📜
३. ओपम्मवग्गो
१. ककचूपमसुत्तवण्णना
२२२. एवं ¶ ¶ ¶ मे सुतन्ति ककचूपमसुत्तं. तत्थ मोळियफग्गुनोति मोळीति चूळा वुच्चति. यथाह –
‘‘छेत्वान मोळिं वरगन्धवासितं,
वेहायसं उक्खिपि सक्यपुङ्गवो;
रतनचङ्कोटवरेन वासवो,
सहस्सनेत्तो सिरसा पटिग्गही’’ति.
सा ¶ तस्स गिहिकाले महती अहोसि, तेनस्स मोळियफग्गुनोति सङ्खा उदपादि. पब्बजितम्पि नं तेनेव नामेन सञ्जानन्ति. अतिवेलन्ति वेलं अतिक्कमित्वा. तत्थ कालवेला, सीमवेला, सीलवेलाति तिविधा वेला. ‘‘तायं वेलायं इमं उदानं उदानेसी’’ति (धम्मपदे वग्गानमुद्दानं, गाथानमुद्दानं; महाव. १-३) अयं कालवेला नाम. ‘‘ठितधम्मो वेलं नातिवत्तती’’ति (चूळव. ३८४; उदा. ४५; अ. नि. ८.१९) अयं सीमवेला नाम. ‘‘वेलाअनतिक्कमो सेतुघातो’’ति (ध. स. २९९-३०१) च, ‘‘वेला चेसा अवीतिक्कमनट्ठेना’’ति च, अयं सीलवेला नाम. तं तिविधम्पि सो अतिक्कमियेव. भिक्खुनियो हि ओवदितुं कालो नाम अत्थि, सो अत्थङ्गतेपि सूरिये ¶ ओवदन्तो तं कालवेलम्पि अतिक्कमि. भिक्खुनीनं ओवादे पमाणं नाम अत्थि सीमा मरियादा. सो उत्तरिछप्पञ्चवाचाहि ओवदन्तो तं सीमवेलम्पि अतिक्कमि. कथेन्तो पन दवसहगतं कत्वा दुट्ठुल्लापत्तिपहोनकं कथेति, एवं सीलवेलम्पि अतिक्कमि.
संसट्ठोति मिस्सीभूतो समानसुखदुक्खो हुत्वा. सम्मुखाति पुरतो. अवण्णं भासतीति ता पन पचनकोट्टनादीनि करोन्तियो दिस्वा नत्थि इमासं अनापत्ति नाम, इमा भिक्खुनियो अनाचारा दुब्बचा पगब्भाति अगुणं कथेति. अधिकरणम्पि करोतीति इमेसं भिक्खूनं इमा भिक्खुनियो दिट्ठकालतो पट्ठाय अक्खीनि दय्हन्ति, इमस्मिं विहारे पुप्फपूजा वा आसनधोवनपरिभण्डकरणादीनि वा इमासं वसेन वत्तन्ति. कुलधीतरो एता लज्जिनियो ¶ , तुम्हे इमा इदञ्चिदञ्च वदथ, अयं नाम तुम्हाकं आपत्ति होति, विनयधरानं सन्तिकं आगन्त्वा विनिच्छयं मे देथाति अधिकरणं आकड्ढति.
मोळियफग्गुनस्स अवण्णं भासतीति नत्थि इमस्स भिक्खुनो अनापत्ति नाम. निच्चकालं इमस्स परिवेणद्वारं असुञ्ञं भिक्खुनीहीति अगुणं कथेति. अधिकरणम्पि करोन्तीति इमेसं भिक्खूनं मोळियफग्गुनत्थेरस्स दिट्ठकालतो पट्ठाय अक्खीनि दय्हन्ति. इमस्मिं विहारे अञ्ञेसं वसनट्ठानं ओलोकेतुम्पि न सक्का. विहारं आगतभिक्खुनियो ओवादं वा पटिसन्थारं वा उद्देसपदं वा थेरमेव निस्साय लभन्ति, कुलपुत्तको लज्जी कुक्कुच्चको, एवरूपं नाम तुम्हे इदञ्चिदञ्च वदथ, एथ विनयधरानं सन्तिके विनिच्छयं देथाति अधिकरणं आकड्ढन्ति.
सो ¶ भिक्खु भगवन्तं एतदवोचाति नेव पियकम्यताय न भेदाधिप्पायेन, अत्थकामताय अवोच. एकं किरस्स अहोसि – ‘‘इमस्स भिक्खुस्स एवं संसट्ठस्स विहरतो अयसो उप्पज्जिस्सति. सो सासनस्सापि अवण्णोयेव. अञ्ञेन पन कथितो अयं न ओरमिस्सति, भगवता धम्मं देसेत्वा ओवदितो ओरमिस्सती’’ति तस्स अत्थकामताय भगवन्तं एतं, ‘‘आयस्मा, भन्ते’’तिआदिवचनं अवोच.
२२३. आमन्तेहीति जानापेहि. आमन्तेतीति पक्कोसति.
२२४. सद्धाति ¶ सद्धाय. तस्माति यस्मा त्वं कुलपुत्तो चेव सद्धापब्बजितो च, यस्मा वा ते एताहि सद्धिं संसट्ठस्स विहरतो ये ता अक्कोसिस्सन्ति वा, पहरिस्सन्ति वा, तेसु दोमनस्सं उप्पज्जिस्सति, संसग्गे पहीने नुप्पज्जिस्सति, तस्मा. तत्राति तस्मिं अवण्णभासने. गेहसिताति पञ्चकामगुणनिस्सिता. छन्दाति तण्हाछन्दापि पटिघछन्दापि. विपरिणतन्ति रत्तम्पि चित्तं विपरिणतं. दुट्ठम्पि, मूळ्हम्पि चित्तं विपरिणतं. इध पन तण्हाछन्दवसेन रत्तम्पि वट्टति, पटिघछन्दवसेन दुट्ठम्पि वट्टति. हितानुकम्पीति हितेन अनुकम्पमानो हितेन फरमानो. न दोसन्तरोति न दोसचित्तो भविस्सामि.
२२५. अथ खो भगवाति कस्मा आरभि? फग्गुनस्स किर एत्तकं ओवादं सुत्वापि, ‘‘भिक्खुनिसंसग्गतो ओरमिस्सामि ¶ विरमिस्सामी’’ति चित्तम्पि न उप्पन्नं, भगवता पन सद्धिं पटाणी विय पटिविरुद्धो अट्ठासि, अथस्स भगवतो यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे दुक्खितस्स सुखे पत्थना उप्पज्जति. एवमेव इमं दुब्बचं भिक्खुं दिस्वा पठमबोधियं सुब्बचा भिक्खू आपाथं आगमिंसु. अथ तेसं वण्णं कथेतुकामो हुत्वा इमं देसनं आरभि.
तत्थ आराधयिंसूति गण्हिंसु पूरयिंसु. एकं समयन्ति एकस्मिं समये. एकासनभोजनन्ति एकं पुरेभत्तभोजनं. सूरियुग्गमनतो हि याव मज्झन्हिका सत्तक्खत्तुं भुत्तभोजनम्पि इध एकासनभोजनन्तेव अधिप्पेतं. अप्पाबाधतन्ति निराबाधतं. अप्पातङ्कतन्ति निद्दुक्खतं. लहुट्ठानन्ति सरीरस्स सल्लहुकं उट्ठानं. बलन्ति कायबलं. फासुविहारन्ति कायस्स ¶ सुखविहारं. इमिना किं कथितं? दिवा विकालभोजनं पजहापितकालो कथितो. भद्दालिसुत्ते पन रत्तिं विकालभोजनं पजहापितकालो कथितो. इमानि हि द्वे भोजनानि भगवा न एकप्पहारेन पजहापेसि. कस्मा? इमानेव हि द्वे भोजनानि वट्टे सत्तानं आचिण्णानि. सन्ति कुलपुत्ता सुखुमाला, ते एकतो द्वेपि भोजनानि पजहन्ता किलमन्ति. तस्मा एकतो अपजहापेत्वा एकस्मिं काले दिवा विकालभोजनं, एकस्मिं रत्तिं विकालभोजनन्ति विसुं पजहापेसि. तेसु इध दिवा विकालभोजनं पजहापितकालो कथितो. तत्थ ¶ यस्मा बुद्धा न भयं दस्सेत्वा तज्जेत्वा पजहापेन्ति, आनिसंसं पन दस्सेत्वा पजहापेन्ति, एवञ्हि सत्ता सुखेन पजहन्ति. तस्मा आनिसंसं दस्सेन्तो इमे पञ्च गुणे दस्सेसि. अनुसासनी करणीयाति पुनप्पुनं सासने कत्तब्बं नाहोसि. ‘‘इदं करोथ, इदं मा करोथा’’ति सतुप्पादकरणीयमत्तमेव अहोसि. तावत्तकेनेव ते कत्तब्बं अकंसु, पहातब्बं पजहिंसु, पठमबोधियं, भिक्खवे, सुब्बचा भिक्खू अहेसुं अस्सवा ओवादपटिकराति.
इदानि नेसं सुब्बचभावदीपिकं उपमं आहरन्तो सेय्यथापीतिआदिमाह. तत्थ सुभूमियन्ति समभूमियं. ‘‘सुभूम्यं सुखेत्ते विहतखाणुके बीजानि पतिट्ठपेय्या’’ति ¶ (दी. नि. २.४३८) एत्थ पन मण्डभूमि सुभूमीति आगता. चतुमहापथेति द्विन्नं महामग्गानं विनिविज्झित्वा गतट्ठाने. आजञ्ञरथोति विनीतअस्सरथो. ओधस्तपतोदोति यथा रथं अभिरुहित्वा ठितेन सक्का होति गण्हितुं, एवं आलम्बनं निस्साय तिरियतो ठपितपतोदो. योग्गाचरियोति अस्साचरियो. स्वेव अस्सदम्मे सारेतीति अस्सदम्मसारथि. येनिच्छकन्ति येन येन मग्गेन इच्छति. यदिच्छकन्ति यं यं गतिं इच्छति. सारेय्याति उजुकं पुरतो पेसेय्य. पच्चासारेय्याति पटिनिवत्तेय्य.
एवमेव खोति यथा हि सो योग्गाचरियो येन येन मग्गेन गमनं इच्छति, तं तं अस्सा आरुळ्हाव होन्ति. याय याय च गतिया इच्छति, सा सा गति गहिताव होति. रथं पेसेत्वा अस्सा नेव वारेतब्बा न विज्झितब्बा होन्ति. केवलं तेसं समे भूमिभागे खुरेसु निमित्तं ठपेत्वा गमनमेव पस्सितब्बं होति. एवं मय्हम्पि तेसु भिक्खूसु पुनप्पुनं वत्तब्बं नाहोसि. इदं करोथ इदं मा करोथाति सतुप्पादनमत्तमेव कत्तब्बं होति. तेहिपि तावदेव कत्तब्बं कतमेव होति, अकत्तब्बं जहितमेव. तस्माति यस्मा सुब्बचा युत्तयानपटिभागा ¶ हुत्वा सतुप्पादनमत्तेनेव पजहिंसु, तस्मा तुम्हेपि पजहथाति अत्थो. एलण्डेहीति एलण्डा किर सालदूसना होन्ति, तस्मा एवमाह. विसोधेय्याति एलण्डे चेव अञ्ञा च वल्लियो छिन्दित्वा बहि नीहरणेन सोधेय्य. सुजाताति सुसण्ठिता. सम्मा परिहरेय्याति मरियादं बन्धित्वा उदकासिञ्चनेनपि कालेनकालं मूलमूले ¶ खणनेनपि वल्लिगुम्बादिच्छेदनेनपि किपिल्लपूटकहरणेनपि मक्कटकजालसुक्खदण्डकहरणेनपि सम्मा वड्ढेत्वा पोसेय्य. वुद्धिआदीनि वुत्तत्थानेव.
२२६. इदानि अक्खन्तिया दोसं दस्सेन्तो भूतपुब्बन्तिआदिमाह. तत्थ वेदेहिकाति विदेहरट्ठवासिकस्स धीता. अथ वा वेदोति पञ्ञा वुच्चति, वेदेन ईहति इरियतीति वेदेहिका, पण्डिताति अत्थो. गहपतानीति घरसामिनी. कित्तिसद्दोति कित्तिघोसो. सोरताति सोरच्चेन समन्नागता. निवाताति निवातवुत्ति. उपसन्ताति निब्बुता. दक्खाति ¶ भत्तपचनसयनत्थरणदीपुज्जलनादिकम्मेसु छेका. अनलसाति उट्ठाहिका, सुसंविहितकम्मन्ताति सुट्ठु संविहितकम्मन्ता. एका अनलसा होति, यं यं पन भाजनं गण्हाति, तं तं भिन्दति वा छिद्दं वा करोति, अयं न तादिसाति दस्सेति.
दिवा उट्ठासीति पातोव कत्तब्बानि धेनुदुहनादिकम्मानि अकत्वा उस्सूरे उट्ठिता. हे जे काळीति अरे काळि. किं जे दिवा उट्ठासीति किं ते किञ्चि अफासुकं अत्थि, किं दिवा उट्ठासीति? नो वत रे किञ्चीति अरे यदि ते न किञ्चि अफासुकं अत्थि, नेव सीसं रुज्झति, न पिट्ठि, अथ कस्मा पापि दासि दिवा उट्ठासीति कुपिता अनत्तमना भाकुटिमकासि. दिवातरं उट्ठासीति पुनदिवसे उस्सूरतरं उट्ठासि. अनत्तमनवाचन्ति अरे पापि दासि अत्तनो पमाणं न जानासि; किं अग्गिं सीतोति मञ्ञसि, इदानि तं सिक्खापेस्सामीतिआदीनि वदमाना कुपितवचनं निच्छारेसि.
पटिविसकानन्ति सामन्तगेहवासीनं. उज्झापेसीति अवजानापेसि. चण्डीति असोरता किब्बिसा. इति यत्तका गुणा, ततो दिगुणा दोसा उप्पज्जिंसु. गुणा नाम सणिकं सणिकं आगच्छन्ति; दोसा एकदिवसेनेव पत्थटा होन्ति. सोरतसोरतोति अतिविय सोरतो, सोतापन्नो ¶ नु खो, सकदागामी अनागामी अरहा नु खोति वत्तब्बतं आपज्जति. फुसन्तीति फुसन्ता घट्टेन्ता आपाथं आगच्छन्ति.
अथ ¶ भिक्खु सोरतोति वेदितब्बोति अथ अधिवासनक्खन्तियं ठितो भिक्खु सोरतोति वेदितब्बो. यो चीवर…पे… परिक्खारहेतूति यो एतानि चीवरादीनि पणीतपणीतानि लभन्तो पादपरिकम्मपिट्ठिपरिकम्मादीनि एकवचनेनेव करोति. अलभमानोति यथा पुब्बे लभति, एवं अलभन्तो. धम्मञ्ञेव सक्करोन्तोति धम्मंयेव सक्कारं सुकतकारं करोन्तो. गरुं करोन्तोति गरुभारियं करोन्तो. मानेन्तोति मनेन पियं करोन्तो. पूजेन्तोति पच्चयपूजाय पूजेन्तो. अपचायमानोति धम्मंयेव अपचायमानो अपचितिं नीचवुत्तिं दस्सेन्तो.
२२७. एवं अक्खन्तिया दोसं दस्सेत्वा इदानि ये अधिवासेन्ति, ते एवं अधिवासेन्तीति पञ्च वचनपथे दस्सेन्तो पञ्चिमे, भिक्खवेतिआदिमाह. तत्थ कालेनाति युत्तपत्तकालेन. भूतेनाति सता विज्जमानेन. सण्हेनाति सम्मट्ठेन ¶ . अत्थसञ्हितेनाति अत्थनिस्सितेन कारणनिस्सितेन. अकालेनातिआदीनि तेसंयेव पटिपक्खवसेन वेदितब्बानि. मेत्तचित्ताति उप्पन्नमेत्तचित्ता हुत्वा. दोसन्तराति दुट्ठचित्ता, अब्भन्तरे उप्पन्नदोसा हुत्वा. तत्राति तेसु वचनपथेसु. फरित्वाति अधिमुच्चित्वा. तदारम्मणञ्चाति कथं तदारम्मणं सब्बावन्तं लोकं करोति? पञ्च वचनपथे गहेत्वा आगतं पुग्गलं मेत्तचित्तस्स आरम्मणं कत्वा पुन तस्सेव मेत्तचित्तस्स अवसेससत्ते आरम्मणं करोन्तो सब्बावन्तं लोकं तदारम्मणं करोति नाम. तत्रायं वचनत्थो. तदारम्मणञ्चाति तस्सेव मेत्तचित्तस्स आरम्मणं कत्वा. सब्बावन्तन्ति सब्बसत्तवन्तं. लोकन्ति सत्तलोकं. विपुलेनाति अनेकसत्तारम्मणेन. महग्गतेनाति महग्गतभूमिकेन. अप्पमाणेनाति सुभावितेन. अवेरेनाति निद्दोसेन. अब्याबज्झेनाति निद्दुक्खेन. फरित्वा विहरिस्सामाति एवरूपेन मेत्तासहगतेन चेतसा तञ्च पुग्गलं सब्बञ्च लोकं तस्स चित्तस्स आरम्मणं कत्वा अधिमुच्चित्वा विहरिस्साम.
२२८. इदानि तदत्थदीपिकं उपमं आहरन्तो सेय्यथापीतिआदिमाह. तत्थ अपथविन्ति निप्पथविं करिस्सामीति अत्थो. तत्र तत्राति ¶ तस्मिं तस्मिं ठाने. विकिरेय्याति पच्छिया पंसुं उद्धरित्वा ¶ बीजानि विय विकिरेय्य. ओट्ठुभेय्याति खेळं पातेय्य. अपथविं करेय्याति एवं कायेन च वाचाय च पयोगं कत्वापि सक्कुणेय्य अपथविं कातुन्ति? गम्भीराति बहलत्तेन द्वियोजनसतसहस्सानि चत्तारि च नहुतानि गम्भीरा. अप्पमेय्याति तिरियं पन अपरिच्छिन्ना. एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – पथवी विय हि मेत्तचित्तं दट्ठब्बं. कुदालपिटकं गहेत्वा आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो कुदालपिटकेन महापथविं अपथविं कातुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कातुं न सक्खिस्सतीति.
२२९. दुतियउपमायं हलिद्दिन्ति यंकिञ्चि पीतकवण्णं. नीलन्ति कंसनीलं वा पलासनीलं वा. अरूपीति अरूपो ¶ . ननु च, द्विन्नं कट्ठानं वा द्विन्नं रुक्खानं वा द्विन्नं सेय्यानं वा द्विन्नं सेलानं वा अन्तरं परिच्छिन्नाकासरूपन्ति आगतं, कस्मा इध अरूपीति वुत्तोति? सनिदस्सनभावपटिक्खेपतो. तेनेवाह ‘‘अनिदस्सनो’’ति. तस्मिञ्हि रूपं लिखितुं, रूपपातुभावं दस्सेतुं न सक्का, तस्मा ‘‘अरूपी’’ति वुत्तो. अनिदस्सनोति दस्सनस्स चक्खुविञ्ञाणस्स अनापाथो. उपमासंसन्दने पनेत्थ आकासो विय मेत्तचित्तं. तुलिकपञ्चमा चत्तारो रङ्गजाता विय पञ्च वचनपथा, तुलिकपञ्चमे रङ्गे गहेत्वा आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो तुलिकपञ्चमेहि रङ्गेहि आकासे रूपपातुभावं कातुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कत्वा दोसुप्पत्तिं दस्सेतुं न सक्खिस्सतीति.
२३०. ततियउपमायं आदित्तन्ति पज्जलितं. गम्भीरा अप्पमेय्याति इमिस्सा गङ्गाय गम्भीरट्ठानं गावुतम्पि अत्थि, अड्ढयोजनम्पि, योजनम्पि. पुथुलं पनस्सा एवरूपंयेव, दीघतो पन पञ्चयोजनसतानि. सा कथं गम्भीरा अप्पमेय्याति? एतेन पयोगेन परिवत्तेत्वा उद्धने उदकं विय तापेतुं असक्कुणेय्यतो. ठितोदकं पन केनचि उपायेन अङ्गुलमत्तं वा अड्ढङ्गुलमत्तं वा एवं तापेतुं सक्का भवेय्य, अयं पन न ¶ सक्का, तस्मा एवं वुत्तं. उपमासंसन्दने पनेत्थ गङ्गा विय मेत्तचित्तं, तिणुक्कं आदाय आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो आदित्ताय तिणुक्काय गङ्गं तापेतुं न सक्कोति, एवं ¶ वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कातुं न सक्खिस्सतीति.
२३१. चतुत्थउपमायं बिळारभस्ताति बिळारचम्मपसिब्बका. सुमद्दिताति सुट्ठु मद्दिता. सुपरिमद्दिताति अन्तो च बहि च समन्ततो सुपरिमद्दिता. तूलिनीति सिम्बलितूललतातूलसमाना. छिन्नसस्सराति छिन्नसस्सरसद्दा. छिन्नभब्भराति छिन्नभब्भरसद्दा. उपमासंसन्दने पनेत्थ बिळारभस्ता विय मेत्तचित्तं, कट्ठकठलं आदाय आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो कट्ठेन वा कठलेन वा ¶ बिळारभस्तं सरसरं भरभरं सद्दं कातुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कत्वा दोसानुगतभावं कातुं न सक्खिस्सतीति.
२३२. ओचरकाति अवचरका हेट्ठाचरका, नीचकम्मकारकाति अत्थो. यो मनो पदूसेय्याति यो भिक्खु वा भिक्खुनी वा मनो पदूसेय्य, तं ककचेन ओकन्तनं नाधिवासेय्य. न मे सो तेन सासनकरोति सो तेन अनधिवासनेन मय्हं ओवादकरो न होति. आपत्ति पनेत्थ नत्थि.
२३३. अणुं वा थूलं वाति अप्पसावज्जं वा महासावज्जं वा. यं तुम्हे नाधिवासेय्याथाति यो तुम्हेहि अधिवासेतब्बो न भवेय्याति अत्थो. नो हेतं, भन्तेति, भन्ते, अनधिवासेतब्बं नाम वचनपथं न पस्सामाति अधिप्पायो. दीघरत्तं हिताय सुखायाति इति भगवा अरहत्तेन कूटं गण्हन्तो यथानुसन्धिना देसनं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
ककचूपमसुत्तवण्णना निट्ठिता.
२. अलगद्दूपमसुत्तवण्णना
२३४. एवं ¶ ¶ मे सुतन्ति अलगद्दूपमसुत्तं. तत्थ गद्धे बाधयिंसूति गद्धबाधिनो, गद्धबाधिनो पुब्बपुरिसा अस्साति गद्धबाधिपुब्बो, तस्स गद्धबाधिपुब्बस्स, गिज्झघातककुलप्पसुतस्साति अत्थो. सग्गमोक्खानं अन्तरायं करोन्तीति अन्तरायिका. ते कम्मकिलेसविपाकउपवादआणावीतिक्कमवसेन पञ्चविधा. तत्थ पञ्चानन्तरियधम्मा कम्मन्तरायिका नाम. तथा भिक्खुनीदूसककम्मं, तं पन मोक्खस्सेव अन्तरायं करोति, न सग्गस्स. नियतमिच्छादिट्ठिधम्मा किलेसन्तरायिका नाम. पण्डकतिरच्छानगतउभतोब्यञ्जनकानं पटिसन्धिधम्मा विपाकन्तरायिका नाम. अरियूपवादधम्मा उपवादन्तरायिका नाम, ते पन याव अरिये न खमापेन्ति, तावदेव, न ततो परं. सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा आणावीतिक्कमन्तरायिका नाम. तेपि याव भिक्खुभावं वा पटिजानाति, न वुट्ठाति वा, न देसेति वा, तावदेव, न ततो परं.
तत्रायं ¶ भिक्खु बहुस्सुतो धम्मकथिको सेसन्तरायिके जानाति, विनये पन अकोविदत्ता पण्णत्तिवीतिक्कमन्तरायिके न जानाति, तस्मा रहोगतो एवं चिन्तेसि – इमे आगारिका पञ्च कामगुणे परिभुञ्जन्ता सोतापन्नापि सकदागामिनोपि अनागामिनोपि होन्ति. भिक्खूपि मनापिकानि चक्खुविञ्ञेय्यानि रूपानि पस्सन्ति…पे… कायविञ्ञेय्ये फोट्ठब्बे फुसन्ति, मुदुकानि अत्थरणपावुरणादीनि परिभुञ्जन्ति, एतं सब्बं वट्टति. कस्मा इत्थीनंयेव रूपसद्दगन्धरसफोट्ठब्बा न वट्टन्ति? एतेपि वट्टन्तीति. एवं रसेन रसं संसन्देत्वा सच्छन्दरागपरिभोगञ्च निच्छन्दरागपरिभोगञ्च एकं कत्वा थूलवाकेहि सद्धिं अतिसुखुमसुत्तं उपनेन्तो विय, सासपेन सद्धिं सिनेरुं उपसंहरन्तो विय, पापकं दिट्ठिगतं उप्पादेत्वा, ‘‘किं भगवता महासमुद्दं बन्धन्तेन विय महता उस्साहेन पठमपाराजिकं पञ्ञत्तं, नत्थि एत्थ दोसो’’ति सब्बञ्ञुतञ्ञाणेन सद्धिं पटिविरुज्झन्तो वेसारज्जञाणं पटिबाहन्तो अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो मेथुनधम्मे दोसो नत्थीति जिनस्स आणाचक्के पहारं अदासि. तेनाह – ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’तिआदि.
एवं ¶ ¶ ब्या खोति एवं विय खो. समनुयुञ्जन्तीतिआदीसु किं लद्धिको त्वं, लद्धिं वदेहीति पुच्छमाना समनुयुञ्जन्ति नाम. दिट्ठिं पतिट्ठापेन्ता समनुग्गाहन्ति नाम. केन कारणेन एवं वदसीति कारणं पुच्छन्ता समनुभासन्ति नाम. अट्ठिकङ्कलूपमातिआदीसु (म. नि. २.४२-४८) अट्ठिकङ्कलूपमा अप्पस्सादट्ठेन. मंसपेसूपमा बहुसाधारणट्ठेन. तिणुक्कूपमा अनुदहनट्ठेन. अङ्गारकासूपमा महाभितापनट्ठेन. सुपिनकूपमा इत्तरपच्चुपट्ठानट्ठेन. याचितकूपमा तावकालिकट्ठेन. रुक्खफलूपमा सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन. असिसूनूपमा अधिकुट्टनट्ठेन. सत्तिसूलूपमा विनिविज्झनट्ठेन. सप्पसिरूपमा सासङ्कसप्पटिभयट्ठेन. थामसाति दिट्ठिथामेन. परामासाति दिट्ठिपरामासेन. अभिनिविस्स वोहरतीति अधिट्ठहित्वा वोहरति दीपेति वा.
२३५. यतो खो ते भिक्खूति यदा ते भिक्खू. एवं ¶ ब्या खो अहं, भन्ते, भगवताति इदं एस अत्तनो अज्झासयेन नत्थीति वत्तुकामोपि भगवतो आनुभावेन सम्पटिच्छति, बुद्धानं किर सम्मुखा द्वे कथा कथेतुं समत्थो नाम नत्थि.
२३६. कस्स खो नाम त्वं मोघपुरिसाति त्वं मोघपुरिस कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वा मया एवं धम्मं देसितं आजानासि. अथ खो भगवा भिक्खू आमन्तेसीति अयं पाटियेक्को अनुसन्धि. अरिट्ठो किर चिन्तेसि – ‘‘भगवा मं मोघपुरिसोति वदति, न खो पन मोघपुरिसाति वुत्तमत्तकेन मग्गफलानं उपनिस्सयो न होति. उपसेनम्पि हि वङ्गन्तपुत्तं, ‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’ति (महाव. ७५) भगवा मोघपुरिसवादेन ओवदि. थेरो अपरभागे घटेन्तो वायमन्तो छ अभिञ्ञा सच्छाकासि. अहम्पि तथारूपं वीरियं पग्गण्हित्वा मग्गफलानि निब्बत्तेस्सामी’’ति. अथस्स भगवा बन्धना पवुत्तस्स पण्डुपलासस्स विय अविरुळ्हिभावं दस्सेन्तो इमं देसनं आरभि.
उस्मीकतोपीति ¶ , भिक्खवे, तुम्हे किन्ति मञ्ञथ, अयं अरिट्ठो एवंलद्धिको सब्बञ्ञुतञ्ञाणेन पटिविरुज्झित्वा वेसारज्जञाणं पटिबाहित्वा तथागतस्स आणाचक्के पहारं ददमानो अपि नु इमस्मिं धम्मविनये उस्मीकतोपि? यथा निब्बुतेपि महन्ते अग्गिक्खन्धे ¶ खज्जुपनकमत्तापि अग्गिपपटिका होतियेव, यं निस्साय पुन महाअग्गिक्खन्धो भवेय्य. किं नु खो एवं इमस्स अप्पमत्तिकापि ञाणुस्मा अत्थि, यं निस्साय वायमन्तो मग्गफलानि निब्बत्तेय्याति? नो हेतं, भन्तेति, भन्ते, एवंलद्धिकस्स कुतो एवरूपा ञाणुस्माति? मग्गफलानं पच्चयसमत्थाय ञाणुस्माय उस्मीकतभावं पटिक्खिपन्ता वदन्ति. मङ्कुभूतोति नित्तेजभूतो. पत्तक्खन्धोति पतितक्खन्धो. अप्पटिभानोति किञ्चि पटिभानं अपस्सन्तो भिन्नपटिभानो एवरूपम्पि नाम निय्यानिकसासनं लभित्वा अविरुळ्हिधम्मो किरम्हि समुग्घातितपच्चयो जातोति अत्तनो अभब्बतं पच्चवेक्खन्तो पादङ्गुट्ठकेन भूमिं खणमानो निसीदि.
पञ्ञायिस्ससि ¶ खोति अयम्पि पाटियेक्को अनुसन्धि. अरिट्ठो किर चिन्तेसि – ‘‘भगवा मय्हं मग्गफलानं उपनिस्सयो पच्छिन्नोति वदति, न खो पन बुद्धा सउपनिस्सयानंयेव धम्मं देसेन्ति, अनुपनिस्सयानम्पि देसेन्ति, अहं सत्थु सन्तिका सुगतोवादं लभित्वा अत्तनो सम्पत्तूपगं कुसलं करिस्सामी’’ति. अथस्स भगवा ओवादं पटिपस्सम्भेन्तो ‘‘पञ्ञायिस्ससी’’तिआदिमाह. तस्सत्थो, त्वंयेव, मोघपुरिस, इमिना पापकेन दिट्ठिगतेन निरयादीसु पञ्ञायिस्ससि, मम सन्तिका तुय्हं सुगतोवादो नाम नत्थि, न मे तया अत्थो, इधाहं भिक्खू पटिपुच्छिस्सामीति.
२३७. अथ खो भगवाति अयम्पि पाटियेक्को अनुसन्धि. इमस्मिञ्हि ठाने भगवा परिसं सोधेति, अरिट्ठं गणतो निस्सारेति. सचे हि परिसगतानं कस्सचि एवं भवेय्य – ‘‘अयं अरिट्ठो भगवता अकथितं कथेतुं किं सक्खिस्सति, कच्चि नु खो परिसमज्झे भगवता कथाय समारद्धाय सहसा कथित’’न्ति. एवं कथितं पन न अरिट्ठोव सुणाति, अञ्ञेनपि सुतं भविस्सति. अथापिस्स सिया ‘‘यथा सत्था अरिट्ठं निग्गण्हाति, मम्पि एवं निग्गण्हेय्याति सुत्वापि तुण्हीभावं आपज्जेय्या’’ति. ‘‘तं ¶ सब्बं न करिस्सन्ती’’ति. मयापि न कथितं, अञ्ञेन सुतम्पि नत्थीति ‘‘तुम्हेपिमे, भिक्खवे’’तिआदिना परिसाय लद्धिं सोधेति. परिसाय पन लद्धिसोधनेनेव अरिट्ठो गणतो निस्सारितो नाम होति.
इदानि अरिट्ठस्स लद्धिं पकासेन्तो सो वत, भिक्खवेतिआदिमाह. तत्थ अञ्ञत्रेव कामेहीतिआदीसु ¶ यो सो, भिक्खवे, भिक्खु ‘‘ते पटिसेवतो नालं अन्तरायाया’’ति एवंलद्धिको, सो वत किलेसकामेहि चेव किलेसकामसम्पयुत्तेहि सञ्ञावितक्केहि च अञ्ञत्र, एते धम्मे पहाय, विना एतेहि धम्मेहि, वत्थुकामे पटिसेविस्सति, मेथुनसमाचारं समाचरिस्सतीति नेतं ठानं विज्जति. इदं कारणं नाम नत्थि, अट्ठानमेतं अनवकासोति.
२३८. एवं भगवा अयं अरिट्ठो यथा नाम रजको सुगन्धानिपि दुग्गन्धानिपि जिण्णानिपि नवानिपि सुद्धानिपि असुद्धानिपि वत्थानि एकतो भण्डिकं करोति, एवमेव ¶ भिक्खूनं निच्छन्दरागपणीतचीवरादिपरिभोगञ्च अनिबद्धसीलानं गहट्ठानं अन्तरायकरं सच्छन्दरागपरिभोगञ्च निबद्धसीलानं भिक्खूनं आवरणकरं सच्छन्दरागपरिभोगञ्च सब्बं एकसदिसं करोतीति अरिट्ठस्स लद्धिं पकासेत्वा इदानि दुग्गहिताय परियत्तिया दोसं दस्सेन्तो इध, भिक्खवे, एकच्चेतिआदिमाह. तत्थ परियापुणन्तीति उग्गण्हन्ति. सुत्तन्तिआदीसु उभतोविभङ्गनिद्देसखन्धकपरिवारा, सुत्तनिपाते मङ्गलसुत्तरतनसुत्तनालकसुआतुवट्टकसुत्तानि, अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं, विसेसेन संयुत्तके सकलोपि सगाथावग्गो. सकलं अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं, थेरगाथा, थेरिगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञाणमयिकगाथापटिसंयुत्ता द्वेअसीतिसुत्तन्ता उदानन्ति वेदितब्बा. ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता (इतिवु. १,२) दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बा. अपण्णकजातकादीनि पण्णासाधिकानि पञ्चजातकसतानि जातकन्ति वेदितब्बानि. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयप्पवत्ता (अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मप्पटिसंयुत्ता ¶ सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बा. चूळवेदल्लमहावेदल्लसम्मादिट्ठिसक्कपञ्हसङ्खारभाजनियमहापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बा.
अत्थं न उपपरिक्खन्तीति अत्थत्थं कारणत्थं न पस्सन्ति न परिग्गण्हन्ति. अनुपपरिक्खतन्ति अनुपपरिक्खन्तानं. न निज्झानं खमन्तीति न उपट्ठहन्ति न आपाथं आगच्छन्ति, इमस्मिं ठाने सीलं समाधि विपस्सना मग्गो फलं वट्टं विवट्टं कथितन्ति एवं जानितुं ¶ न सक्का होन्तीति अत्थो. ते उपारम्भानिसंसा चेवाति ते परेसं वादे दोसारोपनानिसंसा ¶ हुत्वा परियापुणन्तीति अत्थो. इतिवादप्पमोक्खानिसंसा चाति एवं वादपमोक्खानिसंसा, परेहि सकवादे दोसे आरोपिते तं दोसं एवं मोचेस्सामाति इमिनाव कारणेन परियापुणन्तीति अत्थो. तञ्चस्स अत्थं नानुभोन्तीति यस्स च मग्गस्स वा फलस्स वा अत्थाय कुलपुत्ता धम्मं परियापुणन्ति, तञ्चस्स धम्मस्स अत्थं एते दुग्गहितग्गाहिनो नानुभोन्ति. अपिच परस्स वादे उपारम्भं आरोपेतुं अत्तनो वादं मोचेतुं असक्कोन्तापि तञ्च अत्थं नानुभोन्तियेव.
२३९. अलगद्दत्थिकोति आसिविसअत्थिको. गदोति हि विसस्स नामं, तं तस्स अलं परिपुण्णं अत्थीति अलगद्दो. भोगेति सरीरे. इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्तीति नित्थरणपरियत्तिवसेन उग्गण्हन्ति. तिस्सो हि परियत्तियो अलगद्दपरियत्ति नित्थरणपरियत्ति भण्डागारिकपरियत्तीति.
तत्थ यो बुद्धवचनं उग्गहेत्वा एवं चीवरादीनि वा लभिस्सामि, चतुपरिसमज्झे वा मं जानिस्सन्तीति लाभसक्कारहेतु परियापुणाति, तस्स सा परियत्ति अलगद्दपरियत्ति नाम. एवं परियापुणतो हि बुद्धवचनं अपरियापुणित्वा निद्दोक्कमनं वरतरं.
यो पन बुद्धवचनं उग्गण्हित्वा सीलस्स आगतट्ठाने सीलं पूरेत्वा समाधिस्स आगतट्ठाने समाधिगब्भं गण्हापेत्वा विपस्सनाय आगतट्ठाने विपस्सनं पट्ठपेत्वा मग्गफलानं आगतट्ठाने मग्गं भावेस्सामि फलं ¶ सच्छिकरिस्सामीति उग्गण्हाति, तस्स सा परियत्ति नित्थरणपरियत्ति नाम होति.
खीणासवस्स पन परियत्ति भण्डागारिकपरियत्ति नाम. तस्स हि अपरिञ्ञातं अप्पहीनं अभावितं असच्छिकतं वा नत्थि. सो हि परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो सच्छिकतफलो, तस्मा बुद्धवचनं परियापुणन्तो तन्तिधारको पवेणिपालको वंसानुरक्खकोव हुत्वा उग्गण्हाति. इतिस्स सा परियत्ति भण्डागारिकपरियत्ति नाम होति.
यो ¶ पन पुथुज्जनो छातभयादीसु गन्थधरेसु एकस्मिं ठाने वसितुं असक्कोन्तेसु सयं भिक्खाचारेन अकिलममानो ¶ अतिमधुरं बुद्धवचनं मा नस्सतु, तन्तिं धारेस्सामि, वंसं ठपेस्सामि, पवेणिं पालेस्सामीति परियापुणाति, तस्स परियत्ति भण्डागारिकपरियत्ति होति, न होतीति? न होति. कस्मा? न अत्तनो ठाने ठत्वा परियापुतत्ता. पुथुज्जनस्स हि परियत्ति नाम अलगद्दा वा होति नित्थरणा वा, सत्तन्नं सेक्खानं नित्थरणाव, खीणासवस्स भण्डागारिकपरियत्तियेव. इमस्मिं पन ठाने नित्थरणपरियत्ति अधिप्पेता.
निज्झानं खमन्तीति सीलादीनं आगतट्ठानेसु इध सीलं कथितं, इध समाधि, इध विपस्सना, इध मग्गो, इध फलं, इध वट्टं, इध विवट्टन्ति आपाथं आगच्छन्ति. तञ्चस्स अत्थं अनुभोन्तीति येसं मग्गफलानं अत्थाय परियापुणन्ति. सुग्गहितपरियत्तिं निस्साय मग्गं भावेत्वा फलं सच्छिकरोन्ता तञ्चस्स धम्मस्स अत्थं अनुभवन्ति. परवादे उपारम्भं आरोपेतुं सक्कोन्तापि सकवादे आरोपितं दोसं इच्छितिच्छितट्ठानं गहेत्वा मोचेतुं सक्कोन्तापि अनुभोन्तियेव. दीघरत्तं हिताय सुखाय संवत्तन्तीति सीलादीनं आगतट्ठाने सीलादीनि पूरेन्तानम्पि, परेसं वादे सहधम्मेन उपारम्भं आरोपेन्तानम्पि, सकवादतो दोसं हरन्तानम्पि, अरहत्तं पत्वा परिसमज्झे धम्मं देसेत्वा धम्मदेसनाय पसन्नेहि उपनीते चत्तारो पच्चये परिभुञ्जन्तानम्पि दीघरत्तं हिताय सुखाय संवत्तन्ति.
एवं ¶ सुग्गहिते बुद्धवचने आनिसंसं दस्सेत्वा इदानि तत्थेव नियोजेन्तो तस्मा तिह, भिक्खवेतिआदिमाह. तत्थ तस्माति यस्मा दुग्गहितपरियत्ति दुग्गहितअलगद्दो विय दीघरत्तं अहिताय दुक्खाय संवत्तति, सुग्गहितपरियत्ति सुग्गहितअलगद्दो विय दीघरत्तं हिताय सुखाय संवत्तति, तस्माति अत्थो. तथा नं धारेय्याथाति तथेव नं धारेय्याथ, तेनेव अत्थेन गण्हेय्याथ. ये वा पनास्सु वियत्ता भिक्खूति ये वा पन अञ्ञे सारिपुत्तमोग्गल्लानमहाकस्सपमहाकच्चानादिका ब्यत्ता पण्डिता भिक्खू अस्सु, ते पुच्छितब्बा. अरिट्ठेन विय पन मम सासने न कललं वा कचवरं वा पक्खिपितब्बं.
२४०. कुल्लूपमन्ति कुल्लसदिसं. नित्थरणत्थायाति चतुरोघनित्थरणत्थाय. उदकण्णवन्ति यञ्हि ¶ उदकं गम्भीरं न पुथुलं. पुथुलं वा पन न गम्भीरं, न तं अण्णवोति वुच्चति. यं ¶ पन गम्भीरञ्चेव पुथुलञ्च, तं अण्णवोति वुच्चति. तस्मा महन्तं उदकण्णवन्ति महन्तं पुथुलं गम्भीरं उदकन्ति अयमेत्थ अत्थो. सासङ्कं नाम यत्थ चोरानं निवुत्थोकासो दिस्सति. ठितोकासो, निसिन्नोकासो, निपन्नोकासो दिस्सति. सप्पटिभयं नाम यत्थ चोरेहि मनुस्सा हता दिस्सन्ति, विलुत्ता दिस्सन्ति, आकोटिता दिस्सन्ति. उत्तरसेतूति उदकण्णवस्स उपरि बद्धो सेतु. कुल्लं बन्धित्वाति कुल्लो नाम तरणत्थाय कलापं कत्वा बद्धो. पत्थरित्वा बद्धा पन पदरचाटिआदयो उळुम्पोति वुच्चन्ति. उच्चारेत्वाति ठपेत्वा. किच्चकारीति पत्तकारी युत्तकारी, पतिरूपकारीति अत्थो. धम्मापि वो पहातब्बाति एत्थ धम्माति समथविपस्सना. भगवा हि समथेपि छन्दरागं पजहापेसि, विपस्सनायपि. समथे छन्दरागं कत्थ पजहापेसि? ‘‘इति खो, उदायि, नेवसञ्ञानासञ्ञायतनस्सपि पहानं वदामि, पस्ससि नो त्वं, उदायि, तं संयोजनं अणुं वा थूलं वा, यस्साहं नो पहानं वदामी’’ति (म. नि. २.१५६) एत्थ समथे छन्दरागं पजहापेसि. ‘‘इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं न अल्लीयेथ न केलायेथ न धनायेथा’’ति (म. नि. १.४०१) एत्थ विपस्सनाय छन्दरागं पजहापेसि ¶ . इध पन उभयत्थ पजहापेन्तो ‘‘धम्मापि वो पहातब्बा, पगेव अधम्मा’’ति आह.
तत्रायं अधिप्पायो – भिक्खवे, अहं एवरूपेसु सन्तप्पणीतेसु धम्मेसु छन्दरागप्पहानं वदामि, किं पन इमस्मिं असद्धम्मे गामधम्मे वसलधम्मे दुट्ठुल्ले ओदकन्तिके, यत्थ अयं अरिट्ठो मोघपुरिसो निद्दोससञ्ञी पञ्चसु कामगुणेसु छन्दरागं नालं अन्तरायायाति वदति. अरिट्ठेन विय न तुम्हेहि मय्हं सासने कललं वा कचवरं वा पक्खिपितब्बन्ति एवं भगवा इमिनापि ओवादेन अरिट्ठंयेव निग्गण्हाति.
२४१. इदानि ¶ यो पञ्चसु खन्धेसु तिविधग्गाहवसेन अहं ममन्ति गण्हाति, सो मय्हं सासने अयं अरिट्ठो विय कललं कचवरं पक्खिपतीति दस्सेन्तो छयिमानि, भिक्खवेतिआदिमाह. तत्थ दिट्ठिट्ठानानीति दिट्ठिपि दिट्ठिट्ठानं, दिट्ठिया आरम्मणम्पि दिट्ठिट्ठानं, दिट्ठिया पच्चयोपि. रूपं एतं ममातिआदीसु एतं ममाति तण्हाग्गाहो. एसोहमस्मीति मानग्गाहो. एसो मे अत्ताति दिट्ठिग्गाहो. एवं रूपारम्मणा तण्हामानदिट्ठियो कथिता होन्ति. रूपं पन अत्ताति न वत्तब्बं. वेदनादीसुपि एसेव नयो. दिट्ठं रूपायतनं, सुतं सद्दायतनं ¶ , मुतं गन्धायतनं रसायतनं फोट्ठब्बायतनं, तञ्हि पत्वा गहेतब्बतो मुतन्ति वुत्तं. अवसेसानि सत्तायतनानि विञ्ञातं नाम. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं. लोकस्मिञ्हि परियेसित्वा पत्तम्पि अत्थि, परियेसित्वा नोपत्तम्पि. अपरियेसित्वा पत्तम्पि अत्थि, अपरियेसित्वा नोपत्तम्पि. तत्थ परियेसित्वा पत्तं पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम. अपरियेसित्वा पत्तञ्च, अपरियेसित्वा नोपत्तञ्च मनसानुविचरितं नाम.
अथ वा परियेसित्वा पत्तम्पि अपरियेसित्वा पत्तम्पि पत्तट्ठेन पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम. अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम. सब्बं वा एतं मनसा अनुविचरितत्ता मनसानुविचरितं नाम. इमिना विञ्ञाणारम्मणा तण्हामानदिट्ठियो कथिता, देसनाविलासेन हेट्ठा दिट्ठादिआरम्मणवसेन विञ्ञाणं दस्सितं ¶ . यम्पि तं दिट्ठिट्ठानन्ति यम्पि एतं सो लोकोतिआदिना नयेन पवत्तं दिट्ठिट्ठानं.
सो लोको सो अत्ताति या एसा ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना नयेन पवत्ता दिट्ठि लोको च अत्ता चाति गण्हाति, तं सन्धाय वुत्तं. सो पेच्च भविस्सामीति सो अहं परलोकं गन्त्वा निच्चो भविस्सामि, धुवो सस्सतो अविपरिणामधम्मो भविस्सामि, सिनेरुमहापथवीमहासमुद्दादीहि सस्सतीहि समं तथेव ठस्सामि. तम्पि एतं ममाति तम्पि ¶ दस्सनं एतं मम, एसोहमस्मि, एसो मे अत्ताति समनुपस्सति. इमिना दिट्ठारम्मणा तण्हामानदिट्ठियो कथिता. विपस्सनाय पटिविपस्सनाकाले विय पच्छिमदिट्ठिया पुरिमदिट्ठिग्गहणकाले एवं होति.
सुक्कपक्खे रूपं नेतं ममाति रूपे तण्हामानदिट्ठिग्गाहा पटिक्खित्ता. वेदनादीसुपि एसेव नयो. समनुपस्सतीति इमस्स पन पदस्स तण्हासमनुपस्सना मानसमनुपस्सना दिट्ठिसमनुपस्सना ञाणसमनुपस्सनाति चतस्सो समनुपस्सनाति अत्थो. ता कण्हपक्खे तिस्सन्नं समनुपस्सनानं, सुक्कपक्खे ञाणसमनुपस्सनाय वसेन वेदितब्बा. असति न परितस्सतीति अविज्जमाने भयपरितस्सनाय तण्हापरितस्सनाय वा न परितस्सति. इमिना भगवा अज्झत्तक्खन्धविनासे अपरितस्समानं खीणासवं दस्सेन्तो देसनं मत्थकं पापेसि.
२४२. एवं ¶ वुत्ते अञ्ञतरो भिक्खूति एवं भगवता वुत्ते अञ्ञतरो अनुसन्धिकुसलो भिक्खु – ‘‘भगवता अज्झत्तक्खन्धविनासे अपरितस्सन्तं खीणासवं दस्सेत्वा देसना निट्ठापिता, अज्झत्तं अपरितस्सन्ते खो पन सति अज्झत्तं परितस्सकेन बहिद्धा परिक्खारविनासे परितस्सकेन अपरितस्सकेन चापि भवितब्बं. इति इमेहि चतूहि कारणेहि अयं पञ्हो पुच्छितब्बो’’ति चिन्तेत्वा एकंसं चीवरं कत्वा अञ्जलिं पग्गय्ह भगवन्तं एतदवोच. बहिद्धा असतीति बहिद्धा परिक्खारविनासे. अहु वत मेति अहोसि वत मे भद्दकं यानं वाहनं हिरञ्ञं सुवण्णन्ति अत्थो. तं वत मे नत्थीति तं वत इदानि मय्हं नत्थि, राजूहि वा चोरेहि वा हटं, अग्गिना वा दड्ढं, उदकेन वा वुळ्हं, परिभोगेन ¶ वा जिण्णं. सिया वत मेति भवेय्य वत मय्हं यानं वाहनं हिरञ्ञं सुवण्णं सालि वीहि यवो गोधुमो. तं वताहं न लभामीति तमहं अलभमानो तदनुच्छविकं कम्मं अकत्वा निसिन्नत्ता इदानि न लभामीति सोचति, अयं अगारियसोचना, अनगारियस्स पत्तचीवरादीनं वसेन वेदितब्बा.
अपरितस्सनावारे न एवं होतीति येहि किलेसेहि एवं भवेय्य, तेसं पहीनत्ता न एवं होति. दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानन्ति ¶ दिट्ठीनञ्च दिट्ठिट्ठानानञ्च दिट्ठाधिट्ठानानञ्च दिट्ठिपरियुट्ठानानञ्च अभिनिवेसानुसयानञ्च. सब्बसङ्खारसमथायाति निब्बानत्थाय. निब्बानञ्हि आगम्म सब्बसङ्खाराइञ्जितानि, सब्बसङ्खारचलनानि सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा तं, ‘‘सब्बसङ्खारसमथो’’ति वुच्चति. तदेव च आगम्म खन्धूपधि किलेसूपधि अभिसङ्खारूपधि, पञ्चकामगुणूपधीति इमे उपधयो पटिनिस्सज्जियन्ति, तण्हा खीयति विरज्जति निरुज्झति, तस्मा तं, ‘‘सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो’’ति वुच्चति. निब्बानायाति अयं पनस्स सरूपनिद्देसो, इति सब्बेहेव इमेहि पदेहि निब्बानस्स सच्छिकिरियत्थाय धम्मं देसेन्तस्साति अयमत्थो दीपितो. तस्सेवं होतीति तस्स दिट्ठिगतिकस्स उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नास्सु नाम भविस्सामीति एवं होति. दिट्ठिगतिकस्स हि तिलक्खणं आरोपेत्वा सुञ्ञतापटिसंयुत्तं कत्वा देसियमानं धम्मं सुणन्तस्स तासो उप्पज्जति. वुत्तञ्हेतं – ‘‘तासो हेसो, भिक्खवे, असुतवतो पुथुज्जनस्स नो चस्सं, नो च मे सिया’’ति (सं. नि. ३.५५).
२४३. एत्तावता ¶ बहिद्धापरिक्खारविनासे तस्सनकस्स च नोतस्सनकस्स च अज्झत्तक्खन्धविनासे तस्सनकस्स च नोतस्सनकस्स चाति इमेसं वसेन चतुक्कोटिका सुञ्ञता कथिता. इदानि बहिद्धा परिक्खारं परिग्गहं नाम कत्वा, वीसतिवत्थुकं सक्कायदिट्ठिं अत्तवादुपादानं नाम कत्वा, सक्कायदिट्ठिपमुखा द्वासट्ठि दिट्ठियो दिट्ठिनिस्सयं नाम कत्वा तिकोटिकं सुञ्ञतं दस्सेतुं तं, भिक्खवे, परिग्गहन्तिआदिमाह. तत्थ परिग्गहन्ति बहिद्धा परिक्खारं. परिग्गण्हेय्याथाति यथा विञ्ञू मनुस्सो परिग्गण्हेय्य ¶ . अहम्पि खो तं, भिक्खवेति, भिक्खवे, तुम्हेपि न पस्सथ, अहम्पि न पस्सामि, इति एवरूपो परिग्गहो नत्थीति दस्सेति. एवं सब्बत्थ अत्थो वेदितब्बो.
२४४. एवं तिकोटिकं सुञ्ञतं दस्सेत्वा इदानि अज्झत्तक्खन्धे अत्ताति बहिद्धा परिक्खारे अत्तनियन्ति कत्वा द्विकोटिकं दस्सेन्तो अत्तनि वा, भिक्खवे, सतीतिआदिमाह ¶ . तत्थ अयं सङ्खेपत्थो, भिक्खवे, अत्तनि वा सति इदं मे परिक्खारजातं अत्तनियन्ति अस्स, अत्तनियेव वा परिक्खारे सति अयं मे अत्ता इमस्स परिक्खारस्स सामीति, एवं अहन्ति. सति ममाति, ममाति सति अहन्ति युत्तं भवेय्य. सच्चतोति भूततो, थेततोति तथतो थिरतो वा.
इदानि इमे पञ्चक्खन्धे अनिच्चं दुक्खं अनत्ताति एवं तिपरिवट्टवसेन अग्गण्हन्तो अयं अरिट्ठो विय मय्हं सासने कललं कचवरं पक्खिपतीति दस्सेन्तो तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वातिआदिमाह. तत्थ अनिच्चं, भन्तेति, भन्ते, यस्मा हुत्वा न होति, तस्मा अनिच्चं. उप्पादवयवत्तितो विपरिणामतावकालिकनिच्चपटिक्खेपट्ठेन वाति चतूहि कारणेहि अनिच्चं. दुक्खं, भन्तेति, भन्ते, पटिपीळनाकारेन दुक्खं, सन्तापदुक्खमदुक्खवत्थुकसुखपटिक्खेपट्ठेन वाति चतूहि कारणेहि दुक्खं. विपरिणामधम्मन्ति भवसङ्कन्तिउपगमनसभावं पकतिभावविजहनसभावं. कल्लं नु तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ताति युत्तं नु खो तं इमेसं तिण्णं तण्हामानदिट्ठिग्गाहानं वसेन अहं ममाति एवं गहेतुं. नो हेतं, भन्तेति इमिना ते भिक्खू अवसवत्तनाकारेन रूपं, भन्ते, अनत्ताति पटिजानन्ति. सुञ्ञअस्सामिकअनिस्सरअत्तपटिक्खेपट्ठेन वाति चतूहि कारणेहि अनत्ता.
भगवा ¶ हि कत्थचि अनिच्चवसेन अनत्तत्तं दस्सेति, कत्थचि दुक्खवसेन, कत्थचि उभयवसेन. ‘‘चक्खु अत्ताति यो वदेय्य, तं न उपपज्जति, चक्खुस्स उप्पादोपि वयोपि पञ्ञायति. यस्स खो पन उप्पादोपि वयोपि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चाति इच्चस्स एवमागतं होति, तस्मा तं न उपपज्जति चक्खु अत्ताति यो वदेय्य, इति चक्खु अनत्ता’’ति (म. नि. ३.४२२) इमस्मिञ्हि छछक्कसुत्ते ¶ अनिच्चवसेन अनत्ततं दस्सेति. ‘‘रूपञ्च हिदं, भिक्खवे ¶ , अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति. यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति, न च लब्भति रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’’ति (महाव. २०; सं. नि. ३.५९) इमस्मिं अनत्तलक्खणसुत्ते दुक्खवसेन अनत्ततं दस्सेति. ‘‘रूपं, भिक्खवे, अनिच्चं, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्ब’’न्ति (सं. नि. ३.७६) इमस्मिं अरहत्तसुत्ते उभयवसेन अनत्ततं दस्सेति. कस्मा? अनिच्चं दुक्खञ्च पाकटं. अनत्ताति न पाकटं.
परिभोगभाजनादीसु हि भिन्नेसु अहो अनिच्चन्ति वदन्ति, अहो अनत्ताति वत्ता नाम नत्थि. सरीरे गण्डपिळकादीसु वा उट्ठितासु कण्टकेन वा विद्धा अहो दुक्खन्ति वदन्ति, अहो अनत्ताति पन वत्ता नाम नत्थि. कस्मा? इदञ्हि अनत्तलक्खणं नाम अविभूतं दुद्दसं दुप्पञ्ञापनं. तेन तं भगवा अनिच्चवसेन वा दुक्खवसेन वा उभयवसेन वा दस्सेति. तयिदं इमस्मिम्पि तेपरिवट्टे अनिच्चदुक्खवसेनेव दस्सितं. वेदनादीसुपि एसेव नयो.
तस्मा तिह, भिक्खवेति, भिक्खवे, यस्मा एतरहि अञ्ञदापि रूपं अनिच्चं दुक्खं अनत्ता, तस्माति अत्थो. यंकिञ्चि रूपन्तिआदीनि विसुद्धिमग्गे खन्धनिद्देसे वित्थारितानेव.
२४५. निब्बिन्दतीति उक्कण्ठति. एत्थ च निब्बिदाति वुट्ठानगामिनीविपस्सना अधिप्पेता. वुट्ठानगामिनीविपस्सनाय हि बहूनि नामानि. एसा हि कत्थचि सञ्ञग्गन्ति वुत्ता. कत्थचि धम्मट्ठितिञाणन्ति. कत्थचि पारिसुद्धिपधानियङ्गन्ति. कत्थचि पटिपदाञाणदस्सनविसुद्धीति ¶ . कत्थचि तम्मयतापरियादानन्ति. कत्थचि तीहि नामेहि. कत्थचि द्वीहीति.
तत्थ पोट्ठपादसुत्ते ताव ‘‘सञ्ञा खो, पोट्ठपाद, पठमं उप्पज्जति, पच्छा ञाण’’न्ति (दी. नि. १.४१६) एवं सञ्ञग्गन्ति वुत्ता. सुसिमसुत्ते ‘‘पुब्बे खो, सुसिम, धम्मट्ठितिञाणं ¶ , पच्छा निब्बाने ञाण’’न्ति (सं. नि. २.७०) एवं ¶ धम्मट्ठितिञाणन्ति वुत्ता. दसुत्तरसुत्ते ‘‘पटिपदाञाणदस्सनविसुद्धिपधानियङ्ग’’न्ति (दी. नि. ३.३५९) एवं पारिसुद्धिपदानियङ्गन्ति वुत्ता. रथविनीते ‘‘किं नु खो, आवुसो, पटिपदाञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५७) एवं पटिपदाञाणदस्सनविसुद्धीति वुत्ता. सळायतनविभङ्गे ‘‘अतम्मयतं, भिक्खवे, निस्साय अतम्मयतं आगम्म यायं उपेक्खा नानत्ता नानत्तसिता, तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता, तं निस्साय तं आगम्म एवमेतिस्सा पहानं होति, एवमेतिस्सा समतिक्कमो होती’’ति (दी. नि. ३.३१०) एवं तम्मयतापरियादानन्ति वुत्ता. पटिसम्भिदामग्गे ‘‘या च मुञ्चितुकम्यता, या च पटिसङ्खानुपस्सना, या च सङ्खारुपेक्खा, इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति (पटि. म. १.५४) एवं तीहि नामेहि वुत्ता. पट्ठाने ‘‘अनुलोमं गोत्रभुस्स अनन्तरपच्चयेन पच्चयो, अनुलोमं वोदानस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) एवं द्वीहि नामेहि वुत्ता. इमस्मिं पन अलगद्दसुत्ते निब्बिन्दतीति निब्बिदानामेन आगता.
निब्बिदा विरज्जतीति एत्थ विरागोति मग्गो विरागा विमुच्चतीति एत्थ विरागेन मग्गेन विमुच्चतीति फलं कथितं. विमुत्तस्मिं विमुत्तमिति ञाणं होतीति इध पच्चवेक्खणा कथिता.
एवं विमुत्तचित्तं महाखीणासवं दस्सेत्वा इदानि तस्स यथाभूतेहि पञ्चहि कारणेहि नामं गण्हन्तो अयं वुच्चति, भिक्खवेतिआदिमाह. अविज्जाति वट्टमूलिका अविज्जा. अयञ्हि दुरुक्खिपनट्ठेन पलिघोति वुच्चति. तेनेस तस्स उक्खित्तत्ता उक्खित्तपलिघोति वुत्तो. तालावत्थुकताति सीसच्छिन्नतालो विय कता, समूलं वा तालं उद्धरित्वा तालस्स वत्थु विय कता, यथा तस्मिं वत्थुस्मिं पुन सो तालो न पञ्ञायति, एवं पुन अपञ्ञत्तिभावं ¶ नीताति अत्थो. पोनोब्भविकोति पुनब्भवदायको. जातिसंसारोतिआदीसु जायनवसेन चेव संसरणवसेन च एवं लद्धनामानं पुनब्भवखन्धानं पच्चयो कम्माभिसङ्खारो. सो हि पुनप्पुनं उप्पत्तिकरणवसेन परिक्खिपित्वा ठितत्ता परिक्खाति वुच्चति, तेनेस तस्सा संकिण्णत्ता विकिण्णत्ता संकिण्णपरिक्खोति ¶ वुत्तो. तण्हाति ¶ वट्टमूलिका तण्हा. अयञ्हि गम्भीरानुगतट्ठेन एसिकाति वुच्चति. तेनेस तस्सा अब्बूळ्हत्ता लुञ्चित्वा छड्डितत्ता अब्बूळ्हेसिकोति वुत्तो. ओरम्भागियानीति ओरं भजनकानि कामभवे उपपत्तिपच्चयानि. एतानि हि कवाटं विय नगरद्वारं चित्तं पिदहित्वा ठितत्ता अग्गळाति वुच्चन्ति. तेनेस तेसं निराकतत्ता भिन्नत्ता निरग्गळोति वुत्तो. अरियोति निक्किलेसो परिसुद्धो. पन्नद्धजोति पतितमानद्धजो. पन्नभारोति खन्धभारकिलेसभारअभिसङ्खारभारपञ्चकामगुणभारा पन्ना ओरोहिता अस्साति पन्नभारो. अपिच इध मानभारस्सेव ओरोपितत्ता पन्नभारोति अधिप्पेतो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि च विसंयुत्तो. इध पन मानसंयोगेनेव विसंयुत्तत्ता विसंयुत्तोति अधिप्पेतो. अस्मिमानोति रूपे अस्मीति मानो, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अस्मीति मानो.
एत्तावता भगवता मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा विहरतो खीणासवस्स कालो दस्सितो. यथा हि द्वे नगरानि एकं चोरनगरं, एकं खेमनगरं. अथ एकस्स महायोधस्स एवं भवेय्य – ‘‘याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति, चोरनगरं अनगरं करिस्सामी’’ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकत्थम्भे खग्गेन छिन्दित्वा सद्वारबाहकं कवाटं छिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दन्तो परिक्खं संकिरित्वा नगरसोभनत्थाय उस्सिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा पासादं अभिरुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य, एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो. तस्सेवं होति, ‘‘याव सक्कायवट्टं वत्तति, ताव द्वत्तिंसकम्मकारणअट्ठनवुतिरोगपञ्चवीसतिमहाभयेहि परिमुच्चनं नत्थी’’ति. सो महायोधो विय सन्नाहं सीलसन्नाहं कत्वा, पञ्ञाखग्गं गहेत्वा खग्गेन एसिकत्थम्भे विय अरहत्तमग्गेन तण्हेसिकं लुञ्चित्वा, सो योधो सद्वारबाहकं नगरकवाटं ¶ विय पञ्चोरम्भागियसंयोजनग्गळं उग्घाटेत्वा, सो योधो पलिघं विय, अविज्जापलिघं उक्खिपित्वा ¶ , सो योधो पाकारं भिन्दन्तो परिक्खं विय कम्माभिसङ्खारं ¶ भिन्दन्तो जातिसंसारपरिक्खं संकिरित्वा, सो योधो नगरसोभनत्थाय उस्सापिते धजे विय मानद्धजे पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरे उपरिपासादे सुरसभोजनं विय किलेसनिब्बानं नगरं पविसित्वा अमतनिरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति.
२४६. इदानि एवं विमुत्तचित्तस्स खीणासवस्स परेहि अनधिगमनीयविञ्ञाणतं दस्सेन्तो एवं विमुत्तचित्तं खोतिआदिमाह. तत्थ अन्वेसन्ति अन्वेसन्ता गवेसन्ता. इदं निस्सितन्ति इदं नाम निस्सितं. तथागतस्साति एत्थ सत्तोपि तथागतोति अधिप्पेतो, उत्तमपुग्गलो खीणासवोपि. अननुविज्जोति असंविज्जमानो वा अविन्देय्यो वा. तथागतोति हि सत्ते गहिते असंविज्जमानोति अत्थो वट्टति, खीणासवे गहिते अविन्देय्योति अत्थो वट्टति.
तत्थ पुरिमनये अयमधिप्पायो – भिक्खवे, अहं दिट्ठेव धम्मे धरमानकंयेव खीणासवं तथागतो सत्तो पुग्गलोति न पञ्ञपेमि. अप्पटिसन्धिकं पन परिनिब्बुतं खीणासवं सत्तोति वा पुग्गलोति वा किं पञ्ञपेस्सामि? अननुविज्जो तथागतो. न हि परमत्थतो सत्तो नाम कोचि अत्थि, तस्स अविज्जमानस्स इदं निस्सितं विञ्ञाणन्ति अन्वेसन्तापि किं अधिगच्छिस्सन्ति? कथं पटिलभिस्सन्तीति अत्थो. दुतियनये अयमधिप्पायो – भिक्खवे, अहं दिट्ठेव धम्मे धरमानकंयेव खीणासवं विञ्ञाणवसेन इन्दादीहि अविन्दियं वदामि. न हि सइन्दा देवा सब्रह्मका सपजापतिका अन्वेसन्तापि खीणासवस्स विपस्सनाचित्तं वा मग्गचित्तं वा फलचित्तं वा, इदं नाम आरम्मणं निस्साय वत्ततीति जानितुं सक्कोन्ति. ते अप्पटिसन्धिकस्स परिनिब्बुतस्स किं जानिस्सन्तीति?
असताति असन्तेन. तुच्छाति तुच्छकेन. मुसाति मुसावादेन. अभूतेनाति यं नत्थि, तेन. अब्भाचिक्खन्तीति अभिआचिक्खन्ति, अभिभवित्वा वदन्ति. वेनयिकोति विनयति विनासेतीति विनयो, सो एव वेनयिको, सत्तविनासकोति ¶ अधिप्पायो. यथा चाहं न, भिक्खवेति, भिक्खवे, येन वाकारेन अहं न सत्तविनासको. यथा चाहं न वदामीति येन वा ¶ कारणेन अहं सत्तविनासं न पञ्ञपेमि ¶ . इदं वुत्तं होति – यथाहं न सत्तविनासको, यथा च न सत्तविनासं पञ्ञपेमि, तथा मं ते भोन्तो समणब्राह्मणा ‘‘वेनयिको समणो गोतमो’’ति वदन्ता सत्तविनासको समणो गोतमोति च, ‘‘सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेती’’ति वदन्ता सत्तविनासं पञ्ञपेतीति च असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्तीति.
पुब्बे चाति पुब्बे महाबोधिमण्डम्हियेव च. एतरहि चाति एतरहि धम्मदेसनायञ्च. दुक्खञ्चेव पञ्ञपेमि, दुक्खस्स च निरोधन्ति धम्मचक्कं अप्पवत्तेत्वा बोधिमण्डे विहरन्तोपि धम्मचक्कप्पवत्तनतो पट्ठाय धम्मं देसेन्तोपि चतुसच्चमेव पञ्ञपेमीति अत्थो. एत्थ हि दुक्खग्गहणेन तस्स मूलभूतो समुदयो, निरोधग्गहणेन तंसम्पापको मग्गो गहितोव होतीति वेदितब्बो. तत्र चेति तस्मिं चतुसच्चप्पकासने. परेति सच्चानि आजानितुं पटिविज्झितुं असमत्थपुग्गला. अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति वाचाय परिभासन्ति. रोसेन्ति विहेसेन्तीति रोसेस्साम विहेसेस्सामाति अधिप्पायेन घट्टेन्ति दुक्खापेन्ति. तत्राति तेसु अक्कोसादीसु, तेसु वा परपुग्गलेसु. आघातोति कोपो. अप्पच्चयोति दोमनस्सं. अनभिरद्धीति अतुट्ठि.
तत्र चेति चतुसच्चप्पकासनेयेव. परेति चतुसच्चप्पकासनं आजानितुं पटिविज्झितुं समत्थपुग्गला. आनन्दोति आनन्दपीति. उप्पिलावितत्तन्ति उप्पिलापनपीति. तत्र चेति चतुसच्चप्पकासनम्हियेव. तत्राति सक्कारादीसु. यं खो इदं पुब्बे परिञ्ञातन्ति इदं खन्धपञ्चकं पुब्बे बोधिमण्डे तीहि परिञ्ञाहि परिञ्ञातं. तत्थमेति तस्मिं खन्धपञ्चके इमे. किं वुत्तं होति? तत्रापि तथागतस्स इमे सक्कारा मयि करीयन्तीति वा अहं एते अनुभवामीति वा न होति. पुब्बे परिञ्ञातक्खन्धपञ्चकंयेव एते सक्कारे अनुभोतीति एत्तकमेव होतीति. तस्माति ¶ यस्मा सच्चानि पटिविज्झितुं असमत्था तथागतम्पि अक्कोसन्ति, तस्मा. सेसं वुत्तनयेनेव वेदितब्बं.
२४७. तस्मा तिह ¶ , भिक्खवे, यं न तुम्हाकन्ति यस्मा अत्तनियेपि छन्दरागप्पहानं दीघरत्तं हिताय सुखाय संवत्तति, तस्मा यं न तुम्हाकं, तं पजहथाति अत्थो. यथापच्चयं वा ¶ करेय्याति यथा यथा इच्छेय्य तथा तथा करेय्य. न हि नो एतं, भन्ते, अत्ता वाति, भन्ते, एतं तिणकट्ठसाखापलासं अम्हाकं नेव अत्ता न अम्हाकं रूपं न विञ्ञाणन्ति वदन्ति. अत्तनियं वाति अम्हाकं चीवरादिपरिक्खारोपि न होतीति अत्थो. एवमेव खो, भिक्खवे, यं न तुम्हाकं तं पजहथाति भगवा, खन्धपञ्चकंयेव न तुम्हाकन्ति दस्सेत्वा पजहापेति, तञ्च खो न उप्पाटेत्वा, लुञ्चित्वा वा. छन्दरागविनयेन पनेतं पजहापेति.
२४८. एवं स्वाक्खातोति एत्थ तिपरिवट्टतो पट्ठाय याव इमं ठानं आहरितुम्पि वट्टति, पटिलोमेन पेममत्तकेन सग्गपरायणतो पट्ठाय याव इमं ठानं आहरितुम्पि वट्टति. स्वाक्खातोति सुकथितो. सुकथितत्ता एव उत्तानो विवटो पकासितो. छिन्नपिलोतिकोति पिलोतिका वुच्चति छिन्नं भिन्नं तत्थ तत्थ सिब्बितं गण्ठिकतं जिण्णं वत्थं, तं यस्स नत्थि, अट्ठहत्थं वा नवहत्थं वा अहतसाटकं निवत्थो, सो छिन्नपिलोतिको नाम. अयम्पि धम्मो तादिसो, न हेत्थ कोहञ्ञादिवसेन छिन्नभिन्नसिब्बितगण्ठिकतभावो अत्थि. अपिच कचवरो पिलोतिकोति वुच्चति. इमस्मिञ्च सासने समणकचवरं नाम पतिट्ठातुं न लभति. तेनेवाह –
‘‘कारण्डवं निद्धमथ, कसम्बुञ्चापकस्सथ;
ततो पलापे वाहेथ, अस्समणे समणमानिने.
निद्धमित्वान पापिच्छे, पापआचारगोचरे;
सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;
ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’ति. (सु. नि. २८३-२८५);
इति समणकचवरस्स छिन्नत्तापि अयं धम्मो छिन्नपिलोतिको नाम होति. वट्टं ¶ तेसं नत्थि पञ्ञापनायाति तेसं वट्टं अपञ्ञत्तिभावं गतं निप्पञ्ञत्तिकं जातं. एवरूपो महाखीणासवो एवं स्वाक्खाते सासनेयेव उप्पज्जति. यथा च खीणासवो, एवं अनागामिआदयोपि.
तत्थ ¶ ¶ धम्मानुसारिनो सद्धानुसारिनोति इमे द्वे सोतापत्तिमग्गट्ठा होन्ति. यथाह – ‘‘कतमो च पुग्गलो धम्मानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो धम्मानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो धम्मानुसारी, फले ठितो दिट्ठिप्पत्तो. कतमो च पुग्गलो सद्धानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सद्धानुसारी, फले ठितो सद्धाविमुत्तो’’ति (पु. प. ३०). येसं मयि सद्धामत्तं पेममत्तन्ति इमिना येसं अञ्ञो अरियधम्मो नत्थि, तथागते पन सद्धामत्तं पेममत्तमेव होति. ते विपस्सकपुग्गला अधिप्पेता. विपस्सकभिक्खूनञ्हि एवं विपस्सनं पट्ठपेत्वा निसिन्नानं दसबले एका सद्धा एकं पेमं उप्पज्जति. ताय सद्धाय तेन पेमेन हत्थे गहेत्वा सग्गे ठपिता विय होन्ति, नियतगतिका किर एते. पोराणकत्थेरा पन एवरूपं भिक्खुं चूळसोतापन्नोति वदन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अलगद्दूपमसुत्तवण्णना निट्ठिता.
३. वम्मिकसुत्तवण्णना
२४९. एवं ¶ मे सुतन्ति वम्मिकसुत्तं. तत्थ आयस्माति पियवचनमेतं. कुमारकस्सपोति तस्स नामं. कुमारकाले पब्बजितत्ता पन भगवता, ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते, कतरस्स कस्सपस्साति कुमारकस्सपस्साति एवं गहितनामत्ता ततो पट्ठाय वुड्ढकालेपि ‘‘कुमारकस्सपो’’ त्वेव ¶ वुच्चति. अपिच रञ्ञा पोसावनिकपुत्तत्तापि तं ‘‘कुमारकस्सपो’’ति सञ्जानिंसु. अयं पनस्स पुब्बयोगतो पट्ठाय आविभावकथा –
थेरो ¶ किर पदुमुत्तरस्स भगवतो काले सेट्ठिपुत्तो अहोसि. अथेकदिवसं भगवन्तं चित्रकथिं एकं अत्तनो सावकं ठानन्तरे ठपेन्तं दिस्वा भगवतो सत्ताहं दानं दत्वा, ‘‘अहम्पि भगवा अनागते एकस्स बुद्धस्स अयं थेरो विय चित्रकथी सावको भवेय्य’’न्ति पत्थनं कत्वा पुञ्ञानि करोन्तो कस्सपस्स भगवतो सासने पब्बजित्वा विसेसं निब्बत्तेतुं नासक्खि.
तदा किर परिनिब्बुतस्स भगवतो सासने ओसक्कन्ते पञ्च भिक्खू निस्सेणिं बन्धित्वा पब्बतं अभिरुय्ह समणधम्मं अकंसु. सङ्घत्थेरो ततियदिवसे अरहत्तं पत्तो. अनुथेरो चतुत्थदिवसे अनागामी अहोसि. इतरे तयो विसेसं निब्बत्तेतुं असक्कोन्ता देवलोके निब्बत्तिंसु. तेसं एकं बुद्धन्तरं देवेसु च मनुस्सेसु च सम्पत्तिं अनुभोन्तानं एको तक्कसिलायं राजकुले निब्बत्तित्वा पुक्कुसाति नाम राजा हुत्वा भगवन्तं उद्दिस्स पब्बजित्वा राजगहं गच्छन्तो कुम्भकारसालायं भगवतो धम्मदेसनं सुत्वा अनागामिफलं पत्तो. एको एकस्मिं समुद्दपट्टने कुलघरे निब्बत्तित्वा नावं आरुय्ह भिन्ननावो दारुचीरानि निवासेत्वा लाभसम्पत्तिं पत्तो, ‘‘अहं अरहा’’ति चित्तं उप्पादेत्वा, ‘‘न त्वं अरहा, गच्छ सत्थारं पञ्हं पुच्छा’’ति अत्थकामाय देवताय चोदितो तथा कत्वा अरहत्तफलं पत्तो.
एको ¶ राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्नो. सा च पठमं मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गता गब्भसण्ठितम्पि अजानन्ती सामिकं आराधेत्वा तेन अनुञ्ञाता भिक्खुनीसु पब्बजिता. तस्सा गब्भिनिनिमित्तं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु, सो ‘‘अस्समणी’’ति आह. दसबलं पुच्छिंसु, सत्था उपालित्थेरं पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सोधेन्तो, – ‘‘पुरे लद्धो गब्भो, पब्बज्जा अरोगा’’ति आह. सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारं अदासि. सा भिक्खुनी ¶ सुवण्णबिम्बसदिसं पुत्तं विजायि, तं गहेत्वा राजा पसेनदि कोसलो पोसापेसि. ‘‘कस्सपो’’ति चस्स नामं कत्वा अपरभागे अलङ्करित्वा ¶ सत्थु सन्तिकं नेत्वा पब्बाजेसि. इति रञ्ञो पोसावनिकपुत्तत्तापि तं ‘‘कुमारकस्सपो’’ति सञ्जानिंसूति.
अन्धवनेति एवंनामके वने. तं किर वनं द्विन्नं बुद्धानं काले अविजहितनामं अन्धवनंत्वेव पञ्ञायति. तत्रायं पञ्ञत्तिविभावना – अप्पायुकबुद्धानञ्हि सरीरधातु न एकग्घना होति. अधिट्ठानानुभावेन विप्पकिरियति. तेनेव अम्हाकम्पि भगवा, – ‘‘अहं न चिरट्ठितिको, अप्पकेहि सत्तेहि अहं दिट्ठो, येहि न दिट्ठो, तेव बहुतरा, ते मे धातुयो आदाय तत्थ तत्थ पूजेन्ता सग्गपरायणा भविस्सन्ती’’ति परिनिब्बानकाले, ‘‘अत्तनो सरीरं विप्पकिरियतू’’ति अधिट्ठासि. दीघायुकबुद्धानं पन सुवण्णक्खन्धो विय एकग्घनं धातुसरीरं तिट्ठति.
कस्सपस्सापि भगवतो तथेव अट्ठासि. ततो महाजना सन्निपतित्वा, ‘‘धातुयो एकग्घना न सक्का वियोजेतुं, किं करिस्सामा’’ति सम्मन्तयित्वा एकग्घनमेव चेतियं करिस्साम, कित्तकं पन होतु तन्ति आहंसु. एके सत्तयोजनियन्ति आहंसु. एतं अतिमहन्तं, अनागते जग्गितुं न सक्का, छयोजनं होतु, पञ्चयोजनं… चतुयोजनं… तियोजनं… द्वियोजनं… एकयोजनं होतूति सन्निट्ठानं कत्वा इट्ठका कीदिसा होन्तूति बाहिरन्ते इट्ठका रत्तसुवण्णमया एकग्घना सतसहस्सग्घनिका होन्तु, अब्भन्तरिमन्ते पञ्ञाससहस्सग्घनिका. हरितालमनोसिलाहि मत्तिकाकिच्चं कयिरतु, तेलेन उदककिच्चन्ति निट्ठं गन्त्वा चत्तारि मुखानि चतुधा विभजिंसु. राजा एकं मुखं गण्हि, राजपुत्तो पथविन्दरकुमारो ¶ एकं, अमच्चानं जेट्ठको हुत्वा सेनापति एकं, जनपदानं जेट्ठको हुत्वा सेट्ठि एकं.
तत्थ धनसम्पन्नताय राजापि सुवण्णं नीहरापेत्वा अत्तना गहितमुखे कम्मं आरभि, उपराजापि, सेनापतिपि. सेट्ठिना गहितमुखे पन कम्मं ओलीयति. ततो यसोरतो नाम एको उपासको तेपिटको भाणको अनागामी अरियसावको, सो कम्मं ओलीयतीति ञत्वा पञ्च सकटसतानि ¶ योजापेत्वा जनपदं गन्त्वा ‘‘कस्सपसम्मासम्बुद्धो ¶ वीसतिवस्ससहस्सानि ठत्वा परिनिब्बुतो. तस्स योजनिकं रतनचेतियं कयिरति, यो यं दातुं उस्सहति सुवण्णं वा हिरञ्ञं वा सत्तरतनं वा हरितालं वा मनोसिलं वा, सो तं देतू’’ति समादपेसि. मनुस्सा अत्तनो अत्तनो थामेन हिरञ्ञसुवण्णादीनि अदंसु. असक्कोन्ता तेलतण्डुलादीनि देन्तियेव. उपासको तेलतण्डुलादीनि कम्मकारानं भत्तवेतनत्थं पहिणाति, अवसेसेहि सुवण्णं चेतापेत्वा पहिणाति, एवं सकलजम्बुदीपं अचरि.
चेतिये कम्मं निट्ठितन्ति चेतियट्ठानतो पण्णं पहिणिंसु – ‘‘निट्ठितं कम्मं आचरियो आगन्त्वा चेतियं वन्दतू’’ति. सोपि पण्णं पहिणि – ‘‘मया सकलजम्बुदीपो समादपितो, यं अत्थि, तं गहेत्वा कम्मं निट्ठापेन्तू’’ति. द्वेपि पण्णानि अन्तरामग्गे समागमिंसु. आचरियस्स पण्णतो पन चेतियट्ठानतो पण्णं पठमतरं आचरियस्स हत्थं अगमासि. सो पण्णं वाचेत्वा चेतियं वन्दिस्सामीति एककोव निक्खमि. अन्तरामग्गे अटवियं पञ्च चोरसतानि उट्ठहिंसु. तत्रेकच्चे तं दिस्वा इमिना सकलजम्बुदीपतो हिरञ्ञसुवण्णं सम्पिण्डितं, निधिकुम्भी नो पवट्टमाना आगताति अवसेसानं आरोचेत्वा तं अग्गहेसुं. कस्मा ताता, मं गण्हथाति? तया सकलजम्बुदीपतो सब्बं हिरञ्ञसुवण्णं सम्पिण्डितं, अम्हाकम्पि थोकं थोकं देहीति. किं तुम्हे न जानाथ, कस्सपो भगवा परिनिब्बुतो, तस्स योजनिकं रतनचेतियं कयिरति, तदत्थाय मया समादपितं, नो अत्तनो अत्थाय. तं तं लद्धलद्धट्ठानतो तत्थेव पेसितं, मय्हं पन निवत्थसाटकमत्तं ठपेत्वा अञ्ञं वित्तं काकणिकम्पि नत्थीति.
एके, ‘‘एवमेतं विस्सजेथ आचरिय’’न्ति आहंसु. एके, ‘‘अयं राजपूजितो अमच्चपूजितो ¶ , अम्हेसु कञ्चिदेव नगरवीथियं दिस्वा राजराजमहामत्तादीनं आरोचेत्वा अनयव्यसनं पापुणापेय्या’’ति आहंसु. उपासको, ‘‘ताता, नाहं एवं करिस्सामी’’ति आह. तञ्च खो तेसु कारुञ्ञेन, न अत्तनो जीवितनिकन्तिया. अथ तेसु गहेतब्बो विस्सज्जेतब्बोति विवदन्तेसु गहेतब्बोति लद्धिका एव बहुतरा हुत्वा जीविता वोरोपयिंसु.
तेसं ¶ ¶ बलवगुणे अरियसावके अपराधेन निब्बुतदीपसिखा विय अक्खीनि अन्तरधायिंसु. ते, ‘‘कहं भो चक्खु, कहं भो चक्खू’’ति विप्पलपन्ता एकच्चे ञातकेहि गेहं नीता. एकच्चे नोञातका अनाथाति तत्थेव अटवियं रुक्खमूले पण्णसालायं वसिंसु. अटविं आगतमनुस्सा कारुञ्ञेन तेसं तण्डुलं वा पुटभत्तं वा परिब्बयं वा देन्ति. दारुपण्णादीनं अत्थाय गन्त्वा आगता मनुस्सा कुहिं गतत्थाति वुत्ते अन्धवनं गतम्हाति वदन्ति. एवं द्विन्नम्पि बुद्धानं काले तं वनं अन्धवनंत्वेव पञ्ञायति. कस्सपबुद्धकाले पनेतं छड्डितजनपदे अटवि अहोसि. अम्हाकं भगवतो काले सावत्थिया अविदूरे जेतवनस्स पिट्ठिभागे पविवेककामानं कुलपुत्तानं वसनट्ठानं पधानघरं अहोसि, तत्थ आयस्मा कुमारकस्सपो तेन समयेन सेखपटिपदं पूरयमानो विहरति. तेन वुत्तं ‘‘अन्धवने विहरती’’ति.
अञ्ञतरा देवताति नामगोत्तवसेन अपाकटा एका देवताति अत्थो. ‘‘अभिजानाति नो, भन्ते, भगवा अहुञातञ्ञतरस्स महेसक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति (म. नि. १.३६५) एत्थ पन अभिञ्ञातो सक्कोपि देवराजा अञ्ञतरोति वुत्तो. देवताति च इदं देवानम्पि देवधीतानम्पि साधारणवचनं. इमस्मिं पनत्थे देवो अधिप्पेतो. अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति. तत्थ – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (अ. नि. ८.२०) खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति (अ. नि. ४.१००) एवमादीसु सुन्दरे.
‘‘को ¶ मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७) –
एवमादीसु अभिरूपे. ‘‘अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (पारा. १५) अब्भनुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तियाति परिक्खीणाय ¶ रत्तियाति वुत्तं होति. तत्थायं देवपुत्तो मज्झिमयामसमनन्तरे आगतोति ¶ वेदितब्बो. अभिक्कन्तवण्णाति इध अभिक्कन्तसद्दो अभिरूपे. वण्णसद्दो पन छवि-थुति-कुलवग्गकारण-सण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ, ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु छविया. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’ति (म. नि. २.७७) एवमादीसु थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु (पारा. ६०२) पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छवियं दट्ठब्बो. तेन अभिक्कन्तवण्णाति अभिरूपछविइट्ठवण्णा, मनापवण्णाति वुत्तं होति. देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकतिइद्धिं पजहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णं अतिरेकइद्धिं मापेत्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति. अयम्पि देवपुत्तो तथेव आगतो. तेन वुत्तं ‘‘अभिक्कन्तवण्णा’’ति.
केवलकप्पन्ति एत्थ केवलसद्दो अनवसेस-येभूय्य-अब्यामिस्सानतिरेकदळ्हत्थ-विसंयोगादिअनेकत्थो. तथा हिस्स, ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति (पारा. १) एवमादीसु अनवसेसत्तमत्थो. ‘‘केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (विभ. २२५) एवमादीसु अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति (महाव. २४४) एवमादीसु अनतिरेकता. ‘‘आयस्मतो अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति (अ. नि. ४.२४३) एवमादीसु दळ्हत्थता ¶ . ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति (सं. नि. ३.५७) एवमादीसु विसंयोगो. इध पनस्स अनवसेसत्तमत्थोति अधिप्पेतो.
कप्पसद्दो पनायं अभिसद्दहन-वोहार-काल-पञ्ञत्ति- ¶ छेदन-विकप्प-लेस-समन्तभावादि-अनेकत्थो. तथा हिस्स, ‘‘ओकप्पनियमेतं भोतो ¶ गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति (म. नि. १.३८७) एवमादीसु अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति (चूळव. २५०) एवमादीसु वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति (सं. नि. ३.१२४) एवमादीसु पञ्ञत्ति. ‘‘अलङ्कता कप्पितकेसमस्सू’’ति (सं. नि. ४.३६५) एवमादीसु छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति (चूळव. ४४६) एवमादीसु विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति (अ. नि. ८.८०) एवमादीसु लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति (सं. नि. १.९४) एवमादीसु समन्तभावो. इध पनस्स समन्तभावो अत्थो अधिप्पेतो. तस्मा केवलकप्पं अन्धवनन्ति एत्थ अनवसेसं समन्ततो अन्धवनन्ति एवमत्थो दट्ठब्बो.
ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय च सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो. एकमन्तं अट्ठासीति एकस्मिं अन्ते, एकस्मिं ओकासे अट्ठासि. एतदवोचाति एतं ‘‘भिक्खु भिक्खू’’तिआदिवचनमवोच. कस्मा पनायं अवन्दित्वा समणवोहारेनेव कथेतीति? समणसञ्ञासमुदाचारेनेव. एवं किरस्स अहोसि – ‘‘अयं अन्तरा कामावचरे वसि. अहं पन अस्मि ततो कालतो पट्ठाय ब्रह्मचारी’’ति समणसञ्ञावस्स समुदाचरति, तस्मा अवन्दित्वा समणवोहारेनेव कथेति. पुब्बसहायो किरेसो देवपुत्तो थेरस्स. कुतो पट्ठायाति? कस्सपसम्मासम्बुद्धकालतो पट्ठाय. यो हि पुब्बयोगे आगतेसु पञ्चसु सहायेसु अनुथेरो चतुत्थदिवसे अनागामी अहोसीति वुत्तो, अयं सो. तदा किर तेसु सङ्घत्थेरस्स अरहत्तेनेव सद्धिं अभिञ्ञा आगमिंसु. सो, ‘‘मय्हं किच्चं मत्थकं पत्त’’न्ति वेहासं उप्पतित्वा अनोतत्तदहे मुखं धोवित्वा उत्तरकुरुतो पिण्डपातं आदाय आगन्त्वा, ‘‘इमं, आवुसो, पिण्डपातं भुञ्जित्वा अप्पमत्ता समणधम्मं करोथा’’ति आह. इतरे आहंसु – ‘‘न, आवुसो, अम्हाकं एवं कतिका अत्थि – ‘यो पठमं ¶ विसेसं निब्बत्तेत्वा पिण्डपातं आहरति, तेनाभतं भुञ्जित्वा सेसेहि ¶ समणधम्मो कातब्बो’ति. तुम्हे अत्तनो ¶ उपनिस्सयेन किच्चं मत्थकं पापयित्थ. मयम्पि सचे नो उपनिस्सयो भविस्सति, किच्चं मत्थकं पापेस्साम. पपञ्चो एस अम्हाकं, गच्छथ तुम्हे’’ति. सो यथाफासुकं गन्त्वा आयुपरियोसाने परिनिब्बायि.
पुनदिवसे अनुथेरो अनागामिफलं सच्छकासि, तस्स अभिञ्ञायो आगमिंसु. सोपि तथेव पिण्डपातं आहरित्वा तेहि पटिक्खित्तो यथाफासुकं गन्त्वा आयुपरियोसाने सुद्धावासे निब्बत्ति. सो सुद्धावासे ठत्वा ते सहाये ओलोकेन्तो, एको तदाव परिनिब्बुतो, एको अधुना भगवतो सन्तिके अरियभूमिं पत्तो, एको लाभसक्कारं निस्साय, ‘‘अहं अरहा’’ति चित्तं उप्पादेत्वा सुप्पारकपट्टने वसतीति दिस्वा तं उपसङ्कमित्वा, ‘‘न त्वं अरहा, न अरहत्तमग्गं पटिपन्नो, गच्छ भगवन्तं उपसङ्कमित्वा धम्मं सुणाही’’ति उय्योजेसि. सोपि अन्तरघरे भगवन्तं ओवादं याचित्वा, ‘‘तस्मा तिह ते बाहिय एवं सिक्खितब्बं दिट्ठे दिट्ठमत्तं होतू’’ति (उदा. १०) भगवता संखित्तेन ओवदितो अरियभूमिं सम्पापुणि.
ततो अञ्ञो एको अत्थि, सो कुहिन्ति ओलोकेन्तो अन्धवने सेक्खपटिपदं पूरयमानो विहरतीति दिस्वा चिन्तेसि – ‘‘सहायकस्स सन्तिके गमिस्सामीति, गच्छन्तेन पन तुच्छहत्थेन अगन्त्वा किञ्चि पण्णाकारं गहेत्वा गन्तुं वट्टति, सहायो खो पन मे निरामिसो पब्बतमत्थके वसन्तो मया आकासे ठत्वा दिन्नं पिण्डपातम्पि अपरिभुञ्जित्वा समणधम्मं अकासि, इदानि आमिसपण्णाकारं किं गण्हिस्सति? धम्मपण्णाकारं गहेत्वा गमिस्सामी’’ति ब्रह्मलोके ठितोव रतनावळिं गन्थेन्तो विय पन्नरस पञ्हे विभजित्वा तं धम्मपण्णाकारं आदाय आगन्त्वा सहायस्स अविदूरे ठत्वा अत्तनो समणसञ्ञासमुदाचारवसेन तं अनभिवादेत्वाव, ‘‘भिक्खु भिक्खू’’ति आलपित्वा अयं वम्मिकोतिआदिमाह. तत्थ तुरितालपनवसेन भिक्खु भिक्खूति आमेडितं वेदितब्बं. यथा वा एकनेव तिलकेन नलाटं न सोभति, तं परिवारेत्वा अञ्ञेसुपि दिन्नेसु फुल्लितमण्डितं विय सोभति, एवं एकेनेव पदेन वचनं न सोभति ¶ , परिवारिकपदेन सद्धिं ¶ फुल्लितमण्डितं विय सोभतीति तं परिवारिकपदवसेन वचनं फुल्लितमण्डितं विय करोन्तोपि एवमाह.
अयं ¶ वम्मिकोति पुरतो ठितो वम्मिको नाम नत्थि, देसनावसेन पन पुरतो ठितं दस्सेन्तो विय अयन्ति आह. लङ्गिन्ति सत्थं आदाय खणन्तो पलिघं अद्दस. उक्खिप लङ्गिं अभिक्खण सुमेधाति तात, पण्डित, लङ्गी नाम रत्तिं धूमायति दिवा पज्जलति. उक्खिपेत परं परतो खणाति. एवं सब्बपदेसु अत्थो दट्ठब्बो. उद्धुमायिकन्ति मण्डूकं. चङ्कवारन्ति खारपरिस्सावनं. कुम्मन्ति कच्छपं. असिसूनन्ति मंसच्छेदकं असिञ्चेव अधिकुट्टनञ्च. मंसपेसिन्ति निसदपोतप्पमाणं अल्लमंसपिण्डं. नागन्ति सुमनपुप्फकलापसदिसं महाफणं तिविधसोवत्थिकपरिक्खित्तं अहिनागं अद्दस. मा नागं घट्टेसीति दण्डककोटिया वा वल्लिकोटिया वा पंसुचुण्णं वा पन खिपमानो मा नागं घट्टयि. नमो करोहि नागस्साति उपरिवाततो अपगम्म सुद्धवत्थं निवासेत्वा नागस्स नमक्कारं करोहि. नागेन अधिसयितं धनं नाम याव सत्तमा कुलपरिवट्टा खादतो न खीयति, नागो ते अधिसयितं धनं दस्सति, तस्मा नमो करोहि नागस्साति. इतो वा पन सुत्वाति यथा दुक्खक्खन्धे इतोति सासने निस्सकं, न तथा इध. इध पन देवपुत्ते निस्सक्कं, तस्मा इतो वा पनाति मम वा पन सन्तिका सुत्वाति अयमेत्थ अत्थो.
२५१. चातुम्महाभूतिकस्साति चतुमहाभूतमयस्स. कायस्सेतं अधिवचनन्ति सरीरस्स नामं. यथेव हि बाहिरको वम्मिको, वमतीति वन्तकोति वन्तुस्सयोति वन्तसिनेहसम्बन्धोति चतूहि कारणेहि वम्मिकोति वुच्चति. सो हि अहिमङ्गुसउन्दूरघरगोळिकादयो नानप्पकारे पाणके वमतीति वम्मिको. उपचिकाहि वन्तकोति वम्मिको. उपचिकाहि वमित्वा मुखतुण्डकेन उक्खित्तपंसुचुण्णेन कटिप्पमाणेनपि पोरिसप्पमाणेनपि उस्सितोति वम्मिको. उपचिकाहि ¶ वन्तखेळसिनेहेन आबद्धताय सत्तसत्ताहं देवे वस्सन्तेपि न विप्पकिरियति, निदाघेपि ततो पंसुमुट्ठिं गहेत्वा तस्मिं मुट्ठिना पीळियमाने सिनेहो निक्खमति, एवं वन्तसिनेहेन सम्बद्धोति वम्मिको. एवमयं कायोपि, ‘‘अक्खिम्हा ¶ अक्खिगूथको’’तिआदिना नयेन नानप्पकारकं असुचिकलिमलं वमतीति वम्मिको. बुद्धपच्चेकबुद्धखीणासवा इमस्मिं अत्तभावे निकन्तिपरियादानेन अत्तभावं छड्डेत्वा गताति अरियेहि वन्तकोतिपि वम्मिको. येहि चायं तीहि अट्ठिसतेहि उस्सितो न्हारुसम्बद्धो मंसावलेपनो अल्लचम्मपरियोनद्धो छविरञ्जितो सत्ते वञ्चेति, तं सब्बं अरियेहि वन्तमेवाति वन्तुस्सयोतिपि वम्मिको. ‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावती’’ति (सं. नि. १.५५) एवं तण्हाय जनितत्ता ¶ अरियेहि वन्तेनेव तण्हासिनेहेन सम्बद्धो अयन्ति वन्तसिनेहेन सम्बद्धोतिपि वम्मिको. यथा च वम्मिकस्स अन्तो नानप्पकारा पाणका तत्थेव जायन्ति, उच्चारपस्सावं करोन्ति, गिलाना सयन्ति, मता पतन्ति. इति सो तेसं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होति. एवं खत्तियमहासालादीनम्पि कायो अयं गोपितरक्खितो मण्डितप्पसाधितो महानुभावानं कायोति अचिन्तेत्वा छविनिस्सिता पाणा चम्मनिस्सिता पाणा मंसनिस्सिता पाणा न्हारुनिस्सिता पाणा अट्ठिनिस्सिता पाणा अट्ठिमिञ्जनिस्सिता पाणाति एवं कुलगणनाय असीतिमत्तानि किमिकुलसहस्सानि अन्तोकायस्मिंयेव जायन्ति, उच्चारपस्सावं करोन्ति, गेलञ्ञेन आतुरितानि सयन्ति, मतानि पतन्ति, इति अयम्पि तेसं पाणानं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होतीति ‘‘वम्मिको’’ त्वेव सङ्खं गतो. तेनाह भगवा – ‘‘वम्मिकोति खो, भिक्खु, इमस्स चातुमहाभूतिकस्स कायस्सेतं अधिवचन’’न्ति.
मातापेत्तिकसम्भवस्साति मातितो च पितितो च निब्बत्तेन मातापेत्तिकेन सुक्कसोणितेन सम्भूतस्स. ओदनकुम्मासूपचयस्साति ओदनेन चेव कुम्मासेन च उपचितस्स वड्ढितस्स. अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्साति एत्थ अयं कायो हुत्वा अभावट्ठेन अनिच्चधम्मो. दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मो. अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन परिमद्दनधम्मो. दहरकाले ¶ वा ऊरूसु सयापेत्वा गब्भवासेन दुस्सण्ठितानं तेसं तेसं अङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादिवसेन परिमद्दनधम्मो. एवं परिहरतोपि च भेदनविद्धंसनधम्मो भिज्जति चेव विकिरति च, एवं सभावोति अत्थो. तत्थ ¶ मातापेत्तिकसम्भवओदनकुम्मासूपचयउच्छादनपरिमद्दनपदेहि समुदयो कथितो, अनिच्चभेदविद्धंसनपदेहि अत्थङ्गमो. एवं सत्तहिपि पदेहि चातुमहाभूतिकस्स कायस्स उच्चावचभावो वड्ढिपरिहानि समुदयत्थङ्गमो कथितोति वेदितब्बो.
दिवा कम्मन्तेति दिवा कत्तब्बकम्मन्ते. धूमायनाति एत्थ अयं धूमसद्दो कोधे तण्हाय वितक्के पञ्चसु कामगुणेसु धम्मदेसनाय पकतिधूमेति इमेसु अत्थेसु वत्तति. ‘‘कोधो धूमो भस्मनिमोसवज्ज’’न्ति (सं. नि. १.१६५) एत्थ हि कोधे वत्तति. ‘‘इच्छाधूमायिता सत्ता’’ति ¶ एत्थ तण्हाय. ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो अविदूरे धूमायन्तो निसिन्नो होती’’ति एत्थ वितक्के.
‘‘पङ्को च कामा पलिपो च कामा,
भयञ्च मेतं तिमूलं पवुत्तं;
रजो च धूमो च मया पकासिता;
हित्वा तुवं पब्बज ब्रह्मदत्ता’’ति. (जा. १.६.१४) –
एत्थ पञ्चकामगुणेसु. ‘‘धूमं कत्ता होती’’ति (म. नि. १.३४९) एत्थ धम्मदेसनाय. ‘‘धजो रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो’’ति (सं. नि. १.७२) एत्थ पकतिधूमे. इध पनायं वितक्के अधिप्पेतो. तेनाह ‘‘अयं रत्तिं धूमायना’’ति.
तथागतस्सेतं अधिवचनन्ति तथागतो हि सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो नाम. यथाह – ‘‘सत्तन्नं खो, भिक्खु, धम्मानं बाहितत्ता ब्राह्मणो. कतमेसं सत्तन्नं? रागो बाहितो होति, दोसो… मोहो… मानो… सक्कायदिट्ठि… विचिकिच्छा… सीलब्बतपरामासो बाहितो होति. इमेसं भिक्खु सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो’’ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २८). सुमेधोति सुन्दरपञ्ञो. सेक्खस्साति एत्थ सिक्खतीति ¶ सेक्खो. यथाह – ‘‘सिक्खतीति खो, भिक्खु, तस्मा सेक्खोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खती’’ति (अ. नि. ३.८६).
पञ्ञाय ¶ अधिवचनन्ति लोकियलोकुत्तराय पञ्ञाय एतं अधिवचनं, न आवुधसत्थस्स. वीरियारम्भस्साति कायिकचेतसिकवीरियस्स. तं पञ्ञागतिकमेव होति. लोकियाय पञ्ञाय लोकियं, लोकुत्तराय पञ्ञाय लोकुत्तरं. एत्थ पनायं अत्थदीपना –
एको किर जानपदो ब्राह्मणो पातोव माणवकेहि सद्धिं गामतो निक्खम्म दिवसं अरञ्ञे मन्ते वाचेत्वा सायं गामं आगच्छति. अन्तरामग्गे च एको वम्मिको अत्थि. सो रत्तिं ¶ धूमायति, दिवा पज्जलति. ब्राह्मणो अन्तेवासिं सुमेधं माणवं आह – ‘‘तात, अयं वम्मिको रत्तिं धूमायति, दिवा पज्जलति, विकारमस्स पस्सिस्साम, भिन्दित्वा नं चत्तारो कोट्ठासे कत्वा खिपाही’’ति. सो साधूति कुदालं गहेत्वा समेहि पादेहि पथवियं पतिट्ठाय तथा अकासि. तत्र आचरियब्राह्मणो विय भगवा. सुमेधमाणवको विय सेक्खो भिक्खु. वम्मिको विय कायो. ‘‘तात, अयं वम्मिको रत्तिं धूमायति, दिवा पज्जलति, विकारमस्स पस्सिस्साम, भिन्दित्वा नं चत्तारो कोट्ठासे कत्वा खिपाही’’ति ब्राह्मणेन वुत्तकालो विय, ‘‘भिक्खु चातुमहाभूतिकं कायं चत्तारो कोट्ठासे कत्वा परिग्गण्हाही’’ति भगवता वुत्तकालो. तस्स साधूति कुदालं गहेत्वा तथाकरणं विय सेक्खस्स भिक्खुनो, ‘‘यो वीसतिया कोट्ठासेसु थद्धभावो, अयं पथवीधातु. यो द्वादससु कोट्ठासेसु आबन्धनभावो, अयं आपोधातु. यो चतूसु कोट्ठासेसु परिपाचनभावो, अयं तेजोधातु. यो छसु कोट्ठासेसु वित्थम्भनभावो, अयं वायोधातू’’ति एवं चतुधातुववत्थानवसेन कायपरिग्गहो वेदितब्बो.
लङ्गीति खो, भिक्खूति कस्मा भगवा अविज्जं लङ्गीति कत्वा दस्सेसीति? यथा हि नगरस्स द्वारं पिधाय पलिघे योजिते महाजनस्स गमनं पच्छिज्जति, ये नगरस्स अन्तो, ते अन्तोयेव होन्ति. ये बहि, ते बहियेव. एवमेव यस्स ञाणमुखे अविज्जालङ्गी पतति, तस्स निब्बानसम्पापकं ञाणगमनं पच्छिज्जति, तस्मा अविज्जं लङ्गीति ¶ कत्वा दस्सेसि. पजह अविज्जन्ति एत्थ कम्मट्ठानउग्गहपरिपुच्छावसेन अविज्जापहानं कथितं.
उद्धुमायिकाति ¶ खो, भिक्खूति एत्थ उद्धुमायिकमण्डूको नाम नो महन्तो, नखपिट्ठिप्पमाणो होति, पुराणपण्णन्तरे वा गच्छन्तरे वा वल्लिअन्तरे वा वसति. सो दण्डकोटिया वा वल्लिकोटिया वा पंसुचुण्णकेन वा घट्टितो आयमित्वा महन्तो परिमण्डलो बेलुवपक्कप्पमाणो हुत्वा चत्तारो पादे आकासगते कत्वा पच्छिन्नगमनो हुत्वा अमित्तवसं याति, काककुललादिभत्तमेव होति. एवमेव अयं कोधो पठमं उप्पज्जन्तो चित्ताविलमत्तकोव होति. तस्मिं खणे अनिग्गहितो वड्ढित्वा मुखविकुलनं पापेति. तदा अनिग्गहितो हनुसञ्चोपनं पापेति. तदा अनिग्गहितो फरुसवाचानिच्छारणं पापेति. तदा अनिग्गहितो दिसाविलोकनं पापेति. तदा अनिग्गहितो आकड्ढनपरिकड्ढनं पापेति. तदा अनिग्गहितो पाणिना लेड्डुदण्डसत्थपरामसनं पापेति. तदा अनिग्गहितो दण्डसत्थाभिनिपातं पापेति ¶ . तदा अनिग्गहितो परघातनम्पि अत्तघातनम्पि पापेति. वुत्तम्पि हेतं – ‘‘यतो अयं कोधो परं घातेत्वा अत्तानं घातेति, एत्तावतायं कोधो परमुस्सदगतो होति परमवेपुल्लप्पत्तो’’ति. तत्थ यथा उद्धुमायिकाय चतूसु पादेसु आकासगतेसु गमनं पच्छिज्जति, उद्धुमायिका अमित्तवसं गन्त्वा काकादिभत्तं होति, एवमेव कोधसमङ्गीपुग्गलो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति, अमित्तवसं याति, सब्बेसं मारानं यथाकामकरणीयो होति. तेनाह भगवा – ‘‘उद्धुमायिकाति खो, भिक्खु, कोधूपायासस्सेतं अधिवचन’’न्ति. तत्थ बलवप्पत्तो कोधोव कोधूपायासो. पजह कोधूपायासन्ति एत्थ पटिसङ्खानप्पहानं कथितं.
द्विधापथोति एत्थ, यथा पुरिसो सधनो सभोगो कन्तारद्धानमग्गप्पटिपन्नो द्वेधापथं पत्वा, ‘‘इमिना नु खो गन्तब्बं, इमिना गन्तब्ब’’न्ति निच्छेतुं असक्कोन्तो तत्थेव तिट्ठति, अथ नं चोरा उट्ठहित्वा अनयब्यसनं पापेन्ति, एवमेव खो मूलकम्मट्ठानं गहेत्वा निसिन्नो भिक्खु बुद्धादीसु कङ्खाय उप्पन्नाय कम्मट्ठानं ¶ वड्ढेतुं न सक्कोति, अथ नं किलेसमारादयो सब्बे मारा अनयब्यसनं पापेन्ति, इति विचिकिच्छा द्वेधापथसमा होति. तेनाह भगवा – ‘‘द्विधापथोति खो, भिक्खु, विचिकिच्छायेतं ¶ अधिवचन’’न्ति. पजह विचिकिच्छन्ति एत्थ कम्मट्ठानउग्गहपरिपुच्छावसेन विचिकिच्छापहानं कथितं.
चङ्गवारन्ति एत्थ, यथा रजकेहि खारपरिस्सावनम्हि उदके पक्खित्ते एको उदकघटो द्वेपि दसपि वीसतिपि घटसतम्पि पग्घरतियेव, पसटमत्तम्पि उदकं न तिट्ठति, एवमेव नीवरणसमङ्गिनो पुग्गलस्स अब्भन्तरे कुसलधम्मो न तिट्ठति. तेनाह भगवा – ‘‘चङ्गवारन्ति खो, भिक्खु, पञ्चन्नेतं नीवरणानं अधिवचन’’न्ति. पजह पञ्चनीवरणेति एत्थ विक्खम्भनतदङ्गवसेन नीवरणप्पहानं कथितं.
कुम्मोति एत्थ, यथा कच्छपस्स चत्तारो पादा सीसन्ति पञ्चेव अङ्गानि होन्ति, एवमेव सब्बेपि सङ्खता धम्मा गय्हमाना पञ्चेव खन्धा भवन्ति. तेनाह भगवा – ‘‘कुम्मोति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति. पजह पञ्चुपादानक्खन्धेति एत्थ पञ्चसु खन्धेसु छन्दरागप्पहानं कथितं.
असिसूनाति ¶ एत्थ, यथा सूनाय उपरि मंसं ठपेत्वा असिना कोट्टेन्ति, एवमिमे सत्ता वत्थुकामत्थाय किलेसकामेहि घातयमाना वत्थुकामानं उपरि कत्वा किलेसकामेहि कन्तिता कोट्टिता च होन्ति. तेनाह भगवा – ‘‘असिसूनाति खो, भिक्खु, पञ्चन्नेतं कामगुणानं अधिवचन’’न्ति. पजह पञ्च कामगुणेति एत्थ पञ्चसु कामगुणेसु छन्दरागप्पहानं कथितं.
मंसपेसीति खो, भिक्खूति एत्थ अयं मंसपेसि नाम बहुजनपत्थिता खत्तियादयो मनुस्सापि नं पत्थेन्ति काकादयो तिरच्छानापि. इमे हि सत्ता अविज्जाय सम्मत्ता नन्दिरागं उपगम्म वट्टं वड्ढेन्ति. यथा वा मंसपेसि ठपितठपितट्ठाने लग्गति, एवमिमे सत्ता नन्दिरागबद्धा वट्टे लग्गन्ति, दुक्खं पत्वापि न उक्कण्ठन्ति ¶ , इति नन्दिरागो मंसपेसिसदिसो होति. तेनाह भगवा – ‘‘मंसपेसीति खो, भिक्खु, नन्दिरागस्सेतं अधिवचन’’न्ति. पजह नन्दीरागन्ति एत्थ चतुत्थमग्गेन नन्दीरागप्पहानं कथितं.
नागोति खो, भिक्खु, खीणासवस्सेतं भिक्खुनो अधिवचनन्ति एत्थ येनत्थेन खीणासवो नागोति वुच्चति, सो अनङ्गणसुत्ते (म. नि. अट्ठ. १.६३) पकासितो एव. नमो करोहि नागस्साति खीणासवस्स बुद्धनागस्स, ‘‘बुद्धो ¶ सो भगवा बोधाय धम्मं देसेति, दन्तो सो भगवा दमथाय धम्मं देसेति, सन्तो सो भगवा समथाय धम्मं देसेति, तिण्णो सो भगवा तरणाय धम्मं देसेति, परिनिब्बुतो सो भगवा परिनिब्बानाय धम्मं देसेती’’ति (म. नि. १.३६१) एवं नमक्कारं करोहीति अयमेत्थ अत्थो. इति इदं सुत्तं थेरस्स कम्मट्ठानं अहोसि. थेरोपि इदमेव सुत्तं कम्मट्ठानं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तो. अयमेतस्स अत्थोति अयं एतस्स पञ्हस्स अत्थो. इति भगवा रतनरासिम्हि मणिकूटं गण्हन्तो विय यथानुसन्धिनाव देसनं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
वम्मिकसुत्तवण्णना निट्ठिता.
४. रथविनीतसुत्तवण्णना
२५२. एवं ¶ मे सुतन्ति रथविनीतसुत्तं. तत्थ राजगहेति एवंनामके नगरे, तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता राजगहन्ति वुच्चति. अञ्ञेपेत्थ पकारे वण्णयन्ति. किं तेहि? नाममेतं तस्स नगरस्स. तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं, तं किर वेळूहि परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन, गोपुरट्टालकयुत्तं नीलोभासं मनोरमं, तेन वेळुवनन्ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तेन कलन्दकनिवापोति वुच्चति.
पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो ¶ सुरामदेन मत्तो दिवासेय्यं उपगतो सुपि. परिजनोपिस्स, ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि, अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञाभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता, ‘‘रञ्ञो जीवितं दम्मी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो ¶ निवत्तो. सो तं दिस्वा, ‘‘इमाय मम जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च घोसापेसि. तस्मा तं ततो पभुति कलन्दकनिवापन्ति सङ्ख्यं गतं. कलन्दकाति काळकानं नामं.
जातिभूमिकाति जातिभूमिवासिनो. तत्थ जातिभूमीति जातट्ठानं. तं खो पनेतं नेव कोसलमहाराजादीनं न चङ्कीब्राहमणादीनं न सक्कसुयामसन्तुसितादीनं न असीतिमहासावकादीनं न अञ्ञेसं सत्तानं जातट्ठानं ‘‘जातिभूमी’’ति वुच्चति. यस्स पन जातदिवसे दससहस्सिलोकधातु एकद्धजमालाविप्पकिण्णकुसुमवासचुण्णगन्धसुगन्धा सब्बपालिफुल्लमिव नन्दनवनं विरोचमाना पदुमिनिपण्णे उदकबिन्दु विय अकम्पित्थ, जच्चन्धादीनञ्च ¶ रूपदस्सनादीनि अनेकानि पाटिहारियानि पवत्तिंसु, तस्स सब्बञ्ञुबोधिसत्तस्स जातट्ठानसाकियजनपदो कपिलवत्थाहारो, सा ‘‘जातिभूमी’’ति वुच्चति.
धम्मगरुभाववण्णना
वस्संवुट्ठाति तेमासं वस्संवुट्ठा पवारितपवारणा हुत्वा. भगवा एतदवोचाति ‘‘कच्चि, भिक्खवे, खमनीय’’न्तिआदीहि वचनेहि आगन्तुकपटिसन्थारं कत्वा एतं, ‘‘को नु खो, भिक्खवे’’तिआदिवचनमवोच. ते किर भिक्खु, – ‘‘कच्चि, भिक्खवे, खमनीयं कच्चि यापनीयं, कच्चित्थ अप्पकिलमथेन अद्धानं आगता, न च पिण्डकेन किलमित्थ, कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति पटिसन्थारवसेन पुच्छिता – ‘‘भगवा साकियजनपदे कपिलवत्थाहारतो जातिभूमितो आगच्छामा’’ति आहंसु. अथ भगवा नेव सुद्धोदनमहाराजस्स, न सक्कोदनस्स, न सुक्कोदनस्स, न धोतोदनस्स, न अमितोदनस्स, न अमित्ताय देविया, न महापजापतिया, न सकलस्स साकियमण्डलस्स आरोग्यं पुच्छि. अथ खो अत्तना च दसकथावत्थुलाभिं परञ्च तत्थ समादपेतारं ¶ पटिपत्तिसम्पन्नं भिक्खुं पुच्छन्तो इदं – ‘‘को नु खो, भिक्खवे’’तिआदिवचनं अवोच.
कस्मा ¶ पन भगवा सुद्धोदनादीनं आरोग्यं अपुच्छित्वा एवरूपं भिक्खुमेव पुच्छति? पियताय. बुद्धानञ्हि पटिपन्नका भिक्खू भिक्खुनियो उपासका उपासिकायो च पिया होन्ति मनापा. किं कारणा? धम्मगरुताय. धम्मगरुनो हि तथागता, सो च नेसं धम्मगरुभावो, ‘‘दुक्खं खो अगारवो विहरति, अप्पतिस्सो’’ति (अ. नि. ४.२१) इमिना अजपालनिग्रोधमूले उप्पन्नज्झासयेन वेदितब्बो. धम्मगरुतायेव हि भगवा महाकस्सपत्थेरस्स अभिनिक्खमनदिवसे पच्चुग्गमनं करोन्तो तिगावुतं मग्गं अगमासि. अतिरेकतियोजनसतं मग्गं गन्त्वा गङ्गातीरे धम्मं देसेत्वा महाकप्पिनं सपरिसं अरहत्ते पतिट्ठपेसि. एकस्मिं पच्छाभत्ते पञ्चचत्तालीसयोजनं मग्गं गन्त्वा कुम्भकारस्स निवेसने तियामरत्तिं धम्मकथं कत्वा पुक्कुसातिकुलपुत्तं अनागामिफले पतिट्ठपेसि. वीसयोजनसतं गन्त्वा वनवासिसामणेरस्स अनुग्गहं अकासि. सट्ठियोजनमग्गं गन्त्वा खदिरवनियत्थेरस्स धम्मं देसेसि. अनुरुद्धत्थेरो पाचीनवंसदाये निसिन्नो महापुरिसवितक्कं वितक्केतीति ञत्वा तत्थ ¶ आकासेन गन्त्वा थेरस्स पुरतो ओरुय्ह साधुकारमदासि. कोटिकण्णसोणत्थेरस्स एकगन्धकुटियं सेनासनं पञ्ञपापेत्वा पच्चूसकाले धम्मदेसनं अज्झेसित्वा सरभञ्ञपरियोसाने साधुकारमदासि. तिगावुतं मग्गं गन्त्वा तिण्णं कुलपुत्तानं वसनट्ठाने गोसिङ्गसालवने सामग्गिरसानिसंसं कथेसि. कस्सपोपि भगवा – ‘‘अनागामिफले पतिट्ठितो अरियसावको अय’’न्ति विस्सासं उप्पादेत्वा घटिकारस्स कुम्भकारस्स निवेसनं गन्त्वा सहत्था आमिसं गहेत्वा परिभुञ्जि.
अम्हाकंयेव भगवा उपकट्ठाय वस्सूपनायिकाय जेतवनतो भिक्खुसङ्घपरिवुतो चारिकं निक्खमि. कोसलमहाराजअनाथपिण्डिकादयो निवत्तेतुं नासक्खिंसु. अनाथपिण्डिको घरं आगन्त्वा दोमनस्सप्पत्तो निसीदि. अथ नं पुण्णा नाम दासी दोमनस्सप्पत्तोसि सामीति आह. ‘‘आम जे, सत्थारं निवत्तेतुं नासक्खिं, अथ मे इमं ¶ तेमासं धम्मं वा सोतुं, यथाधिप्पायं वा दानं दातुं न लभिस्सामी’’ति चिन्ता उप्पन्नाति. अहम्पि सामि सत्थारं निवत्तेस्सामीति. सचे निवत्तेतुं सक्कोसि, भुजिस्सायेव त्वन्ति. सा गन्त्वा दसबलस्स पादमूले निपज्जित्वा ‘‘निवत्तथ भगवा’’ति आह. पुण्णे त्वं परपटिबद्धजीविका किं मे करिस्ससीति. भगवा ¶ मय्हं देय्यधम्मो नत्थीति तुम्हेपि जानाथ, तुम्हाकं निवत्तनपच्चया पनाहं तीसु सरणेसु पञ्चसु सीलेसु पतिट्ठहिस्सामीति. भगवा साधु साधु पुण्णेति साधुकारं कत्वा निवत्तेत्वा जेतवनमेव पविट्ठो. अयं कथा पाकटा अहोसि. सेट्ठि सुत्वा पुण्णाय किर भगवा निवत्तितोति तं भुजिस्सं कत्वा धीतुट्ठाने ठपेसि. सा पब्बज्जं याचित्वा पब्बजि, पब्बजित्वा विपस्सनं आरभि. अथस्सा सत्था आरद्धविपस्सकभावं ञत्वा इमं ओभासगाथं विस्सज्जेसि –
‘‘पुण्णे पूरेसि सद्धम्मं, चन्दो पन्नरसो यथा;
परिपुण्णाय पञ्ञाय, दुक्खस्सन्तं करिस्ससी’’ति. (थेरीगा. ३);
गाथापरियोसाने अरहत्तं पत्वा अभिञ्ञाता साविका अहोसीति. एवं धम्मगरुनो तथागता.
नन्दकत्थेरे ¶ उपट्ठानसालायं धम्मं देसेन्तेपि भगवा अनहातोव गन्त्वा तियामरत्तिं ठितकोव धम्मकथं सुत्वा देसनापरियोसाने साधुकारमदासि. थेरो आगन्त्वा वन्दित्वा, ‘‘काय वेलाय, भन्ते, आगतत्था’’ति पुच्छि. तया सुत्तन्ते आरद्धमत्तेति. दुक्करं करित्थ, भन्ते, बुद्धसुखुमाला तुम्हेति. सचे त्वं, नन्द, कप्पं देसेतुं सक्कुणेय्यासि, कप्पमत्तम्पाहं ठितकोव सुणेय्यन्ति भगवा अवोच. एवं धम्मगरुनो तथागता. तेसं धम्मगरुताय पटिपन्नका पिया होन्ति, तस्मा पटिपन्नके पुच्छि. पटिपन्नको च नाम अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नो अत्तहिताय च पटिपन्नो नो परहिताय च, अत्तहिताय च पटिपन्नो परहिताय चाति चतुब्बिधो होति.
तत्थ यो सयं दसन्नं कथावत्थूनं लाभी होति, परं तत्थ न ओवदति न अनुसासति आयस्मा बाकुलो ¶ विय. अयं अत्तहिताय पटिपन्नो नाम नो परहिताय पटिपन्नो, एवरूपं भिक्खुं भगवा न पुच्छति. कस्मा? न मय्हं सासनस्स वड्ढिपक्खे ठितोति.
यो पन दसन्नं कथावत्थूनं अलाभी, परं तेहि ओवदति तेन कतवत्तसादियनत्थं उपनन्दो सक्यपुत्तो विय, अयं परहिताय पटिपन्नो ¶ नाम नो अत्तहिताय, एवरूपम्पि न पुच्छति. कस्मा? अस्स तण्हा महापच्छि विय अप्पहीनाति.
यो अत्तनापि दसन्नं कथावत्थूनं अलाभी, परम्पि तेहि न ओवदति, लाळुदायी विय, अयं नेव अत्तहिताय पटिपन्नो न परहिताय, एवरूपम्पि न पुच्छति. कस्मा? अस्स अन्तो किलेसा फरसुछेज्जा विय महन्ताति.
यो पन सयं दसन्नं कथावत्थूनं लाभी, परम्पि तेहि ओवदति, अयं अत्तहिताय चेव परहिताय च पटिपन्नो नाम सारिपुत्तमोग्गल्लानमहाकस्सपादयो असीतिमहाथेरा विय, एवरूपं भिक्खुं पुच्छति. कस्मा? मय्हं सासनस्स वुड्ढिपक्खे ठितोति. इधापि एवरूपमेव पुच्छन्तो – ‘‘को नु खो, भिक्खवे’’तिआदिमाह.
एवं भगवता पुट्ठानं पन तेसं भिक्खूनं भगवा अत्तनो जातिभूमियं उभयहिताय पटिपन्नं ¶ दसकथावत्थुलाभिं भिक्खुं पुच्छति, को नु खो तत्थ एवरूपोति न अञ्ञमञ्ञं चिन्तना वा समन्तना वा अहोसि. कस्मा? आयस्मा हि मन्ताणिपुत्तो तस्मिं जनपदे आकासमज्झे ठितो चन्दो विय सूरियो विय च पाकटो पञ्ञातो. तस्मा ते भिक्खू मेघसद्दं सुत्वा एकज्झं सन्निपतितमोरघटा विय घनसज्झायं कातुं, आरद्धभिक्खू विय च अत्तनो आचरियं पुण्णत्थेरं भगवतो आरोचेन्ता थेरस्स च गुणं भासितुं अप्पहोन्तेहि मुखेहि एकप्पहारेनेव पुण्णो नाम, भन्ते, आयस्मातिआदिमाहंसु. तत्थ पुण्णोति तस्स थेरस्स नामं. मन्ताणिया पन सो पुत्तो, तस्मा मन्ताणिपुत्तोति वुच्चति. सम्भावितोति गुणसम्भावनाय सम्भावितो.
अप्पिच्छतादिवण्णना
अप्पिच्छोति इच्छाविरहितो निइच्छो नित्तण्हो. एत्थ हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसो. न हि तस्स अन्तो अणुमत्तापि पापिका इच्छा नाम अत्थि. खीणासवो हेस सब्बसो पहीनतण्हो. अपिचेत्थ अत्रिच्छता पापिच्छता महिच्छता अप्पिच्छताति अयं भेदो वेदितब्बो.
तत्थ ¶ ¶ सकलाभे अतित्तस्स परलाभे पत्थना अत्रिच्छता नाम. ताय समन्नागतस्स एकभाजेन पक्कपूवोपि अत्तनो पत्ते पतितो न सुपक्को विय खुद्दको विय च खायति. स्वेव परस्स पत्ते पक्खित्तो सुपक्को विय महन्तो विय च खायति. असन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता पापिच्छता नाम, सा, ‘‘इधेकच्चो अस्सद्धो समानो सद्धोति मं जनो जानातू’’तिआदिना नयेन अभिधम्मे आगतायेव, ताय समन्नागतो पुग्गलो कोहञ्ञे पतिट्ठाति. सन्तगुणसम्भावना पन पटिग्गहणे च अमत्तञ्ञुता महिच्छता नाम. सापि, ‘‘इधेकच्चो सद्धो समानो सद्धोति मं जनो जानातूति इच्छति, सीलवा समानो सीलवाति मं जनो जानातू’’ति (विभ. ८५१) इमिना नयेन आगतायेव, ताय समन्नागतो पुग्गलो दुस्सन्तप्पयो होति, विजातमातापिस्स चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –
‘‘अग्गिक्खन्धो ¶ समुद्दो च, महिच्छो चापि पुग्गलो;
सकटेन पच्चयं देतु, तयोपेते अतप्पया’’ति.
सन्तगुणनिगूहनता पन पटिग्गहणे च मत्तञ्ञुता अप्पिच्छता नाम, ताय समन्नागतो पुग्गलो अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय, ‘‘सद्धो समानो सद्धोति मं जनो जानातूति न इच्छति. सीलवा, पविवित्तो, बहुस्सुतो, आरद्धवीरियो, समाधिसम्पन्नो, पञ्ञवा, खीणासवो समानो खीणासवोति मं जनो जानातू’’ति न इच्छति, सेय्यथापि मज्झन्तिकत्थेरो.
थेरो किर महाखीणासवो अहोसि, पत्तचीवरं पनस्स पादमत्तमेव अग्घति, सो असोकस्स धम्मरञ्ञो विहारमहदिवसे सङ्घत्थेरो अहोसि. अथस्स अतिलूखभावं दिस्वा मनुस्सा, ‘‘भन्ते, थोकं बहि होथा’’ति आहंसु. थेरो, ‘‘मादिसे खीणासवे रञ्ञो सङ्गहं अकरोन्ते अञ्ञो को करिस्सती’’ति पथवियं निमुज्जित्वा सङ्घत्थेरस्स उक्खित्तपिण्डं गण्हन्तोयेव उम्मुज्जि. एवं खीणासवो समानो, ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति. एवं अप्पिच्छो पन भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं लाभं थावरं करोति, दायकानं ¶ चित्तं आराधेति, यथा यथा हि ¶ सो अत्तनो अप्पिच्छताय अप्पं गण्हाति, तथा तथा तस्स वत्ते पसन्ना मनुस्सा बहू देन्ति.
अपरोपि चतुब्बिधो अप्पिच्छो – पच्चयअप्पिच्छो धुतङ्गअप्पिच्छो परियत्तिअप्पिच्छो अधिगमअप्पिच्छोति. तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयअप्पिच्छो नाम, सो दायकस्स वसं जानाति, देय्यधम्मस्स वसं जानाति, अत्तनो थामं जानाति. यदि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हाति.
धुतङ्गसमादानस्स अत्तनि अत्थिभावं नजानापेतुकामो धुतङ्गअप्पिच्छो नाम. तस्स विभावनत्थं ¶ इमानि वत्थूनि – सोसानिकमहासुमनत्थेरो किर सट्ठि वस्सानि सुसाने वसि, अञ्ञो एकभिक्खुपि न अञ्ञासि, तेनेवाह –
‘‘सुसाने सट्ठि वस्सानि, अब्बोकिण्णं वसामहं;
दुतियो मं न जानेय्य, अहो सोसानिकुत्तमो’’ति.
चेतियपब्बते द्वेभातियत्थेरा वसिंसु. तेसु कनिट्ठो उपट्ठाकेन पेसिता उच्छुखण्डिका गहेत्वा जेट्ठस्स सन्तिकं अगमासि. परिभोगं, भन्ते, करोथाति. थेरस्स च भत्तकिच्चं कत्वा मुखं विक्खालनकालो अहोसि. सो अलं, आवुसोति आह. कच्चि, भन्ते, एकासनिकत्थाति. आहरावुसो, उच्छुखण्डिकाति पञ्ञास वस्सानि एकासनिको समानोपि धुतङ्गं निगूहमानो परिभोगं कत्वा मुखं विक्खालेत्वा पुन धुतङ्गं अधिट्ठाय गतो.
यो पन साकेतकतिस्सत्थेरो विय बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो नाम. थेरो किर खणो नत्थीति उद्देसपरिपुच्छासु ओकासं अकरोन्तो मरणक्खयं, भन्ते, लभिस्सथाति चोदितो गणं विस्सज्जेत्वा कणिकारवालिकसमुद्दविहारं गतो. तत्थ अन्तोवस्सं थेरनवमज्झिमानं उपकारो हुत्वा ¶ महापवारणाय उपोसथदिवसे धम्मकथाय जनतं खोभेत्वा गतो.
यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमअप्पिच्छो ¶ नाम, तयो कुलपुत्ता विय घटिकारकुम्भकारो विय च.
आयस्मा पन पुण्णो अत्रिच्छतं पापिच्छतं महिच्छतञ्च पहाय सब्बसो इच्छापटिपक्खभूताय अलोभसङ्खाताय परिसुद्धाय अप्पिच्छताय समन्नागतत्ता अप्पिच्छो नाम अहोसि. भिक्खूनम्पि, ‘‘आवुसो, अत्रिच्छता पापिच्छता महिच्छताति इमे धम्मा पहातब्बा’’ति तेसु आदीनवं दस्सेत्वा एवरूपं अप्पिच्छतं समादाय वत्तितब्बन्ति अप्पिच्छकथं कथेसि. तेन वुत्तं ‘‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता’’ति.
द्वादसविधसन्तोसवण्णना
इदानि ¶ अत्तना च सन्तुट्ठोतिआदीसु विसेसत्थमेव दीपयिस्साम. योजना पन वुत्तनयेनेव वेदितब्बा. सन्तुट्ठोति इतरीतरपच्चयसन्तोसेन समन्नागतो. सो पनेस सन्तोसो द्वादसविधो होति. सेय्यथिदं, चीवरे यथालाभसन्तोसो यथाबलसन्तोसो यथसारुप्पसन्तोसोति तिविधो, एवं पिण्डपातादीसु. तस्सायं पभेदसंवण्णना.
इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ यो पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा पन चीवरानि लभित्वा इदं थेरानं चिरपब्बजितानं इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं इदं अप्पलाभानं होतूति दत्वा तेसं पुराणचीवरं वा ¶ सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं ¶ लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न पटिघं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव तुस्सति, अयमस्स सेनासने यथालाभसन्तोसो ¶ . यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो. अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि, ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति, अयम्पिस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव सन्तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेन अत्थिको फाणितं ¶ लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा तेहि भेसज्जं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा तेसं आभतकेन येन केनचि यापेन्तोपि ¶ सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं, ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीतकं नाम बुद्धादीहि वण्णितन्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेनेव भेसज्जं करोन्तो परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.
इमेसं पन पच्चेकं पच्चयेसु तिण्णं तिण्णं सन्तोसानं यथासारुप्पसन्तोसोव अग्गो. आयस्मा पुण्णो एकेकस्मिं पच्चये इमेहि तीहि सन्तोसेहि सन्तुट्ठो अहोसि. सन्तुट्ठिकथञ्चाति भिक्खूनम्पि च इमं सन्तुट्ठिकथं कत्ताव अहोसि.
तिविधपविवेकवण्णना
पविवित्तोति ¶ कायपविवेको चित्तपविवेको उपधिपविवेकोति इमेहि तीहि पविवेकेहि समन्नागतो. तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको चङ्कममधिट्ठाति, एको चरति, एको विहरतीति अयं कायपविवेको नाम. अट्ठ समापत्तियो पन चित्तपविवेको नाम. निब्बानं उपधिपविवेको नाम. वुत्तम्पि हेतं – ‘‘कायपविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तपविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७). पविवेककथन्ति भिक्खूनम्पि च इमं पविवेककथं कत्ता.
पञ्चविधसंसग्गवण्णना
असंसट्ठोति ¶ पञ्चविधेन संसग्गेन विरहितो. सवनसंसग्गो दस्सनसंसग्गो समुल्लपनसंसग्गो सम्भोगसंसग्गो कायसंसग्गोति पञ्चविधो संसग्गो. तेसु इध भिक्खु सुणाति, ‘‘असुकस्मिं गामे वा निगमे वा इत्थी वा कुमारिका वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति. सो तं सुत्वा संसीदति विसीदति न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्ततीति एवं परेहि वा कथीयमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुणन्तस्स सोतविञ्ञाणवीथिवसेन ¶ उप्पन्नो रागो सवनसंसग्गो नाम. सो अनित्थिगन्धपच्चेकबोधिसत्तस्स च पञ्चग्गळलेणवासीतिस्सदहरस्स च वसेन वेदितब्बो –
दहरो किर आकासेन गच्छन्तो गिरिगामवासिकम्मारधीताय पञ्चहि कुमारीहि सद्धिं पदुमसरं गन्त्वा न्हत्वा पदुमानि च पिलन्धित्वा मधुरस्सरेन गायन्तिया सद्दं सुत्वा कामरागेन विद्धो विसेसा परिहायित्वा अनयब्यसनं पापुणि. इध भिक्खु न हेव खो सुणाति, अपिच खो सामं पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं. सो तं दिस्वा संसीदति विसीदति न सक्कोति ब्रह्मचरियं ¶ सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्ततीति एवं विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम. सो एवं वेदितब्बो –
एको किर दहरो कालदीघवापिद्वारविहारं उद्देसत्थाय गतो. आचरियो तस्स अन्तरायं दिस्वा ओकासं न करोति. सो पुनप्पुन्नं अनुबन्धति. आचरियो सचे अन्तोगामे न चरिस्ससि. दस्सामि ते उद्देसन्ति आह. सो साधूति सम्पटिच्छित्वा उद्देसे निट्ठिते आचरियं वन्दित्वा गच्छन्तो आचरियो मे इमस्मिं गामे चरितुं न देति, किं नु खो कारणन्ति चीवरं पारुपित्वा गामं पाविसि, एका कुलधीता पीतकवत्थं निवासेत्वा गेहे ठिता दहरं दिस्वा सञ्जातरागा उळुङ्केन यागुं आहरित्वा तस्स पत्ते पक्खिपित्वा निवत्तित्वा मञ्चके निपज्जि. अथ नं मातापितरो ¶ किं अम्माति पुच्छिंसु, द्वारेन गतं दहरं लभमाना जीविस्सामि, अलभमाना मरिस्सामीति. मातापितरो वेगेन गन्त्वा गामद्वारे दहरं पत्वा वन्दित्वा, ‘‘निवत्तथ, भन्ते, भिक्खं गण्हाही’’ति आहंसु. दहरो अलं गच्छामीति. ते, ‘‘इदं नाम, भन्ते, कारण’’न्ति याचित्वा – ‘‘अम्हाकं, भन्ते, गेहे एत्तकं नाम धनं अत्थि, एकायेव नो धीता, त्वं नो जेट्ठपुत्तट्ठाने ठस्ससि, सुखेन सक्का जीवितु’’न्ति आहंसु. दहरो, ‘‘न मय्हं इमिना पलिबोधेन अत्थो’’ति अनादियित्वाव पक्कन्तो.
मातापितरो गन्त्वा, ‘‘अम्म, नासक्खिम्हा दहरं निवत्तेतुं, यं अञ्ञं सामिकं इच्छसि, तं लभिस्ससि, उट्ठेहि खाद च पिव चा’’ति आहंसु. सा अनिच्छन्ती सत्ताहं निराहारा हुत्वा कालमकासि. मातापितरो तस्सा सरीरकिच्चं कत्वा तं पीतकवत्थं धुरविहारे भिक्खुसङ्घस्स अदंसु, भिक्खू ¶ वत्थं खण्डाखण्डं कत्वा भाजयिंसु. एको महल्लको अत्तनो कोट्ठासं गहेत्वा कल्याणीविहारं आगतो. सोपि दहरो चेतियं वन्दिस्सामीति तत्थेव गन्त्वा दिवाट्ठाने निसीदि. महल्लको तं वत्थखण्डं गहेत्वा, ‘‘इमिना मे परिस्सावनं विचारेथा’’ति दहरं अवोच. दहरो महाथेर ‘‘कुहिं लद्ध’’न्ति आह. सो सब्बं पवत्तिं कथेसि. सो तं सुत्वाव, ‘‘एवरूपाय नाम सद्धिं संवासं नालत्थ’’न्ति रागग्गिना दड्ढो तत्थेव कालमकासि.
अञ्ञमञ्ञं ¶ आलापसल्लापवसेन उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खुनो भिक्खुनिया सन्तकं, भिक्खुनिया वा भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्नरागो सम्भोगसंसग्गो नाम. सो एवं वेदितब्बो – मरिचवट्टिविहारमहे किर भिक्खूनं सतसहस्सं भिक्खुनीनं नवुतिसहस्सानि एव अहेसुं. एको सामणेरो उण्हयागुं गहेत्वा गच्छन्तो सकिं चीवरकण्णे ठपेसि, सकिं भूमियं. एका सामणेरी दिस्वा एत्थ पत्तं ठपेत्वा याहीति थालकं अदासि. ते अपरभागे एकस्मिं भये उप्पन्ने परसमुद्दं अगमंसु. तेसु भिक्खुनी पुरेतरं अगमासि. सा, ‘‘एको किर सीहळभिक्खु आगतो’’ति सुत्वा थेरस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा निसिन्ना, – ‘‘भन्ते, मरिचवट्टिविहारमहकाले तुम्हे कतिवस्सा’’ति पुच्छि. तदाहं सत्तवस्सिकसामणेरो. त्वं पन कतिवस्साति? अहं सत्तवस्सिकसामणेरीयेव एकस्स ¶ सामणेरस्स उण्हयागुं गहेत्वा गच्छन्तस्स पत्तठपनत्थं थालकमदासिन्ति. थेरो, ‘‘अहं सो’’ति वत्वा थालकं नीहरित्वा दस्सेसि. ते एत्तकेनेव संसग्गेन ब्रह्मचरियं सन्धारेतुं असक्कोन्ता द्वेपि सट्ठिवस्सकाले विब्भमिंसु.
हत्थगाहादिवसेन पन उप्पन्नरागो कायसंसग्गो नाम. तत्रिदं वत्थु – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो एकिस्सा दहरभिक्खुनिया कायं छुपि. सा तं हत्थं गहेत्वा अत्तनो उरस्मिं ठपेसि, एत्तकेन संसग्गेन द्वेपि विब्भमित्वा गिहिभावं पत्ता.
गाहगाहकादिवण्णना
इमेसु ¶ पन पञ्चसु संसग्गेसु भिक्खुनो भिक्खूहि सद्धिं सवनदस्सनसमुल्लपनसम्भोगकायपरामासा निच्चम्पि होन्तियेव, भिक्खुनीहि सद्धिं ठपेत्वा कायसंसग्गं सेसा कालेन कालं होन्ति; तथा उपासकउपासिकाहि सद्धिं सब्बेपि कालेन कालं होन्ति. तेसु हि किलेसुप्पत्तितो चित्तं रक्खितब्बं. एको हि भिक्खु गाहगाहको होति, एको गाहमुत्तको, एको मुत्तगाहको, एको मुत्तमुत्तको.
तत्थ यं भिक्खुं मनुस्सापि आमिसेन उपलापेत्वा गहणवसेन उपसङ्कमन्ति, भिक्खुपि पुप्फफलादीहि ¶ उपलापेत्वा गहणवसेन उपसङ्कमति, अयं गाहगाहको नाम. यं पन मनुस्सा वुत्तनयेन उपसङ्कमन्ति, भिक्खु दक्खिणेय्यवसेन उपसङ्कमति, अयं गाहमुत्तको नाम. यस्स मनुस्सा दक्खिणेय्यवसेन चत्तारो पच्चये देन्ति, भिक्खु पुप्फफलादीहि उपलापेत्वा गहणवसेन उपसङ्कमति, अयं मुत्तगाहको नाम. यस्स मनुस्सापि दक्खिणेय्यवसेन चत्तारो पच्चये देन्ति, भिक्खुपि चूळपिण्डपातियतिस्सत्थेरो विय दक्खिणेय्यवसेन परिभुञ्जति, अयं मुत्तमुत्तको नाम.
थेरं किर एका उपासिका द्वादस वस्सानि उपट्ठहि. एकदिवसं तस्मिं गामे अग्गि उट्ठहित्वा गेहानि झापेसि. अञ्ञेसं कुलूपकभिक्खू आगन्त्वा ¶ – ‘‘किं उपासिके, अपि किञ्चि भण्डकं अरोगं कातुं असक्खित्था’’ति पटिसन्थारं अकंसु. मनुस्सा, ‘‘अम्हाकं मातु कुलूपकत्थेरो भुञ्जनवेलायमेव आगमिस्सती’’ति आहंसु. थेरोपि पुनदिवसे भिक्खाचारवेलं सल्लक्खेत्वाव आगतो. उपासिका कोट्ठच्छायाय निसीदापेत्वा भिक्खं सम्पादेत्वा अदासि. थेरे भत्तकिच्चं कत्वा पक्कन्ते मनुस्सा आहंसु – ‘‘अम्हाकं मातु कुलूपकत्थेरो भुञ्जनवेलायमेव आगतो’’ति. उपासिका, ‘‘तुम्हाकं कुलूपका तुम्हाकंयेव अनुच्छविका, मय्हं थेरो मय्हेव अनुच्छविको’’ति आह. आयस्मा पन मन्ताणिपुत्तो इमेहि पञ्चहि संसग्गेहि चतूहिपि परिसाहि सद्धिं असंसट्ठो गाहमुत्तको चेव मुत्तमुत्तको च अहोसि. यथा च सयं असंसट्ठो, एवं भिक्खूनम्पि तं असंसग्गकथं कत्ता अहोसि.
आरद्धवीरियोति ¶ पग्गहितवीरियो, परिपुण्णकायिकचेतसिकवीरियोति अत्थो. यो हि भिक्खु गमने उप्पन्नकिलेसं ठानं पापुणितुं न देति, ठाने उप्पन्नकिलेसं निसज्जं, निसज्जाय उप्पन्नकिलेसं सयनं पापुणितुं न देति, मन्तेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय, अमित्तं गीवाय अक्कमन्तो विय च विचरति, अयं आरद्धवीरियो नाम. थेरो च तादिसो अहोसि. भिक्खूनम्पि तथेव वीरियारम्भकथं कत्ता अहोसि.
सीलसम्पन्नोतिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. समाधीति विपस्सनापादका अट्ठ समापत्तियो. पञ्ञाति लोकियलोकुत्तरञाणं. विमुत्तीति अरियफलं. विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्चवेक्खणञाणं. थेरो सयम्पि सीलादीहि सम्पन्नो अहोसि भिक्खूनम्पि सीलादिकथं ¶ कत्ता. स्वायं दसहि कथावत्थूहि ओवदतीति ओवादको. यथा पन एको ओवदतियेव, सुखुमं अत्थं परिवत्तेत्वा जानापेतुं न सक्कोति. न एवं थेरो. थेरो पन तानि दस कथावत्थूनि विञ्ञापेतीति विञ्ञापको. एको विञ्ञापेतुं सक्कोति, कारणं दस्सेतुं न सक्कोति. थेरो कारणम्पि सन्दस्सेतीति सन्दस्सको. एको विज्जमानं कारणं दस्सेति, गाहेतुं पन न सक्कोति. थेरो गाहेतुम्पि सक्कोतीति समादपको. एवं समादपेत्वा ¶ पन तेसु कथावत्थूसु उस्साहजननवसेन भिक्खू समुत्तेजेतीति समुत्तेजको. उस्साहजाते वण्णं वत्वा सम्पहंसेतीति सम्पहंसको.
पञ्चलाभवण्णना
२५३. सुलद्धलाभाति अञ्ञेसम्पि मनुस्सत्तभावपब्बज्जादिगुणलाभा नाम होन्ति. आयस्मतो पन पुण्णस्स सुलद्धलाभा एते, यस्स सत्थु सम्मुखा एवं वण्णो अब्भुग्गतोति अत्थो. अपिच अपण्डितेहि वण्णकथनं नाम न तथा लाभो, पण्डितेहि वण्णकथनं पन लाभो. गिही हि वा वण्णकथनं न तथा लाभो, गिही हि ‘‘वण्णं कथेस्सामी’’ति, ‘‘अम्हाकं अय्यो सण्हो सखिलो सुखसम्भासो, विहारं आगतानं यागुभत्तफाणितादीहि सङ्गहं करोती’’ति कथेन्तो अवण्णमेव कथेति. ‘‘अवण्णं कथेस्सामी’’ति ‘‘अयं थेरो मन्दमन्दो विय अबलबलो विय भाकुटिकभाकुटिको विय नत्थि इमिना सद्धिं विस्सासो’’ति कथेन्तो वण्णमेव कथेति. सब्रह्मचारीहिपि सत्थु परम्मुखा ¶ वण्णकथनं न तथा लाभो, सत्थु सम्मुखा पन अतिलाभोति इमम्पि अत्थवसं पटिच्च ‘‘सुलद्धलाभा’’ति आह. अनुमस्स अनुमस्साति दस कथावत्थूनि अनुपविसित्वा अनुपविसित्वा. तञ्च सत्था अब्भनुमोदतीति तञ्चस्स वण्णं एवमेतं अप्पिच्छो च सो भिक्खु सन्तुट्ठो च सो भिक्खूति अनुमोदति. इति विञ्ञूहि वण्णभासनं एको लाभो, सब्रह्मचारीहि एको, सत्थु सम्मुखा एको, अनुमस्स अनुमस्स एको, सत्थारा अब्भनुमोदनं एकोति इमे पञ्च लाभे सन्धाय ‘‘सुलद्धलाभा’’ति आह. कदाचीति किस्मिञ्चिदेव काले. करहचीति तस्सेव वेवचनं. अप्पेव नाम सिया कोचिदेव कथासल्लापोति अपि नाम कोचि कथासमुदाचारोपि भवेय्य. थेरेन किर आयस्मा पुण्णो नेव दिट्ठपुब्बो, नस्स धम्मकथा सुतपुब्बा. इति सो तस्स दस्सनम्पि धम्मकथम्पि पत्थयमानो एवमाह.
चारिकादिवण्णना
२५४. यथाभिरन्तन्ति ¶ यथाअज्झासयं विहरित्वा. बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकादिविपत्तिं वा अप्फासुकसेनासनं वा, मनुस्सानं अस्सद्धादिभावं ¶ वा आगम्म अनभिरति नाम नत्थि. तेसं सम्पत्तिया ‘‘इध फासु विहरामा’’ति अभिरमित्वा चिरविहारोपि नत्थि. यत्थ पन तथागते विहरन्ते सत्ता सरणेसु वा पतिट्ठहन्ति, सीलानि वा समादियन्ति, पब्बजन्ति वा, ततो सोतापत्तिमग्गादीनं वा पन तेसं उपनिस्सयो होति. तत्थ बुद्धा सत्ते तासु सम्पत्तीसु पतिट्ठापनअज्झासयेन वसन्ति; तासं अभावे पक्कमन्ति. तेन वुत्तं – ‘‘यथाअज्झासयं विहरित्वा’’ति. चारिकं चरमानोति अद्धानगमनं गच्छन्तो. चारिका च नामेसा भगवतो दुविधा होति तुरितचारिका च, अतुरितचारिका च.
तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम. सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. भगवा हि महाकस्सपं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतं मग्गं अगमासि, आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स ¶ . पुक्कुसातिस्स पन पञ्चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, खदिरवनियस्सत्थाय सत्त योजनसतानि अगमासि; धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं.
एकदिवसं किर थेरो, ‘‘तिस्ससामणेरस्स सन्तिकं, भन्ते, गच्छामी’’ति आह. भगवा, ‘‘अहम्पि गमिस्सामी’’ति वत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आनन्द, वीसतिसहस्सानं छळभिञ्ञानं आरोचेहि – ‘भगवा वनवासीतिस्ससामणेरस्स सन्तिकं गमिस्सती’’’ति. ततो दुतियदिवसे वीसतिसहस्सखीणासवपरिवुतो आकासे उप्पतित्वा वीसयोजनसतमत्थके तस्स गोचरगामद्वारे ओतरित्वा चीवरं पारुपि. कम्मन्तं गच्छमाना मनुस्सा दिस्वा, ‘‘सत्था, भो, आगतो, मा कम्मन्तं अगमित्था’’ति वत्वा आसनानि पञ्ञपेत्वा यागुं दत्वा पानवत्तं करोन्ता, ‘‘कुहिं, भन्ते, भगवा गच्छती’’ति दहरभिक्खू पुच्छिंसु. उपासका, न भगवा अञ्ञत्थ गच्छति, इधेव तिस्ससामणेरस्स दस्सनत्थाय आगतोति ¶ . ते ‘‘अम्हाकं किर कुलूपकत्थेरस्स दस्सनत्थाय सत्था आगतो, नो वत नो थेरो ओरमत्तको’’ति सोमनस्सजाता अहेसुं.
अथ ¶ भगवतो भत्तकिच्चपरियोसाने सामणेरो गामं पिण्डाय चरित्वा ‘‘उपासका महा भिक्खुसङ्घो’’ति पुच्छि. अथस्स ते, ‘‘सत्था, भन्ते, आगतो’’ति आरोचेसुं, सो भगवन्तं उपसङ्कमित्वा पिण्डपातेन आपुच्छि. सत्था तस्स पत्तं हत्थेन गहेत्वा, ‘‘अलं, तिस्स, निट्ठितं भत्तकिच्च’’न्ति आह. ततो उपज्झायं आपुच्छित्वा अत्तनो पत्तासने निसीदित्वा भत्तकिच्चमकासि. अथस्स भत्तकिच्चपरियोसाने सत्था मङ्गलं वत्वा निक्खमित्वा गामद्वारे ठत्वा, ‘‘कतरो ते, तिस्स, वसनट्ठानं गमनमग्गो’’ति आह. ‘‘अयं भगवा’’ति. मग्गं देसयमानो पुरतो याहि तिस्साति. भगवा किर सदेवकस्स लोकस्स मग्गदेसको समानोपि ‘‘सकलतिगावुते मग्गे सामणेरं दट्ठुं लच्छामी’’ति तं मग्गदेसकमकासि.
सो अत्तनो वसनट्ठानं गन्त्वा भगवतो वत्तमकासि. अथ नं भगवा, ‘‘कतरो ते, तिस्स, चङ्कमो’’ति ¶ पुच्छित्वा तत्थ गन्त्वा सामणेरस्स निसीदनपासाणे निसीदित्वा, ‘‘तिस्स, इमस्मिं ठाने सुखं वससी’’ति पुच्छि. सो आह – ‘‘आम, भन्ते, इमस्मिं मे ठाने वसन्तस्स सीहब्यग्घहत्थिमिगमोरादीनं सद्दं सुणतो अरञ्ञसञ्ञा उप्पज्जति, ताय सुखं वसामी’’ति. अथ नं भगवा, ‘‘तिस्स, भिक्खुसङ्घं सन्निपातेहि, बुद्धदायज्जं ते दस्सामी’’ति वत्वा सन्निपतिते भिक्खुसङ्घे उपसम्पादेत्वा अत्तनो वसनट्ठानमेव अगमासीति. अयं तुरितचारिका नाम.
यं पन गामनिगमपटिपाटिया देवसिकं योजनड्ढयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम. इमं पन चारिकं चरन्तो भगवा महामण्डलं मज्झिममण्डलं अन्तिममण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्ञतरस्मिं चरति. तत्थ महामण्डलं नवयोजनसतिकं, मज्झिममण्डलं छयोजनसतिकं, अन्तिममण्डलं तियोजनसतिकं. यदा महामण्डले चारिकं चरितुकामो होति, महापवारणाय पवारेत्वा पाटिपददिवसे महाभिक्खुसङ्घपरिवारो निक्खमति. समन्ता योजनसतं एककोलाहलं अहोसि, पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति; इतरेसु द्वीसु मण्डलेसु सक्कारो महामण्डले ¶ ओसरति. तत्र भगवा तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्तो महाजनं आमिसपटिग्गहेन अनुग्गण्हन्तो धम्मदानेन चस्स विवट्टूपनिस्सितं ¶ कुसलं वड्ढेन्तो नवहि मासेहि चारिकं परियोसापेति.
सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होति, महापवारणाय अपवारेत्वा पवारणासङ्गहं दत्वा कत्तिकपुण्णमाय पवारेत्वा मिगसिरस्स पठमदिवसे महाभिक्खुसङ्घपरिवारो निक्खमित्वा मज्झिममण्डलं ओसरति. अञ्ञेनपि कारणेन मज्झिममण्डले चारिकं चरितुकामो चतुमासं वसित्वाव निक्खमति. वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो मज्झिममण्डले ओसरति. भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो अट्ठहि मासेहि चारिकं परियोसापेति.
सचे पन चतुमासं वुट्ठवस्सस्सापि भगवतो वेनेय्यसत्ता अपरिपक्किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमानो ¶ अपरम्पि एकं मासं वा द्वितिचतुमासं वा तत्थेव वसित्वा महाभिक्खुसङ्घपरिवारो निक्खमति. वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो अन्तोमण्डले ओसरति. भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो सत्तहि वा छहि वा पञ्चहि वा चतूहि वा मासेहि चारिकं परियोसापेति. इति इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्तो न चीवरादिहेतु चरति. अथ खो ये दुग्गता बाला जिण्णा ब्याधिता, ते कदा तथागतं आगन्त्वा पस्सिस्सन्ति? मयि पन चारिकं चरन्ते महाजनो तथागतदस्सनं लभिस्सति, तत्थ केचि चित्तानि पसादेस्सन्ति, केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति, तं तेसं भविस्सति दीघरत्तं हिताय सुखायाति एवं लोकानुकम्पाय चारिकं चरति.
अपिच चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – जङ्घाविहारवसेन सरीरफासुकत्थाय, अत्थुप्पत्तिकालं अभिकङ्खनत्थाय, भिखूनं सिक्खापदं पञ्ञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति. अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं सरणं गच्छिस्सन्तीति वा, सङ्घं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामीति वाति ¶ . अपरेहि पञ्चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति ¶ – पाणातिपाता विरमिस्सन्तीति वा, अदिन्नादाना… कामेसुमिच्छाचारा… मुसावादा… सुरामेरयमज्जपमादट्ठाना विरमिस्सन्तीति वाति. अपरेहि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – पठमज्झानं पटिलभिस्सन्तीति वा, दुतियं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलभिस्सन्तीति वाति. अपरेहि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – सोतापत्तिमग्गं अधिगमिस्सन्तीति वा, सोतापत्तिफलं…पे… अरहत्तफलं सच्छिकरिस्सन्तीति वाति. अयं अतुरितचारिका, सा इध अधिप्पेता. सा पनेसा दुविधा होति निबद्धचारिका, अनिबद्धचारिका ¶ च. तत्थ यं एकस्सेव बोधनेय्यसत्तस्स अत्थाय गच्छति, अयं निबद्धचारिका नाम. यं पन गामनिगमनगरपटिपाटिवसेन चरति, अयं अनिबद्धचारिका नाम. एसा इध अधिप्पेता.
सेनासनं संसामेत्वाति सेनासनं पटिसामेत्वा. तं पन पटिसामेन्तो थेरो न चूळपत्तमहापत्त-चूळथालकमहाथालक-पट्टुण्णचीवर-दुकूलचीवरादीनं भण्डिकं कत्वा सप्पितेलादीनं वा पन घटे पूरापेत्वा गब्भे निदहित्वा द्वारं पिधाय कुञ्चिकमुद्दिकादीनि योजापेसि. ‘‘सचे न होति भिक्खु वा सामणेरो वा आरामिको वा उपासको वा, चतूसु पासाणेसु मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा चीवरवंसे वा चीवररज्जुया वा उपरि पुञ्जं कत्वा द्वारवातपानं थकेत्वा पक्कमितब्ब’’न्ति (चूळव. ३६१) वचनतो पन नेवासिकं भिक्खुं आपुच्छनमत्तकेनेव पटिसामेसि.
येन सावत्थि तेन चारिकं पक्कामीति सत्थु दस्सनकामो हुत्वा येन दिसाभागेन सावत्थि तेन पक्कामि. पक्कमन्तो च न सुद्धोदनमहाराजस्स आरोचापेत्वा सप्पितेलमधुफाणितादीनि गाहापेत्वा पक्कन्तो. यूथं पहाय निक्खन्तो पन मत्तहत्थी विय, असहायकिच्चो सीहो विय, पत्तचीवरमत्तं आदाय एककोव पक्कामि. कस्मा पनेस पञ्चसतेहि अत्तनो अन्तेवासिकेहि सद्धिं राजगहं अगन्त्वा इदानि निक्खन्तोति? राजगहं कपिलवत्थुतो दूरं सट्ठियोजनानि, सावत्थि पन पञ्चदस. सत्था राजगहतो पञ्चचत्तालीसयोजनं आगन्त्वा सावत्थियं विहरति, इदानि आसन्नो जातोति सुत्वा निक्खमीति अकारणमेतं. बुद्धानं सन्तिकं गच्छन्तो हि एस योजनसहस्सम्पि गच्छेय्य, तदा ¶ पन ¶ कायविवेको न सक्का लद्धुन्ति. बहूहि सद्धिं गमनकाले हि एकस्मिं गच्छामाति वदन्ते एको इधेव वसामाति वदति. एकस्मिं वसामाति वदन्ते एको गच्छामाति वदति. तस्मा इच्छितिच्छितक्खणे समापत्तिं अप्पेत्वा निसीदितुं वा फासुकसेनासने कायविवेकं लद्धुं वा न सक्का होति, एककस्स पन तं सब्बं सुलभं होतीति तदा अगन्त्वा इदानि पक्कामि.
चारिकं ¶ चरमानोति एत्थ किञ्चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हीसद्देन सावकानम्पि वुच्चति किलञ्जादीहि कतं बीजनम्पि तालवण्टं विय. येन भगवाति सावत्थिया अविदूरे एकस्मिं गामके पिण्डाय चरित्वा कतभत्तकिच्चो जेतवनं पविसित्वा सारिपुत्तत्थेरस्स वा महामोग्गल्लानत्थेरस्स वा वसनट्ठानं गन्त्वा पादे धोवित्वा मक्खेत्वा पानीयं वा पानकं वा पिवित्वा थोकं विस्समित्वा सत्थारं पस्सिस्सामीति चित्तम्पि अनुप्पादेत्वा उजुकं गन्धकुटिपरिवेणमेव अगमासि. थेरस्स हि सत्थारं दट्ठुकामस्स अञ्ञेन भिक्खुना किच्चं नत्थि. तस्मा राहुलं वा आनन्दं वा गहेत्वा ओकासं कारेत्वा सत्थारं पस्सिस्सामीति एवम्पि चित्तं न उप्पादेसि.
थेरो हि सयमेव बुद्धसासने वल्लभो रञ्ञो सङ्गामविजयमहायोधो विय. यथा हि तादिसस्स योधस्स राजानं दट्ठुकामस्स अञ्ञं सेवित्वा दस्सनकम्मं नाम नत्थि; वल्लभताय सयमेव पस्सति. एवं थेरोपि बुद्धसासने वल्लभो, तस्स अञ्ञं सेवित्वा सत्थुदस्सनकिच्चं नत्थीति पादे धोवित्वा पादपुञ्छनम्हि पुञ्छित्वा येन भगवा तेनुपसङ्कमि. भगवापि ‘‘पच्चूसकालेयेव मन्ताणिपुत्तो आगमिस्सती’’ति अद्दस. तस्मा गन्धकुटिं पविसित्वा सूचिघटिकं अदत्वाव दरथं पटिप्पस्सम्भेत्वा उट्ठाय निसीदि. थेरो कवाटं पणामेत्वा गन्धकुटिं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. धम्मिया कथायाति भगवा धम्मिं कथं कथेन्तो चूळगोसिङ्गसुत्ते (म. नि. १.३२५ आदयो) तिण्णं कुलपुत्तानं सामग्गिरसानिसंसं कथेसि; सेक्खसुत्ते (म. नि. २.२२ आदयो) आवसथानिसंसं, घटिकारसुत्ते (म. नि. २.२८२ आदयो) सतिपटिलाभिकं पुब्बेनिवासप्पटिसंयुत्तकथं; रट्ठपालसुत्ते (म. नि. २.३०४) चत्तारो ¶ धम्मुद्देसे, सेलसुत्ते (म. नि. २.३९६ आदयो) पानकानिसंसकथं ¶ , उपक्किलेससुत्ते (म. नि. ३.२३६ आदयो) भगुत्थेरस्स धम्मकथं कथेन्तो एकीभावे आनिसंसं कथेसि. इमस्मिं पन रथविनीते आयस्मतो पुण्णस्स कथेन्तो दसकथावत्थुनिस्सयं ¶ अनन्तनयं नाम दस्सेसि पुण्ण, अयम्पि अप्पिच्छकथायेव सन्तोसकथायेवाति. पटिसम्भिदापत्तस्स सावकस्स वेलन्ते ठत्वा महासमुद्दे हत्थप्पसारणं विय अहोसि.
येन अन्धवनन्ति तदा किर पच्छाभत्ते जेतवनं आकिण्णं होति, बहू खत्तियब्राह्मणादयो जेतवनं ओसरन्ति; रञ्ञो चक्कवत्तिस्स खन्धावारट्ठानं विय होति, न सक्का पविवेकं लभितुं. अन्धवनं पन पधानघरसदिसं पविवित्तं, तस्मा येनन्धवनं तेनुपसङ्कमि. कस्मा पन महाथेरे न अद्दस? एवं किरस्स अहोसि – ‘‘सायन्हसमये आगन्त्वा महाथेरे दिस्वा पुन दसबलं पस्सिस्सामि, एवं महाथेरानं एकं उपट्ठानं भविस्सति, सत्थु द्वे भविस्सन्ति, ततो सत्थारं वन्दित्वा मम वसनट्ठानमेव गमिस्सामी’’ति.
सत्तविसुद्धिपञ्हवण्णना
२५६. अभिण्हं कित्तयमानो अहोसीति पुनप्पुनं वण्णं कित्तयमानो विहासि. थेरो किर ततो पट्ठाय दिवसे दिवसे सङ्घमज्झे ‘‘पुण्णो किर नाम मन्ताणिपुत्तो चतूहि परिसाहि सद्धिं असंसट्ठो, सो दसबलस्स दस्सनत्थाय आगमिस्सति; कच्चि नु खो मं अदिस्वाव गमिस्सती’’ति थेरनवमज्झिमानं सतिकरणत्थं आयस्मतो पुण्णस्स गुणं भासति. एवं किरस्स अहोसि – ‘‘महल्लकभिक्खू नाम न सब्बकालं अन्तोविहारे होन्ति; गुणकथाय पनस्स कथिताय यो च नं भिक्खुं पस्सिस्सति; सो आगन्त्वा आरोचेस्सती’’ति. अथायं थेरस्सेव सद्धिविहारिको तं आयस्मन्तं मन्ताणिपुत्तं पत्तचीवरमादाय गन्धकुटिं पविसन्तं अद्दस. कथं पन नं एस अञ्ञासीति? पुण्ण, पुण्णाति वत्वा कथेन्तस्स भगवतो धम्मकथाय अञ्ञासि – ‘‘अयं सो थेरो, यस्स मे उपज्झायो अभिण्हं कित्तयमानो होती’’ति. इति सो आगन्त्वा थेरस्स आरोचेसि. निसीदनं आदायाति निसीदनं नाम सदसं वुच्चति अवायिमं. थेरो पन चम्मखण्डं गहेत्वा अगमासि. पिट्ठितो पिट्ठितोति ¶ पच्छतो पच्छतो. सीसानुलोकीति यो उन्नतट्ठाने पिट्ठिं पस्सन्तो ¶ निन्नट्ठाने सीसं पस्सन्तो गच्छति, अयम्पि सीसानुलोकीति वुच्चति. तादिसो हुत्वा अनुबन्धि. थेरो हि किञ्चापि संयतपदसद्दताय अच्चासन्नो हुत्वा गच्छन्तोपि पदसद्देन न बाधति, ‘‘नायं सम्मोदनकालो’’ति ¶ ञत्वा पन न अच्चासन्नो, अन्धवनं नाम महन्तं, एकस्मिं ठाने निलीनं अपस्सन्तेन, आवुसो पुण्ण, पुण्णाति अफासुकसद्दो कातब्बो होतीति निसिन्नट्ठानजाननत्थं नातिदूरे हुत्वा सीसानुलोकी अगमासि. दिवाविहारं निसीदीति दिवाविहारत्थाय निसीदि.
तत्थ आयस्मापि पुण्णो उदिच्चब्राह्मणजच्चो, सारिपुत्तत्थेरोपि. पुण्णत्थेरोपि सुवण्णवण्णो, सारिपुत्तत्थेरोपि. पुण्णत्थेरोपि अरहत्तफलसमापत्तिसमापन्नो, सारिपुत्तत्थेरोपि. पुण्णत्थेरोपि कप्पसतसहस्सं अभिनीहारसम्पन्नो, सारिपुत्तत्थेरोपि कप्पसतसहस्साधिकं एकमसङ्ख्येय्यं. पुण्णत्थेरोपि पटिसम्भिदापत्तो महाखीणासवो, सारिपुत्तत्थेरोपि. इति एकं कनकगुहं पविट्ठा द्वे सीहा विय, एकं विजम्भनभूमिं ओतिण्णा द्वे ब्यग्घा विय, एकं सुपुप्फितसालवनं पविट्ठा द्वे छद्दन्तनागराजानो विय, एकं सिम्बलिवनं पविट्ठा द्वे सुपण्णराजानो विय, एकं नरवाहनयानं अभिरुळ्हा द्वे वेस्सवणा विय, एकं पण्डुकम्बलसिलं अभिनिसिन्ना द्वे सक्का विय, एकविमानब्भन्तरगता द्वे हारितमहाब्रह्मानो विय च ते द्वेपि ब्राह्मणजच्चा द्वेपि सुवण्णवण्णा द्वेपि समापत्तिलाभिनो द्वेपि अभिनीहारसम्पन्ना द्वेपि पटिसम्भिदापत्ता महाखीणासवा एकं वनसण्डं अनुपविट्ठा तं वनट्ठानं सोभयिंसु.
भगवति नो, आवुसो, ब्रह्मचरियं वुस्सतीति, आवुसो, किं अम्हाकं भगवतो सन्तिके आयस्मता ब्रह्मचरियं वुस्सतीति? इदं आयस्मा सारिपुत्तो तस्स भगवति ब्रह्मचरियवासं जानन्तोपि कथासमुट्ठापनत्थं पुच्छि. पुरिमकथाय हि अप्पतिट्ठिताय पच्छिमकथा न जायति, तस्मा एवं पुच्छि. थेरो अनुजानन्तो ‘‘एवमावुसो’’ति आह. अथस्स पञ्हविस्सज्जनं सोतुकामो आयस्मा सारिपुत्तो ‘‘किं नु खो आवुसो सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति पटिपाटिया सत्त विसुद्धियो पुच्छि. तासं वित्थारकथा विसुद्धिमग्गे वुत्ता. आयस्मा पन पुण्णो ¶ यस्मा चतुपारिसुद्धिसीलादीसु ठितस्सापि ब्रह्मचरियवासो मत्थकं न पापुणाति, तस्मा, ‘‘नो हिदं, आवुसो’’ति सब्बं पटिक्खिपि.
किमत्थं ¶ ¶ चरहावुसोति यदि सीलविसुद्धिआदीनं अत्थाय ब्रह्मचरियं न वुस्सति, अथ किमत्थं वुस्सतीति पुच्छि. अनुपादापरिनिब्बानत्थं खो, आवुसोति एत्थ अनुपादापरिनिब्बानं नाम अप्पच्चयपरिनिब्बानं. द्वेधा उपादानानि गहणूपादानञ्च पच्चयूपादानञ्च. गहणूपादानं नाम कामुपादानादिकं चतुब्बिधं, पच्चयूपादानं नाम अविज्जापच्चया सङ्खाराति एवं वुत्तपच्चया. तत्थ गहणूपादानवादिनो आचरिया अनुपादापरिनिब्बानन्ति चतूसु उपादानेसु अञ्ञतरेनापि कञ्चि धम्मं अग्गहेत्वा पवत्तं अरहत्तफलं अनुपादापरिनिब्बानन्ति कथेन्ति. तञ्हि न च उपादानसम्पयुत्तं हुत्वा कञ्चि धम्मं उपादियति, किलेसानञ्च परिनिब्बुतन्ते जातत्ता परिनिब्बानन्ति वुच्चति. पच्चयूपादानवादिनो पन अनुपादापरिनिब्बानन्ति अप्पच्चयपरिनिब्बानं. पच्चयवसेन अनुप्पन्नं असङ्खतं अमतधातुमेव अनुपादापरिनिब्बानन्ति कथेन्ति. अयं अन्तो, अयं कोटि, अयं निट्ठा. अप्पच्चयपरिनिब्बानं पत्तस्स हि ब्रह्मचरियवासो मत्थकं पत्तो नाम होति, तस्मा थेरो ‘‘अनुपादापरिनिब्बानत्थ’’न्ति आह. अथ नं अनुयुञ्जन्तो आयस्मा सारिपुत्तो ‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’’न्ति पुन पुच्छं आरभि.
२५८. थेरोपि सब्बपरिवत्तेसु तथेव पटिक्खिपित्वा परियोसाने दोसं दस्सेन्तो सीलविसुद्धिं चे, आवुसोतिआदिमाह. तत्थ पञ्ञपेय्याति यदि पञ्ञपेय्य. सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्याति सङ्गहणधम्ममेव निग्गहणधम्मं सप्पच्चयधम्ममेव अप्पच्चयधम्मं सङ्खतधम्ममेव असङ्खतधम्मन्ति पञ्ञपेय्याति अत्थो. ञाणदस्सनविसुद्धियं पन सप्पच्चयधम्ममेव अप्पच्चयधम्मं सङ्खतधम्ममेव असङ्खतधम्मन्ति पञ्ञपेय्याति अयमेव अत्थो गहेतब्बो. पुथुज्जनो हि, आवुसोति एत्थ वट्टानुगतो लोकियबालपुथुज्जनो दट्ठब्बो. सो हि चतुपारिसुद्धिसीलमत्तस्सापि अभावतो सब्बसो अञ्ञत्र इमेहि धम्मेहि. तेन हीति येन कारणेन एकच्चे पण्डिता उपमाय अत्थं जानन्ति, तेन कारणेन उपमं ते करिस्सामीति ¶ अत्थो.
सत्तरथविनीतवण्णना
२५९. सत्त ¶ रथविनीतानीति विनीतअस्साजानिययुत्ते सत्त रथे. यावदेव, चित्तविसुद्धत्थाति ¶ , आवुसो, अयं सीलविसुद्धि नाम, यावदेव, चित्तविसुद्धत्था. चित्तविसुद्धत्थाति निस्सक्कवचनमेतं. अयं पनेत्थ अत्थो, यावदेव, चित्तविसुद्धिसङ्खाता अत्था, ताव अयं सीलविसुद्धि नाम इच्छितब्बा. या पन अयं चित्तविसुद्धि, एसा सीलविसुद्धिया अत्थो, अयं कोटि, इदं परियोसानं, चित्तविसुद्धियं ठितस्स हि सीलविसुद्धिकिच्चं कतं नाम होतीति. एस नयो सब्बपदेसु.
इदं पनेत्थ ओपम्मसंसन्दनं – राजा पसेनदि कोसलो विय हि जरामरणभीरुको योगावचरो दट्ठब्बो. सावत्थिनगरं विय सक्कायनगरं, साकेतनगरं विय निब्बाननगरं, रञ्ञो साकेते वड्ढिआवहस्स सीघं गन्त्वा पापुणितब्बस्स अच्चायिकस्स किच्चस्स उप्पादकालो विय योगिनो अनभिसमेतानं चतुन्नं अरियसच्चानं अभिसमयकिच्चस्स उप्पादकालो. सत्त रथविनीतानि विय सत्त विसुद्धियो, पठमं रथविनीतं आरुळ्हकालो विय सीलविसुद्धियं ठितकालो, पठमरथविनीतादीहि दुतियादीनि आरुळ्हकालो विय सीलविसुद्धिआदीहि चित्तविसुद्धिआदीसु ठितकालो. सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुय्ह उपरिपासादे ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगकालो विय योगिनो ञाणदस्सनविसुद्धिया सब्बकिलेसे खेपेत्वा धम्मवरपासादं आरुय्ह परोपण्णासकुसलधम्मपरिवारस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा निरोधसयने निसिन्नस्स लोकुत्तरसुखानुभवनकालो दट्ठब्बो.
इति आयस्मन्तं पुण्णं दसकथावत्थुलाभिं धम्मसेनापतिसारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छि. आयस्मा पुण्णो दस कथावत्थूनि विस्सज्जेसि. एवं पुच्छन्तो पन धम्मसेनापति किं जानित्वा पुच्छि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु अतित्थकुसलो हुत्वा अविसयस्मिं? पुण्णत्थेरोपि च किं जानित्वा विस्सज्जेसि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं विस्सज्जेसि, उदाहु अतित्थकुसलो हुत्वा अविसयेति? जानित्वा तित्थकुसलो हुत्वा विसये पुच्छीति हि वदमानो धम्मसेनापतिंयेव वदेय्य. जानित्वा तित्थकुसलो हुत्वा ¶ विसये विस्सज्जेसीति वदमानो पुण्णत्थेरंयेव ¶ वदेय्य. यञ्हि विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं. यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं. तदमिना नयेन वेदितब्बं.
विसुद्धीसु ¶ हि एका सीलविसुद्धि चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छकथा सन्तुट्ठिकथा असंसग्गकथा, सीलकथाति. एका चित्तविसुद्धि तीणि कथावत्थूनि हुत्वा आगता – पविवेककथा, वीरियारम्भकथा, समाधिकथाति, एवं ताव यं विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं. कथावत्थूसु पन एका पञ्ञाकथा पञ्च विसुद्धियो हुत्वा आगता – दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति, एवं यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं. तस्मा सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो न अञ्ञं पुच्छि, दस कथावत्थूनियेव पुच्छि. पुण्णत्थेरोपि सत्त विसुद्धियो विस्सज्जेन्तो न अञ्ञं विस्सज्जेसि, दस कथावत्थूनियेव विस्सज्जेसीति. इति उभोपेते जानित्वा तित्थकुसला हुत्वा विसयेव पञ्हं पुच्छिंसु चेव विस्सज्जेसुं चाति वेदितब्बो.
२६०. को नामो आयस्माति न थेरो तस्स नामं न जानाति. जानन्तोयेव पन सम्मोदितुं लभिस्सामीति पुच्छि. कथञ्च पनायस्मन्तन्ति इदं पन थेरो सम्मोदमानो आह. मन्ताणिपुत्तोति मन्ताणिया ब्राह्मणिया पुत्तो. यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा सुतवता सावकेन ब्याकातब्बा, एवमेव ब्याकताति अयमेत्थ सङ्खेपत्थो. अनुमस्स अनुमस्साति दस कथावत्थूनि ओगाहेत्वा अनुपविसित्वा. चेलण्डुपकेनाति एत्थ चेलं वुच्चति वत्थं, अण्डुपकं चुम्बटकं. वत्थचुम्बटकं सीसे कत्वा आयस्मन्तं तत्थ निसीदापेत्वा परिहरन्तापि सब्रह्मचारी दस्सनाय लभेय्युं, एवं लद्धदस्सनम्पि तेसं लाभायेवाति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि. एवं अपरिहरन्तेन हि पञ्हं वा पुच्छितुकामेन धम्मं वा सोतुकामेन ‘‘थेरो कत्थ ठितो कत्थ निसिन्नो’’ति ¶ परियेसन्तेन चरितब्बं होति. एवं परिहरन्ता पन इच्छितिच्छितक्खणेयेव सीसतो ओरोपेत्वा महारहे आसने निसीदापेत्वा सक्का होन्ति पञ्हं वा पुच्छितुं धम्मं वा सोतुं. इति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि.
सारिपुत्तोति च पन मन्ति सारिया ब्राह्मणिया पुत्तोति च पन एवं मं सब्रह्मचारी जानन्ति. सत्थुकप्पेनाति सत्थुसदिसेन. इति एकपदेनेव आयस्मा ¶ पुण्णो सारिपुत्तत्थेरं चन्दमण्डलं आहच्च ठपेन्तो विय उक्खिपि. थेरस्स हि इमस्मिं ठाने एकन्तधम्मकथिकभावो पाकटो ¶ अहोसि. अमच्चञ्हि पुरोहितं महन्तोति वदमानो राजसदिसोति वदेय्य, गोणं हत्थिप्पमाणोति, वापिं समुद्दप्पमाणोति, आलोकं चन्दिमसूरियालोकप्पमाणोति, इतो परं एतेसं महन्तभावकथा नाम नत्थि. सावकम्पि महाति वदन्तो सत्थुपटिभागोति वदेय्य, इतो परं तस्स महन्तभावकथा नाम नत्थि. इच्चायस्मा पुण्णो एकपदेनेव थेरं चन्दमण्डलं आहच्च ठपेन्तो विय उक्खिपि.
एत्तकम्पि नो नप्पटिभासेय्याति पटिसम्भिदापत्तस्स अप्पटिभानं नाम नत्थि. या पनायं उपमा आहटा, तं न आहरेय्याम, अत्थमेव कथेय्याम. उपमा हि अजानन्तानं आहरीयतीति अयमेत्थ अधिप्पायो. अट्ठकथायं पन इदम्पि पटिक्खिपित्वा उपमा नाम बुद्धानम्पि सन्तिके आहरीयति, थेरं पनेस अपचायमानो एवमाहाति.
अनुमस्स अनुमस्स पुच्छिताति दस कथावत्थूनि ओगाहेत्वा ओगाहेत्वा पुच्छिता. किं पन पञ्हस्स पुच्छनं भारियं, उदाहु विस्सज्जनन्ति? उग्गहेत्वा पुच्छनं नो भारियं, विस्सज्जनं पन भारियं. सहेतुकं वा सकारणं कत्वा पुच्छनम्पि विस्सज्जनम्पि भारियमेव. समनुमोदिंसूति समचित्ता हुत्वा अनुमोदिंसु. इति यथानुसन्धिनाव देसना निट्ठिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
रथविनीतसुत्तवण्णना निट्ठिता.
५. निवापसुत्तवण्णना
२६१. एवं ¶ मे सुतन्ति निवापसुत्तं. तत्थ नेवापिकोति यो मिगानं गहणत्थाय अरञ्ञे तिणबीजानि वपति ‘‘इदं तिणं ¶ खादितुं आगते मिगे सुखं गण्हिस्सामी’’ति. निवापन्ति वप्पं. निवुत्तन्ति वपितं. मिगजाताति मिगघटा. अनुपखज्जाति अनुपविसित्वा. मुच्छिताति तण्हामुच्छनाय मुच्छिता, तण्हाय हदयं पविसित्वा मुच्छनाकारं पापिताति ¶ अत्थो. मदं आपज्जिस्सन्तीति मानमदं आपज्जिस्सन्ति. पमादन्ति विस्सट्ठसतिभावं. यथाकामकरणीया भविस्सन्तीति यथा इच्छिस्साम, तथा कातब्बा भविस्सन्ति. इमस्मिं निवापेति इमस्मिं निवापट्ठाने. एकं किर निवापतिणं नाम अत्थि निदाघभद्दकं, तं यथा यथा निदाघो होति, तथा तथा नीवारवनं विय मेघमाला विय च एकग्घनं होति, तं लुद्दका एकस्मिं उदकफासुकट्ठाने कसित्वा वपित्वा वतिं कत्वा द्वारं योजेत्वा रक्खन्ति. अथ यदा महानिदाघे सब्बतिणानि सुक्खानि होन्ति, जिव्हातेमनमत्तम्पि उदकं दुल्लभं होति, तदा मिगजाता सुक्खतिणानि चेव पुराणपण्णानि च खादन्ता कम्पमाना विय विचरन्ता निवापतिणस्स गन्धं घायित्वा वधबन्धनादीनि अगणयित्वा वतिं अज्झोत्थरन्ता पविसन्ति. तेसञ्हि निवापतिणं अतिविय पियं होति मनापं. नेवापिको ते दिस्वा द्वे तीणि दिवसानि पमत्तो विय होति, द्वारं विवरित्वा तिट्ठति. अन्तोनिवापट्ठाने तहिं तहिं उदकआवाटकापि होन्ति, मिगा विवटद्वारेन पविसित्वा खादितमत्तकं पिवितमत्तकमेव कत्वा पक्कमन्ति, पुनदिवसे किञ्चि न करोन्तीति कण्णे चालयमाना खादित्वा पिवित्वा अतरमाना गच्छन्ति, पुनदिवसे कोचि किञ्चि कत्ता नत्थीति यावदत्थं खादित्वा पिवित्वा मण्डलगुम्बं पविसित्वा निपज्जन्ति. लुद्दका तेसं पमत्तभावं जानित्वा द्वारं पिधाय सम्परिवारेत्वा कोटितो पट्ठाय कोट्टेत्वा गच्छन्ति, एवं ते तस्मिं निवापे नेवापिकस्स यथाकामकरणीया भवन्ति.
२६२. तत्र, भिक्खवेति, भिक्खवे, तेसु मिगजातेसु. पठमा मिगजाताति, मिगजाता पठमदुतिया नाम नत्थि. भगवा पन आगतपटिपाटिवसेन कप्पेत्वा पठमा, दुतिया, ततिया ¶ , चतुत्थाति नामं आरोपेत्वा दस्सेसि. इद्धानुभावाति यथाकामं कत्तब्बभावतो; वसीभावोयेव हि एत्थ इद्धीति च आनुभावोति च अधिप्पेतो.
२६३. भयभोगाति ¶ भयेन भोगतो. बलवीरियन्ति अपरापरं सञ्चरणवायोधातु, सा परिहायीति अत्थो.
२६४. उपनिस्साय आसयं कप्पेय्यामाति अन्तो निपज्जित्वा खादन्तानम्पि भयमेव, बाहिरतो आगन्त्वा खादन्तानम्पि भयमेव, मयं पन अमुं निवापट्ठानं निस्साय एकमन्ते आसयं कप्पेय्यामाति चिन्तयिंसु. उपनिस्साय ¶ आसयं कप्पयिंसूति लुद्दका नाम न सब्बकालं अप्पमत्ता होन्ति. मयं तत्थ तत्थ मण्डलगुम्बेसु चेव वतिपादेसु च निपज्जित्वा एतेसु मुखधोवनत्थं वा आहारकिच्चकरणत्थं वा पक्कन्तेसु निवापवत्थुं पविसित्वा खादितमत्तं कत्वा अम्हाकं वसनट्ठानं पविसिस्सामाति निवापवत्थुं उपनिस्साय गहनेसु गुम्बवतिपादादीसु आसयं कप्पयिंसु. भुञ्जिंसूति वुत्तनयेन लुद्दकानं पमादकालं ञत्वा सीघं सीघं पविसित्वा भुञ्जिंसु. केतबिनोति सिक्खितकेराटिका. इद्धिमन्ताति इद्धिमन्तो विय. परजनाति यक्खा. इमे न मिगजाताति. आगतिं वा गतिं वाति इमिना नाम ठानेन आगच्छन्ति, अमुत्र गच्छन्तीति इदं नेसं न जानाम. दण्डवाकराहीति दण्डवाकरजालेहि. समन्ता सप्पदेसं अनुपरिवारेसुन्ति अतिमायाविनो एते, न दूरं गमिस्सन्ति, सन्तिकेयेव निपन्ना भविस्सन्तीति निवापक्खेत्तस्स समन्ता सप्पदेसं महन्तं ओकासं अनुपरिवारेसुं. अद्दसंसूति एवं परिवारेत्वा वाकरजालं समन्ततो चालेत्वा ओलोकेन्ता अद्दसंसु. यत्थ तेति यस्मिं ठाने ते गाहं अगमंसु, तं ठानं अद्दसंसूति अत्थो.
२६५. यंनून मयं यत्थ अगतीति ते किर एवं चिन्तयिंसु – ‘‘अन्तो निपज्जित्वा अन्तो खादन्तानम्पि भयमेव, बाहिरतो आगन्त्वा खादन्तानम्पि सन्तिके वसित्वा खादन्तानम्पि भयमेव, तेपि हि वाकरजालेन परिक्खिपित्वा गहितायेवा’’ति, तेन तेसं एतदहोसि – ‘‘यंनून मयं यत्थ नेवापिकस्स च नेवापिकपरिसाय च अगति अविसयो, तत्थ तत्थ सेय्यं कप्पेय्यामा’’ति. अञ्ञे घट्टेस्सन्तीति ततो ततो दूरतरवासिनो अञ्ञे घट्टेस्सन्ति. ते घट्टिता अञ्ञेति तेपि घट्टिता अञ्ञे ततो ¶ दूरतरवासिनो घट्टेस्सन्ति. एवं इमं ¶ निवापं निवुत्तं सब्बसो मिगजाता परिमुच्चिस्सन्तीति एवं इमं अम्हेहि निवुत्तं निवापं सब्बे मिगघटा मिगसङ्घा विस्सज्जेस्सन्ति परिच्चजिस्सन्ति. अज्झुपेक्खेय्यामाति तेसं गहणे अब्यावटा भवेय्यामाति; यथा तथा आगच्छन्तेसु हि तरुणपोतको वा महल्लको वा दुब्बलो वा यूथपरिहीनो वा सक्का होन्ति लद्धुं, अनागच्छन्तेसु किञ्चि नत्थि. अज्झुपेक्खिंसु खो, भिक्खवेति एवं चिन्तेत्वा अब्यावटाव अहेसुं.
२६७. अमुं ¶ निवापं निवुत्तं मारस्स अमूनि च लोकामिसानीति एत्थ निवापोति वा लोकामिसानीति वा वट्टामिसभूतानं पञ्चन्नं कामगुणानमेतं अधिवचनं. मारो न च बीजानि विय कामगुणे वपेन्तो आहिण्डति, कामगुणगिद्धानं पन उपरि वसं वत्तेति, तस्मा कामगुणा मारस्स निवापा नाम होन्ति. तेन वुत्तं – ‘‘अमुं निवापं निवुत्तं मारस्सा’’ति. न परिमुच्चिंसु मारस्स इद्धानुभावाति मारस्स वसं गता अहेसुं, यथाकामकरणीया. अयं सपुत्तभरियपब्बज्जाय आगतउपमा.
२६८. चेतोविमुत्ति परिहायीति एत्थ चेतोविमुत्ति नाम अरञ्ञे वसिस्सामाति उप्पन्नअज्झासयो; सो परिहायीति अत्थो. तथूपमे अहं इमे दुतियेति अयं ब्राह्मणधम्मिकपब्बज्जाय उपमा. ब्राह्मणा हि अट्ठचत्तालीसवस्सानि कोमारब्रह्मचरियं चरित्वा वट्टुपच्छेदभयेन पवेणिं घटयिस्सामाति धनं परियेसित्वा भरियं गहेत्वा अगारमज्झे वसन्ता एकस्मिं पुत्ते जाते ‘‘अम्हाकं पुत्तो जातो वट्टं न उच्छिन्नं पवेणि घटिता’’ति पुन निक्खमित्वा पब्बजन्ति वा तमेव वा स’कलत्तवासं वसन्ति.
२६९. एवञ्हि ते, भिक्खवे, ततियापि समणब्राह्मणा न परिमुच्चिंसूति पुरिमा विय तेपि मारस्स इद्धानुभावा न मुच्चिंसु; यथाकामकरणीयाव अहेसुं. किं पन ते अकंसूति? गामनिगमराजधानियो ओसरित्वा तेसु तेसु आरामउय्यानट्ठानेसु अस्समं मापेत्वा निवसन्ता कुलदारके हत्थिअस्सरथसिप्पादीनि नानप्पकारानि सिप्पानि सिक्खापेसुं. इति ते वाकरजालेन ततिया मिगजाता विय मारस्स पापिमतो ¶ दिट्ठिजालेन परिक्खिपित्वा यथाकामकरणीया अहेसुं.
२७०. तथूपमे ¶ अहं इमे चतुत्थेति अयं इमस्स सासनस्स उपमा आहटा.
२७१. अन्धमकासि मारन्ति न मारस्स अक्खीनि भिन्दि. विपस्सनापादकज्झानं समापन्नस्स पन भिक्खुनो इमं नाम आरम्मणं निस्साय चित्तं वत्ततीति मारो पस्सितुं न सक्कोति. तेन वुत्तं – ‘‘अन्धमकासि मार’’न्ति. अपदं वधित्वा मारचक्खुन्ति तेनेव परियायेन यथा मारस्स चक्खु अपदं ¶ होति निप्पदं, अप्पतिट्ठं, निरारम्मणं, एवं वधित्वाति अत्थो. अदस्सनं गतो पापिमतोति तेनेव परियायेन मारस्स पापिमतो अदस्सनं गतो. न हि सो अत्तनो मंसचक्खुना तस्स विपस्सनापादकज्झानं समापन्नस्स भिक्खुनो ञाणसरीरं दट्ठुं सक्कोति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति मग्गपञ्ञाय चत्तारि अरियसच्चानि दिस्वा चत्तारो आसवा परिक्खीणा होन्ति. तिण्णो लोके विसत्तिकन्ति लोके सत्तविसत्तभावेन विसत्तिकाति एवं सङ्खं गतं. अथ वा ‘‘विसत्तिकाति केनट्ठेन विसत्तिका? विसताति विसत्तिका विसटाति विसत्तिका, विपुलाति विसत्तिका, विसालाति विसत्तिका, विसमाति विसत्तिका, विसक्कतीति विसत्तिका, विसं हरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे’’ति (महानि. ३; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२, खग्गविसाणसुत्तनिद्देस १२४) विसत्तिका. एवं विसत्तिकाति सङ्खं गतं तण्हं तिण्णो नित्तिण्णो उत्तिण्णो. तेन वुच्चति – ‘‘तिण्णो लोके विसत्तिक’’न्ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
निवापसुत्तवण्णना निट्ठिता.
६. पासरासिसुत्तवण्णना
२७२. एवं ¶ मे सुतन्ति पासरासिसुत्तं. तत्थ साधु मयं, आवुसोति आयाचन्ता भणन्ति. एते किर पञ्चसता भिक्खू जनपदवासिनो ‘‘दसबलं पस्सिस्सामा’’ति सावत्थिं अनुप्पत्ता. सत्थुदस्सनं पन एतेहि लद्धं, धम्मिं कथं न ताव सुणन्ति. ते सत्थुगारवेन ‘‘अम्हाकं, भन्ते ¶ , धम्मकथं कथेथा’’ति वत्तुं न सक्कोन्ति. बुद्धा हि गरू होन्ति, एकचारिको सीहो मिगराजा विय, पभिन्नकुञ्जरो विय, फणकतआसीविसो विय, महाअग्गिक्खन्धो विय च दुरासदा वुत्तम्पि चेतं –
‘‘आसीविसो यथा घोरो, मिगराजाव केसरी;
नागोव कुञ्जरो दन्ती, एवं बुद्धा दुरासदा’’ति.
एवं ¶ दुरासदं सत्थारं ते भिक्खू सयं याचितुं असक्कोन्ता आयस्मन्तं आनन्दं याचमाना ‘‘साधु मयं, आवुसो’’ति आहंसु.
अप्पेव नामाति अपि नाम लभेय्याथ. कस्मा पन थेरो ते भिक्खू ‘‘रम्मकस्स ब्राह्मणस्स अस्समं उपसङ्कमेय्याथा’’ति आह? पाकटकिरियताय. दसबलस्स हि किरिया थेरस्स पाकटा होति; जानाति थेरो, ‘‘अज्ज सत्था जेतवने वसित्वा पुब्बारामे दिवाविहारं करिस्सति; अज्ज पुब्बारामे वसित्वा जेतवने दिवाविहारं करिस्सति; अज्ज एककोव पिण्डाय पविसिस्सति; अज्ज भिक्खुसङ्घपरिवुतो इमस्मिं काले जनपदचारिकं निक्खमिस्सती’’ति. किं पनस्स एवं जाननत्थं चेतोपरियञाणं अत्थीति? नत्थि. अनुमानबुद्धिया पन कतकिरियाय नयग्गाहेन जानाति. यञ्हि दिवसं भगवा जेतवने वसित्वा पुब्बारामे दिवाविहारं कातुकामो होति, तदा सेनासनपरिक्खारभण्डानं पटिसामनाकारं दस्सेति, थेरो सम्मज्जनिसङ्कारछड्डनकादीनि पटिसामेति. पुब्बारामे वसित्वा जेतवनं दिवाविहाराय आगमनकालेपि एसेव नयो.
यदा ¶ पन एकको पिण्डाय पविसितुकामो होति, तदा पातोव सरीरपटिजग्गनं कत्वा गन्धकुटिं पविसित्वा द्वारं पिधाय फलसमापत्तिं अप्पेत्वा निसीदति. थेरो ‘‘अज्ज भगवा बोधनेय्यबन्धवं दिस्वा निसिन्नो’’ति ताय सञ्ञाय ञत्वा ‘‘अज्ज, आवुसो, भगवा एकको पविसितुकामो, तुम्हे भिक्खाचारसज्जा होथा’’ति भिक्खूनं सञ्ञं देति. यदा पन भिक्खुसङ्घपरिवारो पविसितुकामो होति, तदा गन्धकुटिद्वारं उपड्ढपिदहितं कत्वा फलसमापत्तिं अप्पेत्वा निसीदति, थेरो ताय सञ्ञाय ञत्वा पत्तचीवरग्गहणत्थाय भिक्खूनं ¶ सञ्ञं देति. यदा जनपदचारिकं निक्खमितुकामो होति, तदा एकं द्वे आलोपे अतिरेकं भुञ्जति, सब्बकालं चङ्कमनञ्चारुय्ह अपरापरं चङ्कमति, थेरो ताय सञ्ञाय ञत्वा ‘‘भगवा, आवुसो, जनपदचारिकं चरितुकामो, तुम्हाकं कत्तब्बं करोथा’’ति भिक्खूनं सञ्ञं देति.
भगवा पठमबोधियं वीसति वस्सानि अनिबद्धवासो अहोसि, पच्छा पञ्चवीसति वस्सानि अब्बोकिण्णं सावत्थिंयेव उपनिस्साय वसन्तो एकदिवसे ¶ द्वे ठानानि परिभुञ्जति. जेतवने रत्तिं वसित्वा पुनदिवसे भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन सावत्थिं पिण्डाय पविसित्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे दिवाविहारं करोति. पुब्बारामे रत्तिं वसित्वा पुनदिवसे पाचीनद्वारेन सावत्थिं पिण्डाय पविसित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने दिवाविहारं करोति. कस्मा? द्विन्नं कुलानं अनुकम्पाय. मनुस्सत्तभावे ठितेन हि अनाथपिण्डिकेन विय अञ्ञेन केनचि, मातुगामत्तभावे ठिताय च विसाखाय विय अञ्ञाय इत्थिया तथागतं उद्दिस्स धनपरिच्चागो कतो नाम नत्थि, तस्मा भगवा तेसं अनुकम्पाय एकदिवसे इमानि द्वे ठानानि परिभुञ्जति. तस्मिं पन दिवसे जेतवने वसि, तस्मा थेरो – ‘‘अज्ज भगवा सावत्थियं पिण्डाय चरित्वा सायन्हकाले गत्तानि परिसिञ्चनत्थाय पुब्बकोट्ठकं गमिस्सति; अथाहं गत्तानि परिसिञ्चित्वा ठितं भगवन्तं याचित्वा रम्मकस्स ब्राह्मणस्स अस्समं गहेत्वा गमिस्सामि. एवमिमे भिक्खू भगवतो सम्मुखा लभिस्सन्ति धम्मकथं सवनाया’’ति चिन्तेत्वा ते भिक्खू एवमाह.
मिगारमातुपासादोति विसाखाय पासादो. सा हि मिगारेन सेट्ठिना मातुट्ठाने ठपितत्ता मिगारमाताति वुच्चति. पटिसल्लाना वुट्ठितोति तस्मिं किर पासादे द्विन्नं महासावकानं सिरिगब्भानं ¶ मज्झे भगवतो सिरिगब्भो अहोसि. थेरो द्वारं विवरित्वा अन्तोगब्भं सम्मज्जित्वा मालाकचवरं नीहरित्वा मञ्चपीठं पञ्ञपेत्वा सत्थु सञ्ञं अदासि. सत्था सिरिगब्भं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं उपगम्म दरथं पटिप्पस्सम्भेत्वा उट्ठाय फलसमापत्तिं अप्पेत्वा निसीदित्वा ¶ सायन्हसमये ततो वुट्ठासि. तं सन्धाय वुत्तं ‘‘पटिसल्लाना वुट्ठितो’’ति.
परिसिञ्चितुन्ति यो हि चुण्णमत्तिकादीहि गत्तानि उब्बट्टेन्तो मल्लकमुट्ठादीहि वा घंसन्तो न्हायति, सो न्हायतीति वुच्चति. यो तथा अकत्वा पकतियाव न्हायति, सो परिसिञ्चतीति वुच्चति. भगवतोपि सरीरे तथा हरितब्बं रजोजल्लं नाम न उपलिम्पति, उतुग्गहणत्थं पन भगवा केवलं उदकं ओतरति. तेनाह – ‘‘गत्तानि परिसिञ्चितु’’न्ति. पुब्बकोट्ठकोति पाचीनकोट्ठको.
सावत्थियं ¶ किर विहारो कदाचि महा होति कदाचि खुद्दको. तथा हि सो विपस्सिस्स भगवतो काले योजनिको अहोसि, सिखिस्स तिगावुतो, वेस्सभुस्स अड्ढयोजनिको, ककुसन्धस्स गावुतप्पमाणो, कोणागमनस्स अड्ढगावुतप्पमाणो, कस्सपस्स वीसतिउसभप्पमाणो, अम्हाकं भगवतो काले अट्ठकरीसप्पमाणो जातो. तम्पि नगरं तस्स विहारस्स कदाचि पाचीनतो होति, कदाचि दक्खिणतो, कदाचि पच्छिमतो, कदाचि उत्तरतो. जेतवने गन्धकुटियं पन चतुन्नं मञ्चपादानं पतिट्ठितट्ठानं अचलमेव.
चत्तारि हि अचलचेतियट्ठानानि नाम महाबोधिपल्लङ्कट्ठानं इसिपतने धम्मचक्कप्पवत्तनट्ठानं सङ्कस्सनगरद्वारे देवोरोहणकाले सोपानस्स पतिट्ठट्ठानं मञ्चपादट्ठानन्ति. अयं पन पुब्बकोट्ठको कस्सपदसबलस्स वीसतिउसभविहारकाले पाचीनद्वारे कोट्ठको अहोसि. सो इदानिपि पुब्बकोट्ठकोत्वेव पञ्ञायति. कस्सपदसबलस्स काले अचिरवती नगरं परिक्खिपित्वा सन्दमाना पुब्बकोट्ठकं पत्वा उदकेन भिन्दित्वा महन्तं उदकरहदं मापेसि समतित्थं अनुपुब्बगम्भीरं. तत्थ एकं रञ्ञो न्हानतित्थं, एकं नागरानं, एकं भिक्खुसङ्घस्स, एकं बुद्धानन्ति एवं पाटियेक्कानि न्हानतित्थानि होन्ति रमणीयानि विप्पकिण्णरजतपट्टसदिसवालिकानि. इति भगवा आयस्मता आनन्देन सद्धिं येन अयं एवरूपो ¶ पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्चितुं ¶ . अथायस्मा आनन्दो उदकसाटिकं उपनेसि. भगवा रत्तदुपट्टं अपनेत्वा उदकसाटिकं निवासेसि. थेरो दुपट्टेन सद्धिं महाचीवरं अत्तनो हत्थगतमकासि. भगवा उदकं ओतरि. सहोतरणेनेवस्स उदके मच्छकच्छपा सब्बे सुवण्णवण्णा अहेसुं. यन्तनालिकाहि सुवण्णरसधारानिसिञ्चमानकालो विय सुवण्णपटपसारणकालो विय च अहोसि. अथ भगवतो न्हानवत्तं दस्सेत्वा न्हत्वा पच्चुत्तिण्णस्स थेरो रत्तदुपट्टं उपनेसि. भगवा तं निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा महाचीवरं अन्तन्तेन संहरित्वा पदुमगब्भसदिसं कत्वा उपनीतं द्वीसु कण्णेसु गहेत्वा अट्ठासि. तेन वुत्तं – ‘‘पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासी’’ति.
एवं ¶ ठितस्स पन भगवतो सरीरं विकसितकमलुप्पलसरं सब्बपालिफुल्लं पारिच्छत्तकं तारामरीचिविकसितं च गगनतलं सिरिया अवहसमानं विय विरोचित्थ. ब्यामप्पभापरिक्खेपविलासिनी चस्स द्वत्तिंसवरलक्खणमाला गन्थेत्वा ठपिता द्वत्तिंसचन्दमाला विय, द्वत्तिंससूरियमाला विय, पटिपाटिया ठपिता द्वत्तिंसचक्कवत्ति द्वत्तिंसदेवराजा द्वत्तिंसमहाब्रह्मानो विय च अतिविय विरोचित्थ, वण्णभूमिनामेसा. एवरूपेसु ठानेसु बुद्धानं सरीरवण्णं वा गुणवण्णं वा चुण्णियपदेहि वा गाथाहि वा अत्थञ्च उपमायो च कारणानि च आहरित्वा पटिबलेन धम्मकथिकेन पूरेत्वा कथेतुं वट्टतीति एवरूपेसु ठानेसु धम्मकथिकस्स थामो वेदितब्बो.
२७३. गत्तानि पुब्बापयमानोति पकतिभावं गमयमानो निरुदकानि कुरुमानो, सुक्खापयमानोति अत्थो. सोदकेन गत्तेन चीवरं पारुपन्तस्स हि चीवरे कण्णिका उट्ठहन्ति, परिक्खारभण्डं दुस्सति. बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति; पदुमपत्ते पक्खित्तउदकबिन्दु विय उदकं विनिवत्तेत्वा गच्छति, एवं ¶ सन्तेपि सिक्खागारवताय भगवा, ‘‘पब्बजितवत्तं नामेत’’न्ति महाचीवरं उभोसु कण्णेसु गहेत्वा पुरतो कायं पटिच्छादेत्वा अट्ठासि. तस्मिं खणे थेरो चिन्तेसि – ‘‘भगवा महाचीवरं पारुपित्वा मिगारमातुपासादं आरब्भ गमनाभिहारतो पट्ठाय दुन्निवत्तियो भविस्सति; बुद्धानञ्हि अधिप्पायकोपनं नाम एकचारिकसीहस्स गहणत्थं हत्थप्पसारणं विय; पभिन्नवरवारणस्स सोण्डाय ¶ परामसनं विय; उग्गतेजस्स आसीविसस्स गीवाय गहणं विय च भारियं होति. इधेव रम्मकस्स ब्राह्मणस्स अस्समस्स वण्णं कथेत्वा तत्थ गमनत्थाय भगवन्तं याचिस्सामी’’ति. सो तथा अकासि. तेन वुत्तं – ‘‘अथ खो आयस्मा आनन्दो…पे… अनुकम्पं उपादाया’’ति.
तत्थ अनुकम्पं उपादायाति भगवतो सम्मुखा धम्मिं कथं सोस्सामाति तं अस्समं गतानं पञ्चन्नं भिक्खुसतानं अनुकम्पं पटिच्च, तेसु कारुञ्ञं कत्वाति अत्थो. धम्मिया कथायाति दससु पारमितासु अञ्ञतराय ¶ पारमिया चेव महाभिनिक्खमनस्स च वण्णं कथयमाना सन्निसिन्ना होन्ति. आगमयमानोति ओलोकयमानो. अहं बुद्धोति सहसा अप्पविसित्वा याव सा कथा निट्ठाति, ताव अट्ठासीति अत्थो. अग्गळं आकोटेसीति अग्गनखेन कवाटे सञ्ञं अदासि. विवरिंसूति सोतं ओदहित्वाव निसिन्नत्ता तङ्खणंयेव आगन्त्वा विवरिंसु.
पञ्ञत्ते आसनेति बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति, सब्बत्थ बुद्धासनं पञ्ञत्तमेव होति. कस्मा? भगवा किर अत्तनो सन्तिके कम्मट्ठानं गहेत्वा फासुकट्ठाने विहरन्ते मनसि करोति ‘‘असुको मय्हं सन्तिके कम्मट्ठानं गहेत्वा गतो, सक्खिस्सति नु खो विसेसं निब्बत्तेतुं नो वा’’ति. अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्के वितक्कयमानं, ततो ‘‘कथञ्हि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अभिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती’’ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति. अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु – ‘‘सत्था ¶ अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति; तस्मिं खणे, ‘भन्ते, इध निसीदथ, इध निसीदथा’ति आसनपरियेसनं नाम भारो’’ति. ते आसनं पञ्ञपेत्वाव विहरन्ति. यस्स पीठं अत्थि, सो तं पञ्ञपेति. यस्स नत्थि, सो मञ्चं वा फलकं वा कट्ठं वा पासाणं वा वालिकपुञ्जं वा पञ्ञपेति. तं अलभमाना पुराणपण्णानिपि सङ्कड्ढित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति. इध पन पकतिपञ्ञत्तमेव आसनं अहोसि, तं सन्धाय वुत्तं – ‘‘पञ्ञत्ते आसने निसीदी’’ति.
काय ¶ नुत्थाति कतमाय नु कथाय सन्निसिन्ना भवथाति अत्थो. ‘‘काय नेत्था’’तिपि पाळि, तस्सा कतमाय नु एत्थाति अत्थो. ‘‘काय नोत्था’’तिपि पाळि, तस्सापि पुरिमोयेव अत्थो. अन्तरा कथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा. विप्पकताति मम आगमनपच्चया अपरिनिट्ठिता सिखं अप्पत्ता. अथ भगवा अनुप्पत्तोति ¶ अथ एतस्मिं काले भगवा आगतो. धम्मी वा कथाति दसकथावत्थुनिस्सिता वा धम्मी कथा. अरियो वा तुण्हीभावोति एत्थ पन दुतियज्झानम्पि अरियो तुण्हीभावो मूलकम्मट्ठानम्पि. तस्मा तं झानं अप्पेत्वा निसिन्नोपि, मूलकम्मट्ठानं गहेत्वा निसिन्नोपि भिक्खु अरियेन तुण्हीभावेन निसिन्नोति वेदितब्बो.
२७४. द्वेमा, भिक्खवे, परियेसनाति को अनुसन्धि? ते भिक्खू सम्मुखा धम्मिं कथं सोस्सामाति थेरस्स भारं अकंसु, थेरो तेसं अस्समगमनमकासि. ते तत्थ निसीदित्वा अतिरच्छानकथिका हुत्वा धम्मिया कथाय निसीदिंसु. अथ भगवा ‘‘अयं तुम्हाकं परियेसना अरियपरियेसना नामा’’ति दस्सेतुं इमं देसनं आरभि. तत्थ कतमा च, भिक्खवे, अनरियपरियेसनाति एत्थ यथा मग्गकुसलो पुरिसो पठमं वज्जेतब्बं अपायमग्गं दस्सेन्तो ‘‘वामं मुञ्चित्वा दक्खिणं गण्हा’’ति वदति. एवं भगवा देसनाकुसलताय पठमं वज्जेतब्बं अनरियपरियेसनं आचिक्खित्वा पच्छा इतरं आचिक्खिस्सामीति उद्देसानुक्कमं भिन्दित्वा एवमाह. जातिधम्मोति ¶ जायनसभावो. जराधम्मोति जीरणसभावो. ब्याधिधम्मोति ब्याधिसभावो. मरणधम्मोति मरणसभावो. सोकधम्मोति सोचनकसभावो. संकिलेसधम्मोति संकिलिस्सनसभावो.
पुत्तभरियन्ति पुत्ता च भरिया च. एस नयो सब्बत्थ. जातरूपरजतन्ति एत्थ पन जातरूपन्ति सुवण्णं. रजतन्ति यंकिञ्चि वोहारूपगं लोहमासकादि. जातिधम्मा हेते, भिक्खवे, उपधयोति एते पञ्चकामगुणूपधयो नाम होन्ति, ते सब्बेपि जातिधम्माति दस्सेति. ब्याधिधम्मवारादीसु जातरूपरजतं न गहितं, न हेतस्स सीसरोगादयो ब्याधयो नाम होन्ति, न सत्तानं विय चुतिसङ्खातं मरणं, न सोको उप्पज्जति. अयादीहि पन संकिलेसेहि संकिलिस्सतीति संकिलेसधम्मवारे गहितं. तथा उतुसमुट्ठानत्ता जातिधम्मवारे. मलं गहेत्वा जीरणतो जराधम्मवारे च.
२७५. अयं ¶ ¶ , भिक्खवे, अरिया परियेसनाति, भिक्खवे, अयं निद्दोसतायपि अरियेहि परियेसितब्बतायपि अरियपरियेसनाति वेदितब्बा.
२७६. अहम्पि सुदं, भिक्खवेति कस्मा आरभि? मूलतो पट्ठाय महाभिनिक्खमनं दस्सेतुं. एवं किरस्स अहोसि – ‘‘भिक्खवे, अहम्पि पुब्बे अनरियपरियेसनं परियेसिं. स्वाहं तं पहाय अरियपरियेसनं परियेसित्वा सब्बञ्ञुतं पत्तो. पञ्चवग्गियापि अनरियपरियेसनं परियेसिंसु. ते तं पहाय अरियपरियेसनं परियेसित्वा खीणासवभूमिं पत्ता. तुम्हेपि मम चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा. अरियपरियेसना तुम्हाकं परियेसना’’ति मूलतो पट्ठाय अत्तनो महाभिनिक्खमनं दस्सेतुं इमं देसनं आरभि.
२७७. तत्थ दहरोव समानोति तरुणोव समानो. सुसुकाळकेसोति सुट्ठु काळकेसो, अञ्जनवण्णकेसोव हुत्वाति अत्थो. भद्रेनाति भद्दकेन. पठमेन वयसाति तिण्णं वयानं पठमवयेन. अकामकानन्ति अनिच्छमानानं, अनादरत्थे सामिवचनं. अस्सूनि मुखे एतेसन्ति अस्सुमुखा; तेसं अस्सुमुखानं, अस्सुकिलिन्नमुखानन्ति अत्थो. रुदन्तानन्ति कन्दित्वा रोदमानानं. किं ¶ कुसलगवेसीति किं कुसलन्ति गवेसमानो. अनुत्तरं सन्तिवरपदन्ति उत्तमं सन्तिसङ्खातं वरपदं, निब्बानं परियेसमानोति अत्थो. येन आळारो कालामोति एत्थ आळारोति तस्स नामं, दीघपिङ्गलो किरेसो. तेनस्स आळारोति नामं अहोसि. कालामोति गोत्तं. विहरतायस्माति विहरतु आयस्मा. यत्थ विञ्ञू पुरिसोति यस्मिं धम्मे पण्डितो पुरिसो. सकं आचरियकन्ति अत्तनो आचरियसमयं. उपसम्पज्ज विहरेय्याति पटिलभित्वा विहरेय्य. एत्तावता तेन ओकासो कतो होति. तं धम्मन्ति तं तेसं समयं तन्तिं. परियापुणिन्ति सुत्वाव उग्गण्हिं.
ओट्ठपहतमत्तेनाति तेन वुत्तस्स पटिग्गहणत्थं ओट्ठपहरणमत्तेन; अपरापरं कत्वा ओट्ठसञ्चरणमत्तकेनाति अत्थो. लपितलापनमत्तेनाति तेन लपितस्स पटिलापनमत्तकेन. ञाणवादन्ति जानामीति वादं ¶ . थेरवादन्ति थिरभाववादं, थेरो अहमेत्थाति एतं वचनं. अहञ्चेव अञ्ञे चाति न केवलं अहं, अञ्ञेपि बहू एवं वदन्ति. केवलं सद्धामत्तकेनाति पञ्ञाय असच्छिकत्वा सुद्धेन सद्धामत्तकेनेव. बोधिसत्तो किर वाचाय धम्मं उग्गण्हन्तोयेव, ‘‘न ¶ कालामस्स वाचाय परियत्तिमत्तमेव अस्मिं धम्मे, अद्धा एस सत्तन्नं समापत्तीनं लाभी’’ति अञ्ञासि, तेनस्स एतदहोसि.
आकिञ्चञ्ञायतनं पवेदेसीति आकिञ्चञ्ञायतनपरियोसाना सत्त समापत्तियो मं जानापेसि. सद्धाति इमासं सत्तन्नं समापत्तीनं निब्बत्तनत्थाय सद्धा. वीरियादीसुपि एसेव नयो. पदहेय्यन्ति पयोगं करेय्यं. नचिरस्सेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिन्ति बोधिसत्तो किर वीरियं पग्गहेत्वा कतिपाहञ्ञेव सत्त सुवण्णनिस्सेणियो पसारेन्तो विय सत्त समापत्तियो निब्बत्तेसि; तस्मा एवमाह.
लाभा नो, आवुसोति अनुसूयको किरेस कालामो. तस्मा ‘‘अयं अधुनागतो, किन्ति कत्वा इमं धम्मं निब्बत्तेसी’’ति उसूयं अकत्वा पसन्नो पसादं पवेदेन्तो एवमाह. उभोव सन्ता इमं गणं परिहरामाति ‘‘महा अयं गणो, द्वेपि जना परिहरामा’’ति वत्वा गणस्स सञ्ञं अदासि, ‘‘अहम्पि सत्तन्नं समापत्तीनं लाभी, महापुरिसोपि सत्तन्नमेव ¶ , एत्तका जना महापुरिसस्स सन्तिके परिकम्मं उग्गण्हथ, एत्तका मय्ह’’न्ति मज्झे भिन्दित्वा अदासि. उळारायाति उत्तमाय. पूजायाति कालामस्स किर उपट्ठाका इत्थियोपि पुरिसापि गन्धमालादीनि गहेत्वा आगच्छन्ति. कालामो – ‘‘गच्छथ, महापुरिसं पूजेथा’’ति वदति. ते तं पूजेत्वा यं अवसिट्ठं होति, तेन कालामं पूजेन्ति. महग्घानि मञ्चपीठानि आहरन्ति; तानिपि महापुरिसस्स दापेत्वा यदि अवसिट्ठं होति, अत्तना गण्हाति. गतगतट्ठाने वरसेनासनं बोधिसत्तस्स जग्गापेत्वा सेसकं अत्तना गण्हाति. एवं उळाराय पूजाय पूजेसि. नायं धम्मो निब्बिदायातिआदीसु अयं सत्तसमापत्तिधम्मो नेव वट्टे निब्बिन्दनत्थाय, न विरज्जनत्थाय, न रागादिनिरोधत्थाय, न ¶ उपसमत्थाय, न अभिञ्ञेय्यधम्मं अभिजाननत्थाय, न चतुमग्गसम्बोधाय, न निब्बानसच्छिकिरियाय संवत्ततीति अत्थो.
यावदेव आकिञ्चञ्ञायतनूपपत्तियाति याव सट्ठिकप्पसहस्सायुपरिमाणे आकिञ्चञ्ञायतनभवे उपपत्ति, तावदेव संवत्तति, न ततो उद्धं. एवमयं पुनरावत्तनधम्मोयेव; यञ्च ठानं पापेति, तं जातिजरामरणेहि अपरिमुत्तमेव मच्चुपासपरिक्खित्तमेवाति. ततो पट्ठाय च पन महासत्तो यथा नाम छातज्झत्तपुरिसो मनुञ्ञभोजनं ¶ लभित्वा सम्पियायमानोपि भुञ्जित्वा पित्तवसेन वा सेम्हवसेन वा मक्खिकावसेन वा छड्डेत्वा पुन एकं पिण्डम्पि भुञ्जिस्सामीति मनं न उप्पादेति; एवमेव इमा सत्त समापत्तियो महन्तेन उस्साहेन निब्बत्तेत्वापि, तासु इमं पुनरावत्तिकादिभेदं आदीनवं दिस्वा, पुन इमं धम्मं आवज्जिस्सामि वा समापज्जिस्सामि वा अधिट्ठहिस्सामि वा वुट्ठहिस्सामि वा पच्चवेक्खिस्सामि वाति चित्तमेव न उप्पादेसि. अनलङ्करित्वाति अलं इमिना, अलं इमिनाति पुनप्पुनं अलङ्करित्वा. निब्बिज्जाति निब्बिन्दित्वा. अपक्कमिन्ति अगमासिं.
२७८. न खो रामो इमं धम्मन्ति इधापि बोधिसत्तो तं धम्मं उग्गण्हन्तोयेव अञ्ञासि – ‘‘नायं अट्ठसमापत्तिधम्मो उदकस्स वाचाय उग्गहितमत्तोव, अद्धा पनेस ¶ अट्ठसमापत्तिलाभी’’ति. तेनस्स एतदहोसि – ‘‘न खो रामो…पे… जानं पस्सं विहासी’’ति. सेसमेत्थ पुरिमवारे वुत्तनयेनेव वेदितब्बं.
२७९. येन उरुवेला सेनानिगमोति एत्थ उरुवेलाति महावेला, महावालिकरासीति अत्थो. अथ वा उरूति वालिका वुच्चति; वेलाति मरियादा, वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो. अतीते किर अनुप्पन्ने बुद्धे दससहस्सा कुलपुत्ता तापसपब्बज्जं पब्बजित्वा तस्मिं पदेसे विहरन्ता एकदिवसं सन्निपतित्वा कतिकवत्तं अकंसु – ‘‘कायकम्मवचीकम्मानि नाम परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स अञ्ञो चोदको ¶ नाम नत्थि; सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालिकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति. ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालिकं आकिरति, एवं तत्थ अनुक्कमेन महावालिकरासि जातो. ततो तं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि; तं सन्धाय वुत्तं – ‘‘उरुवेलाति महावेला, महावालिकरासीति अत्थो’’ति. तमेव सन्धाय वुत्तं – ‘‘अथ वा उरूति वालिका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो’’ति.
सेनानिगमोति ¶ सेनाय निगमो. पठमकप्पिकानं किर तस्मिं ठाने सेनानिवेसो अहोसि; तस्मा सो पदेसो सेनानिगमोति वुच्चति. ‘‘सेनानि-गामो’’तिपि पाठो. सेनानी नाम सुजाताय पिता, तस्स गामोति अत्थो. तदवसरिन्ति तत्थ ओसरिं. रमणीयं भूमिभागन्ति सुपुप्फितनानप्पकारजलजथलजपुप्फविचित्तं मनोरम्मं भूमिभागं. पासादिकञ्च वनसण्डन्ति मोरपिञ्छकलापसदिसं पसादजननवनसण्डञ्च अद्दसं. नदिञ्च सन्दन्तिन्ति सन्दमानञ्च मणिक्खन्धसदिसं विमलनीलसीतलसलिलं नेरञ्जरं नदिं अद्दसं. सेतकन्ति परिसुद्धं निक्कद्दमं. सुपतित्थन्ति अनुपुब्बगम्भीरेहि सुन्दरेहि तित्थेहि उपेतं. रमणीयन्ति रजतपट्टसदिसं ¶ विप्पकिण्णवालिकं पहूतमच्छकच्छपं अभिरामदस्सनं. समन्ता च गोचरगामन्ति तस्स पदेसस्स समन्ता अविदूरे गमनागमनसम्पन्नं सम्पत्तपब्बजितानं सुलभपिण्डं गोचरगामञ्च अद्दसं. अलं वताति समत्थं वत. तत्थेव निसीदिन्ति बोधिपल्लङ्के निसज्जं सन्धायाह. उपरिसुत्तस्मिञ्हि तत्थेवाति दुक्करकारिकट्ठानं अधिप्पेतं, इध पन बोधिपल्लङ्को. तेनाह – ‘‘तत्थेव निसीदि’’न्ति. अलमिदं पधानायाति इदं ठानं पधानत्थाय समत्थन्ति एवं चिन्तेत्वा निसीदिन्ति अत्थो.
२८०. अज्झगमन्ति अधिगच्छिं पटिलभिं. ञाणञ्च पन मे दस्सनन्ति सब्बधम्मदस्सनसमत्थञ्च मे सब्बञ्ञुतञ्ञाणं उदपादि. अकुप्पा मे विमुत्तीति मय्हं अरहत्तफलविमुत्ति अकुप्पताय च अकुप्पारम्मणताय च अकुप्पा, सा हि रागादीहि न कुप्पतीति अकुप्पतायपि अकुप्पा, अकुप्पं निब्बानमस्सारम्मणन्तिपि अकुप्पा. अयमन्तिमा जातीति अयं सब्बपच्छिमा जाति. नत्थि ¶ दानि पुनब्भवोति इदानि मे पुन पटिसन्धि नाम नत्थीति एवं पच्चवेक्खणञाणम्पि मे उप्पन्नन्ति दस्सेति.
२८१. अधिगतोति पटिविद्धो. धम्मोति चतुसच्चधम्मो. गम्भीरोति उत्तानभावपटिक्खेपवचनमेतं. दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधो, दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुं. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो. निपुणोति सण्हो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो. आलयरामाति ¶ सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति. तस्मा ते आलयाति वुच्चन्ति. अट्ठसततण्हाविचरितानि आलयन्ति, तस्मा आलयाति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु सुट्ठु मुदिताति आलयसम्मुदिता. यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न ¶ उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति; एवमिमेहिपि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मुदिता अनुक्कण्ठिता वसन्ति. तेन नेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयरामा’’तिआदिमाह.
यदिदन्ति निपातो, तस्स ठानं सन्धाय ‘‘यं इद’’न्ति, पटिच्चसमुप्पादं सन्धाय ‘‘यो अय’’न्ति एवमत्थो दट्ठब्बो. इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं पच्चया इदप्पच्चया; इदप्पच्चया एव इदप्पच्चयता; इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो. सङ्खारादिपच्चयानमेतं अधिवचनं. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा सब्बसङ्खारसमथोति वुच्चति. यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति; तस्मा सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधोति वुच्चति. सा पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति ¶ कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो. कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति. चित्ते पन उभयम्पेतं बुद्धानं नत्थि. अपिस्सूति अनुब्रूहनत्थे निपातो, सो ‘‘न केवलं एतदहोसि, इमापि गाथा पटिभंसू’’ति दीपेति. मन्ति मम. अनच्छरियाति अनुअच्छरिया. पटिभंसूति पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं; परिवितक्कयितब्बतं पापुणिंसु.
किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय. बुद्धानञ्हि चत्तारोपि मग्गा सुखप्पटिपदाव होन्ति. पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं ¶ , अलङ्कतप्पटियत्तं सीसं कन्तित्वा, गललोहितं नीहरित्वा, सुअञ्जितानि अक्खीनि उप्पाटेत्वा, कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स, अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनियपटिपदं सन्धायेतं वुत्तं ¶ . हलन्ति एत्थ ह-कारो निपातमत्तो, अलन्ति अत्थो. पकासितुन्ति देसितुं, एवं किच्छेन अधिगतस्स धम्मस्स अलं देसितुं, परियत्तं देसितुं, को अत्थो देसितेनाति वुत्तं होति. रागदोसपरेतेहीति रागदोसपरिफुट्ठेहि रागदोसानुगतेहि वा.
पटिसोतगामिन्ति निच्चादीनं पटिसोतं अनिच्चं दुक्खमनत्ता असुभन्ति एवं गतं चतुसच्चधम्मं. रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता. न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति, ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं. तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थता.
२८२. अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो. कस्मा पनस्स एवं चित्तं नमि, ननु एस मुत्तो मोचेस्सामि, तिण्णो तारेस्सामि.
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति. (बु. वं. २.५६) –
पत्थनं ¶ कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति. सच्चमेतं, तदेवं पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि. तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं, धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता. अथस्स ‘‘इमे सत्ता कञ्जिकपुण्णा लाबु विय, तक्कभरिता चाटि विय, वसातेलपीतपिलोतिका विय, अञ्जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि.
‘‘अयञ्च धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो ¶ सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटिया कोटिपटिपादनं विय दुरनुबोधो. ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं ¶ नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि? तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सापि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं सोधेन्तस्सापि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ. इति मादिसेनापि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो, तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति धम्मगम्भीरतापच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बं.
अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि. जानाति हि भगवा – ‘‘मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका, ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि, अथ नं महाब्रह्मा याचित्वा देसापेसि, सन्तो वत, भो, धम्मो पणीतो वत, भो, धम्मो’ति मञ्ञमाना सुस्सूसिस्सन्ती’’ति. इदम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं.
सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो. तत्र नं सहम्पतिब्रह्माति पटिसञ्जानन्ति, तं सन्धायाह – ‘‘ब्रह्मुनो ¶ सहम्पतिस्सा’’ति. नस्सति वत, भोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु. यत्र हि नामाति यस्मिं नाम लोके. पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि. अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं, एवंसभावाति अप्परजक्खजातिका. अस्सवनताति अस्सवनताय. भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवसेन कताधिकारा परिपाकगतपदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति.
पातुरहोसीति ¶ ¶ पातुभवि. समलेहि चिन्तितोति समलेहि छहि सत्थारेहि चिन्तितो. ते हि पुरेतरं उप्पज्जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय, विसं सिञ्चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु. अपापुरेतन्ति विवर एतं. अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं. सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु ताव भगवाति याचति.
सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथा ठितोव. न हि तस्स ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि ठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, तथा त्वम्पि, सुमेध, सुन्दरपञ्ञ-सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अवेक्खस्सु उपधारय उपपरिक्ख. अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं. चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं, न केदारपाळियो, न कुटियो, न तत्थ सयितमनुस्सा पञ्ञायेय्युं. कुटिकासु पन ¶ अग्गिजालामत्तकमेव पञ्ञायेय्य. एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स, ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्ता सरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं आगच्छन्ति, सो अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं –
‘‘दूरे ¶ सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४);
उट्ठेहीति भगवतो धम्मदेसनत्थं चारिकचरणं याचन्तो भणति. वीरातिआदीसु भगवा वीरियवन्तताय वीरो. देवपुत्तमच्चुकिलेसमारानं विजितत्ता विजितसङ्गामो. जातिकन्तारादिनित्थरणत्थाय ¶ वेनेय्यसत्थवाहनसमत्थताय सत्थवाहो. कामच्छन्दइणस्स अभावतो अणणोति वेदितब्बो.
२८३. अज्झेसनन्ति याचनं. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नामं, सब्बञ्ञुतञ्ञाणस्स समन्तचक्खूति, तिण्णं मग्गञाणानं धम्मचक्खूति. अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम.
अयं पनेत्थ पाळि – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो…, कुसितो…, उपट्ठितस्सति…, मुट्ठस्सति…, समाहितो…, असमाहितो…, पञ्ञवा…, दुप्पञ्ञो पुग्गलो महारजक्खो. तथा सद्धो पुग्गलो तिक्खिन्द्रियो…पे… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी. लोकोति ¶ खन्धलोको, आयतनलोको, धातुलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको, एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका – नामञ्च रूपञ्च. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका – सत्त विञ्ञाणट्ठितियो. अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दसायतनानि. द्वादस लोका – द्वादसायतनानि. अट्ठारस ¶ लोका – अट्ठारस्स धातुयो. वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा. इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञासि पटिविज्झि. इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाण’’न्ति (पटि. म. १.११२).
उप्पलिनियन्ति ¶ उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म ठितानीति उदकं अतिक्कमित्वा ठितानि. तत्थ यानि अच्चुग्गम्म ठितानि, तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति. तानि पाळिं नारुळ्हानि. आहरित्वा पन दीपेतब्बानीति दीपितानि.
यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला. तत्थ ‘‘यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते ¶ सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो’’ (पु. प. १५१). तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो ‘‘अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि पुप्फानि विय पदपरमो’’ति ¶ अद्दस. पस्सन्तो च ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू’’ति एवं सब्बाकारतोव अद्दस.
तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति. पदपरमानं अनागते वासनत्थाय होति. अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ये सन्धाय वुत्तं – ‘‘कतमे ते सत्ता अभब्बा, ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका ¶ दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा. कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे… इमे ते सत्ता भब्बा’’ति (विभ. ८२७; पटि. म. १.११५). तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा ‘‘एत्तका रागचरिता, एत्तका दोसमोहचरिता वितक्कसद्धाबुद्धिचरिता’’ति छ कोट्ठासे अकासि; एवं कत्वा धम्मं देसिस्सामीति चिन्तेसि.
पच्चभासिन्ति पतिअभासिं. अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितोति दस्सेति. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु, विस्सज्जेन्तु. पच्छिमपदद्वये अयमत्थो, अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं ¶ . इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति.
२८४. तस्स मय्हं, भिक्खवे, एतदहोसीति एतं अहोसि – कस्स नु खो अहं पठमं धम्मं देसेय्यन्ति अयं धम्मदेसनापटिसंयुत्तो वितक्को उदपादीति अत्थो. कदा पनेस उदपादीति? बुद्धभूतस्स अट्ठमे सत्ताहे.
तत्रायं अनुपुब्बिकथा – बोधिसत्तो किर महाभिनिक्खमनदिवसे विवटं इत्थागारं दिस्वा संविग्गहदयो, ‘‘कण्डकं आहरा’’ति छन्नं आमन्तेत्वा छन्नसहायो अस्सराजपिट्ठिगतो ¶ नगरतो निक्खमित्वा कण्डकनिवत्तनचेतियट्ठानं नाम दस्सेत्वा तीणि रज्जानि अतिक्कम्म अनोमानदीतीरे पब्बजित्वा अनुपुब्बेन चारिकं चरमानो राजगहे पिण्डाय चरित्वा पण्डवपब्बते निसिन्नो मगधिस्सरेन रञ्ञा नामगोत्तं पुच्छित्वा, ‘‘इमं रज्जं सम्पटिच्छाही’’ति वुत्तो, ‘‘अलं महाराज, न मय्हं रज्जेन अत्थो, अहं रज्जं पहाय लोकहितत्थाय पधानं अनुयुञ्जित्वा लोके विवटच्छदो भविस्सामीति निक्खन्तो’’ति वत्वा, ‘‘तेन हि बुद्धो हुत्वा पठमं मय्हं विजितं ओसरेय्यासी’’ति पटिञ्ञं गहितो कालामञ्च उदकञ्च उपसङ्कमित्वा तेसं धम्मदेसनाय सारं अविन्दन्तो ततो पक्कमित्वा उरुवेळाय छब्बस्सानि दुक्करकारिकं करोन्तोपि अमतं पटिविज्झितुं असक्कोन्तो ओळारिकाहारपटिसेवनेन कायं सन्तप्पेसि.
तदा ¶ च उरुवेलगामे सुजाता नाम कुटुम्बियधीता एकस्मिं निग्रोधरुक्खे पत्थनमकासि – ‘‘सचाहं समानजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, बलिकम्मं करिस्सामी’’ति. तस्सा सा पत्थना समिज्झि. सा विसाखपुण्णमदिवसे पातोव बलिकम्मं करिस्सामीति रत्तिया पच्चूससमये एव पायसं पटियादेसि. तस्मिं पायसे पच्चमाने महन्तमहन्ता पुप्फुळा उट्ठहित्वा दक्खिणावट्टा हुत्वा सञ्चरन्ति. एकफुसितम्पि बहि न गच्छति. महाब्रह्मा छत्तं धारेसि. चत्तारो लोकपाला खग्गहत्था आरक्खं गण्हिंसु. सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता चतूसु दीपेसु ओजं संहरित्वा ¶ तत्थ पक्खिपिंसु. बोधिसत्तो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा रुक्खमूले निसीदि. रुक्खमूले सोधनत्थाय गता धाती आगन्त्वा सुजाताय आरोचेसि – ‘‘देवता रुक्खमूले निसिन्ना’’ति. सुजाता, सब्बं पसाधनं पसाधेत्वा सतसहस्सग्घनिके सुवण्णथाले पायसं वड्ढेत्वा अपराय सुवण्णपातिया पिदहित्वा उक्खिपित्वा गता महापुरिसं दिस्वा सहेव पातिया हत्थे ठपेत्वा वन्दित्वा ‘‘यथा मय्हं मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू’’ति वत्वा पक्कामि.
बोधिसत्तो ¶ नेरञ्जराय तीरं गन्त्वा सुवण्णथालं तीरे ठपेत्वा न्हत्वा पच्चुत्तरित्वा एकूनपण्णासपिण्डे करोन्तो पायसं परिभुञ्जित्वा ‘‘सचाहं अज्ज बुद्धो भवामि, थालं पटिसोतं गच्छतू’’ति खिपि. थालं पटिसोतं गन्त्वा थोकं ठत्वा कालनागराजस्स भवनं पविसित्वा तिण्णं बुद्धानं थालानि उक्खिपित्वा अट्ठासि.
महासत्तो वनसण्डे दिवाविहारं कत्वा सायन्हसमये सोत्तियेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बोधिमण्डं आरुय्ह दक्खिणदिसाभागे अट्ठासि. सो पदेसो पदुमिनिपत्ते उदकबिन्दु विय अकम्पित्थ. महासत्तो, ‘‘अयं मम गुणं धारेतुं न सक्कोती’’ति पच्छिमदिसाभागं अगमासि, सोपि तथेव अकम्पित्थ. उत्तरदिसाभागं अगमासि, सोपि तथेव अकम्पित्थ. पुरत्थिमदिसाभागं अगमासि, तत्थ पल्लङ्कप्पमाणं ठानं सुनिखातइन्दखिलो विय निच्चलमहोसि. महासत्तो ‘‘इदं ठानं सब्बबुद्धानं किलेसभञ्जनविद्धंसनट्ठान’’न्ति तानि तिणानि अग्गे गहेत्वा चालेसि. तानि चित्तकारेन तूलिकग्गेन परिच्छिन्नानि विय अहेसुं. बोधिसत्तो ¶ , ‘‘बोधिं अप्पत्वा इमं पल्लङ्कं न भिन्दिस्सामी’’ति चतुरङ्गवीरियं अधिट्ठहित्वा पल्लङ्कं आभुजित्वा निसीदि.
तङ्खणञ्ञेव मारो बाहुसहस्सं मापेत्वा दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं आरुय्ह नवयोजनं मारबलं गहेत्वा अद्धक्खिकेन ओलोकयमानो पब्बतो विय अज्झोत्थरन्तो उपसङ्कमि. महासत्तो, ‘‘मय्हं दस पारमियो पूरेन्तस्स अञ्ञो समणो वा ब्राह्मणो ¶ वा देवो वा मारो वा ब्रह्मा वा सक्खि नत्थि, वेस्सन्तरत्तभावे पन मय्हं सत्तसु वारेसु महापथवी सक्खि अहोसि; इदानिपि मे अयमेव अचेतना कट्ठकलिङ्गरूपमा महापथवी सक्खी’’ति हत्थं पसारेति. महापथवी तावदेव अयदण्डेन पहतं कंसथालं विय रवसतं रवसहस्सं मुञ्चमाना विरवित्वा परिवत्तमाना मारबलं चक्कवाळमुखवट्टियं मुञ्चनमकासि. महासत्तो सूरिये धरमानेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा वट्टविवट्टं सम्मसित्वा अरुणोदये बुद्धो हुत्वा ¶ , ‘‘मया अनेककप्पकोटिसतसहस्सं अद्धानं इमस्स पल्लङ्कस्स अत्थाय वायामो कतो’’ति सत्ताहं एकपल्लङ्केन निसीदि. अथेकच्चानं देवतानं, ‘‘किं नु खो अञ्ञेपि बुद्धत्तकरा धम्मा अत्थी’’ति कङ्खा उदपादि.
अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.
अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो ¶ तेनुपसङ्कमि, तत्रापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि, धम्मं विचिनन्तो चेत्थ एवं अभिधम्मे नयमग्गं सम्मसि – पठमं धम्मसङ्गणीपकरणं नाम, ततो विभङ्गपकरणं, धातुकथापकरणं, पुग्गलपञ्ञत्तिपकरणं, कथावत्थु नाम पकरणं, यमकं नाम पकरणं, ततो महापकरणं पट्ठानं नामाति.
तत्थस्स ¶ सण्हसुखुमपट्ठानम्हि चित्ते ओतिण्णे पीति उप्पज्जि; पीतिया उप्पन्नाय लोहितं पसीदि, लोहिते पसन्ने छवि पसीदि. छविया पसन्नाय पुरत्थिमकायतो कूटागारादिप्पमाणा रस्मियो उट्ठहित्वा आकासे पक्खन्दछद्दन्तनागकुलं विय पाचीनदिसाय अनन्तानि चक्कवाळानि पक्खन्दा, पच्छिमकायतो उट्ठहित्वा पच्छिमदिसाय, दक्खिणंसकूटतो उट्ठहित्वा दक्खिणदिसाय, वामंसकूटतो ¶ उट्ठहित्वा उत्तरदिसाय अनन्तानि चक्कवाळानि पक्खन्दा, पादतलेहि पवाळङ्कुरवण्णा रस्मियो निक्खमित्वा महापथविं विनिविज्झित्वा उदकं द्विधा भिन्दित्वा वातक्खन्धं पदालेत्वा अजटाकासं पक्खन्दा, सीसतो सम्परिवत्तियमानं मणिदामं विय नीलवण्णा रस्मिवट्टि उट्ठहित्वा छ देवलोके विनिविज्झित्वा नव ब्रह्मलोके वेहप्फले पञ्च सुद्धावासे च विनिविज्झित्वा चत्तारो आरुप्पे अतिक्कम्म अजटाकासं पक्खन्दा. तस्मिं दिवसे अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता सब्बे सुवण्णवण्णाव अहेसुं. तं दिवसञ्च पन भगवतो सरीरा निक्खन्ता यावज्जदिवसापि ता रस्मियो अनन्ता लोकधातुयो गच्छन्तियेव.
एवं भगवा अजपालनिग्रोधे सत्ताहं वीतिनामेत्वा ततो अपरं सत्ताहं मुचलिन्दे निसीदि, निसिन्नमत्तस्सेव चस्स सकलं चक्कवाळगब्भं पूरेन्तो महाअकालमेघो उदपादि. एवरूपो किर महामेघो द्वीसुयेव कालेसु वस्सति चक्कवत्तिम्हि वा उप्पन्ने बुद्धे वा. इध बुद्धकाले उदपादि. तस्मिं पन उप्पन्ने मुचलिन्दो नागराजा चिन्तेसि – ‘‘अयं मेघो सत्थरि मय्हं भवनं पविट्ठमत्तेव उप्पन्नो, वासागारमस्स लद्धुं वट्टती’’ति. सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि एवं कते मय्हं महप्फलं न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामीति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं धारेसि. परिक्खेपस्स अन्तो ओकासो हेट्ठा लोहपासादप्पमाणो अहोसि. इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सतीति नागराजस्स अज्झासयो अहोसि. तस्मा एवं महन्तं ओकासं ¶ परिक्खिपि. मज्झे रतनपल्लङ्को पञ्ञत्तो होति, उपरि सुवण्णतारकविचित्तं समोसरितगन्धदामकुसुमदामचेलवितानं अहोसि. चतूसु कोणेसु गन्धतेलेन दीपा जलिता, चतूसु दिसासु विवरित्वा चन्दनकरण्डका ¶ ठपिता. एवं भगवा तं सत्ताहं तत्थ वीतिनामेत्वा ततो अपरं सत्ताहं राजायतने निसीदि.
अट्ठमे सत्ताहे सक्केन देवानमिन्देन आभतं दन्तकट्ठञ्च ओसधहरीतकञ्च ¶ खादित्वा मुखं धोवित्वा चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमये पत्ते तपुस्सभल्लिकानं पिण्डपातं परिभुञ्जित्वा पुन पच्चागन्त्वा अजपालनिग्रोधे निसिन्नस्स सब्बबुद्धानं आचिण्णो अयं वितक्को उदपादि.
तत्थ पण्डितोति पण्डिच्चेन समन्नागतो. वियत्तोति वेय्यत्तियेन समन्नागतो. मेधावीति ठानुप्पत्तिया पञ्ञाय समन्नागतो. अप्परजक्खजातिकोति समापत्तिया विक्खम्भितत्ता निक्किलेसजातिको विसुद्धसत्तो. आजानिस्सतीति सल्लक्खेस्सति पटिविज्झिस्सति. ञाणञ्च पन मेति मय्हम्पि सब्बञ्ञुतञ्ञाणं उप्पज्जि. भगवा किर देवताय कथितेनेव निट्ठं अगन्त्वा सयम्पि सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो इतो सत्तमदिवसमत्थके कालं कत्वा आकिञ्चञ्ञायतने निब्बत्तोति अद्दस. तं सन्धायाह – ‘‘ञाणञ्च पन मे दस्सनं उदपादी’’ति. महाजानियोति सत्तदिवसब्भन्तरे पत्तब्बमग्गफलतो परिहीनत्ता महती जानि अस्साति महाजानियो. अक्खणे निब्बत्तत्ता गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतप्पसादो नत्थि, इध धम्मदेसनट्ठानं आगमनपादापि नत्थि, एवं महाजानियो जातोति दस्सेति. अभिदोसकालङ्कतोति अड्ढरत्ते कालङ्कतो. ञाणञ्च पन मेति मय्हम्पि सब्बञ्ञुतञ्ञाणं उदपादि. इधापि किर भगवा देवताय वचनेन सन्निट्ठानं अकत्वा सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो ‘‘हिय्यो अड्ढरत्ते कालङ्कत्वा उदको रामपुत्तो नेवसञ्ञानासञ्ञायतने निब्बत्तो’’ति अद्दस. तस्मा एवमाह. सेसं पुरिमनयसदिसमेव. बहुकाराति बहूपकारा. पधानपहितत्तं उपट्ठहिंसूति पधानत्थाय पेसितत्तभावं वसनट्ठाने परिवेणसम्मज्जनेन पत्तचीवरं गहेत्वा अनुबन्धनेन मुखोदकदन्तकट्ठदानादिना च उपट्ठहिंसु. के पन ते पञ्चवग्गिया नाम? येते –
रामो ¶ ¶ धजो लक्खणो जोतिमन्ति,
यञ्ञो सुभोजो सुयामो सुदत्तो;
एते तदा अट्ठ अहेसुं ब्राह्मणा,
छळङ्गवा मन्तं वियाकरिंसूति.
बोधिसत्तस्स ¶ जातकाले सुपिनपटिग्गाहका चेव लक्खणपटिग्गाहका च अट्ठ ब्राह्मणा. तेसु तयो द्वेधा ब्याकरिंसु – ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसमानो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो’’ति. पञ्च ब्राह्मणा एकंसब्याकरणा अहेसुं – ‘‘इमेहि लक्खणेहि समन्नागतो अगारे न तिट्ठति, बुद्धोव होती’’ति. तेसु पुरिमा तयो यथामन्तपदं गता, इमे पन पञ्च मन्तपदं अतिक्कन्ता. ते अत्तना लद्धं पुण्णपत्तं ञातकानं विस्सज्जेत्वा ‘‘अयं महापुरिसो अगारं न अज्झावसिस्सति, एकन्तेन बुद्धो भविस्सती’’ति निब्बितक्का बोधिसत्तं उद्दिस्स समणपब्बज्जं पब्बजिता. तेसं पुत्तातिपि वदन्ति. तं अट्ठकथाय पटिक्खित्तं.
एते किर दहरकालेयेव बहू मन्ते जानिंसु, तस्मा ते ब्राह्मणा आचरियट्ठाने ठपयिंसु. ते पच्छा अम्हेहि पुत्तदारजटं छड्डेत्वा न सक्का भविस्सति पब्बजितुन्ति दहरकालेयेव पब्बजित्वा रमणीयानि सेनासनानि परिभुञ्जन्ता विचरिंसु. कालेन कालं पन ‘‘किं, भो, महापुरिसो महाभिनिक्खमनं निक्खन्तो’’ति पुच्छन्ति. मनुस्सा, ‘‘कुहिं तुम्हे महापुरिसं पस्सिस्सथ, तीसु पासादेसु तिविधनाटकमज्झे देवो विय सम्पत्तिं अनुभोती’’ति वदन्ति. ते सुत्वा, ‘‘न ताव महापुरिसस्स ञाणं परिपाकं गच्छती’’ति अप्पोस्सुक्का विहरिंसुयेव. कस्मा पनेत्थ भगवा, ‘‘बहुकारा खो इमे पञ्चवग्गिया’’ति आह? किं उपकारकानंयेव एस धम्मं देसेति, अनुपकारकानं न देसेतीति? नो न देसेति. परिचयवसेन हेस आळारञ्चेव कालामं उदकञ्च रामपुत्तं ओलोकेसि. एतस्मिं पन बुद्धक्खेत्ते ठपेत्वा अञ्ञासिकोण्डञ्ञं पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि. कस्मा? तथाविधउपनिस्सयत्ता.
पुब्बे ¶ किर पुञ्ञकरणकाले द्वे भातरो अहेसुं. ते एकतोव सस्सं अकंसु. तत्थ जेट्ठकस्स ¶ ‘‘एकस्मिं सस्से नववारे अग्गसस्सदानं मया दातब्ब’’न्ति अहोसि. सो वप्पकाले बीजग्गं नाम दत्वा गब्भकाले कनिट्ठेन सद्धिं मन्तेसि – ‘‘गब्भकाले गब्भं फालेत्वा दस्सामा’’ति. कनिट्ठो ‘‘तरुणसस्सं नासेतुकामोसी’’ति आह. जेट्ठो कनिट्ठस्स अननुवत्तनभावं ¶ ञत्वा खेत्तं विभजित्वा अत्तनो कोट्ठासतो गब्भं फालेत्वा खीरं नीहरित्वा सप्पिफाणितेहि योजेत्वा अदासि, पुथुककाले पुथुकं कारेत्वा अदासि, लायने लायनग्गं वेणिकरणे वेणग्गं कलापादीसु कलापग्गं खळग्गं भण्डग्गं कोट्ठग्गन्ति एवं एकसस्से नववारे अग्गदानं अदासि. कनिट्ठो पनस्स उद्धरित्वा अदासि, तेसु जेट्ठो अञ्ञासिकोण्डञ्ञत्थेरो जातो, कनिट्ठो सुभद्दपरिब्बाजको. इति एकस्मिं सस्से नवन्नं अग्गदानानं दिन्नत्ता ठपेत्वा थेरं अञ्ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि. ‘‘बहुकारा खो इमे पञ्चवग्गिया’’ति इदं पन उपकारानुस्सरणमत्तकेनेव वुत्तं.
इसिपतने मिगदायेति तस्मिं किर पदेसे अनुप्पन्ने बुद्धे पच्चेकसम्बुद्धा गन्धमादनपब्बते सत्ताहं निरोधसमापत्तिया वीतिनामेत्वा निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा पत्तचीवरमादाय आकासेन आगन्त्वा निपतन्ति. तत्थ चीवरं पारुपित्वा नगरे पिण्डाय चरित्वा कतभत्तकिच्चा गमनकालेपि ततोयेव उप्पतित्वा गच्छन्ति. इति इसयो एत्थ निपतन्ति उप्पतन्ति चाति तं ठानं इसिपतनन्ति सङ्खं गतं. मिगानं पन अभयत्थाय दिन्नत्ता मिगदायोति वुच्चति. तेन वुत्तं ‘‘इसिपतने मिगदाये’’ति.
२८५. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिस्स च विवरे तिगावुतन्तरे ठाने. बोधिमण्डतो हि गया तीणि गावुतानि. बाराणसी अट्ठारस योजनानि. उपको बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस. अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कतं. ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च याती’’ति एवं एकमेव अन्तरासद्दं पयुज्जन्ति. सो दुतियपदेनपि योजेतब्बो होति ¶ . अयोजियमाने उपयोगवचनं न पापुणाति. इध पन योजेत्वा एव वुत्तोति. अद्धानमग्गपटिपन्नन्ति अद्धानसङ्खातं मग्गं पटिपन्नं, दीघमग्गपटिपन्नन्ति अत्थो. अद्धानमग्गगमनसमयस्स हि विभङ्गे ‘‘अद्धयोजनं गच्छिस्सामीति भुञ्जितब्ब’’न्तिआदिवचनतो ¶ ¶ (पाचि. २१८) अद्धयोजनम्पि अद्धानमग्गो होति. बोधिमण्डतो पन गया तिगावुतं.
सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो. सब्बविदूति सब्बं चतुभूमकधम्मं अवेदिं अञ्ञासिं. सब्बेसु धम्मेसु अनुपलित्तोति सब्बेसु तेभूमकधम्मेसु किलेसलेपनेन अनुपलित्तो. सब्बं जहोति सब्बं तेभूमकधम्मं जहित्वा ठितो. तण्हाक्खये विमुत्तोति तण्हाक्खये निब्बाने आरम्मणतो विमुत्तो. सयं अभिञ्ञायाति सब्बं चतुभूमकधम्मं अत्तनाव जानित्वा. कमुद्दिसेय्यन्ति कं अञ्ञं ‘‘अयं मे आचरियो’’ति उद्दिसेय्यं.
न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि. नत्थि मे पटिपुग्गलोति मय्हं पटिभागपुग्गलो नाम नत्थि. सम्मासम्बुद्धोति सहेतुना नयेन चत्तारि सच्चानि सयं बुद्धो. सीतिभूतोति सब्बकिलेसग्गिनिब्बापनेन सीतिभूतो. किलेसानंयेव निब्बुतत्ता निब्बुतो. कासिनं पुरन्ति कासिरट्ठे नगरं. आहञ्छं अमतदुन्दुभिन्ति धम्मचक्कपटिलाभाय अमतभेरिं पहरिस्सामीति गच्छामि. अरहसि अनन्तजिनोति अनन्तजिनोति भवितुं युत्तो. हुपेय्य पावुसोति, आवुसो, एवम्पि नाम भवेय्य. पक्कामीति वङ्कहारजनपदं नाम अगमासि.
तत्थेकं मिगलुद्दकगामकं निस्साय वासं कप्पेसि. जेट्ठकलुद्दको तं उपट्ठासि. तस्मिञ्च जनपदे चण्डा मक्खिका होन्ति. अथ नं एकाय चाटिया वसापेसुं, मिगलुद्दको दूरे मिगवं गच्छन्तो ‘‘अम्हाकं अरहन्ते मा पमज्जी’’ति छावं नाम धीतरं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि. सा चस्स धीता दस्सनीया होति कोट्ठाससम्पन्ना. दुतियदिवसे उपको घरं आगतो तं दारिकं सब्बं उपचारं कत्वा परिविसितुं ¶ उपगतं दिस्वा रागेन अभिभूतो भुञ्जितुम्पि असक्कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्ते निक्खिपित्वा सचे छावं लभामि, जीवामि, नो चे, मरामीति निराहारो सयि. सत्तमे ¶ दिवसे मागविको आगन्त्वा धीतरं उपकस्स पवत्तिं पुच्छि. सा ‘‘एकदिवसमेव आगन्त्वा पुन नागतपुब्बो’’ति आह. मागविको आगतवेसेनेव नं उपसङ्कमित्वा पुच्छिस्सामीति तंखणंयेव गन्त्वा ‘‘किं, भन्ते, अप्फासुक’’न्ति पादे परामसन्तो ¶ पुच्छि. उपको नित्थुनन्तो परिवत्ततियेव. सो ‘‘वदथ भन्ते, यं मया सक्का कातुं, तं सब्बं करिस्सामी’’ति आह. उपको, ‘‘सचे छावं लभामि, जीवामि, नो चे, इधेव मरणं सेय्यो’’ति आह. जानासि पन, भन्ते, किञ्चि सिप्पन्ति. न जानामीति. न, भन्ते, किञ्चि सिप्पं अजानन्तेन सक्का घरावासं अधिट्ठातुन्ति.
सो आह – ‘‘नाहं किञ्चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्च विक्कीणिस्सामी’’ति. मागविको, ‘‘अम्हाकम्पि एतदेव रुच्चती’’ति उत्तरसाटकं दत्वा घरं आनेत्वा धीतरं अदासि. तेसं संवासमन्वाय पुत्तो विजायि. सुभद्दोतिस्स नामं अकंसु. छावा तस्स रोदनकाले ‘‘मंसहारकस्स पुत्त, मिगलुद्दकस्स पुत्त मा रोदी’’तिआदीनि वदमाना पुत्ततोसनगीतेन उपकं उप्पण्डेसि. भद्दे त्वं मं अनाथोति मञ्ञसि. अत्थि मे अनन्तजिनो नाम सहायो. तस्साहं सन्तिके गमिस्सामीति आह. छावा एवमयं अट्टीयतीति ञत्वा पुनप्पुनं कथेति. सो एकदिवसं अनारोचेत्वाव मज्झिमदेसाभिमुखो पक्कामि.
भगवा च तेन समयेन सावत्थियं विहरति जेतवने महाविहारे. अथ खो भगवा पटिकच्चेव भिक्खू आणापेसि – ‘‘यो, भिक्खवे, ‘अनन्तजिनो’ति पुच्छमानो आगच्छति, तस्स मं दस्सेय्याथा’’ति. उपकोपि खो ‘‘कुहिं अनन्तजिनो वसती’’ति पुच्छन्तो अनुपुब्बेन सावत्थिं आगन्त्वा विहारमज्झे ठत्वा कुहिं अनन्तजिनोति पुच्छि. तं भिक्खू भगवतो सन्तिकं नयिंसु. सो भगवन्तं दिस्वा – ‘‘सञ्जानाथ मं भगवा’’ति आह. आम, उपक, सञ्जानामि, कुहिं पन त्वं वसित्थाति. वङ्कहारजनपदे, भन्तेति. उपक, महल्लकोसि जातो पब्बजितुं सक्खिस्ससीति. पब्बजिस्सामि, भन्तेति. भगवा पब्बाजेत्वा तस्स कम्मट्ठानं अदासि. सो कम्मट्ठाने कम्मं करोन्तो अनागामिफले ¶ पतिट्ठाय कालं कत्वा अविहेसु ¶ निब्बत्तो. निब्बत्तक्खणेयेव अरहत्तं पापुणीति. अविहेसु निब्बत्तमत्ता हि सत्त जना अरहत्तं पापुणिंसु, तेसं सो अञ्ञतरो.
वुत्तञ्हेतं –
‘‘अविहं ¶ उपपन्नासे, विमुत्ता सत्त भिक्खवो;
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं.
उपको पलगण्डो च, पुक्कुसाति च ते तयो;
भद्दियो खण्डदेवो च, बहुरग्गि च सङ्गियो;
ते हित्वा मानुसं देहं, दिब्बयोगं उपज्झगु’’न्ति. (सं. नि. १.१०५);
२८६. सण्ठपेसुन्ति कतिकं अकंसु. बाहुल्लिकोति चीवरबाहुल्लादीनं अत्थाय पटिपन्नो. पधानविब्भन्तोति पधानतो विब्भन्तो भट्ठो परिहीनो. आवत्तो बाहुल्लायाति चीवरादीनं बहुलभावत्थाय आवत्तो. अपिच खो आसनं ठपेतब्बन्ति अपिच खो पनस्स उच्चकुले निब्बत्तस्स आसनमत्तं ठपेतब्बन्ति वदिंसु. नासक्खिंसूति बुद्धानुभावेन बुद्धतेजसा अभिभूता अत्तनो कतिकाय ठातुं नासक्खिंसु. नामेन च आवुसोवादेन च समुदाचरन्तीति गोतमाति, आवुसोति च वदन्ति. आवुसो गोतम, मयं उरुवेलायं पधानकाले तुय्हं पत्तचीवरं गहेत्वा विचरिम्हा, मुखोदकं दन्तकट्ठं अदम्हा, वुत्थपरिवेणं सम्मज्जिम्हा, पच्छा को ते वत्तप्पटिपत्तिमकासि, कच्चि अम्हेसु पक्कन्तेसु न चिन्तयित्थाति एवरूपिं कथं कथेन्तीति अत्थो. इरियायाति दुक्करइरियाय. पटिपदायाति दुक्करपटिपत्तिया. दुक्करकारिकायाति पसतपसत-मुग्गयूसादिआहरकरणादिना दुक्करकरणेन. अभिजानाथ मे नोति अभिजानाथ नु मम. एवरूपं पभावितमेतन्ति एतं एवरूपं वाक्यभेदन्ति अत्थो. अपि नु अहं उरुवेलाय पधाने तुम्हाकं सङ्गण्हनत्थं अनुक्कण्ठनत्थं रत्तिं वा दिवा ¶ वा आगन्त्वा, – ‘‘आवुसो, मा वितक्कयित्थ, मय्हं ओभासो वा निमित्तं वा पञ्ञायती’’ति एवरूपं कञ्चि वचनभेदं अकासिन्ति अधिप्पायो. ते एकपदेनेव सतिं लभित्वा उप्पन्नगारवा, ‘‘हन्द अद्धा एस बुद्धो जातो’’ति सद्दहित्वा नो हेतं, भन्तेति आहंसु. असक्खिं खो अहं, भिक्खवे, पञ्चवग्गिये भिक्खू सञ्ञापेतुन्ति अहं ¶ , भिक्खवे, पञ्चवग्गिये भिक्खू बुद्धो अहन्ति जानापेतुं असक्खिं. तदा पन भगवा उपोसथदिवसेयेव आगच्छि. अत्तनो बुद्धभावं जानापेत्वा कोण्डञ्ञत्थेरं कायसक्खिं कत्वा धम्मचक्कप्पवत्तनसुत्तं कथेसि. सुत्तपरियोसाने थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले ¶ पतिट्ठासि. सूरिये धरमानेयेव देसना निट्ठासि. भगवा तत्थेव वस्सं उपगच्छि.
द्वेपि सुदं, भिक्खवे, भिक्खू ओवदामीतिआदि पाटिपददिवसतो पट्ठाय पिण्डपातत्थायपि गामं अप्पविसनदीपनत्थं वुत्तं. तेसञ्हि भिक्खूनं कम्मट्ठानेसु उप्पन्नमलविसोधनत्थं भगवा अन्तोविहारेयेव अहोसि. उप्पन्ने उप्पन्ने कम्मट्ठानमले तेपि भिक्खू भगवतो सन्तिकं गन्त्वा पुच्छन्ति. भगवापि तेसं निसिन्नट्ठानं गन्त्वा मलं विनोदेति. अथ नेसं भगवता एवं नीहटभत्तेन ओवदियमानानं वप्पत्थेरो पाटिपददिवसे सोतापन्नो अहोसि. भद्दियत्थेरो दुतियायं, महानामत्थेरो ततियायं, अस्सजित्थेरो चतुत्थियं. पक्खस्स पन पञ्चमियं सब्बेव ते एकतो सन्निपातेत्वा अनत्तलक्खणसुत्तं कथेसि, सुत्तपरियोसाने सब्बेपि अरहत्तफले पतिट्ठहिंसु. तेनाह – ‘‘अथ खो, भिक्खवे, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना…पे… अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु…पे… नत्थि दानि पुनब्भवो’’ति. एत्तकं कथामग्गं भगवा यं पुब्बे अवच – ‘‘तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा, अरियपरियेसना तुम्हाकं परियेसना’’ति इमं एकमेव अनुसन्धिं दस्सेन्तो आहरि.
२८७. इदानि यस्मा न अगारियानंयेव पञ्चकामगुणपरियेसना ¶ होति, अनगारियानम्पि चत्तारो पच्चये अप्पच्चवेक्खित्वा परिभुञ्जन्तानं पञ्चकामगुणवसेन अनरियपरियेसना होति, तस्मा तं दस्सेतुं पञ्चिमे, भिक्खवे, कामगुणातिआदिमाह. तत्थ नवरत्तेसु पत्तचीवरादीसु चक्खुविञ्ञेय्या रूपातिआदयो चत्तारो कामगुणा लब्भन्ति. रसो पनेत्थ परिभोगरसो होति. मनुञ्ञे पिण्डपाते भेसज्जे च पञ्चपि लब्भन्ति. सेनासनम्हि चीवरे विय चत्तारो. रसो पन एत्थापि परिभोगरसोव. ये हि केचि, भिक्खवेति कस्मा आरभि? एवं पञ्च कामगुणे दस्सेत्वा इदानि ये एवं वदेय्युं, ‘‘पब्बजितकालतो पट्ठाय अनरियपरियेसना नाम कुतो, अरियपरियेसनाव पब्बजितान’’न्ति, तेसं पटिसेधनत्थाय ‘‘पब्बजितानम्पि चतूसु पच्चयेसु अप्पच्चवेक्खणपरिभोगो अनरियपरियेसना ¶ एवा’’ति दस्सेतुं इमं देसनं आरभि. तत्थ गधिताति तण्हागेधेन गधिता. मुच्छिताति तण्हामुच्छाय मुच्छिता ¶ . अज्झोपन्नाति तण्हाय अज्झोगाळ्हा. अनादीनवदस्साविनोति आदीनवं अपस्सन्ता. अनिस्सरणपञ्ञाति निस्सरणं वुच्चति पच्चवेक्खणञाणं. ते तेन विरहिता.
इदानि तस्सत्थस्स साधकं उपमं दस्सेन्तो सेय्यथापि, भिक्खवेतिआदिमाह. तत्रेवं ओपम्मसंसन्दनं वेदितब्बं – आरञ्ञकमगो विय हि समणब्राह्मणा, लुद्दकेन अरञ्ञे ठपितपासो विय चत्तारो पच्चया, तस्स लुद्दस्स पासरासिं अज्झोत्थरित्वा सयनकालो विय तेसं चत्तारो पच्चये अप्पच्चवेक्खित्वा परिभोगकालो. लुद्दके आगच्छन्ते मगस्स येन कामं अगमनकालो विय समणब्राह्मणानं मारस्स यथाकामकरणीयकालो, मारवसं उपगतभावोति अत्थो. मगस्स पन अबद्धस्स पासरासिं अधिसयितकालो विय समणब्राह्मणानं चतूसु पच्चयेसु पच्चवेक्खणपरिभोगो, लुद्दके आगच्छन्ते मगस्स येन कामं गमनं विय समणब्राह्मणानं मारवसं अनुपगमनं वेदितब्बं. विस्सत्थोति निब्भयो निरासङ्को. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पासरासिसुत्तवण्णना निट्ठिता.
अरियपरियेसनातिपि एतस्सेव नामं.
७. चूळहत्थिपदोपमसुत्तवण्णना
२८८. एवं ¶ ¶ मे सुतन्ति चूळहत्थिपदोपमसुत्तं. तत्थ सब्बसेतेन वळवाभिरथेनाति, ‘‘सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा. सेतो रथो सेतालङ्कारो सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं, सेतानि वत्थानि, सेता उपाहना, सेताय सुदं वालबीजनिया बीजियती’’ति (सं. नि. ५.४) एवं वुत्तेन सकलसेतेन चतूहि वळवाहि युत्तरथेन.
रथो ¶ च नामेसो दुविधो होति – योधरथो, अलङ्काररथोति. तत्थ योधरथो चतुरस्ससण्ठानो होति नातिमहा, द्विन्नं तिण्णं वा जनानं गहणसमत्थो. अलङ्काररथो महा होति, दीघतो दीघो, पुथुलतो पुथुलो. तत्थ छत्तग्गाहको वालबीजनिग्गाहको तालवण्टग्गाहकोति एवं अट्ठ वा दस वा सुखेन ठातुं वा निसीदितुं वा निपज्जितुं वा सक्कोन्ति, अयम्पि अलङ्काररथोयेव. सो सब्बो सचक्कपञ्जरकुब्बरो रजतपरिक्खित्तो अहोसि. वळवा पकतिया सेतवण्णाव. पसाधनम्पि तादिसं रजतमयं अहोसि. रस्मियोपि रजतपनाळि सुपरिक्खित्ता. पतोदलट्ठिपि रजतपरिक्खित्ता. ब्राह्मणोपि सेतवत्थं निवासेत्वा सेतंयेव उत्तरासङ्गमकासि, सेतविलेपनं विलिम्पि, सेतमालं पिलन्धि, दससु अङ्गुलीसु अङ्गुलिमुद्दिका, कण्णेसु कुण्डलानीति एवमादिअलङ्कारोपिस्स रजतमयोव अहोसि. परिवारब्राह्मणापिस्स दससहस्समत्ता तथेव सेतवत्थविलेपनमालालङ्कारा अहेसुं. तेन वुत्तं ‘‘सब्बसेतेन वळवाभिरथेना’’ति.
सावत्थिया निय्यातीति सो किर छन्नं छन्नं मासानं एकवारं नगरं पदक्खिणं करोति. इतो एत्तकेहि दिवसेहि नगरं पदक्खिणं करिस्सतीति पुरेतरमेव घोसना करीयति; तं सुत्वा ये नगरतो न पक्कन्ता, ते न पक्कमन्ति. ये पक्कन्ता, तेपि, ‘‘पुञ्ञवतो सिरिसम्पत्तिं पस्सिस्सामा’’ति आगच्छन्ति. यं दिवसं ब्राह्मणो नगरं अनुविचरति, तदा पातोव नगरवीथियो सम्मज्जित्वा वालिकं ओकिरित्वा लाजपञ्चमेहि पुप्फेहि ¶ अभिप्पकिरित्वा पुण्णघटे ठपेत्वा ¶ कदलियो च धजे च उस्सापेत्वा सकलनगरं धूपितवासितं करोन्ति. ब्राह्मणो पातोव सीसं न्हायित्वा पुरेभत्तं भुञ्जित्वा वुत्तनयेनेव सेतवत्थादीहि अत्तानं अलङ्करित्वा पासादा ओरुय्ह रथं अभिरुहति. अथ नं ते ब्राह्मणा सब्बसेतवत्थविलेपनमालालङ्कारा सेतच्छत्तानि गहेत्वा परिवारेन्ति; ततो महाजनस्स सन्निपातनत्थं पठमंयेव तरुणदारकानं फलाफलानि विकिरित्वा तदनन्तरं मासकरूपानि; तदनन्तरं कहापणे विकिरन्ति; महाजना सन्निपतन्ति. उक्कुट्ठियो चेव चेलुक्खेपा च पवत्तन्ति. अथ ब्राह्मणो मङ्गलिकसोवत्थिकादीसु मङ्गलानि चेव सुवत्थियो ¶ च करोन्तेसु महासम्पत्तिया नगरं अनुविचरति. पुञ्ञवन्ता मनुस्सा एकभूमकादिपासादे आरुय्ह सुकपत्तसदिसानि वातपानकवाटानि विवरित्वा ओलोकेन्ति. ब्राह्मणोपि अत्तनो यससिरिसम्पत्तिया नगरं अज्झोत्थरन्तो विय दक्खिणद्वाराभिमुखो होति. तेन वुत्तं ‘‘सावत्थिया निय्याती’’ति.
दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हकालेति अत्थो. पिलोतिकं परिब्बाजकन्ति पिलोतिकाति एवं इत्थिलिङ्गवोहारवसेन लद्धनामं परिब्बाजकं. सो किर परिब्बाजको दहरो पठमवये ठितो सुवण्णवण्णो बुद्धुपट्ठाको, पातोव तथागतस्स चेव महाथेरानञ्च उपट्ठानं कत्वा तिदण्डकुण्डिकादिपरिक्खारं आदाय जेतवना निक्खमित्वा नगराभिमुखो पायासि. तं एस दूरतोव आगच्छन्तं अद्दस. एतदवोचाति अनुक्कमेन सन्तिकं आगतं सञ्जानित्वा एतं, ‘‘हन्द कुतो नु भवं वच्छायनो आगच्छती’’ति गोत्तं कित्तेन्तो वचनं अवोच. पण्डितो मञ्ञेति भवं वच्छायनो समणं गोतमं पण्डितोति मञ्ञति, उदाहु नोति अयमेत्थ अत्थो.
को चाहं, भोति, भो, समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानने अहं को नाम? को च समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामीति कुतो चाहं समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामि, केन कारणेन जानिस्सामीति? एवं सब्बथापि अत्तनो अजाननभावं दीपेति ¶ . सोपि नूनस्स तादिसोवाति यो समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्य, सोपि नून दस पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो तादिसो बुद्धोयेव भवेय्य. सिनेरुं वा हिमवन्तं वा पथविं वा आकासं वा पमेतुकामेन तप्पमाणोव दण्डो वा रज्जु वा ¶ लद्धुं वट्टति. समणस्स गोतमस्स पञ्ञं जानन्तेनपि तस्स ञाणसदिसमेव सब्बञ्ञुतञ्ञाणं लद्धुं वट्टतीति दीपेति. आदरवसेन पनेत्थ आमेडितं कतं. उळारायाति उत्तराय सेट्ठाय. को चाहं, भोति, भो, अहं समणस्स गोतमस्स पसंसने को नाम? को च समणं गोतमं पसंसिस्सामीति केन कारणेन पसंसिस्सामि? पसत्थपसत्थोति सब्बगुणानं उत्तरितरेहि सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो, न तस्स अञ्ञेहि पसंसनकिच्चं अत्थि. यथा हि चम्पकपुप्फं वा नीलुप्पलं वा पदुमं वा लोहितचन्दनं वा अत्तनो वण्णगन्धसिरियाव ¶ पासादिकञ्चेव सुगन्धञ्च, न तस्स आगन्तुकेहि वण्णगन्धेहि थोमनकिच्चं अत्थि. यथा च मणिरतनं वा चन्दमण्डलं वा अत्तनो आलोकेनेव ओभासति, न तस्स अञ्ञेन ओभासनकिच्चं अत्थि. एवं समणो गोतमो सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो थोमितो सब्बलोकस्स सेट्ठतं पापितो, न तस्स अञ्ञेन पसंसनकिच्चं अत्थि. पसत्थेहि वा पसत्थोतिपि पसत्थपसत्थो.
के पसत्था नाम? राजा पसेनदि कोसलो कासिकोसलवासिकेहि पसत्थो, बिम्बिसारो अङ्गमगधवासीहि. वेसालिका लिच्छवी वज्जिरट्ठवासीहि पसत्था. पावेय्यका मल्ला, कोसिनारका मल्ला, अञ्ञेपि ते ते खत्तिया तेहि तेहि जानपदेहि पसत्था. चङ्कीआदयो ब्राह्मणा ब्राह्मणगणेहि, अनाथपिण्डिकादयो उपासका अनेकसतेहि उपासकगणेहि, विसाखादयो उपासिका अनेकसताहि उपासिकाहि, सकुलुदायिआदयो परिब्बाजका अनेकेहि परिब्बाजकसतेहि, उप्पलवण्णाथेरिआदिका महासाविका अनेकेहि भिक्खुनिसतेहि, सारिपुत्तत्थेरादयो महासावका अनेकसतेहि ¶ भिक्खूहि, सक्कादयो देवा अनेकसहस्सेहि देवेहि, महाब्रह्मादयो ब्रह्मानो अनेकसहस्सेहि ब्रह्मेहि पसत्था. ते सब्बेपि दसबलं थोमेन्ति वण्णेन्ति, पसंसन्तीति भगवा ‘‘पसत्थपसत्थो’’ति वुच्चति.
अत्थवसन्ति अत्थानिसंसं. अथस्स परिब्बाजको अत्तनो पसादकारणं आचिक्खन्तो सेय्यथापि, भो, कुसलो नागवनिकोतिआदिमाह. तत्थ नागवनिकोति नागवनवासिको अनुग्गहितसिप्पो पुरिसो. परतो पन उग्गहितसिप्पो पुरिसो नागवनिकोति आगतो. चत्तारि पदानीति चत्तारि ञाणपदानि ञाणवलञ्जानि, ञाणेन अक्कन्तट्ठानानीति अत्थो.
२८९. खत्तियपण्डितेतिआदीसु ¶ पण्डितेति पण्डिच्चेन समन्नागते. निपुणेति सण्हे सुखुमबुद्धिनो, सुखुमअत्थन्तरपटिविज्झनसमत्थे. कतपरप्पवादेति विञ्ञातपरप्पवादे चेव परेहि सद्धिं कतवादपरिचये च. वालवेधिरूपेति वालवेधिधनुग्गहसदिसे. ते भिन्दन्ता मञ्ञे चरन्तीति वालवेधि ¶ विय वालं सुखुमानिपि परेसं दिट्ठिगतानि अत्तनो पञ्ञागतेन भिन्दन्ता विय चरन्तीति अत्थो. पञ्हं अभिसङ्खरोन्तीति दुपदम्पि तिपदम्पि चतुप्पदम्पि पञ्हं करोन्ति. वादं आरोपेस्सामाति दोसं आरोपेस्साम. न चेव समणं गोतमं पञ्हं पुच्छन्तीति; कस्मा न पुच्छन्ति? भगवा किर परिसमज्झे धम्मं देसेन्तो परिसाय अज्झासयं ओलोकेति, ततो पस्सति – ‘‘इमे खत्तियपण्डिता गुळ्हं रहस्सं पञ्हं ओवट्टिकसारं कत्वा आगता’’ति. सो तेहि अपुट्ठोयेव एवरूपे पञ्हे पुच्छाय एत्तका दोसा, विस्सज्जने एत्तका, अत्थे पदे अक्खरे एत्तकाति इमे पञ्हे पुच्छन्तो एवं पुच्छेय्य, विस्सज्जेन्तो एवं विस्सज्जेय्याति, इति ओवट्टिकसारं कत्वा आनीते पञ्हे धम्मकथाय अन्तरे पक्खिपित्वा विद्धंसेति. खत्तियपण्डिता ‘‘सेय्यो वत नो, ये मयं इमे पञ्हे न पुच्छिम्हा, सचे हि मयं पुच्छेय्याम, अप्पतिट्ठेव नो कत्वा समणो गोतमो खिपेय्या’’ति अत्तमना भवन्ति.
अपिच बुद्धा नाम धम्मं देसेन्ता परिसं मेत्ताय फरन्ति, मेत्ताफरणेन दसबले महाजनस्स चित्तं पसीदति, बुद्धा च नाम रूपग्गप्पत्ता होन्ति दस्सनसम्पन्ना मधुरस्सरा मुदुजिव्हा सुफुसितदन्तावरणा ¶ अमतेन हदयं सिञ्चन्ता विय धम्मं कथेन्ति. तत्र नेसं मेत्ताफरणेन पसन्नचित्तानं एवं होति – ‘‘एवरूपं अद्वेज्झकथं अमोघकथं निय्यानिककथं कथेन्तेन भगवता सद्धिं न सक्खिस्साम पच्चनीकग्गाहं गण्हितु’’न्ति अत्तनो पसन्नभावेनेव न पुच्छन्ति.
अञ्ञदत्थूति एकंसेन. सावका सम्पज्जन्तीति सरणगमनवसेन सावका होन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलं, तदत्थाय हि ते पब्बजन्ति. मनं वत, भो, अनस्सामाति, भो, सचे मयं न उपसङ्कमेय्याम, इमिना थोकेन अनुपसङ्कमनमत्तेन अपयिरुपासनमत्तेनेव नट्ठा भवेय्याम. उपसङ्कमनमत्तकेन पनम्हा न नट्ठाति अत्थो. दुतियपदं पुरिमस्सेव वेवचनं. अस्समणाव समानातिआदीसु ¶ पापानं असमितत्ता अस्समणाव. अबाहितत्ता च पन अब्राह्मणाव. किलेसारीनं अहतत्ता अनरहन्तोयेव समानाति अत्थो.
२९०. उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेकोति वुच्चति, यञ्च ¶ जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति. एवमेव यं पीतिमयं वचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो. हत्थिपदोपमोति हत्थिपदं उपमा अस्स धम्मस्साति हत्थिपदोपमो. सो न एत्तावता वित्थारेन परिपूरो होतीति दस्सेति. नागवनिकोति उग्गहितहत्थिसिप्पो हत्थिवनचारिको. अथ कस्मा इध कुसलोति न वुत्तोति? परतो ‘‘यो होति कुसलो’’ति विभागदस्सनतो. यो हि कोचि पविसति, यो पन कुसलो होति, सो नेव ताव निट्ठं गच्छति. तस्मा इध कुसलोति अवत्वा परतो वुत्तो.
२९१. वामनिकाति रस्सा आयामतोपि न दीघा महाकुच्छिहत्थिनियो. उच्चा च निसेवितन्ति सत्तट्ठरतनुब्बेधे वटरुक्खादीनं खन्धप्पदेसे घंसितट्ठानं. उच्चा काळारिकाति उच्चा च यट्ठिसदिसपादा हुत्वा, काळारिका च दन्तानं कळारताय. तासं किर एको दन्तो उन्नतो होति, एको ओनतो. उभोपि च विरळा होन्ति, न आसन्ना. उच्चा ¶ च दन्तेहि आरञ्जितानीति सत्तट्ठरतनुब्बेधे वटरुक्खादीनं खन्धप्पदेसे फरसुना पहतट्ठानं विय दाट्ठाहि छिन्नट्ठानं. उच्चा कणेरुका नामाति उच्चा च यट्ठिसदिसदीघपादा हुत्वा, कणेरुका च दन्तानं कणेरुताय, ता किर मकुळदाठा होन्ति. तस्मा कणेरुकाति वुच्चन्ति. सो निट्ठं गच्छतीति सो नागवनिको यस्स वताहं नागस्स अनुपदं आगतो, अयमेव सो, न अञ्ञो. यञ्हि अहं पठमं पदं दिस्वा वामनिकानं पदं इदं भविस्सतीति निट्ठं न गतो, यम्पि ततो ओरभागे दिस्वा काळारिकानं भविस्सति, कणेरुकानं भविस्सतीति निट्ठं न गतो, सब्बं तं इमस्सेव महाहत्थिनो पदन्ति महाहत्थिं दिस्वाव निट्ठं गच्छति.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – नागवनं विय हि आदितो पट्ठाय याव नीवरणप्पहाना धम्मदेसना वेदितब्बा. कुसलो नागवनिको विय योगावचरो; महानागो विय ¶ सम्मासम्बुद्धो; महन्तं हत्थिपदं विय झानाभिञ्ञा. नागवनिकस्स तत्थ तत्थ हत्थिपदं दिस्वापि वामनिकानं पदं भविस्सति, काळारिकानं कणेरुकानं पदं भविस्सतीति अनिट्ठङ्गतभावो विय योगिनो, इमा झानाभिञ्ञा नाम बाहिरकपरिब्बाजकानम्पि ¶ सन्तीति अनिट्ठङ्गतभावो. नागवनिकस्स, तत्थ तत्थ मया दिट्ठं पदं इमस्सेव महाहत्थिनो, न अञ्ञस्साति महाहत्थिं दिस्वा निट्ठङ्गमनं विय अरियसावकस्स अरहत्तं पत्वाव निट्ठङ्गमनं. इदञ्च पन ओपम्मसंसन्दनं मत्थके ठत्वापि कातुं वट्टति. इमस्मिम्पि ठाने वट्टतियेव. अनुक्कमागतं पन पाळिपदं गहेत्वा इधेव कतं. तत्थ इधाति देसापदेसे निपातो. स्वायं कत्थचि लोकं उपादाय वुच्चति. यथाह – ‘‘इध तथागतो लोके उप्पज्जती’’ति (दी. नि. १.२७९). कत्थचि सासनं. यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (अ. नि. ४.२४१). कत्थचि ओकासं. यथाह –
‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;
पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९; दी. नि. अट्ठ. १.१९०);
कत्थचि ¶ पदपूरणमत्तमेव. यथाह – ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). इध पन लोकं उपादाय वुत्तोति वेदितब्बो. इदं वुत्तं होति ‘‘ब्राह्मण इमस्मिं लोके तथागतो उप्पज्जति अरहं…पे… बुद्धो भगवा’’ति.
तत्थ तथागतसद्दो मूलपरियाये, अरहन्तिआदयो विसुद्धिमग्गे वित्थारिता. लोके उप्पज्जतीति एत्थ पन लोकोति ओकासलोको सत्तलोको सङ्खारलोकोति तिविधो. इध पन सत्तलोको अधिप्पेतो. सत्तलोके उप्पज्जमानोपि च तथागतो न देवलोके, न ब्रह्मलोके, मनुस्सलोकेयेव उप्पज्जति. मनुस्सलोकेपि न अञ्ञस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे. तत्रापि न सब्बट्ठानेसु, ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो. तस्सापरेन महासालो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पुरत्थिमदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो ¶ , ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय ¶ दिसाय उसिरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति (महाव. २५९) एवं परिच्छिन्ने आयामतो तियोजनसते वित्थारतो अड्ढतेय्ययोजनसते परिक्खेपतो नवयोजनसते मज्झिमपदेसे उप्पज्जति. न केवलञ्च तथागतोव, पच्चेकबुद्धा अग्गसावका असीति महाथेरा बुद्धमाता बुद्धपिता चक्कवत्ती राजा अञ्ञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेव उप्पज्जन्ति. तत्थ तथागतो सुजाताय दिन्नमधुपायसभोजनतो पट्ठाय याव अरहत्तमग्गो, ताव उप्पज्जति नाम. अरहत्तफले उप्पन्नो नाम. महाभिनिक्खमनतो वा याव अरहत्तमग्गो. तुसितभवनतो वा याव अरहत्तमग्गो. दीपङ्करपादमूलतो वा याव अरहत्तमग्गो, ताव उप्पज्जति नाम. अरहत्तफले उप्पन्नो नाम. इध सब्बपठमं उप्पन्नभावं सन्धाय उप्पज्जतीति वुत्तं ¶ , तथागतो लोके उप्पन्नो होतीति अयञ्हेत्थ अत्थो.
सो इमं लोकन्ति सो भगवा इमं लोकं, इदानि वत्तब्बं निदस्सेति. सदेवकन्ति सह देवेहि सदेवकं. एवं सह मारेन समारकं. सह ब्रह्मुना सब्रह्मकं. सह समणब्राह्मणेहि सस्समणब्राह्मणिं. पजातत्ता पजा, तं पजं. सह देवमनुस्सेहि सदेवमनुस्सं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं वेदितब्बं. समारकवचनेन छट्ठकामावचरदेवग्गहणं. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं. सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं. सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको, द्वीहि पजावसेन सत्तलोकोव गहितोति वेदितब्बो.
अपरो नयो – सदेवकग्गहणेन अरूपावचरदेवलोको गहितो. समारकग्गहणेन छकामावचरदेवलोको. सब्रह्मकग्गहणेन रूपी ब्रह्मलोको. सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको अवसेससब्बसत्तलोको वा.
अपिचेत्थ ¶ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्स लोकस्स सच्छिकतभावमाह. ततो येसं अहोसि – ‘‘मारो महानुभावो छकामावचरिस्सरो वसवत्ती. किं सोपि एतेन सच्छिकतो’’ति? तेसं विमतिं विधमन्तो समारकन्ति आह. येसं पन अहोसि – ‘‘ब्रह्मा महानुभावो ¶ , एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि…पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति. किं सोपि सच्छिकतो’’ति? तेसं विमतिं विधमन्तो सब्रह्मकन्ति आह. ततो ये चिन्तेसुं – ‘‘पुथू समणब्राह्मणा सासनस्स पच्चत्थिका, किं तेपि सच्छिकता’’ति? तेसं विमतिं विधमन्तो सस्समणब्राह्मणिं पजन्ति आह. एवं उक्कट्ठुक्कट्ठानं सच्छिकतभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन ¶ सेससत्तलोकस्स सच्छिकतभावं पकासेन्तो सदेवमनुस्सन्ति आह. अयमेत्थ भावानुक्कमो. पोराणा पनाहु – सदेवकन्ति देवताहि सद्धिं अवसेसलोकं. समारकन्ति मारेन सद्धिं अवसेसलोकं. सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकं. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपेत्वा पुन द्वीहि पदेहि परियादियन्तो ‘‘सस्समणब्राह्मणिं पजं सदेवमनुस्स’’न्ति आह. एवं पञ्चहि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति.
सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति सयन्ति सामं अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो. सच्छिकत्वाति पच्चक्खं कत्वा. एतेन अनुमानादिपटिक्खेपो कतो होति. पवेदेतीति बोधेति विञ्ञापेति पकासेति. सो धम्मं देसेति आदिकल्याणं…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति. आदिम्हिपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति. मज्झेपि… परियोसानेपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति.
तत्थ ¶ अत्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स. देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम. एकानुसन्धिकस्स सुत्तस्स निदानमादि, इदमवोचाति परियोसानं, उभिन्नं अन्तरा मज्झं. अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव. सासनस्स पन सीलसमाधिविपस्सना ¶ आदि नाम. वुत्तम्पि चेतं – ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं, दिट्ठि च उजुका’’ति (सं. नि. ५.३६९). ‘‘अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा’’ति एवं वुत्तो पन अरियमग्गो मज्झं नाम, फलञ्चेव निब्बानञ्च परियोसानं नाम. ‘‘एतदत्थमिदं, ब्राह्मण, ब्रह्मचरियमेतं सारं, एतं परियोसान’’न्ति (म. नि. १.३२४) हि एत्थ फलं परियोसानन्ति वुत्तं. ‘‘निब्बानोगधञ्हि ¶ , आवुसो विसाख, ब्रह्मचरियं वुस्सति निब्बानपरायणं निब्बानपरियोसान’’न्ति (म. नि. १.४६६) एत्थ निब्बानं परियोसानन्ति वुत्तं. इध देसनाय आदिमज्झपरियोसानं अधिप्पेतं. भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति. तेन वुत्तं – ‘‘सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण’’न्ति. तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो –
‘‘आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये;
परियोसानम्हि निब्बानं, एसा कथिकसण्ठिती’’ति. (दी. नि. अट्ठ. १.१९०);
सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्तइत्थिपुरिसादिवण्णना निस्सिता देसना होति, न सो सात्थं देसेति. भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति. तस्मा ‘‘सात्थं देसेती’’ति वुच्चति. यस्स पन देसना एकब्यञ्जनादियुत्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठसब्बनिग्गहीतब्यञ्जना वा, तस्स दमिळकिरासवरादिमिलक्खूनं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति. भगवा पन –
‘‘सिथिलं ¶ धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. अट्ठ. १.१९०) –
एवं ¶ वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति. तस्मा ‘‘सब्यञ्जनं धम्मं देसेती’’ति वुच्चति.
केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनं. परिपुण्णन्ति अनूनाधिकवचनं. इदं वुत्तं होति – ‘‘सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थी’’ति. परिसुद्धन्ति निरुपक्किलेसं. यो हि इदं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामीति देसेति, तस्स अपरिसुद्धा देसना होति. भगवा पन लोकामिसनिरपेक्खो ¶ हितफरणेन मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति. तस्मा ‘‘परिसुद्धं धम्मं देसेती’’ति वुच्चति. ब्रह्मचरियं पकासेतीति एत्थ ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सकलसासनं. तस्मा ब्रह्मचरियं पकासेतीति सो धम्मं देसेति आदिकल्याणं…पे… परिसुद्धं, एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो. ब्रह्मचरियन्ति सेट्ठट्ठेन ब्रह्मभूतं चरियं. ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति.
तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं. सुणाति गहपति वाति कस्मा पठमं गहपतिं निद्दिसतीति? निहतमानत्ता उस्सन्नत्ता च. येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति. ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति. हीनजच्चकुला पब्बजिता अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति. गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा निहतमानदप्पा होन्ति. ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं बुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं. इतरेहि च कुलेहि निक्खमित्वा पब्बजिता नाम न बहुका, गहपतिकाव बहुका, इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति.
अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिं. पच्चाजातोति पतिजातो. तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा ¶ धम्मस्सामिम्हि तथागते ‘‘सम्मासम्बुद्धो वत भगवा’’ति सद्धं पटिलभति. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोयेव. रजोपथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं ¶ वुत्तं. आगमनपथोतिपि वट्टति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति न ¶ सज्जति न बज्झति. तेन वुत्तं – ‘‘अब्भोकासो पब्बज्जा’’ति. अपिच सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो. रजोपथो असंवुतसङ्कारट्ठानं विय रजानं किलेसरजानं सन्निपातट्ठानतो. अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो.
नयिदं सुकरं…पे… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा – यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं. एकदिवसम्पि च किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं, इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं. यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति. एत्थ च यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि. तस्मा पब्बज्जा अनगारियाति ञातब्बा, तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं. अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा. आबन्धनट्ठेन ञाति एव परिवट्टो ञातिपरिवट्टो. सो वीसतिया हेट्ठा अप्पो होति, वीसतिया पट्ठाय महा.
२९२. भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च, यत्थ चेते सह जीवन्ति एकजीविका सभागवुत्तिनो ¶ होन्ति, तं भगवता पञ्ञत्तसिक्खापदसङ्खातं साजीवञ्च तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमापन्नो. समापन्नोति सिक्खं परिपूरेन्तो, साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो. पाणातिपातं पहायातिआदीसु पाणातिपातादिकथा हेट्ठा वित्थारिता एव. पहायाति इमं पाणातिपातचेतनासङ्खातं दुस्सील्यं पजहित्वा. पटिविरतो होतीति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव होति. निहितदण्डो निहितसत्थोति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डो चेव निक्खित्तसत्थो चाति ¶ ¶ अत्थो. एत्थ च ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरणं सत्तानं विहिंसनभावतो सत्थन्ति वेदितब्बं. यं पन भिक्खू कत्तरदण्डं वा दन्तकट्ठवासिं वा पिप्फलकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय. तस्मा निहितदण्डो निहितसत्थोत्वेव सङ्खं गच्छति. लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागतो. दयापन्नोति दयं मेत्तचित्ततं आपन्नो. सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते हितेन अनुकम्पको. ताय दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकोति अत्थो. विहरतीति इरियति पालेति.
दिन्नमेव आदियतीति दिन्नादायी. चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी. थेनेतीति थेनो. न थेनेन अथेनेन. अथेनत्तायेव सुचिभूतेन. अत्तनाति अत्तभावेन, अथेनं सुचिभूतं अत्तभावं कत्वा विहरतीति वुत्तं होति.
अब्रह्मचरियन्ति असेट्ठचरियं. ब्रह्मं सेट्ठं आचारं चरतीति ब्रह्मचारी. आराचारीति अब्रह्मचरियतो दूरचारी. मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनाति सङ्खं गता असद्धम्मा. गामधम्माति गामवासीनं धम्मा.
सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति ¶ . तस्मा न सो सच्चसन्धो, अयं पन न तादिसो, जीवितहेतुपि मुसावादं अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो. थेतोति थिरो, थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति. एको पासाणलेखा विय इन्दखिलो विय च थिरकथो होति; असिना सीसे छिज्जन्तेपि द्वे कथा न कथेति; अयं वुच्चति थेतो ¶ . पच्चयिकोति पत्तियायितब्बको, सद्धायिकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति. एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते, ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं ¶ आपज्जति, अयं वुच्चति पच्चयिको. अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.
इमेसं भेदायाति येसं इतो सुत्वाति वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नम्पि मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता. अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा, ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो. यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. ‘‘समग्गरामो’’तिपि पाळि, अयमेवेत्थ अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपकमेव वाचं भासति, न इतरन्ति.
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो. ‘‘नेलङ्गो सेतपच्छादो’’ति एत्थ वुत्तनेलं विय. कण्णसुखाति ¶ ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति, अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी, पुरे संवद्धनारी विय सुकुमारातिपि पोरी, पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो ¶ . नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति, मातिमत्तं माताति, भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुद्धिकराति बहुजनमनापा.
कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी ¶ . नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी. निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती, हदये निधातब्ब युत्तवाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अवेक्खित्वा भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं, यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन संहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.
२९३. बीजगामभूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो. एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि. तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तोअरुणेन. तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि ¶ एकभत्तिकोव होति, तं सन्धाय वुत्तं ‘‘एकभत्तिको’’ति. रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो. अतिक्कन्ते मज्झन्हिके याव सूरियत्थंगमना भोजनं विकालभोजनं नाम. ततो विरतत्ता विरतो विकालभोजना. सासनस्स ¶ अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च, अन्तमसो मयूरनच्चनादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनं वट्टन्ति. मालादीसु मालाति यंकिञ्चि पुप्फं. गन्धन्ति यंकिञ्चि गन्धजातं. विलेपनन्ति छविरागकरणं. तत्थ पिळन्धन्तो धारेति नाम. ऊनट्ठानं पूरेन्तो मण्डेति नाम. गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम. ठानं वुच्चति कारणं. तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो.
उच्चासयनं ¶ वुच्चति पमाणातिक्कन्तं. महासयनं अकप्पियत्थरणं. ततो पटिविरतोति अत्थो. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सपि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो. आमकधञ्ञपटिग्गहणाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं.
इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम. तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति. अजेळकादीसु खेत्तवत्थुपरियोसानेसु ¶ कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं ¶ रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव. दूतेय्यं वुच्चति दूतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं. पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं, तस्मा दूतेय्यपहिणगमनानं अनुयोगाति एवमेत्थ अत्थो वेदितब्बो.
कयविक्कयाति कया च विक्कया च. तुलाकूटादीसु कूटन्ति वञ्चनं. तत्थ तुलाकूटं ताव रूपकूटं अङ्गकूटं गहणकूटं पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला सरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे. कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोति, ततो जनपदं गन्त्वा किञ्चिदेव अद्धकुलं पविसित्वा, ‘‘सुवण्णभाजनानि ¶ किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति. ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते – ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बा पातियो दत्वा गच्छति.
मानकूटं नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठा छिद्देन मानेन, ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति; ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति. सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति. रज्जुभेदो खेत्तवत्थुमिननकाले ¶ लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति.
उक्कोटनादीसु ¶ उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति. तमेको धुत्तो, ‘‘किं, भो, मिगो अग्घति, किं मिगपोतको’’ति आह. ‘‘मिगो द्वे कहापणे मिगपोतको एक’’न्ति च वुत्ते कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो, ‘‘न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह. तेन हि ‘‘द्वे कहापणे देही’’ति. सो आह – ‘‘ननु ते, भो, मया पठमं एको कहापणो दिन्नो’’ति. आम दिन्नोति. ‘‘इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती’’ति. सो कारणं वदतीति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति.
निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पटिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो, एतेसंयेव उक्कोटनादीनमेतं नामं, तस्मा उक्कोटनसाचियोगो वञ्चनसाचियोगो निकतिसाचियोगोति एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति. तं पन वञ्चनेनेव सङ्गहितं. छेदनादीसुछेदनन्ति हत्थच्छेदनादि. वधोति मारणं. बन्धोति रज्जुबन्धनादीहि ¶ बन्धनं. विपरामोसोति हिमविपरामोसो गुम्बविपरामोसोति दुविधो. यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गपटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो. आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसिककिरिया, गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डग्गहणं. एवमेतस्मा छेदन…पे… सहसाकारा पटिविरतो होति.
२९४. सो सन्तुट्ठो होतीति स्वायं भिक्खु हेट्ठा वुत्तेन चतूसु पच्चयेसु द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतो होति. इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन ¶ समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति तीणि चीवरानि पत्तो दन्तकट्ठच्छेदनवासि एका सूचि कायबन्धनं परिस्सावनन्ति. वुत्तम्पि चेतं –
‘‘तिचीवरञ्च ¶ पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति.
ते सब्बेपि कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति, चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलग्गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति. पत्तोपि तेन उदकं उद्धरित्वा नहानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति, आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको होति. वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति, उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका. सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति, पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका. कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं, उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं. परिस्सावनं तेन उदकं परिस्सावेत्वा नहानकाले, सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकं. अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता.
नवपरिक्खारिकस्स ¶ पन सेय्यं पविसन्तस्स तत्रट्ठकपच्चत्थरणं वा कुञ्चिका वा वट्टति. दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति. एकादसपरिक्खारिकस्स कत्तरयट्ठि वा तेलनाळिका वा वट्टति. द्वादसपरिक्खारिकस्स छत्तं वा उपाहना वा वट्टति. एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा, महिच्छा महाभाराति न वत्तब्बा. एतेपि हि अप्पिच्छाव सन्तुट्ठाव ¶ सुभराव सल्लहुकवुत्तिनोव. भगवा पन नयिमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि. सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायपटिबद्धं कत्वा येनिच्छकं सुखं पक्कमति. पटिनिवत्तेत्वा गहेतब्बं नामस्स न होति, इति ¶ इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा, सन्तुट्ठो होति कायपरिहारिकेन चीवरेनातिआदिमाह.
तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन. कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन. समादायेव पक्कमतीति तं अट्ठपरिक्खारमत्तकं सब्बं गहेत्वा कायपटिबद्धं कत्वाव गच्छति, ‘‘मम विहारो परिवेणं उपट्ठाको’’तिस्स सङ्गो वा बद्धो वा न होति, सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मत्तहत्थी विय इच्छितिच्छितं सेनासनं वनसण्डं रुक्खमूलं वनपब्भारं परिभुञ्जन्तो एकोव तिट्ठति, एकोव निसीदति, सब्बिरियापथेसु एकोव अदुतियो.
‘‘चातुद्दिसो अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी,
एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ४२);
एवं वण्णितं खग्गविसाणकप्पतं आपज्जति.
इदानि तमत्थं उपमाय साधेन्तो सेय्यथापीतिआदिमाह. तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो. डेतीति उप्पतति. अयं पनेत्थ सङ्खेपत्थो – सकुणा नाम ‘‘असुकस्मिं पदेसे ¶ रुक्खो परिपक्कफलो’’ति ञत्वा नानादिसाहि आगन्त्वा नखपक्खतुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति. ‘‘इदं अज्जतनाय इदं स्वातनाय भविस्सती’’ति नेसं न होति. फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पत्तं वा नखं वा तुण्डं वा ठपेन्ति, अथ खो तस्मिं रुक्खे अनपेक्खो हुत्वा यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव – उप्पतित्वा गच्छति. एवमेव अयं भिक्खु निस्सङ्गो ¶ निरपेक्खोयेव पक्कमति. तेन वुत्तं ‘‘समादायेव पक्कमती’’ति. अरियेनाति निद्दोसेन. अज्झत्तन्ति सके अत्तभावे. अनवज्जसुखन्ति निद्दोससुखं.
२९५. सो चक्खुना रूपं दिस्वाति सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खु चक्खुविञ्ञाणेन रूपं पस्सित्वाति अत्थो. सेसपदेसु यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं. अब्यासेकसुखन्ति किलेसेहि ¶ अनवसित्तसुखं, अविकिण्णसुखन्तिपि वुत्तं. इन्द्रियसंवरसुखञ्हि दिट्ठादीसु दिट्ठमत्तादिवसेन पवत्तताय अविकिण्णं होति. सो अभिक्कन्ते पटिक्कन्तेति सो मनच्छट्ठानं इन्द्रियानं संवरेन समन्नागतो भिक्खु इमेसु अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिसम्पजञ्ञवसेन सम्पजानकारी होति. तत्थ यं वत्तब्बं सिया, तं सतिपट्ठाने वुत्तमेव.
२९६. सो इमिना चातिआदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति. यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्ञवासो न इज्झति, तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्तब्बतं आपज्जति, अरञ्ञे अधिवत्था देवता, ‘‘किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना’’ति भेरवसद्दं सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति. ‘‘असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्मं अकासी’’ति अयसो पत्थरति. यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति, सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयतो वयतो सम्मसन्तो अरियभूमिं ओक्कमति, अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भासन्ति, इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति.
तत्थ ¶ विवित्तन्ति सुञ्ञं अप्पसद्दं, अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे, ‘‘विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्त’’न्ति (विभ. ५२६) वुत्तं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चपीठादीनमेतं अधिवचनं. तेनाह – ‘‘सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि भिसिपि बिम्बोहनम्पि, विहारोपि अड्ढयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि, लेणम्पि, वेळुगुम्बोपि ¶ , रुक्खमूलम्पि, मण्डपोपि सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति. अपिच ‘‘विहारो अड्ढयोगो पासादो हम्मियं गुहा’’ति इदं विहारसेनासनं नाम. ‘‘मञ्चो पीठं, भिसि बिम्बोहन’’न्ति इदं मञ्चपीठसेनासनं नाम. ‘‘चिमिलिका, चम्मखण्डो, तिणसन्थारो, पण्णसन्थारो’’ति इदं सन्थतसेनासनं नाम. ‘‘यत्थ ¶ वा पन भिक्खू पटिक्कमन्ती’’ति इदं ओकाससेनासनं नामाति एवं चतुब्बिधं सेनासनं होति, तं सब्बम्पि सेनासनग्गहणेन गहितमेव. इमस्स पन सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकं दस्सेन्तो अरञ्ञं रुक्खमूलन्तिआदिमाह.
तत्थ अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञ’’न्ति इदं भिक्खुनीनं वसेन आगतं अरञ्ञं. ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) इदं पन इमस्स भिक्खुनो अनुरूपं, तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तं. रुक्खमूलन्ति यंकिञ्चि सन्दच्छायं विवित्तं रक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन वीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतप्पदेसं, यं नदीतुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होन्ति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञापेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरा, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे वुत्तं. वनपत्थन्ति अतिक्कमित्वा मनुस्सानं उपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवाह – ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि (विभ. ५३१). अब्भोकासन्ति ¶ अच्छन्नं, आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासिं ¶ . महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति, तं सन्धायेतं वुत्तं.
पच्छाभत्तन्ति भत्तस्स पच्छतो. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस ¶ पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसनहारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानत्थो, सतीति उपट्ठानत्थो, तेन वुच्चति परिमुखं सति’’न्ति (पटि. म. १.१६४) एवं पटिसम्भिदायं वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो ‘‘परिग्गहितनिय्यानसतिं कत्वा’’ति.
अभिज्झं लोकेति एत्थ लुज्जनपलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको, तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो. अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति. यथा नं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो. ब्यापादपदोसं पहायातिआदीसुपि एसेव नयो. ब्यापज्जति इमिना चित्तं पूतिकम्मासादयो विय पुरिमपकतिं पजहतीति ब्यापादो. विकारापत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयमेतं कोधस्सेवाधिवचनं. थिनं चित्तगेलञ्ञं. मिद्धं चेतसिकगेलञ्ञं. थिनञ्च मिद्धञ्च थिनमिद्धं. आलोकसञ्ञीति ¶ रत्तिम्पि दिवा दिट्ठआलोकसञ्जाननसमत्थताय विगतनीवरणाय परिसुद्धाय सञ्ञाय ¶ समन्नागतो. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारत्ता वुत्तं. उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. ‘‘कथमिदं कथमिद’’न्ति एवं नप्पवत्ततीति अकथंकथी. कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु. ‘‘इमे नु खो कुसला, कथमिमे कुसला’’ति एवं न विचिकिच्छति न कङ्खतीति अत्थो. अयमेत्थ सङ्खेपो, इमेसु पन नीवरणेसु ¶ वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं.
२९७. पञ्ञाय दुब्बलीकरणेति इमे पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्ना अपि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उच्छिन्दित्वा पातेन्ति; तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. तथागतपदं इतिपीति इदम्पि तथागतस्स ञाणपदं ञाणवळञ्जं ञाणेन अक्कन्तट्ठानन्ति वुच्चति. तथागतनिसेवितन्ति तथागतस्स ञाणफासुकाय निघंसितट्ठानं. तथागतारञ्जितन्ति तथागतस्स ञाणदाठाय आरञ्जितट्ठानं.
२९९. यथाभूतं पजानातीति यथासभावं पजानाति. नत्वेव ताव अरियसावको निट्ठं गतो होतीति इमा झानाभिञ्ञा बाहिरकेहिपि साधारणाति न ताव निट्ठं गतो होति. मग्गक्खणेपि अपरियोसितकिच्चताय न ताव निट्ठं गतो होति. अपिच खो निट्ठं गच्छतीति अपिच खो पन मग्गक्खणे महाहत्थिं पस्सन्तो नागवनिको विय सम्मासम्बुद्धो भगवाति इमिना आकारेन तीसु रतनेसु निट्ठं गच्छति. निट्ठं गतो होतीति एवं मग्गक्खणे निट्ठं गच्छन्तो अरहत्तफलक्खणे परियोसितसब्बकिच्चताय सब्बाकारेन तीसु रतनेसु निट्ठं गतो होति. सेसं उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळहत्थिपदोपमसुत्तवण्णना निट्ठिता.
८. महाहत्थिपदोपमसुत्तवण्णना
३००. एवं ¶ ¶ मे सुतन्ति महाहत्थिपदोपमसुत्तं. तत्थ जङ्गलानन्ति पथवीतलचारीनं. पाणानन्ति सपादकपाणानं. पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं पक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठं अक्खायति. यदिदं महन्तत्तेनाति महन्तभावेन अग्गं अक्खायति, न गुणवसेनाति अत्थो. ये केचि कुसला धम्माति ये केचि लोकिया ¶ वा लोकुत्तरा वा कुसला धम्मा. सङ्गहं गच्छन्तीति एत्थ चतुब्बिधो सङ्गहो – सजातिसङ्गहो, सञ्जातिसङ्गहो, किरियसङ्गहो, गणनसङ्गहोति. तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु सब्बे ब्राह्मणा’’ति एवं समानजातिवसेन सङ्गहो सजातिसङ्गहो नाम. ‘‘सब्बे कोसलका सब्बे मागधका’’ति एवं सञ्जातिदेसवसेन सङ्गहो सञ्जातिसङ्गहो नाम. ‘‘सब्बे रथिका सब्बे धनुग्गहा’’ति एवं किरियवसेन सङ्गहो किरियसङ्गहो नाम. ‘‘चक्खायतनं कतमक्खन्धगणनं गच्छतीति? चक्खायतनं रूपक्खन्धगणनं गच्छति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा. ४७१), अयं गणनसङ्गहो नाम. इमस्मिम्पि ठाने अयमेव अधिप्पेतो.
ननु च ‘‘चतुन्नं अरियसच्चानं कति कुसला कति अकुसला कति अब्याकताति पञ्हस्स विस्सज्जने समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकत’’न्ति (विभ. २१६-२१७) आगतत्ता चतुभूमकम्पि कुसलं दियड्ढमेव सच्चं भजति. अथ कस्मा महाथेरो चतूसु अरियसच्चेसु गणनं गच्छतीति आहाति? सच्चानं अन्तोगधत्ता. यथा हि ‘‘साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति, यत्थ अत्तकामा ¶ कुलपुत्ता सिक्खन्ति. तिस्सो इमा, भिक्खवे, सिक्खा अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा’’ति (अ. नि. ३.८८) एत्थ साधिकमिदं दियड्ढसिक्खापदसतं एका अधिसीलसिक्खाव होति, तं सिक्खन्तोपि तिस्सो सिक्खा सिक्खतीति दस्सितो, सिक्खानं अन्तोगधत्ता. यथा च एकस्स हत्थिपदस्स चतूसु कोट्ठासेसु एकस्मिं कोट्ठासे ओतिण्णानिपि द्वीसु ¶ तीसु चतूसु कोट्ठासेसु ओतिण्णानिपि सिङ्गालससमिगादीनं पादानि हत्थिपदे समोधानं गतानेव होन्ति. हत्थिपदतो अमुच्चित्वा तस्सेव अन्तोगधत्ता. एवमेव एकस्मिम्पि द्वीसुपि तीसुपि चतूसुपि सच्चेसु गणनं गता धम्मा चतूसु सच्चेसु गणनं गताव होन्ति; सच्चानं अन्तोगधत्ताति दियड्ढसच्चगणनं गतेपि कुसलधम्मे ‘‘सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती’’ति आह. ‘‘दुक्खे अरियसच्चे’’तिआदीसु उद्देसपदेसु चेव जातिपि दुक्खातिआदीसु निद्देसपदेसु च यं ¶ वत्तब्बं, तं विसुद्धिमग्गे वुत्तमेव. केवलं पनेत्थ देसनानुक्कमोव वेदितब्बो.
३०१. यथा हि छेको विलीवकारो सुजातं वेळुं लभित्वा चतुधा छेत्वा ततो तयो कोट्ठासे ठपेत्वा एकं गण्हित्वा पञ्चधा भिन्देय्य, ततोपि चत्तारो ठपेत्वा एकं गण्हित्वा फालेन्तो पञ्च पेसियो करेय्य, ततो चतस्सो ठपेत्वा एकं गण्हित्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेत्वा पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय ततो समुग्गबीजनितालवण्टादिनानप्पकारं वेळुविकतिं करेय्य, सो पिट्ठिभागञ्च इतरा च चतस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे कम्माय न उपनेस्सतीति न वत्तब्बो. एकप्पहारेन पन उपनेतुं न सक्का, अनुपुब्बेन उपनेस्सति. एवमेव अयं महाथेरोपि विलीवकारो सुजातं वेळुं लभित्वा चत्तारो कोट्ठासे विय, इमं महन्तं सुत्तन्तं आरभित्वा चतुअरियसच्चवसेन मातिकं ठपेसि. विलीवकारस्स तयो कोट्ठासे ठपेत्वा एकं गहेत्वा तस्स पञ्चधा करणं विय थेरस्स तीणि अरियसच्चानि ठपेत्वा एकं दुक्खसच्चं गहेत्वा भाजेन्तस्स खन्धवसेन पञ्चधा करणं. ततो यथा सो विलीवकारो चत्तारो कोट्ठासे ¶ ठपेत्वा एकं भागं गहेत्वा पञ्चधा फालेसि, एवं थेरो चत्तारो अरूपक्खन्धे ठपेत्वा रूपक्खन्धं विभजन्तो चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपन्ति पञ्चधा अकासि. ततो यथा सो विलीवकारो चतस्सो पेसियो ठपेत्वा एकं गहेत्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेसि, एवं थेरो उपादाय रूपञ्च तिस्सो च धातुयो ठपेत्वा एकं पथवीधातुं विभजन्तो अज्झत्तिकबाहिरवसेन द्विधा दस्सेसि. यथा सो विलीवकारो पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय नानप्पकारं विलीवविकतिं अकासि, एवं थेरो बाहिरं पथवीधातुं ठपेत्वा अज्झत्तिकं पथवीधातुं वीसतिया आकारेहि विभजित्वा दस्सेतुं कतमा चावुसो, अज्झत्तिका पथवीधातूतिआदिमाह.
यथा ¶ पन विलीवकारो पिट्ठिभागञ्च इतरा च चत्तस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे अनुपुब्बेन ¶ कम्माय उपनेस्सति, न हि सक्का एकप्पहारेन उपनेतुं, एवं थेरोपि बाहिरञ्च पथवीधातुं इतरा च तिस्सो धातुयो उपादारूपञ्च इतरे च चत्तारो अरूपिनो खन्धे इतरानि च तीणि अरियसच्चानि अनुपुब्बेन विभजित्वा दस्सेस्सति, न हि सक्का एकप्पहारेन दस्सेतुं. अपिच राजपुत्तूपमायपि अयं कमो विभावेतब्बो –
एको किर महाराजा, तस्स परोसहस्सं पुत्ता. सो तेसं पिळन्धनपरिक्खारं चतूसु पेळासु ठपेत्वा जेट्ठपुत्तस्स अप्पेसि – ‘‘इदं ते, तात, भातिकानं पिळन्धनभण्डं तथारूपे छणे सम्पत्ते पिळन्धनं नो देहीति याचन्तानं ददेय्यासी’’ति. सो ‘‘साधु देवा’’ति सारगब्भे पटिसामेसि, तथारूपे छणदिवसे राजपुत्ता रञ्ञो सन्तिकं गन्त्वा ‘‘पिळन्धनं नो, तात, देथ, नक्खत्तं कीळिस्सामा’’ति आहंसु. ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं, तं आहरापेत्वा पिळन्धथाति. ते साधूति पटिस्सुणित्वा तस्स सन्तिकं गन्त्वा, ‘‘तुम्हाकं किर नो हत्थे पिळन्धनभण्डं, तं देथा’’ति आहंसु. सो एवं करिस्सामीति गब्भं विवरित्वा, चतस्सो पेळायो नीहरित्वा तिस्सो ठपेत्वा एकं विवरित्वा, ततो पञ्च समुग्गे नीहरित्वा चत्तारो ठपेत्वा एकं विवरित्वा, ततो पञ्चसु करण्डेसु ¶ नीहरितेसु चत्तारो ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा ततो हत्थूपगपादूपगादीनि नानप्पकारानि पिळन्धनानि नीहरित्वा अदासि. सो किञ्चापि इतरेहि चतूहि करण्डेहि इतरेहि चतूहि समुग्गेहि इतराहि तीहि पेळाहि न ताव भाजेत्वा देति, अनुपुब्बेन पन दस्सति, न हि सक्का एकप्पहारेन दातुं.
तत्थ महाराजा विय भगवा दट्ठब्बो. वुत्तम्पि चेतं – ‘‘राजाहमस्मि सेलाति भगवा, धम्मराजा अनुत्तरो’’ति (सु. नि. ५५९). जेट्ठपुत्तो विय सारिपुत्तत्थेरो, वुत्तम्पि चेतं – ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य, ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो, नो आमिसदायादो’ति सारिपुत्तमेव तं सम्मा वदमानो वदेय्य, भगवतो पुत्तो…पे… नो आमिसदायादो’’ति (म. नि. ३.९७). परोसहस्सराजपुत्ता विय भिक्खुसङ्घो दट्ठब्बो. वुत्तम्पि चेतं –
‘‘परोसहस्सं ¶ ¶ भिक्खूनं, सुगतं पयिरुपासति;
देसेन्तं विरजं धम्मं, निब्बानं अकुतोभय’’न्ति. (सं. नि. १.२१६);
रञ्ञो तेसं पुत्तानं पिळन्धनं चतूसु पेळासु पक्खिपित्वा जेट्ठपुत्तस्स हत्थे ठपितकालो विय भगवतो धम्मसेनापतिस्स हत्थे चतुसच्चप्पकासनाय ठपितकालो, तेनेवाह – ‘‘सारिपुत्तो, भिक्खवे, पहोति चत्तारि अरियसच्चानि वित्थारेन आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातु’’न्ति (म. नि. ३.३७१). तथारूपे खणे तेसं राजपुत्तानं तं राजानं उपसङ्कमित्वा पिळन्धनं याचनकालो विय भिक्खुसङ्घस्स वस्सूपनायिकसमये आगन्त्वा धम्मदेसनाय याचितकालो. उपकट्ठाय किर वस्सूपनायिकाय इदं सुत्तं देसितं. रञ्ञो, ‘‘ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं तं आहरापेत्वा पिळन्धथा’’ति वुत्तकालो विय सम्बुद्धेनापि, ‘‘सेवेथ, भिक्खवे, सारिपुत्तमोग्गल्लाने, भजथ, भिक्खवे, सारिपुत्तमोग्गल्लाने. पण्डिता भिक्खू अनुग्गाहका सब्रह्मचारीन’’न्ति एवं धम्मसेनापतिनो सन्तिके भिक्खूनं पेसितकालो.
राजपुत्तेहि रञ्ञो कथं सुत्वा जेट्ठभातिकस्स सन्तिकं गन्त्वा पिळन्धनं याचितकालो विय भिक्खूहि सत्थुकथं सुत्वा ¶ धम्मसेनापतिं उपसङ्कम्म धम्मदेसनं आयाचितकालो. जेट्ठभातिकस्स गब्भं विवरित्वा चतस्सो पेळायो नीहरित्वा ठपनं विय धम्मसेनापतिस्स इमं सुत्तन्तं आरभित्वा चतुन्नं अरियसच्चानं वसेन मातिकाय ठपनं. तिस्सो पेळायो ठपेत्वा एकं विवरित्वा ततो पञ्चसमुग्गनीहरणं विय तीणि अरियसच्चानि ठपेत्वा दुक्खं अरियसच्चं विभजन्तस्स पञ्चक्खन्धदस्सनं. चत्तारो समुग्गे ठपेत्वा एकं विवरित्वा ततो पञ्चकरण्डनीहरणं विय चत्तारो अरूपक्खन्धे ठपेत्वा एकं रूपक्खन्धं विभजन्तस्स चतुमहाभूतउपादारूपवसेन पञ्चकोट्ठासदस्सनं.
३०२. चत्तारो करण्डे ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा हत्थूपगपादूपगादिपिळन्धनदानं विय तीणि महाभूतानि उपादारूपञ्च ठपेत्वा एकं पथवीधातुं विभजन्तस्स बाहिरं ताव पिधानं विय ठपेत्वा अज्झत्तिकाय ¶ पथवीधातुया नानासभावतो वीसतिया आकारेहि दस्सनत्थं ‘‘कतमा चावुसो अज्झत्तिका पथवीधातू’’तिआदिवचनं.
तस्स ¶ पन राजपुत्तस्स तेहि चतूहि करण्डेहि चतूहि समुग्गेहि तीहि च पेळाहि पच्छा अनुपुब्बेन नीहरित्वा पिळन्धनदानं विय थेरस्सापि इतरेसञ्च तिण्णं महाभूतानं उपादारूपानञ्च चतुन्नं अरूपक्खन्धानञ्च तिण्णं अरियसच्चानञ्च पच्छा अनुपुब्बेन भाजेत्वा दस्सनं वेदितब्बं. यं पनेतं ‘‘कतमा चावुसो, अज्झत्तिका पथवीधातू’’तिआदि वुत्तं. तत्थ अज्झत्तं पच्चत्तन्ति उभयम्पेतं नियकाधिवचनमेव. कक्खळन्ति थद्धं. खरिगतन्ति फरुसं. उपादिन्नन्ति न कम्मसमुट्ठानमेव, अविसेसेन पन सरीरट्ठकस्सेतं गहणं. सरीरट्ठकञ्हि उपादिन्नं वा होतु, अनुपादिन्नं वा, आदिन्नगहितपरामट्ठवसेन सब्बं उपादिन्नमेव नाम. सेय्यथिदं – केसा लोमा…पे… उदरियं करीसन्ति इदं धातुकम्मट्ठानिकस्स कुलपुत्तस्स अज्झत्तिकपथवीधातुवसेन ताव कम्मट्ठानं विभत्तं. एत्थ पन मनसिकारं आरभित्वा विपस्सनं वड्ढेत्वा अरहत्तं गहेतुकामेन ¶ यं कातब्बं, तं सब्बं विसुद्धिमग्गे वित्थारितमेव. मत्थलुङ्गं पन न इध पाळिआरुळ्हं. तम्पि आहरित्वा, विसुद्धिमग्गे वुत्तनयेनेव वण्णसण्ठानादिवसेन ववत्थपेत्वा, ‘‘अयम्पि अचेतना अब्याकता सुञ्ञा थद्धा पथवीधातु एवा’’ति मनसि कातब्बं. यं वा पनञ्ञम्पीति इदं इतरेसु तीसु कोट्ठासेसु अनुगताय पथवीधातुया गहणत्थं वुत्तं. या चेव खो पन अज्झत्तिका पथवीधातूति या च अयं वुत्तप्पकारा अज्झत्तिका पथवीधातु. या च बाहिराति या च विभङ्गे, ‘‘अयो लोहं तिपु सीस’’न्तिआदिना (विभ. १७३) नयेन आगता बाहिरा पथवीधातु.
एत्तावता थेरेन अज्झत्तिका पथवीधातु नानासभावतो वीसतिया आकारेहि वित्थारेन दस्सिता, बाहिरा सङ्खेपेन. कस्मा? यस्मिञ्हि ठाने सत्तानं आलयो निकन्ति पत्थना परियुट्ठानं गहणं परामासो बलवा होति, तत्थ तेसं आलयादीनं उद्धरणत्थं बुद्धा वा बुद्धसावका वा वित्थारकथं कथेन्ति. यत्थ पन न बलवा, तत्थ कत्तब्बकिच्चाभावतो सङ्खेपेन कथेन्ति. यथा हि कस्सको खेत्तं कसमानो यत्थ मूलसन्तानकानं बलवताय नङ्गलं लग्गति, तत्थ गोणे ठपेत्वा पंसुं वियूहित्वा मूलसन्तानकानि छेत्वा छेत्वा ¶ उद्धरन्तो बहुं वायामं करोति. यत्थ तानि नत्थि, तत्थ बलवं पयोगं कत्वा गोणे पिट्ठियं पहरमानो कसतियेव, एवंसम्पदमिदं वेदितब्बं.
पथवीधातुरेवेसाति दुविधापेसा थद्धट्ठेन कक्खळट्ठेन फरुसट्ठेन एकलक्खणा पथवीधातुयेव ¶ , आवुसोति अज्झत्तिकं बाहिराय सद्धिं योजेत्वा दस्सेति. यस्मा बाहिराय पथवीधातुया अचेतनाभावो पाकटो, न अज्झत्तिकाय, तस्मा सा बाहिराय सद्धिं एकसदिसा अचेतनायेवाति गण्हन्तस्स सुखपरिग्गहो होति. यथा किं? यथा दन्तेन गोणेन सद्धिं योजितो अदन्तो कतिपाहमेव विसूकायति विप्फन्दति, अथ न चिरस्सेव दमथं उपेति. एवं अज्झत्तिकापि बाहिराय सद्धिं एकसदिसाति गण्हन्तस्स कतिपाहमेव अचेतनाभावो ¶ न उपट्ठाति, अथ न चिरेनेवस्सा अचेतनाभावो पाकटो होति. तं नेतं ममाति तं उभयम्पि न एतं मम, न एसोहमस्मि, न एसो मे अत्ताति एवं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यथाभूतन्ति यथासभावं, तञ्हि अनिच्चादिसभावं, तस्मा अनिच्चं दुक्खमनत्ताति एवं दट्ठब्बन्ति अत्थो.
होति खो सो, आवुसोति कस्मा आरभि? बाहिरआपोधातुवसेन बाहिराय पथवीधातुया विनासं दस्सेत्वा ततो विसेसतरेन उपादिन्नाय सरीरट्ठकपथवीधातुया विनासदस्सनत्थं. पकुप्पतीति आपोसंवट्टवसेन वड्ढमाना कुप्पति. अन्तरहिता तस्मिं समये बाहिरा पथवीधातु होतीति तस्मिं समये कोटिसतसहस्सचक्कवाळे खारोदकेन विलीयमाना उदकानुगता हुत्वा सब्बा पब्बतादिवसेन सण्ठिता पथवीधातु अन्तरहिता होति. विलीयित्वा उदकमेव होति. ताव महल्लिकायाति ताव महन्ताय.
दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धराति. –
एवं बहलत्तेनेव महन्ताय, वित्थारतो पन कोटिसतसहस्सचक्कवाळप्पमाणाय. अनिच्चताति हुत्वा अभावता. खयधम्मताति खयं गमनसभावता ¶ . वयधम्मताति वयं गमनसभावता. विपरिणामधम्मताति पकतिविजहनसभावता, इति सब्बेहिपि इमेहि पदेहि अनिच्चलक्खणमेव वुत्तं. यं पन अनिच्चं, तं दुक्खं. यं दुक्खं, तं अनत्ताति तीणिपि लक्खणानि आगतानेव होन्ति. मत्तट्ठकस्साति परित्तट्ठितिकस्स, तत्थ द्वीहाकारेहि इमस्स कायस्स परित्तट्ठितिता वेदितब्बा ठितिपरित्तताय च सरसपरित्तताय च. अयञ्हि अतीते चित्तक्खणे जीवित्थ, न जीवति, न जीविस्सति. अनागते चित्तक्खणे जीविस्सति, न जीवति, न जीवित्थ. पच्चुप्पन्ने चित्तक्खणे जीवति ¶ , न जीवित्थ, न जीविस्सतीति वुच्चति.
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहु सो वत्तते खणो’’ति. –
इदं ¶ एतस्सेव परित्तट्ठितिदस्सनत्थं वुत्तं. एवं ठितिपरित्तताय परित्तट्ठितिता वेदितब्बा.
अस्सासपस्सासूपनिबद्धादिभावेन पनस्स सरसपरित्तता वेदितब्बा. सत्तानञ्हि अस्सासूपनिबद्धं जीवितं, पस्सासूपनिबद्धं जीवितं, अस्सासपस्सासूपनिबद्धं जीवितं, महाभूतूपनिबद्धं जीवितं, कबळीकाराहारूपनिबद्धं जीवितं, विञ्ञाणूपनिबद्धं जीवितन्ति विसुद्धिमग्गे वित्थारितं.
तण्हुपादिन्नस्साति तण्हाय आदिन्नगहितपरामट्ठस्स अहन्ति वा ममन्ति वा अस्मीति वा. अथ ख्वास्स नोतेवेत्थ होतीति अथ खो अस्स भिक्खुनो एवं तीणि लक्खणानि आरोपेत्वा पस्सन्तस्स एत्थ अज्झत्तिकाय पथवीधातुया अहन्ति वातिआदि तिविधो तण्हामानदिट्ठिग्गाहो नोतेव होति, न होतियेवाति अत्थो. यथा च आपोधातुवसेन, एवं तेजोधातुवायोधातुवसेनपि बाहिराय पथवीधातुया अन्तरधानं होति. इध पन एकंयेव आगतं. इतरानिपि अत्थतो वेदितब्बानि.
तञ्चे, आवुसोति इध तस्स धातुकम्मट्ठानिकस्स भिक्खुनो सोतद्वारे परिग्गहं पट्ठपेन्तो बलं दस्सेति. अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति तया इदञ्चिदञ्च कतं, एवञ्च एवञ्च तं करिस्सामाति वाचाय परिभासन्ति. रोसेन्तीति घट्टेन्ति. विहेसेन्तीति दुक्खापेन्ति, सब्बं वाचाय घट्टनमेव वुत्तं. सो एवन्ति सो धातुकम्मट्ठानिको ¶ एवं सम्पजानाति. उप्पन्ना खो मे अयन्ति सम्पतिवत्तमानुप्पन्नभावेन च समुदाचारुप्पन्नभावेन च उप्पन्ना. सोतसम्फस्सजाति उपनिस्सयवसेन सोतसम्फस्सतो जाता सोतद्वारजवनवेदना, फस्सो अनिच्चोति सोतसम्फस्सो हुत्वा अभावट्ठेन अनिच्चोति पस्सति. वेदनादयोपि ¶ सोतसम्फस्ससम्पयुत्ताव वेदितब्बा. धातारम्मणमेवाति धातुसङ्खातमेव आरम्मणं. पक्खन्दतीति ओतरति. पसीदतीति तस्मिं आरम्मणे पसीदति, भुम्मवचनमेव वा एतं. ब्यञ्जनसन्धिवसेन ‘‘धातारम्मणमेवा’’ति वुत्तं, धातारम्मणेयेवाति अयमेत्थ अत्थो. अधिमुच्चतीति धातुवसेन एवन्ति अधिमोक्खं लभति, न रज्जति, न दुस्सति. अयञ्हि ¶ सोतद्वारम्हि आरम्मणे आपाथगते मूलपरिञ्ञाआगन्तुकतावकालिकवसेन परिग्गहं करोति, तस्स वित्थारकथा सतिपट्ठाने सतिसम्पजञ्ञपब्बे वुत्ता. सा पन तत्थ चक्खुद्वारवसेन वुत्ता, इध सोतद्वारवसेन वेदितब्बा.
एवं कतपरिग्गहस्स हि धातुकम्मट्ठानिकस्स बलवविपस्सकस्स सचेपि चक्खुद्वारादीसु आरम्मणे आपाथगते अयोनिसो आवज्जनं उप्पज्जति, वोट्ठब्बनं पत्वा एकं द्वे वारे आसेवनं लभित्वा चित्तं भवङ्गमेव ओतरति, न रागादिवसेन उप्पज्जति, अयं कोटिप्पत्तो तिक्खविपस्सको. अपरस्स रागादिवसेन एकं वारं जवनं जवति, जवनपरियोसाने पन रागादिवसेन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, पुन वारं तथा न जवति. अपरस्स एकवारं एवं आवज्जतो पुन दुतियवारं रागादिवसेन जवनं जवतियेव, दुतियवारावसाने पन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, ततियवारे तथा न उप्पज्जति. एत्थ पन पठमो अतितिक्खो, ततियो अतिमन्दो, दुतियस्स पन वसेन इमस्मिं सुत्ते, लटुकिकोपमे, इन्द्रियभावने च अयमत्थो वेदितब्बो.
एवं सोतद्वारे परिग्गहितवसेन धातुकम्मट्ठानिकस्स बलं दस्सेत्वा इदानि कायद्वारे दीपेन्तो तञ्चे, आवुसोतिआदिमाह. अनिट्ठारम्मणञ्हि पत्वा द्वीसु वारेसु किलमति सोतद्वारे च कायद्वारे च. तस्मा यथा नाम खेत्तस्सामी पुरिसो कुदालं गहेत्वा खेत्तं ¶ अनुसञ्चरन्तो यत्थ वा तत्थ वा मत्तिकपिण्डं अदत्वा दुब्बलट्ठानेसुयेव कुदालेन भूमिं भिन्दित्वा सतिणमत्तिकपिण्डं देति. एवमेव महाथेरो अनागते सिक्खाकामा पधानकम्मिका कुलपुत्ता इमेसु द्वारेसु संवरं पट्ठपेत्वा खिप्पमेव जातिजरामरणस्स अन्तं करिस्सन्तीति इमेसुयेव द्वीसु द्वारेसु गाळ्हं कत्वा संवरं देसेन्तो इमं देसनं आरभि.
तत्थ ¶ समुदाचरन्तीति उपक्कमन्ति. पाणिसम्फस्सेनाति ¶ पाणिप्पहारेन, इतरेसुपि एसेव नयो. तथाभूतोति तथासभावो. यथाभूतस्मिन्ति यथासभावे. कमन्तीति पवत्तन्ति. एवं बुद्धं अनुस्सरतोतिआदीसु इतिपि सो भगवातिआदिना नयेन अनुस्सरन्तोपि बुद्धं अनुस्सरति, वुत्तं खो पनेतं भगवताति अनुस्सरन्तोपि अनुस्सरतियेव. स्वाक्खातो भगवता धम्मोतिआदिना नयेन अनुस्सरन्तोपि धम्मं अनुस्सरति, ककचूपमोवादं अनुस्सरन्तोपि अनुस्सरतियेव. सुप्पटिपन्नोतिआदिना नयेन अनुस्सरन्तोपि सङ्घं अनुस्सरति, ककचोकन्तनं अधिवासयमानस्स भिक्खुनो गुणं अनुस्सरमानोपि अनुस्सरतियेव.
उपेक्खा कुसलनिस्सिता न सण्ठातीति इध विपस्सनुपेक्खा अधिप्पेता. उपेक्खा कुसलनिस्सिता सण्ठातीति इध छळङ्गुपेक्खा, सा पनेसा किञ्चापि खीणासवस्स इट्ठानिट्ठेसु आरम्मणेसु अरज्जनादिवसेन पवत्तति, अयं पन भिक्खु वीरियबलेन भावनासिद्धिया अत्तनो विपस्सनं खीणासवस्स छळङ्गुपेक्खाठाने ठपेतीति विपस्सनाव छळङ्गुपेक्खा नाम जाता.
३०३. आपोधातुनिद्देसे आपोगतन्ति सब्बआपेसु गतं अल्लयूसभावलक्खणं. पित्तं सेम्हन्तिआदीसु पन यं वत्तब्बं, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं. पकुप्पतीति ओघवसेन वड्ढति, समुद्दतो वा उदकं उत्तरति, अयमस्स पाकतिको पकोपो, आपोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं उदकपूरमेव होति. ओगच्छन्तीति हेट्ठा गच्छन्ति, उद्धने आरोपितउदकं विय खयं विनासं पापुणन्ति. सेसं पुरिमनयेनेव वेदितब्बं.
३०४. तेजोधातुनिद्देसे ¶ तेजोगतन्ति सब्बतेजेसु गतं उण्हत्तलक्खणं. तेजो एव वा तेजोभावं गतन्ति तेजोगतं. पुरिमे आपोगतेपि पच्छिमे वायोगतेपि एसेव नयो. येन चाति येन तेजोगतेन. तस्मिं कुप्पिते अयं कायो सन्तप्पति, एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जीरति, इन्द्रियवेकल्लत्तं बलपरिक्खयं वलिपलितादिभावञ्च पापुणाति. येन च परिडय्हतीति येन कुप्पितेन अयं कायो दय्हति, सो च पुग्गलो दय्हामि ¶ दय्हामीति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपञ्च ¶ तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन तं असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. अयमेत्थ सङ्खेपो. वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं.
हरितन्तन्ति हरितमेव. अल्लतिणादिं आगम्म निब्बायतीति अत्थो. पन्थन्तन्ति महामग्गमेव. सेलन्तन्ति पब्बतं. उदकन्तन्ति उदकं. रमणीयं वा भूमिभागन्ति तिणगुम्बादिरहितं, विवित्तं अब्भोकासं भूमिभागं. अनाहाराति निराहारा निरुपादाना, अयम्पि पकतियाव तेजोविकारो वुत्तो, तेजोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं झापेत्वा छारिकामत्तम्पि न तिट्ठति. न्हारुदद्दुलेनाति चम्मनिल्लेखनेन. अग्गिं गवेसन्तीति एवरूपं सुखुमं उपादानं गहेत्वा अग्गिं परियेसन्ति, यं अप्पमत्तकम्पि उसुमं लभित्वा पज्जलति, सेसमिधापि पुरिमनयेनेव वेदितब्बं.
३०५. वायोधातुनिद्देसे उद्धङ्गमा वाताति उग्गारहिक्कारादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनोति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तकवाता. अस्सासोति अन्तोपविसननासिकवातो ¶ . पस्सासोति बहिनिक्खमननासिकवातो. अयमेत्थ सङ्खेपो. वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं.
गामम्पि वहतीति सकलगामम्पि चुण्णविचुण्णं कुरुमाना आदाय गच्छति, निगमादीसुपि एसेव नयो. इध वायोसंवट्टकाले कोटिसतसहस्सचक्कवाळविद्धंसनवसेन ¶ वायोधातुविकारो दस्सितो. विधूपनेनाति अग्गिबीजनकेन. ओस्सवनेति छदनग्गे, तेन हि उदकं सवति, तस्मा तं ‘‘ओस्सवन’’न्ति वुच्चति. सेसमिधापि पुरिमनयेनेव योजेतब्बं.
३०६. सेय्यथापि ¶ , आवुसोति इध किं दस्सेति? हेट्ठा कथितानं महाभूतानं निस्सत्तभावं. कट्ठन्ति दब्बसम्भारं. वल्लिन्ति आबन्धनवल्लिं. तिणन्ति छदनतिणं. मत्तिकन्ति अनुलेपमत्तिकं. आकासो परिवारितोति एतानि कट्ठादीनि अन्तो च बहि च परिवारेत्वा आकासो ठितोति अत्थो. अगारंत्वेव सङ्खं गच्छतीति अगारन्ति पण्णत्तिमत्तं होति. कट्ठादीसु पन विसुं विसुं रासिकतेसु कट्ठरासिवल्लिरासीत्वेव वुच्चति. एवमेव खोति एवमेव अट्ठिआदीनि अन्तो च बहि च परिवारेत्वा ठितो आकासो, तानेव अट्ठिआदीनि पटिच्च रूपंत्वेव सङ्खं गच्छति, सरीरन्ति वोहारं गच्छति. यथा कट्ठादीनि पटिच्च गेहन्ति सङ्खं गतं अगारं खत्तियगेहं ब्राह्मणगेहन्ति वुच्चति, एवमिदम्पि खत्तियसरीरं ब्राह्मणसरीरन्ति वुच्चति, न हेत्थ कोचि सत्तो वा जीवो वा विज्जति.
अज्झत्तिकञ्चेव, आवुसो, चक्खूति इदं कस्मा आरद्धं? हेट्ठा उपादारूपं चत्तारो च अरूपिनो खन्धा तीणि च अरियसच्चानि न कथितानि, इदानि तानि कथेतुं अयं देसना आरद्धाति. तत्थ चक्खुं अपरिभिन्नन्ति चक्खुपसादे निरुद्धेपि उपहतेपि पित्तसेम्हलोहितेहि पलिबुद्धेपि चक्खु चक्खुविञ्ञाणस्स पच्चयो भवितुं न सक्कोति, परिभिन्नमेव होति, चक्खुविञ्ञाणस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम. बाहिरा च रूपाति बाहिरा चतुसमुट्ठानिकरूपा. तज्जो समन्नाहारोति तं चक्खुञ्च रूपे च पटिच्च भवङ्गं आवट्टेत्वा उप्पज्जनमनसिकारो, भवङ्गावट्टनसमत्थं चक्खुद्वारे ¶ किरियमनोधातुचित्तन्ति अत्थो. तं रूपानं अनापाथगतत्तापि अञ्ञाविहितस्सपि न होति, तज्जस्साति तदनुरूपस्स. विञ्ञाणभागस्साति विञ्ञाणकोट्ठासस्स.
यं तथाभूतस्सातिआदीसु द्वारवसेन चत्तारि सच्चानि ¶ दस्सेति. तत्थ तथाभूतस्साति चक्खुविञ्ञाणेन सहभूतस्स, चक्खुविञ्ञाणसमङ्गिनोति अत्थो. रूपन्ति चक्खुविञ्ञाणस्स न रूपजनकत्ता चक्खुविञ्ञाणक्खणे तिसमुट्ठानरूपं, तदनन्तरचित्तक्खणे चतुसमुट्ठानम्पि लब्भति. सङ्गहं गच्छतीति गणनं गच्छति. वेदनादयो चक्खुविञ्ञाणसम्पयुत्ताव. विञ्ञाणम्पि चक्खुविञ्ञाणमेव. एत्थ च सङ्खाराति चेतनाव वुत्ता. सङ्गहोति एकतो सङ्गहो. सन्निपातोति समागमो. समवायोति रासि. यो पटिच्चसमुप्पादं पस्सतीति यो पच्चये पस्सति. सो धम्मं पस्सतीति सो पटिच्चसमुप्पन्नधम्मे पस्सति, छन्दोतिआदि सब्बं तण्हावेवचनमेव ¶ , तण्हा हि छन्दकरणवसेन छन्दो. आलयकरणवसेन आलयो. अनुनयकरणवसेन अनुनयो. अज्झोगाहित्वा गिलित्वा गहनवसेन अज्झोसानन्ति वुच्चति. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानस्सेव वेवचनं, इति तीणि सच्चानि पाळियं आगतानेव मग्गसच्चं आहरित्वा गहेतब्बं, या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि भावनापटिवेधो, अयं मग्गोति. बहुकतं होतीति एत्तावतापि बहुं भगवतो सासनं कतं होति, अज्झत्तिकञ्चेव, आवुसो, सोतन्तिआदिवारेसुपि एसेव नयो.
मनोद्वारे पन अज्झत्तिको मनो नाम भवङ्गचित्तं. तं निरुद्धम्पि आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दथामगतमेव पवत्तमानम्पि परिभिन्नं नाम होति. आवज्जनस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम. बाहिरा च धम्माति धम्मारम्मणं. नेव ताव तज्जस्साति इदं भवङ्गसमयेनेव कथितं. दुतियवारो पगुणज्झानपच्चवेक्खणेन वा, पगुणकम्मट्ठानमनसिकारेन वा, पगुणबुद्धवचनसज्झायकरणादिना वा, अञ्ञविहितकं सन्धाय वुत्तो. इमस्मिं वारे रूपन्ति चतुसमुट्ठानम्पि लब्भति. मनोविञ्ञाणञ्हि रूपं समुट्ठापेति, वेदनादयो मनोविञ्ञाणसम्पयुत्ता ¶ , विञ्ञाणं मनोविञ्ञाणमेव. सङ्खारा पनेत्थ फस्सचेतनावसेनेव ¶ गहिता. सेसं वुत्तनयेनेव वेदितब्बं. इति महाथेरो हेट्ठा एकदेसमेव सम्मसन्तो आगन्त्वा इमस्मिं ठाने ठत्वा हेट्ठा परिहीनदेसनं सब्बं तंतंद्वारवसेन भाजेत्वा दस्सेन्तो यथानुसन्धिनाव सुत्तन्तं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाहत्थिपदोपमसुत्तवण्णना निट्ठिता.
९. महासारोपमसुत्तवण्णना
३०७. एवं ¶ मे सुतन्ति महासारोपमसुत्तं. तत्थ अचिरपक्कन्तेति सङ्घं भिन्दित्वा रुहिरुप्पादकम्मं कत्वा नचिरपक्कन्ते सलिङ्गेनेव पाटियेक्के जाते.
इध, भिक्खवे, एकच्चो कुलपुत्तोति किञ्चापि असुककुलपुत्तोति न नियामितो, देवदत्तंयेव पन सन्धाय इदं वुत्तन्ति वेदितब्बं. सो हि असम्भिन्नाय महासम्मतपवेणिया ओक्काकवंसे जातत्ता जातिकुलपुत्तो. ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा, सो जातिया ओतिण्णो नाम. जरादीसुपि एसेव नयो. लाभसक्कारादीसुपि लाभोति चत्तारो पच्चया. सक्कारोति तेसंयेव सुकतभावो. सिलोकोति वण्णभणनं. अभिनिब्बत्तेतीति उप्पादेति. अपञ्ञाताति द्विन्नं जनानं ठितट्ठाने न पञ्ञायन्ति, घासच्छादनमत्तम्पि न लभन्ति. अप्पेसक्खाति अप्पपरिवारा, पुरतो वा पच्छतो वा गच्छन्तं न लभन्ति.
सारेन सारकरणीयन्ति रुक्खसारेन कत्तब्बं अक्खचक्कयुगनङ्गलादिकं यंकिञ्चि. साखापलासं अग्गहेसि ब्रह्मचरियस्साति मग्गफलसारस्स सासनब्रह्मचरियस्स चत्तारो पच्चया साखापलासं नाम, तं अग्गहेसि. तेन च वोसानं आपादीति तेनेव च अलमेत्तावता सारो मे पत्तोति वोसानं आपन्नो.
३१०. ञाणदस्सनं आराधेतीति देवदत्तो पञ्चाभिञ्ञो, दिब्बचक्खु च पञ्चन्नं अभिञ्ञानं मत्थके ठितं, तं इमस्मिं सुत्ते ‘‘ञाणदस्सन’’न्ति वुत्तं ¶ . अजानं अपस्सं विहरन्तीति ¶ किञ्चि सुखुमं रूपं अजानन्ता अन्तमसो पंसुपिसाचकम्पि अपस्सन्ता विहरन्ति.
३११. असमयविमोक्खं आराधेतीति, ‘‘कतमो असमयविमोक्खो? चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि, निब्बानञ्च, अयं असमयविमोक्खो’’ति (पटि. म. १.२१३) एवं ¶ वुत्ते नवलोकुत्तरधम्मे आराधेति सम्पादेति पटिलभति. लोकियसमापत्तियो हि अप्पितप्पितक्खणेयेव पच्चनीकधम्मेहि विमुच्चन्ति, तस्मा, ‘‘कतमो समयविमोक्खो? चत्तारि च झानानि चतस्सो च अरूपावचरसमापत्तियो, अयं समयविमोक्खो’’ति एवं समयविमोक्खोति वुत्ता. लोकुत्तरधम्मा पन कालेन कालं विमुच्चन्ति, सकिं विमुत्तानि हि मग्गफलानि विमुत्तानेव होन्ति. निब्बानं सब्बकिलेसेहि अच्चन्तं विमुत्तमेवाति इमे नव धम्मा असमयविमोक्खोति वुत्ता.
अकुप्पा चेतोविमुत्तीति अरहत्तफलविमुत्ति. अयमत्थो एतस्साति एतदत्थं, अरहत्तफलत्थमिदं ब्रह्मचरियं. अयं एतस्स अत्थोति वुत्तं होति. एतं सारन्ति एतं अरहत्तफलं ब्रह्मचरियस्स सारं. एतं परियोसानन्ति एतं अरहत्तफलं ब्रह्मचरियस्स परियोसानं, एसा कोटि, न इतो परं पत्तब्बं अत्थीति यथानुसन्धिनाव देसनं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासारोपमसुत्तवण्णना निट्ठिता.
१०. चूळसारोपमसुत्तवण्णना
३१२. एवं ¶ मे सुतन्ति चूळसारोपमसुत्तं. तत्थ पिङ्गलकोच्छोति सो ब्राह्मणो पिङ्गलधातुको. कोच्छोति पनस्स नामं, तस्मा ‘‘पिङ्गलकोच्छो’’ति वुच्चति. सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ञाताति पञ्ञाता पाकटा. ‘‘अप्पिच्छा सन्तुट्ठा, अप्पिच्छताय ¶ वत्थम्पि न निवासेन्ती’’तिआदिना नयेन समुग्गतो यसो एतेसं ¶ अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति इमे साधु सुन्दरा सप्पुरिसाति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. इदानि ते दस्सेन्तो सेय्यथिदं पूरणोतिआदिमाह. तत्थ पूरणोति तस्स सत्थुपटिञ्ञस्स नामं. कस्सपोति गोत्तं. सो किर अञ्ञतरस्स कुलस्स एकूनदाससतं पूरयमानो जातो, तेनस्स ‘‘पूरणो’’ति नामं अकंसु. मङ्गलदासत्ता चस्स ‘‘दुक्कट’’न्ति वत्ता नत्थि, अकतं वा न कतन्ति. ‘‘सो किमहमेत्थ वसामी’’ति पलायि. अथस्स चोरा वत्थानि अच्छिन्दिंसु. सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा, ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति. सो ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव पब्बज्जं अग्गहेसि. तस्स सन्तिके अञ्ञेपि पञ्चसता मनुस्सा पब्बजिंसु, तं सन्धायाह ‘‘पूरणो कस्सपो’’ति.
मक्खलीति तस्स नामं. गोसालाय जातत्ता गोसालोति दुतियं नामं. तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, ‘‘तात, मा खली’’ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा साटककण्णे अग्गहेसि. सोपि साटकं छड्डेत्वा अचेलको हुत्वा पलायि, सेसं पूरणसदिसमेव.
अजितोति ¶ तस्स नामं. केसकम्बलं धारेतीति केसकम्बलो. इति नामद्वयं संसन्दित्वा ‘‘अजितो केसकम्बलो’’ति वुच्चति. तत्थ केसकम्बलो नाम मनुस्सकेसेहि कतकम्बलो, ततो पटिकिट्ठतरं वत्थं नाम नत्थि. यथाह – ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति, केसकम्बलो, भिक्खवे, सीते सीतो उण्हे उण्हो दुब्बण्णो दुग्गन्धो दुक्खसम्फस्सो’’ति (अ. नि. ३.१३८).
पकुधोति ¶ तस्स नामं. कच्चायनोति गोत्तं. इति ¶ नामगोत्तं संसन्दित्वा, ‘‘पकुधो कच्चायनो’’ति वुच्चति. सीतुदकपटिक्खित्तको एस, वच्चं कत्वापि उदककिच्चं न करोति, उण्होदकं वा कञ्जियं वा लभित्वा करोति, नदिं वा मग्गोदकं वा अतिक्कम्म, ‘‘सीलं मे भिन्न’’न्ति वालिकथूपं कत्वा सीलं अधिट्ठाय गच्छति, एवरूपो निस्सिरिकलद्धिको एस.
सञ्जयोति तस्स नामं. बेलट्ठस्स पुत्तोति बेलट्ठपुत्तो. अम्हाकं गण्ठनकिलेसो पलिबुज्झनकिलेसो नत्थि, किलेसगण्ठरहिता मयन्ति एवं वादिताय लद्धनामवसेन निगण्ठो. नाटस्स पुत्तोति नाटपुत्तो. अब्भञ्ञंसूति यथा तेसं पटिञ्ञा, तथेव जानिंसु. इदं वुत्तं होति – सचे नेसं सा पटिञ्ञा निय्यानिका सब्बे अब्भञ्ञंसु. नो चे, न अब्भञ्ञंसु. तस्मा किं तेसं पटिञ्ञा निय्यानिका न निय्यानिकाति, अयमेतस्स पञ्हस्स अत्थो. अथ भगवा नेसं अनिय्यानिकभावकथनेन अत्थाभावतो अलन्ति पटिक्खिपित्वा उपमाय अत्थं पवेदेन्तो धम्ममेव देसेतुं, धम्मं, ते ब्राह्मण, देसेस्सामीति आह.
३२०. तत्थ सच्छिकिरियायाति सच्छिकरणत्थं. न छन्दं जनेतीति कत्तुकम्यताछन्दं न जनयति. न वायमतीति वायामं परक्कमं न करोति. ओलीनवुत्तिको च होतीति लीनज्झासयो होति. साथलिकोति सिथिलग्गाही, सासनं सिथिलं कत्वा गण्हाति, दळ्हं न गण्हाति.
३२३. इध, ब्राह्मण भिक्खु, विविच्चेव कामेहीति कथं इमे पठमज्झानादिधम्मा ञाणदस्सनेन उत्तरितरा जाताति? निरोधपादकत्ता. हेट्ठा पठमज्झानादिधम्मा हि विपस्सनापादका ¶ , इध निरोधपादका, तस्मा उत्तरितरा जाताति वेदितब्बा. इति भगवा इदम्पि सुत्तं यथानुसन्धिनाव निट्ठपेसि. देसनावसाने ब्राह्मणो सरणेसु पतिट्ठितोति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळसारोपमसुत्तवण्णना निट्ठिता.
ततियवग्गवण्णना निट्ठिता.