📜
४. महायमकवग्गो
१. चूळगोसिङ्गसुत्तवण्णना
३२५. एवं ¶ ¶ ¶ मे सुतन्ति चूळगोसिङ्गसुत्तं. तत्थ नातिके विहरतीति नातिका नाम एकं तळाकं निस्साय द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामे. गिञ्जकावसथेति इट्ठकामये आवसथे. एकस्मिं किर समये भगवा महाजनसङ्गहं करोन्तो वज्जिरट्ठे चारिकं चरमानो नातिकं अनुप्पत्तो. नातिकवासिनो मनुस्सा भगवतो महादानं दत्वा धम्मकथं सुत्वा पसन्नहदया, ‘‘सत्थु वसनट्ठानं करिस्सामा’’ति मन्तेत्वा इट्ठकाहेव भित्तिसोपानत्थम्भे वाळरूपादीनि दस्सेन्तो पासादं कत्वा सुधाय लिम्पित्वा मालाकम्मलताकम्मादीनि निट्ठापेत्वा भुम्मत्थरणमञ्चपीठादीनि पञ्ञपेत्वा सत्थु निय्यातेसुं. अपरापरं पनेत्थ मनुस्सा भिक्खुसङ्घस्स रत्तिट्ठानदिवाट्ठानमण्डपचङ्कमादीनि कारयिंसु. इति सो विहारो महा अहोसि. तं सन्धाय वुत्तं ‘‘गिञ्जकावसथे’’ति.
गोसिङ्गसालवनदायेति तत्थ एकस्स जेट्ठकरुक्खस्स खन्धतो गोसिङ्गसण्ठानं हुत्वा विटपं उट्ठहि, तं रुक्खं उपादाय सब्बम्पि तं वनं गोसिङ्गसालवनन्ति सङ्खं गतं. दायोति अविसेसेन अरञ्ञस्सेतं नामं. तस्मा गोसिङ्गसालवनदायेति गोसिङ्गसालवनअरञ्ञेति अत्थो. विहरन्तीति सामग्गिरसं अनुभवमाना विहरन्ति. इमेसञ्हि कुलपुत्तानं उपरिपण्णासके पुथुज्जनकालो कथितो, इध खीणासवकालो. तदा हि ते लद्धस्सादा लद्धपतिट्ठा अधिगतपटिसम्भिदा खीणासवा हुत्वा सामग्गिरसं अनुभवमाना तत्थ विहरिंसु. तं सन्धायेतं वुत्तं.
येन गोसिङ्गसालवनदायो तेनुपसङ्कमीति धम्मसेनापतिमहामोग्गल्लानत्थेरेसु वा असीतिमहासावकेसु ¶ वा, अन्तमसो धम्मभण्डागारिकआनन्दत्थेरम्पि कञ्चि अनामन्तेत्वा सयमेव पत्तचीवरं आदाय अनीका निस्सटो हत्थी विय, यूथा निस्सटो काळसीहो विय ¶ , वातच्छिन्नो वलाहको विय एककोव उपसङ्कमि. कस्मा पनेत्थ भगवा सयं अगमासीति? तयो कुलपुत्ता ¶ सामग्गिरसं अनुभवन्ता विहरन्ति, तेसं पग्गण्हनतो, पच्छिमजनतं अनुकम्पनतो धम्मगरुभावतो च. एवं किरस्स अहोसि – ‘‘अहं इमे कुलपुत्ते पग्गण्हित्वा उक्कंसित्वा पटिसन्थारं कत्वा धम्मं नेसं देसेस्सामी’’ति. एवं ताव पग्गण्हनतो अगमासि. अपरम्पिस्स अहोसि – ‘‘अनागते कुलपुत्ता सम्मासम्बुद्धो समग्गवासं वसन्तानं सन्तिकं सयं गन्त्वा पटिसन्थारं कत्वा धम्मं कथेत्वा तयो कुलपुत्ते पग्गण्हि, को नाम समग्गवासं न वसेय्याति समग्गवासं वसितब्बं मञ्ञमाना खिप्पमेव दुक्खस्सन्तं करिस्सन्ती’’ति. एवं पच्छिमजनतं अनुकम्पनतोपि अगमासि. बुद्धा च नाम धम्मगरुनो होन्ति, सो च नेसं धम्मगरुभावो रथविनीते आविकतोव. इति इमस्मा धम्मगरुभावतोपि धम्मं पग्गण्हिस्सामीति अगमासि.
दायपालोति अरञ्ञपालो. सो तं अरञ्ञं यथा इच्छितिच्छितप्पदेसेन मनुस्सा पविसित्वा तत्थ पुप्फं वा फलं वा निय्यासं वा दब्बसम्भारं वा न हरन्ति, एवं वतिया परिक्खित्तस्स तस्स अरञ्ञस्स योजिते द्वारे निसीदित्वा तं अरञ्ञं रक्खति, पालेति. तस्मा ‘‘दायपालो’’ति वुत्तो. अत्तकामरूपाति अत्तनो हितं कामयमानसभावा हुत्वा विहरन्ति. यो हि इमस्मिं सासने पब्बजित्वापि वेज्जकम्मदूतकम्मपहिणगमनादीनं वसेन एकवीसतिअनेसनाहि जीविकं कप्पेति, अयं न अत्तकामरूपो नाम. यो पन इमस्मिं सासने पब्बजित्वा एकवीसतिअनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायधुतङ्गं अधिट्ठाय अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा गामन्तं पहाय अरञ्ञं पविसित्वा समापत्तियो निब्बत्तेत्वा विपस्सनाय कम्मं कुरुमानो विहरति, अयं अत्तकामो नाम. तेपि तयो कुलपुत्ता एवरूपा अहेसुं. तेन वुत्तं – ‘‘अत्तकामरूपा विहरन्ती’’ति.
मा तेसं अफासुमकासीति तेसं मा अफासुकं अकासीति भगवन्तं वारेसि. एवं किरस्स अहोसि – ‘‘इमे कुलपुत्ता ¶ समग्गा विहरन्ति, एकच्चस्स च गतट्ठाने भण्डनकलहविवादा वत्तन्ति, तिखिणसिङ्गो चण्डगोणो विय ओविज्झन्तो विचरति, अथेकमग्गेन द्विन्नं गमनं न ¶ होति, कदाचि अयम्पि एवं करोन्तो इमेसं कुलपुत्तानं समग्गवासं ¶ भिन्देय्य. पासादिको च पनेस सुवण्णवण्णो सुरसगिद्धो मञ्ञे, गतकालतो पट्ठाय पणीतदायकानं अत्तनो उपट्ठाकानञ्च वण्णकथनादीहि इमेसं कुलपुत्तानं अप्पमादविहारं भिन्देय्य. वसनट्ठानानि चापि एतेसं कुलपुत्तानं निबद्धानि परिच्छिन्नानि तिस्सो च पण्णसाला तयो चङ्कमा तीणि दिवाट्ठानानि तीणि मञ्चपीठानि. अयं पन समणो महाकायो वुड्ढतरो मञ्ञे भविस्सति. सो अकाले इमे कुलपुत्ते सेनासना वुट्ठापेस्सति. एवं सब्बथापि एतेसं अफासु भविस्सती’’ति. तं अनिच्छन्तो, ‘‘मा तेसं अफासुकमकासी’’ति भगवन्तं वारेसि.
किं पनेस जानन्तो वारेसि, अजानन्तोति? अजानन्तो. किञ्चापि हि तथागतस्स पटिसन्धिग्गहणतो पट्ठाय दससहस्सचक्कवाळकम्पनादीनि पाटिहारियानि पवत्तिंसु, अरञ्ञवासिनो पन दुब्बलमनुस्सा सकम्मप्पसुता तानि सल्लक्खेतुं न सक्कोन्ति. सम्मासम्बुद्धो च नाम यदा अनेकभिक्खुसहस्सपरिवारो ब्यामप्पभाय असीतिअनुब्यञ्जनेहि द्वत्तिंसमहापुरिसलक्खणसिरिया च बुद्धानुभावं दस्सेन्तो विचरति, तदा को एसोति अपुच्छित्वाव जानितब्बो होति. तदा पन भगवा सब्बम्पि तं बुद्धानुभावं चीवरगब्भेन पटिच्छादेत्वा वलाहकगब्भेन पटिच्छन्नो पुण्णचन्दो विय सयमेव पत्तचीवरमादाय अञ्ञातकवेसेन अगमासि. इति नं अजानन्तोव दायपालो निवारेसि.
एतदवोचाति थेरो किर मा समणाति दायपालस्स कथं सुत्वाव चिन्तेसि – ‘‘मयं तयो जना इध विहराम, अञ्ञे पब्बजिता नाम नत्थि, अयञ्च दायपालो पब्बजितेन विय सद्धिं कथेति, को नु खो भविस्सती’’ति दिवाट्ठानतो वुट्ठाय द्वारे ठत्वा मग्गं ओलोकेन्तो भगवन्तं अद्दस. भगवापि थेरस्स सह दस्सनेनेव सरीरोभासं मुञ्चि, असीतिअनुब्यञ्जनविराजिता ब्यामप्पभा पसारितसुवण्णपटो विय विरोचित्थ. थेरो, ‘‘अयं दायपालो फणकतं आसिविसं ¶ गीवाय गहेतुं हत्थं पसारेन्तो विय लोके अग्गपुग्गलेन सद्धिं कथेन्तोव न जानाति, अञ्ञतरभिक्खुना विय सद्धिं कथेती’’ति निवारेन्तो एतं, ‘‘मा, आवुसो दायपाला’’तिआदिवचनं अवोच.
तेनुपसङ्कमीति ¶ कस्मा भगवतो पच्चुग्गमनं अकत्वा उपसङ्कमि? एवं किरस्स अहोसि ¶ – ‘‘मयं तयो जना समग्गवासं वसाम, सचाहं एककोव पच्चुग्गमनं करिस्सामि, समग्गवासो नाम न भविस्सती’’ति पियमित्ते गहेत्वाव पच्चुग्गमनं करिस्सामि. यथा च भगवा मय्हं पियो, एवं सहायानम्पि मे पियोति, तेहि सद्धिं पच्चुग्गमनं कातुकामो सयं अकत्वाव उपसङ्कमि. केचि पन तेसं थेरानं पण्णसालद्वारे चङ्कमनकोटिया भगवतो आगमनमग्गो होति, तस्मा थेरो तेसं सञ्ञं ददमानोव गतोति. अभिक्कमथाति इतो आगच्छथ. पादे पक्खालेसीति विकसितपदुमसन्निभेहि जालहत्थेहि मणिवण्णं उदकं गहेत्वा सुवण्णवण्णेसु पिट्ठिपादेसु उदकमभिसिञ्चित्वा पादेन पादं घंसन्तो पक्खालेसि. बुद्धानं काये रजोजल्लं नाम न उपलिम्पति, कस्मा पक्खालेसीति? सरीरस्स उतुग्गहणत्थं, तेसञ्च चित्तसम्पहंसनत्थं. अम्हेहि अभिहटेन उदकेन भगवा पादे पक्खालेसि, परिभोगं अकासीति तेसं भिक्खूनं बलवसोमनस्सवसेन चित्तं पीणितं होति, तस्मा पक्खालेसि. आयस्मन्तं अनुरुद्धं भगवा एतदवोचाति सो किर तेसं वुड्ढतरो.
३२६. तस्स सङ्गहे कते सेसानं कतोव होतीति थेरञ्ञेव एतं कच्चि वो अनुरुद्धातिआदिवचनं अवोच. तत्थ कच्चीति पुच्छनत्थे निपातो. वोति सामिवचनं. इदं वुत्तं होति – कच्चि अनुरुद्धा तुम्हाकं खमनीयं, इरियापथो वो खमति? कच्चि यापनीयं, कच्चि वो जीवितं यापेति घटियति? कच्चि पिण्डकेन न किलमथ, कच्चि तुम्हाकं सुलभपिण्डं, सम्पत्ते वो दिस्वा मनुस्सा उळुङ्कयागुं वा कटच्छुभिक्खं वा दातब्बं मञ्ञन्तीति भिक्खाचारवत्तं पुच्छति. कस्मा? पच्चयेन अकिलमन्तेन हि सक्का समणधम्मो कातुं, वत्तमेव वा एतं पब्बजितानं. अथ ¶ तेन पटिवचने दिन्ने, ‘‘अनुरुद्धा, तुम्हे राजपब्बजिता महापुञ्ञा, मनुस्सा तुम्हाकं अरञ्ञे वसन्तानं अदत्वा कस्स अञ्ञस्स दातब्बं मञ्ञिस्सन्ति, तुम्हे पन एतं भुञ्जित्वा किं नु खो मिगपोतका विय अञ्ञमञ्ञं सङ्घट्टेन्ता विहरथ, उदाहु सामग्गिभावो वो अत्थी’’ति सामग्गिरसं पुच्छन्तो, कच्चि पन वो, अनुरुद्धा, समग्गातिआदिमाह.
तत्थ खीरोदकीभूताति यथा खीरञ्च उदकञ्च अञ्ञमञ्ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति, कच्चि एवं सामग्गिवसेन एकत्तूपगतचित्तुप्पादा ¶ विहरथाति पुच्छति. पियचक्खूहीति मेत्तचित्तं पच्चुपट्ठपेत्वा ओलोकनचक्खूनि पियचक्खूनि नाम. कच्चि तथारूपेहि चक्खूहि अञ्ञमञ्ञं सम्पस्सन्ता विहरथाति पुच्छति. तग्घाति एकंसत्थे निपातो. एकंसेन ¶ मयं, भन्तेति वुत्तं होति. यथा कथं पनाति एत्थ यथाति निपातमत्तं. कथन्ति कारणपुच्छा. कथं पन तुम्हे एवं विहरथ, केन कारणेन विहरथ, तं मे कारणं ब्रूथाति वुत्तं होति. मेत्तं कायकम्मन्ति मेत्तचित्तवसेन पवत्तं कायकम्मं. आवि चेव रहो चाति सम्मुखा चेव परम्मुखा च. इतरेसुपि एसेव नयो.
तत्थ सम्मुखा कायवचीकम्मानि सहवासे लब्भन्ति, इतरानि विप्पवासे. मनोकम्मं सब्बत्थ लब्भति. यञ्हि सहवसन्तेसु एकेन मञ्चपीठं वा दारुभण्डं वा मत्तिकाभण्डं वा बहि दुन्निक्खित्तं होति, तं दिस्वा केनिदं वळञ्जितन्ति अवञ्ञं अकत्वा अत्तना दुन्निक्खित्तं विय गहेत्वा पटिसामेन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स सम्मुखा मेत्तं कायकम्मं नाम होति. एकस्मिं पक्कन्ते तेन दुन्निक्खित्तं सेनासनपरिक्खारं तथेव निक्खिपन्तस्स पटिजग्गितब्बयुत्तट्ठानं वा पन पटिजग्गन्तस्स परम्मुखा मेत्तं कायकम्मं नाम होति. सहवसन्तस्स पन तेहि सद्धिं मधुरं सम्मोदनीयं कथं पटिसन्थारकथं सारणीयकथं धम्मीकथं सरभञ्ञं साकच्छं पञ्हपुच्छनं पञ्हविस्सज्जनन्ति एवमादिकरणे ¶ सम्मुखा मेत्तं वचीकम्मं नाम होति. थेरेसु पन पक्कन्तेसु मय्हं पियसहायो नन्दियत्थेरो किमिलत्थेरो एवं सीलसम्पन्नो, एवं आचारसम्पन्नोतिआदिगुणकथनं परम्मुखा मेत्तं वचीकम्मं नाम होति. मय्हं पियमित्तो नन्दियत्थेरो किमिलत्थेरो अवेरो होतु, अब्यापज्जो सुखी होतूति एवं समन्नाहरतो पन सम्मुखापि परम्मुखापि मेत्तं मनोकम्मं होतियेव.
नाना हि खो नो, भन्ते, कायाति कायञ्हि पिट्ठं विय मत्तिका विय च ओमद्दित्वा एकतो कातुं न सक्का. एकञ्च पन मञ्ञे चित्तन्ति चित्तं पन नो हितट्ठेन निरन्तरट्ठेन अविग्गहट्ठेन समग्गट्ठेन एकमेवाति दस्सेति. कथं पनेतं सकं चित्तं निक्खिपित्वा इतरेसं चित्तवसेन वत्तिंसूति? एकस्स पत्ते मलं उट्ठहति, एकस्स चीवरं किलिट्ठं होति, एकस्स परिभण्डकम्मं होति. तत्थ यस्स पत्ते मलं उट्ठितं, तेन ममावुसो, पत्ते मलं उट्ठितं पचितुं वट्टतीति वुत्ते इतरे मय्हं चीवरं किलिट्ठं ¶ धोवितब्बं, मय्हं परिभण्डं कातब्बन्ति अवत्वा अरञ्ञं पविसित्वा दारूनि आहरित्वा छिन्दित्वा पत्तकटाहे परिभण्डं कत्वा ततो परं चीवरं वा धोवन्ति, परिभण्डं वा करोन्ति. ममावुसो, चीवरं किलिट्ठं धोवितुं वट्टति, मम पण्णसाला उक्लापा परिभण्डं कातुं वट्टतीति पठमतरं आरोचितेपि एसेव नयो.
३२७. साधु ¶ साधु, अनुरुद्धाति भगवा हेट्ठा न च मयं, भन्ते, पिण्डकेन किलमिम्हाति वुत्ते न साधुकारमदासि. कस्मा? अयञ्हि कबळीकारो आहारो नाम इमेसं सत्तानं अपायलोकेपि देवमनुस्सलोकेपि आचिण्णसमाचिण्णोव. अयं पन लोकसन्निवासो येभुय्येन विवादपक्खन्दो, अपायलोके देवमनुस्सलोकेपि इमे सत्ता पटिविरुद्धा एव, एतेसं सामग्गिकालो दुल्लभो, कदाचिदेव होतीति समग्गवासस्स दुल्लभत्ता इध भगवा साधुकारमदासि. इदानि तेसं अप्पमादलक्खणं पुच्छन्तो कच्चि ¶ पन वो, अनुरुद्धातिआदिमाह. तत्थ वोति निपातमत्तं पच्चत्तवचनं वा, कच्चि तुम्हेति अत्थो. अम्हाकन्ति अम्हेसु तीसु जनेसु. पिण्डाय पटिक्कमतीति गामे पिण्डाय चरित्वा पच्चागच्छति. अवक्कारपातिन्ति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेति.
यो पच्छाति ते किर थेरा न एकतोव भिक्खाचारं पविसन्ति, फलसमापत्तिरता हेते. पातोव सरीरप्पटिजग्गनं कत्वा वत्तप्पटिपत्तिं पूरेत्वा सेनासनं पविसित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं अप्पेत्वा निसीदन्ति. तेसु यो पठमतरं निसिन्नो अत्तनो कालपरिच्छेदवसेन पठमतरं उट्ठाति; सो पिण्डाय चरित्वा पटिनिवत्तो भत्तकिच्चट्ठानं आगन्त्वा जानाति – ‘‘द्वे भिक्खू पच्छा, अहं पठमतरं आगतो’’ति. अथ पत्तं पिदहित्वा आसनपञ्ञापनादीनि कत्वा यदि पत्ते पटिविसमत्तमेव होति, निसीदित्वा भुञ्जति. यदि अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पातिं पिधाय भुञ्जति. कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा पत्तचीवरं गहेत्वा अत्तनो वसनट्ठानं पविसति. दुतियोपि आगन्त्वाव जानाति – ‘‘एको पठमं आगतो, एको पच्छतो’’ति. सो सचे पत्ते भत्तं पमाणमेव होति, भुञ्जति. सचे मन्दं, अवक्कारपातितो गहेत्वा भुञ्जति. सचे अतिरेकं ¶ होति, अवक्कारपातियं पक्खिपित्वा पमाणमेव भुञ्जित्वा पुरिमत्थेरो विय वसनट्ठानं पविसति. ततियोपि आगन्त्वाव जानाति – ‘‘द्वे पठमं आगता, अहं पच्छतो’’ति. सोपि दुतियत्थेरो विय भुञ्जित्वा कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा आसनानि उक्खिपित्वा पटिसामेति; पानीयघटे वा परिभोजनीयघटे वा अवसेसं उदकं छड्डेत्वा घटे निकुज्जित्वा अवक्कारपातियं सचे अवसेसभत्तं होति, तं वुत्तनयेन जहित्वा पातिं धोवित्वा पटिसामेति; भत्तग्गं सम्मज्जति. ततो कचवरं छड्डेत्वा ¶ सम्मज्जनिं उक्खिपित्वा ¶ उपचिकाहि मुत्तट्ठाने ठपेत्वा पत्तचीवरमादाय वसनट्ठानं पविसति. इदं थेरानं बहिविहारे अरञ्ञे भत्तकिच्चकरणट्ठाने भोजनसालायं वत्तं. इदं सन्धाय, ‘‘यो पच्छा’’तिआदि वुत्तं.
यो पस्सतीतिआदि पन नेसं अन्तोविहारे वत्तन्ति वेदितब्बं. तत्थ वच्चघटन्ति आचमनकुम्भिं. रित्तन्ति रित्तकं. तुच्छन्ति तस्सेव वेवचनं. अविसय्हन्ति उक्खिपितुं असक्कुणेय्यं, अतिभारियं. हत्थविकारेनाति हत्थसञ्ञाय. ते किर पानीयघटादीसु यंकिञ्चि तुच्छकं गहेत्वा पोक्खरणिं गन्त्वा अन्तो च बहि च धोवित्वा उदकं परिस्सावेत्वा तीरे ठपेत्वा अञ्ञं भिक्खुं हत्थविकारेन आमन्तेन्ति, ओदिस्स वा अनोदिस्स वा सद्दं न करोन्ति. कस्मा ओदिस्स सद्दं न करोन्ति? तं भिक्खुं सद्दो बाधेय्याति. कस्मा अनोदिस्स सद्दं न करोन्ति? अनोदिस्स सद्दे दिन्ने, ‘‘अहं पुरे, अहं पुरे’’ति द्वेपि निक्खमेय्युं, ततो द्वीहि कत्तब्बकम्मे ततियस्स कम्मच्छेदो भवेय्य. संयतपदसद्दो पन हुत्वा अपरस्स भिक्खुनो दिवाट्ठानसन्तिकं गन्त्वा तेन दिट्ठभावं ञत्वा हत्थसञ्ञं करोति, ताय सञ्ञाय इतरो आगच्छति, ततो द्वे जना हत्थेन हत्थं संसिब्बन्ता द्वीसु हत्थेसु ठपेत्वा उपट्ठपेन्ति. तं सन्धायाह – ‘‘हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठपेमा’’ति.
पञ्चाहिकं खो पनाति चातुद्दसे पन्नरसे अट्ठमियन्ति इदं ताव पकतिधम्मस्सवनमेव, तं अखण्डं कत्वा पञ्चमे पञ्चमे दिवसे द्वे थेरा नातिविकाले न्हायित्वा अनुरुद्धत्थेरस्स वसनट्ठानं गच्छन्ति. तत्थ तयोपि निसीदित्वा तिण्णं पिटकानं अञ्ञतरस्मिं अञ्ञमञ्ञं पञ्हं पुच्छन्ति ¶ , अञ्ञमञ्ञं विस्सज्जेन्ति, तेसं एवं करोन्तानंयेव अरुणं उग्गच्छति. तं सन्धायेतं वुत्तं. एत्तावता थेरेन भगवता अप्पमादलक्खणं पुच्छितेन पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जितं होति. अञ्ञेसञ्हि भिक्खूनं भिक्खाचारं पविसनकालो, निक्खमनकालो, निवासनपरिवत्तनं, चीवरपारुपनं, अन्तोगामे पिण्डाय चरणं धम्मकथनं, अनुमोदनं ¶ , गामतो निक्खमित्वा भत्तकिच्चकरणं, पत्तधोवनं, पत्तओसापनं, पत्तचीवरपटिसामनन्ति पपञ्चकरणट्ठानानि एतानि. तस्मा थेरो अम्हाकं एत्तकं ठानं मुञ्चित्वा पमादकालो नाम नत्थीति दस्सेन्तो पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जेसि.
३२८. अथस्स ¶ भगवा साधुकारं दत्वा पठमज्झानं पुच्छन्तो पुन अत्थि पन वोतिआदिमाह. तत्थ उत्तरि मनुस्सधम्माति मनुस्सधम्मतो उत्तरि. अलमरियञाणदस्सनविसेसोति अरियभावकरणसमत्थो ञाणविसेसो. किञ्हि नो सिया, भन्तेति कस्मा, भन्ते, नाधिगतो भविस्सति, अधिगतोयेवाति. याव देवाति याव एव.
३२९. एवं पठमज्झानाधिगमे ब्याकते दुतियज्झानादीनि पुच्छन्तो एतस्स पन वोतिआदिमाह. तत्थ समतिक्कमायाति समतिक्कमत्थाय. पटिप्पस्सद्धियाति पटिप्पस्सद्धत्थाय. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं. पच्छिमपञ्हे पन लोकुत्तरञाणदस्सनवसेन अधिगतं निरोधसमापत्तिं पुच्छन्तो अलमरियञाणदस्सनविसेसोति आह. थेरोपि पुच्छानुरूपेनेव ब्याकासि. तत्थ यस्मा वेदयितसुखतो अवेदयितसुखं सन्ततरं पणीततरं होति, तस्मा अञ्ञं फासुविहारं उत्तरितरं वा पणीततरं वा न समनुपस्सामाति आह.
३३०. धम्मिया कथायाति सामग्गिरसानिसंसप्पटिसंयुत्ताय धम्मिया कथाय. सब्बेपि ते चतूसु सच्चेसु परिनिट्ठितकिच्चा, तेन तेसं पटिवेधत्थाय किञ्चि कथेतब्बं नत्थि. सामग्गिरसेन पन अयञ्च अयञ्च आनिसंसोति सामग्गिरसानिसंसमेव नेसं भगवा कथेसि. भगवन्तं अनुसंयायित्वाति अनुगन्त्वा. ते किर भगवतो पत्तचीवरं गहेत्वा थोकं ¶ अगमंसु, अथ भगवा विहारस्स परिवेणपरियन्तं गतकाले, ‘‘आहरथ मे पत्तचीवरं, तुम्हे इधेव तिट्ठथा’’ति पक्कामि. ततो पटिनिवत्तित्वाति ततो ठितट्ठानतो निवत्तित्वा. किं नु खो मयं आयस्मतोति भगवन्तं निस्साय पब्बज्जादीनि ¶ अधिगन्त्वापि अत्तनो गुणकथाय अट्टियमाना अधिगमप्पिच्छताय आहंसु. इमासञ्च इमासञ्चाति पठमज्झानादीनं लोकियलोकुत्तरानं. चेतसा चेतो परिच्च विदितोति अज्ज मे आयस्मन्तो लोकियसमापत्तिया वीतिनामेसुं, अज्ज लोकुत्तरायाति एवं चित्तेन चित्तं परिच्छिन्दित्वा विदितं. देवतापि मेति, भन्ते अनुरुद्ध, अज्ज अय्यो नन्दियत्थेरो, अज्ज अय्यो किमिलत्थेरो इमाय च इमाय च समापत्तिया वीतिनामेसीति एवमारोचेसुन्ति अत्थो. पञ्हाभिपुट्ठेनाति तम्पि मया सयं विदितन्ति वा देवताहि आरोचितन्ति वा एत्तकेनेव मुखं मे सज्जन्ति कथं समुट्ठापेत्वा अपुट्ठेनेव मे न कथितं. भगवता पन पञ्हाभिपुट्ठेन पञ्हं अभिपुच्छितेन सता ब्याकतं, तत्र मे किं न रोचथाति आह.
३३१. दीघोति ¶ ‘‘मणि माणिवरो दीघो, अथो सेरीसको सहा’’ति (दी. नि. ३.२९३) एवं आगतो अट्ठवीसतिया यक्खसेनापतीनं अब्भन्तरो एको देवराजा. परजनोति तस्सेव यक्खस्स नामं. येन भगवा तेनुपसङ्कमीति सो किर वेस्सवणेन पेसितो एतं ठानं गच्छन्तो भगवन्तं सयं पत्तचीवरं गहेत्वा गिञ्जकावसथतो गोसिङ्गसालवनस्स अन्तरे दिस्वा भगवा अत्तना पत्तचीवरं गहेत्वा गोसिङ्गसालवने तिण्णं कुलपुत्तानं सन्तिकं गच्छति. अज्ज महती धम्मदेसना भविस्सति. मयापि तस्सा देसनाय भागिना भवितब्बन्ति अदिस्समानेन कायेन सत्थु पदानुपदिको गन्त्वा अविदूरे ठत्वा धम्मं सुत्वा सत्थरि गच्छन्तेपि न गतो, – ‘‘इमे थेरा किं करिस्सन्ती’’ति दस्सनत्थं पन तत्थेव ठितो. अथ ते द्वे थेरे अनुरुद्धत्थेरं पलिवेठेन्ते दिस्वा, – ‘‘इमे थेरा भगवन्तं निस्साय पब्बज्जादयो सब्बगुणे अधिगन्त्वापि भगवतोव मच्छरायन्ति, न सहन्ति, अतिविय निलीयन्ति पटिच्छादेन्ति, न दानि तेसं पटिच्छादेतुं दस्सामि, पथवितो याव ¶ ब्रह्मलोका एतेसं गुणे पकासेस्सामी’’ति चिन्तेत्वा येन भगवा तेनुपसङ्कमि.
लाभा वत, भन्तेति ये, भन्ते, वज्जिरट्ठवासिनो भगवन्तञ्च इमे च तयो कुलपुत्ते पस्सितुं लभन्ति, वन्दितुं लभन्ति, देय्यधम्मं दातुं लभन्ति, धम्मं सोतुं लभन्ति, तेसं लाभा, भन्ते, वज्जीनन्ति अत्थो. सद्दं सुत्वाति ¶ सो किर अत्तनो यक्खानुभावेन महन्तं सद्दं कत्वा सकलं वज्जिरट्ठं अज्झोत्थरन्तो तं वाचं निच्छारेसि. तेन चस्स तेसु रुक्खपब्बतादीसु अधिवत्था भुम्मा देवता सद्दं अस्सोसुं. तं सन्धाय वुत्तं – ‘‘सद्दं सुत्वा’’ति. अनुस्सावेसुन्ति महन्तं सद्दं सुत्वा सावेसुं. एस नयो सब्बत्थ. याव ब्रह्मलोकाति याव अकनिट्ठब्रह्मलोका. तञ्चेपि कुलन्ति, ‘‘अम्हाकं कुलतो निक्खमित्वा इमे कुलपुत्ता पब्बजिता एवं सीलवन्तो गुणवन्तो आचारसम्पन्ना कल्याणधम्मा’’ति एवं तञ्चेपि कुलं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्याति एवं सब्बत्थ अत्थो दट्ठब्बो. इति भगवा यथानुसन्धिनाव देसनं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळगोसिङ्गसुत्तवण्णना निट्ठिता.
२. महागोसिङ्गसुत्तवण्णना
३३२. एवं ¶ मे सुतन्ति महागोसिङ्गसुत्तं. तत्थ गोसिङ्गसालवनदायेति इदं वसनट्ठानदस्सनत्थं वुत्तं. अञ्ञेसु हि सुत्तेसु, ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति एवं पठमं गोचरगामं दस्सेत्वा पच्छा वसनट्ठानं दस्सेति. इमस्मिं पन महागोसिङ्गसुत्ते भगवतो गोचरगामो अनिबन्धो, कोचिदेव गोचरगामो भविस्सति. तस्मा वसनट्ठानमेव परिदीपितं. अरञ्ञनिदानकं नामेतं सुत्तन्ति. सम्बहुलेहीति बहुकेहि. अभिञ्ञातेहि अभिञ्ञातेहीति सब्बत्थ विस्सुतेहि पाकटेहि. थेरेहि सावकेहि सद्धिन्ति पातिमोक्खसंवरादीहि थिरकारकेहेव धम्मेहि समन्नागतत्ता थेरेहि, सवनन्ते जातत्ता सावकेहि सद्धिं एकतो. इदानि ते थेरे ¶ सरूपतो दस्सेन्तो, आयस्मता च सारिपुत्तेनातिआदिमाह. तत्थायस्मा सारिपुत्तो अत्तनो सीलादीहि गुणेहि बुद्धसासने अभिञ्ञातो. चक्खुमन्तानं गगनमज्झे ठितो सूरियो विय चन्दो विय, समुद्दतीरे ठितानं ¶ सागरो विय च पाकटो पञ्ञातो. न केवलञ्चस्स इमस्मिं सुत्ते आगतगुणवसेनेव महन्तता वेदितब्बा, इतो अञ्ञेसं धम्मदायादसुत्तं अनङ्गणसुत्तं सम्मादिट्ठिसुत्तं सीहनादसुत्तं रथविनीतं महाहत्थिपदोपमं महावेदल्लं चातुमसुत्तं दीघनखं अनुपदसुत्तं सेवितब्बासेवितब्बसुत्तं सच्चविभङ्गसुत्तं पिण्डपातपारिसुद्धि सम्पसादनीयं सङ्गीतिसुत्तं दसुत्तरसुत्तं पवारणासुत्तं (सं. नि. १.२१५ आदयो) सुसिमसुत्तं थेरपञ्हसुत्तं महानिद्देसो पटिसम्भिदामग्गो थेरसीहनादसुत्तं अभिनिक्खमनं एतदग्गन्ति इमेसम्पि सुत्तानं वसेन थेरस्स महन्तता वेदितब्बा. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९) वुत्तं.
महामोग्गल्लानोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स अनुमानसुत्तं, चूळतण्हासङ्खयसुत्तं मारतज्जनियसुत्तं पासादकम्पनं सकलं इद्धिपादसंयुत्तं नन्दोपनन्ददमनं यमकपाटिहारियकाले देवलोकगमनं विमानवत्थु पेतवत्थु थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो ¶ . एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति (अ. नि. १.१९०) वुत्तं.
महाकस्सपोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स चीवरपरिवत्तनसुत्तं जिण्णचीवरसुत्तं (सं. नि. २.१५४ आदयो) चन्दोपमं सकलं कस्सपसंयुत्तं महाअरियवंससुत्तं थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं ¶ , भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१९१) वुत्तं.
अनुरुद्धत्थेरोपि ¶ सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स चूळगोसिङ्गसुत्तं नळकपानसुत्तं अनुत्तरियसुत्तं उपक्किलेससुत्तं अनुरुद्धसंयुत्तं महापुरिसवितक्कसुत्तं थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१९२) वुत्तं.
आयस्मता च रेवतेनाति एत्थ पन द्वे रेवता खदिरवनियरेवतो च कङ्खारेवतो च. तत्थ खदिरवनियरेवतो धम्मसेनापतित्थेरस्स कनिट्ठभातिको, न सो इध अधिप्पेतो. ‘‘अकप्पियो गुळो, अकप्पिया मुग्गा’’ति (महाव. २७२) एवं कङ्खाबहुलो पन थेरो इध रेवतोति अधिप्पेतो. सोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स अभिनिक्खमनेनपि एतदग्गेनपि महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो’’ति (अ. नि. १.२०४) वुत्तं.
आनन्दत्थेरोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स सेक्खसुत्तं बाहितिकसुत्तं आनेञ्जसप्पायं गोपकमोग्गल्लानं बहुधातुकं चूळसुञ्ञतं महासुञ्ञतं अच्छरियब्भुतसुत्तं भद्देकरत्तं महानिदानं महापरिनिब्बानं ¶ सुभसुत्तं चूळनियलोकधातुसुत्तं अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) वुत्तं.
अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहीति न केवलञ्च एतेहेव, अञ्ञेहि च महागुणताय पाकटेहि अभिञ्ञातेहि बहूहि ¶ थेरेहि सावकेहि सद्धिं भगवा गोसिङ्गसालवनदाये विहरतीति अत्थो. आयस्मा हि सारिपुत्तो सयं महापञ्ञो अञ्ञेपि बहू महापञ्ञे भिक्खू गहेत्वा तदा दसबलं परिवारेत्वा विहासि. आयस्मा ¶ महामोग्गल्लानो सयं इद्धिमा, आयस्मा महाकस्सपो सयं धुतवादो, आयस्मा अनुरुद्धो सयं दिब्बचक्खुको, आयस्मा रेवतो सयं झानाभिरतो, आयस्मा आनन्दो सयं बहुस्सुतो अञ्ञेपि बहू बहुस्सुते भिक्खू गहेत्वा तदा दसबलं परिवारेत्वा विहासि, एवं तदा एते च अञ्ञे च अभिञ्ञाता महाथेरा तिंससहस्समत्ता भिक्खू दसबलं परिवारेत्वा विहरिंसूति वेदितब्बा.
पटिसल्लाना वुट्ठितोति फलसमापत्तिविवेकतो वुट्ठितो. येनायस्मा महाकस्सपो तेनुपसङ्कमीति थेरो किर पटिसल्लाना वुट्ठितो पच्छिमलोकधातुं ओलोकेन्तो वनन्ते कीळन्तस्स मत्तखत्तियस्स कण्णतो पतमानं कुण्डलं विय, संहरित्वा समुग्गे पक्खिपमानं रत्तकम्बलं विय, मणिनागदन्ततो पतमानं सतसहस्सग्घनिकं सुवण्णपातिं विय च अत्थं गच्छमानं परिपुण्णपण्णासयोजनं सूरियमण्डलं अद्दस. तदनन्तरं पाचीनलोकधातुं ओलोकेन्तो नेमियं गहेत्वा परिवत्तयमानं रजतचक्कं विय, रजतकूटतो निक्खमन्तं खीरधारामण्डं विय, सपक्खे पप्फोटेत्वा गगनतले पक्खन्दमानं सेतहंसं विय च मेघवण्णाय समुद्दकुच्छितो उग्गन्त्वा पाचीनचक्कवाळपब्बतमत्थके ससलक्खणप्पटिमण्डितं एकूनपण्णासयोजनं चन्दमण्डलं अद्दस. ततो सालवनं ओलोकेसि. तस्मिञ्हि समये सालरुक्खा मूलतो पट्ठाय याव अग्गा सब्बपालिफुल्ला दुकूलपारुता विय, मुत्ताकलापविनद्धा विय च विरोचिंसु. भूमितलं पुप्फसन्थरपूजाय पटिमण्डितं विय, तत्थ तत्थ निपतन्तेन पुप्फरेणुना लाखारसेन सिञ्चमानं विय च अहोसि. भमरमधुकरगणा कुसुमरेणुमदमत्ता उपगायमाना विय वनन्तरेसु विचरन्ति. तदा च उपोसथदिवसोव होति. अथ थेरो, ‘‘काय नु खो अज्ज रतिया वीतिनामेस्सामी’’ति चिन्तेसि, अरियसावका च नाम पियधम्मस्सवना होन्ति. अथस्स ¶ ¶ एतदहोसि – ‘‘अज्ज मय्हं जेट्ठभातिकस्स धम्मसेनापतित्थेरस्स सन्तिकं गन्त्वा धम्मरतिया वीतिनामेस्सामी’’ति. गच्छन्तो पन एककोव अगन्त्वा ‘‘मय्हं पियसहायं महाकस्सपत्थेरं गहेत्वा गमिस्सामी’’ति निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा येनायस्मा महाकस्सपो तेनुपसङ्कमि.
एवमावुसोति ¶ खो आयस्मा महाकस्सपोति थेरोपि यस्मा पियधम्मस्सवनोव अरियसावको, तस्मा तस्स वचनं सुत्वा गच्छावुसो, त्वं, मय्हं सीसं वा रुज्जति पिट्ठि वाति किञ्चि लेसापदेसं अकत्वा तुट्ठहदयोव, ‘‘एवमावुसो’’तिआदिमाह. पटिस्सुत्वा च निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा महामोग्गल्लानं अनुबन्धि. तस्मिं समये द्वे महाथेरा पटिपाटिया ठितानि द्वे चन्दमण्डलानि विय, द्वे सूरियमण्डलानि विय, द्वे छद्दन्तनागराजानो विय, द्वे सीहा विय, द्वे ब्यग्घा विय च विरोचिंसु. अनुरुद्धत्थेरोपि तस्मिं समये दिवाट्ठाने निसिन्नो द्वे महाथेरे सारिपुत्तत्थेरस्स सन्तिकं गच्छन्ते दिस्वा पच्छिमलोकधातुं ओलोकेन्तो सूरियं वनन्तं पविसन्तं विय, पाचीनलोकधातुं ओलोकेन्तो चन्दं वनन्ततो उग्गच्छन्तं विय, सालवनं ओलोकेन्तो सब्बपालिफुल्लमेव सालवनञ्च दिस्वा अज्ज उपोसथदिवसो, इमे च मे जेट्ठभातिका धम्मसेनापतिस्स सन्तिकं गच्छन्ति, महन्तेन धम्मस्सवनेन भवितब्बं, अहम्पि धम्मस्सवनस्स भागी भविस्सामीति निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा महाथेरानं पदानुपदिको हुत्वा निक्खमि. तेन वुत्तं – ‘‘अथ खो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसू’’ति. उपसङ्कमिंसूति. पटिपाटिया ठिता तयो चन्दा विय, सूरिया विय, सीहा विय च विरोचमाना उपसङ्कमिंसु.
३३३. एवं उपसङ्कमन्ते पन ते महाथेरे आयस्मा आनन्दो अत्तनो दिवाट्ठाने निसिन्नोयेव दिस्वा, ‘‘अज्ज महन्तं धम्मस्सवनं भविस्सति, मयापि तस्स भागिना भवितब्बं, न खो पन एककोव गमिस्सामि, मय्हं पियसहायम्पि रेवतत्थेरं गहेत्वा गमिस्सामी’’ति सब्बं महामोग्गल्लानस्स महाकस्सपस्स अनुरुद्धस्स उपसङ्कमने वुत्तनयेनेव ¶ वित्थारतो वेदितब्बं. इति ते द्वे जना पटिपाटिया ठिता द्वे चन्दा विय, सूरिया विय, सीहा विय च विरोचमाना उपसङ्कमिंसु. तेन वुत्तं – ‘‘अद्दसा खो आयस्मा सारिपुत्तो’’तिआदि ¶ . दिस्वान आयस्मन्तं आनन्दं एतदवोचाति दूरतोव दिस्वा अनुक्कमेन कथाउपचारं सम्पत्तमेतं, ‘‘एतु खो आयस्मा’’तिआदिवचनं अवोच. रमणीयं, आवुसोति एत्थ दुविधं रामणेय्यकं वनरामणेय्यकं पुग्गलरामणेय्यकञ्च. तत्थ वनं नाम नागसलळसालचम्पकादीहि ¶ सञ्छन्नं होति बहलच्छायं पुप्फफलूपगं विविधरुक्खं उदकसम्पन्नं गामतो निस्सटं, इदं वनरामणेय्यकं नाम. यं सन्धाय वुत्तं –
‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;
वीतरागा रमिस्सन्ति, न ते कामगवेसिनो’’ति. (ध. प. ९९);
वनं पन सचेपि उज्जङ्गले होति निरुदकं विरलच्छायं कण्टकसमाकिण्णं, बुद्धादयोपेत्थ अरिया विहरन्ति, इदं पुग्गलरामणेय्यकं नाम. यं सन्धाय वुत्तं –
‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८);
इध पन तं दुविधम्पि लब्भति. तदा हि गोसिङ्गसालवनं सब्बपालिफुल्लं होति कुसुमगन्धसुगन्धं, सदेवके चेत्थ लोके अग्गपुग्गलो सम्मासम्बुद्धो तिंससहस्समत्तेहि अभिञ्ञातभिक्खूहि सद्धिं विहरति. तं सन्धाय वुत्तं – ‘‘रमणीयं, आवुसो आनन्द, गोसिङ्गसालवन’’न्ति.
दोसिनाति दोसापगता, अब्भं महिका धूमो रजो राहूति इमेहि पञ्चहि उपक्किलेसेहि विरहिताति वुत्तं होति. सब्बपालिफुल्लाति सब्बत्थ पालिफुल्ला, मूलतो पट्ठाय याव अग्गा अपुप्फितट्ठानं नाम नत्थि. दिब्बा मञ्ञे गन्धा सम्पवन्तीति दिब्बा मन्दारपुप्फकोविळारपारिच्छत्तकचन्दनचुण्णगन्धा विय समन्ता पवायन्ति, सक्कसुयासन्तुसितनिम्मानरतिपरनिम्मितमहाब्रह्मानं ओतिण्णट्ठानं विय वायन्तीति वुत्तं होति.
कथंरूपेन ¶ , आवुसो आनन्दाति आनन्दत्थेरो तेसं पञ्चन्नं थेरानं सङ्घनवकोव. कस्मा थेरो ¶ तंयेव पठमं पुच्छतीति? ममायितत्ता. ते हि द्वे थेरा अञ्ञमञ्ञं ममायिंसु. सारिपुत्तत्थेरो, ‘‘मया कत्तब्बं सत्थु उपट्ठानं करोती’’ति आनन्दत्थेरं ममायि. आनन्दत्थेरो भगवतो सावकानं अग्गोति सारिपुत्तत्थेरं ममायि, कुलदारके पब्बाजेत्वा सारिपुत्तत्थेरस्स सन्तिके उपज्झं गण्हापेसि. सारिपुत्तत्थेरोपि तथेव अकासि. एवं एकमेकेन अत्तनो पत्तचीवरं ¶ दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि पञ्च भिक्खुसतानि अहेसुं. आयस्मा आनन्दो पणीतानि चीवरादीनिपि लभित्वा थेरस्सेव देति.
एको किर ब्राह्मणो चिन्तेसि – ‘‘बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्ञायति, कथं नु खो धम्मरतनं पूजितं नाम होती’’ति? सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि. भगवा आह – ‘‘सचेसि, ब्राह्मण, धम्मरतनं पूजितुकामो, एकं बहुस्सुतं पूजेही’’ति बहुस्सुतं, भन्ते, आचिक्खथाति भिक्खुसङ्घं पुच्छति. सो भिक्खुसङ्घं उपसङ्कमित्वा बहुस्सुतं, भन्ते, आचिक्खथाति आह. आनन्दत्थेरो ब्राह्मणाति. ब्राह्मणो थेरं सहस्सग्घनिकेन चीवरेन पूजेसि. थेरो तं गहेत्वा भगवतो सन्तिकं अगमासि. भगवा ‘‘कुतो, आनन्द, लद्ध’’न्ति आह. एकेन, भन्ते, ब्राह्मणेन दिन्नं, इदं पनाहं आयस्मतो सारिपुत्तस्स दातुकामोति. देहि, आनन्दाति. चारिकं पक्कन्तो, भन्तेति. आगतकाले देहीति. सिक्खापदं, भन्ते, पञ्ञत्तन्ति. कदा पन सारिपुत्तो आगमिस्सतीति? दसाहमत्तेन, भन्तेति. ‘‘अनुजानामि, आनन्द, दसाहपरमं अतिरेकचीवरं निक्खिपितु’’न्ति (पारा. ४६१; महाव. ३४७) सिक्खापदं पञ्ञपेसि. सारिपुत्तत्थेरोपि तथेव यंकिञ्चि मनापं लभति, तं आनन्दत्थेरस्स देति. एवं ते थेरा अञ्ञमञ्ञं ममायिंसु, इति ममायितत्ता पठमं पुच्छि.
अपिच अनुमतिपुच्छा नामेसा खुद्दकतो पट्ठाय पुच्छितब्बा होति. तस्मा थेरो चिन्तेसि – ‘‘अहं पठमं आनन्दं पुच्छिस्सामि, आनन्दो अत्तनो पटिभानं ब्याकरिस्सति. ततो रेवतं, अनुरुद्धं, महाकस्सपं, महामोग्गल्लानं ¶ पुच्छिस्सामि. महामोग्गल्लानो अत्तनो पटिभानं ब्याकरिस्सति. ततो पञ्चपि थेरा मं पुच्छिस्सन्ति, अहम्पि अत्तनो पटिभानं ब्याकरिस्सामी’’ति. एत्तावतापि अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता न भविस्सति, अथ मयं सब्बेपि दसबलं उपसङ्कमित्वा पुच्छिस्साम, सत्था सब्बञ्ञुतञ्ञाणेन ब्याकरिस्सति. एत्तावता अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति. यथा हि जनपदम्हि ¶ उप्पन्नो अट्टो गामभोजकं पापुणाति, तस्मिं निच्छितुं असक्कोन्ते जनपदभोजकं पापुणाति, तस्मिं असक्कोन्ते महाविनिच्छयअमच्चं, तस्मिं असक्कोन्ते ¶ सेनापतिं, तस्मिं असक्कोन्ते उपराजं, तस्मिं विनिच्छितुं असक्कोन्ते राजानं पापुणाति, रञ्ञा विनिच्छितकालतो पट्ठाय अट्टो अपरापरं न सञ्चरति, राजवचनेनेव छिज्जति. एवमेवं अहञ्हि पठमं आनन्दं पुच्छिस्सामि…पे… अथ मयं सब्बेपि दसबलं उपसङ्कमित्वा पुच्छिस्साम, सत्था सब्बञ्ञुतञ्ञाणेन ब्याकरिस्सति. एत्तावता अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति. एवं अनुमतिपुच्छं पुच्छन्तो थेरो पठमं आनन्दत्थेरं पुच्छि.
बहुस्सुतो होतीति बहु अस्स सुतं होति, नवङ्गं सत्थुसासनं पाळिअनुसन्धिपुब्बापरवसेन उग्गहितं होतीति अत्थो. सुतधरोति सुतस्स आधारभूतो. यस्स हि इतो गहितं इतो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकं सुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्कोति, अयं न सुतधरो नाम. यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स न नस्सति, अयं सुतधरो नाम. सुतसन्निचयोति सुतस्स सन्निचयभूतो. यथा हि सुतं हदयमञ्जूसाय सन्निचितं सिलायं लेखा विय, सुवण्णघटे पक्खित्तसीहवसा विय च अज्झोसाय तिट्ठति, अयं सुतसन्निचयो नाम. धाताति ठिता पगुणा. एकच्चस्स हि उग्गहितं बुद्धवचनं धातं पगुणं निच्चलितं न होति, असुकसुत्तं वा जातकं वा कथेहीति वुत्ते सज्झायित्वा संसन्दित्वा समनुग्गाहित्वा जानिस्सामीति वदति. एकच्चस्स धातं पगुणं ¶ भवङ्गसोतसदिसं होति, असुकसुत्तं वा जातकं वा कथेहीति वुत्ते उद्धरित्वा तमेव कथेति. तं सन्धाय वुत्तं ‘‘धाता’’ति.
वचसा परिचिताति सुत्तदसक-वग्गदसक-पण्णासदसकानं वसेन वाचाय सज्झायिता. मनसानुपेक्खिताति चित्तेन अनुपेक्खिता, यस्स वाचाय सज्झायितं बुद्धवचनं मनसा चिन्तेन्तस्स तत्थ तत्थ पाकटं होति. महादीपं जालेत्वा ठितस्स रूपगतं विय पञ्ञायति. तं सन्धाय वुत्तं – ‘‘वचसा परिचिता मनसानुपेक्खिता’’ति. दिट्ठिया सुप्पटिविद्धाति अत्थतो च कारणतो च पञ्ञाय सुप्पटिविद्धा. परिमण्डलेहि ¶ पदब्यञ्जनेहीति एत्थ पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जनं, तं अक्खरपारिपूरिं कत्वा दसविधब्यञ्जनबुद्धियो अपरिहापेत्वा वुत्तं ¶ परिमण्डलं नाम होति, एवरूपेहि पदब्यञ्जनेहीति अत्थो. अपिच यो भिक्खु परिसति धम्मं देसेन्तो सुत्तं वा जातकं वा निक्खपित्वा अञ्ञं उपारम्भकरं सुत्तं आहरति, तस्स उपमं कथेति, तदत्थं ओहारेति, एवमिदं गहेत्वा एत्थ खिपन्तो एकपस्सेनेव परिहरन्तो कालं ञत्वा वुट्ठहति. निक्खित्तसुत्तं पन निक्खत्तमत्तमेव होति, तस्स कथा अपरिमण्डला नाम होति. यो पन सुत्तं वा जातकं वा निक्खिपित्वा बहि एकपदम्पि अगन्त्वा पाळिया अनुसन्धिञ्च पुब्बापरञ्च अमक्खेन्तो आचरियेहि दिन्ननये ठत्वा तुलिकाय परिच्छिन्दन्तो विय, गम्भीरमातिकाय उदकं पेसेन्तो विय, पदं कोट्टेन्तो सिन्धवाजानीयो विय गच्छति, तस्स कथा परिमण्डला नाम होति. एवरूपिं कथं सन्धाय – ‘‘परिमण्डलेहि पदब्यञ्जनेही’’ति वुत्तं.
अनुप्पबन्धेहीति एत्थ यो भिक्खु धम्मं कथेन्तो सुत्तं वा जातकं वा आरभित्वा आरद्धकालतो पट्ठाय तुरिततुरितो अरणिं मन्थेन्तो विय, उण्हखादनीयं खादन्तो विय, पाळिया अनुसन्धिपुब्बापरेसु गहितं गहितमेव अग्गहितं अग्गहितमेव च कत्वा पुराणपण्णन्तरेसु चरमानं गोधं उट्ठपेन्तो विय तत्थ तत्थ पहरन्तो ओसापेन्तो ओहाय गच्छति. योपि धम्मं कथेन्तो ¶ कालेन सीघं कालेन दन्धं कालेन महासद्दं कालेन खुद्दकसद्दं करोति. यथा पेतग्गि कालेन जलति, कालेन निब्बायति, एवमेव इध पेतग्गिधम्मकथिको नाम होति, परिसाय उट्ठातुकामाय पुनप्पुनं आरभति. योपि कथेन्तो तत्थ तत्थ वित्थायति, नित्थुनन्तो कन्दन्तो विय कथेति, इमेसं सब्बेसम्पि कथा अप्पबन्धा नाम होति. यो पन सुत्तं आरभित्वा आचरियेहि दिन्ननये ठितो अच्छिन्नधारं कत्वा नदीसोतं विय पवत्तेति, आकासगङ्गतो भस्समानं उदकं विय निरन्तरं कथं पवत्तेति, तस्स कथा अनुप्पबन्धा होति. तं सन्धाय वुत्तं ¶ ‘‘अनुप्पबन्धेही’’ति. अनुसयसमुग्घातायाति सत्तन्नं अनुसयानं समुग्घातत्थाय. एवरूपेनाति एवरूपेन बहुस्सुतेन भिक्खुना तथारूपेनेव भिक्खुसतेन भिक्खुसहस्सेन वा सङ्घाटिकण्णेन वा सङ्घाटिकण्णं, पल्लङ्केन वा पल्लङ्कं आहच्च निसिन्नेन गोसिङ्गसालवनं सोभेय्य. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो.
३३४. पटिसल्लानं अस्स आरामोति पटिसल्लानारामो. पटिसल्लाने रतोति पटिसल्लानरतो.
३३५. सहस्सं ¶ लोकानन्ति सहस्सं लोकधातूनं. एत्तकञ्हि थेरस्स धुवसेवनं आवज्जनपटिबद्धं, आकङ्खमानो पन थेरो अनेकानिपि चक्कवाळसहस्सानि वोलोकेतियेव. उपरिपासादवरगतोति सत्तभूमकस्स वा नवभूमकस्स वा पासादवरस्स उपरि गतो. सहस्सं नेमिमण्डलानं वोलोकेय्याति पासादपरिवेणे नाभिया पतिट्ठितानं नेमिवट्टिया नेमिवट्टिं आहच्च ठितानं नेमिमण्डलानं सहस्सं वातपानं विवरित्वा ओलोकेय्य, तस्स नाभियोपि पाकटा होन्ति, अरापि अरन्तरानिपि नेमियोपि. एवमेव खो, आवुसोति, आवुसो, एवं अयम्पि दिब्बचक्खुको भिक्खु दिब्बेन चक्खुना अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति. तस्स पासादे ठितपुरिसस्स चक्कनाभियो विय चक्कवाळसहस्से सिनेरुसहस्सं पाकटं होति. अरा विय दीपा पाकटा होन्ति. अरन्तरानि विय दीपट्ठितमनुस्सा पाकटा होन्ति. नेमियो विय चक्कवाळपब्बता पाकटा होन्ति.
३३६. आरञ्ञिकोति समादिण्णअरञ्ञधुतङ्गो. सेसपदेसुपि ¶ एसेव नयो.
३३७. नो च संसादेन्तीति न ओसादेन्ति. सहेतुकञ्हि सकारणं कत्वा पञ्हं पुच्छितुं विस्सज्जितुम्पि असक्कोन्तो संसादेति नाम. एवं न करोन्तीति अत्थो. पवत्तिनी होतीति नदीसोतोदकं विय पवत्तति.
३३८. याय ¶ विहारसमापत्तियाति याय लोकियाय विहारसमापत्तिया, याय लोकुत्तराय विहारसमापत्तिया.
३३९. साधु साधु सारिपुत्ताति अयं साधुकारो आनन्दत्थेरस्स दिन्नो. सारिपुत्तत्थेरेन पन सद्धिं भगवा आलपति. एस नयो सब्बत्थ. यथा तं आनन्दोवाति यथा आनन्दोव सम्मा ब्याकरणमानो ब्याकरेय्य, एवं ब्याकतं आनन्देन अत्तनो अनुच्छविकमेव, अज्झासयानुरूपमेव ब्याकतन्ति अत्थो. आनन्दत्थेरो हि अत्तनापि बहुस्सुतो, अज्झासयोपिस्स एवं होति – ‘‘अहो वत सासने सब्रह्मचारी बहुस्सुता भवेय्यु’’न्ति. कस्मा? बहुस्सुतस्स हि कप्पियाकप्पियं सावज्जानवज्जं, गरुकलहुकं सतेकिच्छातेकिच्छं पाकटं होति. बहुस्सुतो उग्गहितबुद्धवचनं आवज्जित्वा इमस्मिं ठाने सीलं कथितं, इमस्मिं ¶ समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गफलनिब्बानानीति सीलस्स आगतट्ठाने सीलं पूरेत्वा, समाधिस्स आगतट्ठाने समाधिं पूरेत्वा विपस्सनाय आगतट्ठाने विपस्सनागब्भं गण्हापेत्वा मग्गं भावेत्वा फलं सच्छिकरोति. तस्मा थेरस्स एवं अज्झासयो होति – ‘‘अहो वत सब्रह्मचारी एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये उग्गहेत्वा आवज्जन्ता सीलादीनं आगतट्ठानेसु सीलादीनि परिपूरेत्वा अनुक्कमेन मग्गफलनिब्बानानि सच्छिकरेय्यु’’न्ति. सेसवारेसुपि एसेव नयो.
३४०. आयस्मा हि रेवतो झानज्झासयो झानाभिरतो, तस्मास्स एवं होति – ‘‘अहो वत सब्रह्मचारी एकिका निसीदित्वा कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.
३४१. आयस्मा ¶ अनुरुद्धो दिब्बचक्खुको, तस्स एवं होति – ‘‘अहो वत सब्रह्मचारी आलोकं वड्ढेत्वा दिब्बेन चक्खुना अनेकेसु चक्कवाळसहस्सेसु चवमाने च उपपज्जमाने च सत्ते दिस्वा वट्टभयेन चित्तं संवेजेत्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.
३४२. आयस्मा महाकस्सपो धुतवादो, तस्स एवं होति – ‘‘अहो वत सब्रह्मचारी धुतवादा हुत्वा धुतङ्गानुभावेन पच्चयतण्हं मिलापेत्वा अपरेपि नानप्पकारे किलेसे धुनित्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.
३४३. आयस्मा ¶ महामोग्गल्लानो समाधिपारमिया मत्थकं पत्तो, सुखुमं पन चित्तन्तरं खन्धन्तरं धात्वन्तरं आयतनन्तरं झानोक्कन्तिकं आरम्मणोक्कन्तिकं अङ्गववत्थानं आरम्मणववत्थानं अङ्गसङ्कन्ति आरम्मणसङ्कन्ति एकतोवड्ढनं उभतोवड्ढनन्ति आभिधम्मिकधम्मकथिकस्सेव पाकटं. अनाभिधम्मिको हि धम्मं कथेन्तो – ‘‘अयं सकवादो अयं परवादो’’ति न जानाति. सकवादं दीपेस्सामीति परवादं दीपेति, परवादं दीपेस्सामीति सकवादं दीपेति, धम्मन्तरं विसंवादेति. आभिधम्मिको सकवादं सकवादनियामेनेव ¶ , परवादं परवादनियामेनेव दीपेति, धम्मन्तरं न विसंवादेति. तस्मा थेरस्स एवं होति – ‘‘अहो वत सब्रह्मचारी आभिधम्मिका हुत्वा सुखुमेसु ठानेसु ञाणं ओतारेत्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.
३४४. आयस्मा सारिपुत्तो पञ्ञापारमिया मत्थकं पत्तो, पञ्ञवायेव च चित्तं अत्तनो वसे वत्तेतुं सक्कोति, न दुप्पञ्ञो. दुप्पञ्ञो हि उप्पन्नस्स चित्तस्स वसे वत्तेत्वा इतो चितो च विप्फन्दित्वापि कतिपाहेनेव गिहिभावं पत्वा अनयब्यसनं पापुणाति. तस्मा थेरस्स एवं होति – ‘‘अहो वत सब्रह्मचारी अचित्तवसिका हुत्वा चित्तं अत्तनो वसे वत्तेत्वा सब्बानस्स विसेवितविप्फन्दितानि भञ्जित्वा ईसकम्पि बहि निक्खमितुं अदेन्ता विपस्सनं वड्ढेत्वा ¶ लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.
३४५. सब्बेसं वो, सारिपुत्त, सुभासितं परियायेनाति सारिपुत्त, यस्मा सङ्घारामस्स नाम बहुस्सुतभिक्खूहिपि सोभनकारणं अत्थि, झानाभिरतेहिपि, दिब्बचक्खुकेहिपि, धुतवादेहिपि, आभिधम्मिकेहिपि, अचित्तवसिकेहिपि सोभनकारणं अत्थि. तस्मा सब्बेसं ¶ वो सुभासितं परियायेन, तेन तेन कारणेन सुभासितमेव, नो दुब्भासितं. अपिच ममपि सुणाथाति अपिच ममपि वचनं सुणाथ. न तावाहं इमं पल्लङ्कं भिन्दिस्सामीति न ताव अहं इमं चतुरङ्गवीरियं अधिट्ठाय आभुजितं पल्लङ्कं भिन्दिस्सामि, न मोचेस्सामीति अत्थो. इदं किर भगवा परिपाकगते ञाणे रज्जसिरिं पहाय कताभिनिक्खमनो अनुपुब्बेन बोधिमण्डं आरुय्ह चतुरङ्गवीरियं अधिट्ठाय अपराजितपल्लङ्कं आभुजित्वा दळ्हसमादानो हुत्वा निसिन्नो तिण्णं मारानं मत्थकं भिन्दित्वा पच्चूससमये दससहस्सिलोकधातुं उन्नादेन्तो सब्बञ्ञुतञ्ञाणं पटिविज्झि, तं अत्तनो महाबोधिपल्लङ्कं सन्धाय एवमाह. अपिच पच्छिमं जनतं अनुकम्पमानोपि पटिपत्तिसारं पुथुज्जनकल्याणकं दस्सेन्तो एवमाह. पस्सति हि भगवा – ‘‘अनागते एवं अज्झासया कुलपुत्ता इति पटिसञ्चिक्खिस्सन्ति, ‘भगवा महागोसिङ्गसुत्तं कथेन्तो इध, सारिपुत्त, भिक्खु पच्छाभत्तं…पे… एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्याति आह, मयं भगवतो अज्झासयं गण्हिस्सामा’ति पच्छाभत्तं पिण्डपातपटिक्कन्ता चतुरङ्गवीरियं अधिट्ठाय दळ्हसमादाना हुत्वा ‘अरहत्तं अप्पत्वा इमं पल्लङ्कं न भिन्दिस्सामा’ति समणधम्मं कातब्बं मञ्ञिस्सन्ति, ते एवं पटिपन्ना कतिपाहेनेव ¶ जातिजरामरणस्स अन्तं करिस्सन्ती’’ति, इमं पच्छिमं जनतं अनुकम्पमानो पटिपत्तिसारं पुथुज्जनकल्याणकं दस्सेन्तो एवमाह. एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्याति, सारिपुत्त, एवरूपेन भिक्खुना निप्परियायेनेव गोसिङ्गसालवनं सोभेय्याति यथानुसन्धिनाव देसनं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महागोसिङ्गसुत्तवण्णना निट्ठिता.
३. महागोपालकसुत्तवण्णना
३४६. एवं ¶ ¶ मे सुतन्ति महागोपालकसुत्तं. तत्थ तिस्सो कथा एकनाळिका, चतुरस्सा, निसिन्नवत्तिकाति. तत्थ पाळिं वत्वा एकेकपदस्स अत्थकथनं एकनाळिका नाम. अपण्डितं गोपालकं दस्सेत्वा, अपण्डितं ¶ भिक्खुं दस्सेत्वा, पण्डितं गोपालकं दस्सेत्वा, पण्डितं भिक्खुं दस्सेत्वाति चतुक्कं बन्धित्वा कथनं चतुरस्सा नाम. अपण्डितं गोपालकं दस्सेत्वा परियोसानगमनं, अपण्डितं भिक्खुं दस्सेत्वा परियोसानगमनं, पण्डितं गोपालकं दस्सेत्वा परियोसानगमनं, पण्डितं भिक्खुं दस्सेत्वा परियोसानगमनन्ति अयं निसिन्नवत्तिका नाम. अयं इध सब्बाचरियानं आचिण्णा.
एकादसहि, भिक्खवे, अङ्गेहीति एकादसहि अगुणकोट्ठासेहि. गोगणन्ति गोमण्डलं. परिहरितुन्ति परिग्गहेत्वा विचरितुं. फातिं कातुन्ति वड्ढिं आपादेतुं. इधाति इमस्मिं लोके. न रूपञ्ञू होतीति गणनतो वा वण्णतो वा रूपं न जानाति. गणनतो न जानाति नाम अत्तनो गुन्नं सतं वा सहस्सं वाति सङ्ख्यं न जानाति. सो गावीसु हटासु वा पलातासु वा गोगणं गणेत्वा, अज्ज एत्तिका न दिस्सन्तीति द्वे तीणि गामन्तरानि वा अटविं वा विचरन्तो न परियेसति, अञ्ञेसं गावीसु अत्तनो गोगणं पविट्ठासुपि गोगणं गणेत्वा, ‘‘इमा एत्तिका गावो न अम्हाक’’न्ति यट्ठिया पोथेत्वा न नीहरति, तस्स नट्ठा गावियो नट्ठाव होन्ति. परगावियो गहेत्वा विचरन्तं गोसामिका दिस्वा, ‘‘अयं एत्तकं कालं अम्हाकं धेनुं गण्हाती’’ति तज्जेत्वा अत्तनो गावियो गहेत्वा गच्छन्ति. तस्स गोगणोपि परिहायति, पञ्चगोरसपरिभोगतोपि परिबाहिरो होति. वण्णतो न जानाति नाम – ‘‘एत्तिका गावो सेता, एत्तिका रत्ता, एत्तिका काळा, एत्तिका कबरा एत्तिका नीला’’ति न जानाति, सो गावीसु हटासु वा…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.
न लक्खणकुसलो होतीति गावीनं सरीरे कतं धनुसत्तिसूलादिभेदं लक्खणं न जानाति ¶ , सो गावीसु हटासु वा पलातासु वा अज्ज असुकलक्खणा च असुकलक्खणा च गावो ¶ न दिस्सन्ति…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.
न आसाटिकं हारेताति गुन्नं खाणुकण्टकादीहि पहटट्ठानेसु वणो होति. तत्थ नीलमक्खिका अण्डकानि पातेन्ति, तेसं आसाटिकाति नाम. तानि दण्डेन अपनेत्वा भेसज्जं दातब्बं होति. बालो ¶ गोपालको तथा न करोति, तेन वुत्तं – ‘‘न आसाटिकं हारेता होती’’ति. तस्स गुन्नं वणा वड्ढन्ति, गम्भीरा होन्ति, पाणका कुच्छिं पविसन्ति, गावो गेलञ्ञाभिभूता नेव यावदत्थं तिणानि खादितुं, न पानीयं पातुं सक्कोन्ति. तत्थ गुन्नं खीरं छिज्जति, गोणानं जवो हायति, उभयेसं जीवितन्तरायो होति. एवमस्स गोगणोपि परिहायति, पञ्चगोरसतोपि परिबाहिरो होति.
न वणं पटिच्छादेता होतीति गुन्नं वुत्तनयेनेव सञ्जातो वणो भेसज्जं दत्वा वाकेन वा चीरकेन वा बन्धित्वा पटिच्छादेतब्बो होति. बालो गोपालको तथा न करोति, अथस्स गुन्नं वणेहि यूसा पग्घरन्ति, ता अञ्ञमञ्ञं निघंसेन्ति, तेन अञ्ञेसम्पि वणा जायन्ति. एवं गावो गेलञ्ञाभिभूता नेव यावदत्थं तिणानि खादितुं…पे… परिबाहिरो होति.
न धूमं कत्ता होतीति अन्तोवस्से डंसमकसादीनं उस्सन्नकाले गोगणे वजं पविट्ठे तत्थ तत्थ धूमो कातब्बो होति, अपण्डितो गोपालको तं न करोति. गोगणो सब्बरत्तिं डंसादीहि उपद्दुतो निद्दं अलभित्वा पुनदिवसे अरञ्ञे तत्थ तत्थ रुक्खमूलादीसु निपज्जित्वा निद्दायति, नेव यावदत्थं तिणानि खादितुं…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.
न तित्थं जानातीति तित्थं समन्ति वा विसमन्ति वा सगाहन्ति वा निग्गाहन्ति वा न जानाति, सो अतित्थेन गावियो ओतारेति. तासं विसमतित्थे पासाणादीनि अक्कमन्तीनं पादा भिज्जन्ति, सगाहं गम्भीरं तित्थं ओतिण्णा कुम्भीलादयो गाहा गण्हन्ति. अज्ज एत्तिका गावो नट्ठा, अज्ज एत्तिकाति वत्तब्बतं आपज्जति. एवमस्स गोगणोपि परिहायति, पञ्चगोरसतोपि परिबाहिरो होति.
न ¶ पीतं जानातीति पीतम्पि अपीतम्पि न जानाति. गोपालकेन हि ‘‘इमाय गाविया पीतं, इमाय न पीतं, इमाय पानीयतित्थे ओकासो लद्धो, इमाय न ¶ लद्धो’’ति एवं पीतापीतं जानितब्बं होति. अयं पन दिवसभागं अरञ्ञे गोगणं रक्खित्वा पानीयं पायेस्सामीति नदिं वा ¶ तळाकं वा गहेत्वा गच्छति. तत्थ महाउसभा च अनुउसभा च बलवगावियो च दुब्बलानि चेव महल्लकानि च गोरूपानि सिङ्गेहि वा फासुकाहि वा पहरित्वा अत्तनो ओकासं कत्वा ऊरुप्पमाणं उदकं पविसित्वा यथाकामं पिवन्ति. अवसेसा ओकासं अलभमाना तीरे ठत्वा कललमिस्सकं उदकं पिवन्ति, अपीता एव वा होन्ति. अथ ने गोपालको पिट्ठियं पहरित्वा पुन अरञ्ञं पवेसेति, तत्थ अपीतगावियो पिपासाय सुक्खमाना यावदत्थं तिणानि खादितुं न सक्कोन्ति, तत्थ गुन्नं खीरं छिज्जति, गोणानं जवो हायति…पे… परिबाहिरो होति.
न वीथिं जानातीति ‘‘अयं मग्गो समो खेमो, अयं विसमो सासङ्को सप्पटिभयो’’ति न जानाति. सो समं खेमं मग्गं वज्जेत्वा गोगणं इतरं मग्गं पटिपादेति, तत्थ गावो सीहब्यग्घादीनं गन्धेन चोरपरिस्सयेन वा अभिभूता भन्तमिगसप्पटिभागा गीवं उक्खिपित्वा तिट्ठन्ति, नेव यावदत्थं तिणानि खादन्ति, न पानीयं पिवन्ति, तत्थ गुन्नं खीरं छिज्जति…पे… परिबाहिरो होति.
न गोचरकुसलो होतीति गोपालकेन हि गोचरकुसलेन भवितब्बं, पञ्चाहिकवारो वा सत्ताहिकवारो वा जानितब्बो, एकदिसाय गोगणं चारेत्वा पुनदिवसे तत्थ न चारेतब्बो. महता हि गोगणेन चिण्णट्ठानं भेरितलं विय सुद्धं होति नित्तिणं, उदकम्पि आलुळीयति. तस्मा पञ्चमे वा सत्तमे वा दिवसे पुन तत्थ चारेतुं वट्टति, एत्तकेन हि तिणम्पि पटिविरुहति, उदकम्पि पसीदति. अयं पन इमं पञ्चाहिकवारं वा सत्ताहिकवारं वा न जानाति, दिवसे दिवसे रक्खितट्ठानेयेव रक्खति. अथस्स गोगणो हरिततिणं न लभति, सुक्खतिणं खादन्तो कललमिस्सकं उदकं पिवति, तत्थ गुन्नं खीरं छिज्जति…पे… परिबाहिरो होति.
अनवसेसदोही च होतीति पण्डितगोपालकेन याव वच्छकस्स मंसलोहितं सण्ठाति, ताव ¶ एकं द्वे थने ठपेत्वा सावसेसदोहिना भवितब्बं. अयं वच्छकस्स किञ्चि अनवसेसेत्वा दुहति, खीरपको वच्छो खीरपिपासाय सुक्खति, सण्ठातुं ¶ असक्कोन्तो कम्पमानो ¶ मातु पुरतो पतित्वा कालङ्करोति. माता पुत्तकं दिस्वा, ‘‘मय्हं पुत्तको अत्तनो मातुखीरं पातुम्पि न लभती’’ति पुत्तसोकेन न यावदत्थं तिणानि खादितुं, न पानीयं पातुं सक्कोति, थनेसु खीरं छिज्जति. एवमस्स गोगणोपि परिहायति, पञ्चगोरसतोपि परिबाहिरो होति.
गुन्नं पितुट्ठानं करोन्तीति गोपितरो. गावो परिणयन्ति यथारुचिं गहेत्वा गच्छन्तीति गोपरिणायका. न अतिरेकपूजायाति पण्डितो हि गोपालको एवरूपे उसभे अतिरेकपूजाय पूजेति, पणीतं गोभत्तं देति, गन्धपञ्चङ्गुलिकेहि मण्डेति, मालं पिलन्धेति, सिङ्गे सुवण्णरजतकोसके च धारेति, रत्तिं दीपं जालेत्वा चेलवितानस्स हेट्ठा सयापेति. अयं पन ततो एकसक्कारम्पि न करोति, उसभा अतिरेकपूजं अलभमाना गोगणं न रक्खन्ति, परिस्सयं न वारेन्ति. एवमस्स गोगणो परिहायति, पञ्चगोरसतो परिबाहिरो होति.
३४७. इधाति इमस्मिं सासने. न रूपञ्ञू होतीति, ‘‘चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति एवं वुत्तरूपं द्वीहाकारेहि न जानाति गणनतो वा समुट्ठानतो वा. गणनतो न जानाति नाम, ‘‘चक्खायतनं, सोत-घान-जिव्हा-कायायतनं, रूप-सद्द-गन्ध-रस-फोट्ठब्बायतनं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, कायविञ्ञत्ति, वचीविञ्ञत्ति, आकासधातु, आपोधातु, रूपस्स लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्तति, जरता, रूपस्स अनिच्चता, कबळीकारो आहारो’’ति एवं पाळियं आगता पञ्चवीसति रूपकोट्ठासाति न जानाति. सेय्यथापि सो गोपालको गणनतो गुन्नं रूपं न जानाति, तथूपमो अयं भिक्खु. सो गणनतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा रूपारूपं परिग्गहेत्वा पच्चयं सल्लक्खेत्वा लक्खणं आरोपेत्वा कम्मट्ठानं मत्थकं पापेतुं न सक्कोति. सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने सीलसमाधिविपस्सनामग्गफलनिब्बानेहि न वड्ढति, यथा ¶ च सो गोपालको पञ्चहि गोरसेहि परिबाहिरो होति, एवं असेक्खेन सीलक्खन्धेन, असेक्खेन समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनक्खन्धेनाति पञ्चहि धम्मक्खन्धेहि परिबाहिरो होति.
समुट्ठानतो ¶ ¶ न जानाति नाम, ‘‘एत्तकं रूपं एकसमुट्ठानं, एत्तकं द्विसमुट्ठानं, एत्तकं तिसमुट्ठानं, एत्तकं चतुसमुट्ठानं, एत्तकं न कुतोचिसमुट्ठाती’’ति न जानाति. सेय्यथापि सो गोपालको वण्णतो गुन्नं रूपं न जानाति, तथूपमो अयं भिक्खु. सो समुट्ठानतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा…पे… परिबाहिरो होति.
न लक्खणकुसलो होतीति कम्मलक्खणो बालो, कम्मलक्खणो पण्डितोति एवं वुत्तं कुसलाकुसलं कम्मं पण्डितबाललक्खणन्ति न जानाति. सो एवं अजानन्तो बाले वज्जेत्वा पण्डिते न सेवति, बाले वज्जेत्वा पण्डिते असेवन्तो कप्पियाकप्पियं कुसलाकुसलं सावज्जानवज्जं गरुकलहुकं सतेकिच्छअतेकिच्छं कारणाकारणं न जानाति; तं अजानन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने यथावुत्तेहि सीलादीहि न वड्ढति, गोपालको विय च पञ्चहि गोरसेहि पञ्चहि धम्मक्खन्धेहि परिबाहिरो होति.
न आसाटिकं हारेता होतीति उप्पन्नं कामवितक्कन्ति एवं वुत्ते कामवितक्कादिके न विनोदेति, सो इमं अकुसलवितक्कं आसाटिकं अहारेत्वा वितक्कवसिको हुत्वा विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति, सो यथा तस्स गोपालकस्स…पे… परिबाहिरो होति.
न वणं पटिच्छादेता होतीति चक्खुना रूपं दिस्वा निमित्तग्गाही होतीतिआदिना नयेन सब्बारम्मणेसु निमित्तं गण्हन्तो यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेति. सो विवटद्वारो विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.
न धूमं कत्ता होतीति सो गोपालको धूमं विय धम्मदेसनाधूमं न करोति, धम्मकथं वा सरभञ्ञं वा उपनिसिन्नकथं वा अनुमोदनं वा न करोति ¶ . ततो नं मनुस्सा बहुस्सुतो गुणवाति न जानन्ति, ते गुणागुणं अजानन्ता चतूहि पच्चयेहि सङ्गहं न करोन्ति ¶ . सो पच्चयेहि ¶ किलममानो बुद्धवचनं सज्झायं कातुं वत्तपटिपत्तिं पूरेतुं कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.
न तित्थं जानातीति तित्थभूते बहुस्सुतभिक्खू न उपसङ्कमति, उपसङ्कमन्तो, ‘‘इदं, भन्ते, ब्यञ्जनं कथं रोपेतब्बं, इमस्स भासितस्स को अत्थो, इमस्मिं ठाने पाळि किं वदेति, इमस्मिं ठाने अत्थो किं दीपेती’’ति एवं न परिपुच्छति न परिपञ्हति, न जानापेतीति अत्थो. तस्स ते एवं अपरिपुच्छतो अविवटञ्चेव न विवरन्ति, भाजेत्वा न दस्सेन्ति, अनुत्तानीकतञ्च न उत्तानीकरोन्ति, अपाकटं न पाकटं करोन्ति. अनेकविहितेसु च कङ्खाठानियेसु धम्मेसूति अनेकविधासु कङ्खासु एकं कङ्खम्पि न पटिविनोदेन्ति. कङ्खा एव हि कङ्खाठानिया धम्मा नाम. तत्थ एकं कङ्खम्पि न नीहरन्तीति अत्थो. सो एवं बहुस्सुततित्थं अनुपसङ्कमित्वा सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. यथा च सो गोपालको तित्थं न जानाति, एवं अयम्पि भिक्खु धम्मतित्थं न जानाति, अजानन्तो अविसये पञ्हं पुच्छति, अभिधम्मिकं उपसङ्कमित्वा कप्पियाकप्पियं पुच्छति, विनयधरं उपसङ्कमित्वा रूपारूपपरिच्छेदं पुच्छति. ते अविसये पुट्ठा कथेतुं न सक्कोन्ति, सो अत्तना सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.
न पीतं जानातीति यथा सो गोपालको पीतापीतं न जानाति, एवं धम्मूपसञ्हितं पामोज्जं न जानाति न लभति, सवनमयं पुञ्ञकिरियवत्थुं निस्साय आनिसंसं न विन्दति, धम्मस्सवनग्गं गन्त्वा सक्कच्चं न सुणाति, निसिन्नो निद्दायति, कथं कथेति, अञ्ञविहितको होति, सो सक्कच्चं धम्मं असुणन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.
न वीथिं जानातीति सो गोपालको मग्गामग्गं विय, – ‘‘अयं लोकियो अयं लोकुत्तरो’’ति अरियं अट्ठङ्गिकं मग्गं यथाभूतं न पजानाति. अजानन्तो लोकियमग्गे अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्कोति…पे… परिबाहिरो होति.
न गोचरकुसलो होतीति सो गोपालको पञ्चाहिकवारे ¶ सत्ताहिकवारे विय चत्तारो सतिपट्ठाने ¶ , ‘‘इमे लोकिया इमे लोकुत्तरा’’ति यथाभूतं न पजानाति. अजानन्तो सुखुमट्ठानेसु अत्तनो ¶ ञाणं चरापेत्वा लोकियसतिपट्ठाने अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्कोति…पे… परिबाहिरो होति.
अनवसेसदोही च होतीति पटिग्गहणे मत्तं अजानन्तो अनवसेसं दुहति. निद्देसवारे पनस्स अभिहट्ठुं पवारेन्तीति अभिहरित्वा पवारेन्ति. एत्थ द्वे अभिहारा वाचाभिहारो च पच्चयाभिहारो च. वाचाभिहारो नाम मनुस्सा भिक्खुस्स सन्तिकं गन्त्वा, ‘‘वदेय्याथ, भन्ते, येनत्थो’’ति पवारेन्ति. पच्चयाभिहारो नाम वत्थादीनि वा तेलफाणितादीनि वा गहेत्वा भिक्खुस्स सन्तिकं गन्त्वा, ‘‘गण्हथ, भन्ते, यावतकेन अत्थो’’ति वदन्ति. तत्र भिक्खु मत्तं न जानातीति भिक्खु तेसु पच्चयेसु पमाणं न जानाति, – ‘‘दायकस्स वसो वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो वेदितब्बो’’ति रथविनीते वुत्तनयेन पमाणयुत्तं अग्गहेत्वा यं आहरन्ति, तं सब्बं गण्हातीति अत्थो. मनुस्सा विप्पटिसारिनो न पुन अभिहरित्वा पवारेन्ति. सो पच्चयेहि किलमन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.
ते न अतिरेकपूजाय पूजेता होतीति सो गोपालको महाउसभे विय ते थेरे भिक्खू इमाय आवि चेव रहो च मेत्ताय कायकम्मादिकाय अतिरेकपूजाय न पूजेति. ततो थेरा, – ‘‘इमे अम्हेसु गरुचित्तीकारं न करोन्ती’’ति नवके भिक्खू द्वीहि सङ्गहेहि न सङ्गण्हन्ति, न आमिससङ्गहेन चीवरेन वा पत्तेन वा पत्तपरियापन्नेन वा वसनट्ठानेन वा. किलमन्ते मिलायन्तेपि नप्पटिजग्गन्ति. पाळिं वा अट्ठकथं वा धम्मकथाबन्धं वा गुय्हगन्थं वा न सिक्खापेन्ति. नवका थेरानं सन्तिका सब्बसो इमे द्वे सङ्गहे अलभमाना इमस्मिं सासने पतिट्ठातुं न सक्कोन्ति. यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं सीलादीनि न वड्ढन्ति. यथा च सो गोपालको पञ्चहि गोरसेहि परिबाहिरो होति, एवं पञ्चहि धम्मक्खन्धेहि परिबाहिरा होन्ति. सुक्कपक्खो कण्हपक्खे वुत्तविपल्लासवसेन योजेत्वा वेदितब्बोति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महागोपालकसुत्तवण्णना निट्ठिता.
४. चूळगोपालकसुत्तवण्णना
३५०. एवं ¶ ¶ ¶ मे सुतन्ति चूळगोपालकसुत्तं. तत्थ उक्कचेलायन्ति एवंनामके नगरे. तस्मिं किर मापियमाने रत्तिं गङ्गासोततो मच्छो थलं पत्तो. मनुस्सा चेलानि तेलपातियं तेमेत्वा उक्का कत्वा मच्छं गण्हिंसु. नगरे निट्ठिते तस्स नामं करोन्ते अम्हेहि नगरट्ठानस्स गहितदिवसे चेलुक्काहि मच्छो गहितोति उक्कचेला-त्वेवस्स नामं अकंसु. भिक्खू आमन्तेसीति यस्मिं ठाने निसिन्नस्स सब्बा गङ्गा पाकटा हुत्वा पञ्ञायति, तादिसे वालिकुस्सदे गङ्गातित्थे सायन्हसमये महाभिक्खुसङ्घपरिवुतो निसीदित्वा महागङ्गं परिपुण्णं सन्दमानं ओलोकेन्तो, – ‘‘अत्थि नु खो इमं गङ्गं निस्साय कोचि पुब्बे वड्ढिपरिहानिं पत्तो’’ति आवज्जित्वा, पुब्बे एकं बालगोपालकं निस्साय अनेकसतसहस्सा गोगणा इमिस्सा गङ्गाय आवट्टे पतित्वा समुद्दमेव पविट्ठा, अपरं पन पण्डितगोपालकं निस्साय अनेकसतसहस्सगोगणस्स सोत्थि जाता वड्ढि जाता आरोग्यं जातन्ति अद्दस. दिस्वा इमं कारणं निस्साय भिक्खूनं धम्मं देसेस्सामीति चिन्तेत्वा भिक्खू आमन्तेसि.
मागधकोति मगधरट्ठवासी. दुप्पञ्ञजातिकोति निप्पञ्ञसभावो दन्धो महाजळो. असमवेक्खित्वाति असल्लक्खेत्वा अनुपधारेत्वा. पतारेसीति तारेतुं आरभि. उत्तरं तीरं सुविदेहानन्ति गङ्गाय ओरिमे तीरे मगधरट्ठं, पारिमे तीरे विदेहरट्ठं, गावो मगधरट्ठतो विदेहरट्ठं नेत्वा रक्खिस्सामीति उत्तरं तीरं पतारेसि. तं सन्धाय वुत्तं – ‘‘उत्तरं तीरं सुविदेहान’’न्ति. आमण्डलिकं करित्वाति मण्डलिकं कत्वा. अनयब्यसनं आपज्जिंसूति अवड्ढिं विनासं पापुणिंसु, महासमुद्दमेव पविसिंसु. तेन हि गोपालकेन गावो ओतारेन्तेन गङ्गाय ओरिमतीरे समतित्थञ्च ¶ विसमतित्थञ्च ओलोकेतब्बं अस्स, मज्झे गङ्गाय गुन्नं विस्समट्ठानत्थं द्वे तीणि वालिकत्थलानि सल्लक्खेतब्बानि अस्सु. तथा पारिमतीरे तीणि चत्तारि तित्थानि, इमस्मा तित्था भट्ठा इमं तित्थं गण्हिस्सन्ति, इमस्मा भट्ठा इमन्ति. अयं पन बालगोपालको ओरिमतीरे गुन्नं ओतरणतित्थं समं वा विसमं वा अनोलोकेत्वाव मज्झे ¶ गङ्गाय गुन्नं विस्समट्ठानत्थं द्वे तीणि वालिकत्थलानिपि असल्लक्खेत्वाव परतीरे चत्तारि ¶ पञ्च उत्तरणतित्थानि असमवेक्खित्वाव अतित्थेनेव गावो ओतारेसि. अथस्स महाउसभो जवनसम्पन्नताय चेव थामसम्पन्नताय च तिरियं गङ्गाय सोतं छेत्वा पारिमं तीरं पत्वा छिन्नतटञ्चेव कण्टकगुम्बगहनञ्च दिस्वा, ‘‘दुब्बिनिविट्ठमेत’’न्ति ञत्वा धुरग्ग-पतिट्ठानोकासम्पि अलभित्वा पटिनिवत्ति. गावो महाउसभो निवत्तो मयम्पि निवत्तिस्सामाति निवत्ता. महतो गोगणस्स निवत्तट्ठाने उदकं छिज्जित्वा मज्झे गङ्गाय आवट्टं उट्ठपेसि. गोगणो आवट्टं पविसित्वा समुद्दमेव पत्तो. एकोपि गोणो अरोगो नाम नाहोसि. तेनाह – ‘‘तत्थेव अनयब्यसनं आपज्जिंसू’’ति.
अकुसला इमस्स लोकस्साति इध लोके खन्धधातायतनेसु अकुसला अछेका, परलोकेपि एसेव नयो. मारधेय्यं वुच्चति तेभूमकधम्मा. अमारधेय्यं नव लोकुत्तरधम्मा. मच्चुधेय्यम्पि तेभूमकधम्माव. अमच्चुधेय्यं नव लोकुत्तरधम्मा. तत्थ अकुसला अछेका. वचनत्थतो पन मारस्स धेय्यं मारधेय्यं. धेय्यन्ति ठानं वत्थु निवासो गोचरो. मच्चुधेय्येपि एसेव नयो. तेसन्ति तेसं एवरूपानं समणब्राह्मणानं, इमिना छ सत्थारो दस्सिताति वेदितब्बा.
३५१. एवं कण्हपक्खं निट्ठपेत्वा सुक्कपक्खं दस्सेन्तो भूतपुब्बं, भिक्खवेतिआदिमाह. तत्थ बलवगावोति दन्तगोणे चेव धेनुयो च. दम्मगावोति दमेतब्बगोणे चेव अविजातगावो च. वच्छतरेति वच्छभावं तरित्वा ठिते बलववच्छे. वच्छकेति धेनुपके तरुणवच्छके ¶ . किसाबलकेति अप्पमंसलोहिते मन्दथामे. तावदेव जातकोति तंदिवसे जातको. मातुगोरवकेन वुय्हमानोति माता पुरतो पुरतो हुंहुन्ति गोरवं कत्वा सञ्ञं ददमाना उरेन उदकं छिन्दमाना गच्छति, वच्छको ताय गोरवसञ्ञाय धेनुया वा उरेन छिन्नोदकेन गच्छमानो ‘‘मातुगोरवकेन वुय्हमानो’’ति वुच्चति.
३५२. मारस्स ¶ सोतं छेत्वाति अरहत्तमग्गेन मारस्स तण्हासोतं छेत्वा. पारं गताति महाउसभा नदीपारं विय संसारपारं निब्बानं गता. पारं अगमंसूति महाउसभानं पारङ्गतक्खणे गङ्गाय सोतस्स तयो कोट्ठासे अतिक्कम्म ठिता महाउसभे पारं पत्ते दिस्वा तेसं गतमग्गं पटिपज्जित्वा पारं अगमंसु. पारं गमिस्सन्तीति चतुमग्गवज्झानं किलेसानं तयो ¶ कोट्ठासे खेपेत्वा ठिता इदानि अरहत्तमग्गेन अवसेसं तण्हासोतं छेत्वा बलवगावो विय नदीपारं संसारपारं निब्बानं गमिस्सन्तीति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. धम्मानुसारिनो, सद्धानुसारिनोति इमे द्वे पठममग्गसमङ्गिनो.
जानताति सब्बधम्मे जानन्तेन बुद्धेन. सुप्पकासितोति सुकथितो. विवटन्ति विवरितं. अमतद्वारन्ति अरियमग्गो. निब्बानपत्तियाति तदत्थाय विवटं. विनळीकतन्ति विगतमाननळं कतं. खेमं पत्थेथाति कत्तुकम्यताछन्देन अरहत्तं पत्थेथ, कत्तुकामा निब्बत्तेतुकामा होथाति अत्थो. ‘‘पत्त’त्था’’तिपि पाठो. एवरूपं सत्थारं लभित्वा तुम्हे पत्तायेव नामाति अत्थो. सेसं सब्बत्थ उत्तानमेव. भगवा पन यथानुसन्धिनाव देसनं निट्ठपेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळगोपालकसुत्तवण्णना निट्ठिता.
५. चूळसच्चकसुत्तवण्णना
३५३. एवं ¶ मे सुतन्ति चूळसच्चकसुत्तं. तत्थ महावने कूटागारसालायन्ति महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता ¶ पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति. सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा.
सच्चको ¶ निगण्ठपुत्तोति पुब्बे किर एको निगण्ठो च निगण्ठी च पञ्च पञ्च वादसतानि उग्गहेत्वा, वादं आरोपेस्सामाति जम्बुदीपे विचरन्ता वेसालियं समागता. लिच्छविराजानो दिस्वा, – ‘‘त्वं को, त्वं का’’ति पुच्छिंसु. निगण्ठो – ‘‘अहं वादं आरोपेस्सामीति जम्बुदीपे विचरामी’’ति आह. निगण्ठीपि तथा आह. लिच्छविनो, ‘‘इधेव अञ्ञमञ्ञं वादं आरोपेथा’’ति आहंसु. निगण्ठी अत्तना उग्गहितानि पञ्चवादसतानि पुच्छि, निगण्ठो कथेसि. निगण्ठेन पुच्छितेपि निगण्ठी कथेसियेव. एकस्सपि न जयो, न पराजयो, उभो समसमाव अहेसुं. लिच्छविनो, – ‘‘तुम्हे उभोपि समसमा आहिण्डित्वा किं करिस्सथ, इधेव वसथा’’ति गेहं दत्वा बलिं पट्ठपेसुं. तेसं संवासमन्वाय चतस्सो धीतरो जाता, – एका सच्चा नाम, एका लोला नाम, एका पटाचारा नाम, एका आचारवती नाम. तापि पण्डिताव अहेसुं, मातापितूहि उग्गहितानि पञ्च पञ्च वादसतानि उग्गहेसुं. ता वयपत्ता मातापितरो अवोचुं – ‘‘अम्हाकं अम्मा कुले दारिका नाम हिरञ्ञसुवण्णादीनि दत्वा कुलघरं पेसितपुब्बा नाम नत्थि. यो पन अगारिको तासं वादं मद्दितुं सक्कोति, तस्स पादपरिचारिका होन्ति. यो पब्बजितो तासं मद्दितुं सक्कोति, तस्स सन्तिके पब्बजन्ति. तुम्हे किं करिस्सथा’’ति? मयम्पि एवमेव करिस्सामाति. चतस्सोपि परिब्बाजिकवेसं गहेत्वा, ‘‘अयं जम्बुदीपो नाम जम्बुया पञ्ञायती’’ति जम्बुसाखं गहेत्वा चारिकं पक्कमिंसु. यं गामं पापुणन्ति, तस्स द्वारे पंसुपुञ्जे ¶ वा वालिकपुञ्जे वा जम्बुधजं ठपेत्वा, – ‘‘यो वादं आरोपेतुं सक्कोति, सो इमं मद्दतू’’ति वत्वा गामं पविसन्ति. एवं गामेन गामं विचरन्तियो सावत्थिं पापुणित्वा तथेव गामद्वारे जम्बुधजं ¶ ठपेत्वा सम्पत्तमनुस्सानं आरोचेत्वा अन्तोनगरं पविट्ठा.
तेन समयेन भगवा सावत्थिं निस्साय जेतवने विहरति. अथायस्मा सारिपुत्तो गिलाने पुच्छन्तो अजग्गितट्ठानं जग्गन्तो अत्तनो किच्चमहन्तताय अञ्ञेहि भिक्खूहि दिवातरं गामं पिण्डाय पविसन्तो गामद्वारे जम्बुधजं दिस्वा, – ‘‘किमिद’’न्ति दारके पुच्छि. ते तमत्थं आरोचेसुं. तेन हि मद्दथाति. न सक्कोम, भन्ते, भायामाति. ‘‘कुमारा ¶ मा भायथ, ‘केन अम्हाकं जम्बुधजो मद्दापितो’ति वुत्ते, बुद्धसावकेन सारिपुत्तत्थेरेन मद्दापितो, वादं आरोपेतुकामा जेतवने थेरस्स सन्तिकं गच्छथाति वदेय्याथा’’ति आह. ते थेरस्स वचनं सुत्वा जम्बुधजं मद्दित्वा छड्डेसुं. थेरो पिण्डाय चरित्वा विहारं गतो. परिब्बाजिकापि गामतो निक्खमित्वा, ‘‘अम्हाकं धजो केन मद्दापितो’’ति पुच्छिंसु. दारका तमत्थं आरोचेसुं. परिब्बाजिका पुन गामं पविसित्वा एकेकं वीथिं गहेत्वा, – ‘‘बुद्धसावको किर सारिपुत्तो नाम अम्हेहि सद्धिं वादं करिस्सति, सोतुकामा निक्खमथा’’ति आरोचेसुं. महाजनो निक्खमि, तेन सद्धिं परिब्बाजिका जेतवनं अगमिंसु.
थेरो – ‘‘अम्हाकं वसनट्ठाने मातुगामस्स आगमनं नाम अफासुक’’न्ति विहारमज्झे निसीदि. परिब्बाजिकायो गन्त्वा थेरं पुच्छिंसु – ‘‘तुम्हेहि अम्हाकं धजो मद्दापितो’’ति? आम, मया मद्दापितोति. मयं तुम्हेहि सद्धिं वादं करिस्सामाति. साधु करोथ, कस्स पुच्छा कस्स विस्सज्जनं होतूति? पुच्छा नाम अम्हाकं पत्ता, तुम्हे पन मातुगामा नाम पठमं पुच्छथाति आह. ता चतस्सोपि चतूसु दिसासु ठत्वा मातापितूनं सन्तिके उग्गहितं वादसहस्सं पुच्छिंसु. थेरो खग्गेन कुमुदनाळं छिन्दन्तो विय पुच्छितं पुच्छितं निज्जटं निग्गण्ठिं कत्वा कथेसि, कथेत्वा पुन पुच्छथाति आह. एत्तकमेव, भन्ते, मयं जानामाति. थेरो आह – ‘‘तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, अहं पन एकं येव पञ्हं पुच्छिस्सामि, तं तुम्हे कथेथा’’ति. ता थेरस्स विसयं दिस्वा, ‘‘पुच्छथ, भन्ते, ब्याकरिस्सामा’’ति वत्तुं नासक्खिंसु. ‘‘वद, भन्ते, जानमाना ¶ ब्याकरिस्सामा’’ति पुन आहंसु.
थेरो ¶ अयं पन कुलपुत्ते पब्बाजेत्वा पठमं सिक्खापेतब्बपञ्होति वत्वा, – ‘‘एकं नाम कि’’न्ति पुच्छि. ता नेव अन्तं, न कोटिं अद्दसंसु. थेरो कथेथाति आह. न पस्साम, भन्तेति. तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, मय्हं तुम्हे एकं पञ्हम्पि कथेतुं न सक्कोथ, एवं सन्ते कस्स जयो कस्स पराजयोति? तुम्हाकं, भन्ते, जयो, अम्हाकं पराजयोति. इदानि किं करिस्सथाति? ता मातापितूहि वुत्तवचनं आरोचेत्वा, ‘‘तुम्हाकं सन्तिके पब्बजिस्सामा’’ति आहंसु. तुम्हे मातुगामा नाम अम्हाकं सन्तिके पब्बजितुं न वट्टति, अम्हाकं पन सासनं गहेत्वा ¶ भिक्खुनिउपस्सयं गन्त्वा पब्बजथाति. ता साधूति थेरस्स सासनं गहेत्वा भिक्खुनिसङ्घस्स सन्तिकं गन्त्वा पब्बजिंसु. पब्बजिता च पन अप्पमत्ता आतापिनियो हुत्वा नचिरस्सेव अरहत्तं पापुणिंसु.
अयं सच्चको तासं चतुन्नम्पि कनिट्ठभातिको. ताहि चतूहिपि उत्तरितरपञ्ञो, मातापितूनम्पि सन्तिका वादसहस्सं, ततो बहुतरञ्च बाहिरसमयं उग्गहेत्वा कत्थचि अगन्त्वा राजदारके सिप्पं सिक्खापेन्तो तत्थेव वेसालियं वसति, पञ्ञाय अतिपूरितत्ता कुच्छि मे भिज्जेय्याति भीतो अयपट्टेन कुच्छिं परिक्खिपित्वा चरति, इमं सन्धाय वुत्तं ‘‘सच्चको निगण्ठपुत्तो’’ति.
भस्सप्पवादकोति भस्सं वुच्चति कथामग्गो, तं पवदति कथेतीति भस्सप्पवादको. पण्डितवादोति अहं पण्डितोति एवं वादो. साधुसम्मतो बहुजनस्साति यं यं नक्खत्तचारेन आदिसति, तं तं येभुय्येन तथेव होति, तस्मा अयं साधुलद्धिको भद्दकोति एवं सम्मतो महाजनस्स. वादेन वादं समारद्धोति कथामग्गेन दोसं आरोपितो. आयस्मा अस्सजीति सारिपुत्तत्थेरस्स आचरियो अस्सजित्थेरो. जङ्घाविहारं अनुचङ्कममानोति ततो ततो लिच्छविराजगेहतो तं तं गेहं गमनत्थाय अनुचङ्कममानो. येनायस्मा अस्सजि तेनुपसङ्कमीति कस्मा उपसङ्कमि? समयजाननत्थं.
एवं किरस्स अहोसि – ‘‘अहं ‘समणस्स गोतमस्स वादं आरोपेस्सामी’ति आहिण्डामि, ‘समयं पनस्स न जानामी’ति न आरोपेसिं. परस्स हि समयं ¶ ञत्वा आरोपितो वादो स्वारोपितो नाम होति. अयं पन समणस्स गोतमस्स सावको पञ्ञायति अस्सजित्थेरो ¶ ; सो अत्तनो सत्थु समये कोविदो, एताहं पुच्छित्वा कथं पतिट्ठापेत्वा समणस्स गोतमस्स वादं आरोपेस्सामी’’ति. तस्मा उपसङ्कमि. विनेतीति कथं विनेति, कथं सिक्खापेतीति पुच्छति. थेरो पन यस्मा दुक्खन्ति वुत्ते उपारम्भस्स ओकासो होति, मग्गफलानिपि परियायेन दुक्खन्ति आगतानि, अयञ्च दुक्खन्ति वुत्ते थेरं पुच्छेय्य – ‘‘भो अस्सजि, किमत्थं तुम्हे पब्बजिता’’ति. ततो ‘‘मग्गफलत्थाया’’ति वुत्ते, – ‘‘नयिदं, भो अस्सजि, तुम्हाकं सासनं नाम, महाआघातनं नामेतं, निरयुस्सदो नामेस, नत्थि तुम्हाकं सुखासा, उट्ठायुट्ठाय दुक्खमेव जिरापेन्ता आहिण्डथा’’ति दोसं आरोपेय्य, तस्मा ¶ परवादिस्स परियायकथं कातुं न वट्टति. यथा एस अप्पतिट्ठो होति, एवमस्स निप्परियायकथं कथेस्सामीति चिन्तेत्वा, ‘‘रूपं, भिक्खवे, अनिच्च’’न्ति इमं अनिच्चानत्तवसेनेव कथं कथेति. दुस्सुतन्ति सोतुं अयुत्तं.
३५४. सन्थागारेति राजकुलानं अत्थानुसासनसन्थागारसालायं. येन ते लिच्छवी तेनुपसङ्कमीति एवं किरस्स अहोसि – ‘‘अहं पुब्बे समयं अजाननभावेन समणस्स गोतमस्स वादं न आरोपेसिं, इदानि पनस्स महासावकेन कथितं समयं जानामि, इमे च मम अन्तेवासिका पञ्चसता लिच्छवी सन्निपतिता. एतेहि सद्धिं गन्त्वा समणस्स गोतमस्स वादं आरोपेस्सामी’’ति तस्मा उपसङ्कमि. ञातञ्ञतरेनाति ञातेसु अभिञ्ञातेसु पञ्चवग्गियत्थेरेसु अञ्ञतरेन. पतिट्ठितन्ति यथा तेन पतिट्ठितं. सचे एवं पतिट्ठिस्सति, अथ पन अञ्ञदेव वक्खति, तत्र मया किं सक्का कातुन्ति इदानेव पिट्ठिं परिवत्तेन्तो आह. आकड्ढेय्याति अत्तनो अभिमुखं कड्ढेय्य. परिकड्ढेय्याति पुरतो पटिपणामेय्य. सम्परिकड्ढेय्याति कालेन आकड्ढेय्य, कालेन परिकड्ढेय्य. सोण्डिकाकिलञ्जन्ति सुराघरे पिट्ठकिलञ्जं. सोण्डिकाधुत्तोति सुराधुत्तो. वालं कण्णे गहेत्वाति सुरापरिस्सावनत्थविकं धोवितुकामो ¶ कसटनिधुननत्थं उभोसु कण्णेसु गहेत्वा. ओधुनेय्याति अधोमुखं कत्वा धुनेय्य. निद्धुनेय्याति उद्धंमुखं कत्वा धुनेय्य. निप्फोटेय्याति पुनप्पुनं पप्फोटेय्य. साणधोविकं नामाति एत्थ मनुस्सा साणसाटककरणत्थं साणवाके गहेत्वा मुट्ठिं मुट्ठिं बन्धित्वा उदके पक्खिपन्ति. ते ततियदिवसे सुट्ठु किलिन्ना होन्ति. अथ मनुस्सा अम्बिलयागुसुरादीनि आदाय तत्थ गन्त्वा साणमुट्ठिं गहेत्वा, दक्खिणतो वामतो सम्मुखा चाति तीसु फलकेसु सकिं दक्खिणफलके, सकिं वामफलके, सकिं सम्मुखफलके पहरन्ता अम्बिलयागुसुरादीनि भुञ्जन्ता पिवन्ता खादन्ता ¶ धोवन्ति. महन्ता कीळा होति. रञ्ञो नागो तं कीळं दिस्वा गम्भीरं उदकं अनुपविसित्वा सोण्डाय उदकं गहेत्वा सकिं कुम्भे सकिं पिट्ठियं सकिं उभोसु पस्सेसु सकिं अन्तरसत्थियं पक्खिपन्तो कीळित्थ. तदुपादाय तं कीळितजातं साणधोविकं नाम वुच्चति ¶ , तं सन्धाय वुत्तं – ‘‘साणधोविकं नाम कीळितजातं कीळती’’ति. किं सो भवमानो सच्चको निगण्ठपुत्तो, यो भगवतो वादं आरोपेस्सतीति यो सच्चको निगण्ठपुत्तो भगवतो वादं आरोपेस्सति, सो किं भवमानो किं यक्खो भवमानो उदाहु इन्दो, उदाहु ब्रह्मा भवमानो भगवतो वादं आरोपेस्सति? न हि सक्का पकतिमनुस्सेन भगवतो वादं आरोपेतुन्ति अयमेत्थ अधिप्पायो.
३५५. तेन खो पन समयेनाति यस्मिं समये सच्चको आरामं पाविसि, तस्मिं. किस्मिं पन समये पाविसीति? महामज्झन्हिकसमये. कस्मा पन तस्मिं समये चङ्कमन्तीति? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं. दिवापधानिका वा ते. तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हत्वा सरीरं उतुं गण्हापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति. येन ते भिक्खूति सो किर कुहिं समणो गोतमोति परिवेणतो परिवेणं गन्त्वा पुच्छित्वा पविसिस्सामीति विलोकेन्तो अरञ्ञे हत्थी विय चङ्कमे चङ्कममाने पंसुकूलिकभिक्खू दिस्वा तेसं सन्तिकं अगमासि. तं सन्धाय, ‘‘येन ते भिक्खू’’तिआदि वुत्तं. कहं ¶ नु खो, भोति कतरस्मिं आवासे वा मण्डपे वाति अत्थो. एस, अग्गिवेस्सन, भगवाति तदा किर भगवा पच्चूसकाले महाकरुणा समापत्तिं समापज्जित्वा दससहस्सचक्कवाळे सब्बञ्ञुतञ्ञाणजालं पत्थरित्वा बोधनेय्यसत्तं ओलोकेन्तो अद्दस – ‘‘स्वे सच्चको निगण्ठपुत्तो महतिं लिच्छविपरिसं गहेत्वा मम वादं आरोपेतुकामो आगमिस्सती’’ति. तस्मा पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवारो वेसालियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो महापरिसाय निसीदितुं सुखट्ठाने निसीदिस्सामीति गन्धकुटिं अपविसित्वा महावने अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. ते भिक्खू भगवतो वत्तं दस्सेत्वा आगता, सच्चकेन पुट्ठा दूरे निसिन्नं भगवन्तं दस्सेन्ता, ‘‘एस अग्गिवेस्सन भगवा’’ति आहंसु.
महतिया लिच्छविपरिसाय सद्धिन्ति हेट्ठा पञ्चमत्तेहि लिच्छविसतेहि परिवुतोति वुत्तं. ते ¶ एतस्स अन्तेवासिकायेव, अन्तोवेसालियं पन सच्चको पञ्चमत्तानि लिच्छविराजसतानि गहेत्वा, ‘‘वादत्थिको भगवन्तं उपसङ्कमन्तो’’ति सुत्वा द्विन्नं पण्डितानं कथासल्लापं सोस्सामाति ¶ येभुय्येन मनुस्सा निक्खन्ता, एवं सा परिसा महती अपरिच्छिन्नगणना अहोसि. तं सन्धायेतं वुत्तं. अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तेसुं – ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति, ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति, तेसं, ‘किं अञ्जलिमत्तकरणेनपि वन्दितं होती’ति वक्खाम. सचे नो सम्मादिट्ठिका चोदेस्सन्ति, ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिं पहरन्तेनेव वन्दितं होति, ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा’’ति. नाम गोत्तन्ति, भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इध आगतोति वदन्ता नामं सावेन्ति नाम. भो गोतम, अहं वासिट्ठो नाम कच्चानो नाम इध आगतोति वदन्ता गोत्तं सावेन्ति नाम. एते किर दलिद्दा जिण्णकुलपुत्ता परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामाति एवं अकंसु. ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च. तत्थ केराटिका, ‘‘एकं द्वे कथासल्लापे करोन्तो विस्सासिको होति, अथ विस्सासे सति ¶ एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेन्ता तुण्ही निसीदन्ति. अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डो विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति.
३५६. किञ्चिदेव देसन्ति कञ्चि ओकासं किञ्चि कारणं, अथस्स भगवा पञ्हपुच्छने उस्साहं जनेन्तो आह – पुच्छ, अग्गिवेस्सन, यदाकङ्खसीति. तस्सत्थो – ‘‘पुच्छ यदि आकङ्खसि, न मे पञ्हविस्सज्जने भारो अत्थि’’. अथ वा ‘‘पुच्छ यं आकङ्खसि, सब्बं ते विस्सज्जेस्सामी’’ति सब्बञ्ञुपवारणं पवारेसि असाधारणं पच्चेकबुद्धअग्गसावमहासावकेहि. ते हि यदाकङ्खसीति न वदन्ति, सुत्वा वेदिस्सामाति वदन्ति. बुद्धा पन ‘‘पुच्छावुसो, यदाकङ्खसी’’ति (सं. नि. १.२३७) वा, ‘‘पुच्छ, महाराज, यदाकङ्खसी’’ति (दी. नि. १.१६२) वा,
‘‘पुच्छ वासव मं पञ्हं, यं किञ्चि मनसिच्छसि;
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ इति. (दी. नि. २.३५६) वा,
‘‘तेन ¶ हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ यदाकङ्खसी’’ति (म. नि. ३.८५) वा,
‘‘बावरिस्स ¶ च तुय्हं वा, सब्बेसं सब्बसंसयं;
कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथा’’ति. (सु. नि. १०३६) वा,
‘‘पुच्छ मं सभिय पञ्हं, यं किञ्चि मनसिच्छसि;
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ इति. (सु. नि. ५१७) वा –
तेसं तेसं यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकानं सब्बञ्ञुपवारणं पवारेन्ति. अनच्छरियञ्चेतं, यं भगवा बुद्धभूमिं पत्वा एतं पवारणं पवारेय्य. यो बोधिसत्तभूमियं पदेसञाणेपि ठितो
‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि,
याचन्ति तं इसयो साधुरूपा;
कोण्डञ्ञ एसो मनुजेसु धम्मो,
यं वुद्धमागच्छति एस भारो’’ति. (जा. २.१७.६०) –
एवं ¶ सक्कादीनं अत्थाय इसीहि याचितो
‘‘कतावकासा पुच्छन्तु भोन्तो,
यं किञ्चि पञ्हं मनसाभिपत्थितं;
अहञ्हि तं तं वो वियाकरिस्सं,
ञत्वा सयं लोकमिमं परञ्चा’’ति. (जा. २.१७.६१);
एवं ¶ सरभङ्गकाले, सम्भवजातके च सकलजम्बुदीपं तिक्खत्तुं विचरित्वा पञ्हानं अन्तकरं अदिस्वा सुचिरतेन ब्राह्मणेन पञ्हं पुट्ठो ओकासे कारिते, जातिया सत्तवस्सो रथिकायं पंसुं कीळन्तो पल्लङ्कं आभुजित्वा अन्तरवीथियं निसिन्नोव –
‘‘तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;
राजा च खो तं जानाति, यदि काहति वा न वा’’ति. (जा. १.१६.१७२) –
सब्बञ्ञुपवारणं पवारेसि.
एवं भगवता सब्बञ्ञुपवारणाय पवारिताय अत्तमनो पञ्हं पुच्छन्तो, ‘‘कथं पन, भो गोतमा’’तिआदिमाह.
अथस्स ¶ भगवा, ‘‘पस्सथ, भो, अञ्ञं सावकेन कथितं, अञ्ञं सत्था कथेति, ननु मया पटिकच्चेव वुत्तं, ‘सचे तथा पतिट्ठिस्सति, यथास्स सावकेन पतिट्ठितं, एवाहं वादं आरोपेस्सामी’ति. अयं पन अञ्ञमेव कथेति, तत्थ किं मया सक्का कातु’’न्ति एवं निगण्ठस्स वचनोकासो मा होतूति हेट्ठा अस्सजित्थेरेन कथितनियामेनेव कथेन्तो, एवं खो अहं, अग्गिवेस्सनातिआदिमाह. उपमा मं, भो गोतम, पटिभातीति, भो गोतम, मय्हं एका उपमा उपट्ठाति, आहरामि तं उपमन्ति वदति. पटिभातु तं, अग्गिवेस्सनाति उपट्ठातु ते, अग्गिवेस्सन, आहर तं उपमं विसत्थोति भगवा अवोच. बलकरणीयाति बाहुबलेन कत्तब्बा कसिवाणिज्जादिका कम्मन्ता. रूपत्तायं पुरिसपुग्गलोति रूपं अत्ता अस्साति रूपत्ता, रूपं अत्ताति गहेत्वा ठितपुग्गलं दीपेति. रूपे पतिट्ठायाति तस्मिं अत्ताति गहितरूपे पतिट्ठहित्वा. पुञ्ञं वा अपुञ्ञं वा पसवतीति कुसलं वा अकुसलं वा पटिलभति. वेदनत्तादीसुपि एसेव नयो. इमिना किं दीपेति? इमे पञ्चक्खन्धा इमेसं सत्तानं पथवी विय पतिट्ठा, ते इमेसु पञ्चसु खन्धेसु पतिट्ठाय कुसलाकुसलकम्मं नाम आयूहन्ति. तुम्हे एवरूपं विज्जमानमेव अत्तानं पटिसेधेन्तो पञ्चक्खन्धा ¶ अनत्ताति दीपेथाति अतिविय सकारणं कत्वा उपमं आहरि. इमिना च निगण्ठेन आहटओपम्मं नियतमेव ¶ , सब्बञ्ञुबुद्धतो अञ्ञो तस्स कथं छिन्दित्वा वादे दोसं दातुं समत्थो नाम नत्थि. दुविधा हि पुग्गला बुद्धवेनेय्या च सावकवेनेय्या च. सावकवेनेय्ये सावकापि विनेन्ति बुद्धापि. बुद्धवेनेय्ये पन सावका विनेतुं न सक्कोन्ति, बुद्धाव विनेन्ति. अयम्पि निगण्ठो बुद्धवेनेय्यो, तस्मा एतस्स वादं छिन्दित्वा अञ्ञो दोसं दातुं समत्थो नाम नत्थि. तेनस्स भगवा सयमेव वादे दोसदस्सनत्थं ननु त्वं, अग्गिवेस्सनातिआदिमाह.
अथ निगण्ठो चिन्तेसि – ‘‘अतिविय समणो गोतमो मम वादं पतिट्ठपेति, सचे उपरि कोचि दोसो भविस्सति, ममं एककंयेव निग्गण्हिस्सति. हन्दाहं इमं वादं महाजनस्सापि मत्थके पक्खिपामी’’ति, तस्मा एवमाह – अहम्पि, भो गोतम, एवं वदामि रूपं मे अत्ता…पे… विञ्ञाणं मे अत्ताति, अयञ्च महती जनताति. भगवा पन निगण्ठतो सतगुणेनपि ¶ सहस्सगुणेनपि सतसहस्सगुणेनपि वादीवरतरो, तस्मा चिन्तेसि – ‘‘अयं निगण्ठो अत्तानं मोचेत्वा महाजनस्स मत्थके वादं पक्खिपति, नास्स अत्तानं मोचेतुं दस्सामि, महाजनतो निवत्तेत्वा एककंयेव नं निग्गण्हिस्सामी’’ति. अथ नं किञ्हि ते, अग्गिवेस्सनातिआदिमाह. तस्सत्थो – नायं जनता मम वादं आरोपेतुं आगता, त्वंयेव सकलं वेसालिं संवट्टित्वा मम वादं आरोपेतुं आगतो, तस्मा त्वं सकमेव वादं निवेठेहि, मा महाजनस्स मत्थके पक्खिपसीति. सो पटिजानन्तो अहञ्हि, भो गोतमातिआदिमाह.
३५७. इति भगवा निगण्ठस्स वादं पतिट्ठपेत्वा, तेन हि, अग्गिवेस्सनाति पुच्छं आरभि. तत्थ तेन हीति कारणत्थे निपातो. यस्मा त्वं पञ्चक्खन्धे अत्ततो पटिजानासि, तस्माति अत्थो. सकस्मिं विजितेति अत्तनो रट्ठे. घातेतायं वा घातेतुन्ति घातारहं घातेतब्बयुत्तकं घातेतुं ¶ . जापेतायं वा जापेतुन्ति धनजानिरहं जापेतब्बयुत्तं जापेतुं जिण्णधनं कातुं. पब्बाजेतायं वा पब्बाजेतुन्ति सकरट्ठतो पब्बाजनारहं पब्बाजेतुं, नीहरितुं. वत्तितुञ्च अरहतीति वत्तति चेव वत्तितुञ्च अरहति. वत्तितुं युत्तोति दीपेति. इति निगण्ठो अत्तनो वादभेदनत्थं आहटकारणमेव अत्तनो मारणत्थाय आवुधं तिखिणं करोन्तो विय विसेसेत्वा दीपेति, यथा तं बालो. एवं मे रूपं होतूति मम रूपं एवंविधं होतु, पासादिकं अभिरूपं अलङ्कतप्पटियत्तं सुवण्णतोरणं विय सुसज्जितचित्तपटो विय च मनापदस्सनन्ति. एवं मे रूपं ¶ मा अहोसीति मम रूपं एवंविधं मा होतु, दुब्बण्णं दुस्सण्ठितं वलितपलितं तिलकसमाकिण्णन्ति.
तुण्ही अहोसीति निगण्ठो इमस्मिं ठाने विरद्धभावं ञत्वा, ‘‘समणो गोतमो मम वादं भिन्दनत्थाय कारणं आहरि, अहं बालताय तमेव विसेसेत्वा दीपेसिं, इदानि नट्ठोम्हि, सचे वत्ततीति वक्खामि, इमे राजानो उट्ठहित्वा, ‘अग्गिवेस्सन, त्वं मम रूपे वसो वत्ततीति वदसि, यदि ते रूपे वसो वत्तति, कस्मा त्वं यथा इमे लिच्छविराजानो ¶ तावतिंसदेवसदिसेहि अत्तभावेहि विरोचन्ति अभिरूपा पासादिका, एवं न विरोचसी’ति. सचे न वत्ततीति वक्खामि, समणो गोतमो उट्ठहित्वा, ‘अग्गिवेस्सन, त्वं पुब्बे वत्तति मे रूपस्मिं वसोति वत्वा इदानि पटिक्खिपसी’ति वादं आरोपेस्सति. इति वत्ततीति वुत्तेपि एको दोसो, न वत्ततीति वुत्तेपि एको दोसो’’ति तुण्ही अहोसि. दुतियम्पि भगवा पुच्छि, दुतियम्पि तुण्ही अहोसि. यस्मा पन यावततियं भगवता पुच्छिते अब्याकरोन्तस्स सत्तधा मुद्धा फलति, बुद्धा च नाम सत्तानंयेव अत्थाय कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमीनं पूरितत्ता सत्तेसु बलवअनुद्दया होन्ति. तस्मा यावततियं अपुच्छित्वा अथ खो भगवा सच्चकं निगण्ठपुत्तं एतदवोच – एतं ‘‘ब्याकरोही दानी’’तिआदिवचनं अवोच.
तत्थ सहधम्मिकन्ति सहेतुकं सकारणं. वजिरं पाणिम्हि अस्साति वजिरपाणि. यक्खोति न यो वा सो वा यक्खो, सक्को देवराजाति वेदितब्बो. आदित्तन्ति ¶ अग्गिवण्णं. सम्पज्जलितन्ति सुट्ठु पज्जलितं. सजोतिभूतन्ति समन्ततो जोतिभूतं, एकग्गिजालभूतन्ति अत्थो. ठितो होतीति महन्तं सीसं, कन्दलमकुलसदिसा दाठा, भयानकानि अक्खिनासादीनीति एवं विरूपरूपं मापेत्वा ठितो. कस्मा पनेस आगतोति? दिट्ठिविस्सज्जापनत्थं. अपिच, ‘‘अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्यु’’न्ति एवं धम्मदेसनाय अप्पोस्सुक्कभावं आपन्ने भगवति सक्को महाब्रह्मुना सद्धिं आगन्त्वा, ‘‘भगवा धम्मं देसेथ, तुम्हाकं आणाय अवत्तमाने मयं वत्तापेस्साम, तुम्हाकं धम्मचक्कं होतु, अम्हाकं आणाचक्क’’न्ति पटिञ्ञमकासि. तस्मा ‘‘अज्ज सच्चकं तासेत्वा पञ्हं विस्सज्जापेस्सामी’’ति आगतो.
भगवा ¶ चेव पस्सति, सच्चको च निगण्ठपुत्तोति यदि हि तं अञ्ञेपि पस्सेय्युं. तं कारणं अगरु अस्स, ‘‘समणो गोतमो सच्चकं अत्तनो वादे अनोतरन्तं ञत्वा यक्खं आवाहेत्वा दस्सेसि, ततो सच्चको भयेन कथेसी’’ति वदेय्युं. तस्मा भगवा चेव पस्सति सच्चको च. तस्स तं दिस्वाव सकलसरीरतो सेदा मुच्चिंसु, अन्तोकुच्छि विपरिवत्तमाना महारवं रवि. सो ‘‘अञ्ञेपि नु खो पस्सन्ती’’ति ओलोकेन्तो ¶ कस्सचि लोमहंसमत्तम्पि न अद्दस. ततो – ‘‘इदं भयं ममेव उप्पन्नं. सचाहं यक्खोति वक्खामि, ‘किं तुय्हमेव अक्खीनि अत्थि, त्वमेव यक्खं पस्ससि, पठमं यक्खं अदिस्वा समणेन गोतमेन वादसङ्घाटे खित्तोव यक्खं पस्ससी’ति वदेय्यु’’न्ति चिन्तेत्वा – ‘‘न दानि मे इध अञ्ञं पटिसरणं अत्थि, अञ्ञत्र समणा गोतमा’’ति मञ्ञमानो, अथ खो सच्चको निगण्ठपुत्तो…पे… भगवन्तं एतदवोच. ताणं गवेसीति ताणन्ति गवेसमानो. लेणं गवेसीति लेणन्ति गवेसमानो. सरणं गवेसीति सरणन्ति गवेसमानो. एत्थ च तायति रक्खतीति ताणं. निलीयन्ति एत्थाति लेणं. सरतीति सरणं, भयं हिंसति विद्धंसेतीति अत्थो.
३५८. मनसि करित्वाति मनम्हि कत्वा पच्चवेक्खित्वा उपधारेत्वा. एवं मे वेदना होतूति कुसलाव होतु, सुखाव होतु. एवं मे सञ्ञा होतूति कुसलाव होतु, सुखाव होतु, सोमनस्ससम्पयुत्ताव होतूति. सङ्खारविञ्ञाणेसुपि एसेव नयो. मा अहोसीति एत्थ पन वुत्तविपरियायेन अत्थो ¶ वेदितब्बो. कल्लं नूति युत्तं नु. समनुपस्सितुन्ति ‘‘एतं मम एसोहमस्मि एसो मे अत्ता’’ति एवं तण्हामानदिट्ठिवसेन पस्सितुं. नो हिदं, भो गोतमाति न युत्तमेतं, भो गोतम. इति भगवा यथा नाम छेको अहितुण्डिको सप्पदट्ठविसं तेनेव सप्पेन पुन डंसापेत्वा उब्बाहेय्य, एवं तस्संयेव परिसति सच्चकं निगण्ठपुत्तं तेनेव मुखेन पञ्चक्खन्धा अनिच्चा दुक्खा अनत्ताति वदापेसि. दुक्खं अल्लीनोति इमं पञ्चक्खन्धदुक्खं तण्हादिट्ठीहि अल्लीनो. उपगतो अज्झोसितोतिपि तण्हादिट्ठिवसेनेव वेदितब्बो. दुक्खं एतं ममातिआदीसु पञ्चक्खन्धदुक्खं तण्हामानदिट्ठिवसेन समनुपस्सतीति अत्थो. परिजानेय्याति अनिच्चं दुक्खं अनत्ताति तीरणपरिञ्ञाय परितो जानेय्य. परिक्खेपेत्वाति खयं वयं अनुप्पादं उपनेत्वा.
३५९. नवन्ति ¶ तरुणं. अकुक्कुकजातन्ति पुप्फग्गहणकाले अन्तो अङ्गुट्ठप्पमाणो एको घनदण्डको निब्बत्तति, तेन विरहितन्ति अत्थो. रित्तोति सुञ्ञो अन्तोसारविरहितो. रित्तत्ताव तुच्छो. अपरद्धोति पराजितो. भासिता खो पन तेति इदं भगवा तस्स मुखरभावं ¶ पकासेत्वा निग्गण्हन्तो आह. सो किर पुब्बे पूरणादयो छ सत्थारो उपसङ्कमित्वा पञ्हं पुच्छति. ते विस्सज्जेतुं न सक्कोन्ति. अथ नेसं परिसमज्झे महन्तं विप्पकारं आरोपेत्वा उट्ठाय जयं पवेदेन्तो गच्छति. सो सम्मासम्बुद्धम्पि तथेव विहेठेस्सामीति सञ्ञाय उपसङ्कमित्वा –
‘‘अम्भो को नाम यं रुक्खो, सिन्नपत्तो सकण्टको;
यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जित’’न्ति.
अयं खदिरं आहच्च असारकरुक्खपरिचितो मुदुतुण्डसकुणो विय सब्बञ्ञुतञ्ञाणसारं आहच्च ञाणतुण्डभेदं पत्तो सब्बञ्ञुतञ्ञाणस्स थद्धभावं अञ्ञासि. तदस्स परिसमज्झे ¶ पकासेन्तो भासिता खो पन तेतिआदिमाह. नत्थि एतरहीति उपादिन्नकसरीरे सेदो नाम नत्थीति न वत्तब्बं, एतरहि पन नत्थीति वदति. सुवण्णवण्णं कायं विवरीति न सब्बं कायं विवरि. बुद्धा नाम गण्ठिकं पटिमुञ्चित्वा पटिच्छन्नसरीरा परिसति धम्मं देसेन्ति. अथ भगवा गलवाटकसम्मुखट्ठाने चीवरं गहेत्वा चतुरङ्गुलमत्तं ओतारेसि. ओतारितमत्ते पन तस्मिं सुवण्णवण्णा रस्मियो पुञ्जपुञ्जा हुत्वा सुवण्णघटतो रत्तसुवण्णरसधारा विय, रत्तवण्णवलाहकतो विज्जुलता विय च निक्खमित्वा सुवण्णमुरजसदिसं महाखन्धं उत्तमसिरं पदक्खिणं कुरुमाना आकासे पक्खन्दिंसु. कस्मा पन भगवा एवमकासीति? महाजनस्स कङ्खाविनोदनत्थं. महाजनो हि समणो गोतमो मय्हं सेदो नत्थीति वदति, सच्चकस्स ताव निगण्ठपुत्तस्स यन्तारुळ्हस्स विय सेदा पग्घरन्ति. समणो पन गोतमो घनदुपट्टचीवरं पारुपित्वा निसिन्नो, अन्तो सेदस्स अत्थिता वा नत्थिता वा कथं सक्का ञातुन्ति कङ्खं करेय्य, तस्स कङ्खाविनोदनत्थं एवमकासि. मङ्कुभूतोति नित्तेजभूतो. पत्तक्खन्धोति पतितक्खन्धो. अप्पटिभानोति उत्तरि अप्पस्सन्तो. निसीदीति पादङ्गुट्ठकेन भूमिं कसमानो निसीदि.
३६०. दुम्मुखोति ¶ न विरूपमुखो, अभिरूपो हि सो पासादिको. नामं पनस्स एतं. अभब्बो तं पोक्खरणिं पुन ओतरितुन्ति सब्बेसं अळानं ¶ भग्गत्ता पच्छिन्नगमनो ओतरितुं अभब्बो, तत्थेव काककुललादीनं भत्तं होतीति दस्सेति. विसूकायिकानीति दिट्ठिविसूकानि. विसेवितानीति दिट्ठिसञ्चरितानि. विप्फन्दितानीति दिट्ठिविप्फन्दितानि. यदिदं वादाधिप्पायोति एत्थ यदिदन्ति निपातमत्तं; वादाधिप्पायो हुत्वा वादं आरोपेस्सामीति अज्झासयेन उपसङ्कमितुं अभब्बो; धम्मस्सवनाय पन उपसङ्कमेय्याति दस्सेति. दुम्मुखं लिच्छविपुत्तं एतदवोचाति कस्मा अवोच ¶ ? दुम्मुखस्स किरस्स उपमाहरणकाले सेस लिच्छविकुमारापि चिन्तेसुं – ‘‘इमिना निगण्ठेन अम्हाकं सिप्पुग्गहणट्ठाने चिरं अवमानो कतो, अयं दानि अमित्तस्स पिट्ठिं पस्सितुं कालो. मयम्पि एकेकं उपमं आहरित्वा पाणिप्पहारेन पतितं मुग्गरेन पोथेन्तो विय तथा नं करिस्साम, यथा न पुन परिसमज्झे सीसं उक्खिपितुं सक्खिस्सती’’ति, ते ओपम्मानि करित्वा दुम्मुखस्स कथापरियोसानं आगमयमाना निसीदिंसु. सच्चको तेसं अधिप्पायं ञत्वा, इमे सब्बेव गीवं उक्खिपित्वा ओट्ठेहि चलमानेहि ठिता; सचे पच्चेका उपमा हरितुं लभिस्सन्ति, पुन मया परिसमज्झे सीसं उक्खिपितुं न सक्का भविस्सति, हन्दाहं दुम्मुखं अपसादेत्वा यथा अञ्ञस्स ओकासो न होति, एवं कथावारं पच्छिन्दित्वा समणं गोतमं पञ्हं पुच्छिस्सामीति तस्मा एतदवोच. तत्थ आगमेहीति तिट्ठ, मा पुन भणाहीति अत्थो.
३६१. तिट्ठतेसा, भो गोतमाति, भो गोतम, एसा अम्हाकञ्चेव अञ्ञेसञ्च पुथुसमणब्राह्मणानं वाचा तिट्ठतु. विलापं विलपितं मञ्ञेति एतञ्हि वचनं विलपितं विय होति, विप्पलपितमत्तं होतीति अत्थो. अथ वा तिट्ठतेसाति एत्थ कथाति आहरित्वा वत्तब्बा. वाचाविलापं विलपितं मञ्ञेति एत्थ पनिदं वाचानिच्छारणं विलपितमत्तं मञ्ञे होतीति अत्थो.
इदानि पञ्हं पुच्छन्तो कित्तावतातिआदिमाह. तत्थ वेसारज्जपत्तोति ञाणपत्तो. अपरप्पच्चयोति अपरप्पत्तियो. अथस्स भगवा पञ्हं विस्सज्जेन्तो इध, अग्गिवेस्सनातिआदिमाह, तं उत्तानत्थमेव. यस्मा पनेत्थ पस्सतीति वुत्तत्ता सेक्खभूमि दस्सिता. तस्मा उत्तरि असेक्खभूमिं पुच्छन्तो दुतियं पञ्हं पुच्छि, तम्पिस्स भगवा ब्याकासि ¶ . तत्थ ¶ दस्सनानुत्तरियेनातिआदीसु दस्सनानुत्तरियन्ति लोकियलोकुत्तरा पञ्ञा. पटिपदानुत्तरियन्ति लोकियलोकुत्तरा पटिपदा. विमुत्तानुत्तरियन्ति लोकियलोकुत्तरा विमुत्ति. सुद्धलोकुत्तरमेव वा गहेत्वा दस्सनानुत्तरियन्ति अरहत्तमग्गसम्मादिट्ठि. पटिपदानुत्तरियन्ति सेसानि मग्गङ्गानि. विमुत्तानुत्तरियन्ति अग्गफलविमुत्ति. खीणासवस्स वा निब्बानदस्सनं दस्सनानुत्तरियं ¶ नाम. मग्गङ्गानि पटिपदानुत्तरियं. अग्गफलं विमुत्तानुत्तरियन्ति वेदितब्बं. बुद्धो सो भगवाति सो भगवा सयम्पि चत्तारि सच्चानि बुद्धो. बोधायाति परेसम्पि चतुसच्चबोधाय धम्मं देसेति. दन्तोतिआदीसु दन्तोति निब्बिसेवनो. दमथायाति निब्बिसेवनत्थाय. सन्तोति सब्बकिलेसवूपसमेन सन्तो. समथायाति किलेसवूपसमाय. तिण्णोति चतुरोघतिण्णो. तरणायाति चतुरोघतरणाय. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. परिनिब्बानायाति किलेसपरिनिब्बानत्थाय.
३६२. धंसीति गुणधंसका. पगब्बाति वाचापागब्बियेन समन्नागता. आसादेतब्बन्ति घट्टेतब्बं. आसज्जाति घट्टेत्वा. नत्वेव भवन्तं गोतमन्ति भवन्तं गोतमं आसज्ज कस्सचि अत्तनो वादं अनुपहतं सकलं आदाय पक्कमितुं थामो नत्थीति दस्सेति. न हि भगवा हत्थिआदयो विय कस्सचि जीवितन्तरायं करोति. अयं पन निगण्ठो इमा तिस्सो उपमा न भगवतो उक्कंसनत्थं आहरि, अत्तुक्कंसनत्थमेव आहरि. यथा हि राजा कञ्चि पच्चत्थिकं घातेत्वा एवं नाम सूरो एवं थामसम्पन्नो पुरिसो भविस्सतीति पच्चत्थिकं थोमेन्तोपि अत्तानमेव थोमेति. एवमेव सोपि सिया हि, भो गोतम, हत्थिं पभिन्नन्तिआदीहि भगवन्तं उक्कंसेन्तोपि मयमेव सूरा मयं पण्डिता मयं बहुस्सुतायेव एवं पभिन्नहत्थिं विय, जलितअग्गिक्खन्धं विय, फणकतआसीविसं विय च वादत्थिका सम्मासम्बुद्धं उपसङ्कमिम्हाति अत्तानंयेव उक्कंसेति. एवं अत्तानं उक्कंसेत्वा भगवन्तं निमन्तयमानो अधिवासेतु मेतिआदिमाह. तत्थ अधिवासेतूति सम्पटिच्छतु. स्वातनायाति यं मे तुम्हेसु कारं करोतो स्वे भविस्सति पुञ्ञञ्च पीतिपामोज्जञ्च, तदत्थाय. अधिवासेसि भगवा तुण्हीभावेनाति भगवा ¶ कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं धारेन्तो तुण्हीभावेन अधिवासेसि. सच्चकस्स अनुग्गहकरणत्थं मनसाव सम्पटिच्छीति वुत्तं होति.
३६३. यमस्स पतिरूपं मञ्ञेय्याथाति ते किर लिच्छवी तस्स पञ्चथालिपाकसतानि निच्चभत्तं ¶ आहरन्ति ¶ . तदेव सन्धाय एस स्वे तुम्हे यं अस्स समणस्स गोतमस्स पतिरूपं कप्पियन्ति मञ्ञेय्याथ, तं आहरेय्याथ; समणस्स हि गोतमस्स तुम्हे परिचारका कप्पियाकप्पियं युत्तायुत्तं जानाथाति वदति. भत्ताभिहारं अभिहरिंसूति अभिहरितब्बं भत्तं अभिहरिंसु. पणीतेनाति उत्तमेन. सहत्थाति सहत्थेन. सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वा. सम्पवारेत्वाति सुट्ठु पवारेत्वा, अलं अलन्ति हत्थसञ्ञाय पटिक्खिपापेत्वा. भुत्ताविन्ति भुत्तवन्तं. ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति. ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो, ओनित्तं नानाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणी. तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो. एकमन्तं निसीदीति भगवन्तं एवंभूतं ञत्वा एकस्मिं ओकासे निसीदीति अत्थो. पुञ्ञञ्चाति यं इमस्मिं दाने पुञ्ञं, आयतिं विपाकक्खन्धाति अत्थो. पुञ्ञमहीति विपाकक्खन्धानंयेव परिवारो. तं दायकानं सुखाय होतूति तं इमेसं लिच्छवीनं सुखत्थाय होतु. इदं किर सो अहं पब्बजितो नाम, पब्बजितेन च न युत्तं अत्तनो दानं निय्यातेतुन्ति तेसं निय्यातेन्तो एवमाह. अथ भगवा यस्मा लिच्छवीहि सच्चकस्स दिन्नं, न भगवतो. सच्चकेन पन भगवतो दिन्नं, तस्मा तमत्थं दीपेन्तो यं खो, अग्गिवेस्सनातिआदिमाह. इति भगवा निगण्ठस्स मतेन विनायेव अत्तनो दिन्नं दक्खिणं निगण्ठस्स निय्यातेसि, सा चस्स अनागते वासना भविस्सतीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळसच्चकसुत्तवण्णना निट्ठिता.
६. महासच्चकसुत्तवण्णना
३६४. एवं ¶ ¶ मे सुतन्ति महासच्चकसुत्तं. तत्थ एकं समयन्ति च तेन खो पन समयेनाति च पुब्बण्हसमयन्ति च तीहि पदेहि एकोव समयो वुत्तो. भिक्खूनञ्हि वत्तपटिपत्तिं ¶ कत्वा मुखं धोवित्वा पत्तचीवरमादाय चेतियं वन्दित्वा कतरं गामं पविसिस्सामाति वितक्कमाळके ठितकालो नाम होति. भगवा एवरूपे समये रत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा पंसुकूलचीवरं एकंसं पारुपित्वा गन्धकुटितो निक्खम्म भिक्खुसङ्घपरिवुतो गन्धकुटिपमुखे अट्ठासि. तं सन्धाय, – ‘‘एकं समयन्ति च तेन खो पन समयेनाति च पुब्बण्हसमय’’न्ति च वुत्तं. पविसितुकामोति पिण्डाय पविसिस्सामीति एवं कतसन्निट्ठानो. तेनुपसङ्कमीति कस्मा उपसङ्कमीति? वादारोपनज्झासयेन. एवं किरस्स अहोसि – ‘‘पुब्बेपाहं अपण्डितताय सकलं वेसालिपरिसं गहेत्वा समणस्स गोतमस्स सन्तिकं गन्त्वा परिसमज्झे मङ्कु जातो. इदानि तथा अकत्वा एककोव गन्त्वा वादं आरोपेस्सामि. यदि समणं गोतमं पराजेतुं सक्खिस्सामि, अत्तनो लद्धिं दीपेत्वा जयं करिस्सामि. यदि समणस्स गोतमस्स जयो भविस्सति, अन्धकारे नच्चं विय न कोचि जानिस्सती’’ति निद्दापञ्हं नाम गहेत्वा इमिना वादज्झासयेन उपसङ्कमि.
अनुकम्पं उपादायाति सच्चकस्स निगण्ठपुत्तस्स अनुकम्पं पटिच्च. थेरस्स किरस्स एवं अहोसि – ‘‘भगवति मुहुत्तं निसिन्ने बुद्धदस्सनं धम्मस्सवनञ्च लभिस्सति. तदस्स दीघरत्तं हिताय सुखाय संवत्तिस्सती’’ति. तस्मा भगवन्तं याचित्वा पंसुकूलचीवरं चतुग्गुणं पञ्ञपेत्वा निसीदतु भगवाति आह. ‘‘कारणं आनन्दो वदती’’ति सल्लक्खेत्वा निसीदि भगवा पञ्ञत्ते आसने. भगवन्तं एतदवोचाति यं पन पञ्हं ओवट्टिकसारं कत्वा आदाय आगतो तं ठपेत्वा पस्सेन ताव परिहरन्तो एतं सन्ति, भो गोतमातिआदिवचनं अवोच.
३६५. फुसन्ति हि ते, भो गोतमाति ते समणब्राह्मणा सरीरे उप्पन्नं सारीरिकं दुक्खं वेदनं फुसन्ति लभन्ति, अनुभवन्तीति अत्थो. ऊरुक्खम्भोति खम्भकतऊरुभावो, ऊरुथद्धताति ¶ अत्थो. विम्हयत्थवसेन पनेत्थ भविस्सतीति अनागतवचनं कतं. कायन्वयं होतीति कायानुगतं ¶ होति कायस्स वसवत्ति. कायभावनाति ¶ पन विपस्सना वुच्चति, ताय चित्तविक्खेपं पापुणन्तो नाम नत्थि, इति निगण्ठो असन्तं अभूतं यं नत्थि, तदेवाह. चित्तभावनातिपि समथो वुच्चति, समाधियुत्तस्स च पुग्गलस्स ऊरुक्खम्भादयो नाम नत्थि, इति निगण्ठो इदं अभूतमेव आह. अट्ठकथायं पन वुत्तं – ‘‘यथेव ‘भूतपुब्बन्ति वत्वा ऊरुक्खम्भोपि नाम भविस्सती’तिआदीनि वदतो अनागतरूपं न समेति, तथा अत्थोपि न समेति, असन्तं अभूतं यं नत्थि, तं कथेती’’ति.
नो कायभावनन्ति पञ्चातपतप्पनादिं अत्तकिलमथानुयोगं सन्धायाह. अयञ्हि तेसं कायभावना नाम. किं पन सो दिस्वा एवमाह? सो किर दिवादिवस्स विहारं आगच्छति, तस्मिं खो पन समये भिक्खू पत्तचीवरं पटिसामेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु पटिसल्लानं उपगच्छन्ति. सो ते पटिसल्लीने दिस्वा चित्तभावनामत्तं एते अनुयुञ्जन्ति, कायभावना पनेतेसं नत्थीति मञ्ञमानो एवमाह.
३६६. अथ नं भगवा अनुयुञ्जन्तो किन्ति पन ते, अग्गिवेस्सन, कायभावना सुताति आह. सो तं वित्थारेन्तो सेय्यथिदं, नन्दो वच्छोतिआदिमाह. तत्थ नन्दोति तस्स नामं. वच्छोति गोत्तं. किसोति नामं. संकिच्चोति गोत्तं. मक्खलिगोसालो हेट्ठा आगतोव. एतेति एते तयो जना, ते किर किलिट्ठतपानं मत्थकपत्ता अहेसुं. उळारानि उळारानीति पणीतानि पणीतानि. गाहेन्ति नामाति बलं गण्हापेन्ति नाम. ब्रूहेन्तीति वड्ढेन्ति. मेदेन्तीति जातमेदं करोन्ति. पुरिमं पहायाति पुरिमं दुक्करकारं पहाय. पच्छा उपचिनन्तीति पच्छा उळारखादनीयादीहि सन्तप्पेन्ति, वड्ढेन्ति. आचयापचयो होतीति वड्ढि च अवड्ढि च होति, इति इमस्स कायस्स कालेन वड्ढि, कालेन परिहानीति वड्ढिपरिहानिमत्तमेव पञ्ञायति, कायभावना पन न पञ्ञायतीति दीपेत्वा चित्तभावनं पुच्छन्तो, ‘‘किन्ति पन ते, अग्गिवेस्सन, चित्तभावना सुता’’ति आह. न सम्पायासीति सम्पादेत्वा कथेतुं नासक्खि, यथा तं बालपुथुज्जनो.
३६७. कुतो ¶ ¶ पन त्वन्ति यो त्वं एवं ओळारिकं दुब्बलं कायभावनं न जानासि? सो ¶ त्वं कुतो सण्हं सुखुमं चित्तभावनं जानिस्ससीति. इमस्मिं पन ठाने चोदनालयत्थेरो, ‘‘अबुद्धवचनं नामेतं पद’’न्ति बीजनिं ठपेत्वा पक्कमितुं आरभि. अथ नं महासीवत्थेरो आह – ‘‘दिस्सति, भिक्खवे, इमस्स चातुमहाभूतिकस्स कायस्स आचयोपि अपचयोपि आदानम्पि निक्खेपनम्पी’’ति (सं. नि. २.६२). तं सुत्वा सल्लक्खेसि – ‘‘ओळारिकं कायं परिग्गण्हन्तस्स उप्पन्नविपस्सना ओळारिकाति वत्तुं वट्टती’’ति.
३६८. सुखसारागीति सुखसारागेन समन्नागतो. सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदनाति न अनन्तराव उप्पज्जति, सुखदुक्खानञ्हि अनन्तरपच्चयता पट्ठाने (पट्ठा. १.२.४५-४६) पटिसिद्धा. यस्मा पन सुखे अनिरुद्धे दुक्खं नुप्पज्जति, तस्मा इध एवं वुत्तं. परियादाय तिट्ठतीति खेपेत्वा गण्हित्वा तिट्ठति. उभतोपक्खन्ति सुखं एकं पक्खं दुक्खं एकं पक्खन्ति एवं उभतोपक्खं हुत्वा.
३६९. उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्स. उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्साति एत्थ कायभावना विपस्सना, चित्तभावना समाधि. विपस्सना च सुखस्स पच्चनीका, दुक्खस्स आसन्ना. समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो. कथं? विपस्सनं पट्ठपेत्वा निसिन्नस्स हि अद्धाने गच्छन्ते गच्छन्ते तत्थ तत्थ अग्गिउट्ठानं विय होति, कच्छेहि सेदा मुच्चन्ति, मत्थकतो उसुमवट्टिउट्ठानं विय होतीति चित्तं हञ्ञति विहञ्ञति विप्फन्दति. एवं ताव विपस्सना सुखस्स पच्चनीका, दुक्खस्स आसन्ना. उप्पन्ने पन कायिके वा चेतसिके वा दुक्खे तं दुक्खं विक्खम्भेत्वा समापत्तिं समापन्नस्स समापत्तिक्खणे दुक्खं दूरापगतं होति, अनप्पकं सुखं ओक्कमति. एवं समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो. यथा विपस्सना सुखस्स पच्चनीका, दुक्खस्स आसन्ना, न तथा समाधि. यथा समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो, न च तथा विपस्सनाति. तेन वुत्तं – ‘‘उप्पन्नापि सुखा ¶ वेदना चित्तं न परियादाय ¶ तिट्ठति, भावितत्ता कायस्स. उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्सा’’ति.
३७०. आसज्ज ¶ उपनीयाति गुणे घट्टेत्वा चेव उपनेत्वा च. तं वत मेति तं वत मम चित्तं.
३७१. किञ्हि नो सिया, अग्गिवेस्सनाति, अग्गिवेस्सन, किं न भविस्सति, भविस्सतेव, मा एवं सञ्ञी होहि, उप्पज्जियेव मे सुखापि दुक्खापि वेदना, उप्पन्नाय पनस्सा अहं चित्तं परियादाय ठातुं न देमि. इदानिस्स तमत्थं पकासेतुं उपरि पसादावहं धम्मदेसनं देसेतुकामो मूलतो पट्ठाय महाभिनिक्खमनं आरभि. तत्थ इध मे, अग्गिवेस्सन, पुब्बेव सम्बोधा…पे… तत्थेव निसीदिं, अलमिदं पधानायाति इदं सब्बं हेट्ठा पासरासिसुत्ते वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो, तत्थ बोधिपल्लङ्के निसज्जा, इध दुक्करकारिका.
३७४. अल्लकट्ठन्ति अल्लं उदुम्बरकट्ठं. सस्नेहन्ति सखीरं. कामेहीति वत्थुकामेहि. अवूपकट्ठाति अनपगता. कामच्छन्दोतिआदीसु किलेसकामोव छन्दकरणवसेन छन्दो. सिनेहकरणवसेन स्नेहो. मुच्छाकरणवसेन मुच्छा. पिपासाकरणवसेन पिपासा. अनुदहनवसेन परिळाहोति वेदितब्बो. ओपक्कमिकाति उपक्कमनिब्बत्ता. ञाणाय दस्सनाय अनुत्तराय सम्बोधायाति सब्बं लोकुत्तरमग्गवेवचनमेव.
इदं पनेत्थ ओपम्मसंसन्दनं – अल्लं सखीरं उदुम्बरकट्ठं विय हि किलेसकामेन वत्थुकामतो अनिस्सटपुग्गला. उदके पक्खित्तभावो विय किलेसकामेन तिन्तता; मन्थनेनापि अग्गिनो अनभिनिब्बत्तनं विय किलेसकामेन वत्थुकामतो अनिस्सटानं ओपक्कमिकाहि वेदनाहि लोकुत्तरमग्गस्स अनधिगमो. अमन्थनेनापि अग्गिनो अनभिनिब्बत्तनं विय तेसं पुग्गलानं विनापि ओपक्कमिकाहि वेदनाहि लोकुत्तरमग्गस्स अनधिगमो. दुतियउपमापि इमिनाव नयेन वेदितब्बा. अयं पन विसेसो, पुरिमा सपुत्तभरियपब्बज्जाय उपमा; पच्छिमा ब्राह्मणधम्मिकपब्बज्जाय.
३७६. ततियउपमाय ¶ ¶ कोळापन्ति छिन्नसिनेहं निरापं. थले निक्खित्तन्ति पब्बतथले वा भूमिथले वा निक्खित्तं. एत्थापि इदं ओपम्मसंसन्दनं – सुक्खकोळापकट्ठं विय हि किलेसकामेन वत्थुकामतो निस्सटपुग्गला, आरका उदका थले निक्खित्तभावो विय किलेसकामेन ¶ अतिन्तता. मन्थनेनापि अग्गिनो अभिनिब्बत्तनं विय किलेसकामेन वत्थुकामतो निस्सटानं अब्भोकासिकनेसज्जिकादिवसेन ओपक्कमिकाहिपि वेदनाहि लोकुत्तरमग्गस्स अधिगमो. अञ्ञस्स रुक्खस्स सुक्खसाखाय सद्धिं घंसनमत्तेनेव अग्गिनो अभिनिब्बत्तनं विय विनापि ओपक्कमिकाहि वेदनाहि सुखायेव पटिपदाय लोकुत्तरमग्गस्स अधिगमोति. अयं उपमा भगवता अत्तनो अत्थाय आहटा.
३७७. इदानि अत्तनो दुक्करकारिकं दस्सेन्तो, तस्स मय्हन्तिआदिमाह. किं पन भगवा दुक्करं अकत्वा बुद्धो भवितुं न समत्थोति? कत्वापि अकत्वापि समत्थोव. अथ कस्मा अकासीति? सदेवकस्स लोकस्स अत्तनो परक्कमं दस्सेस्सामि. सो च मं वीरियनिम्मथनगुणो हासेस्सतीति. पासादे निसिन्नोयेव हि पवेणिआगतं रज्जं लभित्वापि खत्तियो न तथापमुदितो होति, यथा बलकायं गहेत्वा सङ्गामे द्वे तयो सम्पहारे दत्वा अमित्तमथनं कत्वा पत्तरज्जो. एवं पत्तरज्जस्स हि रज्जसिरिं अनुभवन्तस्स परिसं ओलोकेत्वा अत्तनो परक्कमं अनुस्सरित्वा, ‘‘असुकट्ठाने असुककम्मं कत्वा असुकञ्च असुकञ्च अमित्तं एवं विज्झित्वा एवं पहरित्वा इमं रज्जसिरिं पत्तोस्मी’’ति चिन्तयतो बलवसोमनस्सं उप्पज्जति. एवमेवं भगवापि सदेवकस्स लोकस्स परक्कमं दस्सेस्सामि, सो हि मं परक्कमो अतिविय हासेस्सति, सोमनस्सं उप्पादेस्सतीति दुक्करमकासि.
अपिच पच्छिमं जनतं अनुकम्पमानोपि अकासियेव, पच्छिमा हि जनता सम्मासम्बुद्धो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वापि पधानं पदहित्वाव सब्बञ्ञुतञ्ञाणं पत्तो, किमङ्गं पन मयन्ति पधानवीरियं कत्तब्बं मञ्ञिस्सति; एवं सन्ते खिप्पमेव जातिजरामरणस्स अन्तं करिस्सतीति पच्छिमं जनतं अनुकम्पमानो अकासियेव.
दन्तेभिदन्तमाधायाति ¶ हेट्ठादन्ते उपरिदन्तं ठपेत्वा. चेतसा चित्तन्ति कुसलचित्तेन अकुसलचित्तं. अभिनिग्गण्हेय्यन्ति निग्गण्हेय्यं. अभिनिप्पीळेय्यन्ति ¶ निप्पीळेय्यं. अभिसन्तापेय्यन्ति तापेत्वा वीरियनिम्मथनं करेय्यं. सारद्धोति सदरथो. पधानाभितुन्नस्साति पधानेन अभितुन्नस्स, विद्धस्स सतोति अत्थो.
३७८. अप्पाणकन्ति ¶ निरस्सासकं. कम्मारगग्गरियाति कम्मारस्स गग्गरनाळिया. सीसवेदना होन्तीति कुतोचि निक्खमितुं अलभमानेहि वातेहि समुट्ठापिता बलवतियो सीसवेदना होन्ति. सीसवेठं ददेय्याति सीसवेठनं ददेय्य. देवताति बोधिसत्तस्स चङ्कमनकोटियं पण्णसालपरिवेणसामन्ता च अधिवत्था देवता.
तदा किर बोधिसत्तस्स अधिमत्ते कायदाहे उप्पन्ने मुच्छा उदपादि. सो चङ्कमेव निसिन्नो हुत्वा पपति. तं दिस्वा देवता एवमाहंसु – ‘‘विहारोत्वेव सो अरहतो’’ति, ‘‘अरहन्तो नाम एवरूपा होन्ति मतकसदिसा’’ति लद्धिया वदन्ति. तत्थ या देवता ‘‘कालङ्कतो’’ति आहंसु, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं – ‘‘तुम्हाकं पुत्तो कालङ्कतो’’ति. मम पुत्तो बुद्धो हुत्वा कालङ्कतो, नो अहुत्वाति? बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा कालङ्कतोति. नाहं सद्दहामि, मम पुत्तस्स बोधिं अपत्वा कालङ्किरिया नाम नत्थीति.
अपरभागे सम्मासम्बुद्धस्स धम्मचक्कं पवत्तेत्वा अनुपुब्बेन राजगहं गन्त्वा कपिलवत्थुं अनुप्पत्तस्स सुद्धोदनमहाराजा पत्तं गहेत्वा पासादं आरोपेत्वा यागुखज्जकं दत्वा अन्तराभत्तसमये एतमत्थं आरोचेसि – तुम्हाकं भगवा पधानकरणकाले देवता आगन्त्वा, ‘‘पुत्तो ते, महाराज, कालङ्कतो’’ति आहंसूति. किं सद्दहसि महाराजाति? न भगवा सद्दहिन्ति. इदानि, महाराज, सुपिनप्पटिग्गहणतो पट्ठाय अच्छरियानि पस्सन्तो किं सद्दहिस्ससि? अहम्पि बुद्धो जातो, त्वम्पि बुद्धपिता जातो, पुब्बे पन मय्हं अपरिपक्के ञाणे बोधिचरियं चरन्तस्स धम्मपालकुमारकालेपि सिप्पं उग्गहेतुं गतस्स, ‘‘तुम्हाकं पुत्तो धम्मपालकुमारो कालङ्कतो, इदमस्स अट्ठी’’ति ¶ एळकट्ठिं आहरित्वा दस्सेसुं, तदापि तुम्हे, ‘‘मम पुत्तस्स अन्तरामरणं नाम नत्थि, नाहं सद्दहामी’’ति अवोचुत्थ, महाराजाति इमिस्सा अट्ठुप्पत्तिया भगवा महाधम्मपालजातकं कथेसि.
३७९. मा ¶ खो त्वं मारिसाति सम्पियायमाना आहंसु. देवतानं किरायं पियमनापवोहारो, यदिदं मारिसाति. अजज्जितन्ति अभोजनं. हलन्ति वदामीति अलन्ति वदामि, अलं इमिना एवं मा करित्थ, यापेस्सामहन्ति एवं पटिसेधेमीति अत्थो.
३८०-१. मङ्गुरच्छवीति ¶ मङ्गुरमच्छच्छवि. एताव परमन्ति तासम्पि वेदनानमेतंयेव परमं, उत्तमं पमाणं. पितु सक्कस्स कम्मन्ते…पे… पठमं झानं उपसम्पज्ज विहरिताति रञ्ञो किर वप्पमङ्गलदिवसो नाम होति, तदा अनेकप्पकारं खादनीयं भोजनीयं पटियादेन्ति. नगरवीथियो सोधापेत्वा पुण्णघटे ठपापेत्वा धजपटाकादयो उस्सापेत्वा सकलनगरं देवविमानं विय अलङ्करोन्ति. सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति. रञ्ञो कम्मन्ते नङ्गलसतसहस्सं योजीयति. तस्मिं पन दिवसे एकेन ऊनं अट्ठसतं योजेन्ति. सब्बनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि जाणुस्सोणिस्स रथो विय रजतपरिक्खित्तानि होन्ति. रञ्ञो आलम्बननङ्गलं रत्तसुवण्णपरिक्खित्तं होति. बलिबद्दानं सिङ्गानिपि रस्मिपतोदापि सुवण्णपरिक्खित्ता होन्ति. राजा महापरिवारेन निक्खमन्तो पुत्तं गहेत्वा अगमासि.
कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपत्तपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञपेत्वा उपरि सुवण्णतारकखचितं वितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति. अमच्चा एकेनूनअट्ठसतरजतनङ्गलानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो पारं गच्छति, पारतो वा ओरं गच्छति. एतस्मिं ठाने महासम्पत्ति होति, बोधिसत्तं परिवारेत्वा निसिन्ना धातियो रञ्ञो सम्पत्तिं पस्सिस्सामाति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो ¶ इतो चितो च ओलोकेन्तो कञ्चि अदिस्वा वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु, सेसरुक्खानं ¶ छाया निवत्ता, तस्स पन रुक्खस्स परिमण्डला हुत्वा अट्ठासि. धातियो अय्यपुत्तो एककोति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा रञ्ञो आरोचयिंसु – ‘‘कुमारो देव, एवं निसिन्नो अञ्ञेसं रुक्खानं छाया निवत्ता, जम्बुरुक्खस्स परिमण्डला ठिता’’ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा, ‘‘इदं ते, तात, दुतियं वन्दन’’न्ति पुत्तं वन्दि. इदमेतं सन्धाय वुत्तं – ‘‘पितु सक्कस्स कम्मन्ते…पे… पठमज्झानं उपसम्पज्ज विहरिता’’ति. सिया नु खो एसो मग्गो बोधायाति भवेय्य नु खो एतं आनापानस्सतिपठमज्झानं बुज्झनत्थाय मग्गोति. सतानुसारिविञ्ञाणन्ति ¶ नयिदं बोधाय मग्गो भविस्सति, आनापानस्सतिपठमज्झानं पन भविस्सतीति एवं एकं द्वे वारे उप्पन्नसतिया अनन्तरं उप्पन्नविञ्ञाणं सतानुसारिविञ्ञाणं नाम. यं तं सुखन्ति यं तं आनापानस्सतिपठमज्झानसुखं.
३८२. पच्चुपट्ठिता होन्तीति पण्णसालपरिवेणसम्मज्जनादिवत्तकरणेन उपट्ठिता होन्ति. बाहुल्लिकोति पच्चयबाहुल्लिको. आवत्तो बाहुल्लायाति रसगिद्धो हुत्वा पणीतपिण्डपातादीनं अत्थाय आवत्तो. निब्बिज्ज पक्कमिंसूति उक्कण्ठित्वा धम्मनियामेनेव पक्कन्ता बोधिसत्तस्स सम्बोधिं पत्तकाले कायविवेकस्स ओकासदानत्थं धम्मताय गता. गच्छन्ता च अञ्ञट्ठानं अगन्त्वा बाराणसिमेव अगमंसु. बोधिसत्तो तेसु गतेसु अद्धमासं कायविवेकं लभित्वा बोधिमण्डे अपराजितपल्लङ्के निसीदित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झि.
३८३. विविच्चेव कामेहीतिआदि भयभेरवे वुत्तनयेनेव वेदितब्बं.
३८७. अभिजानामि खो पनाहन्ति अयं पाटियेक्को अनुसन्धि. निगण्ठो किर चिन्तेसि – ‘‘अहं समणं गोतमं एकं पञ्हं पुच्छिं. समणो गोतमो ‘अपरापि मं, अग्गिवेस्सन, अपरापि मं, अग्गिवेस्सना’ति परियोसानं अदस्सेन्तो कथेतियेव. कुपितो नु खो’’ति? अथ भगवा, अग्गिवेस्सन ¶ , तथागते अनेकसताय परिसाय धम्मं देसेन्ते कुपितो ¶ समणो गोतमोति एकोपि वत्ता नत्थि, परेसं बोधनत्थाय पटिविज्झनत्थाय एव तथागतो धम्मं देसेतीति दस्सेन्तो इमं धम्मदेसनं आरभि. तत्थ आरब्भाति सन्धाय. यावदेवाति पयोजनविधि परिच्छेदनियमनं. इदं वुत्तं होति – परेसं विञ्ञापनमेव तथागतस्स धम्मदेसनाय पयोजनं, तस्मा न एकस्सेव देसेति, यत्तका विञ्ञातारो अत्थि, सब्बेसं देसेतीति. तस्मिंयेव पुरिमस्मिन्ति इमिना किं दस्सेतीति? सच्चको किर चिन्तेसि – ‘‘समणो गोतमो अभिरूपो पासादिको सुफुसितं दन्तावरणं, जिव्हा मुदुका, मधुरं वाक्करणं, परिसं रञ्जेन्तो मञ्ञे विचरति, अन्तो पनस्स चित्तेकग्गता नत्थी’’ति. अथ भगवा, अग्गिवेस्सन, न तथागतो परिसं रञ्जेन्तो विचरति, चक्कवाळपरियन्तायपि परिसाय तथागतो धम्मं देसेति, असल्लीनो अनुपलित्तो एत्तकं एकविहारी, सुञ्ञतफलसमापत्तिं अनुयुत्तोति दस्सेतुं एवमाह.
अज्झत्तमेवाति ¶ गोचरज्झत्तमेव. सन्निसादेमीति सन्निसीदापेमि, तथागतो हि यस्मिं खणे परिसा साधुकारं देति, तस्मिं खणे पुब्बाभोगेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, साधुकारसद्दस्स निग्घोसे अविच्छिन्नेयेव समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति, बुद्धानञ्हि भवङ्गपरिवासो लहुको होतीति अस्सासवारे पस्सासवारे समापत्तिं समापज्जन्ति. येन सुदं निच्चकप्पन्ति येन सुञ्ञेन फलसमाधिना निच्चकालं विहरामि, तस्मिं समाधिनिमित्ते चित्तं सण्ठपेमि समादहामीति दस्सेति.
ओकप्पनियमेतन्ति सद्दहनियमेतं. एवं भगवतो एकग्गचित्ततं सम्पटिच्छित्वा इदानि अत्तनो ओवट्टिकसारं कत्वा आनीतपञ्हं पुच्छन्तो अभिजानाति खो पन भवं गोतमो दिवा सुपिताति आह. यथा हि सुनखो नाम असम्भिन्नखीरपक्कपायसं सप्पिना योजेत्वा उदरपूरं भोजितोपि गूथं दिस्वा अखादित्वा गन्तुं न सक्का, अखादमानो ¶ घायित्वापि गच्छति, अघायित्वाव गतस्स किरस्स सीसं रुज्जति; एवमेवं इमस्सपि सत्था असम्भिन्नखीरपक्कपायससदिसं अभिनिक्खमनतो पट्ठाय याव आसवक्खया पसादनीयं धम्मदेसनं देसेति. एतस्स पन एवरूपं धम्मदेसनं ¶ सुत्वा सत्थरि पसादमत्तम्पि न उप्पन्नं, तस्मा ओवट्टिकसारं कत्वा आनीतपञ्हं अपुच्छित्वा गन्तुं असक्कोन्तो एवमाह. तत्थ यस्मा थिनमिद्धं सब्बखीणासवानं अरहत्तमग्गेनेव पहीयति, कायदरथो पन उपादिन्नकेपि होति अनुपादिन्नकेपि. तथा हि कमलुप्पलादीनि एकस्मिं काले विकसन्ति, एकस्मिं मकुलानि होन्ति, सायं केसञ्चि रुक्खानम्पि पत्तानि पतिलीयन्ति, पातो विप्फारिकानि होन्ति. एवं उपादिन्नकस्स कायस्स दरथोयेव दरथवसेन भवङ्गसोतञ्च इध निद्दाति अधिप्पेतं, तं खीणासवानम्पि होति. तं सन्धाय, ‘‘अभिजानामह’’न्तिआदिमाह. सम्मोहविहारस्मिं वदन्तीति सम्मोहविहारोति वदन्ति.
३८९. आसज्ज आसज्जाति घट्टेत्वा घट्टेत्वा. उपनीतेहीति उपनेत्वा कथितेहि. वचनप्पथेहीति वचनेहि. अभिनन्दित्वा अनुमोदित्वाति अलन्ति चित्तेन सम्पटिच्छन्तो अभिनन्दित्वा वाचायपि पसंसन्तो अनुमोदित्वा. भगवता इमस्स निगण्ठस्स द्वे सुत्तानि कथितानि. पुरिमसुत्तं एको भाणवारो, इदं दियड्ढो, इति अड्ढतिये भाणवारे सुत्वापि अयं निगण्ठो नेव अभिसमयं पत्तो, न पब्बजितो, न सरणेसु पतिट्ठितो. कस्मा एतस्स भगवा ¶ धम्मं देसेसीति? अनागते वासनत्थाय. पस्सति हि भगवा, ‘‘इमस्स इदानि उपनिस्सयो नत्थि, मय्हं पन परिनिब्बानतो समधिकानं द्विन्नं वस्ससतानं अच्चयेन तम्बपण्णिदीपे सासनं पतिट्ठहिस्सति. तत्रायं कुलघरे निब्बत्तित्वा सम्पत्ते काले पब्बजित्वा तीणि पिटकानि उग्गहेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा काळबुद्धरक्खितो नाम महाखीणासवो भविस्सती’’ति. इदं दिस्वा अनागते वासनत्थाय धम्मं देसेसि.
सोपि तत्थेव तम्बपण्णिदीपम्हि सासने पतिट्ठिते देवलोकतो चवित्वा दक्खिणगिरिविहारस्स भिक्खाचारगामे एकस्मिं अमच्चकुले निब्बत्तो पब्बज्जासमत्थयोब्बने पब्बजित्वा तेपिटकं बुद्धवचनं उग्गहेत्वा गणं परिहरन्तो ¶ महाभिक्खुसङ्घपरिवुतो उपज्झायं पस्सितुं अगमासि. अथस्स उपज्झायो सद्धिविहारिकं चोदेस्सामीति तेपिटकं बुद्धवचनं उग्गहेत्वा आगतेन तेन सद्धिं मुखं दत्वा कथामत्तम्पि न अकासि. सो पच्चूससमये वुट्ठाय थेरस्स सन्तिकं गन्त्वा, – ‘‘तुम्हे, भन्ते, मयि गन्थकम्मं कत्वा तुम्हाकं सन्तिकं आगते मुखं दत्वा कथामत्तम्पि न ¶ करित्थ, को मय्हं दोसो’’ति पुच्छि. थेरो आह – ‘‘त्वं, आवुसो, बुद्धरक्खित एत्तकेनेव ‘पब्बज्जाकिच्चं मे मत्थकं पत्त’न्ति सञ्ञं करोसी’’ति. किं करोमि, भन्तेति? गणं विनोदेत्वा त्वं पपञ्चं छिन्दित्वा चेतियपब्बतविहारं गन्त्वा समणधम्मं करोहीति. सो उपज्झायस्स ओवादे ठत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा पुञ्ञवा राजपूजितो हुत्वा महाभिक्खुसङ्घपरिवारो चेतियपब्बतविहारे वसि.
तस्मिञ्हि काले तिस्समहाराजा उपोसथकम्मं करोन्तो चेतियपब्बते राजलेणे वसति. सो थेरस्स उपट्ठाकभिक्खुनो सञ्ञं अदासि – ‘‘यदा मय्हं अय्यो पञ्हं विस्सज्जेति, धम्मं वा कथेति, तदा मे सञ्ञं ददेय्याथा’’ति. थेरोपि एकस्मिं धम्मस्सवनदिवसे भिक्खुसङ्घपरिवारो कण्टकचेतियङ्गणं आरुय्ह चेतियं वन्दित्वा काळतिम्बरुरुक्खमूले अट्ठासि. अथ नं एको पिण्डपातिकत्थेरो काळकारामसुत्तन्ते पञ्हं पुच्छि. थेरो ननु, आवुसो, अज्ज धम्मस्सवनदिवसोति आह. आम, भन्ते, धम्मस्सवनदिवसोति. तेन हि पीठकं आनेथ, इधेव निसिन्ना धम्मस्सवनं करिस्सामाति. अथस्स रुक्खमूले आसनं पञ्ञपेत्वा अदंसु. थेरो पुब्बगाथा वत्वा काळकारामसुत्तं आरभि. सोपिस्स उपट्ठाकदहरो रञ्ञो ¶ सञ्ञं दापेसि. राजा पुब्बगाथासु अनिट्ठितासुयेव पापुणि. पत्वा च अञ्ञातकवेसेनेव परिसन्ते ठत्वा तियामरत्तिं ठितकोव धम्मं सुत्वा थेरस्स, इदमवोच भगवाति वचनकाले ¶ साधुकारं अदासि. थेरो ञत्वा, कदा आगतोसि, महाराजाति पुच्छि. पुब्बगाथा ओसारणकालेयेव, भन्तेति. दुक्करं ते महाराज, कतन्ति. नयिदं, भन्ते, दुक्करं, यदि पन मे अय्यस्स धम्मकथं आरद्धकालतो पट्ठाय एकपदेपि अञ्ञविहितभावो अहोसि, तम्बपण्णिदीपस्स पतोदयट्ठिनितुदनमत्तेपि ठाने सामिभावो नाम मे मा होतूति सपथमकासि.
तस्मिं पन सुत्ते बुद्धगुणा परिदीपिता, तस्मा राजा पुच्छि – ‘‘एत्तकाव, भन्ते, बुद्धगुणा, उदाहु अञ्ञेपि अत्थी’’ति. मया कथिततो, महाराज, अकथितमेव बहु अप्पमाणन्ति. उपमं, भन्ते, करोथाति. यथा, महाराज ¶ , करीससहस्समत्ते सालिक्खेत्ते एकसालिसीसतो अवसेससालीयेव बहू, एवं मया कथितगुणा अप्पा, अवसेसा बहूति. अपरम्पि, भन्ते, उपमं करोथाति. यथा, महाराज, महागङ्गाय ओघपुण्णाय सूचिपासं सम्मुखं करेय्य, सूचिपासेन गतउदकं अप्पं, सेसं बहु, एवमेव मया कथितगुणा अप्पा, अवसेसा बहूति. अपरम्पि, भन्ते, उपमं करोथाति. इध, महाराज, चातकसकुणा नाम आकासे कीळन्ता विचरन्ति. खुद्दका सा सकुणजाति, किं नु खो तस्स सकुणस्स आकासे पक्खपसारणट्ठानं बहु, अवसेसो आकासो अप्पोति? किं, भन्ते, वदथ, अप्पो तस्स पक्खपसारणोकासो, अवसेसोव बहूति. एवमेव, महाराज, अप्पका मया बुद्धगुणा कथिता, अवसेसा बहू अनन्ता अप्पमेय्याति. सुकथितं, भन्ते, अनन्ता बुद्धगुणा अनन्तेनेव आकासेन उपमिता. पसन्ना मयं अय्यस्स, अनुच्छविकं पन कातुं न सक्कोम. अयं मे दुग्गतपण्णाकारो इमस्मिं तम्बपण्णिदीपे इमं तियोजनसतिकं रज्जं अय्यस्स देमाति. तुम्हेहि, महाराज, अत्तनो पसन्नाकारो कतो, मयं पन अम्हाकं दिन्नं रज्जं तुम्हाकंयेव देम, धम्मेन समेन रज्जं कारेहि महाराजाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासच्चकसुत्तवण्णना निट्ठिता.
७. चूळतण्हासङ्खयसुत्तवण्णना
३९०. एवं ¶ ¶ मे सुतन्ति चूळतण्हासङ्खयसुत्तं. तत्थ पुब्बारामे मिगारमातुपासादेति पुब्बारामसङ्खाते विहारे मिगारमातुया पासादे. तत्रायं अनुपुब्बीकथाअतीते सतसहस्सकप्पमत्थके एका उपासिका पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतसहस्सं दानं दत्वा भगवतो पादमूले निपज्जित्वा, ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका होमी’’ति पत्थनमकासि. सा कप्पसतसहस्सं देवेसु चेव मनुस्सेसु च संसरित्वा अम्हाकं भगवतो ¶ काले भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्जयस्स सेट्ठिनो गहे सुमनदेविया कुच्छिम्हि पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं कत्वा पठमदस्सनम्हियेव सोतापन्ना अहोसि. अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता, तत्थ नं मिगारसेट्ठि मातिट्ठाने ठपेसि, तस्मा मिगारमाताति वुच्चति.
पतिकुलं गच्छन्तिया चस्सा पिता महालतापिळन्धनं नाम कारापेसि. तस्मिं पिळन्धने चतस्सो वजिरनाळियो उपयोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळानं द्वावीसति नाळियो, मणीनं तेत्तिंस नाळियो, इति एतेहि च अञ्ञेहि च सत्तवण्णेहि रतनेहि निट्ठानं अगमासि. तं सीसे पटिमुक्कं याव पादपिट्ठिया भस्सति, पञ्चन्नं हत्थीनं बलं धारयमानाव नं इत्थी धारेतुं सक्कोति. सा अपरभागे दसबलस्स अग्गुपट्ठायिका हुत्वा तं पसाधनं विस्सज्जेत्वा नवहि कोटीहि भगवतो विहारं कारयमाना करीसमत्ते भूमिभागे पासादं कारेसि. तस्स उपरिभूमियं पञ्च गब्भसतानि होन्ति, हेट्ठाभूमियं पञ्चाति गब्भसहस्सप्पटिमण्डितो अहोसि. सा ‘‘सुद्धपासादोव न सोभती’’ति तं परिवारेत्वा पञ्च द्विकूटगेहसतानि, पञ्च ¶ चूळपासादसतानि, पञ्च दीघसालसतानि च कारापेसि. विहारमहो चतूहि मासेहि निट्ठानं अगमासि.
मातुगामत्तभावे ¶ ठिताय विसाखाय विय अञ्ञिस्सा बुद्धसासने धनपरिच्चागो नाम नत्थि, पुरिसत्तभावे ठितस्स च अनाथपिण्डिकस्स विय अञ्ञस्स बुद्धसासने धनपरिच्चागो नाम नत्थि. सो हि चतुपञ्ञासकोटियो विस्सज्जेत्वा सावत्थिया दक्खिणभागे अनुराधपुरस्स महाविहारसदिसे ठाने जेतवनमहाविहारं नाम कारेसि. विसाखा, सावत्थिया पाचीनभागे उत्तमदेवीविहारसदिसे ठाने पुब्बारामं नाम कारेसि. भगवा इमेसं द्विन्नं कुलानं अनुकम्पाय सावत्थिं निस्साय विहरन्तो इमेसु द्वीसु विहारेसु निबद्धवासं वसि. एकं अन्तोवस्सं जेतवने वसति, एकं पुब्बारामे, एतस्मिं पन समये भगवा पुब्बारामे विहरति. तेन वुत्तं – ‘‘पुब्बारामे मिगारमातुपासादे’’ति.
कित्तावता ¶ नु खो, भन्तेति कित्तकेन नु खो, भन्ते. संखित्तेन तण्हासङ्खयविमुत्तो होतीति तण्हासङ्खये निब्बाने तं आरम्मणं कत्वा विमुत्तचित्तताय तण्हासङ्खयविमुत्तो नाम संखित्तेन कित्तावता होति? याय पटिपत्तिया तण्हासङ्खयविमुत्तो होति, तं मे खीणासवस्स भिक्खुनो पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छति. अच्चन्तनिट्ठोति खयवयसङ्खातं अन्तं अतीताति अच्चन्ता. अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठो, एकन्तनिट्ठो सततनिट्ठोति अत्थो. अच्चन्तं योगक्खेमीति अच्चन्तयोगक्खेमी, निच्चयोगक्खेमीति अत्थो. अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी, निच्चब्रह्मचारीति अत्थो. अच्चन्तं परियोसानमस्साति पुरिमनयेनेव अच्चन्तपरियोसानो. सेट्ठो देवमनुस्सानन्ति देवानञ्च मनुस्सानञ्च सेट्ठो उत्तमो. एवरूपो भिक्खु कित्तावता होति, खिप्पमेतस्स सङ्खेपेनेव पटिपत्तिं कथेथाति भगवन्तं याचति. कस्मा पनेस एवं वेगायतीति? कीळं अनुभवितुकामताय.
अयं किर उय्यानकीळं आणापेत्वा चतूहि महाराजूहि चतूसु दिसासु आरक्खं गाहापेत्वा द्वीसु देवलोकेसु देवसङ्घेन परिवुतो अड्ढतियाहि नाटककोटीहि सद्धिं एरावणं ¶ आरुय्ह उय्यानद्वारे ठितो इमं पञ्हं सल्लक्खेसि – ‘‘कित्तकेन नु खो तण्हासङ्खयविमुत्तस्स खीणासवस्स सङ्खेपतो आगमनियपुब्बभागपटिपदा होती’’ति. अथस्स एतदहोसि – ‘‘अयं पञ्हो अतिविय सस्सिरिको, सचाहं इमं पञ्हं अनुग्गण्हित्वाव उय्यानं पविसिस्सामि, छद्वारिकेहि आरम्मणेहि निम्मथितो न पुन इमं पञ्हं सल्लक्खेस्सामि ¶ , तिट्ठतु ताव उय्यानकीळा, सत्थु सन्तिकं गन्त्वा इमं पञ्हं पुच्छित्वा उग्गहितपञ्हो उय्याने कीळिस्सामी’’ति हत्थिक्खन्धे अन्तरहितो भगवतो सन्तिके पातुरहोसि. तेपि चत्तारो महाराजानो आरक्खं गहेत्वा ठितट्ठानेयेव ठिता, परिचारिकदेवसङ्घापि नाटकानिपि एरावणोपि नागराजा तत्थेव उय्यानद्वारे अट्ठासि, एवमेस कीळं अनुभवितुकामताय वेगायन्तो एवमाह.
सब्बे धम्मा नालं अभिनिवेसायाति एत्थ सब्बे धम्मा नाम पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो. ते सब्बेपि तण्हादिट्ठिवसेन अभिनिवेसाय ¶ नालं न परियत्ता न समत्था न युत्ता, कस्मा? गहिताकारेन अतिट्ठनतो. ते हि निच्चाति गहितापि अनिच्चाव सम्पज्जन्ति, सुखाति गहितापि दुक्खाव सम्पज्जन्ति, अत्ताति गहितापि अनत्ताव सम्पज्जन्ति, तस्मा नालं अभिनिवेसाय. अभिजानातीति अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाति. परिजानातीति तथेव तीरणपरिञ्ञाय परिजानाति. यंकिञ्चि वेदनन्ति अन्तमसो पञ्चविञ्ञाणसम्पयुत्तम्पि यंकिञ्चि अप्पमत्तकम्पि वेदनं अनुभवति. इमिना भगवा सक्कस्स देवानमिन्दस्स वेदनावसेन निब्बत्तेत्वा अरूपपरिग्गहं दस्सेति. सचे पन वेदनाकम्मट्ठानं हेट्ठा न कथितं भवेय्य, इमस्मिं ठाने कथेतब्बं सिया. हेट्ठा पन कथितं, तस्मा सतिपट्ठाने वुत्तनयेनेव वेदितब्बं. अनिच्चानुपस्सीति एत्थ अनिच्चं वेदितब्बं, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ अनिच्चन्ति पञ्चक्खन्धा, ते हि उप्पादवयट्ठेन अनिच्चा. अनिच्चानुपस्सनाति पञ्चक्खन्धानं खयतो वयतो दस्सनञाणं. अनिच्चानुपस्सीति तेन ञाणेन समन्नागतो पुग्गलो ¶ . तस्मा ‘‘अनिच्चानुपस्सी विहरती’’ति अनिच्चतो अनुपस्सन्तो विहरतीति अयमेत्थ अत्थो.
विरागानुपस्सीति एत्थ द्वे विरागा खयविरागो च अच्चन्तविरागो च. तत्थ सङ्खारानं खयवयतो अनुपस्सनापि, अच्चन्तविरागं निब्बानं विरागतो दस्सनमग्गञाणम्पि विरागानुपस्सना. तदुभयसमाङ्गीपुग्गलो विरागानुपस्सी नाम, तं सन्धाय वुत्तं ‘‘विरागानुपस्सी’’ति, विरागतो अनुपस्सन्तोति अत्थो. निरोधानुपस्सिम्हिपि एसेव नयो, निरोधोपि हि खयनिरोधो च अच्चन्तनिरोधो चाति दुविधोयेव. पटिनिस्सग्गानुपस्सीति एत्थ पटिनिस्सग्गो वुच्चति वोस्सग्गो, सो च परिच्चागवोस्सग्गो पक्खन्दनवोस्सग्गोति दुविधो होति ¶ . तत्थ परिच्चागवोस्सग्गोति विपस्सना, सा हि तदङ्गवसेन किलेसे च खन्धे च वोस्सज्जति. पक्खन्दनवोस्सग्गोति मग्गो, सो हि निब्बानं आरम्मणं आरम्मणतो पक्खन्दति. द्वीहिपि वा कारणेहि वोस्सग्गोयेव, समुच्छेदवसेन खन्धानं किलेसानञ्च वोस्सज्जनतो, निब्बानञ्च पक्खन्दनतो. तस्मा किलेसे च खन्धे च परिच्चजतीति परिच्चागवोस्सग्गो, निरोधे निब्बानधातुया चित्तं पक्खन्दतीति पक्खन्दनवोस्सग्गोति उभयम्पेतं मग्गे समेति. तदुभयसमङ्गीपुग्गलो इमाय पटिनिस्सग्गानुपस्सनाय समन्नागतत्ता पटिनिस्सग्गानुपस्सी नाम होति. तं सन्धाय वुत्तं ‘‘पटिनिस्सग्गानुपस्सी’’ति. न किञ्चि लोके उपादियतीति ¶ किञ्चि एकम्पि सङ्खारगतं तण्हावसेन न उपादियति न गण्हाति न परामसति. अनुपादियं न परितस्सतीति अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति. पच्चत्तञ्ञेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति. खीणा जातीतिआदिना पनस्स पच्चवेक्खणाव दस्सिता. इति भगवा सक्कस्स देवानमिन्दस्स संखित्तेन खीणासवस्स पुब्बभागप्पटिपदं पुच्छितो सल्लहुकं कत्वा संखित्तेनेव खिप्पं कथेसि.
३९१. अविदूरे निसिन्नो होतीति अनन्तरे कूटागारे निसिन्नो होति. अभिसमेच्चाति ञाणेन अभिसमागन्त्वा, जानित्वाति अत्थो. इदं वुत्तं होति – किं नु खो एस जानित्वा अनुमोदि, उदाहु ¶ अजानित्वा वाति. कस्मा पनस्स एवमहोसीति? थेरो किर न भगवतो पञ्हविस्सज्जनसद्दं अस्सोसि, सक्कस्स पन देवरञ्ञो, ‘‘एवमेतं भगवा एवमेतं सुगता’’ति अनुमोदनसद्दं अस्सोसि. सक्को किर देवराजा महता सद्देन अनुमोदि. अथ कस्मा न भगवतो सद्दं अस्सोसीति? यथापरिसविञ्ञापकत्ता. बुद्धानञ्हि धम्मं कथेन्तानं एकाबद्धाय चक्कवाळपरियन्तायपि परिसाय सद्दो सुय्यति, परियन्तं पन मुञ्चित्वा अङ्गुलिमत्तम्पि बहिद्धा न निच्छरति. कस्मा? एवरूपा मधुरकथा मा निरत्थका अगमासीति. तदा भगवा मिगारमातुपासादे सत्तरतनमये कूटागारे सिरिगब्भम्हि निसिन्नो होति, तस्स दक्खिणपस्से सारिपुत्तत्थेरस्स वसनकूटागारं, वामपस्से महामोग्गल्लानस्स, अन्तरे छिद्दविवरोकासो नत्थि, तस्मा थेरो न भगवतो सद्दं अस्सोसि, सक्कस्सेव अस्सोसीति.
पञ्चहि ¶ तूरियसतेहीति पञ्चङ्गिकानं तूरियानं पञ्चहि सतेहि. पञ्चङ्गिकं तूरियं नाम आततं विततं आततविततं सुसिरं घनन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतं. तत्थ आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतलतूरियं. विततं नाम उभयतलं. आततविततं नाम तन्तिबद्धपणवादि. सुसिरं वंसादि. घनं सम्मादि. समप्पितोति उपगतो. समङ्गीभूतोति तस्सेव वेवचनं. परिचारेतीति तं सम्पत्तिं अनुभवन्तो ततो ततो इन्द्रियानि चारेति. इदं वुत्तं होति – परिवारेत्वा वज्जमानेहि पञ्चहि तूरियसतेहि समन्नागतो हुत्वा दिब्बसम्पत्तिं ¶ अनुभवती. पटिपणामेत्वाति अपनेत्वा, निस्सद्दानि कारापेत्वाति अत्थो. यथेव हि इदानि सद्धा राजानो गरुभावनियं भिक्खुं दिस्वा – ‘‘असुको नाम अय्यो आगच्छति, मा, ताता, गायथ, मा वादेथ, मा नच्चथा’’ति नाटकानि पटिविनेन्ति, सक्कोपि थेरं दिस्वा एवमकासि. चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायमकासीति एवरूपं लोके पकतिया पियसमुदाहारवचनं होति, लोकिया हि चिरस्सं आगतम्पि अनागतपुब्बम्पि मनापजातियं आगतं दिस्वा, – ‘‘कुतो भवं आगतो, चिरस्सं भवं ¶ आगतो, कथं ते इधागमनमग्गो ञातो मग्गमूळ्होसी’’तिआदीनि वदन्ति. अयं पन आगतपुब्बत्तायेव एवमाह. थेरो हि कालेन कालं देवचारिकं गच्छतियेव. तत्थ परियायमकासीति वारमकासि. यदिदं इधागमनायाति यो अयं इधागमनाय वारो, तं, भन्ते, चिरस्समकासीति वुत्तं होति. इदमासनं पञ्ञत्तन्ति योजनिकं मणिपल्लङ्कं पञ्ञपापेत्वा एवमाह.
३९२. बहुकिच्चा बहुकरणीयाति एत्थ येसं बहूनि किच्चानि, ते बहुकिच्चा. बहुकरणीयाति तस्सेव वेवचनं. अप्पेव सकेन करणीयेनाति सकरणीयमेव अप्पं मन्दं, न बहु, देवानं करणीयं पन बहु, पथवितो पट्ठाय हि कप्परुक्खमातुगामादीनं अत्थाय अट्टा सक्कस्स सन्तिके छिज्जन्ति, तस्मा नियमेन्तो आह – अपिच देवानंयेव तावतिंसानं करणीयेनाति. देवानञ्हि धीता च पुत्ता च अङ्के निब्बत्तन्ति, पादपरिचारिका इत्थियो सयने निब्बत्तन्ति, तासं मण्डनपसाधनकारिका देवधीता सयनं परिवारेत्वा निब्बत्तन्ति, वेय्यावच्चकरा अन्तोविमाने निब्बत्तन्ति, एतेसं अत्थाय अट्टकरणं नत्थि. ये पन सीमन्तरे निब्बत्तन्ति, ते ‘‘मम सन्तका तव सन्तका’’ति निच्छेतुं असक्कोन्ता अट्टं करोन्ति, सक्कं देवराजानं पुच्छन्ति, सो यस्स विमानं आसन्नतरं, तस्स सन्तकोति वदति. सचे द्वेपि समट्ठाने ¶ होन्ति, यस्स विमानं ओलोकेन्तो ठितो, तस्स सन्तकोति वदति. सचे एकम्पि न ओलोकेति, तं उभिन्नं कलहुपच्छेदनत्थं अत्तनो सन्तकं करोति. तं सन्धाय, ‘‘देवानंयेव तावतिंसानं करणीयेना’’ति आह. अपिचस्स एवरूपं कीळाकिच्चम्पि करणीयमेव.
यं ¶ नो खिप्पमेव अन्तरधायतीति यं अम्हाकं सीघमेव अन्धकारे रूपगतं विय न दिस्सति. इमिना – ‘‘अहं, भन्ते, तं पञ्हविस्सज्जनं न सल्लक्खेमी’’ति दीपेति. थेरो – ‘‘कस्मा नु खो अयं यक्खो असल्लक्खणभावं दीपेति, पस्सेन परिहरती’’ति आवज्जन्तो – ‘‘देवा नाम महामूळ्हा होन्ति. छद्वारिकेहि आरम्मणेहि निम्मथीयमाना अत्तनो भुत्ताभुत्तभावम्पि पीतापीतभावम्पि न जानन्ति, इध कतमेत्थ पमुस्सन्ती’’ति अञ्ञासि. केचि ¶ पनाहु – ‘‘थेरो एतस्स गरु भावनियो, तस्मा ‘इदानेव लोके अग्गपुग्गलस्स सन्तिके पञ्हं उग्गहेत्वा आगतो, इदानेव नाटकानं अन्तरं पविट्ठोति एवं मं थेरो तज्जेय्या’ति भयेन एवमाहा’’ति. एतं पन कोहञ्ञं नाम होति, न अरियसावकस्स एवरूपं कोहञ्ञं नाम होति, तस्मा मूळ्हभावेनेव न सल्लक्खेसीति वेदितब्बं. उपरि कस्मा सल्लक्खेसीति? थेरो तस्स सोमनस्ससंवेगं जनयित्वा तमं नीहरि, तस्मा सल्लक्खेसीति.
इदानि सक्को पुब्बे अत्तनो एवं भूतकारणं थेरस्स आरोचेतुं भूतपुब्बन्तिआदिमाह. तत्थ समुपब्यूळ्होति सन्निपतितो रासिभूतो. असुरा पराजिनिंसूति असुरा पराजयं पापुणिंसु. कदा पनेते पराजिताति? सक्कस्स निब्बत्तकाले. सक्को किर अनन्तरे अत्तभावे मगधरट्ठे मचलगामे मघो नाम माणवो अहोसि, पण्डितो ब्यत्तो, बोधिसत्तचरिया वियस्स चरिया अहोसि. सो तेत्तिंस पुरिसे गहेत्वा कल्याणमकासि. एकदिवसं अत्तनोव पञ्ञाय उपपरिक्खित्वा गाममज्झे महाजनस्स सन्निपतितट्ठाने कचवरं उभयतो अपब्बहित्वा तं ठानं अतिरमणीयमकासि, पुन तत्थेव मण्डपं कारेसि, पुन गच्छन्ते काले सालं कारेसि. गामतो च निक्खमित्वा गावुतम्पि अड्ढयोजनम्पि तिगावुतम्पि योजनम्पि विचरित्वा तेहि सहायेहि सद्धिं विसमं समं अकासि. ते सब्बेपि एकच्छन्दा तत्थ तत्थ सेतुयुत्तट्ठानेसु सेतुं, मण्डपसालापोक्खरणीमालागच्छरोपनादीनं युत्तट्ठानेसु मण्डपादीनि करोन्ता बहुं पुञ्ञमकंसु ¶ . मघो सत्त वतपदानि पूरेत्वा कायस्स भेदा सद्धिं सहायेहि तावतिंसभवने निब्बत्ति.
तस्मिं ¶ काले असुरगणा तावतिंसदेवलोके पटिवसन्ति. सब्बे ते देवानं समानायुका समानवण्णा च होन्ति, ते सक्कं सपरिसं दिस्वा अधुना निब्बत्ता नवकदेवपुत्ता आगताति महापानं सज्जयिंसु. सक्को देवपुत्तानं सञ्ञं ¶ अदासि – ‘‘अम्हेहि कुसलं करोन्तेहि न परेहि सद्धिं साधारणं कतं, तुम्हे गण्डपानं मा पिवित्थ पीतमत्तमेव करोथा’’ति. ते तथा अकंसु. बालअसुरा गण्डपानं पिवित्वा मत्ता निद्दं ओक्कमिंसु. सक्को देवानं सञ्ञं दत्वा ते पादेसु गाहापेत्वा सिनेरुपादे खिपापेसि, सिनेरुस्स हेट्ठिमतले असुरभवनं नाम अत्थि, तावतिंसदेवलोकप्पमाणमेव. तत्थ असुरा वसन्ति. तेसम्पि चित्तपाटलि नाम रुक्खो अत्थि. ते तस्स पुप्फनकाले जानन्ति – ‘‘नायं तावतिंसा, सक्केन वञ्चिता मय’’न्ति. ते गण्हथ नन्ति वत्वा सिनेरुं परिहरमाना देवे वुट्ठे वम्मिकपादतो वम्मिकमक्खिका विय अभिरुहिंसु. तत्थ कालेन देवा जिनन्ति, कालेन असुरा. यदा देवानं जयो होति, असुरे याव समुद्दपिट्ठा अनुबन्धन्ति. यदा असुरानं जयो होति, देवे याव वेदिकपादा अनुबन्धन्ति. तस्मिं पन सङ्गामे देवानं जयो अहोसि, देवा असुरे याव समुद्दपिट्ठा अनुबन्धिंसु. सक्को असुरे पलापेत्वा पञ्चसु ठानेसु आरक्खं ठपेसि. एवं आरक्खं दत्वा वेदिकपादे वजिरहत्था इन्दपटिमायो ठपेसि. असुरा कालेन कालं उट्ठहित्वा ता पटिमायो दिस्वा, ‘‘सक्को अप्पमत्तो तिट्ठती’’ति ततोव निवत्तन्ति. ततो पटिनिवत्तित्वाति विजितट्ठानतो निवत्तित्वा. परिचारिकायोति मालागन्धादिकम्मकारिकायो.
३९३. वेस्सवणो च महाराजाति सो किर सक्कस्स वल्लभो, बलवविस्सासिको, तस्मा सक्केन सद्धिं अगमासि. पुरक्खत्वाति पुरतो कत्वा. पविसिंसूति पविसित्वा पन उपड्ढपिहितानि द्वारानि कत्वा ओलोकयमाना अट्ठंसु. इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यकन्ति, मारिस मोग्गल्लान, इदम्पि वेजयन्तस्स पासादस्स रामणेय्यकं पस्स, सुवण्णत्थम्भे पस्स, रजतत्थम्भे मणित्थम्भे पवाळत्थम्भे लोहितङ्गत्थम्भे मसारगल्लत्थम्भे मुत्तत्थम्भे सत्तरतनत्थम्भे, तेसंयेव सुवण्णादिमये घटके वाळरूपकानि च पस्साति ¶ एवं थम्भपन्तियो आदिं कत्वा रामणेय्यकं दस्सेन्तो एवमाह. यथा तं पुब्बेकतपुञ्ञस्साति ¶ यथा पुब्बे कतपुञ्ञस्स उपभोगट्ठानेन सोभितब्बं, एवमेवं सोभतीति अत्थो. अतिबाळ्हं ¶ खो अयं यक्खो पमत्तो विहरतीति अत्तनो पासादे नाटकपरिवारेन सम्पत्तिया वसेन अतिविय मत्तो.
इद्धाभिसङ्खारं अभिसङ्खासीति इद्धिमकासि. आपोकसिणं समापज्जित्वा पासादपतिट्ठितोकासं उदकं होतूति इद्धिं अधिट्ठाय पासादकण्णिके पादङ्गुट्ठकेन पहरि. सो पासादो यथा नाम उदकपिट्ठे ठपितपत्तं मुखवट्टियं अङ्गुलिया पहटं अपरापरं कम्पति चलति न सन्तिट्ठति. एवमेवं संकम्पि सम्पकम्पि सम्पवेधि, थम्भपिट्ठसङ्घाटकण्णिकगोपानसिआदीनि करकराति सद्दं मुञ्चन्तानि पतितुं विय आरद्धानि. तेन वुत्तं – ‘‘सङ्कम्पेसि सम्पकम्पेसि सम्पवेधेसी’’ति. अच्छरियब्भुतचित्तजाताति अहो अच्छरियं, अहो अब्भुतन्ति एवं सञ्जातअच्छरियअब्भुता चेव सञ्जाततुट्ठिनो च अहेसुं उप्पन्नबलवसोमनस्सा. संविग्गन्ति उब्बिग्गं. लोमहट्ठजातन्ति जातलोमहंसं, कञ्चनभित्तियं ठपितमणिनागदन्तेहि विय उद्धग्गेहि लोमेहि आकिण्णसरीरन्ति अत्थो. लोमहंसो च नामेस सोमनस्सेनपि होति दोमनस्सेनपि, इध पन सोमनस्सेन जातो. थेरो हि सक्कस्स सोमनस्सवेगेन संवेजेतुं तं पाटिहारियमकासि. तस्मा सोमनस्सवेगेन संविग्गलोमहट्ठं विदित्वाति अत्थो.
३९४. इधाहं, मारिसाति इदानिस्स यस्मा थेरेन सोमनस्ससंवेगं जनयित्वा तमं विनोदितं, तस्मा सल्लक्खेत्वा एवमाह. एसो नु ते, मारिस, सो भगवा सत्थाति, मारिस, त्वं कुहिं गतोसीति वुत्ते मय्हं सत्थु सन्तिकन्ति वदेसि, इमस्मिं देवलोके एकपादकेन विय तिट्ठसि, यं त्वं एवं वदेसि, एसो नु ते, मारिस, सो भगवा सत्थाति पुच्छिंसु. सब्रह्मचारी मे एसोति एत्थ किञ्चापि थेरो अनगारियो अभिनीहारसम्पन्नो अग्गसावको, सक्को अगारियो, मग्गब्रह्मचरियवसेन पनेते सब्रह्मचारिनो होन्ति, तस्मा एवमाह. अहो ¶ नून ते सो भगवा सत्थाति सब्रह्मचारी ताव ते एवंमहिद्धिको, सो पन ते भगवा सत्था अहो नून महिद्धिकोति सत्थु इद्धिपाटिहारियदस्सने जाताभिलापा हुत्वा एवमाहंसु.
३९५. ञातञ्ञतरस्साति ¶ पञ्ञातञ्ञतरस्स, सक्को हि पञ्ञातानं अञ्ञतरो. सेसं सब्बत्थ पाकटमेव, देसनं पन भगवा यथानुसन्धिनाव निट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळतण्हासङ्खयसुत्तवण्णना निट्ठिता.
८. महातण्हासङ्खयसुत्तवण्णना
३९६. एवं ¶ ¶ मे सुतन्ति महातण्हासङ्खयसुत्तं. तत्थ दिट्ठिगतन्ति अलगद्दूपमसुत्ते लद्धिमत्तं दिट्ठिगतन्ति वुत्तं, इध सस्सतदिट्ठि. सो च भिक्खु बहुस्सुतो, अयं अप्पस्सुतो, जातकभाणको भगवन्तं जातकं कथेत्वा, ‘‘अहं, भिक्खवे, तेन समयेन वेस्सन्तरो अहोसिं, महोसधो, विधुरपण्डितो, सेनकपण्डितो, महाजनको राजा अहोसि’’न्ति समोधानेन्तं सुणाति. अथस्स एतदहोसि – ‘‘इमे रूपवेदनासञ्ञासङ्खारा तत्थ तत्थेव निरुज्झन्ति, विञ्ञाणं पन इधलोकतो परलोकं, परलोकतो इमं लोकं सन्धावति संसरती’’ति सस्सतदस्सनं उप्पन्नं. तेनाह – ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति.
सम्मासम्बुद्धेन पन, ‘‘विञ्ञाणं पच्चयसम्भवं, सति पच्चये उप्पज्जति, विना पच्चयं नत्थि विञ्ञाणस्स सम्भवो’’ति वुत्तं. तस्मा अयं भिक्खु बुद्धेन अकथितं कथेति, जिनचक्के पहारं देति, वेसारज्जञाणं पटिबाहति, सोतुकामं जनं विसंवादेति, अरियपथे तिरियं निपतित्वा महाजनस्स अहिताय दुक्खाय पटिपन्नो. यथा नाम रञ्ञो रज्जे महाचोरो उप्पज्जमानो महाजनस्स अहिताय दुक्खाय उप्पज्जति, एवं जिनसासने चोरो ¶ हुत्वा महाजनस्स अहिताय दुक्खाय उप्पन्नोति वेदितब्बो. सम्बहुला भिक्खूति जनपदवासिनो पिण्डपातिकभिक्खू. तेनुपसङ्कमिंसूति अयं परिसं लभित्वा सासनम्पि अन्तरधापेय्य, याव पक्खं न लभति, तावदेव नं दिट्ठिगता विवेचेमाति सुतसुतट्ठानतोयेव अट्ठत्वा अनिसीदित्वा उपसङ्कमिंसु.
३९८. कतमं तं साति विञ्ञाणन्ति साति यं त्वं विञ्ञाणं सन्धाय वदेसि, कतमं तं विञ्ञाणन्ति? य्वायं, भन्ते, वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेतीति, भन्ते, यो अयं वदति वेदयति, यो चायं तहिं तहिं कुसलाकुसलकम्मानं विपाकं पच्चनुभोति. इदं, भन्ते, विञ्ञाणं, यमहं सन्धाय वदेमीति ¶ . कस्स नु खो नामाति ¶ कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं वा अञ्ञतरस्स.
३९९. अथ खो भगवा भिक्खू आमन्तेसीति कस्मा आमन्तेसि? सातिस्स किर एवं अहोसि – ‘‘सत्था मं ‘मोघपुरिसो’ति वदति, न च मोघपुरिसोति वुत्तमत्तेनेव मग्गफलानं उपनिस्सयो न होति. उपसेनम्पि हि वङ्गन्तपुत्तं, ‘अतिलहुं खो त्वं मोघपुरिस बाहुल्लाय आवत्तो’ति (महाव. ७५) भगवा मोघपुरिसवादेन ओवदि. थेरो अपरभागे घटेन्तो वायमन्तो छ अभिञ्ञा सच्छाकासि. अहम्पि तथारूपं वीरियं पग्गण्हित्वा मग्गफलानि निब्बत्तेस्सामी’’ति. अथस्स भगवा छिन्नपच्चयो अयं सासने अविरुळ्हधम्मोति दस्सेन्तो भिक्खू आमन्तेसि. उस्मीकतोतिआदि हेट्ठा वुत्ताधिप्पायमेव. अथ खो भगवाति अयम्पि पाटियेक्को अनुसन्धि. सातिस्स किर एतदहोसि – ‘‘भगवा मय्हं मग्गफलानं उपनिस्सयो नत्थीति वदति, किं सक्का उपनिस्सये असति कातुं? न हि तथागता सउपनिस्सयस्सेव धम्मं देसेन्ति, यस्स कस्सचि देसेन्तियेव. अहं बुद्धस्स सन्तिका सुगतोवादं लभित्वा सग्गसम्पत्तूपगं कुसलं करिस्सामी’’ति. अथस्स भगवा, ‘‘नाहं, मोघपुरिस, तुय्हं ओवादं वा अनुसासनिं वा देमी’’ति सुगतोवादं पटिप्पस्सम्भेन्तो इमं देसनं आरभि. तस्सत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. इदानि परिसाय ¶ लद्धिं सोधेन्तो, ‘‘इधाहं भिक्खू पटिपुच्छिस्सामी’’तिआदिमाह. तं सब्बम्पि हेट्ठा वुत्तनयेनेव वेदितब्बं.
४००. इदानि विञ्ञाणस्स सप्पच्चयभावं दस्सेतुं यं यदेव, भिक्खवेतिआदिमाह. तत्थ मनञ्च पटिच्च धम्मे चाति सहावज्जनेन भवङ्गमनञ्च तेभूमकधम्मे च पटिच्च. कट्ठञ्च पटिच्चातिआदि ओपम्मनिदस्सनत्थं वुत्तं. तेन किं दीपेति? द्वारसङ्कन्तिया अभावं. यथा हि कट्ठं पटिच्च जलमानो अग्गि उपादानपच्चये सतियेव जलति, तस्मिं असति पच्चयवेकल्लेन तत्थेव ¶ वूपसम्मति, न सकलिकादीनि सङ्कमित्वा सकलिकग्गीतिआदिसङ्ख्यं गच्छति, एवमेव चक्खुञ्च पटिच्च रूपे च उप्पन्नं विञ्ञाणं तस्मिं द्वारे चक्खुरूपआलोकमनसिकारसङ्खाते पच्चयम्हि सतियेव उप्पज्जति, तस्मिं असति पच्चयवेकल्लेन तत्थेव निरुज्झति, न सोतादीनि सङ्कमित्वा सोतविञ्ञाणन्तिआदिसङ्ख्यं गच्छति ¶ . एस नयो सब्बवारेसु. इति भगवा नाहं विञ्ञाणप्पवत्ते द्वारसङ्कन्तिमत्तम्पि वदामि, अयं पन साति मोघपुरिसो भवसङ्कन्तिं वदतीति सातिं निग्गहेसि.
४०१. एवं विञ्ञाणस्स सप्पच्चयभावं दस्सेत्वा इदानि पन पञ्चन्नम्पि खन्धानं सप्पच्चयभावं दस्सेन्तो, भूतमिदन्तिआदिमाह. तत्थ भूतमिदन्ति इदं खन्धपञ्चकं जातं भूतं निब्बत्तं, तुम्हेपि तं भूतमिदन्ति, भिक्खवे, पस्सथाति. तदाहारसम्भवन्ति तं पनेतं खन्धपञ्चकं आहारसम्भवं पच्चयसम्भवं, सति पच्चये उप्पज्जति एवं पस्सथाति पुच्छति. तदाहारनिरोधाति तस्स पच्चयस्स निरोधा. भूतमिदं नोस्सूति भूतं नु खो इदं, न नु खो भूतन्ति. तदाहारसम्भवं नोस्सूति तं भूतं खन्धपञ्चकं पच्चयसम्भवं नु खो, न नु खोति. तदाहारनिरोधाति तस्स पच्चयस्स निरोधा. निरोधधम्मं नोस्सूति तं धम्मं निरोधधम्मं नु खो, न नु खोति. सम्मप्पञ्ञाय पस्सतोति इदं खन्धपञ्चकं जातं भूतं निब्बत्तन्ति याथावसरसलक्खणतो विपस्सनापञ्ञाय सम्मा पस्सन्तस्स. पञ्ञाय सुदिट्ठन्ति वुत्तनयेनेव विपस्सनापञ्ञाय सुट्ठु दिट्ठं. एवं ये ये तं पुच्छं सल्लक्खेसुं, तेसं तेसं पटिञ्ञं गण्हन्तो पञ्चन्नं खन्धानं सप्पच्चयभावं दस्सेति.
इदानि याय पञ्ञाय तेहि तं सप्पच्चयं सनिरोधं खन्धपञ्चकं सुदिट्ठं, तत्थ नित्तण्हभावं पुच्छन्तो इमं चे तुम्हेतिआदिमाह. तत्थ दिट्ठिन्ति विपस्सनासम्मादिट्ठिं ¶ . सभावदस्सनेन परिसुद्धं. पच्चयदस्सनेन परियोदातं. अल्लीयेथाति तण्हादिट्ठीहि अल्लीयित्वा विहरेय्याथ. केलायेथाति तण्हादिट्ठीहि कीळमाना विहरेय्याथ ¶ . धनायेथाति धनं विय इच्छन्ता गेधं आपज्जेय्याथ. ममायेथाति तण्हादिट्ठीहि ममत्तं उप्पादेय्याथ. नित्थरणत्थाय नो गहणत्थायाति यो सो मया चतुरोघनित्थरणत्थाय कुल्लूपमो धम्मो देसितो, नो निकन्तिवसेन गहणत्थाय. अपि नु तं तुम्हे आजानेय्याथाति. विपरियायेन सुक्कपक्खो वेदितब्बो.
४०२. इदानि तेसं खन्धानं पच्चयं दस्सेन्तो, चत्तारोमे, भिक्खवे, आहारातिआदिमाह, तम्पि वुत्तत्थमेव. यथा पन एको इमं जानासीति वुत्तो, ‘‘न केवलं इमं, मातरम्पिस्स जानामि, मातु मातरम्पी’’ति एवं पवेणिवसेन जानन्तो सुट्ठु जानाति नाम. एवमेवं भगवा न केवलं खन्धमत्तमेव जानाति, खन्धानं पच्चयम्पि तेसम्पि पच्चयानं ¶ पच्चयन्ति एवं सब्बपच्चयपरम्परं जानाति. सो तं, बुद्धबलं दीपेन्तो इदानि पच्चयपरम्परं दस्सेतुं, इमे च, भिक्खवे, चत्तारो आहारातिआदिमाह. तं वुत्तत्थमेव. इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा…पे… दुक्खक्खन्धस्स समुदयो होतीति एत्थ पन पटिच्चसमुप्पादकथा वित्थारेतब्बा भवेय्य, सा विसुद्धिमग्गे वित्थारिताव.
४०४. इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जति, तेनेवाह – ‘‘यदिदं अविज्जापच्चया सङ्खारा…पे… समुदयो होती’’ति. एवं वट्टं दस्सेत्वा इदानि विवट्टं दस्सेन्तो, अविज्जाय त्वेव असेसविरागनिरोधातिआदिमाह. तत्थ अविज्जाय त्वेवाति अविज्जाय एव तु. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा अनुप्पादनिरोधा. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति, एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणनिरोधो होति, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानियेव होन्तीति दस्सेतुं सङ्खारनिरोधा विञ्ञाणनिरोधोतिआदिं वत्वा एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो ¶ होतीति वुत्तं. तत्थ केवलस्साति सकलस्स, सुद्धस्स वा, सत्तविरहितस्साति अत्थो. दुक्खक्खन्धस्साति ¶ दुक्खरासिस्स. निरोधो होतीति अनुप्पादो होति.
४०६. इमस्मिं असतीतिआदि वुत्तपटिपक्खनयेन वेदितब्बं.
४०७. एवं वट्टविवट्टं कथेत्वा इदानि इमं द्वादसङ्गपच्चयवट्टं सह विपस्सनाय मग्गेन जानन्तस्स या पटिधावना पहीयति, तस्सा अभावं पुच्छन्तो अपि नु तुम्हे, भिक्खवेतिआदिमाह. तत्थ एवं जानन्ताति एवं सहविपस्सनाय मग्गेन जानन्ता. एवं पस्सन्ताति तस्सेव वेवचनं. पुब्बन्तन्ति पुरिमकोट्ठासं, अतीतखन्धधातुआयतनानीति अत्थो. पटिधावेय्याथाति तण्हादिट्ठिवसेन पटिधावेय्याथ. सेसं सब्बासवसुत्ते वित्थारितमेव.
इदानि नेसं तत्थ निच्चलभावं पुच्छन्तो, अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ, सत्था नो गरूतिआदिमाह. तत्थ गरूति भारिको अकामा अनुवत्तितब्बो ¶ . समणोति बुद्धसमणो. अञ्ञं सत्थारं उद्दिसेय्याथाति अयं सत्था अम्हाकं किच्चं साधेतुं न सक्कोतीति अपि नु एवंसञ्ञिनो हुत्वा अञ्ञं बाहिरकं सत्थारं उद्दिसेय्याथ. पुथुसमणब्राह्मणानन्ति एवंसञ्ञिनो हुत्वा पुथूनं तित्थियसमणानं चेव ब्राह्मणानञ्च. वतकोतूहलमङ्गलानीति वतसमादानानि च दिट्ठिकुतूहलानि च दिट्ठसुतमुतमङ्गलानि च. तानि सारतो पच्चागच्छेय्याथाति एतानि सारन्ति एवंसञ्ञिनो हुत्वा पटिआगच्छेय्याथ. एवं निस्सट्ठानि च पुन गण्हेय्याथाति अत्थो. सामं ञातन्ति सयं ञाणेन ञातं. सामं दिट्ठन्ति सयं पञ्ञाचक्खुना दिट्ठं. सामं विदितन्ति सयं विभावितं पाकटं कतं. उपनीता खो मे तुम्हेति मया, भिक्खवे, तुम्हे इमिना सन्दिट्ठिकादिसभावेन धम्मेन निब्बानं उपनीता, पापिताति अत्थो. सन्दिट्ठिकोतिआदीनमत्थो विसुद्धिमग्गे वित्थारितो. इदमेतं पटिच्च वुत्तन्ति एतं वचनमिदं तुम्हेहि सामं ञातादिभावं पटिच्च वुत्तं.
४०८. तिण्णं खो पन, भिक्खवेति कस्मा आरभि? ननु हेट्ठा वट्टविवट्टवसेन देसना मत्थकं पापिताति? आम पापिता. अयं पन पाटिएक्को अनुसन्धि ¶ , ‘‘अयञ्हि लोकसन्निवासो पटिसन्धिसम्मूळ्हो, तस्स सम्मोहट्ठानं ¶ विद्धंसेत्वा पाकटं करिस्सामी’’ति इमं देसनं आरभि. अपिच वट्टमूलं अविज्जा, विवट्टमूलं बुद्धुप्पादो, इति वट्टमूलं अविज्जं विवट्टमूलञ्च बुद्धुप्पादं दस्सेत्वापि, ‘‘पुन एकवारं वट्टविवट्टवसेन देसनं मत्थकं पापेस्सामी’’ति इमं देसनं आरभि. तत्थ सन्निपाताति समोधानेन पिण्डभावेन. गब्भस्साति गब्भे निब्बत्तनकसत्तस्स. अवक्कन्ति होतीति निब्बत्ति होति. कत्थचि हि गब्भोति मातुकुच्छि वुत्तो. यथाह –
‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३);
कत्थचि गब्भे निब्बत्तनसत्तो. यथाह – ‘‘यथा खो, पनानन्द, अञ्ञा इत्थिका नव वा दस वा मासे गब्भं कुच्छिना परिहरित्वा विजायन्ती’’ति (म. नि. ३.२०५). इध सत्तो अधिप्पेतो, तं सन्धाय वुत्तं ‘‘गब्भस्स अवक्कन्ति होती’’ति.
इधाति ¶ इमस्मिं सत्तलोके. माता च उतुनी होतीति इदं उतुसमयं सन्धाय वुत्तं. मातुगामस्स किर यस्मिं ओकासे दारको निब्बत्तति, तत्थ महती लोहितपीळका सण्ठहित्वा भिज्जित्वा पग्घरति, वत्थु सुद्धं होति, सुद्धे वत्थुम्हि मातापितूसु एकवारं सन्निपतितेसु याव सत्त दिवसानि खेत्तमेव होति. तस्मिं समये हत्थग्गाहवेणिग्गाहादिना अङ्गपरामसनेनपि दारको निब्बत्ततियेव. गन्धब्बोति तत्रूपगसत्तो. पच्चुपट्ठितो होतीति न मातापितूनं सन्निपातं ओलोकयमानो समीपे ठितो पच्चुपट्ठितो नाम होति. कम्मयन्तयन्तितो पन एको सत्तो तस्मिं ओकासे निब्बत्तनको होतीति अयमेत्थ अधिप्पायो. संसयेनाति ‘‘अरोगो नु खो भविस्सामि अहं वा, पुत्तो वा मे’’ति एवं महन्तेन जीवितसंसयेन. लोहितञ्हेतं, भिक्खवेति तदा किर मातुलोहितं तं ठानं सम्पत्तं पुत्तसिनेहेन पण्डरं होति. तस्मा एवमाह. वङ्ककन्ति गामदारकानं कीळनकं खुद्दकनङ्गलं. घटिका वुच्चति दीघदण्डेन रस्सदण्डकं पहरणकीळा. मोक्खचिकन्ति सम्परिवत्तककीळा, आकासे वा दण्डकं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तनकीळनन्ति ¶ वुत्तं होति. चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं ¶ . पत्ताळ्हकं वुच्चति पण्णनाळिका, ताय वालिकादीनि मिनन्ता कीळन्ति. रथकन्ति खुद्दकरथं. धनुकम्पि खुद्दकधनुमेव.
४०९. सारज्जतीति रागं उप्पादेति. ब्यापज्जतीति ब्यापादं उप्पादेति. अनुपट्ठितकायसतीति काये सति कायसति, तं अनुपट्ठपेत्वाति अत्थो. परित्तचेतसोति अकुसलचित्तो. यत्थस्स ते पापकाति यस्सं फलसमापत्तियं एते निरुज्झन्ति, तं न जानाति नाधिगच्छतीति अत्थो. अनुरोधविरोधन्ति रागञ्चेव दोसञ्च. अभिनन्दतीति तण्हावसेन अभिनन्दति, तण्हावसेनेव अहो सुखन्तिआदीनि वदन्तो अभिवदति. अज्झोसाय तिट्ठतीति तण्हाअज्झोसानगहणेन गिलित्वा परिनिट्ठपेत्वा गण्हाति. सुखं वा अदुक्खमसुखं वा अभिनन्दतु, दुक्खं कथं अभिनन्दतीति? ‘‘अहं दुक्खितो मम दुक्ख’’न्ति गण्हन्तो अभिनन्दति नाम. उप्पज्जति नन्दीति तण्हा उप्पज्जति. तदुपादानन्ति साव तण्हा गहणट्ठेन उपादानं नाम. तस्स उपादानपच्चया भवो…पे… समुदयो होतीति, इदञ्हि भगवता पुन एकवारं द्विसन्धि तिसङ्खेपं पच्चयाकारवट्टं दस्सितं.
४१०-४. इदानि ¶ विवट्टं दस्सेतुं इध, भिक्खवे, तथागतो लोके उप्पज्जतीतिआदिमाह. तत्थ अप्पमाणचेतसोति अप्पमाणं लोकुत्तरं चेतो अस्साति अप्पमाणचेतसो, मग्गचित्तसमङ्गीति अत्थो. इमं खो मे तुम्हे, भिक्खवे, संखित्तेन तण्हासङ्खयविमुत्तिं धारेथाति, भिक्खवे, इमं संखित्तेन देसितं मय्हं, तण्हासङ्खयविमुत्तिदेसनं तुम्हे निच्चकालं धारेय्याथ मा पमज्जेय्याथ. देसना हि एत्थ विमुत्तिपटिलाभहेतुतो विमुत्तीति वुत्ता. महातण्हाजालतण्हासङ्घाटपटिमुक्कन्ति तण्हाव संसिब्बितट्ठेन महातण्हाजालं, सङ्घटितट्ठेन सङ्घाटन्ति वुच्चति; इति इमस्मिं महातण्हाजाले तण्हासङ्घाटे च इमं सातिं भिक्खुं केवट्टपुत्तं पटिमुक्कं धारेथ. अनुपविट्ठो अन्तोगधोति नं धारेथाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महातण्हासङ्खयसुत्तवण्णना निट्ठिता.
९. महाअस्सपुरसुत्तवण्णना
४१५. एवं ¶ ¶ ¶ मे सुतन्ति महाअस्सपुरसुत्तं. तत्थ अङ्गेसूति अङ्गा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘अङ्गा’’ति वुच्चति, तस्मिं अङ्गेसु जनपदे. अस्सपुरं नाम अङ्गानं निगमोति अस्सपुरन्ति नगरनामेन लद्धवोहारो अङ्गानं जनपदस्स एको निगमो, तं गोचरगामं कत्वा विहरतीति अत्थो. भगवा एतदवोचाति एतं ‘‘समणा समणाति वो, भिक्खवे, जनो सञ्जानाती’’तिआदिवचनमवोच.
कस्मा पन एवं अवोचाति. तस्मिं किर निगमे मनुस्सा सद्धा पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, तदहुपब्बजितसामणेरम्पि वस्ससतिकत्थेरसदिसं कत्वा पसंसन्ति; पुब्बण्हसमयं भिक्खुसङ्घं पिण्डाय पविसन्तं दिस्वा बीजनङ्गलादीनि गहेत्वा खेत्तं गच्छन्तापि, फरसुआदीनि गहेत्वा अरञ्ञं पविसन्तापि तानि उपकरणानि निक्खिपित्वा भिक्खुसङ्घस्स निसीदनट्ठानं आसनसालं वा मण्डपं वा रुक्खमूलं वा सम्मज्जित्वा आसनानि पञ्ञपेत्वा अरजपानीयं पच्चुपट्ठापेत्वा भिक्खुसङ्घं निसीदापेत्वा यागुखज्जकादीनि दत्वा कतभत्तकिच्चं भिक्खुसङ्घं उय्योजेत्वा ततो तानि उपकरणानि आदाय खेत्तं वा अरञ्ञं वा गन्त्वा अत्तनो कम्मानि करोन्ति, कम्मन्तट्ठानेपि नेसं अञ्ञा कथा नाम नत्थि. चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठ पुग्गला अरियसङ्घो नाम; ते ‘‘एवरूपेन सीलेन, एवरूपेन आचारेन, एवरूपाय पटिपत्तिया समन्नागता लज्जिनो पेसला उळारगुणा’’ति भिक्खुसङ्घस्सेव वण्णं कथेन्ति. कम्मन्तट्ठानतो आगन्त्वा भुत्तसायमासा घरद्वारे निसिन्नापि, सयनिघरं पविसित्वा निसिन्नापि भिक्खुसङ्घस्सेव वण्णं कथेन्ति. भगवा तेसं मनुस्सानं निपच्चकारं दिस्वा भिक्खुसङ्घं पिण्डपातापचायने नियोजेत्वा एतदवोच.
ये धम्मा समणकरणा च ब्राह्मणकरणा चाति ये धम्मा समादाय परिपूरिता समितपापसमणञ्च ¶ बाहितपापब्राह्मणञ्च करोन्तीति अत्थो. ‘‘तीणिमानि, भिक्खवे, समणस्स समणियानि समणकरणीयानि ¶ . कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं ¶ , अधिपञ्ञासिक्खासमादान’’न्ति (अ. नि. ३.८२) एत्थ पन समणेन कत्तब्बधम्मा वुत्ता. तेपि च समणकरणा होन्तियेव. इध पन हिरोत्तप्पादिवसेन देसना वित्थारिता. एवं नो अयं अम्हाकन्ति एत्थ नोति निपातमत्तं. एवं अयं अम्हाकन्ति अत्थो. महप्फला महानिसंसाति उभयम्पि अत्थतो एकमेव. अवञ्झाति अमोघा. सफलाति अयं तस्सेव अत्थो. यस्सा हि फलं नत्थि, सा वञ्झा नाम होति. सउद्रयाति सवड्ढि, इदं सफलताय वेवचनं. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति, भिक्खवे, एवं तुम्हेहि सिक्खितब्बं. इति भगवा इमिना एत्तकेन ठानेन हिरोत्तप्पादीनं धम्मानं वण्णं कथेसि. कस्मा? वचनपथपच्छिन्दनत्थं. सचे हि कोचि अचिरपब्बजितो बालभिक्खु एवं वदेय्य – ‘‘भगवा हिरोत्तप्पादिधम्मे समादाय वत्तथाति वदति, को नु खो तेसं समादाय वत्तने आनिसंसो’’ति? तस्स वचनपथपच्छिन्दनत्थं. अयञ्च आनिसंसो, इमे हि धम्मा समादाय परिपूरिता समितपापसमणं नाम बाहितपापब्राह्मणं नाम करोन्ति, चतुपच्चयलाभं उप्पादेन्ति, पच्चयदायकानं महप्फलतं सम्पादेन्ति, पब्बज्जं अवञ्झं सफलं सउद्रयं करोन्तीति वण्णं अभासि. अयमेत्थ सङ्खेपो. वित्थारतो पन वण्णकथा सतिपट्ठाने (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. २.३७३) वुत्तनयेनेव वेदितब्बा.
४१६. हिरोत्तप्पेनाति ‘‘यं हिरीयति हिरीयितब्बेन, ओत्तप्पति ओत्तप्पितब्बेना’’ति (ध. स. १३३१) एवं वित्थारिताय हिरिया चेव ओत्तप्पेन च. अपिचेत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं. लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं, वित्थारकथा पनेत्थ सब्बाकारेन विसुद्धिमग्गे वुत्ता. अपिच इमे द्वे धम्मा लोकं पालनतो लोकपालधम्मा नामाति कथिता. यथाह – ‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च ¶ . इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं पालेन्ति. इमे च खो, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ, ‘माता’ति वा, ‘मातुच्छा’ति वा, ‘मातुलानी’ति वा, ‘आचरियभरिया’ति वा, ‘गरूनं दारा’ति वा, सम्भेदं ¶ लोको अगमिस्स, यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला’’ति (अ. नि. २.९). इमेयेव जातके ‘‘देवधम्मा’’ति कथिता. यथाह –
‘‘हिरिओत्तप्पसम्पन्ना ¶ , सुक्कधम्मसमाहिता;
सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ति. (जा. १.१.६);
महाचुन्दत्थेरस्स पन किलेससल्लेखनपटिपदाति कत्वा दस्सिता. यथाह – ‘‘परे अहिरिका भविस्सन्ति, मयमेत्थ हिरिमना भविस्सामाति सल्लेखो करणीयो. परे अनोत्तापी भविस्सन्ति, मयमेत्थ ओत्तापी भविस्सामाति सल्लेखो करणीयो’’ति (म. नि. १.८३). इमेव महाकस्सपत्थेरस्स ओवादूपसम्पदाति कत्वा दस्सिता. वुत्तञ्हेतं – ‘‘तस्मा तिह ते, कस्सप, एवं सिक्खितब्बं, तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसूति. एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं. नि. २.१५४). इध पनेते समणधम्मा नामाति दस्सिता.
यस्मा पन एत्तावता सामञ्ञत्थो मत्थकं पत्तो नाम होति, तस्मा अपरेपि समणकरणधम्मे दस्सेतुं सिया खो पन, भिक्खवे, तुम्हाकन्तिआदिमाह. तत्थ सामञ्ञत्थोति संयुत्तके ताव, ‘‘कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधि, इदं वुच्चति, भिक्खवे, सामञ्ञं. कतमो च, भिक्खवे, सामञ्ञत्थो? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो, अयं वुच्चति, भिक्खवे, सामञ्ञत्थो’’ति (सं. नि. ५.३६) मग्गो ‘‘सामञ्ञ’’न्ति, फलनिब्बानानि ‘‘सामञ्ञत्थो’’ति वुत्तानि. इमस्मिं पन ठाने मग्गम्पि फलम्पि एकतो कत्वा सामञ्ञत्थो कथितोति वेदितब्बो. आरोचयामीति कथेमि. पटिवेदयामीति जानापेमि.
४१७. परिसुद्धो नो कायसमाचारोति एत्थ कायसमाचारो परिसुद्धो अपरिसुद्धोति दुविधो. यो हि भिक्खु पाणं ¶ हनति अदिन्नं आदियति, कामेसु मिच्छा चरति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयं पन कम्मपथवसेनेव वारितो. यो पन पाणिना वा लेड्डुना ¶ वा दण्डेन वा सत्थेन वा परं पोथेति विहेठेति, तस्स कायसमाचारो ¶ अपरिसुद्धो नाम, अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु पानीयघटे वा पानीयं पिवन्तानं, पत्ते वा भत्तं भुञ्जन्तानं काकानं निवारणवसेन हत्थं वा दण्डं वा लेड्डुं वा उग्गिरति, तस्स कायसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम. उत्तानोति उग्गतो पाकटो. विवटोति अनावटो असञ्छन्नो. उभयेनापि परिसुद्धतंयेव दीपेति. न च छिद्दवाति सदा एकसदिसो अन्तरन्तरे छिद्दरहितो. संवुतोति किलेसानं द्वार पिदहनेन पिदहितो, न वज्जपटिच्छादनत्थाय.
४१८. वचीसमाचारेपि यो भिक्खु मुसा वदति, पिसुणं कथेति, फरुसं भासति, सम्फं पलपति, तस्स वचीसमाचारो अपरिसुद्धो नाम. अयं पन कम्मपथवसेन वारितो. यो पन गहपतिकाति वा दासाति वा पेस्साति वा आदीहि खुंसेन्तो वदति, तस्स वचीसमाचारो अपरिसुद्धो नाम. अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु दहरेन वा सामणेरेन वा, ‘‘कच्चि, भन्ते, अम्हाकं उपज्झायं पस्सथा’’ति वुत्ते, सम्बहुला, आवुसो, भिक्खुभिक्खुनियो एकस्मिं पदेसे विचदिंसु, उपज्झायो ते विक्कायिकसाकभण्डिकं उक्खिपित्वा गतो भविस्सती’’तिआदिना नयेन हसाधिप्पायोपि एवरूपं कथं कथेति, तस्स वचीसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम.
४१९. मनोसमाचारे यो भिक्खु अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको होति, तस्स मनोसमाचारो अपरिसुद्धो नाम. अयं पन कम्मपथवसेनेव वारितो. यो पन उपनिक्खित्तं जातरूपरजतं सादियति, तस्स मनोसमाचारो अपरिसुद्धो नाम. अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो पन भिक्खु कामवितक्कं वा ब्यापादवितक्कं ¶ ¶ वा विहिंसावितक्कं वा वितक्केति, तस्स मनोसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम.
४२०. आजीवस्मिं यो भिक्खु आजीवहेतु वेज्जकम्मं पहिणगमनं गण्डफालनं करोति, अरुमक्खनं देति, तेलं पचतीति एकवीसतिअनेसनावसेन जीविकं कप्पेति. यो वा पन विञ्ञापेत्वा भुञ्जति, तस्स आजीवो अपरिसुद्धो नाम. अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु सप्पिनवनीततेलमधुफाणितादीनि लभित्वा, ‘‘स्वे वा पुनदिवसे वा भविस्सती’’ति ¶ सन्निधिकारकं परिभुञ्जति, यो वा पन निम्बङ्कुरादीनि दिस्वा सामणेरे वदति – ‘‘अंङ्कुरे खादथा’’ति, सामणेरा थेरो खादितुकामोति कप्पियं कत्वा देन्ति, दहरे पन सामणेरे वा पानीयं पिवथ, आवुसोति वदति, ते थेरो पानीयं पिवितुकामोति पानीयसङ्खं धोवित्वा देन्ति, तम्पि परिभुञ्जन्तस्स आजीवो अपरिसुद्धो नाम होति. विपरीतो परिसुद्धो नाम.
४२२. मत्तञ्ञूति परियेसनपटिग्गहणपरिभोगेसु मत्तञ्ञू, युत्तञ्ञू, पमाणञ्ञू.
४२३. जागरियमनुयुत्ताति रत्तिन्दिवं छ कोट्ठासे कत्वा एकस्मिं कोट्ठासे निद्दाय ओकासं दत्वा पञ्च कोट्ठासे जागरियम्हि युत्ता पयुत्ता. सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती’’ति (अ. नि. ४.२४६) अयं कामभोगिसेय्या, तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि.
‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या, पेता हि अप्पमंसलोहितत्ता अट्ठिसङ्घातजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति.
‘‘येभुय्येन ¶ , भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सेती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने पच्छिमपादे एकस्मिं ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति ¶ . दिवसम्पि सयित्वा पबुज्झमानो न उत्रासन्तो पबुज्झति. सीसं पन उक्खिपित्वा पुरिमपादानं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स च अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा ¶ तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम. पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय ईसकं अतिक्कम्म ठपेत्वा, गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति, तस्मा एवमाह.
४२५. अभिज्झं लोकेतिआदि चूळहत्थिपदे वित्थारितं.
४२६. या पनायं सेय्यथापि, भिक्खवेति उपमा वुत्ता. तत्थ इणं आदायाति वड्ढिया धनं गहेत्वा. ब्यन्ती करेय्याति विगतन्तानि करेय्य. यथा तेसं काकणिकमत्तोपि परियन्तो नाम नावसिस्सति, एवं करेय्य, सब्बसो पटिनिय्यातेय्याति अत्थो. ततोनिदानन्ति आणण्यनिदानं. सो हि अणणोम्हीति आवज्जन्तो बलवपामोज्जं लभति, बलवसोमनस्समधिगच्छति. तेन वुत्तं – ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति.
विसभागवेदनुप्पत्तिया ककचेनेव चतुइरियापथं छिन्दन्तो आबाधतीति आबाधो, स्वास्स अत्थीति आबाधिको. तंसमुट्ठानेन दुक्खेन ¶ दुक्खितो. अधिमत्तगिलानोति बाळ्हगिलानो. नच्छादेय्याति अधिमत्तब्याधिपरेतताय न रुच्चेय्य. बलमत्ताति बलमेव, बलञ्चस्स काये न भवेय्याति अत्थो. ततोनिदानन्ति आरोग्यनिदानं, तस्स हि अरोगोम्हीति आवज्जयतो तदुभयं होति. तेन वुत्तं – ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति. न ¶ चस्स किञ्चि भोगानं वयोति काकणिकमत्तम्पि भोगानं वयो न भवेय्य. ततोनिदानन्ति बन्धनामोक्खनिदानं, सेसं वुत्तनयेनेव सब्बपदेसु योजेतब्बं. अनत्ताधीनोति न अत्तनि अधीनो, अत्तनो रुचिया किञ्चि कातुं न लभति. पराधीनोति परेसु अधीनो, परस्सेव रुचिया पवत्तति. न येन कामं गमोति येन दिसाभागेनस्स कामो होति. इच्छा उप्पज्जति गमनाय, तेन गन्तुं न लभति. दासब्याति दासभावा. भुजिस्सोति अत्तनो सन्तको ¶ . ततोनिदानन्ति भुजिस्सनिदानं. कन्तारद्धानमग्गन्ति कन्तारं अद्धानमग्गं, निरुदकं दीघमग्गन्ति अत्थो. ततोनिदानन्ति खेमन्तभूमिनिदानं.
इमे पञ्च नीवरणे अप्पहीनेति एत्थ भगवा अप्पहीनं कामच्छन्दनीवरणं इणसदिसं, सेसानि रोगादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता – यो हि परेसं इणं गहेत्वा विनासेति. सो तेहि इणं देहीति वुच्चमानोपि फरुसं वुच्चमानोपि बज्झमानोपि पहरियमानोपि किञ्चि पटिबाहितुं न सक्कोति, सब्बं तितिक्खति, तितिक्खकारणञ्हिस्स तं इणं होति. एवमेवं यो यम्हि कामच्छन्देन रज्जति, तण्हागणेन तं वत्थुं गण्हाति, सो तेन फरुसं वुच्चमानोपि बज्झमानोपि पहरियमानोपि सब्बं तितिक्खति. तितिक्खकारणञ्हिस्स सो कामच्छन्दो होति घरसामिकेहि वधीयमानानं इत्थीनं वियाति. एवं इणं विय कामच्छन्दो दट्ठब्बो.
यथा पन पित्तरोगातुरो मधुसक्करादीसुपि दिन्नेसु पित्तरोगातुरताय तेसं रसं न विन्दति, तित्तकं तित्तकन्ति उग्गिरतियेव. एवमेवं ब्यापन्नचित्तो हितकामेहि आचरियुपज्झायेहि अप्पमत्तकम्पि ओवदीयमानो ओवादं न गण्हाति, ‘‘अति विय मे तुम्हे उपद्दवेथा’’तिआदीनि वत्वा विब्भमति. पित्तरोगातुरताय सो पुरिसो मधुसक्करादिरसं विय, कोधातुरताय ¶ झानसुखादिभेदं सासनरसं न विन्दतीति. एवं रोगो विय ब्यापादो दट्ठब्बो.
यथा ¶ पन नक्खत्तदिवसे बन्धनागारे बद्धो पुरिसो नक्खत्तस्स नेव आदिं, न मज्झं, न परियोसानं पस्सति. सो दुतियदिवसे मुत्तो, ‘‘अहो हिय्यो नक्खत्तं मनापं, अहो नच्चं, अहो गीत’’न्तिआदीनि सुत्वापि पटिवचनं न देति. किं कारणा? नक्खत्तस्स अननुभूतत्ता. एवमेवं ¶ थिनमिद्धाभिभूतो भिक्खु विचित्तनयेपि धम्मस्सवने पवत्तमाने नेव तस्स आदिं, न मज्झं, न परियोसानं जानाति. सो उट्ठिते धम्मस्सवने, ‘‘अहो धम्मस्सवनं, अहो कारणं, अहो उपमा’’ति धम्मस्सवनस्स वण्णं भणमानानं सुत्वापि पटिवचनं न देति. किं कारणा? थिनमिद्धवसेन धम्मकथाय अननुभूतत्ताति. एवं बन्धनागारं विय थिनमिद्धं दट्ठब्बं.
यथा पन नक्खत्तं कीळन्तोपि दासो, ‘‘इदं नाम अच्चायिकं करणीयं अत्थि, सीघं, तत्थ गच्छ, नो चे गच्छसि, हत्थपादं वा ते छिन्दामि कण्णनासं वा’’ति वुत्तो सीघं गच्छतियेव, नक्खत्तस्स आदिमज्झपरियोसानं अनुभवितुं न लभति. कस्मा? पराधीनताय. एवमेवं विनये अप्पकतञ्ञुना विवेकत्थाय अरञ्ञं पविट्ठेनापि किस्मिञ्चिदेव अन्तमसो कप्पियमंसेपि अकप्पियमंससञ्ञाय उप्पन्नाय विवेकं पहाय सीलविसोधनत्थं विनयधरस्स सन्तिके गन्तब्बं होति. विवेकसुखं अनुभवितुं न लभति. कस्मा? उद्धच्चकुक्कुच्चाभिभूततायाति, एवं दासब्यं विय उद्धच्चकुक्कुच्चं दट्टब्बं.
यथा पन कन्तारद्धानमग्गपटिपन्नो पुरिसो चोरेहि मनुस्सानं विलुत्तोकासं पहतोकासञ्च दिस्वा दण्डकसद्देनपि सकुणसद्देनपि चोरा आगताति उस्सङ्कितपरिसङ्कितो होति, गच्छतिपि, तिट्ठतिपि, निवत्ततिपि, गतट्ठानतो आगतट्ठानमेव बहुतरं होति. सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा, न वा पापुणाति. एवमेवं यस्स अट्ठसु ठानेसु विचिकिच्छा उप्पन्ना होति. सो ‘‘बुद्धो नु खो, न नु खो बुद्धो’’तिआदिना नयेन विचिकिच्छन्तो अधिमुच्चित्वा सद्धाय गण्हितुं न सक्कोति. असक्कोन्तो मग्गं वा फलं वा न पापुणातीति यथा ¶ कन्तारद्धानमग्गे ‘‘चोरा अत्थि नत्थी’’ति पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्त चित्तस्स उप्पादेन्तो खेमन्तपत्तिया अन्तरायं करोति, एवं विचिकिच्छापि ‘‘बुद्धो नु खो न बुद्धो’’तिआदिना नयेन पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादयमाना अरियभूमिप्पत्तिया अन्तरायं करोतीति कन्तारद्धानमग्गो विय दट्ठब्बा.
इदानि ¶ सेय्यथापि, भिक्खवे, आणण्यन्ति एत्थ भगवा पहीनकामच्छन्दनीवरणं आणण्यसदिसं, सेसानि आरोग्यादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता – यथा हि पुरिसो इणं आदाय कम्मन्ते पयोजेत्वा समिद्धकम्मन्तो, ‘‘इदं इणं नाम पलिबोधमूल’’न्ति चिन्तेत्वा सवड्ढिकं इणं निय्यातेत्वा पण्णं फालापेय्य. अथस्स ततो पट्ठाय नेव कोचि दूतं पेसेति, न पण्णं, सो इणसामिके दिस्वापि सचे इच्छति, आसना उट्ठहति, नो चे, न उट्ठहति. कस्मा? तेहि सद्धिं निल्लेपताय अलग्गताय. एवमेव भिक्खु, ‘‘अयं कामच्छन्दो नाम पलिबोधमूल’’न्ति सतिपट्ठाने वुत्तनयेनेव छ धम्मे भावेत्वा कामच्छन्दनीवरणं ¶ पजहति. तस्सेवं पहीनकामच्छन्दस्स यथा इणमुत्तस्स पुरिसस्स इणसामिके दिस्वा नेव भयं न छम्भितत्तं होति. एवमेव परवत्थुम्हि नेव सङ्गो न बन्धो होति. दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति. तस्मा भगवा आणण्यमिव कामच्छन्दप्पहानमाह.
यथा पन सो पित्तरोगातुरो पुरिसो भेसज्जकिरियाय तं रोगं वूपसमेत्वा ततो पट्ठाय मधुसक्करादीनं रसं विन्दति. एवमेवं भिक्खु, ‘‘अयं ब्यापादो नाम अनत्थकारको’’ति छ धम्मे भावेत्वा ब्यापादनीवरणं पजहति. सो एवं पहीनब्यापादो यथा पित्तरोगविमुत्तो पुरिसो मधुसक्करादीनि मधुरानि सम्पियायमानो पटिसेवति. एवमेवं आचारपण्णत्तिआदीनि सिक्खापियमानो सिरसा सम्पटिच्छित्वा सम्पियायमानो सिक्खति. तस्मा भगवा आरोग्यमिव ब्यापादप्पहानमाह.
यथा ¶ सो नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो अपरस्मिं नक्खत्तदिवसे, ‘‘पुब्बेपि अहं पमाददोसेन बद्धो तं नक्खत्तं नानुभवामि, इदानि अप्पमत्तो भविस्सामी’’ति यथास्स पच्चत्थिका ओकासं न लभन्ति. एवं अप्पमत्तो हुत्वा नक्खत्तं अनुभवित्वा – ‘‘अहो नक्खत्तं अहो नक्खत्त’’न्ति उदानं उदानेसि. एवमेव भिक्खु, ‘‘इदं थिनमिद्धं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा थिनमिद्धनीवरणं पजहति. सो एवं पहीनथिनमिद्धो यथा बन्धना मुत्तो पुरिसो सत्ताहम्पि नक्खत्तस्स आदिमज्झपरियोसानं ¶ अनुभवति. एवमेवं भिक्खु धम्मनक्खत्तस्स आदिमज्झपरियोसानं अनुभवन्तो सह पटिसम्भिदाहि अरहत्तं पापुणाति. तस्मा भगवा बन्धना मोक्खमिव थिनमिद्धप्पहानमाह.
यथा पन दासो कञ्चिदेव मित्तं उपनिस्साय सामिकानं धनं दत्वा अत्तानं भुजिस्सं कत्वा ततो पट्ठाय यं इच्छति, तं करेय्य. एवमेव भिक्खु, ‘‘इदं उद्धच्चकुक्कुच्चं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा उद्धच्चकुक्कुच्चं पजहति. सो एवं पहीनुद्धच्चकुक्कुच्चो यथा भुजिस्सो पुरिसो यं इच्छति, तं करोति. न तं कोचि बलक्कारेन ततो निवत्तेति. एवमेवं भिक्खु यथासुखं नेक्खम्मपटिपदं पटिपज्जति, न नं उद्धच्चकुक्कुच्चं ¶ बलक्कारेन ततो निवत्तेति. तस्मा भगवा भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानमाह.
यथा बलवा पुरिसो हत्थसारं गहेत्वा सज्जावुधो सपरिवारो कन्तारं पटिपज्जेय्य. तं चोरा दूरतोव दिस्वा पलायेय्युं. सो सोत्थिना तं कन्तारं नित्थरित्वा खेमन्तं पत्तो हट्ठतुट्ठो अस्स. एवमेवं भिक्खु, ‘‘अयं विचिकिच्छा नाम अनत्थकारिका’’ति छ धम्मे भावेत्वा विचिकिच्छं पजहति. सो एवं पहीनविचिकिच्छो यथा बलवा सज्जावुधो सपरिवारो पुरिसो निब्भयो चोरे तिणं विय अगणेत्वा सोत्थिना निक्खमित्वा खेमन्तभूमिं पापुणाति. एवमेवं दुच्चरितकन्तारं नित्थरित्वा परमखेमन्तभूमिं अमतं निब्बानं पापुणाति. तस्मा भगवा खेमन्तभूमिं विय विचिकिच्छापहानमाह.
४२७. इममेव कायन्ति इमं करजकायं. अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति. परिसन्देतीति समन्ततो सन्देति. परिपूरेतीति वायुना भस्तं विय पूरेति. परिप्फरतीति समन्ततो फुसति ¶ . सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स. किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुट्ठं नाम न होति. दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव योजेतुञ्च सन्नेतुञ्च. कंसथालेति येन केनचि ¶ लोहेन कतभाजने. मत्तिकभाजनं पन थिरं न होति, सन्नेन्तस्स भिज्जति, तस्मा तं न दस्सेति. परिप्फोसकं परिप्फोसकन्ति सिञ्चित्वा सिञ्चित्वा. सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणेन हत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य. स्नेहानुगताति उदकसिनेहेन अनुगता. स्नेहपरेताति उदकसिनेहेन परिगता. सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च, सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो. न च पग्घरिणीति न बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि तीहिपि अङ्गुलीहि गहेतुं ओवट्टिकम्पि कातुन्ति अत्थो.
४२८. दुतियज्झानसुखउपमायं उब्भितोदकोति उब्भिन्नउदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छनउदको, अन्तोयेव पन उब्भिज्जनउदकोति अत्थो. आयमुखन्ति आगमनमग्गो. देवोति ¶ मेघो. कालेनकालन्ति काले काले, अन्वद्धमासं वा अनुदसाहं वाति अत्थो. धारन्ति वुट्ठिं. नानुप्पवेच्छेय्याति न पवेसेय्य, न वस्सेय्याति अत्थो. सीता वारिधारा उब्भिज्जित्वाति सीतं वारि तं उदकरहदं पूरयमानं उब्भिज्जित्वा. हेट्ठा उग्गच्छनउदकञ्हि उग्गन्त्वा उग्गन्त्वा भिज्जन्तं उदकं खोभेति. चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति. वुट्ठिउदकं धारानिपातपुप्फुळकेहि उदकं खोभेति. सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं पदेसं न फरतीति नत्थि. तेन अफुटोकासो नाम न होतीति. तत्थ रहदो विय करजकायो, उदकं विय दुतियज्झानसुखं. सेसं पुरिमनयेनेव वेदितब्बं.
४२९. ततियज्झानसुखउपमायं ¶ उप्पलानि एत्थ सन्तीति उप्पलिनी. सेसपदद्वयेसुपि एसेव नयो. एत्थ च सेतरत्तनीलेसु यंकिञ्चि उप्पलं उप्पलमेव, ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं. पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो. उदकानुग्गतानीति उदकतो न उग्गतानि. अन्तोनिमुग्गपोसीनीति ¶ उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसीनि, वड्ढीनीति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.
४३०. चतुत्थज्झानसुखउपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसट्ठेन परिसुद्धं. पभस्सरट्ठेन परियोदातं वेदितब्बं. ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं. किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति. इमिस्सा हि उपमाय वत्थं विय करजकायो. उतुफरणं विय चतुत्थज्झानसुखं. तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स सरीरतो उतु सब्बमेव वत्थं फरति, न कोचि वत्थस्स अफुटोकासो होति. एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति एवमेत्थ अत्थो दट्ठब्बो. चतुत्थज्झानचित्तमेव वा वत्थं विय, तंसमुट्ठानरूपं उतुफरणं विय. यथा हि कत्थचि ओदातवत्थे कायं अप्फुसन्तेपि तंसमुट्ठानेन उतुना सब्बत्थकमेव कायो फुट्ठो होति. एवं चतुत्थज्झानसमुट्ठितेन सुखुमरूपेन सब्बत्थकमेव भिक्खुनो करजकायो फुटो होतीति एवमेत्थ अत्थो दट्ठब्बो.
४३१. पुब्बेनिवासञाणउपमायं ¶ तंदिवसं कतकिरिया पाकटा होतीति तंदिवसं गतगामत्तयमेव गहितं. तत्थ गामत्तयं गतपुरिसो विय पुब्बेनिवासञाणलाभी दट्ठब्बो. तयो गामा विय तयो भवा दट्ठब्बा. तस्स पुरिसस्स तीसु गामेसु तंदिवसं कतकिरियाय आविभावो विय पुब्बेनिवासाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु कतकिरियाय आविभावो दट्ठब्बो.
४३२. दिब्बचक्खुउपमायं ¶ द्वे अगाराति द्वे घरा. सद्वाराति सम्मुखद्वारा. अनुचङ्कमन्तेति अपरापरं सञ्चरन्ते. अनुविचरन्तेति इतो चितो च विचरन्ते, इतो पन गेहा निक्खमित्वा एतं गेहं, एतस्मा वा निक्खमित्वा इमं गेहं पविसनवसेनपि दट्ठब्बा. तत्थ द्वे अगारा सद्वारा विय चुतिपटिसन्धियो, चक्खुमा ¶ पुरिसो विय दिब्बचक्खुञाणलाभी, चक्खुमतो पुरिसस्स द्विन्नं गेहानं अन्तरे ठत्वा पस्सतो द्वे अगारे पविसनकनिक्खमनकपुरिसानं पाकटकालो विय दिब्बचक्खुलाभिनो आलोकं वड्ढेत्वा ओलोकेन्तस्स चवनकउपपज्जनकसत्तानं पाकटकालो. किं पन ते ञाणस्स पाकटा, पुग्गलस्साति? ञाणस्स. तस्स पाकटत्ता पन पुग्गलस्स पाकटायेवाति.
४३३. आसवक्खयञाणउपमायं पब्बतसङ्खेपेति पब्बतमत्थके. अनाविलोति निक्कद्दमो. सिप्पियो च सम्बुका च सिप्पिसम्बुकं. सक्खरा च कथला च सक्खरकथलं. मच्छानं गुम्बा घटाति मच्छगुम्बं. तिट्ठन्तम्पि चरन्तम्पीति एत्थ सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि. यथा पन अन्तरन्तरा ठितासुपि निसिन्नासुपि विज्जमानासुपि, ‘‘एता गावो चरन्ती’’ति चरन्तियो उपादाय इतरापि चरन्तीति वुच्चन्ति. एवं तिट्ठन्तमेव सक्खरकथलं उपादाय इतरम्पि द्वयं तिट्ठन्तन्ति वुत्तं. इतरञ्च द्वयं चरन्तं उपादाय सक्खरकथलम्पि चरन्तन्ति वुत्तं. तत्थ चक्खुमतो पुरिसस्स तीरे ठत्वा पस्सतो सिप्पिसम्बुकादीनं विभूतकालो विय आसवानं खयाय चित्तं नीहरित्वा निसिन्नस्स भिक्खुनो चतुन्नं सच्चानं विभूतकालो दट्ठब्बो.
४३४. इदानि सत्तहाकारेहि सलिङ्गतो सगुणतो खीणासवस्स नामं गण्हन्तो, अयं वुच्चति, भिक्खवे, भिक्खु समणो इतिपीतिआदिमाह. तत्थ एवं खो, भिक्खवे, भिक्खु समणो ¶ होतीतिआदीसु, भिक्खवे, एवं भिक्खु समितपापत्ता समणो होति. बाहितपापत्ता ब्राह्मणो होति. न्हातकिलेसत्ता न्हातको होति, धोतकिलेसत्ताति अत्थो. चतुमग्गञाणसङ्खातेहि वेदेहि अकुसलधम्मानं गतत्ता वेदगू होति, विदितत्ताति अत्थो. तेनेव विदितास्स होन्तीतिआदिमाह. किलेसानं सुतत्ता सोत्तियो होति, निस्सुतत्ता ¶ अपहतत्ताति अत्थो. किलेसानं आरकत्ता अरियो होति, हतत्ताति अत्थो. तेहि आरकत्ता अरहं होति, दूरीभूतत्ताति अत्थो. सेसं सबत्थ पाकटमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाअस्सपुरसुत्तवण्णना निट्ठिता.
१०. चूळअस्सपुरसुत्तवण्णना
४३५. एवं ¶ ¶ मे सुतन्ति चूळअस्सपुरसुत्तं. तस्स देसनाकारणं पुरिमसदिसमेव. समणसामीचिप्पटिपदाति समणानं अनुच्छविका समणानं अनुलोमप्पटिपदा.
४३६. समणमलानन्तिआदीसु एते धम्मा उप्पज्जमाना समणे मलिने करोन्ति मलग्गहिते, तस्मा ‘‘समणमला’’ति वुच्चन्ति. एतेहि समणा दुस्सन्ति, पदुस्सन्ति, तस्मा समणदोसाति वुच्चन्ति. एते उप्पज्जित्वा समणे कसटे निरोजे करोन्ति मिलापेन्ति, तस्मा समणकसटाति वुच्चन्ति. आपायिकानं ठानानन्ति अपाये निब्बत्तापकानं कारणानं. दुग्गतिवेदनियानन्ति दुग्गतियं विपाकवेदनाय पच्चयानं. मतजं नामाति मनुस्सा तिखिणं अयं अयेन सुघंसित्वा तं अयचुण्णं मंसेन सद्धिं मद्दित्वा कोञ्चसकुणे खादापेन्ति. ते उच्चारं कातुं असक्कोन्ता मरन्ति. नो चे मरन्ति, पहरित्वा मारेन्ति. अथ तेसं कुच्छिं फालेत्वा नं उदकेन धोवित्वा चुण्णं गहेत्वा मंसेन सद्धिं मद्दित्वा पुन खादापेन्तीति एवं सत्त वारे खादापेत्वा गहितेन अयचुण्णेन आवुधं करोन्ति. सुसिक्खिता च नं अयकारा बहुहत्थकम्ममूलं लभित्वा करोन्ति. तं मतसकुणतो जातत्ता ‘‘मतज’’न्ति वुच्चति, अतितिखिणं होति. पीतनिसितन्ति उदकपीतञ्चेव सिलाय च सुनिघंसितं. सङ्घाटियाति कोसिया. सम्पारुतन्ति परियोनद्धं. सम्पलिवेठितन्ति समन्ततो वेठितं.
४३७. रजोजल्लिकस्साति ¶ रजोजल्लधारिनो. उदकोरोहकस्साति दिवसस्स तिक्खत्तुं उदकं ओरोहन्तस्स. रुक्खमूलिकस्साति रुक्खमूलवासिनो. अब्भोकासिकस्साति अब्भोकासवासिनो. उब्भट्ठकस्साति उद्धं ठितकस्स. परियायभत्तिकस्साति मासवारेन वा अड्ढमासवारेन वा भुञ्जन्तस्स. सब्बमेतं बाहिरसमयेनेव कथितं. इमस्मिञ्हि सासने चीवरधरो भिक्खु सङ्घाटिकोति न वुच्चति. रजोजल्लधारणादिवतानि इमस्मिं सासने नत्थियेव. बुद्धवचनस्स बुद्धवचनमेव नामं, न मन्ताति. रुक्खमूलिको, अब्भोकासिकोति एत्तकंयेव पन लब्भति. तम्पि बाहिरसमयेनेव कथितं. जातमेव ¶ नन्ति तंदिवसे जातमत्तंयेव ¶ नं. सङ्घाटिकं करेय्युन्ति सङ्घाटिकं वत्थं निवासेत्वा च पारुपित्वा च सङ्घाटिकं करेय्युं. एस नयो सब्बत्थ.
४३८. विसुद्धमत्तानं समनुपस्सतीति अत्तानं विसुज्झन्तं पस्सति. विसुद्धोति पन न ताव वत्तब्बो. पामोज्जं जायतीति तुट्ठाकारो जायति. पमुदितस्स पीतीति तुट्ठस्स सकलसरीरं खोभयमाना पीति जायति. पीतिमनस्स कायोति पीतिसम्पयुत्तस्स पुग्गलस्स नामकायो. पस्सम्भतीति विगतदरथो होति. सुखं वेदेतीति कायिकम्पि चेतसिकम्पि सुखं वेदियति. चित्तं समाधियतीति इमिना नेक्खम्मसुखेन सुखितस्स चित्तं समाधियति, अप्पनापत्तं विय होति. सो मेत्तासहगतेन चेतसाति हेट्ठा किलेसवसेन आरद्धा देसना पब्बते वुट्ठवुट्ठि विय नदिं यथानुसन्धिना ब्रह्मविहारभावनं ओतिण्णा. तत्थ यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तमेव. सेय्यथापि, भिक्खवे, पोक्खरणीति महासीहनादसुत्ते मग्गो पोक्खरणिया उपमितो, इध सासनं उपमितन्ति वेदितब्बं. आसवानं खया समणो होतीति सब्बकिलेसानं समितत्ता परमत्थसमणो होतीति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळअस्सपुरसुत्तवण्णना निट्ठिता.
चतुत्थवग्गवण्णना निट्ठिता.