📜

५. चूळयमकवग्गो

१. सालेय्यकसुत्तवण्णना

४३९. एवंमे सुतन्ति सालेय्यकसुत्तं. तत्थ कोसलेसूति कोसला नाम जानपदिनो राजकुमारा. तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन कोसलाति वुच्चति, तस्मिं कोसलेसु जनपदे. पोराणा पनाहु – यस्मा पुब्बे महापनादं राजकुमारं नानानाटकानि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आह – ‘‘यो मम पुत्तं हसापेति, सब्बालङ्कारेन नं अलङ्करोमी’’ति. ततो नङ्गलानिपि छड्डेत्वा महाजनकाये सन्निपतिते मनुस्सा सातिरेकानि सत्तवस्सानि नानाकीळिकायो दस्सेत्वा नं हसापेतुं नासक्खिंसु. ततो सक्को देवनटं पेसेसि. सो दिब्बनाटकं दस्सेत्वा हसापेसि. अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु. ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारं करोन्ता, ‘‘कच्चि, भो, कुसलं, कच्चि, भो, कुसल’’न्ति आहंसु. तस्मा तं ‘‘कुसलं कुसल’’न्ति वचनं उपादाय सो पदेसो कोसलाति वुच्चतीति.

चारिकं चरमानोति अतुरितचारिकं चरमानो. महता भिक्खुसङ्घेन सद्धिन्ति सतं वा सहस्सं वा सतसहस्सं वाति एवं अपरिच्छिन्नेन महता भिक्खुसङ्घेन सद्धिं. ब्राह्मणगामोति ब्राह्मणानं समोसरणगामोपि ब्राह्मणगामोति वुच्चति ब्राह्मणानं भोगगामोपि. इध समोसरणगामो अधिप्पेतो. तदवसरीति तं अवसरि, सम्पत्तोति अत्थो. विहारो पनेत्थ अनियामितो; तस्मा तस्स अविदूरे बुद्धानं अनुच्छविको एको वनसण्डो भविस्सति, सत्था तं वनसण्डं गतोति वेदितब्बो. अस्सोसुन्ति सुणिंसु उपलभिंसु. सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसु. खोति अवधारणत्थे पदपूरणमत्ते वा निपातो. तत्थ अवधारणत्थेन अस्सोसुंयेव , न नेसं कोचि सवनन्तरायो अहोसीति अयमत्थो वेदितब्बो. पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेव.

इदानि यमत्थं अस्सोसुं, तं पकासेतुं समणो खलु, भो, गोतमोतिआदि वुत्तं. तत्थ समितपापत्ता समणोति वेदितब्बो. खलूति अनुस्सवनत्थे निपातो. भोति तेसं अञ्ञमञ्ञं आलपनमत्तं. गोतमोति भगवतो गोत्तवसेन परिदीपनं. तस्मा समणो खलु, भो, गोतमोति एत्थ समणो किर, भो, गोतमगोत्तोति एवमत्थो दट्ठब्बो. सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धापब्बजितभावदीपनं. केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धापब्बजितोति वुत्तं होति. ततो परं वुत्तत्थमेव. तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव, थुतिघोसो वा. अब्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो. किन्ति? ‘‘इतिपि सो भगवा…पे… बुद्धो भगवा’’ति.

तत्रायं पदसम्बन्धो – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति. इमिना च इमिना च कारणेनाति वुत्तं होति. तत्थ आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बोतिआदिना नयेन मातिकं निक्खिपित्वा सब्बानेव एतानि पदानि विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो तेसं वित्थारो गहेतब्बो.

साधु खो पनाति सुन्दरं खो पन; अत्थावहं सुखावहन्ति वुत्तं होति. तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं अनेकेहिपि कप्पकोटिसतसहस्सेहि दुल्लभदस्सनानं ब्यामप्पभापरिक्खित्तेहि असीतिअनुब्यञ्जनरतनपटिमण्डितेहि द्वत्तिंस्महापुरिसलक्खणवरेहि समाकिण्णमनोरमसरीरानं अतप्पकदस्सनानं अतिमधुरधम्मनिग्घोसानं, यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्दानं अरहतं. दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होति. सचे पन अट्ठङ्गसमन्नागतेन ब्रह्मस्सरेन धम्मं देसेन्तस्स एकं पदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एवं अज्झासयं कत्वा.

येन भगवा तेनुपसङ्कमिंसूति सब्बकिच्चानि पहाय तुट्ठमानसा आगमंसु. एतदवोचुन्ति दुविधा हि पुच्छा अगारिकपुच्छा अनगारिकपुच्छा च. तत्थ ‘‘किं, भन्ते, कुसलं, किं अकुसल’’न्ति इमिना नयेन अगारिकपुच्छा आगता. ‘‘इमे खो, भन्ते, पञ्चुपादानक्खन्धा’’ति इमिना नयेन अनगारिकपुच्छा. इमे पन अत्तनो अनुरूपं अगारिकपुच्छं पुच्छन्ता एतं, ‘‘को नु खो, भो गोतम, हेतु को पच्चयो’’तिआदिवचनं अवोचुं. तेसं भगवा यथा न सक्कोन्ति सल्लक्खेतुं, एवं संखित्तेनेव ताव पञ्हं विस्सज्जेन्तो, अधम्मचरियाविसमचरियाहेतु खो गहपतयोतिआदिमाह. कस्मा पन भगवा यथा न सल्लक्खेन्ति, एवं विस्सज्जेसीति? पण्डितमानिका हि ते; आदितोव मातिकं अट्ठपेत्वा यथा सल्लक्खेन्ति, एवं अत्थे वित्थारिते, देसनं उत्तानिकाति मञ्ञन्ता अवजानन्ति, मयम्पि कथेन्ता एवमेव कथेय्यामाति वत्तारो भवन्ति. तेन नेसं भगवा यथा न सक्कोन्ति सल्लक्खेतुं, एवं संखित्तेनेव ताव पञ्हं विस्सज्जेसि. ततो सल्लक्खेतुं असक्कोन्तेहि वित्थारदेसनं याचितो वित्थारेन देसेतुं, तेन हि गहपतयोतिआदिमाह. तत्थ तेन हीति कारणत्थे निपातो. यस्मा मं तुम्हे याचथ, तस्माति अत्थो.

४४०. तिविधन्ति तीहि कोट्ठासेहि. कायेनाति कायद्वारेन. अधम्मचरियाविसमचरियाति अधम्मचरियसङ्खाता विसमचरिया. अयं पनेत्थ पदत्थो, अधम्मस्स चरिया अधम्मचरिया, अधम्मकरणन्ति अत्थो. विसमा चरिया, विसमस्स वा कम्मस्स चरियाति विसमचरिया. अधम्मचरिया च सा विसमचरिया चाति अधम्मचरियाविसमचरिया. एतेनुपायेन सब्बेसु कण्हसुक्कपदेसु अत्थो वेदितब्बो. लुद्दोति कक्खळो. दारुणोति साहसिको. लोहितपाणीति परं जीविता वोरोपेन्तस्स पाणी लोहितेन लिप्पन्ति. सचेपि न लिप्पन्ति, तथाविधो लोहितपाणीत्वेव वुच्चति. हतप्पहते निविट्ठोति हते च परस्स पहारदाने , पहते च परमारणे निविट्ठो. अदयापन्नोति निक्करुणतं आपन्नो.

यं तं परस्साति यं तं परस्स सन्तकं. परवित्तूपकरणन्ति तस्सेव परस्स वित्तूपकरणं तुट्ठिजननं परिक्खारभण्डकं. गामगतं वाति अन्तोगामे वा ठपितं. अरञ्ञगतं वाति अरञ्ञे रुक्खग्गपब्बतमत्थकादीसु वा ठपितं. अदिन्नन्ति तेहि परेहि कायेन वा वाचाय वा अदिन्नं. थेय्यसङ्खातन्ति एत्थ थेनोति चोरो. थेनस्स भावो थेय्यं, अवहरणचित्तस्सेतं अधिवचनं. सङ्खा सङ्खातन्ति अत्थतो एकं, कोट्ठासस्सेतं अधिवचनं, ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु विय. थेय्यञ्च तं सङ्खातञ्चाति थेय्यसङ्खातं, थेय्यचित्तसङ्खातो एको चित्तकोट्ठासोति अत्थो . करणत्थे चेतं पच्चत्तवचनं, तस्मा थेय्यसङ्खातेनाति अत्थतो दट्ठब्बं.

मातुरक्खितातिआदीसु यं पितरि नट्ठे वा मते वा घासच्छादनादीहि पटिजग्गमाना, वयपत्तं कुलघरे दस्सामीति माता रक्खति, अयं मातुरक्खिता नाम. एतेनुपायेन पितुरक्खितादयोपि वेदितब्बा. सभागकुलानि पन कुच्छिगतेसुपि गब्भेसु कतिकं करोन्ति – ‘‘सचे मय्हं पुत्तो होति, तुय्हं धीता, अञ्ञत्थ गन्तुं न लभिस्सति, मय्हं पुत्तस्सेव होतू’’ति. एवं गब्भेपि परिग्गहिता सस्सामिका नाम. ‘‘यो इत्थन्नामं इत्थिं गच्छति, तस्स एत्तको दण्डो’’ति एवं गामं वा गेहं वा वीथिं वा उद्दिस्स ठपितदण्डा, पन सपरिदण्डा नाम. अन्तमसो मालागुणपरिक्खित्तापीति या सब्बन्तिमेन परिच्छेदेन, ‘‘एसा मे भरिया भविस्सती’’ति सञ्ञाय तस्सा उपरि केनचि मालागुणं खिपन्तेन मालागुणमत्तेनापि परिक्खित्ता होति. तथारूपासु चारित्तं आपज्जिता होतीति एवरूपासु इत्थीसु सम्मादिट्ठिसुत्ते वुत्तमिच्छाचारलक्खणवसेन वीतिक्कमं कत्ता होति.

सभागतोति सभायं ठितो. परिसागतोति परिसायं ठितो. ञातिमज्झगतोति दायादानं मज्झे ठितो. पूगमज्झगतोति सेनीनं मज्झे ठितो. राजकुलमज्झगतोति राजकुलस्स मज्झे महाविनिच्छये ठितो . अभिनीतोति पुच्छनत्थाय नीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लाभो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं. अन्तमसो तित्तिरवट्टकसप्पिपिण्डनवनीतपिण्डादिमत्तकस्सपि लञ्जस्स हेतूति अत्थो. सम्पजानमुसा भासिता होतीति जानन्तोयेव मुसावादं कत्ता होति.

इमेसंभेदायाति येसं इतोति वुत्तानं सन्तिके सुतं होति, तेसं भेदाय. अमूसं भेदायाति येसं अमुत्राति वुत्तानं सन्तिके सुतं होति, तेसं भेदाय. इति समग्गानं वा भेदकाति एवं समग्गानं वा द्विन्नं सहायकानं भेदं कत्ता. भिन्नानं वा अनुप्पदाताति सुट्ठु कतं तया, तं पजहन्तेन कतिपाहेनेव ते महन्तं अनत्थं करेय्याति एवं भिन्नानं पुन असंसन्दनाय अनुप्पदाता उपत्थम्भेता कारणं दस्सेताति अत्थो. वग्गो आरामो अभिरतिट्ठानमस्साति वग्गारामो. वग्गरतोति वग्गेसु रतो. वग्गे दिस्वा वा सुत्वा वा नन्दतीति वग्गनन्दी. वग्गकरणिं वाचन्ति या वाचा समग्गेपि सत्ते वग्गे करोति भिन्दति, तं कलहकारणं वाचं भासिता होति.

अण्डकाति यथा सदोसे रुक्खे अण्डकानि उट्ठहन्ति, एवं सदोसताय खुंसनावम्भनादिवचनेहि अण्डका जाता. कक्कसाति पूतिका. यथा नाम पूतिकरुक्खो कक्कसो होति पग्घरितचुण्णो, एवं कक्कसा होति, सोतं घंसमाना विय पविसति. तेन वुत्तं ‘‘कक्कसा’’ति. परकटुकाति परेसं कटुका अमनापा दोसजननी. पराभिसज्जनीति कुटिलकण्टकसाखा विय मम्मेसु विज्झित्वा परेसं अभिसज्जनी गन्तुकामानम्पि गन्तुं अदत्वा लग्गनकारी. कोधसामन्ताति कोधस्स आसन्ना. असमाधिसंवत्तनिकाति अप्पनासमाधिस्स वा उपचारसमाधिस्स वा असंवत्तनिका. इति सब्बानेव तानि सदोसवाचाय वेवचनानि.

अकालवादीति अकालेन वत्ता. अभूतवादीति यं नत्थि, तस्स वत्ता. अनत्थवादीति अकारणनिस्सितं वत्ता. अधम्मवादीति असभावं वत्ता . अविनयवादीति असंवरविनयपटिसंयुत्तस्स वत्ता. अनिधानवति वाचन्ति हदयमञ्जूसायं निधेतुं अयुत्तं वाचं भासिता होति. अकालेनाति वत्तब्बकालस्स पुब्बे वा पच्छा वा अयुत्तकाले वत्ता होति. अनपदेसन्ति सुत्तापदेसविरहितं. अपरियन्तवतिन्ति अपरिच्छेदं, सुत्तं वा जातकं वा निक्खिपित्वा तस्स उपलब्भं वा उपमं वा वत्थुं वा आहरित्वा बाहिरकथंयेव कथेति. निक्खित्तं निक्खित्तमेव होति. ‘‘सुत्तं नु खो कथेति जातकं नु खो, नस्स अन्तं वा कोटिं वा पस्सामा’’ति वत्तब्बतं आपज्जति. यथा वटरुक्खसाखानं गतगतट्ठाने पारोहा ओतरन्ति, ओतिण्णोतिण्णट्ठाने सम्पज्जित्वा पुन वड्ढन्तियेव . एवं अड्ढयोजनम्पि योजनम्पि गच्छन्तियेव, गच्छन्ते गच्छन्ते पन मूलरुक्खो विनस्सति, पवेणिजातकाव तिट्ठन्ति. एवमयम्पि निग्रोधधम्मकथिको नाम होति; निक्खित्तं निक्खित्तमत्तमेव कत्वा पस्सेनेव परिहरन्तो गच्छति. यो पन बहुम्पि भणन्तो एतदत्थमिदं वुत्तन्ति आहरित्वा जानापेतुं सक्कोति, तस्स कथेतुं वट्टति. अनत्थसंहितन्ति न अत्थनिस्सितं.

अभिज्झाता होतीति अभिज्झाय ओलोकेता होति. अहो वताति पत्थनत्थे निपातो. अभिज्झाय ओलोकितमत्तकेन चेत्थ कम्मपथभेदो न होति. यदा पन, ‘‘अहो वतिदं मम सन्तकं अस्स, अहमेत्थ वसं वत्तेय्य’’न्ति अत्तनो परिणामेति, तदा कम्मपथभेदो होति, अयमिध अधिप्पेतो.

ब्यापन्नचित्तोति विपन्नचित्तो पूतिभूतचित्तो. पदुट्ठमनसङ्कप्पोति दोसेन दुट्ठचित्तसङ्कप्पो. हञ्ञन्तूति घातियन्तू. वज्झन्तूति वधं पापुणन्तु. मा वा अहेसुन्ति किञ्चिपि मा अहेसुं. इधापि कोपमत्तकेन कम्मपथभेदो न होति. हञ्ञन्तूतिआदिचिन्तनेनेव होति, तस्मा एवं वुत्तं.

मिच्छादिट्ठिकोति अकुसलदस्सनो. विपरीतदस्सनोति विपल्लत्थदस्सनो. नत्थि दिन्नन्ति दिन्नस्स फलाभावं सन्धाय वदति. यिट्ठं वुच्चति महायागो. हुतन्ति पहेणकसक्कारो अधिप्पेतो, तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति. सुकतदुक्कटानन्ति सुकतदुक्कटानं, कुसलाकुसलानन्ति अत्थो. फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति. नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि. नत्थि परो लोकोति इध लोके ठितस्सपि परलोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति. नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति. नत्थि सत्ता ओपपातिकाति चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदति. सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति ये इमञ्च लोकं परञ्च लोकं अभिविसिट्ठाय पञ्ञाय सयं पच्चक्खं कत्वा पवेदेन्ति, ते नत्थीति सब्बञ्ञुबुद्धानं अभावं दीपेति, एत्तावता दसवत्थुका मिच्छादिट्ठि कथिता होति.

४४१. पाणातिपातंपहायातिआदयो सत्त कम्मपथा चूळहत्थिपदे वित्थारिता. अनभिज्झादयो उत्तानत्थायेव.

४४२. सहब्यतं उपपज्जेय्यन्ति सहभावं उपगच्छेय्यं. ब्रह्मकायिकानं देवानन्ति पठमज्झानभूमिदेवानं. आभानं देवानन्ति आभा नाम विसुं नत्थि, परित्ताभअप्पमाणाभआभस्सरानमेतं अधिवचनं. परित्ताभानन्तिआदि पन एकतो अग्गहेत्वा तेसंयेव भेदतो गहणं. परित्तसुभानन्तिआदीसुपि एसेव नयो. इति भगवा आसवक्खयं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेसि.

इध ठत्वा पन देवलोका समानेतब्बा. तिस्सन्नं ताव झानभूमीनं वसेन नव ब्रह्मलोका, पञ्च सुद्धावासा चतूहि आरूपेहि सद्धिं नवाति अट्ठारस, वेहप्फलेहि सद्धिं एकूनवीसति, ते असञ्ञं पक्खिपित्वा वीसति ब्रह्मलोका होन्ति, एवं छहि कामावचरेहि सद्धिं छब्बीसति देवलोका नाम. तेसं सब्बेसम्पि भगवता दसकुसलकम्मपथेहि निब्बत्ति दस्सिता.

तत्थ छसु ताव कामावचरेसु तिण्णं सुचरितानं विपाकेनेव निब्बत्ति होति. उपरिदेवलोकानं पन इमे कम्मपथा उपनिस्सयवसेन कथिता . दस कुसलकम्मपथा हि सीलं, सीलवतो च कसिणपरिकम्मं इज्झतीति. सीले पतिट्ठाय कसिणपरिकम्मं कत्वा पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं निब्बत्तति; दुतियादीनि भावेत्वा दुतियज्झानभूमिआदीसु निब्बत्तति; रूपावचरज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अनागामिफले पतिट्ठितो पञ्चसु सुद्धावासेसु निब्बत्तति; रूपावचरज्झानं पादकं कत्वा अरूपावचरसमापत्तिं निब्बत्तेत्वा चतूसु अरूपेसु निब्बत्तति; रूपारूपज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. असञ्ञभवो पन बाहिरकानं तापसपरिब्बाजकानं आचिण्णोति इध न निद्दिट्ठो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सालेय्यकसुत्तवण्णना निट्ठिता.

२. वेरञ्जकसुत्तवण्णना

४४४. एवंमे सुतन्ति वेरञ्जकसुत्तं. तत्थ वेरञ्जकाति वेरञ्जवासिनो. केनचिदेव करणीयेनाति केनचिदेव अनियमितकिच्चेन. सेसं सब्बं पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं. केवलञ्हि इध अधम्मचारी विसमचारीति एवं पुग्गलाधिट्ठाना देसना कता. पुरिमसुत्ते धम्माधिट्ठानाति अयं विसेसो. सेसं तादिसमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वेरञ्जकसुत्तवण्णना निट्ठिता.

३. महावेदल्लसुत्तवण्णना

४४९. एवंमे सुतन्ति महावेदल्लसुत्तं. तत्थ आयस्माति सगारवसप्पतिस्सवचनमेतं. महाकोट्ठिकोति तस्स थेरस्स नामं. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. दुप्पञ्ञो दुप्पञ्ञोति एत्थ पञ्ञाय दुट्ठं नाम नत्थि, अप्पञ्ञो निप्पञ्ञोति अत्थो. कित्तावता नु खोति कारणपरिच्छेदपुच्छा, कित्तकेन नु खो एवं वुच्चतीति अत्थो. पुच्छा च नामेसा अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति पञ्चविधा होति. तासमिदं नानाकरणं –

कतमा अदिट्ठजोतनापुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूताय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा.

कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं, अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा.

कतमा विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति विमतिपक्खन्दो, द्वेळ्हकजातो, ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति, सो विमतिच्छेदनत्थाय पञ्हं पुच्छति. अयं विमतिच्छेदनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते’’ति (महाव. २१) एवरूपा अनुमतिं गहेत्वा धम्मदेसनाकाले पुच्छा अनुमतिपुच्छा नाम.

‘‘चत्तारोमे , भिक्खवे, सतिपट्ठाना, कतमे चत्तारो’’ति (सं. नि. ५.३९०) एवरूपा भिक्खुसङ्घं सयमेव पुच्छित्वा सयमेव विस्सज्जेतुकामस्स पुच्छा कथेतुकम्यतापुच्छा नाम. तासु इध दिट्ठसंसन्दनापुच्छा अधिप्पेता.

थेरो हि अत्तनो दिवाट्ठाने निसीदित्वा सयमेव पञ्हं समुट्ठपेत्वा सयं विनिच्छिनन्तो इदं सुत्तं आदितो पट्ठाय मत्थकं पापेसि. एकच्चो हि पञ्हं समुट्ठापेतुंयेव सक्कोति न निच्छेतुं; एकच्चो निच्छेतुं सक्कोति न समुट्ठापेतुं; एकच्चो उभयम्पि न सक्कोति; एकच्चो उभयम्पि सक्कोति. तेसु थेरो उभयम्पि सक्कोतियेव. कस्मा? महापञ्ञताय. महापञ्ञं निस्साय हि इमस्मिं सासने सारिपुत्तत्थेरो, महाकच्चानत्थेरो, पुण्णत्थेरो, कुमारकस्सपत्थेरो, आनन्दत्थेरो, अयमेव आयस्माति सम्बहुला थेरा विसेसट्ठानं अधिगता. न हि सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना सावकपारमीञाणस्स मत्थकं पापुणितुं, महापञ्ञेन पन सक्काति महापञ्ञताय सारिपुत्तत्थेरो तं ठानं अधिगतो. पञ्ञाय हि थेरेन सदिसो नत्थि. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८९).

तथा न सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना भगवता संखित्तेन भासितस्स सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा समानेत्वा वित्थारेन अत्थं विभजेतुं, महापञ्ञेन पन सक्काति महापञ्ञताय महाकच्चानत्थेरो तत्थ पटिबलो जातो, तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१९७).

तथा न सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना धम्मकथं कथेन्तेन दस कथावत्थूनि आहरित्वा सत्त विसुद्धियो विभजन्तेन धम्मकथं कथेतुं, महापञ्ञेन पन सक्काति महापञ्ञताय पुण्णत्थेरो चतुपरिसमज्झे अलङ्कतधम्मासने चित्तबीजनिं गहेत्वा निसिन्नो लीळायन्तो पुण्णचन्दो विय धम्मं कथेसि. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो’’ति (अ. नि. १.१९६).

तथा याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतो भिक्खु धम्मं कथेन्तो इतो वा एत्तो वा अनुक्कमित्वा यट्ठिकोटिं गहेत्वा अन्धो विय, एकपदिकं दण्डकसेतुं आरुळ्हो विय च गच्छति. महापञ्ञो पन चतुप्पदिकं गाथं निक्खिपित्वा उपमा च कारणानि च आहरित्वा तेपिटकं बुद्धवचनं गहेत्वा हेट्ठुपरियं करोन्तो कथेसि. महापञ्ञताय पन कुमारकस्सपत्थेरो चतुप्पदिकं गाथं निक्खिपित्वा उपमा च कारणानि च आहरित्वा तेहि सद्धिं योजेन्तो जातस्सरे पञ्चवण्णानि कुसुमानि फुल्लापेन्तो विय सिनेरुमत्थके वट्टिसहस्सं तेलपदीपं जालेन्तो विय तेपिटकं बुद्धवचनं हेट्ठुपरियं करोन्तो कथेसि. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो’’ति (अ. नि. १.२१७).

तथा याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतो भिक्खु चतूहि मासेहि चतुप्पदिकम्पि गाथं गहेतुं न सक्कोति. महापञ्ञो पन एकपदे ठत्वा पदसतम्पि पदसहस्सम्पि गण्हाति. आनन्दत्थेरो पन महापञ्ञताय एकपदुद्धारे ठत्वा सकिंयेव सुत्वा पुन अपुच्छन्तो सट्ठि पदसहस्सानि पन्नरस गाथासहस्सानि वल्लिया पुप्फानि आकड्ढित्वा गण्हन्तो विय एकप्पहारेनेव गण्हाति. गहितगहितं पासाणे खतलेखा विय, सुवण्णघटे पक्खित्तसीहवसा विय च गहिताकारेनेव तिट्ठति. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं गतिमन्तानं यदिदं आनन्दो , सतिमन्तानं, धितिमन्तानं, बहुस्सुतानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३).

न हि सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना चतुपटिसम्भिदापभेदस्स मत्थकं पापुणितुं. महापञ्ञेन पन सक्काति महापञ्ञताय महाकोट्ठितत्थेरो अधिगमपरिपुच्छासवनपुब्बयोगानं वसेन अनन्तनयुस्सदं पटिसम्भिदापभेदं पत्तो. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदापत्तानं यदिदं महाकोट्ठितो’’ति (अ. नि. १.२१८).

इति थेरो महापञ्ञताय पञ्हं समुट्ठापेतुम्पि निच्छेतुम्पीति उभयम्पि सक्कोति. सो दिवाट्ठाने निसीदित्वा सयमेव सब्बपञ्हे समुट्ठपेत्वा सयं विनिच्छिनन्तो इदं सुत्तं आदितो पट्ठाय मत्थकं पापेत्वा, ‘‘सोभना वत अयं धम्मदेसना, जेट्ठभातिकेन नं धम्मसेनापतिना सद्धिं संसन्दिस्सामि, ततो अयं द्विन्नम्पि अम्हाकं एकमतिया एकज्झासयेन च ठपिता अतिगरुका भविस्सति पासाणच्छत्तसदिसा, चतुरोघनित्थरणत्थिकानं तित्थे ठपितनावा विय, मग्गगमनत्थिकानं सहस्सयुत्तआजञ्ञरथो विय बहुपकारा भविस्सती’’ति दिट्ठसंसन्दनत्थं पञ्हं पुच्छि. तेन वुत्तं – ‘‘तासु इध दिट्ठसंसन्दनापुच्छा अधिप्पेता’’ति.

नप्पजानातीति एत्थ यस्मा नप्पजानाति, तस्मा दुप्पञ्ञोति वुच्चतीति अयमत्थो. एस नयो सब्बत्थ. इदं दुक्खन्ति नप्पजानातीति इदं दुक्खं, एत्तकं दुक्खं, इतो उद्धं नत्थीति दुक्खसच्चं याथावसरसलक्खणतो न पजानाति. अयं दुक्खसमुदयोति इतो दुक्खं समुदेतीति पवत्तिदुक्खपभाविका तण्हा समुदयसच्चन्ति याथावसरसलक्खणतो न पजानाति. अयं दुक्खनिरोधोति इदं दुक्खं अयं दुक्खसमुदयो च इदं नाम ठानं पत्वा निरुज्झतीति उभिन्नं अप्पवत्ति निब्बानं निरोधसच्चन्ति याथावसरसलक्खणतो न पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति अयं पटिपदा दुक्खनिरोधं गच्छतीति मग्गसच्चं याथावसरसलक्खणतो न पजानातीति. अनन्तरवारेपि इमिनाव नयेन अत्थो वेदितब्बो. सङ्खेपतो पनेत्थ चतुसच्चकम्मट्ठानिको पुग्गलो कथितोति वेदितब्बो.

अयञ्हि आचरियसन्तिके चत्तारि सच्चानि सवनतो उग्गण्हाति. ठपेत्वा तण्हं तेभूमका धम्मा दुक्खसच्चं, तण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निब्बानं निरोधसच्चं, दुक्खसच्चं परिजानन्तो समुदयसच्चं पजहन्तो निरोधपापनो मग्गो मग्गसच्चन्ति एवं उग्गहेत्वा अभिनिविसति. तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं, वट्टे अभिनिवेसो होति, नो विवट्टे, तस्मा अयं अभिनिविसमानो दुक्खसच्चे अभिनिविसति.

दुक्खसच्चं नाम रूपादयो पञ्चक्खन्धाति ववत्थपेत्वा धातुकम्मट्ठानवसेन ओतरित्वा, ‘‘चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपं रूप’’न्ति ववत्थपेति. तदारम्मणा वेदना सञ्ञा सङ्खारा विञ्ञाणं नामन्ति एवं यमकतालक्खन्धं भिन्दन्तो विय ‘‘द्वेव इमे धम्मा नामरूप’’न्ति ववत्थपेति. तं पनेतं न अहेतुकं सहेतुकं सप्पच्चयं, को चस्स पच्चयो अविज्जादयो धम्माति एवं पच्चये चेव पच्चयुप्पन्नधम्मे च ववत्थपेत्वा ‘‘सब्बेपि धम्मा हुत्वा अभावट्ठेन अनिच्चा’’ति अनिच्चलक्खणं आरोपेति, ततो उदयवयप्पटिपीळनाकारेन दुक्खा, अवसवत्तनाकारेन अनत्ताति तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया सम्मसन्तो लोकुत्तरमग्गं पापुणाति.

मग्गक्खणे चत्तारि सच्चानि एकपटिवेधेन पटिविज्झति, एकाभिसमयेन अभिसमेति. दुक्खं परिञ्ञापटिवेधेन पटिविज्झति. समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियापटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति. दुक्खं परिञ्ञाभिसमयेन अभिसमेति, समुदयं पहानाभिसमयेन, निरोधं सच्छिकिरियाभिसमयेन, मग्गं भावनाभिसमयेन अभिसमेति. सो तीणि सच्चानि किच्चतो पटिविज्झति, निरोधं आरम्मणतो. तस्मिञ्चस्स खणे अहं दुक्खं परिजानामि, समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमीति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि. एतस्स पन परिग्गण्हन्तस्सेव मग्गो तीसु सच्चेसु परिञ्ञादिकिच्चं साधेन्तोव निरोधं आरम्मणतो पटिविज्झतीति.

तस्मा पञ्ञवाति वुच्चतीति एत्थ हेट्ठिमकोटिया सोतापन्नो, उपरिमकोटिया खीणासवो पञ्ञवाति निद्दिट्ठो. यो पन तेपिटकं बुद्धवचनं पाळितो च अत्थतो च अनुसन्धितो च पुब्बापरतो च उग्गहेत्वा हेट्ठुपरियं करोन्तो विचरति, अनिच्चदुक्खानत्तवसेन परिग्गहमत्तम्पि नत्थि, अयं पञ्ञवा नाम, दुप्पञ्ञो नामाति? विञ्ञाणचरितो नामेस, पञ्ञवाति न वत्तब्बो. अथ यो तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया सम्मसन्तो अज्ज अज्जेव अरहत्तन्ति चरति, अयं पञ्ञवा नाम, दुप्पञ्ञो नामाति? भजापियमानो पञ्ञवापक्खं भजति. सुत्ते पन पटिवेधोव कथितो.

विञ्ञाणं विञ्ञाणन्ति इध किं पुच्छति? येन विञ्ञाणेन सङ्खारे सम्मसित्वा एस पञ्ञवा नाम जातो, तस्स आगमनविपस्सना विञ्ञाणं कम्मकारकचित्तं पुच्छामीति पुच्छति. सुखन्तिपि विजानातीति सुखवेदनम्पि विजानाति. उपरिपदद्वयेपि एसेव नयो. इमिना थेरो ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामीति पजानाती’’तिआदिना (म. नि. १.११३; दी. नि. २.३८०) नयेन आगतवेदनावसेन अरूपकम्मट्ठानं कथेसि. तस्सत्थो सतिपट्ठाने वुत्तनयेनेव वेदितब्बो.

संसट्ठाति एकुप्पादादिलक्खणेन संयोगट्ठेन संसट्ठा, उदाहु विसंसट्ठाति पुच्छति. एत्थ च थेरो मग्गपञ्ञञ्च विपस्सनाविञ्ञाणञ्चाति इमे द्वे लोकियलोकुत्तरधम्मे मिस्सेत्वा भूमन्तरं भिन्दित्वा समयं अजानन्तो विय पुच्छतीति न वेदितब्बो. मग्गपञ्ञाय पन मग्गविञ्ञाणेन, विपस्सनापञ्ञाय च विपस्सनाविञ्ञाणेनेव सद्धिं संसट्ठभावं पुच्छतीति वेदितब्बो. थेरोपिस्स तमेवत्थं विस्सज्जेन्तो इमे धम्मा संसट्ठातिआदिमाह. तत्थ न च लब्भा इमेसं धम्मानन्ति इमेसं लोकियमग्गक्खणेपि लोकुत्तरमग्गक्खणेपि एकतो उप्पन्नानं द्विन्नं धम्मानं. विनिब्भुजित्वा विनिब्भुजित्वाति विसुं विसुं कत्वा विनिवट्टेत्वा, आरम्मणतो वा वत्थुतो वा उप्पादतो वा निरोधतो वा नानाकरणं दस्सेतुं न सक्काति अत्थो. तेसं तेसं पन धम्मानं विसयो नाम अत्थि. लोकियधम्मं पत्वा हि चित्तं जेट्ठकं होति पुब्बङ्गमं, लोकुत्तरं पत्वा पञ्ञा.

सम्मासम्बुद्धोपि हि लोकियधम्मं पुच्छन्तो, ‘‘भिक्खु, त्वं कतमं पञ्ञं अधिगतो, किं पठममग्गपञ्ञं, उदाहु दुतिय ततिय चतुत्थ मग्गपञ्ञ’’न्ति न एवं पुच्छति. किं फस्सो त्वं, भिक्खु, किं वेदनो, किं सञ्ञो, किं चेतनोति न च पुच्छति, चित्तवसेन पन, ‘‘किञ्चित्तो त्वं, भिक्खू’’ति (पारा. १३५) पुच्छति. कुसलाकुसलं पञ्ञपेन्तोपि ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया’’ति (ध. प. १, २) च, ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति (ध. स. १) च एवं चित्तवसेनेव पञ्ञापेति. लोकुत्तरं पुच्छन्तो पन किं फस्सो त्वं भिक्खु, किं वेदनो, किं सञ्ञो, किं चेतनोति न पुच्छति. कतमा ते, भिक्खु, पञ्ञा अधिगता, किं पठममग्गपञ्ञा, उदाहु दुतियततियचतुत्थमग्गपञ्ञाति एवं पञ्ञावसेनेव पुच्छति.

इन्द्रियसंयुत्तेपि ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. कत्थ च, भिक्खवे, सद्धिन्द्रियं दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु एत्थ सद्धिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, वीरियिन्द्रियं दट्ठब्बं? चतूसु सम्मप्पधानेसु एत्थ वीरियिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, सतिन्द्रियं दट्ठब्बं? चतूसु सतिपट्ठानेसु एत्थ सतिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, समाधिन्द्रियं दट्ठब्बं? चतूसु झानेसु एत्थ समाधिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, पञ्ञिन्द्रियं दट्ठब्बं? चतूसु अरियसच्चेसु एत्थ पञ्ञिन्द्रियं दट्ठब्ब’’न्ति (सं. नि. ५.४७८). एवं सविसयस्मिंयेव लोकियलोकुत्तरा धम्मा कथिता.

यथा हि चत्तारो सेट्ठिपुत्ता राजाति राजपञ्चमेसु सहायेसु नक्खत्तं कीळिस्सामाति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव, ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. दुतियस्स ततियस्स चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव, ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरोव, इमस्मिं पन काले अत्तनो गेहेयेव, ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति विचारेति. एवमेवं खो सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहणलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति.

इति पटिसम्भिदापत्तानं अग्गे ठपितो महाकोट्ठितत्थेरो लोकियधम्मं पुच्छन्तो चित्तं जेट्ठकं चित्तं पुब्बङ्गमं कत्वा पुच्छि; लोकुत्तरधम्मं पुच्छन्तो पञ्ञं जेट्ठकं पञ्ञं पुब्बङ्गमं कत्वा पुच्छि. धम्मसेनापतिसारिपुत्तत्थेरोपि तथेव विस्सज्जेसीति.

यं हावुसो, पजानातीति यं चतुसच्चधम्ममिदं दुक्खन्तिआदिना नयेन मग्गपञ्ञा पजानाति. तं विजानातीति मग्गविञ्ञाणम्पि तथेव तं विजानाति. यं विजानातीति यं सङ्खारगतं अनिच्चन्तिआदिना नयेन विपस्सनाविञ्ञाणं विजानाति. तं पजानातीति विपस्सनापञ्ञापि तथेव तं पजानाति. तस्मा इमे धम्माति तेन कारणेन इमे धम्मा. संसट्ठाति एकुप्पादएकनिरोधएकवत्थुकएकारम्मणताय संसट्ठा.

पञ्ञा भावेतब्बाति इदं मग्गपञ्ञं सन्धाय वुत्तं. तंसम्पयुत्तं पन विञ्ञाणं ताय सद्धिं भावेतब्बमेव होति. विञ्ञाणं परिञ्ञेय्यन्ति इदं विपस्सनाविञ्ञाणं सन्धाय वुत्तं. तंसम्पयुत्ता पन पञ्ञा तेन सद्धिं परिजानितब्बाव होति.

४५०. वेदना वेदनाति इदं कस्मा पुच्छति? वेदनालक्खणं पुच्छिस्सामीति पुच्छति. एवं सन्तेपि तेभूमिकसम्मसनचारवेदनाव अधिप्पेताति सल्लक्खेतब्बा. सुखम्पि वेदेतीति सुखं आरम्मणं वेदेति अनुभवति. परतो पदद्वयेपि एसेव नयो. ‘‘रूपञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स, दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता रूपस्मिं सारज्जेय्युं. यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता रूपस्मिं सारज्जन्ति, सारागा संयुज्जन्ति, संयोगा संकिलिस्सन्ति. वेदना च हिदं… सञ्ञा… सङ्खारा… विञ्ञाणञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स…पे… संकिलिस्सन्ती’’ति (सं. नि. ३.७०) इमिना हि महालिसुत्तपरियायेन इध आरम्मणं सुखं दुक्खं अदुक्खमसुखन्ति कथितं. अपिच पुरिमं सुखं वेदनं आरम्मणं कत्वा अपरा सुखा वेदना वेदेति; पुरिमं दुक्खं वेदनं आरम्मणं कत्वा अपरा दुक्खा वेदना वेदेति; पुरिमं अदुक्खमसुखं वेदनं आरम्मणं कत्वा अपरा अदुक्खमसुखा वेदना वेदेतीति एवमेत्थ अत्थो दट्ठब्बो. वेदनायेव हि वेदेति, न अञ्ञो कोचि वेदिता नाम अत्थीति वुत्तमेतं.

सञ्ञासञ्ञाति इध किं पुच्छति? सब्बसञ्ञाय लक्खणं. किं सब्बत्थकसञ्ञायाति? सब्बसञ्ञाय लक्खणन्तिपि सब्बत्थकसञ्ञाय लक्खणन्तिपि एकमेवेतं, एवं सन्तेपि तेभूमिकसम्मसनचारसञ्ञाव अधिप्पेताति सल्लक्खेतब्बा. नीलकम्पि सञ्जानातीति नीलपुप्फे वा वत्थे वा परिकम्मं कत्वा उपचारं वा अप्पनं वा पापेन्तो सञ्जानाति. इमस्मिञ्हि अत्थे परिकम्मसञ्ञापि उपचारसञ्ञापि अप्पनासञ्ञापि वट्टति. नीले नीलन्ति उप्पज्जनकसञ्ञापि वट्टतियेव. पीतकादीसुपि एसेव नयो.

या चावुसो, वेदनाति एत्थ वेदना, सञ्ञा, विञ्ञाणन्ति इमानि तीणि गहेत्वा पञ्ञा कस्मा न गहिताति? असब्बसङ्गाहिकत्ता. पञ्ञाय हि गहिताय पञ्ञाय सम्पयुत्ताव वेदनादयो लब्भन्ति, नो विप्पयुत्ता. तं पन अग्गहेत्वा इमेसु गहितेसु पञ्ञाय सम्पयुत्ता च विप्पयुत्ता च अन्तमसो द्वे पञ्चविञ्ञाणधम्मापि लब्भन्ति. यथा हि तयो पुरिसा सुत्तं सुत्तन्ति वदेय्युं, चतुत्थो रतनावुतसुत्तन्ति. तेसु पुरिमा तयो तक्कगतम्पि पट्टिवट्टकादिगतम्पि यंकिञ्चि बहुं सुत्तं लभन्ति अन्तमसो मक्कटकसुत्तम्पि. रतनावुतसुत्तं परियेसन्तो मन्दं लभति, एवंसम्पदमिदं वेदितब्बं. हेट्ठतो वा पञ्ञा विञ्ञाणेन सद्धिं सम्पयोगं लभापिता विस्सट्ठत्ताव इध न गहिताति वदन्ति. यं हावुसो, वेदेतीति यं आरम्मणं वेदना वेदेति, सञ्ञापि तदेव सञ्जानाति. यं सञ्जानातीति यं आरम्मणं सञ्ञा सञ्जानाति, विञ्ञाणम्पि तदेव विजानातीति अत्थो.

इदानि सञ्जानाति विजानाति पजानातीति एत्थ विसेसो वेदितब्बो. तत्थ उपसग्गमत्तमेव विसेसो. जानातीति पदं पन अविसेसो. तस्सापि जाननत्थे विसेसो वेदितब्बो. सञ्ञा हि नीलादिवसेन आरम्मणं सञ्जाननमत्तमेव, अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधं पापेतुं न सक्कोति. विञ्ञाणं नीलादिवसेन आरम्मणञ्चेव सञ्जानाति, अनिच्चादिलक्खणपटिवेधञ्च पापेति, उस्सक्कित्वा पन मग्गपातुभावं पापेतुं न सक्कोति. पञ्ञा नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति, उस्सक्कित्वा मग्गपातुभावं पापेतुम्पि सक्कोति.

यथा हि हेरञ्ञिकफलके कहापणरासिम्हि कते अजातबुद्धि दारको गामिकपुरिसो महाहेरञ्ञिकोति तीसु जनेसु ओलोकेत्वा ठितेसु अजातबुद्धि दारको कहापणानं चित्तविचित्तचतुरस्समण्डलभावमेव जानाति, इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मतन्ति न जानाति. गामिकपुरिसो चित्तादिभावञ्चेव जानाति, मनुस्सानं उपभोगपरिभोगरतनसम्मतभावञ्च. ‘‘अयं कूटो अयं छेको अयं करतो अयं सण्हो’’ति पन न जानाति. महाहेरञ्ञिको चित्तादिभावम्पि रतनसम्मतभावम्पि कूटादिभावम्पि जानाति, जानन्तो च पन नं रूपं दिस्वापि जानाति, आकोटितस्स सद्दं सुत्वापि, गन्धं घायित्वापि, रसं सायित्वापि, हत्थेन गरुकलहुकभावं उपधारेत्वापि असुकगामे कतोतिपि जानाति, असुकनिगमे असुकनगरे असुकपब्बतच्छायाय असुकनदीतीरे कतोतिपि, असुकाचरियेन कतोतिपि जानाति. एवमेवं सञ्ञा अजातबुद्धिदारकस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणमत्तमेव सञ्जानाति. विञ्ञाणं गामिकपुरिसस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति. पञ्ञा महाहेरञ्ञिकस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति, उस्सक्कित्वा मग्गपातुभावम्पि पापेति. सो पन नेसं विसेसो दुप्पटिविज्झो.

तेनाह आयस्मा नागसेनो – ‘‘दुक्करं, महाराज, भगवता कतन्ति. किं, भन्ते, नागसेन भगवता दुक्करं कतन्ति? दुक्करं, महाराज, भगवता कतं, इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं, अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’’न्ति (मि. प. २.७.१६). यथा हि तिलतेलं, सासपतेलं, मधुकतेलं, एरण्डकतेलं, वसातेलन्ति इमानि पञ्च तेलानि एकचाटियं पक्खिपित्वा दिवसं यमकमन्थेहि मन्थेत्वा ततो इदं तिलतेलं, इदं सासपतेलन्ति एकेकस्स पाटियेक्कं उद्धरणं नाम दुक्करं, इदं ततो दुक्करतरं. भगवा पन सब्बञ्ञुतञ्ञाणस्स सुप्पटिविद्धत्ता धम्मिस्सरो धम्मराजा इमेसं अरूपीनं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खासि. पञ्चन्नं महानदीनं समुद्दं पविट्ठट्ठाने, ‘‘इदं गङ्गाय उदकं, इदं यमुनाया’’ति एवं पाटियेक्कं उदकउद्धरणेनापि अयमत्थो वेदितब्बो.

४५१. निस्सट्ठेनाति निस्सटेन परिच्चत्तेन वा. तत्थ निस्सटेनाति अत्थे सति पञ्चहि इन्द्रियेहीति निस्सक्कवचनं. परिच्चत्तेनाति अत्थे सति करणवचनं वेदितब्बं. इदं वुत्तं होति – पञ्चहि इन्द्रियेहि निस्सरित्वा मनोद्वारे पवत्तेन पञ्चहि वा इन्द्रियेहि तस्स वत्थुभावं अनुपगमनताय परिच्चत्तेनाति. परिसुद्धेनाति निरुपक्किलेसेन. मनोविञ्ञाणेनाति रूपावचरचतुत्थज्झानचित्तेन. किं नेय्यन्ति किं जानितब्बं. ‘‘यंकिञ्चि नेय्यं नाम अत्थि धम्म’’न्तिआदीसु (महानि. ६९) हि जानितब्बं नेय्यन्ति वुत्तं. आकासानञ्चायतनं नेय्यन्ति कथं रूपावचरचतुत्थज्झानचित्तेन अरूपावचरसमापत्ति नेय्याति? रूपावचरचतुत्थज्झाने ठितेन अरूपावचरसमापत्तिं निब्बत्तेतुं सक्का होति. एत्थ ठितस्स हि सा इज्झति. तस्मा ‘‘आकासानञ्चायतनं नेय्य’’न्तिआदिमाह. अथ नेवसञ्ञानासञ्ञायतनं कस्मा न वुत्तन्ति? पाटियेक्कं अभिनिवेसाभावतो. तत्थ हि कलापतो नयतो सम्मसनं लब्भति, धम्मसेनापतिसदिसस्सापि हि भिक्खुनो पाटियेक्कं अभिनिवेसो न जायति. तस्मा थेरोपि, ‘‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति (म. नि. ३.९४) कलापतो नयतो सम्मसित्वा विस्सज्जेसीति. भगवा पन सब्बञ्ञुतञ्ञाणस्स हत्थगतत्ता नेवसञ्ञानासञ्ञायतनसमापत्तियम्पि परोपञ्ञास धम्मे पाटियेक्कं अंगुद्धारेनेव उद्धरित्वा, ‘‘यावता सञ्ञासमापत्तियो, तावता अञ्ञापटिवेधो’’ति आह.

पञ्ञाचक्खुना पजानातीति दस्सनपरिणायकट्ठेन चक्खुभूताय पञ्ञाय पजानाति. तत्थ द्वे पञ्ञा समाधिपञ्ञा विपस्सनापञ्ञा च. समाधिपञ्ञाय किच्चतो असम्मोहतो च पजानाति. विपस्सनापञ्ञाय लक्खणपटिवेधेन आरम्मणतो जाननं कथितं. किमत्थियाति को एतिस्सा अत्थो. अभिञ्ञत्थातिआदीसु अभिञ्ञेय्ये धम्मे अभिजानातीति अभिञ्ञत्था. परिञ्ञेय्ये धम्मे परिजानातीति परिञ्ञत्था. पहातब्बे धम्मे पजहतीति पहानत्था. सा पनेसा लोकियापि अभिञ्ञत्था च परिञ्ञत्था च विक्खम्भनतो पहानत्था. लोकुत्तरापि अभिञ्ञत्था च परिञ्ञत्था च समुच्छेदतो पहानत्था. तत्थ लोकिया किच्चतो असम्मोहतो च पजानाति, लोकुत्तरा असम्मोहतो.

४५२. सम्मादिट्ठिया उप्पादायाति विपस्सनासम्मादिट्ठिया च मग्गसम्मादिट्ठिया च. परतो च घोसोति सप्पायधम्मस्सवनं. योनिसो च मनसिकारोति अत्तनो उपायमनसिकारो. तत्थ सावकेसु अपि धम्मसेनापतिनो द्वे पच्चया लद्धुं वट्टन्तियेव. थेरो हि कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं पारमियो पूरेत्वापि अत्तनो धम्मताय अणुमत्तम्पि किलेसं पजहितुं नासक्खि. ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०) अस्सजित्थेरतो इमं गाथं सुत्वावस्स पटिवेधो जातो. पच्चेकबुद्धानं पन सब्बञ्ञुबुद्धानञ्च परतोघोसकम्मं नत्थि, योनिसोमनसिकारस्मिंयेव ठत्वा पच्चेकबोधिञ्च सब्बञ्ञुतञ्ञाणञ्च निब्बत्तेन्ति.

अनुग्गहिताति लद्धूपकारा. सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणे निब्बत्ता चेतोविमुत्ति फलं अस्साति चेतोविमुत्तिफला. तदेव चेतोविमुत्तिसङ्खातं फलं आनिसंसो अस्साति चेतोविमुत्तिफलानिसंसा. दुतियपदेपि एसेव नयो. एत्थ च चतुत्थफलपञ्ञा पञ्ञाविमुत्ति नाम, अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा. सीलानुग्गहितातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. सुतन्ति सप्पायधम्मस्सवनं. साकच्छाति कम्मट्ठाने खलनपक्खलनच्छेदनकथा. समथोति विपस्सनापादिका अट्ठ समापत्तियो. विपस्सनाति सत्तविधा अनुपस्सना. चतुपारिसुद्धिसीलञ्हि पूरेन्तस्स, सप्पायधम्मस्सवनं सुणन्तस्स, कम्मट्ठाने खलनपक्खलनं छिन्दन्तस्स, विपस्सनापादिकासु अट्ठसमापत्तीसु कम्मं करोन्तस्स, सत्तविधं अनुपस्सनं भावेन्तस्स अरहत्तमग्गो उप्पज्जित्वा फलं देति.

यथा हि मधुरं अम्बपक्कं परिभुञ्जितुकामो अम्बपोतकस्स समन्ता उदककोट्ठकं थिरं कत्वा बन्धति. घटं गहेत्वा कालेन कालं उदकं आसिञ्चति. उदकस्स अनिक्खमनत्थं मरियादं थिरं करोति. या होति समीपे वल्लि वा सुक्खदण्डको वा किपिल्लिकपुटो वा मक्कटकजालं वा, तं अपनेति. खणित्तिं गहेत्वा कालेन कालं मूलानि परिखणति. एवमस्स अप्पमत्तस्स इमानि पञ्च कारणानि करोतो सो अम्बो वड्ढित्वा फलं देति. एवंसम्पदमिदं वेदितब्बं. रुक्खस्स समन्ततो कोट्ठकबन्धनं विय हि सीलं दट्ठब्बं, कालेन कालं उदकसिञ्चनं विय धम्मस्सवनं, मरियादाय थिरभावकरणं विय समथो, समीपे वल्लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं, कालेन कालं खणित्तिं गहेत्वा मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना. तेहि पञ्चहि कारणेहि अनुग्गहितस्स अम्बरुक्खस्स मधुरफलदानकालो विय इमस्स भिक्खुनो इमेहि पञ्चहि धम्मेहि अनुग्गहिताय सम्मादिट्ठिया अरहत्तफलदानं वेदितब्बं.

४५३. कतिपनावुसो, भवाति इध किं पुच्छति? मूलमेव गतो अनुसन्धि, दुप्पञ्ञो येहि भवेहि न उट्ठाति, ते पुच्छिस्सामीति पुच्छति. तत्थ कामभवोति कामभवूपगं कम्मं कम्माभिनिब्बत्ता उपादिन्नक्खन्धापीति उभयमेकतो कत्वा कामभवोति आह. रूपारूपभवेसुपि एसेव नयो. आयतिन्ति अनागते. पुनब्भवस्स अभिनिब्बत्तीति पुनब्भवाभिनिब्बत्ति. इध वट्टं पुच्छिस्सामीति पुच्छति. तत्रातत्राभिनन्दनाति रूपाभिनन्दना सद्दाभिनन्दनाति एवं तहिं तहिं अभिनन्दना, करणवचने चेतं पच्चत्तं. तत्रतत्राभिनन्दनाय पुनब्भवाभिनिब्बत्ति होतीति अत्थो. एत्तावता हि गमनं होति, आगमनं होति, गमनागमनं होति, वट्टं वत्ततीति वट्टं मत्थकं पापेत्वा दस्सेसि. इदानि विवट्टं पुच्छन्तो ‘‘कथं पनावुसो’’तिआदिमाह. तस्स विस्सज्जने अविज्जाविरागाति अविज्जाय खयनिरोधेन. विज्जुप्पादाति अरहत्तमग्गविज्जाय उप्पादेन. किं अविज्जा पुब्बे निरुद्धा, अथ विज्जा पुब्बे उप्पन्नाति? उभयमेतं न वत्तब्बं. पदीपुज्जलनेन अन्धकारविगमो विय विज्जुप्पादेन अविज्जा निरुद्धाव होति. तण्हानिरोधाति तण्हाय खयनिरोधेन. पुनब्भवाभिनिब्बत्ति न होतीति एवं आयतिं पुनब्भवस्स अभिनिब्बत्ति न होति, गमनं आगमनं गमनागमनं उपच्छिज्जति, वट्टं न वत्ततीति विवट्टं मत्थकं पापेत्वा दस्सेसि.

४५४. कतमं पनावुसोति इध किं पुच्छति? उभतोभागविमुत्तो भिक्खु कालेन कालं निरोधं समापज्जति. तस्स निरोधपादकं पठमज्झानं पुच्छिस्सामीति पुच्छति. पठमं झानन्ति इध किं पुच्छति? निरोधं समापज्जनकेन भिक्खुना अङ्गववत्थानं कोट्ठासपरिच्छेदो नाम जानितब्बो, इदं झानं पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकन्ति अङ्गववत्थानं कोट्ठासपरिच्छेदं पुच्छिस्सामीति पुच्छति. वितक्कोतिआदीसु पन अभिनिरोपनलक्खणो वितक्को, अनुमज्जनलक्खणो विचारो, फरणलक्खणा पीति, सातलक्खणं सुखं, अविक्खेपलक्खणा चित्तेकग्गताति इमे पञ्च धम्मा वत्तन्ति. कतङ्गविप्पहीनन्ति इध पन किं पुच्छति? निरोधं समापज्जनकेन भिक्खुना उपकारानुपकारानि अङ्गानि जानितब्बानि, तानि पुच्छिस्सामीति पुच्छति, विस्सज्जनं पनेत्थ पाकटमेव. इति हेट्ठा निरोधपादकं पठमज्झानं गहितं, उपरि तस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनसमापत्तिं पुच्छिस्सति. अन्तरा पन छ समापत्तियो संखित्ता, नयं वा दस्सेत्वा विस्सट्ठाति वेदितब्बा.

४५५. इदानि विञ्ञाणनिस्सये पञ्च पसादे पुच्छन्तो पञ्चिमानि, आवुसोतिआदिमाह. तत्थ गोचरविसयन्ति गोचरभूतं विसयं. अञ्ञमञ्ञस्साति चक्खु सोतस्स सोतं वा चक्खुस्साति एवं एकेकस्स गोचरविसयं न पच्चनुभोति. सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य, ‘‘इङ्घ ताव नं ववत्थपेहि विभावेहि, किं नामेतं आरम्मण’’न्ति. चक्खुविञ्ञाणञ्हि विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य – ‘‘अरे अन्धबाल , वस्ससतम्पि वस्ससहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि, आहर नं चक्खुपसादे उपनेहि, अहमेतं आरम्मणं जानिस्सामि, यदि वा नीलं यदि वा पीतकं, न हि एसो अञ्ञस्स विसयो, मय्हेवेसो विसयो’’ति. सेसद्वारेसुपि एसेव नयो. एवमेतानि अञ्ञमञ्ञस्स गोचरं विसयं न पच्चनुभोन्ति नाम. किं पटिसरणन्ति एतेसं किं पटिसरणं, किं एतानि पटिसरन्तीति पुच्छति. मनो पटिसरणन्ति जवनमनो पटिसरणं. मनो च नेसन्ति मनोद्वारिकजवनमनो वा पञ्चद्वारिकजवनमनो वा एतेसं गोचरविसयं रज्जनादिवसेन अनुभोति. चक्खुविञ्ञाणञ्हि रूपदस्सनमत्तमेव, एत्थ रज्जनं वा दुस्सनं वा मुय्हनं वा नत्थि. एतस्मिं पन द्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा. सोतविञ्ञाणादीसुपि एसेव नयो.

तत्रायं उपमा – पञ्च किर दुब्बलभोजका राजानं सेवित्वा किच्छेन कसिरेन एकस्मिं पञ्चकुलिके गामे परित्तकं आयं लभिंसु. तेसं तत्थ मच्छभागो मंसभागो युत्तिकहापणो वा, बन्धकहापणो वा, मापहारकहापणो वा, अट्ठकहापणो वा, सोळसकहापणो वा, बात्तिंसकहापणो वा, चतुसट्ठिकहापणो वा, दण्डोति एत्तकमत्तमेव पापुणाति. सतवत्थुकं पञ्चसतवत्थुकं सहस्सवत्थुकं महाबलिं राजाव गण्हाति. तत्थ पञ्चकुलिकगामो विय पञ्च पसादा दट्ठब्बा; पञ्च दुब्बलभोजका विय पञ्च विञ्ञाणानि; राजा विय जवनं; दुब्बलभोजकानं परित्तकं आयपापुणनं विय चक्खुविञ्ञाणादीनं रूपदस्सनादिमत्तं. रज्जनादीनि पन एतेसु नत्थि. रञ्ञो महाबलिग्गहणं विय तेसु द्वारेसु जवनस्स रज्जनादीनि वेदितब्बानि.

४५६. पञ्चिमानि, आवुसोति इध किं पुच्छति? अन्तोनिरोधस्मिं पञ्च पसादे. किरियमयपवत्तस्मिञ्हि वत्तमाने अरूपधम्मा पसादानं बलवपच्चया होन्ति. यो पन तं पवत्तं निरोधेत्वा निरोधसमापत्तिं समापन्नो, तस्स अन्तोनिरोधे पञ्च पसादा किं पटिच्च तिट्ठन्तीति इदं पुच्छिस्सामीति पुच्छति. आयुं पटिच्चाति जीवितिन्द्रियं पटिच्च तिट्ठन्ति . उस्मं पटिच्चाति जीवितिन्द्रियं कम्मजतेजं पटिच्च तिट्ठति. यस्मा पन कम्मजतेजोपि जीवितिन्द्रियेन विना न तिट्ठति, तस्मा ‘‘उस्मा आयुं पटिच्च तिट्ठती’’ति आह. झायतोति जलतो. अच्चिं पटिच्चाति जालसिखं पटिच्च. आभा पञ्ञायतीति आलोको नाम पञ्ञायति. आभं पटिच्च अच्चीति तं आलोकं पटिच्च जालसिखा पञ्ञायति.

एवमेव खो, आवुसो, आयु उस्मं पटिच्च तिट्ठतीति एत्थ जालसिखा विय कम्मजतेजो. आलोको विय जीवितिन्द्रियं. जालसिखा हि उप्पज्जमाना आलोकं गहेत्वाव उप्पज्जति. सा तेन अत्तना जनितआलोकेनेव सयम्पि अणु थूला दीघा रस्साति पाकटा होति. तत्थ जालपवत्तिया जनितआलोकेन तस्सायेव जालपवत्तिया पाकटभावो विय उस्मं पटिच्च निब्बत्तेन कम्मजमहाभूतसम्भवेन जीवितिन्द्रियेन उस्माय अनुपालनं. जीवितिन्द्रियञ्हि दसपि वस्सानि…पे… वस्ससतम्पि कम्मजतेजपवत्तं पालेति. इति महाभूतानि उपादारूपानं निस्सयपच्चयादिवसेन पच्चयानि होन्तीति आयु उस्मं पटिच्च तिट्ठति. जीवितिन्द्रियं महाभूतानि पालेतीति उस्मा आयुं पटिच्च तिट्ठतीति वेदितब्बा.

४५७. आयुसङ्खाराति आयुमेव. वेदनिया धम्माति वेदना धम्माव. वुट्ठानं पञ्ञायतीति समापत्तितो वुट्ठानं पञ्ञायति. यो हि भिक्खु अरूपपवत्ते उक्कण्ठित्वा सञ्ञञ्च वेदनञ्च निरोधेत्वा निरोधं समापन्नो, तस्स यथापरिच्छिन्नकालवसेन रूपजीवितिन्द्रियपच्चया अरूपधम्मा उप्पज्जन्ति. एवं पन रूपारूपपवत्तं पवत्तति. यथा किं? यथा एको पुरिसो जालापवत्ते उक्खण्ठितो उदकेन पहरित्वा जालं अप्पवत्तं कत्वा छारिकाय अङ्गारे पिधाय तुण्ही निसीदति. यदा पनस्स पुन जालाय अत्थो होति, छारिकं अपनेत्वा अङ्गारे परिवत्तेत्वा उपादानं दत्वा मुखवातं वा तालवण्टवातं वा ददाति. अथ जालापवत्तं पुन पवत्तति. एवमेव जालापवत्तं विय अरूपधम्मा. पुरिसस्स जालापवत्ते उक्कण्ठित्वा उदकप्पहारेन जालं अप्पवत्तं कत्वा छारिकाय अङ्गारे पिधाय तुण्हीभूतस्स निसज्जा विय भिक्खुनो अरूपपवत्ते उक्कण्ठित्वा सञ्ञञ्च वेदनञ्च निरोधेत्वा निरोधसमापज्जनं. छारिकाय पिहितअङ्गारा विय रूपजीवितिन्द्रियं. पुरिसस्स पुन जालाय अत्थे सति छारिकापनयनादीनि विय भिक्खुनो यथापरिच्छिन्नकालापगमनं. अग्गिजालाय पवत्ति विय पुन अरूपधम्मेसु उप्पन्नेसु रूपारूपपवत्ति वेदितब्बा.

आयु उस्मा च विञ्ञाणन्ति रूपजीवितिन्द्रियं, कम्मजतेजोधातु, चित्तन्ति इमे तयो धम्मा यदा इमं रूपकायं जहन्ति, अथायं अचेतनं कट्ठं विय पथवियं छड्डितो सेतीति अत्थो. वुत्तञ्चेतं –

‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;

अपविद्धो तदा सेति, परभत्तं अचेतन’’न्ति. (सं. नि. ३.९५);

कायसङ्खाराति अस्सासपस्सासा. वचीसङ्खाराति वितक्कविचारा. चित्तसङ्खाराति सञ्ञावेदना. आयूति रूपजीवितिन्द्रियं. परिभिन्नानीति उपहतानि, विनट्ठानीति अत्थो. तत्थ केचि ‘‘निरोधसमापन्नस्स चित्तसङ्खाराव निरुद्धा’’ति वचनतो चित्तं अनिरुद्धं होति, तस्मा सचित्तका अयं समापत्तीति वदन्ति. ते वत्तब्बा – ‘‘वचीसङ्खारापिस्स निरुद्धा’’ति वचनतो वाचा अनिरुद्धा होति, तस्मा निरोधं समापन्नेन धम्मम्पि कथेन्तेन सज्झायम्पि करोन्तेन निसीदितब्बं सिया. ‘‘यो चायं मतो कालङ्कतो, तस्सापि चित्तसङ्खारा निरुद्धा’’ति वचनतो चित्तं अनिरुद्धं भवेय्य, तस्मा कालङ्कते मातापितरो वा अरहन्ते वा झापयन्तेन अनन्तरियकम्मं कतं भवेय्य. इति ब्यञ्जने अभिनिवेसं अकत्वा आचरियानं नये ठत्वा अत्थो उपपरिक्खितब्बो. अत्थो हि पटिसरणं, न ब्यञ्जनं.

इन्द्रियानि विप्पसन्नानीति किरियमयपवत्तस्मिञ्हि वत्तमाने बहिद्धा आरम्मणेसु पसादे घट्टेन्तेसु इन्द्रियानि किलमन्तानि उपहतानि मक्खितानि विय होन्ति, वातादीहि उट्ठितेन रजेन चतुमहापथे ठपितआदासो विय. यथा पन थविकायं पक्खिपित्वा मञ्जूसादीसु ठपितो आदासो अन्तोयेव विरोचति, एवं निरोधं समापन्नस्स भिक्खुनो अन्तोनिरोधे पञ्च पसादा अतिविरोचन्ति. तेन वुत्तं ‘‘इन्द्रियानि विप्पसन्नानी’’ति.

४५८. कतिपनावुसो, पच्चयाति इध किं पुच्छति? निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं पुच्छिस्सामीति पुच्छति. विस्सज्जने पनस्स सुखस्स च पहानाति चत्तारो अपगमनपच्चया कथिता. अनिमित्तायाति इध किं पुच्छति? निरोधतो वुट्ठानकफलसमापत्तिं पुच्छिस्सामीति पुच्छति. अवसेससमापत्तिवुट्ठानञ्हि भवङ्गेन होति, निरोधा वुट्ठानं पन विपस्सनानिस्सन्दाय फलसमापत्तियाति तमेव पुच्छति. सब्बनिमित्तानन्ति रूपादीनं सब्बारम्मणानं. अनिमित्ताय च धातुया मनसिकारोति सब्बनिमित्तापगताय निब्बानधातुया मनसिकारो. फलसमापत्तिसहजातं मनसिकारं सन्धायाह. इति हेट्ठा निरोधपादकं पठमज्झानं गहितं, निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं गहितं, इध निरोधतो वुट्ठानकफलसमापत्ति गहिताति.

इमस्मिं ठाने निरोधकथा कथेतब्बा होति. सा, ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तिया ञाण’’न्ति एवं पटिसम्भिदामग्गे (पटि. म. १.८३) आगता. विसुद्धिमग्गे पनस्सा सब्बाकारेन विनिच्छयकथा कथिता.

इदानि वलञ्जनसमापत्तिं पुच्छन्तो कति पनावुसो, पच्चयातिआदिमाह. निरोधतो हि वुट्ठानकफलसमापत्तिया ठिति नाम न होति, एकं द्वे चित्तवारमेव पवत्तित्वा भवङ्गं ओतरति. अयञ्हि भिक्खु सत्त दिवसे अरूपपवत्तं निरोधेत्वा निसिन्नो निरोधवुट्ठानकफलसमापत्तियं न चिरं तिट्ठति. वलञ्जनसमापत्तियं पन अद्धानपरिच्छेदोव पमाणं. तस्मा सा ठिति नाम होति. तेनाह – ‘‘अनिमित्ताय चेतोविमुत्तिया ठितिया’’ति. तस्सा चिरट्ठितत्थं कति पच्चयाति अत्थो. विस्सज्जने पनस्सा पुब्बे च अभिसङ्खारोति अद्धानपरिच्छेदो वुत्तो. वुट्ठानायाति इध भवङ्गवुट्ठानं पुच्छति. विस्सज्जनेपिस्सा सब्बनिमित्तानञ्चमनसिकारोति रूपादिनिमित्तवसेन भवङ्गसहजातमनसिकारो वुत्तो.

४५९. या चायं, आवुसोति इध किं पुच्छति? इध अञ्ञं अभिनवं नाम नत्थि. हेट्ठा कथितधम्मेयेव एकतो समोधानेत्वा पुच्छामीति पुच्छति. कत्थ पन ते कथिता? ‘‘नीलम्पि सञ्जानाति पीतकम्पि, लोहितकम्पि, ओदातकम्पि सञ्जानाती’’ति (म. नि. १.४५०) एतस्मिञ्हि ठाने अप्पमाणा चेतोविमुत्ति कथिता. ‘‘नत्थि किञ्चीति आकिञ्चञ्ञायतनन्ति नेय्य’’न्ति (म. नि. १.४५१) एत्थ आकिञ्चञ्ञं. ‘‘पञ्ञाचक्खुना पजानाती’’ति (म. नि. १.४५१) एत्थ सुञ्ञता. ‘‘कति पनावुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया वुट्ठानाया’’ति एत्थ अनिमित्ता. एवं हेट्ठा कथिताव इमस्मिं ठाने एकतो समोधानेत्वा पुच्छति. तं पन पटिक्खिपित्वा एता तस्मिं तस्मिं ठाने निद्दिट्ठावाति वत्वा अञ्ञे चत्तारो धम्मा एकनामका अत्थि. एको धम्मो चतुनामको अत्थि, एतं पाकटं कत्वा कथापेतुं इध पुच्छतीति अट्ठकथायं सन्निट्ठानं कतं. तस्सा विस्सज्जने अयं वुच्चतावुसो, अप्पमाणा चेतोविमुत्तीति अयं फरणअप्पमाणताय अप्पमाणा नाम. अयञ्हि अप्पमाणे वा सत्ते फरति, एकस्मिम्पि वा सत्ते असेसेत्वा फरति.

अयं वुच्चतावुसो, आकिञ्चञ्ञाति आरम्मणकिञ्चनस्स अभावतो आकिञ्चञ्ञा. अत्तेन वाति अत्त भावपोसपुग्गलादिसङ्खातेन अत्तेन सुञ्ञं. अत्तनियेन वाति चीवरादिपरिक्खारसङ्खातेन अत्तनियेन सुञ्ञं. अनिमित्ताति रागनिमित्तादीनं अभावेनेव अनिमित्ता, अरहत्तफलसमापत्तिं सन्धायाह. नानत्था चेव नानाब्यञ्जना चाति ब्यञ्जनम्पि नेसं नाना अत्थोपि. तत्थ ब्यञ्जनस्स नानता पाकटाव. अत्थो पन, अप्पमाणा चेतोविमुत्ति भूमन्तरतो महग्गता एव होति रूपावचरा; आरम्मणतो सत्त पञ्ञत्तिआरम्मणा. आकिञ्चञ्ञा भुम्मन्तरतो महग्गता अरूपावचरा; आरम्मणतो न वत्तब्बारम्मणा. सुञ्ञता भुम्मन्तरतो कामावचरा; आरम्मणतो सङ्खारारम्मणा. विपस्सना हि एत्थ सुञ्ञताति अधिप्पेता. अनिमित्ता भुम्मन्तरतो लोकुत्तरा; आरम्मणतो निब्बनारम्मणा.

रागोखो, आवुसो, पमाणकरणोतिआदीसु यथा पब्बतपादे पूतिपण्णरसउदकं नाम होति काळवण्णं; ओलोकेन्तानं ब्यामसतगम्भीरं विय खायति. यट्ठिं वा रज्जुं वा गहेत्वा मिनन्तस्स पिट्ठिपादोत्थरणमत्तम्पि न होति. एवमेवं याव रागादयो नुप्पज्जन्ति, ताव पुग्गलं सञ्जानितुं न सक्का होन्ति, सोतापन्नो विय, सकदागामी विय, अनागामी विय च खायति. यदा पनस्स रागादयो उप्पज्जन्ति, तदा रत्तो दुट्ठो मूळ्होति पञ्ञायति. इति एते ‘‘एत्तको अय’’न्ति पुग्गलस्स पमाणं दस्सेन्तो विय उप्पज्जन्तीति पमाणकरणा नाम वुत्ता. यावता खो, आवुसो, अप्पमाणा चेतोविमुत्तियोति यत्तका अप्पमाणा चेतोविमुत्तियो. कित्तका पन ता? चत्तारो ब्रह्मविहारा, चत्तारो मग्गा, चत्तारि च फलानीति द्वादस. तत्थ ब्रह्मविहारा फरणअप्पमाणताय अप्पमाणा. सेसा पमाणकरणानं किलेसानं अभावेन अप्पमाणा. निब्बानम्पि अप्पमाणमेव, चेतोविमुत्ति पन न होति, तस्मा न गहितं. अकुप्पाति अरहत्तफलचेतोविमुत्ति; सा हि तासं सब्बजेट्ठिका, तस्मा अग्गमक्खायतीति वुत्ता. रागो खो, आवुसो, किञ्चनोति रागो उप्पज्जित्वा पुग्गलं किञ्चति मद्दति पलिबुन्धति. तस्मा किञ्चनोति वुत्तो. मनुस्सा किर गोणेहि खलं मद्दापेन्तो किञ्चेहि कपिल, किञ्चेहि काळकाति वदन्ति. एवं मद्दनत्थो किञ्चनत्थोति वेदितब्बो. दोसमोहेसुपि एसेव नयो. आकिञ्चञ्ञा चेतोविमुत्तियो नाम नव धम्मा आकिञ्चञ्ञायतनञ्च मग्गफलानि च. तत्थ आकिञ्चञ्ञायतनं किञ्चनं आरम्मणं अस्स नत्थीति आकिञ्चञ्ञं. मग्गफलानि किञ्चनानं मद्दनानं पलिबुन्धनकिलेसानं नत्थिताय आकिञ्चञ्ञानि. निब्बानम्पि आकिञ्चञ्ञं, चेतोविमुत्ति पन न होति, तस्मा न गहितं.

रागो खो, आवुसो, निमित्तकरणोतिआदीसु यथा नाम द्विन्नं कुलानं सदिसा द्वे वच्छका होन्ति. याव तेसं लक्खणं न कतं होति, ताव ‘‘अयं असुककुलस्स वच्छको, अयं असुककुलस्सा’’ति न सक्का होन्ति जानितुं. यदा पन तेसं सत्तिसूलादीसु अञ्ञतरं लक्खणं कतं होति, तदा सक्का होन्ति जानितुं. एवमेव याव पुग्गलस्स रागो नुप्पज्जति, ताव न सक्का होति जानितुं अरियो वा पुथुज्जनो वाति. रागो पनस्स उप्पज्जमानोव सरागो नाम अयं पुग्गलोति सञ्जानननिमित्तं करोन्तो विय उप्पज्जति, तस्मा ‘‘निमित्तकरणो’’ति वुत्तो. दोसमोहेसुपि एसेव नयो.

अनिमित्ता चेतोविमुत्ति नाम तेरस धम्मा – विपस्सना, चत्तारो आरुप्पा, चत्तारो मग्गा, चत्तारि च फलानीति. तत्थ विपस्सना निच्चनिमित्तं सुखनिमित्तं अत्तनिमित्तं उग्घाटेतीति अनिमित्ता नाम. चत्तारो आरुप्पा रूपनिमित्तस्स अभावेन अनिमित्ता नाम. मग्गफलानि निमित्तकरणानं किलेसानं अभावेन अनिमित्तानि. निब्बानम्पि अनिमित्तमेव, तं पन चेतोविमुत्ति न होति, तस्मा न गहितं. अथ कस्मा सुञ्ञता चेतोविमुत्ति न गहिताति? सा, ‘‘सुञ्ञा रागेना’’तिआदिवचनतो सब्बत्थ अनुपविट्ठाव, तस्मा विसुं न गहिता . एकत्थाति आरम्मणवसेन एकत्था. अप्पमाणं आकिञ्चञ्ञं सुञ्ञतं अनिमित्तन्ति हि सब्बानेतानि निब्बानस्सेव नामानि. इति इमिना परियायेन एकत्था. अञ्ञस्मिं पन ठाने अप्पमाणा होन्ति, अञ्ञस्मिं आकिञ्चञ्ञा अञ्ञस्मिं सुञ्ञता अञ्ञस्मिं अनिमित्ताति इमिना परियायेन नानाब्यञ्जना. इति थेरो यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महावेदल्लसुत्तवण्णना निट्ठिता.

४. चूळवेदल्लसुत्तवण्णना

४६०. एवंमे सुतन्ति चूळवेदल्लसुत्तं. तत्थ विसाखो उपासकोति विसाखोति एवंनामको उपासको. येन धम्मदिन्नाति येन धम्मदिन्ना नाम भिक्खुनी तेनुपसङ्कमि. को पनायं विसाखो? का धम्मदिन्ना? कस्मा उपसङ्कमीति? विसाखो नाम धम्मदिन्नाय गिहिकाले घरसामिको. सो यदा भगवा सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तवरधम्मचक्को यसादयो कुलपुत्ते विनेत्वा उरुवेलं पत्वा तत्थ जटिलसहस्सं विनेत्वा पुराणजटिलेहि खीणासवभिक्खूहि सद्धिं राजगहं गन्त्वा बुद्धदस्सनत्थं द्वादसनहुताय परिसाय सद्धिं आगतस्स बिम्बिसारमहाराजस्स धम्मं देसेसि. तदा रञ्ञा सद्धिं आगतेसु द्वादसनहुतेसु एकं नहुतं उपासकत्तं पटिवेदेसि, एकादस नहुतानि सोतापत्तिफले पतिट्ठहिंसु सद्धिं रञ्ञा बिम्बिसारेन. अयं उपासको तेसं अञ्ञतरो, तेहि सद्धिं पठमदस्सनेव सोतापत्तिफले पतिट्ठाय, पुन एकदिवसं धम्मं सुत्वा सकदागामिफलं पत्वा, ततो अपरभागेपि एकदिवसं धम्मं सुत्वा अनागामिफले पतिट्ठितो. सो अनागामी हुत्वा गेहं आगच्छन्तो यथा अञ्ञेसु दिवसेसु इतो चितो च ओलोकेन्तो सितं कुरुमानो आगच्छति, एवं अनागन्त्वा सन्तिन्द्रियो सन्तमानसो हुत्वा अगमासि.

धम्मदिन्ना सीहपञ्जरं उग्घाटेत्वा वीथिं ओलोकयमाना तस्स आगमनाकारं दिस्वा, ‘‘किं नु खो एत’’न्ति चिन्तेत्वा तस्स पच्चुग्गमनं कुरुमाना सोपानसीसे ठत्वा ओलम्बनत्थं हत्थं पसारेसि. उपासको अत्तनो हत्थं समिञ्जेसि. सा ‘‘पातरासभोजनकाले जानिस्सामी’’ति चिन्तेसि. उपासको पुब्बे ताय सद्धिं एकतो भुञ्जति. तं दिवसं पन तं अनपलोकेत्वा योगावचरभिक्खु विय एककोव भुञ्जि. सा, ‘‘सायन्हकाले जानिस्सामी’’ति चिन्तेसि. उपासको तंदिवसं सिरिगब्भं न पाविसि, अञ्ञं गब्भं पटिजग्गापेत्वा कप्पियमञ्चकं पञ्ञपापेत्वा निपज्जि. उपासिका, ‘‘किं नु ख्वस्स बहिद्धा पत्थना अत्थि, उदाहु केनचिदेव परिभेदकेन भिन्नो, उदाहु मय्हेव कोचि दोसो अत्थी’’ति बलवदोमनस्सा हुत्वा, ‘‘एकं द्वे दिवसे वसितकाले सक्का ञातु’’न्ति तस्स उपट्ठानं गन्त्वा वन्दित्वा अट्ठासि.

उपासको, ‘‘किं धम्मदिन्ने अकाले आगतासी’’ति पुच्छि. आम अय्यपुत्त, आगताम्हि, न त्वं यथा पुराणो, किं नु ते बहिद्धा पत्थना अत्थीति? नत्थि धम्मदिन्नेति. अञ्ञो कोचि परिभेदको अत्थीति? अयम्पि नत्थीति. एवं सन्ते मय्हेव कोचि दोसो भविस्सतीति. तुय्हम्पि दोसो नत्थीति. अथ कस्मा मया सद्धिं यथा पकतिया आलापसल्लापमत्तम्पि न करोथाति? सो चिन्तेसि – ‘‘अयं लोकुत्तरधम्मो नाम गरु भारियो न पकासेततब्बो, सचे खो पनाहं न कथेस्सामि, अयं हदयं फालेत्वा एत्थेव कालं करेय्या’’ति तस्सानुग्गहत्थाय कथेसि – ‘‘धम्मदिन्ने अहं सत्थु धम्मदेसनं सुत्वा लोकुत्तरधम्मं नाम अधिगतो, तं अधिगतस्स एवरूपा लोकियकिरिया न वट्टति. यदि त्वं इच्छसि, तव चत्तालीस कोटियो मम चत्तालीस कोटियोति असीतिकोटिधनं अत्थि, एत्थ इस्सरा हुत्वा मम मातिट्ठाने वा भगिनिट्ठाने वा ठत्वा वस. तया दिन्नेन भत्तपिण्डमत्तकेन अहं यापेस्सामि. अथेवं न करोसि, इमे भोगे गहेत्वा कुलगेहं गच्छ, अथापि ते बहिद्धा पत्थना नत्थि, अहं तं भगिनिट्ठाने वा धितुट्ठाने वा ठपेत्वा पोसेस्सामी’’ति.

सा चिन्तेसि – ‘‘पकतिपुरिसो एवं वत्ता नाम नत्थि. अद्धा एतेन लोकुत्तरवरधम्मो पटिविद्धो. सो पन धम्मो किं पुरिसेहेव पटिबुज्झितब्बो, उदाहु मातुगामोपि पटिविज्झितुं सक्कोती’’ति विसाखं एतदवोच – ‘‘किं नु खो एसो धम्मो पुरिसेहेव लभितब्बो, मातुगामेनपि सक्का लद्धु’’न्ति? किं वदेसि धम्मदिन्ने, ये पटिपन्नका, ते एतस्स दायादा, यस्स यस्स उपनिस्सयो अत्थि, सो सो एतं पटिलभतीति. एवं सन्ते मय्हं पब्बज्जं अनुजानाथाति. साधु भद्दे, अहम्पि तं एतस्मिंयेव मग्गे योजेतुकामो, मनं पन ते अजानमानो न कथेमीति तावदेव बिम्बिसारस्स रञ्ञो सन्तिकं गन्त्वा वन्दित्वा अट्ठासि.

राजा , ‘‘किं, गहपति, अकाले आगतोसी’’ति पुच्छि. धम्मदिन्ना, ‘‘महाराज, पब्बजिस्सामी’’ति वदतीति. किं पनस्स लद्धुं वट्टतीति? अञ्ञं किञ्चि नत्थि, सोवण्णसिविकं देव, लद्धुं वट्टति नगरञ्च पटिजग्गापेतुन्ति. राजा सोवण्णसिविकं दत्वा नगरं पटिजग्गापेसि. विसाखो धम्मदिन्नं गन्धोदकेन नहापेत्वा सब्बालङ्कारेहि अलङ्कारापेत्वा सोवण्णसिविकाय निसीदापेत्वा ञातिगणेन परिवारापेत्वा गन्धपुप्फादीहि पूजयमानो नगरवासनं करोन्तो विय भिक्खुनिउपस्सयं गन्त्वा, ‘‘धम्मदिन्नं पब्बाजेथाय्ये’’ति आह. भिक्खुनियो ‘‘एकं वा द्वे वा दोसे सहितुं वट्टति गहपती’’ति आहंसु. नत्थय्ये कोचि दोसो, सद्धाय पब्बजतीति. अथेका ब्यत्ता थेरी तचपञ्चककम्मट्ठानं आचिक्खित्वा केसे ओहारेत्वा पब्बाजेसि. विसाखो, ‘‘अभिरमय्ये, स्वाक्खातो धम्मो’’ति वन्दित्वा पक्कामि.

तस्सा पब्बजितदिवसतो पट्ठाय लाभसक्कारो उप्पज्जि. तेनेव पलिबुद्धा समणधम्मं कातुं ओकासं न लभति. अथाचरिय-उपज्झायथेरियो गहेत्वा जनपदं गन्त्वा अट्ठतिंसाय आरम्मणेसु चित्तरुचितं कम्मट्ठानं कथापेत्वा समणधम्मं कातुं आरद्धा, अभिनीहारसम्पन्नत्ता पन नातिचिरं किलमित्थ.

इतो पट्ठाय हि सतसहस्सकप्पमत्थके पदुमुत्तरो नाम सत्था लोके उदपादि. तदा एसा एकस्मिं कुले दासी हुत्वा अत्तनो केसे विक्किणित्वा सुजातत्थेरस्स नाम अग्गसावकस्स दानं दत्वा पत्थनमकासि. सा ताय पत्थनाभिनीहारसम्पत्तिया नातिचिरं किलमित्थ, कतिपाहेनेव अरहत्तं पत्वा चिन्तेसि – ‘‘अहं येनत्थेन सासने पब्बजिता, सो मत्थकं पत्तो, किं मे जनपदवासेन, मय्हं ञातकापि पुञ्ञानि करिस्सन्ति, भिक्खुनिसङ्घोपि पच्चयेहि न किलमिस्सति, राजगहं गच्छामी’’ति भिक्खुनिसङ्घं गहेत्वा राजगहमेव अगमासि. विसाखो, ‘‘धम्मदिन्ना किर आगता’’ति सुत्वा, ‘‘पब्बजित्वा नचिरस्सेव जनपदं गता, गन्त्वापि नचिरस्सेव पच्चागता, किं नु खो भविस्सति, गन्त्वा जानिस्सामी’’ति दुतियगमनेन भिक्खुनिउपस्सयं अगमासि. तेन वुत्तं – ‘‘अथ खो विसाखो उपासको येन धम्मदिन्ना भिक्खुनी तेनुपसङ्कमी’’ति.

एतदवोचाति एतं सक्कायोतिआदिवचनं अवोच. कस्मा अवोचाति? एवं किरस्स अहोसि – ‘‘अभिरमसि नाभिरमसि, अय्ये’’ति एवं पुच्छनं नाम न पण्डितकिच्चं, पञ्चुपादानक्खन्धे उपनेत्वा पञ्हं पुच्छिस्सामि, पञ्हब्याकरणेन तस्सा अभिरतिं वा अनभिरतिं वा जानिस्सामीति, तस्मा अवोच. तं सुत्वाव धम्मदिन्ना अहं, आवुसो विसाख, अचिरपब्बजिता सकायं वा परकायं वा कुतो जानिस्सामीति वा, अञ्ञत्थेरियो उपसङ्कमित्वा पुच्छाति वा अवत्वा उपनिक्खित्तं सम्पटिच्छमाना विय, एकपासकगण्ठिं मोचेन्ती विय गहनट्ठाने हत्थिमग्गं नीहरमाना विय खग्गमुखेन समुग्गं विवरमाना विय च पटिसम्भिदाविसये ठत्वा पञ्हं विस्सज्जमाना, पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धातिआदिमाह. तत्थ पञ्चाति गणनपरिच्छेदो. उपादानक्खन्धाति उपादानानं पच्चयभूता खन्धाति एवमादिना नयेनेत्थ उपादानक्खन्धकथा वित्थारेत्वा कथेतब्बा. सा पनेसा विसुद्धिमग्गे वित्थारिता एवाति तत्थ वित्तारितनयेनेव वेदितब्बा. सक्कायसमुदयादीसुपि यं वत्तब्बं, तं हेट्ठा तत्थ तत्थ वुत्तमेव.

इदं पन चतुसच्चब्याकरणं सुत्वा विसाखो थेरिया अभिरतभावं अञ्ञासि. यो हि बुद्धसासने उक्कण्ठितो होति अनभिरतो, सो एवं पुच्छितपुच्छितपञ्हं सण्डासेन एकेकं पलितं गण्हन्तो विय, सिनेरुपादतो वालुकं उद्धरन्तो विय विस्सज्जेतुं न सक्कोति. यस्मा पन इमानि चत्तारि सच्चानि लोके चन्दिमसूरिया विय बुद्धसासने पाकटानि, परिसमज्झे गतो हि भगवापि महाथेरापि सच्चानेव पकासेन्ति; भिक्खुसङ्घोपि पब्बजितदिवसतो पट्ठाय कुलपुत्ते चत्तारि नाम किं, चत्तारि अरियसच्चानीति पञ्हं उग्गण्हापेति. अयञ्च धम्मदिन्ना उपायकोसल्ले ठिता पण्डिता ब्यत्ता नयं गहेत्वा सुतेनपि कथेतुं समत्था, तस्मा ‘‘न सक्का एतिस्सा एत्तावता सच्चानं पटिविद्धभावो ञातुं, सच्चविनिब्भोगपञ्हब्याकरणेन सक्का ञातु’’न्ति चिन्तेत्वा हेट्ठा कथितानि द्वे सच्चानि पटिनिवत्तेत्वा गुळ्हं कत्वा गण्ठिपञ्हं पुच्छिस्सामीति पुच्छन्तो तञ्ञेव नु खो, अय्येतिआदिमाह.

तस्स विस्सज्जने न खो, आवुसो विसाख, तञ्ञेव उपादानन्ति उपादानस्स सङ्खारक्खन्धेकदेसभावतो न तंयेव उपादानं ते पञ्चुपादानक्खन्धा, नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानं. यदि हि तञ्ञेव सिया, रूपादिसभावम्पि उपादानं सिया. यदि अञ्ञत्र सिया, परसमये चित्तविप्पयुत्तो अनुसयो विय पण्णत्ति विय निब्बानं विय च खन्धविनिमुत्तं वा सिया, छट्ठो वा खन्धो पञ्ञपेतब्बो भवेय्य, तस्मा एवं ब्याकासि. तस्सा ब्याकरणं सुत्वा ‘‘अधिगतपतिट्ठा अय’’न्ति विसाखो निट्ठमगमासि. न हि सक्का अखीणासवेन असम्बद्धेन अवित्थायन्तेन पदीपसहस्सं जालेन्तेन विय एवरूपो गुळ्हो पटिच्छन्नो तिलक्खणाहतो गम्भीरो पञ्हो विस्सज्जेतुं. निट्ठं गन्त्वा पन, ‘‘अयं धम्मदिन्ना सासने लद्धपतिट्ठा अधिगतपटिसम्भिदा वेसारज्जप्पत्ता भवमत्थके ठिता महाखीणासवा, समत्था मय्हं पुच्छितपञ्हं कथेतुं, इदानि पन नं ओवत्तिकसारं पञ्हं पुच्छिस्सामी’’ति चिन्तेत्वा तं पुच्छन्तो, कथं पनाय्येतिआदिमाह.

४६१. तस्स विस्सज्जने अस्सुतवातिआदि मूलपरियाये वित्थारितमेव. रूपं अत्ततो समनुपस्सतीति, ‘‘इधेकच्चो रूपं अत्ततो समनुपस्सति. यं रूपं सो अहं, यो अहं तं रूपन्ति रूपञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि सो वण्णो, यो वण्णो सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सति…पे… अद्वयं समनुपस्सती’’ति (पटि. म. १.१३१) एवं रूपं अत्ताति दिट्ठिपस्सनाय पस्सति. रूपवन्तं वा अत्तानन्ति अरूपं अत्ताति गहेत्वा छायावन्तं रुक्खं विय तं अत्तानं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव अत्ताति गहेत्वा पुप्फस्मिं गन्धं विय अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव अत्ताति गहेत्वा करण्डाय मणिं विय अत्तानं रूपस्मिं समनुपस्सति. वेदनं अत्ततोतिआदीसुपि एसेव नयो.

तत्थ, रूपं अत्ततो समनुपस्सतीति सुद्धरूपमेव अत्ताति कथितं. रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु सत्तसु ठानेसु अरूपं अत्ताति कथितं. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. तत्थ रूपं अत्ततो समनुपस्सति… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता, अवसेसेसु सस्सतदिट्ठीति. एवमेत्थ पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो होन्ति. न रूपं अत्ततोति एत्थ रूपं अत्ताति न समनुपस्सति. अनिच्चं दुक्खं अनत्ताति पन समनुपस्सति. न रूपवन्तं अत्तानं…पे… न विञ्ञाणस्मिं अत्तानन्ति इमे पञ्चक्खन्धे केनचि परियायेन अत्ततो न समनुपस्सति, सब्बाकारेन पन अनिच्चा दुक्खा अनत्ताति समनुपस्सति.

एत्तावता थेरिया, ‘‘एवं खो, आवुसो विसाख, सक्कायदिट्ठि होती’’ति एवं पुरिमपञ्हं विस्सज्जेन्तिया एत्तकेन गमनं होति, आगमनं होति, गमनागमनं होति, वट्टं वत्ततीति वट्टं मत्थकं पापेत्वा दस्सितं. एवं खो, आवुसो विसाख, सक्कायदिट्ठि न होतीति पच्छिमं पञ्हं विस्सज्जेन्तिया एत्तकेन गमनं न होति, आगमनं न होति, गमनागमनं न होति, वट्टं नाम न वत्ततीति विवट्टं मत्थकं पापेत्वा दस्सितं.

४६२. कतमो पनाय्ये, अरियो अट्ठङ्गिको मग्गोति अयं पञ्हो थेरिया पटिपुच्छित्वा विस्सज्जेतब्बो भवेय्य – ‘‘उपासक, तया हेट्ठा मग्गो पुच्छितो, इध कस्मा मग्गमेव पुच्छसी’’ति. सा पन अत्तनो ब्यत्तताय पण्डिच्चेन तस्स अधिप्पायं सल्लक्खेसि – ‘‘इमिना उपासकेन हेट्ठा पटिपत्तिवसेन मग्गो पुच्छितो भविस्सति, इध पन तं सङ्खतासङ्खतलोकियलोकुत्तरसङ्गहितासङ्गहितवसेन पुच्छितुकामो भविस्सती’’ति. तस्मा अप्पटिपुच्छित्वाव यं यं पुच्छि, तं तं विस्सज्जेसि. तत्थ सङ्खतोति चेतितो कप्पितो पकप्पितो आयूहितो कतो निब्बत्तितो समापज्जन्तेन समापज्जितब्बो. तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितोति एत्थ यस्मा मग्गो सप्पदेसो, तयो खन्धा निप्पदेसा, तस्मा अयं सप्पदेसत्ता नगरं विय रज्जेन निप्पदेसेहि तीहि खन्धेहि सङ्गहितो. तत्थ सम्मावाचादयो तयो सीलमेव, तस्मा ते सजातितो सीलक्खन्धेन सङ्गहिताति. किञ्चापि हि पाळियं सीलक्खन्धेति भुम्मेन विय निद्देसो कतो, अत्थो पन करणवसेन वेदितब्बो. सम्मावायामादीसु पन तीसु समाधि अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं न सक्कोति. वीरिये पन पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धूपकारो हुत्वा सक्कोति.

तत्रायं उपमा – यथा हि ‘‘नक्खत्तं कीळिस्सामा’’ति उय्यानं पविट्ठेसु तीसु सहायेसु एको सुपुप्फितं चम्पकरुक्खं दिस्वा हत्थं उक्खिपित्वापि गहेतुं न सक्कुणेय्य. अथस्स दुतियो ओनमित्वा पिट्ठिं ददेय्य, सो तस्स पिट्ठियं ठत्वापि कम्पमानो गहेतुं न सक्कुणेय्य . अथस्स इतरो अंसकूटं उपनामेय्य, सो एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ यथारुचि पुप्फानि ओचिनित्वा पिळन्धित्वा नक्खत्तं कीळेय्य. एवंसम्पदमिदं दट्ठब्बं. एकतो उय्यानं पविट्ठा तयो सहायका विय हि एकतो जाता सम्मावायामादयो तयो धम्मा. सुपुप्फितचम्पको विय आरम्मणं. हत्थं उक्खिपित्वापि गहेतुं असक्कोन्तो विय अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं असक्कोन्तो समाधि. पिट्ठिं दत्वा ओनतसहायो विय वायामो. अंसकूटं दत्वा ठितसहायो विय सति. यथा तेसु एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ इतरो यथारुचि पुप्फं गहेतुं सक्कोति, एवमेवं वीरिये पग्गहकिच्चं साधेन्ते, सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो समाधि सक्कोति आरम्मणे एकग्गभावेन अप्पेतुं. तस्मा समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो. वायामसतियो पन किरियतो सङ्गहिता होन्ति.

सम्मादिट्ठिसम्मासङ्कप्पेसुपि पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खं अनत्ताति आरम्मणं निच्छेतुं न सक्कोति, वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुदलेनेव परिवत्तेतुं सक्कोति, अङ्गुलिपब्बेहि पन परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति. एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति, अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदाया दिन्नमेव विनिच्छेतुं सक्कोति. तस्मा इधापि सम्मादिट्ठियेव सजातितो पञ्ञाक्खन्धेन सङ्गहिता. सम्मासङ्कप्पो पन किरियतो सङ्गहितो होति. इति इमेहि तीहि खन्धेहि मग्गो सङ्गहं गच्छति. तेन वुत्तं – ‘‘तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति.

इदानि एकचित्तक्खणिकं मग्गसमाधिं सनिमित्तं सपरिक्खारं पुच्छन्तो, कतमो पनाय्येतिआदिमाह. तस्स विस्सज्जने चत्तारो सतिपट्ठाना मग्गक्खणे चतुकिच्चसाधनवसेन उप्पन्ना सति, सा समाधिस्स पच्चयत्थेन निमित्तं. चत्तारो सम्मप्पधाना चतुकिच्चसाधनवसेनेव उप्पन्नं वीरियं, तं परिवारट्ठेन परिक्खारो होति. तेसंयेव धम्मानन्ति तेसं मग्गसम्पयुत्तधम्मानं. आसेवनातिआदीसु एकचित्तक्खणिकायेव आसेवनादयो वुत्ताति.

वितण्डवादी पन, ‘‘एकचित्तक्खणिको नाम मग्गो नत्थि, ‘एवं भावेय्य सत्त वस्सानी’ति हि वचनतो सत्तपि वस्सानि मग्गभावना होति, किलेसा पन लहु छिज्जन्ता सत्तहि ञाणेहि छिज्जन्ती’’ति वदति. सो ‘‘सुत्तं आहरा’’ति वत्तब्बो. अद्धा अञ्ञं अपस्सन्तो, ‘‘या तेसंयेव धम्मानं आसेवना भावना बहुलीकम्म’’न्ति इदमेव सुत्तं आहरित्वा, ‘‘अञ्ञेन चित्तेन आसेवति, अञ्ञेन भावेति, अञ्ञेन बहुलीकरोती’’ति वक्खति. ततो वत्तब्बो – ‘‘किं पनिदं, सुत्तं नेय्यत्थं नीतत्थ’’न्ति. ततो वक्खति – ‘‘नीतत्थं यथा सुत्तं तथेव अत्थो’’ति. तस्स इदं उत्तरं – एवं सन्ते एकं चित्तं आसेवमानं उप्पन्नं, अपरम्पि आसेवमानं, अपरम्पि आसेवमानन्ति एवं दिवसम्पि आसेवनाव भविस्सति, कुतो भावना, कुतो बहुलीकम्मं? एकं वा भावयमानं उप्पन्नं अपरम्पि भावयमानं अपरम्पि भावयमानन्ति एवं दिवसम्पि भावनाव भविस्सति, कुतो आसेवना कुतो बहुलीकम्मं? एकं वा बहुलीकरोन्तं उप्पन्नं, अपरम्पि बहुलीकरोन्तं, अपरम्पि बहुलीकरोन्तन्ति एवं दिवसम्पि बहुलीकम्ममेव भविस्सति कुतो आसेवना, कुतो भावनाति.

अथ वा एवं वदेय्य – ‘‘एकेन चित्तेन आसेवति, द्वीहि भावेति, तीहि बहुलीकरोति. द्वीहि वा आसेवति, तीहि भावेति, एकेन बहुलीकरोति . तीहि वा आसेवति, एकेन भावेति, द्वीहि बहुलीकरोती’’ति. सो वत्तब्बो – ‘‘मा सुत्तं मे लद्धन्ति यं वा तं वा अवच. पञ्हं विस्सज्जेन्तेन नाम आचरियस्स सन्तिके वसित्वा बुद्धवचनं उग्गण्हित्वा अत्थरसं विदित्वा वत्तब्बं होति. एकचित्तक्खणिकाव अयं आसेवना, एकचित्तक्खणिका भावना, एकचित्तक्खणिकं बहुलीकम्मं. खयगामिलोकुत्तरमग्गो बहुलचित्तक्खणिको नाम नत्थि, ‘एकचित्तक्खणिकोयेवा’ति सञ्ञापेतब्बो. सचे सञ्जानाति, सञ्जानातु, नो चे सञ्जानाति, गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो.

४६३. कति पनाय्ये सङ्खाराति इध किं पुच्छति? ये सङ्खारे निरोधेत्वा निरोधं समापज्जति, ते पुच्छिस्सामीति पुच्छति. तेनेवस्स अधिप्पायं ञत्वा थेरी, पुञ्ञाभिसङ्खारादीसु अनेकेसु सङ्खारेसु विज्जमानेसुपि, कायसङ्खारादयोव आचिक्खन्ती, तयोमे, आवुसोतिआदिमाह. तत्थ कायपटिबद्धत्ता कायेन सङ्खरीयति करीयति निब्बत्तीयतीति कायसङ्खारो. वाचं सङ्खरोति करोति निब्बत्तेतीति वचीसङ्खारो. चित्तपटिबद्धत्ता चित्तेन सङ्खरीयति करीयति निब्बत्तीयतीति चित्तसङ्खारो. कतमो पनाय्येति इध किं पुच्छति? इमे सङ्खारा अञ्ञमञ्ञमिस्सा आलुळिता अविभूता दुद्दीपना. तथा हि, कायद्वारे आदानगहणमुञ्चनचोपनानि पापेत्वा उप्पन्ना अट्ठ कामावचरकुसलचेतना द्वादस अकुसलचेतनाति एवं कुसलाकुसला वीसति चेतनापि अस्सासपस्सासापि कायसङ्खारात्वेव वुच्चन्ति. वचीद्वारे हनुसंचोपनं वचीभेदं पापेत्वा उप्पन्ना वुत्तप्पकाराव वीसति चेतनापि वितक्कविचारापि वचीसङ्खारोत्वेव वुच्चन्ति. कायवचीद्वारेसु चोपनं अपत्ता रहो निसिन्नस्स चिन्तयतो उप्पन्ना कुसलाकुसला एकूनतिंस चेतनापि सञ्ञा च वेदना चाति इमे द्वे धम्मापि चित्तसङ्खारोत्वेव वुच्चन्ति. एवं इमे सङ्खारा अञ्ञमञ्ञमिस्सा आलुळिता अविभूता दुद्दीपना. ते पाकटे विभूते कत्वा कथापेस्सामीति पुच्छति.

कस्मा पनाय्येति इध कायसङ्खारादिनामस्स पदत्थं पुच्छति. तस्स विस्सज्जने कायप्पटिबद्धाति कायनिस्सिता, काये सति होन्ति, असति न होन्ति. चित्तप्पटिबद्धाति चित्तनिस्सिता, चित्ते सति होन्ति, असति न होन्ति.

४६४. इदानि किं नु खो एसा सञ्ञावेदयितनिरोधं वलञ्जेति, न वलञ्जेति. चिण्णवसी वा तत्थ नो चिण्णवसीति जाननत्थं पुच्छन्तो, कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्ति होतीतिआदिमाह. तस्स विस्सज्जने समापज्जिस्सन्ति वा समापज्जामीति वा पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो. समापन्नोति पदेन अन्तोनिरोधो. तथा पुरिमेहि द्वीहि पदेहि सचित्तककालो कथितो, पच्छिमेन अचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव, एत्तकं कालं अचित्तको भविस्सामीति अद्धानपरिच्छेदचित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय अचित्तकभावाय उपनेति.

पठमं निरुज्झति वचीसङ्खारोति सेससङ्खारेहि पठमं दुतियज्झानेयेव निरुज्झति. ततो कायसङ्खारोति ततो परं कायसङ्खारो चतुत्थज्झाने निरुज्झति. ततो चित्तसङ्खारोति ततो परं चित्तसङ्खारो अन्तोनिरोधे निरुज्झति. वुट्ठहिस्सन्ति वा वुट्ठहामीति वा पदद्वयेन अन्तोनिरोधकालो कथितो. वुट्ठितोति पदेन फलसमापत्तिकालो. तथा पुरिमेहि द्वीहि पदेहि अचित्तककालो कथितो, पच्छिमेन सचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव एत्तकं कालं अचित्तको हुत्वा ततो परं सचित्तको भविस्सामीति अद्धानपरिच्छेदचित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय सचित्तकभावाय उपनेति. इति हेट्ठा निरोधसमापज्जनकालो गहितो, इध निरोधतो वुट्ठानकालो.

इदानि निरोधकथं कथेतुं वारोति निरोधकथा कथेतब्बा सिया, सा पनेसा, ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तिया ञाण’’न्ति मातिकं ठपेत्वा सब्बाकारेन विसुद्धिमग्गे कथिता. तस्मा तत्थ कथितनयेनेव गहेतब्बा . को पनायं निरोधो नाम? चतुन्नं खन्धानं पटिसङ्खा अप्पवत्ति. अथ किमत्थमेतं समापज्जन्तीति. सङ्खारानं पवत्ते उक्कण्ठिता सत्ताहं अचित्तका हुत्वा सुखं विहरिस्साम, दिट्ठधम्मनिब्बानं नामेतं, यदिदं निरोधोति एतदत्थं समापज्जन्ति.

पठमं उप्पज्जति चित्तसङ्खारोति निरोधा वुट्ठहन्तस्स हि फलसमापत्तिचित्तं पठमं उप्पज्जति. तंसम्पयुत्तं सञ्ञञ्च वेदनञ्च सन्धाय, ‘‘पठमं उप्पज्जति चित्तसङ्खारो’’ति आह. ततो कायसङ्खारोति ततो परं भवङ्गसमये कायसङ्खारो उप्पज्जति. किं पन फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति? समुट्ठापेति. इमस्स पन चतुत्थज्झानिका फलसमापत्ति, सा न समुट्ठापेति. किं वा एतेन फलसमापत्ति पठमज्झानिका वा होतु, दुतियततियचतुत्थज्झानिका वा, सन्ताय समापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्ति. तेसं अब्बोहारिकभावो सञ्जीवत्थेरवत्थुना वेदितब्बो. सञ्जीवत्थेरस्स हि समापत्तितो वुट्ठाय किंसुकपुप्फसदिसे वीतच्चितङ्गारे मद्दमानस्स गच्छतो चीवरे अंसुमत्तम्पि न झायि, उसुमाकारमत्तम्पि नाहोसि, समापत्तिफलं नामेतन्ति वदन्ति. एवमेवं सन्ताय समापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्तीति भवङ्गसमयेनेवेतं कथितन्ति वेदितब्बं.

ततो वचीसङ्खारोति ततो परं किरियमयपवत्तवळञ्जनकाले वचीसङ्खारो उप्पज्जति. किं भवङ्गं वितक्कविचारे न समुट्ठापेतीति? समुट्ठापेति. तंसमुट्ठाना पन वितक्कविचारा वाचं अभिसङ्खातुं न सक्कोन्तीति किरियमयपवत्तवळञ्जनकालेनेवतं कथितं. सुञ्ञतो फस्सोतिआदयो सगुणेनापि आरम्मणेनापि कथेतब्बा. सगुणेन ताव सुञ्ञता नाम फलसमापत्ति, ताय सहजातं फस्सं सन्धाय सुञ्ञतो फस्सोति वुत्तं. अनिमित्तापणिहितेसुपिएसेव नयो. आरम्मणेन पन निब्बानं रागादीहि सुञ्ञत्ता सुञ्ञं नाम, रागनिमित्तादीनं अभावा अनिमित्तं, रागदोसमोहप्पणिधीनं अभावा अप्पणिहितं. सुञ्ञतं निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तियं फस्सो सुञ्ञतो नाम. अनिमित्तापणिहितेसुपि एसेव नयो.

अपरा आगमनियकथा नाम होति, सुञ्ञता, अनिमित्ता, अप्पणिहिताति हि विपस्सनापि वुच्चति. तत्थ यो भिक्खु सङ्खारे अनिच्चतो परिग्गहेत्वा अनिच्चतो दिस्वा अनिच्चतो वुट्ठाति, तस्स वुट्ठानगामिनिविपस्सना अनिमित्ता नाम होति. यो दुक्खतो परिग्गहेत्वा दुक्खतो दिस्वा दुक्खतो वुट्ठाति, तस्स अप्पणिहिता नाम. यो अनत्ततो परिग्गहेत्वा अनत्ततो दिस्वा अनत्ततो वुट्ठाति, तस्स सुञ्ञता नाम. तत्थ अनिमित्तविपस्सनाय मग्गो अनिमित्तो नाम, अनिमित्तमग्गस्स फलं अनिमित्तं नाम. अनिमित्तफलसमापत्तिसहजाते फस्से फुसन्ते अनिमित्तो फस्सो फुसतीति वुच्चति. अप्पणिहितसुञ्ञतेसुपि एसेव नयो. आगमनियेन कथिते पन सुञ्ञतो वा फस्सो अनिमित्तो वा फस्सो अप्पणिहितो वा फस्सोति विकप्पो आपज्जेय्य, तस्मा सगुणेन चेव आरम्मणेन च कथेतब्बं. एवञ्हि तयो फस्सा फुसन्तीति समेति.

विवेकनिन्नन्तिआदीसु निब्बानं विवेको नाम, तस्मिं विवेके निन्नं ओनतन्ति विवेकनिन्नं. अञ्ञतो आगन्त्वा येन विवेको, तेन वङ्कं विय हुत्वा ठितन्ति विवेकपोणं. येन विवेको, तेन पतमानं विय ठितन्ति विवेकपब्भारं.

४६५. इदानि या वेदना निरोधेत्वा निरोधसमापत्तिं समापज्जति, ता पुच्छिस्सामीति पुच्छन्तो कति पनाय्ये, वेदनाति आह. कायिकं वातिआदीसु पञ्चद्वारिकं सुखं कायिकं नाम, मनोद्वारिकं चेतसिकं नामाति वेदितब्बं. तत्थ सुखन्ति सभावनिद्देसो. सातन्ति तस्सेव मधुरभावदीपकं वेवचनं. वेदयितन्ति वेदयितभावदीपकं, सब्बवेदनानं साधारणवचनं. सेसपदेसुपि एसेव नयो. ठितिसुखा विपरिणामदुक्खातिआदीसु सुखाय वेदनाय अत्थिभावो सुखं, नत्थिभावो दुक्खं. दुक्खाय वेदनाय अत्थिभावो दुक्खं, नत्थिभावो सुखं. अदुक्खमसुखाय वेदनाय जाननभावो सुखं, अजाननभावो दुक्खन्ति अत्थो.

किं अनुसयो अनुसेतीति कतमो अनुसयो अनुसेति. अप्पहीनट्ठेन सयितो विय होतीति अनुसयपुच्छं पुच्छति. न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो अनुसेतीति न सब्बाय सुखाय वेदनाय रागानुसयो अनुसेति. न सब्बाय सुखाय वेदनाय सो अप्पहीनो, न सब्बं सुखं वेदनं आरब्भ उप्पज्जतीति अत्थो. एस नयो सब्बत्थ. किं पहातब्बन्ति अयं पहानपुच्छा नाम.

रागं तेन पजहतीति एत्थ एकेनेव ब्याकरणेन द्वे पुच्छा विस्सज्जेसि. इध भिक्खु रागानुसयं विक्खम्भेत्वा पठमज्झानं समापज्जति, झानविक्खम्भितं रागानुसयं तथा विक्खम्भितमेव कत्वा विपस्सनं वड्ढेत्वा अनागामिमग्गेन समुग्घातेति. सो अनागामिमग्गेन पहीनोपि तथा विक्खम्भितत्ताव पठमज्झाने नानुसेति नाम. तेनाह – ‘‘न तत्थ रागानुसयो अनुसेती’’ति. तदायतनन्ति तं आयतनं, परमस्सासभावेन पतिट्ठानभूतं अरहत्तन्ति अत्थो. इति अनुत्तरेसूति एवं अनुत्तरा विमोक्खाति लद्धनामे अरहत्ते. पिहं उपट्ठापयतोति पत्थनं पट्ठपेन्तस्स. उप्पज्जति पिहापच्चया दोमनस्सन्ति पत्थनाय पट्ठपनमूलकं दोमनस्सं उप्पज्जति. तं पनेतं न पत्थनाय पट्ठपनमूलकं उप्पज्जति, पत्थेत्वा अलभन्तस्स पन अलाभमूलकं उप्पज्जमानं, ‘‘उप्पज्जति पिहापच्चया’’ति वुत्तं. तत्थ किञ्चापि दोमनस्सं नाम एकन्तेन अकुसलं, इदं पन सेवितब्बं दोमनस्सं वट्टतीति वदन्ति. योगिनो हि तेमासिकं छमासिकं वा नवमासिकं वा पटिपदं गण्हन्ति. तेसु यो तं तं पटिपदं गहेत्वा अन्तोकालपरिच्छेदेयेव अरहत्तं पापुणिस्सामीति घटेन्तो वायमन्तो न सक्कोति यथापरिच्छिन्नकालेन पापुणितुं, तस्स बलवदोमनस्सं उप्पज्जति, आळिन्दिकवासिमहाफुस्सदेवत्थेरस्स विय अस्सुधारा पवत्तन्ति. थेरो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेसि. तस्स, ‘‘इमस्मिं वारे अरहत्तं गण्हिस्सामि, इमस्मिं वारे विसुद्धिपवारणं पवारेस्सामी’’ति मानसं बन्धित्वा समणधम्मं करोन्तस्सेव एकूनवीसतिवस्सानि अतिक्कन्तानि. पवारणादिवसे आगते थेरस्स अस्सुपातेन मुत्तदिवसो नाम नाहोसि. वीसतिमे पन वस्से अरहत्तं पाणुणि.

पटिघंतेन पजहतीति एत्थ दोमनस्सेनेव पटिघं पजहति. न हि पटिघेनेव पटिघप्पहानं, दोमनस्सेन वा दोमनस्सप्पहानं नाम अत्थि. अयं पन भिक्खु तेमासिकादीसु अञ्ञतरं पटिपदं गहेत्वा इति पटिसञ्चिक्खति – ‘‘पस्स भिक्खु, किं तुय्हं सीलेन हीनट्ठानं अत्थि, उदाहु वीरियेन, उदाहु पञ्ञाय, ननु ते सीलं सुपरिसुद्धं वीरियं सुपग्गहितं पञ्ञा सूरा हुत्वा वहती’’ति. सो एवं पटिसञ्चिक्खित्वा, ‘‘न दानि पुन इमस्स दोमनस्सस्स उप्पज्जितुं दस्सामी’’ति वीरियं दळ्हं कत्वा अन्तोतेमासे वा अन्तोछमासे वा अन्तोनवमासे वा अनागामिमग्गेन तं समुग्घातेति. इमिना परियायेन पटिघेनेव पटिघं, दोमनस्सेनेव दोमनस्सं पजहति नाम.

न तत्थ पटिघानुसयो अनुसेतीति तत्थ एवरूपे दोमनस्से पटिघानुसयो नानुसेति. न तं आरब्भ उप्पज्जति, पहीनोव तत्थ पटिघानुसयोति अत्थो. अविज्जं तेन पजहतीति इध भिक्खु अविज्जानुसयं विक्खम्भेत्वा चतुत्थज्झानं समापज्जति, झानविक्खम्भितं अविज्जानुसयं तथा विक्खम्भितमेव कत्वा विपस्सनं वड्ढेत्वा अरहत्तमग्गेन समुग्घातेति. सो अरहत्तमग्गेन पहीनोपि तथा विक्खम्भितत्ताव चतुत्थज्झाने नानुसेति नाम. तेनाह – ‘‘न तत्थ अविज्जानुसयो अनुसेती’’ति.

४६६. इदानि पटिभागपुच्छं पुच्छन्तो सुखाय पनाय्येतिआदिमाह. तस्स विस्सज्जने यस्मा सुखस्स दुक्खं, दुक्खस्स च सुखं पच्चनीकं, तस्मा द्वीसु वेदनासु विसभागपटिभागो कथितो. उपेक्खा पन अन्धकारा अविभूता दुद्दीपना, अविज्जापि तादिसावाति तेनेत्थ सभागपटिभागो कथितो. यत्तकेसु पन ठानेसु अविज्जा तमं करोति, तत्तकेसु विज्जा तमं विनोदेतीति विसभागपटिभागो कथितो. अविज्जाय खो, आवुसोति एत्थ उभोपेते धम्मा अनासवा लोकुत्तराति सभागपटिभागोव कथितो. विमुत्तिया खो, आवुसोति एत्थ अनासवट्ठेन लोकुत्तरट्ठेन अब्याकतट्ठेन च सभागपटिभागोव कथितो. अच्चयासीति एत्थ पञ्हं अतिक्कमित्वा गतोसीति अत्थो. नासक्खि पञ्हानं परियन्तं गहेतुन्ति पञ्हानं परिच्छेदपमाणं गहेतुं नासक्खि, अप्पटिभागधम्मस्स पटिभागं पुच्छि. निब्बानं नामेतं अप्पटिभागं , न सक्का नीलं वा पीतकं वाति केनचि धम्मेन सद्धिं पटिभागं कत्वा दस्सेतुं. तञ्च त्वं इमिना अधिप्पायेन पुच्छसीति अत्थो.

एत्तावता चायं उपासको यथा नाम सत्तमे घरे सलाकभत्तं लभित्वा गतो भिक्खु सत्त घरानि अतिक्कम्म अट्ठमस्स द्वारे ठितो सब्बानिपि सत्त गेहानि विरद्धोव न अञ्ञासि, एवमेवं अप्पटिभागधम्मस्स पटिभागं पुच्छन्तो सब्बासुपि सत्तसु सप्पटिभागपुच्छासु विरद्धोव होतीति वेदितब्बो. निब्बानोगधन्ति निब्बानब्भन्तरं निब्बानं अनुपविट्ठं. निब्बानपरायनन्ति निब्बानं परं अयनमस्स परा गति, न ततो परं गच्छतीति अत्थो. निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानं.

४६७. पण्डिताति पण्डिच्चेन समन्नागता, धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला ठानाट्ठानकुसलाति अत्थो. महापञ्ञाति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गण्हनसमत्थाय पञ्ञाय समन्नागता. यथा तं धम्मदिन्नायाति यथा धम्मदिन्नाय भिक्खुनिया ब्याकतं, अहम्पि तं एवमेवं ब्याकरेय्यन्ति. एत्तावता च पन अयं सुत्तन्तो जिनभासितो नाम जातो, न सावकभासितो. यथा हि राजयुत्तेहि लिखितं पण्णं याव राजमुद्दिकाय न लञ्छितं होति, न ताव राजपण्णन्ति सङ्ख्यं गच्छति; लञ्छितमत्तं पन राजपण्णं नाम होति, तथा, ‘‘अहम्पि तं एवमेव ब्याकरेय्य’’न्ति इमाय जिनवचनमुद्दिकाय लञ्छितत्ता अयं सुत्तन्तो आहच्चवचनेन जिनभासितो नाम जातो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळवेदल्लसुत्तवण्णना निट्ठिता.

५. चूळधम्मसमादानसुत्तवण्णना

४६८. एवंमे सुतन्ति चूळधम्मसमादानसुत्तं. तत्थ धम्मसमादानानीति धम्मोति गहितगहणानि. पच्चुप्पन्नसुखन्ति पच्चुप्पन्ने सुखं, आयूहनक्खणे सुखं सुकरं सुखेन सक्का पूरेतुं. आयतिं दुक्खविपाकन्ति अनागते विपाककाले दुक्खविपाकं. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो.

४६९. नत्थि कामेसु दोसोति वत्थुकामेसुपि किलेसकामेसुपि दोसो नत्थि. पातब्यतं आपज्जन्तीति ते वत्थुकामेसु किलेसकामेन पातब्यतं पिवितब्बतं, यथारुचि परिभुञ्जितब्बतं आपज्जन्तीति अत्थो. मोळिबद्धाहीति मोळिं कत्वा बद्धकेसाहि. परिब्बाजिकाहीति तापसपरिब्बाजिकाहि. एवमाहंसूति एवं वदन्ति. परिञ्ञं पञ्ञपेन्तीति पहानं समतिक्कमं पञ्ञपेन्ति. मालुवासिपाटिकाति दीघसण्ठानं मालुवापक्कं. फलेय्याति आतपेन सुस्सित्वा भिज्जेय्य. सालमूलेति सालरुक्खस्स समीपे. सन्तासं आपज्जेय्याति कस्मा आपज्जति? भवनविनासभया. रुक्खमूले पतितमालुवाबीजतो हि लता उप्पज्जित्वा रुक्खं अभिरुहति. सा महापत्ता चेव होति बहुपत्ता च, कोविळारपत्तसदिसेहि पत्तेहि समन्नागता. अथ तं रुक्खं मूलतो पट्ठाय विनन्धमाना सब्बविटपानि सञ्छादेत्वा महन्तं भारं जनेत्वा तिट्ठति. सा वाते वा वायन्ते देवे वा वस्सन्ते ओघनं जनेत्वा तस्स रुक्खस्स सब्बसाखापसाखं भञ्जति, भूमियं निपातेति. ततो तस्मिं रुक्खे पतिट्ठितविमानं भिज्जति नस्सति. इति सा भवनविनासभया सन्तासं आपज्जति.

आरामदेवताति तत्थ तत्थ पुप्फारामफलारामेसु अधिवत्था देवता. वनदेवताति अन्धवनसुभगवनादीसु वनेसु अधिवत्था देवता. रुक्खदेवताति अभिलक्खितेसु नळेरुपुचिमन्दादीसु रुक्खेसु अधिवत्था देवता. ओसधितिणवनप्पतीसूति हरीतकीआमलकीआदीसु ओसधीसु तालनाळिकेरादीसु तिणेसु वनजेट्ठकेसु च वनप्पतिरुक्खेसु अधिवत्था देवता. वनकम्मिकाति वने कसनलायनदारुआहरणगोरक्खादीसु केनचिदेव कम्मेन वा विचरकमनुस्सा. उद्धरेय्युन्ति खादेय्युं. विलम्बिनीति वातेन पहतपहतट्ठानेसु केळिं करोन्ती विय विलम्बन्ती. सुखो इमिस्साति एवरूपाय मालुवालताय सम्फस्सोपि सुखो, दस्सनम्पि सुखं. अयं मे दारकानं आपानमण्डलं भविस्सति, कीळाभूमि भविस्सति, दुतियं मे विमानं पटिलद्धन्ति लताय दस्सनेपि सम्फस्सेपि सोमनस्सजाता एवमाह.

विटभिं करेय्याति साखानं उपरि छत्ताकारेन तिट्ठेय्य. ओघनं जनेय्याति हेट्ठा घनं जनेय्य. उपरि आरुय्ह सकलं रुक्खं पलिवेठेत्वा पुन हेट्ठा भस्समाना भूमिं गण्हेय्याति अत्थो. पदालेय्याति एवं ओघनं कत्वा पुन ततो पट्ठाय याव मूला ओतिण्णसाखाहि अभिरुहमाना सब्बसाखा पलिवेठेन्ती मत्थकं पत्वा तेनेव नियामेन पुन ओरोहित्वा च अभिरुहित्वा च सकलरुक्खं संसिब्बित्वा अज्झोत्थरन्ती सब्बसाखा हेट्ठा कत्वा सयं उपरि ठत्वा वाते वा वायन्ते देवे वा वस्सन्ते पदालेय्य. भिन्देय्याति अत्थो. खाणुमत्तमेव तिट्ठेय्य, तत्थ यं साखट्ठकविमानं होति, तं साखासु भिज्जमानासु तत्थ तत्थेव भिज्जित्वा सब्बसाखासु भिन्नासु सब्बं भिज्जति. रुक्खट्ठकविमानं पन याव रुक्खस्स मूलमत्तम्पि तिट्ठति, ताव न नस्सति. इदं पन विमानं साखट्ठकं, तस्मा सब्बसाखासु संभिज्जमानासु भिज्जित्थ. देवता पुत्तके गहेत्वा खाणुके ठिता परिदेवितुं आरद्धा.

४७१. तिब्बरागजातिकोति बहलरागसभावो. रागजं दुक्खं दोमनस्सं पटिसंवेदेतीति तिब्बरागजातिकत्ता दिट्ठे दिट्ठे आरम्मणे निमित्तं गण्हाति. अथस्स आचरियुपज्झाया दण्डकम्मं आणापेन्ति. सो अभिक्खणं दण्डकम्मं करोन्तो दुक्खं दोमनस्सं पटिसंवेदेति, नत्वेव वीतिक्कमं करोति. तिब्बदोसजातिकोति अप्पमत्तिकेनेव कुप्पति, दहरसामणेरेहि सद्धिं हत्थपरामासादीनि करोन्तोव कथेति. सोपि दण्डकम्मपच्चया दुक्खं दोमनस्सं पटिसंवेदेति. मोहजातिको पन इध कतं वा कततो अकतं वा अकततो न सल्लक्खेति, तानि तानि किच्चानि विराधेति. सोपि दण्डकम्मपच्चया दुक्खं दोमनस्सं पटिसंवेदेति.

४७२. न तिब्बरागजातिकोतिआदीनि वुत्तपटिपक्खनयेन वेदितब्बानि. कस्मा पनेत्थ कोचि तिब्बरागादिजातिको होति, कोचि न तिब्बरागादिजातिको? कम्मनियामेन. यस्स हि कम्मायूहनक्खणे लोभो बलवा होति, अलोभो मन्दो, अदोसामोहा बलवन्तो, दोसमोहा मन्दा, तस्स मन्दो अलोभो लोभं परियादातुं न सक्कोति, अदोसामोहा पन बलवन्तो दोसमोहे परियादातुं सक्कोन्ति. तस्मा सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होति, सुखसीलो अक्कोधनो पञ्ञवा वजिरूपमञाणो.

यस्स पन कम्मायूहनक्खणे लोभदोसा बलवन्तो होन्ति, अलोभादोसा मन्दा, अमोहो बलवा, मोहो मन्दो, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च, पञ्ञवा पन होति वजिरूपमञाणो दत्ताभयत्थेरो विय.

यस्स पन कम्मायूहनक्खणे लोभादोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दन्धो च, सुखसीलको पन होति अक्कोधनो.

तथा यस्स कम्मायूहनक्खणे तयोपि लोभदोसमोहा बलवन्तो होन्ति, अलोभादयो मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च मूळ्हो च.

यस्स पन कम्मायूहनक्खणे अलोभदोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अप्पकिलेसो होति, दिब्बारम्मणम्पि दिस्वा निच्चलो, दुट्ठो पन होति दन्धपञ्ञो च.

यस्स पन कम्मायूहनक्खणे अलोभादोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति सुखसीलको च, मूळ्हो पन होति.

तथा यस्स कम्मायूहनक्खणे अलोभदोसामोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति पञ्ञवा च, दुट्ठो पन होति कोधनो.

यस्स पन कम्मायूहनक्खणे तयोपि अलोभादयो बलवन्तो होन्ति, लोभादयो मन्दा, सो महासङ्घरक्खितत्थेरो विय अलुद्धो अदुट्ठो पञ्ञवा च होति.

सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळधम्मसमादानसुत्तवण्णना निट्ठिता.

६. महाधम्मसमादानसुत्तवण्णना

४७३. एवंमे सुत्तन्ति महाधम्मसमादानसुत्तं. तत्थ एवंकामाति एवंइच्छा. एवंछन्दाति एवंअज्झासया. एवंअधिप्पायाति एवंलद्धिका. तत्राति तस्मिं अनिट्ठवड्ढने चेव इट्ठपरिहाने च. भगवंमूलकाति भगवा मूलं एतेसन्ति भगवंमूलका. इदं वुत्तं होति – इमे, भन्ते, अम्हाकं धम्मा पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता, तस्मिं परिनिब्बुते एकं बुद्धन्तरं अञ्ञो समणो वा ब्राह्मणो वा इमे धम्मे उप्पादेतुं समत्थो नाम नाहोसि, भगवता पन नो इमे धम्मा उप्पादिता. भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामाति एवं भगवंमूलका नो, भन्ते, धम्माति. भगवंनेत्तिकाति भगवा हि धम्मानं नेता विनेता अनुनेताति. यथासभावतो पाटियेक्कं पाटियेक्कं नामं गहेत्वा दस्सिता धम्मा भगवंनेत्तिका नाम होन्ति. भगवंपटिसरणाति चतुभूमका धम्मा सब्बञ्ञुतञ्ञाणस्स आपाथं आगच्छमाना भगवति पटिसरन्ति नामाति भगवंपटिसरणा. पटिसरन्तीति ओसरन्ति समोसरन्ति. अपिच महाबोधिमण्डे निसिन्नस्स भगवतो पटिवेधवसेन फस्सो आगच्छति, अहं भगवा किन्नामोति? त्वं फुसनट्ठेन फस्सो नाम. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं आगच्छति. अहं भगवा किन्नामन्ति? त्वं विजाननट्ठेन विञ्ञाणं नामाति एवं चतुभूमकधम्मानं यथासभावतो पाटियेक्कं पाटियेक्कं नामं गण्हन्तो भगवा धम्मे पटिसरतीतिपि भगवंपटिसरणा. भगवन्तञ्ञेव पटिभातूति भगवतोयेव एतस्स भासितस्स अत्थो उपट्ठातु, तुम्हेयेव नो कथेत्वा देथाति अत्थो.

४७४. सेवितब्बेति निस्सयितब्बे. भजितब्बेति उपगन्तब्बे. यथा तं अविद्दसुनोति यथा अविदुनो बालस्स अन्धपुथुज्जनस्स. यथा तं विद्दसुनोति यथा विदुनो मेधाविनो पण्डितस्स.

४७५. अत्थि, भिक्खवे, धम्मसमादानन्ति पुरिमसुत्ते उप्पटिपाटिआकारेन मातिका ठपिता , इध पन यथाधम्मरसेनेव सत्था मातिकं ठपेसि. तत्थ धम्मसमादानन्ति पाणातिपातादीनं धम्मानं गहणं.

४७६. अविज्जागतोति अविज्जाय समन्नागतो.

४७७. विज्जागतोति विज्जाय समन्नागतो पञ्ञवा.

४७८. सहापि दुक्खेनाति एत्थ मिच्छाचारो अभिज्झा मिच्छादिट्ठीति इमे ताव तयो पुब्बचेतनाय च अपरचेतनाय चाति द्विन्नं चेतनानं वसेन दुक्खवेदना होन्ति. सन्निट्ठापकचेतना पन सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वा होति. सेसा पाणातिपातादयो सत्त तिस्सन्नम्पि चेतनानं वसेन दुक्खवेदना होन्ति. इदं सन्धाय वुत्तं – ‘‘सहापि दुक्खेन सहापि दोमनस्सेना’’ति. दोमनस्समेव चेत्थ दुक्खन्ति वेदितब्बं. परियेट्ठिं वा आपज्जन्तस्स पुब्बभागपरभागेसु कायिकं दुक्खम्पि वट्टतियेव.

४७९. सहापिसुखेनाति एत्थ पाणातिपातो फरुसवाचा ब्यापादोति इमे ताव तयो पुब्बचेतनाय च अपरचेतनाय चाति द्विन्नं चेतनानं वसेन सुखवेदना होन्ति. सन्निट्ठापकचेतना पन दुक्खसम्पयुत्ताव होति. सेसा सत्त तिस्सन्नम्पि चेतनानं वसेन सुखवेदना होन्तियेव. सहापि सोमनस्सेनाति सोमनस्समेव चेत्थ सुखन्ति वेदितब्बं. इट्ठफोट्ठब्बसमङ्गिनो वा पुब्बभागपरभागेसु कायिकं सुखम्पि वट्टतियेव.

४८०. ततियधम्मसमादाने इधेकच्चो मच्छबन्धो वा होति, मागविको वा, पाणुपघातंयेव निस्साय जीविकं कप्पेति. तस्स गरुट्ठानियो भिक्खु अकामकस्सेव पाणातिपाते आदीनवं, पाणातिपातविरतिया च आनिसंसं कथेत्वा सिक्खापदं देति. सो गण्हन्तोपि दुक्खितो दोमनस्सितोव हुत्वा गण्हाति. अपरभागे कतिपाहं वीतिनामेत्वा रक्खितुं असक्कोन्तोपि दुक्खितोव होति, तस्स पुब्बापरचेतना दुक्खसहगताव होन्ति. सन्निट्ठापकचेतना पन सुखसहगता वा उपेक्खासहगता वाति एवं सब्बत्थ अत्थो वेदितब्बो . इति पुब्बभागपरभागचेतनाव सन्धाय इदं वुत्तं – ‘‘सहापि दुक्खेन सहापि दोमनस्सेना’’ति. दोमनस्समेव चेत्थ दुक्खन्ति वेदितब्बं.

४८१. चतुत्थधम्मसमादाने दससुपि पदेसु तिस्सोपि पुब्बभागापरभागसन्निट्ठापकचेतना सुखसम्पयुत्ता होन्तियेव, तं सन्धाय इदं वुत्तं – ‘‘सहापि सुखेन सहापि सोमनस्सेना’’ति. सोमनस्समेव चेत्थ सुखन्ति वेदितब्बं.

४८२. तित्तकालाबूति तित्तकरसअलाबु. विसेन संसट्ठोति हलाहलविसेन सम्पयुत्तो मिस्सितो लुळितो. नच्छादेस्सतीति न रुच्चिस्सति न तुट्ठिं करिस्सति. निगच्छसीति गमिस्ससि. अप्पटिसङ्खाय पिवेय्याति तं अप्पच्चवेक्खित्वा पिवेय्य.

४८३. आपानीयकंसोति आपानीयस्स मधुरपानकस्स भरितकंसो. वण्णसम्पन्नोति पानकवण्णादीहि सम्पन्नवण्णो, कंसे पक्खित्तपानकवसेन पानककंसोपि एवं वुत्तो. छादेस्सतीति तञ्हि हलाहलविसं यत्थ यत्थ पक्खित्तं होति, तस्स तस्सेव रसं देति. तेन वुत्तं ‘‘छादेस्सती’’ति.

४८४. पूतिमुत्तन्ति मुत्तमेव. यथा हि मनुस्सभावो सुवण्णवण्णो पूतिकायोत्वेव, तदहुजातापि गलोचिलता पूतिलतात्वेव वुच्चति. एवं तङ्खणं गहितं तरुणम्पि मुत्तं पूतिमुत्तमेव. नानाभेसज्जेहीति हरीतकामलकादीहि नानोसधेहि. सुखी अस्साति अरोगो सुवण्णवण्णो सुखी भवेय्य.

४८५. दधि च मधु चाति सुपरिसुद्धं दधि च सुमधुरं मधु च. एकज्झं संसट्ठन्ति एकतो कत्वा मिस्सितं आलुळितं. तस्स तन्ति तस्स तं चतुमधुरभेसज्जं पिवतो रुच्चेय्य. इदञ्च यं भगन्दरसंसट्ठं लोहितं पक्खन्दति, न तस्स भेसज्जं, आहारं थम्भेत्वा मग्गं अवलञ्जं करोति. यं पन पित्तसंसट्ठं लोहितं, तस्सेतं भेसज्जं सीतलकिरियाय परियत्तभूतं.

४८६. विद्धेति उब्बिद्धे. मेघविगमेन दूरीभूतेति अत्थो. विगतवलाहकेति अपगतमेघे, देवेति आकासे. आकासगतं तमगतन्ति आकासगतं तमं. पुथुसमणब्राह्मणपरप्पवादेति पुथूनं समणब्राह्मणसङ्खातानं परेसं वादे. अभिविहच्चाति अभिहन्त्वा. भासते च तपते च विरोचते चाति सरदकाले मज्झन्हिकसमये आदिच्चोव ओभासं मुञ्चति तपति विज्जोततीति.

इदं पन सुत्तं देवतानं अतिविय पियं मनापं. तत्रिदं वत्थु – दक्खिणदिसायं किर हत्थिभोगजनपदे सङ्गरविहारो नाम अत्थि. तस्स भोजनसालद्वारे सङ्गररुक्खे अधिवत्था देवता रत्तिभागे एकस्स दहरस्स सरभञ्ञवसेन इदं सुत्तं ओसारेन्तस्स सुत्वा साधुकारं अदासि. दहरो किं एसोति आह. अहं, भन्ते, इमस्मिं रुक्खे अधिवत्था देवताति. कस्मिं देवते पसन्नासि, किं सद्दे, उदाहु सुत्तेति? सद्दो नाम, भन्ते, यस्स कस्सचि होतियेव, सुत्ते पसन्नाम्हि. सत्थारा जेतवने निसीदित्वा कथितदिवसे च अज्ज च एकब्यञ्जनेपि नानं नत्थीति. अस्सोसि त्वं देवते सत्थारा कथितदिवसेति? आम, भन्ते. कत्थ ठिता अस्सोसीति? जेतवनं, भन्ते, गताम्हि, महेसक्खासु पन देवतासु आगच्छन्तीसु तत्थ ओकासं अलभित्वा इधेव ठत्वा अस्सोसिन्ति. एत्थ ठिताय सक्का सुत्थु सद्दो सोतुन्ति? त्वं पन, भन्ते, मय्हं सद्दं सुणसीति? आम देवतेति. दक्खिणकण्णपस्से निसीदित्वा कथनकालो विय, भन्ते, होतीति. किं पन देवते सत्थु रूपं पस्ससीति? सत्था ममेव ओलोकेतीति मञ्ञमाना सण्ठातुं न सक्कोमि, भन्तेति. विसेसं पन निब्बत्तेतुं असक्खित्थ देवतेति. देवता तत्थेव अन्तरधायि. तं दिवसं किरेस देवपुत्तो सोतापत्तिफले पतिट्ठितो. एवमिदं सुत्तं देवतानं पियं मनापं. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महाधम्मसमादानसुत्तवण्णना निट्ठिता.

७. वीमंसकसुत्तवण्णना

४८७. एवंमे सुतन्ति वीमंसकसुत्तं. तत्थ वीमंसकेनाति तयो वीमंसका – अत्थवीमंसको सङ्खारवीमंसको सत्थुवीमंसकोति. तेसु, ‘‘पण्डिता हावुसो, मनुस्सा वीमंसका’’ति (सं. नि. ३.२) एत्थ अत्थवीमंसको आगतो. ‘‘यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च होति, पटिच्चसमुप्पादकुसलो च होति, ठानाट्ठानकुसलो च होति, एत्तावता खो, आनन्द, पण्डितो भिक्खु वीमंसकोति अलं वचनाया’’ति (म. नि. ३.१२४) एत्थ सङ्खारवीमंसको आगतो. इमस्मिं पन सुत्ते सत्थुवीमंसको अधिप्पेतो. चेतोपरियायन्ति चित्तवारं चित्तपरिच्छेदं. समन्नेसनाति एसना परियेसना उपपरिक्खा. इति विञ्ञाणायाति एवं विजाननत्थाय.

४८८. द्वीसु धम्मेसु तथागतो समन्नेसितब्बोति इध कल्याणमित्तूपनिस्सयं दस्सेति. महा हि एस कल्याणमित्तूपनिस्सयो नाम. तस्स महन्तभावो एवं वेदितब्बो – एकस्मिं हि समये आयस्मा आनन्दो उपड्ढं अत्तनो आनुभावेन होति, उपड्ढं कल्याणमित्तानुभावेनाति चिन्तेत्वा अत्तनो धम्मताय निच्छेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा पुच्छि, – ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स, यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति. भगवा आह – ‘‘मा हेवं, आनन्द, मा हेवं, आनन्द, सकलमेविदं, आनन्द, ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता, कल्याणसम्पवङ्कता. कल्याणमित्तस्सेतं, आनन्द, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स, अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्चानन्द, भिक्खु कल्याणमित्तो…पे… अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. इधानन्द, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं एवं खो, आनन्द, भिक्खु कल्याणमित्तो…पे… बहुलीकरोति, तदमिनापेतं, आनन्द, परियायेन वेदितब्बं. यथा सकलमेविदं ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति. जराधम्मा…पे… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ती’’ति (सं. नि. ५.२).

भिक्खूनं बाहिरङ्गसम्पत्तिं कथेन्तोपि आह – ‘‘बाहिरं, भिक्खवे, अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि, यं एवं महतो अत्थाय संवत्तति, यथयिदं, भिक्खवे, कल्याणमित्तता. कल्याणमित्तता, भिक्खवे, महतो अत्थाय संवत्तती’’ति (अ. नि. १.११३). महाचुन्दस्स किलेससल्लेखपटिपदं कथेन्तोपि, ‘‘परे पापमित्ता भविस्सन्ति, मयमेत्थ कल्याणमित्ता भविस्सामाति सल्लेखो करणीयो’’ति (म. नि. १.८३) आह. मेघियत्थेरस्स विमुत्तिपरिपाचनियधम्मे कथेन्तोपि, ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ति. कतमे पञ्च? इध, मेघिय, भिक्खु कल्याणमित्तो होति’’ति (उदा. ३१) कल्याणमित्तूपनिस्सयमेव विसेसेसि. पियपुत्तस्स राहुलत्थेरस्स अभिण्होवादं देन्तोपि –

‘‘मित्ते भजस्सु कल्याणे, पन्तञ्च सयनासनं;

विवित्तं अप्पनिग्घोसं, मत्तञ्ञू होहि भोजने.

चीवरे पिण्डपाते च, पच्चये सयनासने;

एतेसु तण्हं माकासि, मा लोकं पुनरागमी’’ति. (सु. नि. ३४०, ३४१) –

कल्याणमित्तूपनिस्सयमेव सब्बपठमं कथेसि. एवं महा एस कल्याणमित्तूपनिस्सयो नाम. इधापि तं दस्सेन्तो भगवा द्वीसु धम्मेसु तथागतो समन्नेसितब्बोति देसनं आरभि. पण्डितो भिक्खु द्वीसु धम्मेसु तथागतं एसतु गवेसतूति अत्थो. एतेन भगवा अयं महाजच्चोति वा, लक्खणसम्पन्नोति वा, अभिरूपो दस्सनीयोति वा, अभिञ्ञातो अभिलक्खितोति वा, इमं निस्सायाहं चीवरादयो पच्चये लभिस्सामीति वा, एवं चिन्तेत्वा मं निस्साय वसनकिच्चं नत्थि. यो पन एवं सल्लक्खेति, ‘‘पहोति मे एस सत्था हुत्वा सत्थुकिच्चं साधेतु’’न्ति, सो मं भजतूति सीहनादं नदति. बुद्धसीहनादो किर नामेस सुत्तन्तोति.

इदानि ते द्वे धम्मे दस्सेन्तो चक्खुसोतविञ्ञेय्येसूति आह. तत्थ सत्थु कायिको समाचारो वीमंसकस्स चक्खुविञ्ञेय्यो धम्मो नाम. वाचसिको समाचारो सोतविञ्ञेय्यो धम्मो नाम. इदानि तेसु समन्नेसितब्बाकारं दस्सेन्तो ये संकिलिट्ठातिआदिमाह. तत्थ संकिलिट्ठाति किलेससम्पयुत्ता. ते च न चक्खुसोतविञ्ञेय्या. यथा पन उदके चलन्ते वा पुप्फुळके वा मुञ्चन्ते अन्तो मच्छो अत्थीति विञ्ञायति, एवं पाणातिपातादीनि वा करोन्तस्स, मुसावादादीनि वा भणन्तस्स कायवचीसमाचारे दिस्वा च सुत्वा च तंसमुट्ठापकचित्तं संकिलिट्ठन्ति विञ्ञायति. तस्मा एवमाह. संकिलिट्ठचित्तस्स हि कायवचीसमाचारापि संकिलिट्ठायेव नाम. न ते तथागतस्स संविज्जन्तीति न ते तथागतस्स अत्थि. न उपलब्भन्तीति एवं जानातीति अत्थो. नत्थितायेव हि ते न उपलब्भन्ति न पटिच्छन्नताय. तथा हि भगवा एकदिवसं इमेसु धम्मेसु भिक्खुसङ्घं पवारेन्तो आह – ‘‘हन्द दानि, भिक्खवे, पवारेमि वो, न च मे किञ्चि गरहथ कायिकं वा वाचसिकं वा’’ति. एवं वुत्ते आयस्मा सारिपुत्तो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘न खो मयं, भन्ते, भगवतो किञ्चि गरहाम कायिकं वा वाचसिकं वा. भगवा हि, भन्ते, अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जानेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो. मग्गानुगा च, भन्ते, एतरहि सावका विहरन्ति पच्छासमन्नागता’’ति (सं. नि. १.२१५). एवं परिसुद्धा तथागतस्स कायवचीसमाचारा. उत्तरोपि सुदं माणवो तथागतस्स कायवचीद्वारे अनाराधनीयं किञ्चि पस्सिस्सामीति सत्त मासे अनुबन्धित्वा लिक्खामत्तम्पि न अद्दस. मनुस्सभूतो वा एस बुद्धभूतस्स कायवचीद्वारे किं अनाराधनीयं पस्सिस्सति? मारोपि देवपुत्तो बोधिसत्तस्स सतो महाभिनिक्खमनतो पट्ठाय छब्बस्सानि गवेसमानो किञ्चि अनाराधनीयं नाद्दस, अन्तमसो चेतोपरिवितक्कमत्तम्पि. मारो किर चिन्तेसि – ‘‘सचस्स वितक्कितमत्तम्पि अकुसलं पस्सिस्सामि, तत्थेव नं मुद्धनि पहरित्वा पक्कमिस्सामी’’ति. सो छब्बस्सानि अदिस्वा बुद्धभूतम्पि एकं वस्सं अनुबन्धित्वा किञ्चि वज्जं अपस्सन्तो गमनसमये वन्दित्वा –

‘‘महावीर महापुञ्ञं, इद्धिया यससा जलं;

सब्बवेरभयातीतं, पादे वन्दामि गोतम’’न्ति. (सं. नि. १.१५९) –

गाथं वत्वा गतो.

वीतिमिस्साति काले कण्हा, काले सुक्काति एवं वोमिस्सका. वोदाताति परिसुद्धा निक्किलेसा. संविज्जन्तीति वोदाता धम्मा अत्थि उपलब्भन्ति. तथागतस्स हि परिसुद्धा कायसमाचारादयो. तेनाह – ‘‘चत्तारिमानि, भिक्खवे, तथागतस्स अरक्खेय्यानि. कतमानि चत्तारि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धवचीसमाचारो… परिसुद्धमनोसमाचारो… परिसुद्धाजीवो, भिक्खवे, तथागतो , नत्थि तथागतस्स मिच्छाजीवो, यं तथागतो रक्खेय्य, मा मे इदं परो अञ्ञासी’’ति (अ. नि. ७.५८).

इमं कुसलं धम्मन्ति इमं अनवज्जं आजीवट्ठमकसीलं. ‘‘अयमायस्मा सत्था किं नु खो दीघरत्तं समापन्नो अतिचिरकालतो पट्ठाय इमिना समन्नागतो, उदाहु इत्तरसमापन्नो हिय्यो वा परे वा परसुवे वा दिवसे समापन्नो’’ति एवं गवेसतूति अत्थो. एकच्चेन हि एकस्मिं ठाने वसन्तेन बहु मिच्छाजीवकम्मं कतं, तं तत्थ कालातिक्कमे पञ्ञायति, पाकटं होति. सो अञ्ञतरं पच्चन्तगामं वा समुद्दतीरं वा गन्त्वा पण्णसालं कारेत्वा आरञ्ञको विय हुत्वा विहरति. मनुस्सा सम्भावनं उप्पादेत्वा तस्स पणीते पच्चये देन्ति. जनपदवासिनो भिक्खू तस्स परिहारं दिस्वा, ‘‘अतिदप्पितो वतायं आयस्मा, को नु खो एसो’’ति परिग्गण्हन्ता, ‘‘असुकट्ठाने असुकं नाम मिच्छाजीवं कत्वा पक्कन्तभिक्खू’’ति ञत्वा न सक्का इमिना सद्धिं उपोसथो वा पवारणा वा कातुन्ति सन्निपतित्वा धम्मेन समेन उक्खेपनीयादीसु अञ्ञतरं कम्मं करोन्ति. एवरूपाय पटिच्छन्नपटिपत्तिया अत्थिभावं वा नत्थिभावं वा वीमंसापेतुं एवमाह.

एवंजानातीति दीघरत्तं समापन्नो, न इत्तरसमापन्नोति जानाति. अनच्छरियं चेतं. यं तथागतस्स एतरहि सब्बञ्ञुतं पत्तस्स दीघरत्तं आजीवट्ठमकसीलं परिसुद्धं भवेय्य. यस्स बोधिसत्तकालेपि एवं अहोसि.

अतीते किर गन्धारराजा च वेदेहराजा च द्वेपि सहायका हुत्वा कामेसु आदीनवं दिस्वा रज्जानि पुत्तानं निय्यातेत्वा इसिपब्बज्जं पब्बजित्वा एकस्मिं अरञ्ञगामके पिण्डाय चरन्ति. पच्चन्तो नाम दुल्लभलोणो होति. ततो अलोणं यागुं लभित्वा एकिस्साय सालाय निसीदित्वा पिवन्ति. अन्तरन्तरे मनुस्सा लोणचुण्णं आहरित्वा देन्ति. एकदिवसं एको वेदेहिसिस्स पण्णे पक्खिपित्वा लोणचुण्णं अदासि . वेदेहिसि गहेत्वा उपड्ढं गन्धारिसिस्स-सन्तिके ठपेत्वा उपड्ढं अत्तनो सन्तिके ठपेसि. ततो थोकं परिभुत्तावसेसं दिस्वा, ‘‘मा इदं नस्सी’’ति पण्णेन वेठेत्वा तिणगहने ठपेसि. पुन एकस्मिं दिवसे यागुपानकाले सतिं कत्वा ओलोकेन्तो तं दिस्वा गन्धारिसिं उपसङ्कमित्वा, ‘‘इतो थोकं गण्हथ आचरिया’’ति आह. कुतो ते लद्धं वेदेहिसीति? तस्मिं दिवसे परिभुत्तावसेसं ‘‘मा नस्सी’’ति मया ठपितन्ति. गन्धारिसि गहेतुं न इच्छति, अलोणकंयेव यागुं पिवित्वा वेदेहं इसिं अवोच –

‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळस;

कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसी’’ति. (जा. १.७.७६);

वेदेहिसि अवोच – ‘‘तुम्हे रज्जं पहाय पब्बजिता, इदानि कस्मा लोणचुण्णमत्तसन्निधिकारणा पब्बज्जाय अनुच्छविकं न करोथा’’ति? किं मया कतं वेदेहिसीति? अथ नं आह –

‘‘हित्वा गन्धारविसयं, पहूतधनधारियं;

पसासनतो निक्खन्तो, इध दानि पसाससी’’ति. (जा. १.७.७७);

गन्धारो आह –

‘‘धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति. (जा. १.७.७८);

वेदेहो आह –

‘‘येन केनचि वण्णेन, परो लभति रुप्पनं;

महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो’’ति. (जा. १.७.७९);

गन्धारो आह –

‘‘कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति. (जा. १.७.८०);

ततो वेदेहिसि यस्स सकापि बुद्धि नत्थि, आचरियसन्तिके विनयं न सिक्खति, सो अन्धमहिंसो विय वने चरतीति चिन्तेत्वा आह –

‘‘नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;

वने अन्धमहिंसोव, चरेय्य बहुको जनो.

यस्मा च पनिधेकच्चे, आचेरम्हि सुसिक्खिता;

तस्मा विनीतविनया, चरन्ति सुसमाहिता’’ति. (जा. १.७.८१-८२);

एवञ्च पन वत्वा वेदेहिसि अजानित्वा मया कतन्ति गन्धारिसिं खमापेसि. ते उभोपि तपं चरित्वा ब्रह्मलोकं अगमंसु. एवं तथागतस्स बोधिसत्तकालेपि दीघरत्तं आजीवट्ठमकसीलं परिसुद्धं अहोसि.

उत्तज्झापन्नो अयमायस्मा भिक्खु यसपत्तोति अयमायस्मा अम्हाकं सत्था भिक्खु ञत्तं पञ्ञातभावं पाकटभावं अज्झापन्नो नु खो, सयञ्च परिवारसम्पत्तिं पत्तो नु खो नोति. तेन चस्स पञ्ञातज्झापन्नभावेन यससन्निस्सितभावेन च किं एकच्चे आदीनवा सन्दिस्सन्ति उदाहु नोति एवं समन्नेसन्तूति दस्सेति. न ताव, भिक्खवेति, भिक्खवे, याव भिक्खु न राजराजमहामत्तादीसु अभिञ्ञातभावं वा परिवारसम्पत्तिं वा आपन्नो होति, ताव एकच्चे मानातिमानादयो आदीनवा न संविज्जन्ति उपसन्तूपसन्तो विय सोतापन्नो विय सकदागामी विय च विहरति. अरियो नु खो पुथुज्जनो नु खोतिपि ञातुं न सक्का होति.

यतोच खो, भिक्खवेति यदा पन इधेकच्चो भिक्खु ञातो होति परिवारसम्पन्नो वा, तदा तिण्हेन सिङ्गेन गोगणं विज्झन्तो दुट्ठगोणो विय, मिगसङ्घं अभिमद्दमानो दीपि विय च अञ्ञे भिक्खू तत्थ तत्थ विज्झन्तो अगारवो असभागवुत्ति अग्गपादेन भूमिं फुसन्तो विय चरति. एकच्चो पन कुलपुत्तो यथा यथा ञातो होति यसस्सी, तथा तथा फलभारभरितो विय सालि सुट्ठुतरं ओनमति, राजराजमहामत्तादीसु उपसङ्कमन्तेसु अकिञ्चनभावं पच्चवेक्खित्वा समणसञ्ञं उपट्ठपेत्वा छिन्नविसाणउसभो विय, चण्डालदारको विय च सोरतो निवातो नीचचित्तो हुत्वा भिक्खुसङ्घस्स चेव सदेवकस्स च लोकस्स, हिताय सुखाय पटिपज्जति. एवरूपं पटिपत्तिं सन्धाय ‘‘नास्स इधेकच्चे आदीनवा’’ति आह.

तथागतो पन अट्ठसु लोकधम्मेसु तादी, सो हि लाभेपि तादी, अलाभेपि तादी, यसेपि तादी, अयसेपि तादी, पसंसायपि तादी, निन्दायपि तादी, सुखेपि तादी, दुक्खेपि तादी, तस्मा सब्बाकारेन नास्स इधेकच्चे आदीनवा संविज्जन्ति. अभयूपरतोति अभयो हुत्वा उपरतो, अच्चन्तूपरतो सततूपरतोति अत्थो. न वा भयेन उपरतोतिपि अभयूपरतो. चत्तारि हि भयानि किलेसभयं वट्टभयं दुग्गतिभयं उपवादभयन्ति. पुथुज्जनो चतूहिपि भयेहि भायति. सेक्खा तीहि, तेसञ्हि दुग्गतिभयं पहीनं, इति सत्त सेक्खा भयूपरता, खीणासवो अभयूपरतो नाम, तस्स हि एकम्पि भयं नत्थि. किं परवादभयं नत्थीति? नत्थि. परानुद्दयं पन पटिच्च, ‘‘मादिसं खीणासवं पटिच्च सत्ता मा नस्सन्तू’’ति उपवादं रक्खति. मूलुप्पलवापिविहारवासी यसत्थेरो विय.

थेरो किर मूलुप्पलवापिगामं पिण्डाय पाविसि. अथस्स उपट्ठाककुलद्वारं पत्तस्स पत्तं गहेत्वा थण्डिलपीठकं निस्साय आसनं पञ्ञपेसुं. अमच्चधीतापि तंयेव पीठकं निस्साय परतोभागे नीचतरं आसनं पञ्ञापेत्वा निसीदि. एको नेवासिको भिक्खु पच्छा पिण्डाय पविट्ठो द्वारे ठत्वाव ओलोकेन्तो थेरो अमच्चधीतरा सद्धिं एकमञ्चे निसिन्नोति सल्लक्खेत्वा, ‘‘अयं पंसुकूलिको विहारेव उपसन्तूपसन्तो विय विहरति, अन्तोगामे पन उपट्ठायिकाहि सद्धिं एकमञ्चे निसीदती’’ति चिन्तेत्वा, ‘‘किं नु खो मया दुद्दिट्ठ’’न्ति पुनप्पुनं ओलोकेत्वा तथासञ्ञीव हुत्वा पक्कामि. थेरोपि भत्तकिच्चं कत्वा विहारं गन्त्वा वसनट्ठानं पविसित्वा द्वारं पिधाय निसीदि. नेवासिकोपि कतभत्तकिच्चो विहारं गन्त्वा, ‘‘तं पंसुकूलिकं निग्गण्हित्वा विहारा निक्कड्ढिस्सामी’’ति असञ्ञतनीहारेन थेरस्स वसनट्ठानं गन्त्वा परिभोगघटतो उलुङ्केन उदकं गहेत्वा महासद्दं करोन्तो पादे धोवि. थेरो, ‘‘को नु खो अयं असञ्ञतचारिको’’ति आवज्जन्तो सब्बं ञत्वा, ‘‘अयं मयि मनं पदोसेत्वा अपायूपगो मा अहोसी’’ति वेहासं अब्भुग्गन्त्वा कण्णिकामण्डलसमीपे पल्लङ्केन निसीदि. नेवासिको दुट्ठाकारेन घटिकं उक्खिपित्वा द्वारं विवरित्वा अन्तो पविट्ठो थेरं अपस्सन्तो, ‘‘हेट्ठामञ्चं पविट्ठो भविस्सती’’ति ओलोकेत्वा तत्थापि अपस्सन्तो निक्खमितुं आरभि. थेरो उक्कासि. इतरो उद्धं ओलोकेन्तो दिस्वा अधिवासेतुं असक्कोन्तो एवमाह – ‘‘पतिरूपं ते, आवुसो, पंसुकूलिक एवं आनुभावसम्पन्नस्स उपट्ठायिकाय सद्धिं एकमञ्चे निसीदितु’’न्ति. पब्बजिता नाम, भन्ते, मातुगामेन सद्धिं न एकमञ्चे निसीदन्ति, तुम्हेहि पन दुद्दिट्ठमेतन्ति. एवं खीणासवा परानुद्दयाय उपवादं रक्खन्ति.

खया रागस्साति रागस्स खयेनेव. वीतरागत्ता कामे न पटिसेवति, न पटिसङ्खाय वारेत्वाति. तञ्चेति एवं तथागतस्स किलेसप्पहानं ञत्वा तत्थ तत्थ ठितनिसिन्नकालादीसुपि चतुपरिसमज्झे अलङ्कतधम्मासने निसीदित्वापि इतिपि सत्था वीतरागो वीतदोसो वीतमोहो वन्तकिलेसो पहीनमलो अब्भा मुत्तपुण्णचन्दो विय सुपरिसुद्धोति एवं तथागतस्स किलेसप्पहाने वण्णं कथयमानं तं वीमंसकं भिक्खुं परे एवं पुच्छेय्युं चेति अत्थो.

आकाराति कारणानि. अन्वयाति अनुबुद्धियो. सङ्घे वा विहरन्तोति अप्पेकदा अपरिच्छिन्नगणनस्स भिक्खुसङ्घस्स मज्झे विहरन्तो. एको वा विहरन्तोति इच्छामहं, भिक्खवे , अड्ढमासं पटिसल्लीयितुन्ति, तेमासं पटिसल्लीयितुन्ति एवं पटिसल्लाने चेव पालिलेय्यकवनसण्डे च एकको विहरन्तो. सुगताति सुट्ठुगता सुप्पटिपन्ना कारका युत्तपयुत्ता. एवरूपापि हि एकच्चे भिक्खू अत्थि. दुग्गताति दुट्ठुगता दुप्पटिपन्ना कायदळ्हिबहुला विस्सट्ठकम्मट्ठाना. एवरूपापि एकच्चे अत्थि. गणमनुसासन्तीति गणबन्धनेन बद्धा गणारामा गणबहुलिका हुत्वा गणं परिहरन्ति. एवरूपापि एकच्चे अत्थि. तेसं पटिपक्खभूता गणतो निस्सटा विसंसट्ठा विप्पमुत्तविहारिनोपि अत्थि.

आमिसेसु सन्दिस्सन्तीति आमिसगिद्धा आमिसचक्खुका चतुपच्चयआमिसत्थमेव आहिण्डमाना आमिसेसु सन्दिस्समानकभिक्खूपि अत्थि. आमिसेन अनुपलित्ता चतूहि पच्चयेहि विनिवत्तमानसा अब्भा मुत्तचन्दसदिसा हुत्वा विहरमानापि अत्थि. नायमायस्मा तं तेन अवजानातीति अयं आयस्मा सत्था ताय ताय पटिपत्तिया तं तं पुग्गलं नावजानाति, अयं पटिपन्नो कारको, अयं गणतो निस्सटो विसंसट्ठो. अयं आमिसेन अनुपलित्तो पच्चयेहि विनिवत्तमानसो अब्भा मुत्तो चन्दिमा वियाति एवमस्स गेहसितवसेन उस्सादनापि नत्थि. अयं दुप्पटिपन्नो अकारको कायदळ्हिबहुलो विस्सट्ठकम्मट्ठानो, अयं गणबन्धनबद्धो, अयं आमिसगिद्धो लोलो आमिसचक्खुकोति एवमस्स गेहसितवसेन अपसादनापि नत्थीति अत्थो. इमिना किं कथितं होति? तथागतस्स सत्तेसु तादिभावो कथितो होति. अयञ्हि –

‘‘वधकस्स देवदत्तस्स, चोरस्सङ्गुलिमालिनो;

धनपाले राहुले च, सब्बेसं समको मुनी’’ति. (मि. प. ६.६.५);

४८९. तत्र, भिक्खवेति तेसु द्वीसु वीमंसकेसु. यो, ‘‘के पनायस्मतो आकारा’’ति पुच्छायं आगतो गण्ठिवीमंसको च, यो ‘‘अभयूपरतो अयमायस्मा’’ति आगतो मूलवीमंसको च. तेसु मूलवीमंसकेन तथागतोव उत्तरि पटिपुच्छितब्बो. सो हि पुब्बे परस्सेव कथाय निट्ठङ्गतो. परो च नाम जानित्वापि कथेय्य अजानित्वापि. एवमस्स कथा भूतापि होति अभूतापि, तस्मा परस्सेव कथाय निट्ठं अगन्त्वा ततो उत्तरि तथागतोव पटिपुच्छितब्बोति अत्थो.

ब्याकरमानोति एत्थ यस्मा तथागतस्स मिच्छाब्याकरणं नाम नत्थि, तस्मा सम्मा मिच्छाति अवत्वा ब्याकरमानोत्वेव वुत्तं. एतं पथोहमस्मिएतं गोचरोति एस मय्हं पथो एस गोचरोति अत्थो. ‘‘एतापाथो’’तिपि पाठो, तस्सत्थो मय्हं आजीवट्ठमकसीलं परिसुद्धं, स्वाहं तस्स परिसुद्धभावेन वीमंसकस्स भिक्खुनो ञाणमुखे एतापाथो, एवं आपाथं गच्छामीति वुत्तं होति. नो च तेन तम्मयोति तेनपि चाहं परिसुद्धेन सीलेन न तम्मयो, न सतण्हो, परिसुद्धसीलत्ताव नित्तण्होहमस्मीति दीपेति.

उत्तरुत्तरिंपणीतपणीतन्ति उत्तरुत्तरिं चेव पणीततरञ्च कत्वा देसेति. कण्हसुक्कसप्पटिभागन्ति कण्हं चेव सुक्कञ्च, तञ्च खो सप्पटिभागं सविपक्खं कत्वा, कण्हं पटिबाहित्वा सुक्कन्ति सुक्कं पटिबाहित्वा कण्हन्ति एवं सप्पटिभागं कत्वा कण्हसुक्कं देसेति. कण्हं देसेन्तोपि सउस्साहं सविपाकं देसेति, सुक्कं देसेन्तोपि सउस्साहं सविपाकं देसेति. अभिञ्ञाय इधेकच्चं धम्मं धम्मेसु निट्ठं गच्छतीति तस्मिं देसिते धम्मे एकच्चं पटिवेधधम्मं अभिञ्ञाय तेन पटिवेधधम्मेन देसनाधम्मे निट्ठं गच्छति. सत्थरि पसीदतीति एवं धम्मे निट्ठं गन्त्वा भिय्योसोमत्ताय सम्मासम्बुद्धो सो भगवाति सत्थरि पसीदति. तेन पन भगवता यो धम्मो अक्खातो, सोपि स्वाक्खातो भगवता धम्मो निय्यानिकत्ता. य्वास्स तं धम्मं पटिपन्नो सङ्घो, सोपि सुप्पटिपन्नो वङ्कादिदोसरहितं पटिपदं पटिपन्नत्ताति एवं धम्मे सङ्घेपि पसीदति. तञ्चेति तं एवं पसन्नं तत्थ तत्थ तिण्णं रतनानं वण्णं कथेन्तं भिक्खुं.

४९०. इमेहि आकारेहीति इमेहि सत्थुवीमंसनकारणेहि. इमेहि पदेहीति इमेहि अक्खरसम्पिण्डनपदेहि. इमेहि ब्यञ्जनेहीति इमेहि इध वुत्तेहि अक्खरेहि. सद्धा निविट्ठाति ओकप्पना पतिट्ठिता. मूलजाताति सोतापत्तिमग्गवसेन सञ्जातमूला. सोतापत्तिमग्गो हि सद्धाय मूलं नाम. आकारवतीति कारणं परियेसित्वा गहितत्ता सकारणा. दस्सनमूलिकाति सोतापत्तिमग्गमूलिका. सो हि दस्सनन्ति वुच्चति. दळ्हाति थिरा. असंहारियाति हरितुं न सक्का. समणेन वाति समितपापसमणेन वा. ब्राह्मणेन वाति बाहितपापब्राह्मणेन वा. देवेन वाति उपपत्तिदेवेन वा. मारेन वाति वसवत्तिमारेन वा, सोतापन्नस्स हि वसवत्तिमारेनापि सद्धा असंहारिया होति सूरम्बट्ठस्स विय.

सो किर सत्थु धम्मदेसनं सुत्वा सोतापन्नो हुत्वा गेहं आगतो. अथ मारो द्वत्तिंसवरलक्खणप्पटिमण्डितं बुद्धरूपं मापेत्वा तस्स घरद्वारे ठत्वा – ‘‘सत्था आगतो’’ति सासनं पहिणि. सूरो चिन्तेसि, ‘‘अहं इदानेव सत्थु सन्तिका धम्मं सुत्वा आगतो, किं नु खो भविस्सती’’ति उपसङ्कमित्वा सत्थुसञ्ञाय वन्दित्वा अट्ठासि. मारो आह – ‘‘यं ते मया, सूरम्बट्ठ, रूपं अनिच्चं…पे… विञ्ञाणं अनिच्चन्ति कथितं, तं अनुपधारेत्वाव सहसा मया एवं वुत्तं. तस्मा त्वं रूपं निच्चं…पे… विञ्ञाणं निच्चन्ति गण्हाही’’ति. सूरो चिन्तेसि – ‘‘अट्ठानमेतं, यं बुद्धा अनुपधारेत्वा अपच्चक्खं कत्वा किञ्चि कथेय्युं, अद्धा अयं मय्हं विबाधनत्थं मारो आगतो’’ति. ततो नं त्वं मारोति आह. सो मुसावादं कातुं नासक्खि, आम मारोस्मीति पटिजानि. कस्मा आगतोसीति वुत्ते तव सद्धाचालनत्थन्ति आह. कण्ह पापिम, त्वं ताव एकको तिट्ठ, तादिसानं मारानं सतम्पि सहस्सम्पि मम सद्धं चालेतुं असमत्थं, मग्गेन आगता सद्धा नाम सिलापथवियं पतिट्ठितसिनेरु विय अचला होति, किं त्वं एत्थाति अच्छरं पहरि. सो ठातुं असक्कोन्तो तत्थेवन्तरधायि. ब्रह्मुना वाति ब्रह्मकायिकादीसु अञ्ञतरब्रह्मुना वा. केनचि वा लोकस्मिन्ति एते समणादयो ठपेत्वा अञ्ञेनपि केनचि वा लोकस्मिं हरितुं न सक्का. धम्मसमन्नेसनाति सभावसमन्नेसना. धम्मतासुसमन्निट्ठोति धम्मताय सुसमन्निट्ठो, सभावेनेव सुट्ठु समन्नेसितो होतीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वीमंसकसुत्तवण्णना निट्ठिता.

८. कोसम्बियसुत्तवण्णना

४९१. एवंमे सुतन्ति कोसम्बियसुत्तं. तत्थ कोसम्बियन्ति एवंनामके नगरे. तस्स किर नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा कोसम्बीति सङ्खं अगमासि. कुसम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्तातिपि एके. घोसितारामेति घोसितसेट्ठिना कारिते आरामे.

पुब्बे किर अद्दिलरट्ठं नाम अहोसि. ततो कोतूहलको नाम दलिद्दो छातकभयेन सपुत्तदारो केदारपरिच्छिन्नं सुभिक्खं रट्ठं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि. माता निवत्तित्वा तं गहेत्वा गता. ते एकं गोपालकगामकं पविसिंसु, गोपालकानञ्च तदा पहतपायसो पटियत्तो होति, ततो पायसं लभित्वा भुञ्जिंसु. अथ सो पुरिसो पहूतपायसं भुञ्जित्वा जिरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिम्हि पटिसन्धिं गहेत्वा कुक्कुरो जातो. सो गोपालकस्स पियो अहोसि मनापो, गोपालको च पच्चेकबुद्धं उपट्ठासि. पच्चेकबुद्धोपि भत्तकिच्चावसाने कुक्कुरस्स एकं पिण्डं देति. सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति.

सो गोपालके असन्निहिते भत्तवेलाय सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालं कत्वा देवलोके निब्बत्ति. तत्रस्स घोसकदेवपुत्तोत्वेव नामं अहोसि. सो देवलोकतो चवित्वा कोसम्बियं एकस्मिं कुलघरे निब्बत्ति. तं अपुत्तको सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ सो अत्तनो पुत्ते जाते सत्तक्खत्तुं मारापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीविको अपरभागे पितुअच्चयेन सेट्ठिट्ठानं पत्वा घोसितसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि पावारिकसेट्ठीति द्वे सेट्ठिनो सन्ति. इमेहि सद्धिं तयो अहेसुं.

तेन च समयेन तेसं सहायकानं सेट्ठीनं कुलूपका पञ्चसता इसयो पब्बतपादे वसिंसु. ते कालेन कालं लोणम्बिलसेवनत्थाय मनुस्सपथं आगच्छन्ति. अथेकस्मिं वारे गिम्हसमये मनुस्सपथं आगच्छन्ता निरुदकमहाकन्तारं अतिक्कमित्वा कन्तारपरियोसाने महन्तं निग्रोधरुक्खं दिस्वा चिन्तेसुं – ‘‘यादिसो अयं रुक्खो, अद्धा एत्थ महेसक्खाय देवताय भवितब्बं, साधु वतस्स, सचे नो पानीयं वा भोजनीयं वा ददेय्या’’ति. देवता इसीनं अज्झासयं विदित्वा इमेसं सङ्गहं करिस्सामीति अत्तनो आनुभावेन विटपन्तरतो नङ्गलसीसमत्तं उदकधारं पवत्तेसि. इसिगणो रजतक्खन्धसदिसं उदकवट्टिं दिस्वा अत्तनो भाजनेहि उदकं गहेत्वा परिभोगं कत्वा चिन्तेसि – ‘‘देवताय अम्हाकं परिभोगउदकं दिन्नं, इदं पन अगामकं महाअरञ्ञं, साधु वतस्स, सचे नो आहारम्पि ददेय्या’’ति. देवता इसीनं उपसंकप्पनवसेन दिब्बानि यागुखज्जकादीनि दत्वा सन्तप्पेसि. इसयो चिन्तयिंसु – ‘‘देवताय अम्हाकं परिभोगउदकम्पि भोजनम्पि सब्बं दिन्नं, साधु वतस्स, सचे नो अत्तानं दस्सेय्या’’ति.

देवता तेसं अज्झासयं विदित्वा उपड्ढकायं दस्सेसि. ते आहंसु – ‘‘देवते, महती ते सम्पत्ति, किं कम्मं कत्वा इमं सम्पत्तिं अधिगतासी’’ति? भन्ते, नातिमहन्तं परित्तकं कम्मं कत्वाति. उपड्ढउपोसथकम्मं निस्साय हि देवताय सा सम्पत्ति लद्धा.

अनाथपिण्डिकस्स किर गेहे अयं देवपुत्तो कम्मकारो अहोसि. सेट्ठिस्स हि गेहे उपोसथदिवसेसु अन्तमसो दासकम्मकारे उपादाय सब्बो जनो उपोसथिको होति. एकदिवसं अयं कम्मकारो एककोव पातो उट्ठाय कम्मन्तं गतो. महासेट्ठि निवापं लभनमनुस्से सल्लक्खेन्तो एतस्सेवेकस्स अरञ्ञं गतभावं ञत्वा अस्स सायमासत्थाय निवापं अदासि. भत्तकारिका दासी एकस्सेव भत्तं पचित्वा अरञ्ञतो आगतस्स भत्तं वड्ढेत्वा अदासि, कम्मकारो आह – ‘‘अञ्ञेसु दिवसेसु इमस्मिं काले गेहं एकसद्दं अहोसि, अज्ज अतिविय सन्निसिन्नं, किं नु खो एत’’न्ति ? तस्स सा आचिक्खि – ‘‘अज्ज इमस्मिं गेहे सब्बे मनुस्सा उपोसथिका, महासेट्ठि तुय्हेवेकस्स निवापं अदासी’’ति. एवं अम्माति? आम सामीति. इमस्मिं काले उपोसथं समादिन्नस्स उपोसथकम्मं होति न होतीति महासेट्ठिं पुच्छ अम्माति? ताय गन्त्वा पुच्छितो महासेट्ठि आह – ‘‘सकलउपोसथकम्मं न होति, उपड्ढकम्मं पन होति, उपोसथिको होतू’’ति . कम्मकारो भत्तं अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथिको हुत्वा वसनट्ठानं गन्त्वा निपज्जि. तस्स आहारपरिक्खीणकायस्स रत्तिं वातो कुप्पि. सो पच्चूससमये कालं कत्वा उपड्ढउपोसथकम्मनिस्सन्देन महावट्टनिअटवियं निग्रोधरुक्खे देवपुत्तो हुत्वा निब्बत्ति. सो तं पवत्तिं इसीनं आरोचेसि.

इसयो तुम्हेहि मयं बुद्धो, धम्मो, सङ्घोति असुतपुब्बं साविता, उप्पन्नो नु खो लोके बुद्धोति? आम, भन्ते, उप्पन्नोति. इदानि कुहिं वसतीति? सावत्थिं निस्साय जेतवने, भन्तेति. इसयो तिट्ठथ ताव तुम्हे मयं सत्थारं पस्सिस्सामाति हट्ठतुट्ठा निक्खमित्वा अनुपुब्बेन कोसम्बिनगरं सम्पापुणिंसु. महासेट्ठिनो, ‘‘इसयो आगता’’ति पच्चुग्गमनं कत्वा, ‘‘स्वे अम्हाकं भिक्खं गण्हथ, भन्ते’’ति निमन्तेत्वा पुनदिवसे इसिगणस्स महादानं अदंसु. इसयो भुञ्जित्वाव गच्छामाति आपुच्छिंसु. तुम्हे, भन्ते, अञ्ञस्मिं काले एकम्पि मासं द्वेपि तयोपि चत्तारोपि मासे वसित्वा गच्छथ. इमस्मिं पन वारे हिय्यो आगन्त्वा अज्जेव गच्छामाति वदथ, किमिदन्ति? आम गहपतयो बुद्धो लोके उप्पन्नो, न खो पन सक्का जीवितन्तरायो विदितुं, तेन मयं तुरिता गच्छामाति. तेन हि, भन्ते, मयम्पि गच्छाम, अम्हेहि सद्धिंयेव गच्छथाति. तुम्हे अगारिया नाम महाजटा, तिट्ठथ तुम्हे, मयं पुरेतरं गमिस्सामाति निक्खमित्वा एकस्मिं ठाने द्वेपि दिवसानि अवसित्वा तुरितगमनेनेव सावत्थिं पत्वा जेतवनविहारे सत्थु सन्तिकमेव अगमंसु. सत्थु मधुरधम्मकथं सुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु.

तेपि तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि सप्पिमधुफाणितादीनि चेव पट्टुन्नदुकूलादीनि च आदाय कोसम्बितो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनसामन्ते खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदिंसु. सत्था तिण्णम्पि सहायकानं मधुरधम्मकथं कथेसि. ते बलवसोमनस्सजाता सत्थारं निमन्तेत्वा पुनदिवसे महादानं अदंसु. पुन निमन्तेत्वा पुनदिवसेति एवं अड्ढमासं दानं दत्वा, ‘‘अम्हाकं जनपदं आगमनाय पटिञ्ञं देथा’’ति पादमूले निपज्जिंसु. भगवा, ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति आह. एत्तावता पटिञ्ञा दिन्ना नाम होतीति गहपतयो सल्लक्खेत्वा दिन्ना नो भगवता पटिञ्ञाति दसबलं वन्दित्वा निक्खमित्वा अन्तरामग्गे योजने योजने ठाने विहारं कारेत्वा अनुपुब्बेन कोसम्बिं पत्वा, ‘‘लोके बुद्धो उप्पन्नो’’ति कथयिंसु. तयोपि जना अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो वसनत्थाय विहारे कारापयिंसु. तत्थ कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम अहोसि. पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनो नाम अहोसि. घोसितेन कारितो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं – ‘‘घोसितसेट्ठिना कारिते आरामे’’ति.

भण्डनजातातिआदीसु कलहस्स पुब्बभागो भण्डनं नाम, तं जातं एतेसन्ति भण्डनजाता. हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता. विरुद्धभूतं वादन्ति विवादं, तं आपन्नाति विवादापन्ना. मुखसत्तीहीति वाचासत्तीहि. वितुदन्ताति विज्झन्ता. ते न चेव अञ्ञमञ्ञं सञ्ञापेन्ति न च सञ्ञत्तिं उपेन्तीति ते अत्थञ्च कारणञ्च दस्सेत्वा नेव अञ्ञमञ्ञं जानापेन्ति. सचेपि सञ्ञापेतुं आरभन्ति, तथापि सञ्ञत्तिं न उपेन्ति, जानितुं न इच्छन्तीति अत्थो. निज्झत्तियापि एसेव नयो. एत्थ च निज्झत्तीति सञ्ञत्तिवेवचनमेवेतं. कस्मा पनेते भण्डनजाता अहेसुन्ति? अप्पमत्तकेन कारणेन.

द्वे किर भिक्खू एकस्मिं आवासे वसन्ति विनयधरो च सुत्तन्तिको च. तेसु सुत्तन्तिको भिक्खु एकदिवसं वच्चकुटिं पविट्ठो आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. विनयधरो पच्छा पविट्ठो तं उदकं दिस्वा निक्खमित्वा तं भिक्खुं पुच्छि, आवुसो, तया इदं उदकं ठपितन्ति? आम, आवुसोति. त्वमेत्थ आपत्तिभावं न जानासीति? आम न जानामीति. होति, आवुसो, एत्थ आपत्तीति. सचे होति देसेस्सामीति. सचे पन ते, आवुसो, असञ्चिच्च असतिया कतं, नत्थि ते आपत्तीति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि.

विनयधरो अत्तनो निस्सितकानं, ‘‘अयं सुत्तन्तिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा – ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे ‘अनापत्ती’ति वत्वा इदानि ‘आपत्ती’ति वदति, मुसावादी एसो’’ति. ते गन्त्वा, ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु, तं सन्धायेतं वुत्तं.

भगवन्तं एतदवोचाति एतं, ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता’’तिआदिवचनं अवोच. तञ्च खो नेव पियकम्यताय न भेदाधिप्पायेन, अथ खो अत्थकामताय हितकामताय. सामग्गिकारको किरेस भिक्खु, तस्मास्स एतदहोसि – ‘‘यथा इमे भिक्खू विवादं आरद्धा, न सक्का मया, नापि अञ्ञेन भिक्खुना समग्गा कातुं, अप्पेव नाम सदेवके लोके अप्पटिपुग्गलो भगवा सयं वा गन्त्वा, अत्तनो वा सन्तिकं पक्कोसापेत्वा एतेसं भिक्खूनं खन्तिमेत्तापटिसंयुत्तं सारणीयधम्मदेसनं कथेत्वा सामग्गिं करेय्या’’ति अत्थकामताय हितकामताय गन्त्वा अवोच.

४९२. छयिमे, भिक्खवे, धम्मा सारणीयाति हेट्ठा कलहभण्डनवसेन देसना आरद्धा. इमस्मिं ठाने छ सारणीया धम्मा आगताति एवमिदं कोसम्बियसुत्तं यथानुसन्धिनाव गतं होति. तत्थ सारणीयाति सरितब्बयुत्ता अद्धाने अतिक्कन्तेपि न पमुस्सितब्बा. यो ते धम्मे पूरेति, तं सब्रह्मचारीनं पियं करोन्तीति पियकरणा. गरुं करोन्तीति गरुकरणा. सङ्गहायाति सङ्गहणत्थाय. अविवादायाति अविवादनत्थाय. सामग्गियाति समग्गभावत्थाय . एकीभावायाति एकीभावत्थाय निन्नानाकरणाय. संवत्तन्तीति भवन्ति. मेत्तं कायकम्मन्ति मेत्तचित्तेन कत्तब्बं कायकम्मं. वचीकम्ममनोकम्मेसुपि एसेव नयो. इमानि भिक्खूनं वसेन आगतानि, गिहीसुपि लब्भन्तियेव. भिक्खूनञ्हि मेत्तचित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम. गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं गामं पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं पत्तपटिग्गहणं आसनपञ्ञापनं अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम.

भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापदं, कम्मट्ठानकथनं धम्मदेसना तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनञ्च, ‘‘चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, पदीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञापेथ, पानीयं उपट्ठपेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेत्वा छन्दजाता उस्साहजाता वेय्यावच्चं करोथा’’तिआदिकथनकाले मेत्तं वचीकम्मं नाम.

भिक्खूनं पातोव उट्ठाय सरीरपटिजग्गनं चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा, ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु, अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम. गिहीनं ‘‘अय्या सुखी होन्तु, अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम.

आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावूपगमनं सम्मुखा मेत्तं कायकम्मं नाम. थेरानं पन पादधोवनवन्दनबीजनदानादिभेदम्पि सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. देवत्थेरो तिस्सत्थेरोति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्तं पन परिपुच्छन्तस्स, कुहिं अम्हाकं देवत्थेरो, अम्हाकं तिस्सत्थेरो कदा नु खो आगमिस्सतीति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा सुप्पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. देवत्थेरो, तिस्सत्थेरो अरोगो होतु अप्पाबाधोति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम.

लाभाति चीवरादयो लद्धपच्चया. धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचरियवत्तेन उप्पन्ना. अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्नं पत्तस्स अन्तोगतं द्वत्तिकटच्छुभिक्खामत्तम्पि. अप्पटिविभत्तभोगीति एत्थ द्वे पटिविभत्तानि नाम आमिसपटिविभत्तं पुग्गलपटिविभत्तञ्च. तत्थ, ‘‘एत्तकं दस्सामि, एत्तकं न दस्सामी’’ति एवं चित्तेन विभजनं आमिसपटिविभत्तं नाम. ‘‘असुकस्स दस्सामि, असुकस्स न दस्सामी’’ति एवं चित्तेन विभजनं पन पुग्गलपटिविभत्तं नाम. तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम.

सीलवन्तेहिसब्रह्मचारीहि साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं, यं यं पणीतं लब्भति, तं तं नेव लाभेन लाभं जिगीसनामुखेन गिहीनं देति, न अत्तना परिभुञ्जति; पटिग्गण्हन्तोव सङ्घेन साधारणं होतूति गहेत्वा गण्डिं पहरित्वा परिभुञ्जितब्बं सङ्घसन्तकं विय पस्सति. इदं पन सारणीयधम्मं को पूरेति, को न पूरेतीति? दुस्सीलो ताव न पूरेति. न हि तस्स सन्तकं सीलवन्ता गण्हन्ति. परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति.

तत्रिदं वत्तं – यो हि ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देति, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति. सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति, तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं. एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं. अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं तं दत्वा सेसं परिभुञ्जितब्बं, ‘‘सीलवन्तेही’’ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति.

अयं पन सारणीयधम्मो सुसिक्खिताय परिसाय सुपूरो होति, नो असिक्खिताय परिसाय. सुसिक्खिताय हि परिसाय यो अञ्ञतो लभति, सो न गण्हाति, अञ्ञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, न अतिरेकं. अयञ्च पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सापि द्वादसहि वस्सेहि पूरति, न ततो ओरं. सचे हि द्वादसमेपि वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा नहायितुं गच्छति, सङ्घत्थेरो च कस्सेसो पत्तोति? सारणीयधम्मपूरकस्साति वुत्ते – ‘‘आहरथ न’’न्ति सब्बं पिण्डपातं विचारेत्वा भुञ्जित्वा च रित्तपत्तं ठपेति. अथ सो भिक्खु रित्तपत्तं दिस्वा, ‘‘मय्हं असेसेत्वाव परिभुञ्जिंसू’’ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्जति, पुन द्वादस वस्सानि पूरेतब्बो होति, तित्थियपरिवाससदिसो हेस. सकिं खण्डे जाते पुन पूरेतब्बोव. यो पन, ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारी परिभुञ्जन्ती’’ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति.

एवं पूरितसारणीयधम्मस्स पन नेव इस्सा, न मच्छरियं होति, सो मनुस्सानं पियो होति, सुलभपच्चयो; पत्तगतमस्स दीयमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा सम्पत्ते देवता उस्सुक्कं आपज्जन्ति.

तत्रिमानि वत्थूनि – लेणगिरिवासी तिस्सत्थेरो किर महागिरिगामं उपनिस्साय वसति. पञ्ञास महाथेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता गिरिगामे पिण्डाय चरित्वा किञ्चि अलद्धा निक्खमिंसु. थेरो पविसन्तो ते दिस्वा पुच्छि – ‘‘लद्धं, भन्ते’’ति? विचरिम्हा, आवुसोति. सो अलद्धभावं ञत्वा आह – ‘‘यावाहं, भन्ते, आगच्छामि, ताव इधेव होथा’’ति. मयं, आवुसो, पञ्ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति. नेवासिका नाम, भन्ते, पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभावं जानन्तीति. थेरा आगमिंसु. थेरो गामं पाविसि. धुरगेहेयेव महाउपासिका खीरभत्तं सज्जेत्वा थेरं ओलोकयमाना ठिता थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि. सो तं आदाय थेरानं सन्तिकं गन्त्वा, ‘‘गण्हथ, भन्ते’’ति सङ्घत्थेरमाह. थेरो, ‘‘अम्हेहि एत्तकेहि किञ्चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो’’ति सेसानं मुखं ओलोकेसि. थेरो ओलोकनाकारेनेव ञत्वा – ‘‘धम्मेन समेन लद्धपिण्डपातो, निक्कुक्कुच्चा गण्हथ भन्ते’’तिआदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्जि.

अथ नं भत्तकिच्चावसाने थेरा पुच्छिंसु – ‘‘कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी’’ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति. झानलाभीसि, आवुसोति? एतम्पि मे, भन्ते, नत्थीति. ननु, आवुसो, पाटिहारियन्ति? सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे धम्मस्स पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति. साधु साधु, सप्पुरिस, अनुच्छविकमिदं तुय्हन्ति. इदं ताव पत्तगतं न खीयतीति एत्थ वत्थु.

अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा, ‘‘इमस्मिं ठाने किं वरभण्ड’’न्ति पुच्छति. द्वे साटका, भन्तेति. एते मय्हं पापुणिस्सन्तीति. तं सुत्वा अमच्चो रञ्ञो आरोचेसि – ‘‘एको दहरो एवं वदती’’ति. ‘‘दहरस्सेवं चित्तं, महाथेरानं पन सुखुमसाटका वट्टन्ती’’ति वत्वा, ‘‘महाथेरानं दस्सामी’’ति ठपेसि. तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति, अञ्ञेव आरोहन्ति. दहरस्स दानकाले पन हत्थं आरुळ्हा. सो तस्स हत्थे ठपेत्वा अमच्चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्जेत्वा दहरस्स सन्तिके निसीदित्वा, ‘‘कदा, भन्ते, इमं धम्मं पटिविज्झित्था’’ति आह. सो परियायेनपि असन्तं अवदन्तो, ‘‘नत्थि मय्हं, महाराज, लोकुत्तरधम्मो’’ति आह. ननु, भन्ते, पुब्बेव अवचुत्थाति? आम, महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति. साधु साधु, भन्ते, अनुच्छविकमिदं तुम्हाकन्ति वन्दित्वा पक्कामि. इदं भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति एत्थ वत्थु.

ब्राह्मणतिस्सभये पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु. थेरी पच्चूसकाले, ‘‘अतिविय अप्पनिग्घोसो गामो, उपधारेथ तावा’’ति दहरभिक्खुनियो आह. ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुं. सा सुत्वा, ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा’’ति वत्वा भिक्खाचारवेलाय पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधरुक्खमूले अट्ठासि. रुक्खे अधिवत्था देवता द्वादसन्नम्पि भिक्खुनीनं पिण्डपातं दत्वा, ‘‘अय्ये, अञ्ञत्थ मा गच्छथ, निच्चं इधेव एथा’’ति आह. थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि. सो, ‘‘महन्तं भयं, न सक्का इध यापेतुं, परतीरं गमिस्सामाति अत्तद्वादसमोव अत्तनो वसनट्ठाना निक्खन्तो थेरिं दिस्वा गमिस्सामी’’ति भातरगामं आगतो. थेरी, ‘‘थेरा आगता’’ति सुत्वा तेसं सन्तिकं गन्त्वा, किं अय्याति पुच्छि. सो तं पवत्तिं आचिक्खि. सा, ‘‘अज्ज एकदिवसं विहारेयेव वसित्वा स्वेव गमिस्सथा’’ति आह. थेरा विहारं अगमंसु.

थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा, ‘‘इमं पिण्डपातं परिभुञ्जथा’’ति आह. थेरो, ‘‘वट्टिस्सति थेरी’’ति वत्वा तुण्ही अट्ठासि. धम्मिको ताता पिण्डपातो कुक्कुच्चं अकत्वा परिभुञ्जथाति. वट्टिस्सति थेरीति. सा पत्तं गहेत्वा आकासे खिपि, पत्तो आकासे अट्ठासि. थेरो, ‘‘सत्ततालमत्ते ठितम्पि भिक्खुनीभत्तमेव, थेरीति वत्वा भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो, ‘भो पिण्डपातिक भिक्खुनीभत्तं भुञ्जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भेतुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो’’ति मग्गं आरुहि.

रुक्खदेवतापि, ‘‘सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्जिस्सति, न नं निवत्तेस्सामि, सचे पन न परिभुञ्जिस्सति, निवत्तेस्सामी’’ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह पत्तं, भन्ते, देथाति पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्ञापेत्वा पिण्डपातं दत्वा कतभत्तकिच्चं पटिञ्ञं कारेत्वा द्वादस भिक्खुनियो, द्वादस च भिक्खू सत्त वस्सानि उपट्ठहि. इदं देवता उस्सुक्कं आपज्जन्तीति एत्थ वत्थु, तत्र हि थेरी सारणीयधम्मपूरिका अहोसि.

अखण्डानीतिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति. यस्स पन पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरवण्णा गावी विय सबलं नाम होति. यस्स पन अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागबिन्दुचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेन सब्बं अभिन्नानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो भुजिस्सानि. बुद्धादीहि विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि. तण्हादिट्ठीहि अपरामट्ठत्ता, ‘‘इदं नाम त्वं आपन्नपुब्बो’’ति केनचि परामट्ठुं असक्कुणेय्यत्ता च अपरामट्ठानि. उपचारसमाधिं वा अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति. सीलसामञ्ञगतोविहरतीति तेसु तेसु दिसाभागेसु विहरन्तेहि भिक्खूहि सद्धिं समानभावूपगतसीलो विहरति . सोतापन्नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्ञेसं सोतापन्नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तं, तं सन्धायेतं वुत्तं.

यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति. दुक्खक्खयायाति सब्बदुक्खक्खयत्थं. दिट्ठिसामञ्ञगतोति समानदिट्ठिभावं उपगतो हुत्वा विहरति. अग्गन्ति जेट्ठकं. सब्बगोपानसियो सङ्गण्हातीति सङ्गाहिकं. सब्बगोपानसीनं सङ्घाटं करोतीति सङ्घाटनिकं. सङ्घाटनियन्ति अत्थो. यदिदं कूटन्ति यमेतं कूटागारकण्णिकासङ्खातं कूटं नाम. पञ्चभूमिकादिपासादा हि कूटबद्धाव तिट्ठन्ति. यस्मिं पतिते मत्तिकं आदिं कत्वा सब्बे पतन्ति. तस्मा एवमाह. एवमेव खोति यथा कूटं कूटागारस्स, एवं इमेसम्पि सारणीयधम्मानं या अयं अरिया दिट्ठि, सा अग्गा च सङ्गाहिका च सङ्घाटनिया चाति दट्ठब्बा.

४९३. कथञ्च, भिक्खवे, यायं दिट्ठीति एत्थ, भिक्खवे, यायं सोतापत्तिमग्गदिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयायाति वुत्ता, सा कथं केन कारणेन निय्यातीति अत्थो. परियुट्ठितचित्तोव होतीति एत्तावतापि परियुट्ठितचित्तोयेव नाम होतीति अत्थो. एस नयो सब्बत्थ. सुप्पणिहितं मे मानसन्ति मय्हं चित्तं सुट्ठु ठपितं. सच्चानं बोधायाति चतुन्नं सच्चानं बोधत्थाय. अरियन्तिआदीसु तं ञाणं यस्मा अरियानं होति, न पुथुज्जनानं, तस्मा अरियन्ति वुत्तं. येसं पन लोकुत्तरधम्मोपि अत्थि, तेसंयेव होति, न अञ्ञेसं, तस्मा लोकुत्तरन्ति वुत्तं. पुथुज्जनानं पन अभावतो असाधारणं पुथुज्जनेहीति वुत्तं. एस नयो सब्बवारेसु.

४९४. लभामि पच्चत्तं समथन्ति अत्तनो चित्ते समथं लभामीति अत्थो. निब्बुतियम्पि एसेव नयो. एत्थ च समथोति एकग्गता. निब्बुतीति किलेसवूपसमो.

४९५. तथारूपाय दिट्ठियाति एवरूपाय सोतापत्तिमग्गदिट्ठिया.

४९६. धम्मतायाति सभावेन. धम्मता एसाति सभावो एस. वुट्ठानं पञ्ञायतीति सङ्घकम्मवसेन वा देसनाय वा वुट्ठानं दिस्सति. अरियसावको हि आपत्तिं आपज्जन्तो गरुकापत्तीसु कुटिकारसदिसं, लहुकापत्तीसु सहसेय्यादिसदिसं अचित्तकापत्तिंयेव आपज्जति, तम्पि असञ्चिच्च, नो सञ्चिच्च, आपन्नं न पटिच्छादेति. तस्मा अथ खो नं खिप्पमेवातिआदिमाह. दहरोति तरुणो. कुमारोति न महल्लको. मन्दोति चक्खुसोतादीनं मन्दताय मन्दो. उत्तानसेय्यकोति अतिदहरताय उत्तानसेय्यको, दक्खिणेन वा वामेन वा पस्सेन सयितुं न सक्कोतीति अत्थो. अङ्गारं अक्कमित्वाति इतो चितो च पसारितेन हत्थेन वा पादेन वा फुसित्वा. एवं फुसन्तानं पन मनुस्सानं न सीघं हत्थो झायति, तथा हि एकच्चे हत्थेन अङ्गारं गहेत्वा परिवत्तमाना दूरम्पि गच्छन्ति. दहरस्स पन हत्थपादा सुखुमाला होन्ति, सो फुट्ठमत्तेनेव दय्हमानो चिरीति सद्दं करोन्तो खिप्पं पटिसंहरति, तस्मा इध दहरोव दस्सितो. महल्लको च दय्हन्तोपि अधिवासेति, अयं पन अधिवासेतुं न सक्कोति. तस्मापि दहरोव दस्सितो. देसेतीति आपत्तिपटिग्गाहके सभागपुग्गले सति एकं दिवसं वा रत्तिं वा अनधिवासेत्वा रत्तिं चतुरङ्गेपि तमे सभागभिक्खुनो वसनट्ठानं गन्त्वा देसेतियेव.

४९७. उच्चावचानीति उच्चनीचानि. किं करणीयानीति किं करोमीति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मं नाम चीवरस्स करणं रजनं चेतिये सुधाकम्मं उपोसथागारचेतियघरबोधिघरेसु कत्तब्बकम्मन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं, अथ वा चेतिये सुधाकम्मादि उच्चकम्मं नाम. तत्थेव कसावपचनउदकानयनकुच्छकरण निय्यासबन्धनादि अवचकम्मं नाम. उस्सुक्कं आपन्नो होतीति उस्सुक्कभावं कत्तब्बतं पटिपन्नो होति. तिब्बापेक्खो होतीति बहलपत्थनो होति. थम्बञ्चआलुम्पतीति तिणञ्च आलुम्पमाना खादति. वच्छकञ्च अपचिनातीति वच्छकञ्च अपलोकेति. तरुणवच्छा हि गावी अरञ्ञे एकतो आगतं वच्छकं एकस्मिं ठाने निपन्नं पहाय दूरं न गच्छति, वच्छकस्स आसन्नट्ठाने चरमाना तिणं आलुम्पित्वा गीवं उक्खिपित्वा एकन्तं वच्छकमेव च विलोकेति, एवमेव सोतापन्नो उच्चावचानि किं करणीयानि करोन्तो तन्निन्नो होति, असिथिलपूरको तिब्बच्छन्दो बहलपत्थनो हुत्वाव करोति.

तत्रिदं वत्थु – महाचेतिये किर सुधाकम्मे करियमाने एको अरियसावको एकेन हत्थेन सुधाभाजनं, एकेन कुच्छं गहेत्वा सुधाकम्मं करिस्सामीति चेतियङ्गणं आरुळ्हो. एको कायदळ्हिबहुलो भिक्खु गन्त्वा थेरस्स सन्तिके अट्ठासि. थेरो अञ्ञस्मिं सति पपञ्चो होतीति तस्मा ठाना अञ्ञं ठानं गतो. सोपि भिक्खु तत्थेव अगमासि. थेरो पुन अञ्ञं ठानन्ति एवं कतिपयट्ठाने आगतं, – ‘‘सप्पुरिस महन्तं चेतियङ्गणं किं अञ्ञस्मिं ठाने ओकासं न लभथा’’ति आह. न इतरो पक्कामीति.

४९८. बलताय समन्नागतोति बलेन समन्नागतो. अट्ठिं कत्वाति अत्थिकभावं कत्वा, अत्थिको हुत्वाति अत्थो. मनसिकत्वाति मनस्मिं करित्वा. सब्बचेतसा समन्नाहरित्वाति अप्पमत्तकम्पि विक्खेपं अकरोन्तो सकलचित्तेन समन्नाहरित्वा. ओहितसोतोति ठपितसोतो. अरियसावका हि पियधम्मस्सवना होन्ति, धम्मस्सवनग्गं गन्त्वा निद्दायमाना वा येन केनचि सद्धिं सल्लपमाना वा विक्खित्तचित्ता वा न निसीदन्ति, अथ खो अमतं परिभुञ्जन्ता विय अतित्ताव होन्ति धम्मस्सवने, अथ अरुणं उग्गच्छति. तस्मा एवमाह.

५००. धम्मतासुसमन्निट्ठा होतीति सभावो सुट्ठु समन्नेसितो होति. सोतापत्तिफलसच्छिकिरियायाति करणवचनं , सोतापत्तिफलसच्छिकतञाणेनाति अत्थो. एवं सत्तङ्गसमन्नागतोति एवं इमेहि सत्तहि महापच्चवेक्खणञाणेहि समन्नागतो. अयं ताव आचरियानं समानकथा. लोकुत्तरमग्गो हि बहुचित्तक्खणिको नाम नत्थि.

वितण्डवादी पन एकचित्तक्खणिको नाम मग्गो नत्थि, ‘‘एवं भावेय्य सत्त वस्सानी’’ति हि वचनतो सत्तपि वस्सानि मग्गभावना होन्ति. किलेसा पन लहु छिज्जन्ता सत्तहि ञाणेहि छिज्जन्तीति वदति. सो सुत्तं आहराति वत्तब्बो, अद्धा अञ्ञं सुत्तं अपस्सन्तो, ‘‘इदमस्स पठमं ञाणं अधिगतं होति, इदमस्स दुतियं ञाणं…पे… इदमस्स सत्तमं ञाणं अधिगतं होती’’ति इममेव आहरित्वा दस्सेस्सति. ततो वत्तब्बो किं पनिदं सुत्तं नेय्यत्थं नीतत्थन्ति. ततो वक्खति – ‘‘नीतत्थत्थं, यथासुत्तं तथेव अत्थो’’ति. सो वत्तब्बो – ‘‘धम्मता सुसमन्निट्ठा होति सोतापत्तिफलसच्छिकिरियायाति एत्थ को अत्थो’’ति? अद्धा सोतापत्तिफलसच्छिकिरियायत्थोति वक्खति. ततो पुच्छितब्बो, ‘‘मग्गसमङ्गी फलं सच्छिकरोति, फलसमङ्गी’’ति. जानन्तो, ‘‘फलसमङ्गी सच्छिकरोती’’ति वक्खति. ततो वत्तब्बो, – ‘‘एवं सत्तङ्गसमन्नागतो खो, भिक्खवे, अरियसावको सोतापत्तिफलसमन्नागतो होतीति इध मग्गं अभावेत्वा मण्डूको विय उप्पतित्वा अरियसावको फलमेव गण्हिस्सति. मा सुत्तं मे लद्धन्ति यं वा तं वा अवच. पञ्हं विस्सज्जेन्तेन नाम आचरियसन्तिके वसित्वा बुद्धवचनं उग्गण्हित्वा अत्थरसं विदित्वा वत्तब्बं होती’’ति. ‘‘इमानि सत्त ञाणानि अरियसावकस्स पच्चवेक्खणञाणानेव, लोकुत्तरमग्गो बहुचित्तक्खणिको नाम नत्थि, एकचित्तक्खणिकोयेवा’’ति सञ्ञापेतब्बो. सचे सञ्जानाति सञ्जानातु. नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

कोसम्बियसुत्तवण्णना निट्ठिता.

९. ब्रह्मनिमन्तनिकसुत्तवण्णना

५०१. एवंमे सुतन्ति ब्रह्मनिमन्तनिकसुत्तं. तत्थ पापकं दिट्ठिगतन्ति लामका सस्सतदिट्ठि. इदं निच्चन्ति इदं सह कायेन ब्रह्मट्ठानं अनिच्चं ‘‘निच्च’’न्ति वदति. धुवादीनि तस्सेव वेवचनानि. तत्थ धुवन्ति थिरं. सस्सतन्ति सदा विज्जमानं. केवलन्ति अखण्डं सकलं. अचवनधम्मन्ति अचवनसभावं. इदञ्हि न जायतीतिआदीसु इमस्मिं ठाने कोचि जायनको वा जीयनको वा मीयनको वा चवनको वा उपपज्जनको वा नत्थीति सन्धाय वदति. इतो च पनञ्ञन्ति इतो सह कायका ब्रह्मट्ठाना उत्तरि अञ्ञं निस्सरणं नाम नत्थीति एवमस्स थामगता सस्सतदिट्ठि उप्पन्ना होति. एवंवादी पन सो उपरि तिस्सो झानभूमियो चत्तारो मग्गा चत्तारि फलानि निब्बानन्ति सब्बं पटिबाहति. अविज्जागतोति अविज्जाय गतो समन्नागतो अञ्ञाणी अन्धीभूतो. यत्र हि नामाति यो नाम.

५०२. अथ खो, भिक्खवे, मारो पापिमाति मारो कथं भगवन्तं अद्दस? सो किर अत्तनो भवने निसीदित्वा कालेन कालं सत्थारं आवज्जेति – ‘‘अज्ज समणो गोतमो कतरस्मिं गामे वा निगमे वा वसती’’ति. इमस्मिं पन काले आवज्जन्तो, ‘‘उक्कट्ठं निस्साय सुभगवने विहरती’’ति ञत्वा, ‘‘कत्थ नु खो गतो’’ति ओलोकेन्तो ब्रह्मलोकं गच्छन्तं दिस्वा, ‘‘समणो गोतमो ब्रह्मलोकं गच्छति, याव तत्थ धम्मकथं कथेत्वा ब्रह्मगणं मम विसया नातिक्कमेति, ताव गन्त्वा धम्मदेसनायं विछन्दं करिस्सामी’’ति सत्थु पदानुपदिको गन्त्वा ब्रह्मगणस्स अन्तरे अदिस्समानेन कायेन अट्ठासि. सो, ‘‘सत्थारा बकब्रह्मा अपसादितो’’ति ञत्वा ब्रह्मुनो उपत्थम्भो हुत्वा अट्ठासि. तेन वुत्तं – ‘‘अथ खो, भिक्खवे, मारो पापिमा’’ति.

ब्रह्मपारिसज्जं अन्वाविसित्वाति एकस्स ब्रह्मपारिसज्जस्स सरीरं पविसित्वा. महाब्रह्मानं पन ब्रह्मपुरोहितानं वा अन्वाविसितुं न सक्कोति. मेतमासदोति मा एतं अपसादयित्थ. अभिभूति अभिभवित्वा ठितो जेट्ठको. अनभिभूतोति अञ्ञेहि अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दस्सनवसेन दसो, सब्बं पस्सतीति दीपेति. वसवत्तीति सब्बजनं वसे वत्तेति. इस्सरोति लोके इस्सरो. कत्ता निम्माताति लोकस्स कत्ता च निम्माता च, पथवीहिमवन्तसिनेरुचक्कवाळमहासमुद्दचन्दिमसूरिया च इमिना निम्मिताति दीपेति.

सेट्ठो सजिताति अयं लोकस्स उत्तमो च सजिता च. ‘‘त्वं खत्तियो नाम होहि, त्वं ब्राह्मणो नाम, वेस्सो नाम, सुद्दो नाम, गहट्ठो नाम, पब्बजितो नाम, अन्तमसो ओट्ठो होहि, गोणो होही’’ति एवं सत्तानं विसज्जेता अयन्ति दस्सेति. वसी पिता भूतभब्यानन्ति अयं चिण्णवसिताय वसी, अयं पिता भूतानञ्च भब्यानञ्चाति वदति. तत्थ अण्डजजलाबुजा सत्ता अन्तोअण्डकोसे चेव अन्तोवत्थिम्हि च भब्या नाम, बहि निक्खन्तकालतो पट्ठाय भूता. संसेदजा पठमचित्तक्खणे भब्या, दुतियतो पट्ठाय भूता. ओपपातिका पठमइरियापथे भब्या, दुतियतो पट्ठाय भूताति वेदितब्बा. ते सब्बेपि एतस्स पुत्ताति सञ्ञाय, ‘‘पिता भूतभब्यान’’न्ति आह.

पथवीगरहकाति यथा त्वं एतरहि, ‘‘अनिच्चा दुक्खा अनत्ता’’ति पथविं गरहसि जिगुच्छसि, एवं तेपि पथवीगरहका अहेसुं, न केवलं त्वंयेवाति दीपेति. आपगरहकातिआदीसुपि एसेव नयो. हीने काये पतिट्ठिताति चतूसु अपायेसु निब्बत्ता. पथवीपसंसकाति यथा त्वं गरहसि, एवं अगरहित्वा, ‘‘निच्चा धुवा सस्सता अच्छेज्जा अभेज्जा अक्खया’’ति एवं पथवीपसंसका पथविया वण्णवादिनो अहेसुन्ति वदति. पथवाभिनन्दिनोति तण्हादिट्ठिवसेन पथविया अभिनन्दिनो. सेसेसुपि एसेव नयो. पणीते काये पतिट्ठिताति ब्रह्मलोके निब्बत्ता. तं ताहन्ति तेन कारणेन तं अहं. इङ्घाति चोदनत्थे निपातो. उपातिवत्तित्थोति अतिक्कमित्थ. ‘‘उपातिवत्तितो’’तिपि पाठो, अयमेवत्थो. दण्डेन पटिप्पणामेय्याति चतुहत्थेन मुग्गरदण्डेन पोथेत्वा पलापेय्य. नरकपपातेति सतपोरिसे महासोब्भे. विराधेय्याति हत्थेन गहणयुत्ते वा पादेन पतिट्ठानयुत्ते वा ठाने गहणपतिट्ठानानि कातुं न सक्कुणेय्य. ननु त्वं भिक्खु पस्ससीति भिक्खु ननु त्वं इमं ब्रह्मपरिसं सन्निपतितं ओभासमानं विरोचमानं जोतयमानं पस्ससीति ब्रह्मुनो ओवादे ठितानं इद्धानुभावं दस्सेति. इति खो मं, भिक्खवे, मारो पापिमा ब्रह्मपरिसं उपनेसीति, भिक्खवे , मारो पापिमा ननु त्वं भिक्खु पस्ससि ब्रह्मपरिसं यसेन च सिरिया च ओभासमानं विरोचमानं जोतयमानं, यदि त्वम्पि महाब्रह्मुनो वचनं अनतिक्कमित्वा यदेव ते ब्रह्मा वदति, तं करेय्यासि, त्वम्पि एवमेवं यसेन च सिरिया च विरोचेय्यासीति एवं वदन्तो मं ब्रह्मपरिसं उपनेसि उपसंहरि. मा त्वं मञ्ञित्थोति मा त्वं मञ्ञि. मारो त्वमसि पापिमाति पापिम त्वं महाजनस्स मारणतो मारो नाम, पापकं लामकं महाजनस्स अयसं करणतो पापिमा नामाति जानामि.

५०३. कसिणं आयुन्ति सकलं आयुं. ते खो एवं जानेय्युन्ति ते एवं महन्तेन तपोकम्मेन समन्नागता, त्वं पन पुरिमदिवसे जातो, किं जानिस्ससि, यस्स ते अज्जापि मुखे खीरगन्धो वायतीति घट्टेन्तो वदति. पथविं अज्झोसिस्ससीति पथविं अज्झोसाय गिलित्वा परिनिट्ठपेत्वा तण्हामानदिट्ठीहि गण्हिस्ससि. ओपसायिको मे भविस्ससीति मय्हं समीपसयो भविस्ससि, मं गच्छन्तं अनुगच्छिस्ससि, ठितं उपतिट्ठिस्ससि, निसिन्नं उपनिसीदिस्ससि, निपन्नं उपनिपज्जिस्ससीति अत्थो. वत्थुसायिकोति मम वत्थुस्मिं सयनको. यथाकामकरणीयो बाहितेय्योति मया अत्तनो रुचिया यं इच्छामि, तं कत्तब्बो, बाहित्वा च पन जज्झरिकागुम्बतोपि नीचतरो लकुण्डटकतरो कातब्बो भविस्ससीति अत्थो.

इमिना एस भगवन्तं उपलापेति वा अपसादेति वा. उपलापेति नाम सचे खो त्वं, भिक्खु, तण्हादीहि पथविं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि, मयि गच्छन्ते गमिस्ससि, तिट्ठन्ते ठस्ससि, निसिन्ने निसीदिस्ससि, निपन्ने निपज्जिस्ससि, अहं तं सेसजनं पटिबाहित्वा विस्सासिकं अब्भन्तरिकं करिस्सामीति एवं ताव उपलापेति नाम. सेसपदेहि पन अपसादेति नाम. अयञ्हेत्थ अधिप्पायो – सचे त्वं पथविं अज्झोसिस्ससि, वत्थुसायिको मे भविस्ससि, मम गमनादीनि आगमेत्वा गमिस्ससि वा ठस्ससि वा निसीदिस्ससि वा निपज्जिस्ससि वा, मम वत्थुस्मिं मय्हं आरक्खं गण्हिस्ससि, अहं पन तं यथाकामं करिस्सामि बाहित्वा च जज्झरिकागुम्बतोपि लकुण्डकतरन्ति एवं अपसादेति नाम. अयं पन ब्रह्मा माननिस्सितो, तस्मा इध अपसादनाव अधिप्पेता. आपादीसुपि एसेव नयो.

अपिचते अहं ब्रह्मेति इदानि भगवा, ‘‘अयं ब्रह्मा माननिस्सितो ‘अहं जानामी’ति मञ्ञति, अत्तनो यसेन सम्मत्तो सरीरं फुसितुम्पि समत्थं किञ्चि न पस्सति, थोकं निग्गहेतुं वट्टती’’ति चिन्तेत्वा इमं देसनं आरभि. तत्थ गतिञ्च पजानामीति निप्फत्तिञ्च पजानामि. जुतिञ्चाति आनुभावञ्च पजानामि. एवं महेसक्खोति एवं महायसो महापरिवारो.

यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया विचरन्ति. दिसा भन्ति विरोचनाति दिसासु विरोचमाना ओभासन्ति, दिसा वा तेहि विरोचमाना ओभासन्ति. ताव सहस्सधा लोकोति तत्तकेन पमाणेन सहस्सधा लोको, इमिना चक्कवाळेन सद्धिं चक्कवाळसहस्सन्ति अत्थो. एत्थ ते वत्तते वसोति एत्थ चक्कवाळसहस्से तुय्हं वसो वत्तति. परोपरञ्च जानासीति एत्थ चक्कवाळसहस्से परोपरे उच्चनीचे हीनप्पणीते सत्ते जानासि. अथो रागविरागिनन्ति न केवलं, ‘‘अयं इद्धो अयं पकतिमनुस्सो’’ति परोपरं, ‘‘अयं पन सरागो अयं वीतरागो’’ति एवं रागविरागिनम्पि जनं जानासि. इत्थंभावञ्ञथाभावन्ति इत्थंभावोति इदं चक्कवाळं. अञ्ञथाभावोति इतो सेसं एकूनसहस्सं. सत्तानं आगतिं गतिन्ति एत्थ चक्कवाळसहस्से पटिसन्धिवसेन सत्तानं आगतिं, चुतिवसेन गतिं च जानासि. तुय्हं पन अतिमहन्तोहमस्मीति सञ्ञा होति, सहस्सिब्रह्मा नाम त्वं, अञ्ञेसं पन तया उत्तरि द्विसहस्सानं तिसहस्सानं चतुसहस्सानं पञ्चसहस्सानं दससहस्सानं सतसहस्सानञ्च ब्रह्मानं पमाणं नत्थि, चतुहत्थाय पिलोतिकाय पटप्पमाणं कातुं वायमन्तो विय महन्तोस्मीति सञ्ञं करोसीति निग्गण्हाति.

५०४. इधूपपन्नोति इध पठमज्झानभूमियं उपपन्नो. तेन तं त्वं न जानासीति तेन कारणेन तं कायं त्वं न जानासि. नेव ते समसमोति जानितब्बट्ठानं पत्वापि तया समसमो न होमि. अभिञ्ञायाति अञ्ञाय. कुतो नीचेय्यन्ति तया नीचतरभावो पन मय्हं कुतो.

हेट्ठूपपत्तिको किरेस ब्रह्मा अनुप्पन्ने बुद्धुप्पादे इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा चतुत्थज्झानभूमियं वेहप्फलब्रह्मलोके पञ्चकप्पसतिकं आयुं गहेत्वा निब्बत्ति. तत्थ यावतायुकं ठत्वा हेट्टूपपत्तिकं कत्वा ततियज्झानं पणीतं भावेत्वा सुभकिण्हब्रह्मलोके चतुसट्ठिकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ दुतियज्झानं भावेत्वा आभस्सरेसु अट्ठकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ पठमज्झानं भावेत्वा पठमज्झानभूमियं कप्पायुको हुत्वा निब्बत्ति, सो पठमकाले अत्तना कतकम्मञ्च निब्बत्तट्ठानञ्च अञ्ञासि, काले पन गच्छन्ते उभयं पमुस्सित्वा सस्सतदिट्ठिं उप्पादेसि. तेन नं भगवा, ‘‘तेन तं त्वं न जानासि…पे… कुतो नीचेय्य’’न्ति आह.

अथ ब्रह्मा चिन्तेसि – ‘‘समणो गोतमो मय्हं आयुञ्च निब्बत्तट्ठानञ्च पुब्बेकतकम्मञ्च जानाति, हन्द नं पुब्बे कतकम्मं पुच्छामी’’ति सत्थारं अत्तनो पुब्बेकतकम्मं पुच्छि. सत्था कथेसि.

पुब्बे किरेस कुलघरे निब्बत्तित्वा कामेसु आदीनवं दिस्वा, ‘‘जातिजराब्याधिमरणस्स अन्तं करिस्सामी’’ति निक्खम्म इसिपब्बज्जं पब्बजित्वा समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानलाभी हुत्वा गङ्गातीरे पण्णसालं कारेत्वा झानरतिया वीतिनामेति. तदा च कालेन कालं सत्थवाहा पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जन्ति. मरुकन्तारे पन दिवा न सक्का गन्तुं, रत्तिं गमनं होति. अथ पुरिमसकटस्स अग्गयुगे युत्तबलिबद्दा गच्छन्ता निवत्तित्वा आगतमग्गाभिमुखाव अहेसुं. इतरसकटानि तथेव निवत्तित्वा अरुणे उग्गते निवत्तितभावं जानिंसु. तेसञ्च तदा कन्तारं अतिक्कमनदिवसो अहोसि. सब्बं दारुदकं परिक्खीणं, तस्मा, ‘‘नत्थि दानि अम्हाकं जीवित’’न्ति चिन्तेत्वा गोणे चक्केसु बन्धित्वा मनुस्सा सकटपच्छायायं पविसित्वा निपज्जिंसु . तापसोपि कालस्सेव पण्णसालतो निक्खमित्वा पण्णसालद्वारे निसिन्नो गङ्गं ओलोकयमानो अद्दस गङ्गं महता उदकोघेन वुय्हमानं पवत्तितमणिक्खन्धं विय आगच्छन्तिं. दिस्वा चिन्तेसि – ‘‘अत्थि नु खो इमस्मिं लोके एवरूपस्स मधुरोदकस्स अलाभेन किलिस्समाना सत्ता’’ति. सो एवं आवज्जन्तो मरुकन्तारे तं सत्थं दिस्वा, ‘‘इमे सत्ता मा नस्सन्तू’’ति, ‘‘इतो महा उदकक्खन्धो छिज्जित्वा मरुकन्तारे सत्थाभिमुखो गच्छतू’’ति अभिञ्ञाचित्तेन अधिट्ठासि. सहचित्तुप्पादेन मातिकारुळ्हं विय उदकं तत्थ अगमासि. मनुस्सा उदकसद्देन वुट्ठाय उदकं दिस्वा हत्थतुट्ठा न्हायित्वा पिवित्वा गोणेपि पायेत्वा सोत्थिना इच्छितट्ठानं अगमंसु. सत्था तं ब्रह्मुनो पुब्बकम्मं दस्सेन्तो –

‘‘यं त्वं अपायेसि बहू मनुस्से,

पिपासिते घम्मनि सम्परेते;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७१) –

इमं गाथमाह.

अपरस्मिं समये तापसो गङ्गातीरे पण्णसालं मापेत्वा आरञ्ञकं गामं निस्साय वसति. तेन च समयेन चोरा तं गामं पहरित्वा हत्थसारं गहेत्वा गावियो च करमरे च गहेत्वा गच्छन्ति. गावोपि सुनखापि मनुस्सापि महाविरवं विरवन्ति. तापसो तं सद्दं सुत्वा ‘‘किं नु खो एत’’न्ति आवज्जन्तो, ‘‘मनुस्सानं भयं उप्पन्न’’न्ति ञत्वा, ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाचित्तेन चोरानं पटिपथे चतुरङ्गिनिसेनं मापेसि कम्मसज्जं आगच्छन्तिं. चोरा दिस्वा, ‘‘राजा’’ति ते मञ्ञमाना विलोपं छड्डेत्वा पक्कमिंसु. तापसो ‘‘यं यस्स सन्तकं, तं तस्सेव होतू’’ति अधिट्ठासि, तं तथेव अहोसि. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो –

‘‘यं एणिकूलस्मिं जनं गहीतं,

अमोचयी गय्हक नीयमानं;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७२) –

इमं गाथमाह. एत्थ एणिकूलस्मिन्ति गङ्गातीरे.

पुन एकस्मिं समये उपरिगङ्गावासिकं कुलं हेट्ठागङ्गावासिकेन कुलेन सद्धिं मित्तसन्थवं कत्वा नावासङ्घाटं बन्धित्वा बहुं खादनीयभोजनीयञ्चेव गन्धमालादीनि च आरोपेत्वा गङ्गासोतेन आगच्छति. मनुस्सा खादमाना भुञ्जमाना नच्चन्ता गायन्ता देवविमानेन गच्छन्ता विय बलवसोमनस्सा अहेसुं. गङ्गेय्यको नागो दिस्वा कुपितो, ‘‘इमे मयि सञ्ञम्पि न करोन्ति, इदानि ने समुद्दमेव पापेस्सामी’’ति महन्तं अत्तभावं मापेत्वा उदकं द्विधा भिन्दित्वा उट्ठाय फणं कत्वा सुस्सूकारं करोन्तो अट्ठासि. महाजनो दिस्वा भीतो विस्सरमकासि. तापसो पण्णसालाय निसिन्नो सुत्वा, ‘‘इमे गायन्ता नच्चन्ता सोमनस्सजाता आगच्छन्ति, इदानि पन भयरवं रविंसु, किं नु खो’’ति आवज्जन्तो नागराजं दिस्वा, ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा अत्तभावं विजहित्वा सुपण्णवण्णं मापेत्वा नागराजस्स दस्सेसि. नागराजा भीतो फणं संहरित्वा उदकं पविट्ठो. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो –

‘‘गङ्गाय सोतस्मिं गहीतनावं,

लुद्देन नागेन मनुस्सकप्पा;

अमोचयित्थ बलसा पसय्ह,

तं ते पुराणं वतसीलवत्तं;

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७३) –

इमं गाथमाह.

अपरस्मिं समये एस इसिपब्बज्जं पब्बजित्वा केसवो नाम तापसो अहोसि. तेन समयेन अम्हाकं बोधिसत्तो कप्पो नाम माणवो केसवस्स बद्धचरो अन्तेवासिको हुत्वा आचरियस्स किंकारपटिस्सावी मनापचारी बुद्धिसम्पन्नो अत्थचरो अहोसि. केसवो तं विना वत्तितुं नासक्खि, तं निस्सायेव जीविकं कप्पेसि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो –

‘‘कप्पो च ते बद्धचरो अहोसि,

सम्बुद्धिमन्तं वतिनं अमञ्ञि;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७४) –

इमं गाथमाह.

एवं ब्रह्मुनो नानत्तभावेसु कतकम्मं सत्था पकासेसि. सत्थरि कथेन्तेयेव ब्रह्मा सल्लक्खेसि, दीपसहस्से उज्जलिते रूपानि विय सब्बकम्मानिस्स पाकटानि अहेसुं. सो पसन्नचित्तो इमं गाथमाह –

‘‘अद्धा पजानासि ममेतमायुं,

अञ्ञम्पि जानासि तथा हि बुद्धो;

तथा हि तायं जलितानुभावो,

ओभासयं तिट्ठति ब्रह्मलोक’’न्ति. (जा. १.७.७५);

अथस्स भगवा उत्तरि असमसमतं पकासेन्तो पथविं खो अहं ब्रह्मेतिआदिमाह. तत्थ पथविया पथवत्तेन अननुभूतन्ति पथविया पथविसभावेन अननुभूतं अप्पत्तं. किं पन तन्ति? निब्बानं. तञ्हि सब्बस्मा सङ्खता निस्सटत्ता पथविसभावेन अप्पत्तं नाम. तदभिञ्ञायाति तं निब्बानं जानित्वा सच्छिकत्वा. पथविं नापहोसिन्ति पथविं तण्हादिट्ठिमानगाहेहि न गण्हिं. आपादीसुपि एसेव नयो. वित्थारो पन मूलपरियाये वुत्तनयेनेव वेदितब्बो.

सचे खो ते, मारिस, सब्बस्स सब्बत्तेनाति इदमेव ब्रह्मा अत्तनो वादिताय सब्बन्ति अक्खरं निद्दिसित्वा अक्खरे दोसं गण्हन्तो आह. सत्था पन सक्कायं सन्धाय ‘‘सब्ब’’न्ति वदति, ब्रह्मा सब्बसब्बं सन्धाय. त्वं ‘‘सब्ब’’न्ति वदसि, ‘‘सब्बस्स सब्बत्तेन अननुभूत’’न्ति वदसि, यदि सब्बं अननुभूतं नत्थि, अथस्स अननुभूतं अत्थि. मा हेव ते रित्तकमेवअहोसितुच्छकमेव अहोसीति तुय्हं वचनं रित्तकं मा होतु, तुच्छकं मा होतूति सत्थारं मुसावादेन निग्गण्हाति.

सत्था पन एतस्मा ब्रह्मुना सतगुणेन सहस्सगुणेन सतसहस्सगुणेन वादीतरो, तस्मा अहं सब्बञ्च वक्खामि, अननुभूतञ्च वक्खामि, सुणाहि मेति तस्स वादमद्दनत्थं कारणं आहरन्तो विञ्ञाणन्तिआदिमाह. तत्थ विञ्ञाणन्ति विजानितब्बं. अनिदस्सनन्ति चक्खुविञ्ञाणस्स आपाथं अनुपगमनतो अनिदस्सनं नाम, पदद्वयेनपि निब्बानमेव वुत्तं. अनन्तन्ति तयिदं उप्पादवयअन्तरहितत्ता अनन्तं नाम. वुत्तम्पि हेतं –

‘‘अन्तवन्तानि भूतानि, असम्भूतं अनन्तकं;

भूते अन्तानि दिस्सन्ति, भूते अन्ता पकासिता’’ति.

सब्बतोपभन्ति सब्बसो पभासम्पन्नं. निब्बानतो हि अञ्ञो धम्मो सपभतरो वा जोतिवन्ततरो वा परिसुद्धतरो वा पण्डरतरो वा नत्थि. सब्बतो वा तथा पभूतमेव, न कत्थचि नत्थीति सब्बतोपभं. पुरत्थिमदिसादीसु हि असुकदिसाय नाम निब्बानं नत्थीति न वत्तब्बं. अथ वा पभन्ति तित्थस्स नामं, सब्बतो पभमस्साति सब्बतोपभं. निब्बानस्स किर यथा महासमुद्दस्स यतो यतो ओतरितुकामा होन्ति, तं तदेव तित्थं, अतित्थं नाम नत्थि. एवमेवं अट्ठतिंसाय कम्मट्ठानेसु येन येन मुखेन निब्बानं ओतरितुकामा होन्ति, तं तदेव तित्थं. निब्बानस्स अतित्थं नाम कम्मट्ठानं नत्थि. तेन वुत्तं सब्बतोपभन्ति. तं पथविया पथवत्तेनाति तं निब्बानं पथविया पथवीसभावेन ततो परेसं आपादीनं आपादिसभावेन च अननुभूतं. इति यं तुम्हादिसानं विसयभूतं सब्बतेभूमकधम्मजातं तस्स सब्बत्तेन तं विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपतं अननुभूतन्ति वादं पतिट्ठपेसि.

ततो ब्रह्मा गहितगहितं सत्थारा विस्सज्जापितो किञ्चि गहेतब्बं अदिस्वा लळितकं कातुकामो हन्द चरहि ते, मारिस, अन्तरधायामीति आह. तत्थ अन्तरधायामीति अदिस्समानकपाटिहारियं करोमीति आह. सचे विसहसीति यदि सक्कोसि मय्हं अन्तरधायितुं, अन्तरधायसि , पाटिहारियं करोहीति. नेवस्सु मे सक्कोति अन्तरधायितुन्ति मय्हं अन्तरधायितुं नेव सक्कोति. किं पनेस कातुकामो अहोसीति? मूलपटिसन्धिं गन्तुकामो अहोसि. ब्रह्मानञ्हि मूलपटिसन्धिकअत्तभावो सुखुमो, अञ्ञेसं अनापाथो, अभिसङ्खतकायेनेव तिट्ठन्ति. सत्था तस्स मूलपटिसन्धिं गन्तुं न अदासि. मूलपटिसन्धिं वा अगन्त्वापि येन तमेन अत्तानं अन्तरधापेत्वा अदिस्समानको भवेय्य, सत्था तं तमं विनोदेसि, तस्मा अन्तरधायितुं नासक्खि. सो असक्कोन्तो विमाने निलीयति, कप्परुक्खे निलीयति, उक्कुटिको निसीदति. ब्रह्मगणो केळिमकासि – ‘‘एस खो बको ब्रह्मा विमाने निलीयति, कप्परुक्खे निलीयति, उक्कुटिको निसीदति, ब्रह्मे त्वं अन्तरहितोम्ही’’ति सञ्ञं उप्पादेसि नामाति. सो ब्रह्मगणेन उप्पण्डितो मङ्कु अहोसि.

एवं वुत्ते अहं, भिक्खवेति, भिक्खवे, एतेन ब्रह्मुना, ‘‘हन्द चरहि ते, मारिस, अन्तरधायामी’’ति एवं वुत्ते तं अन्तरधायितुं असक्कोन्तं दिस्वा अहं एतदवोचं. इमं गाथमभासिन्ति कस्मा भगवा गाथमभासीति? समणस्स गोतमस्स इमस्मिं ठाने अत्थिभावो वा नत्थिभावो वा कथं सक्का जानितुन्ति एवं ब्रह्मगणस्स वचनोकासो मा होतूति अन्तरहितोव गाथमभासि.

तत्थ भवेवाहं भयं दिस्वाति अहं भवे भयं दिस्वायेव. भवञ्च विभवेसिनन्ति इमञ्च कामभवादितिविधम्पि सत्तभवं विभवेसिनं विभवं गवेसमानं परियेसमानम्पि पुनप्पुनं भवेयेव दिस्वा. भवं नाभिवदिन्ति तण्हादिट्ठिवसेन किञ्चि भवं न अभिवदिं, न गवेसिन्ति अत्थो. नन्दिञ्च न उपादियिन्ति भवतण्हं न उपगञ्छिं, न अग्गहेसिन्ति अत्थो. इति चत्तारि सच्चानि पकासेन्तो सत्था धम्मं देसेसि. देसनापरियोसाने देसनानुसारेन विपस्सनागब्भं गाहापेत्वा दसमत्तानि ब्रह्मसहस्सानि मग्गफलामतपानं पिविंसु.

अच्छरियब्भुतचित्तजाताति अच्छरियजाता अब्भुतजाता तुट्ठिजाता च अहेसुं. समूलं भवं उदब्बहीति बोधिमण्डे अत्तनो ताय ताय देसनाय अञ्ञेसम्पि बहूनं देवमनुस्सानं समूलकं भवं उदब्बहि, उद्धरि उप्पाटेसीति अत्थो.

५०५. तस्मिं पन समये मारो पापिमा कोधाभिभूतो हुत्वा, ‘‘मयि विचरन्तेयेव समणेन गोतमेन धम्मकथं कथेत्वा दसमत्तानि ब्रह्मसहस्सानि मम वसं अतिवत्तितानी’’ति कोधाभिभूतताय अञ्ञतरस्स ब्रह्मपारिसज्जस्स सरीरे अधिमुच्चि, तं दस्सेतुं अथ खो, भिक्खवेतिआदिमाह. तत्थ सचे त्वं एवं अनुबुद्धोति सचे त्वं एवं अत्तनाव चत्तारि सच्चानि अनुबुद्धो. मा सावके उपनेसीति गिहिसावके वा पब्बजितसावके वा तं धम्मं मा उपनयसि. हीने काये पतिट्ठिताति चतूसु अपायेसु पतिट्ठिता. पणीते काये पतिट्ठिताति ब्रह्मलोके पतिट्ठिता. इदं के सन्धाय वदति? बाहिरपब्बज्जं पब्बजिते तापसपरिब्बाजके. अनुप्पन्ने हि बुद्धुप्पादे कुलपुत्ता तापसपब्बज्जं पब्बजित्वा कस्सचि किञ्चि अविचारेत्वा एकचरा हुत्वा समापत्तियो निब्बत्तेत्वा ब्रह्मलोके उप्पज्जिंसु, ते सन्धाय एवमाह. अनक्खातं कुसलञ्हि मारिसाति परेसं अनक्खातं अनोवदनं धम्मकथाय अकथनं कुसलं एतं सेय्यो. मा परं ओवदाहीति कालेन मनुस्सलोकं, कालेन देवलोकं, कालेन ब्रह्मलोकं, कालेन नागलोकं आहिण्डन्तो मा विचरि, एकस्मिं ठाने निसिन्नो झानमग्गफलसुखेन वीतिनामेहीति. अनालपनतायाति अनुल्लपनताय. ब्रह्मुनो च अभिनिमन्तनतायाति बकब्रह्मुनो च इदञ्हि, मारिस, निच्चन्तिआदिना नयेन सह कायकेन ब्रह्मट्ठानेन निमन्तनवचनेन. तस्माति तेन कारणेन. इमस्स वेय्याकरणस्स ब्रह्मनिमन्तनिकंत्वेव अधिवचनं सङ्खा समञ्ञा पञ्ञत्ति जाता. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

ब्रह्मनिमन्तनिकसुत्तवण्णना निट्ठिता.

१०. मारतज्जनीयसुत्तवण्णना

५०६. एवंमे सुतन्ति मारतज्जनीयसुत्तं. तत्थ कोट्ठमनुपविट्ठोति कुच्छिं पविसित्वा अन्तानं अन्तो अनुपविट्ठो, पक्कासयट्ठाने निसिन्नो. गरुगरो वियाति गरुकगरुको विय थद्धो पासाणपुञ्जसदिसो. मासाचितंमञ्ञेति मासभत्तं भुत्तस्स कुच्छि विय मासपूरितपसिब्बको विय तिन्तमासो विय चाति अत्थो. विहारं पविसित्वाति सचे आहारदोसेन एस गरुभावो, अब्भोकासे चङ्कमितुं न सप्पायन्ति चङ्कमा ओरोहित्वा पण्णसालं पविसित्वा पकतिपञ्ञत्ते आसने निसीदि. पच्चत्तं योनिसो मनसाकासीति, ‘‘किं नु खो एत’’न्ति आवज्जमानो अत्तनोयेव उपायेन मनसि अकासि. सचे पन थेरो अत्तनो सीलं आवज्जेत्वा, ‘‘यं हिय्यो वा परे वा परसुवे वा परिभुत्तं अविपक्कमत्थि, अञ्ञो वा कोचि विसभागदोसो, सब्बं जीरतु फासुकं होतू’’ति हत्थेन कुच्छिं परामसिस्स, मारो पापिमा विलीयित्वा अगमिस्स. थेरो पन तथा अकत्वा योनिसो मनसि अकासि. मा तथागतं विहेसेसीति यथा हि पुत्तेसु विहेसितेसु मातापितरो विहेसिताव होन्ति, सद्धिविहारिकअन्तेवासिकेसु विहेसितेसु आचरियुपज्झाया विहेसिताव, जनपदे विहेसिते राजा विहेसितोव होति, एवं तथागतसावके विहेसिते तथागतो विहेसितोव होति. तेनाह – ‘‘मा तथागतं विहेसेसी’’ति.

पच्चग्गळे अट्ठासीति पतिअग्गळेव अट्ठासि. अग्गळं वुच्चति कवाटं, मुखेन उग्गन्त्वा पण्णसालतो निक्खमित्वा बहिपण्णसालाय कवाटं निस्साय अट्ठासीति अत्थो.

५०७. भूतपुब्बाहं पापिमाति कस्मा इदं देसनं आरभि? थेरो किर चिन्तेसि – ‘‘आकासट्ठकदेवतानं ताव मनुस्सगन्धो योजनसते ठितानं आबाधं करोति. वुत्तञ्हेतं – ‘योजनसतं खो राजञ्ञ मनुस्सगन्धो देवे उब्बाधती’ति (दी. नि. २.४१५). अयं पन मारो नागरिको परिचोक्खो महेसक्खो आनुभावसम्पन्नो देवराजा समानो मम कुच्छियं पविसित्वा अन्तानं अन्तो पक्कासयोकासे निसिन्नो अतिविय पदुट्ठो भविस्सति. एवरूपं नाम जेगुच्छं पटिकूलं ओकासं पविसित्वा निसीदितुं सक्कोन्तस्स किमञ्ञं अकरणीयं भविस्सति, किं अञ्ञं लज्जिस्सति, त्वं मम ञातिकोति पन वुत्ते मुदुभावं अनापज्जमानो नाम नत्थि, हन्दस्स ञातिकोटिं पटिविज्झित्वा मुदुकेनेव नं उपायेन विस्सज्जेस्सामी’’ति चिन्तेत्वा इमं देसनमारभि.

सो मे त्वं भागिनेय्यो होसीति सो त्वं तस्मिं काले मय्हं भागिनेय्यो होसि. इदं पवेणिवसेन वुत्तं. देवलोकस्मिं पन मारस्स पितु वंसो पितामहस्स वंसो रज्जं करोन्तो नाम नत्थि, पुञ्ञवसेन देवलोके देवराजा हुत्वा निब्बत्तो, यावतायुकं ठत्वा चवति. अञ्ञो एको अत्तना कतेन कम्मेन तस्मिं ठाने अधिपति हुत्वा निब्बत्तति. इति अयं मारोपि तदा ततो चवित्वा पुन कुसलं कत्वा इमस्मिं काले तस्मिं अधिपतिट्ठाने निब्बत्तोति वेदितब्बो.

विधुरोति विगतधुरो, अञ्ञेहि सद्धिं असदिसोति अत्थो. अप्पकसिरेनाति अप्पदुक्खेन. पसुपालकाति अजेळकपालका. पथाविनोति मग्गपटिपन्ना. काये उपचिनित्वाति समन्ततो चितकं बन्धित्वा. अग्गिं दत्वा पक्कमिंसूति एत्तकेन सरीरं परियादानं गमिस्सतीति चितकस्स पमाणं सल्लक्खेत्वा चतूसु दिसासु अग्गिं दत्वा पक्कमिंसु. चितको पदीपसिखा विय पज्जलि, थेरस्स उदकलेणं पविसित्वा निसिन्नकालो विय अहोसि. चीवरानि पप्फोटेत्वाति समापत्तितो वुट्ठाय विगतधूमे किंसुकवण्णे अङ्गारे मद्दमानो चीवरानि विधुनित्वा. सरीरे पनस्स उसुममत्तम्पि नाहोसि, चीवरेसु अंसुमत्तम्पि नज्झायि, समापत्तिफलं नामेतं.

५०८. अक्कोसथाति दसहि अक्कोसवत्थूहि अक्कोसथ. परिभासथाति वाचाय परिभासथ. रोसेथाति घट्टेथ. विहेसेथाति दुक्खापेथ. सब्बमेतं वाचाय घट्टनस्सेव अधिवचनं. यथा तं दूसी मारोति यथा एतेसं दूसी मारो. लभेथ ओतारन्ति लभेथ छिद्दं, किलेसुप्पत्तिया आरम्मणं पच्चयं लभेय्याति अत्थो. मुण्डकातिआदीसु मुण्डे मुण्डाति समणे च समणाति वत्तुं वट्टेय्य, इमे पन हीळेन्ता मुण्डका समणकाति आहंसु. इब्भाति गहपतिका. किण्हाति कण्हा, काळकाति अत्थो. बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो . तञ्हि ब्राह्मणा पितामहोति वोहरन्ति. पादानं अपच्चा पादापच्चा, ब्रह्मुनो पिट्ठिपादतो जाताति अधिप्पायो. तेसं किर अयं लद्धि – ‘‘ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’’ति.

झायिनोस्मा झायिनोस्माति झायिनो मयं झायिनो मयन्ति. मधुरकजाताति आलसियजाता. झायन्तीति चिन्तयन्ति. पज्झायन्तीतिआदीनि उपसग्गवसेन वड्ढितानि. मूसिकं मग्गयमानोति सायं गोचरत्थाय सुसिररुक्खतो निक्खन्तं रुक्खसाखाय मूसिकं परियेसन्तो. सो किर उपसन्तूपसन्तो विय निच्चलोव तिट्ठति, सम्पत्तकाले मूसिकं सहसा गण्हाति. कोत्थूति सिङ्गालो, सोणोतिपि वदन्ति. सन्धिसमलसङ्कटिरेति सन्धिम्हि च समले च सङ्कटिरे च. तत्थ सन्धि नाम घरसन्धि. समलो नाम गूथनिद्धमनपनाळि. सङ्कटिरं नाम सङ्कारट्ठानं. वहच्छिन्नोति कन्तारतो निक्खन्तो छिन्नवहो. सन्धिसमलसङ्कटिरेति सन्धिम्हि वा समले वा सङ्कटिरे वा. सोपि हि बद्धगत्तो विय निच्चलो झायति.

निरयं उपपज्जन्तीति सचे मारो मनुस्सानं सरीरे अधिमुच्चित्वा एवं करेय्य, मनुस्सानं अकुसलं न भवेय्य, मारस्सेव भवेय्य. सरीरे पन अनधिमुच्चित्वा विसभागवत्थुं विप्पटिसारारम्मणं दस्सेति, तदा किर सो भिक्खू खिप्पं गहेत्वा मच्छे अज्झोत्थरन्ते विय, जालं गहेत्वा मच्छे गण्हन्ते विय, लेपयट्ठिं ओड्डेत्वा सकुणे बन्धन्ते विय, सुनखेहि सद्धिं अरञ्ञे मिगवं चरन्ते विय, मातुगामे गहेत्वा आपानभूमियं निसिन्ने विय, नच्चन्ते विय, गायन्ते विय, भिक्खुनीनं रत्तिट्ठानदिवाट्ठानेसु विसभागमनुस्से निसिन्ने विय, ठिते विय च कत्वा दस्सेसि. मनुस्सा अरञ्ञगतापि वनगतापि विहारगतापि विप्पटिसारारम्मणं पस्सित्वा आगन्त्वा अञ्ञेसं कथेन्ति – ‘‘समणा एवरूपं अस्समणकं अननुच्छविकं करोन्ति, एतेसं दिन्ने कुतो कुसलं, मा एतेसं किञ्चि अदत्था’’ति. एवं ते मनुस्सा दिट्ठदिट्ठट्ठाने सीलवन्ते अक्कोसन्ता अपुञ्ञं पसवित्वा अपायपूरका अहेसुं. तेन वुत्तं ‘‘निरयं उपपज्जन्ती’’ति.

५०९. अन्वाविट्ठाति आवट्टिता. फरित्वा विहरिंसूति न केवलं फरित्वा विहरिंसु. ककुसन्धस्स पन भगवतो ओवादे ठत्वा इमे चत्तारो ब्रह्मविहारे निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठहिंसु.

५१०. आगतिंवा गतिं वाति पटिसन्धिवसेन आगमनट्ठानं वा, चुतिवसेन गमनट्ठानं वा न जानामि. सिया चित्तस्स अञ्ञथत्तन्ति सोमनस्सवसेन अञ्ञथत्तं भवेय्य. सग्गं लोकं उपपज्जन्तीति इधापि पुरिमनयेनेव अत्थो वेदितब्बो. यथा हि पुब्बे विप्पटिसारकरं आरम्मणं दस्सेति, एवमिधापि पसादकरं. सो किर तदा मनुस्सानं दस्सनट्ठाने भिक्खू आकासे गच्छन्ते विय, ठिते विय पल्लङ्केन निसिन्ने विय, आकासे सूचिकम्मं करोन्ते विय, पोत्थकं वाचेन्ते विय, आकासे चीवरं पसारेत्वा कायं उतुं गण्हापेन्ते विय, नवपब्बजिते आकासेन चरन्ते विय, तरुणसामणेरे आकासे ठत्वा पुप्फानि ओचिनन्ते विय कत्वा दस्सेसि. मनुस्सा अरञ्ञगतापि वनगतापि विहारगतापि पब्बजितानं तं पटिपत्तिं दिस्वा आगन्त्वा अञ्ञेसं कथेन्ति – ‘‘भिक्खूसु अन्तमसो सामणेरापि एवंमहिद्धिको महानुभावा, एतेसं दिन्नं महप्फलं नाम होति, एतेसं देथ सक्करोथा’’ति. ततो मनुस्सा भिक्खुसङ्घं चतूहि पच्चयेहि सक्करोन्ता बहुं पुञ्ञं कत्वा सग्गपथपूरका अहेसुं. तेन वुत्तं ‘‘सग्गं लोकं उपपज्जन्ती’’ति.

५११. एथ तुम्हे, भिक्खवे, असुभानुपस्सिनो काये विहरथाति भगवा सकलजम्बुदीपं आहिण्डन्तो अन्तमसो द्विन्नम्पि तिण्णम्पि भिक्खूनं वसनट्ठानं गन्त्वा –

‘‘असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

आहारे पटिकूलसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो रसतण्हाय चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

सब्बलोके अनभिरतिसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

अनिच्चसञ्ञापरिचितेन , भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाती’’ति (अ. नि. ७.४९) एवं आनिसंसं दस्सेत्वा –

एथ तुम्हे, भिक्खवे, असुभानुपस्सी काये विहरथ, आहारे पटिकूलसञ्ञिनो सब्बलोके अनभिरतिसञ्ञिनो सब्बसङ्खारेसु अनिच्चानुपस्सिनोति. इमानि चत्तारि कम्मट्ठानानि कथेसि. तेपि भिक्खू इमेसु चतूसु कम्मट्ठानेसु कम्मं करोन्ता विपस्सनं वड्ढेत्वा सब्बासवे खेपेत्वा अरहत्ते पतिट्ठहिंसु, इमानिपि चत्तारि कम्मट्ठानानि रागसन्तानि दोसमोहसन्तानि रागपटिघातानि दोसमोहपटिघातानि चाति.

५१२. सक्खरं गहेत्वाति अन्तोमुट्ठियं तिट्ठनपमाणं पासाणं गहेत्वा. अयञ्हि ब्राह्मणगहपतिकेहि भिक्खू अक्कोसापेत्वापि, ब्राह्मणगहपतिकानं वसेन भिक्खुसङ्घस्स लाभसक्कारं उप्पादापेत्वापि, ओतारं अलभन्तो इदानि सहत्था उपक्कमितुकामो अञ्ञतरस्स कुमारस्स सरीरे अधिमुच्चित्वा एवरूपं पासाणं अग्गहेसि. तं सन्धाय वुत्तं ‘‘सक्खरं गहेत्वा’’ति.

सीसं वो भिन्दीति सीसं भिन्दि, महाचम्मं छिज्जित्वा मंसं द्वेधा अहोसि. सक्खरा पनस्स सीसकटाहं अभिन्दित्वा अट्ठिं आहच्चेव निवत्ता. नागापलोकितं अपलोकेसीति पहारसद्दं सुत्वा यथा नाम हत्थिनागो इतो वा एत्तो वा अपलोकेतुकामो गीवं अपरिवत्तेत्वा सकलसरीरेनेव निवत्तित्वा अपलोकेति. एवं सकलसरीरेनेव निवत्तित्वा अपलोकेसि. यथा हि महाजनस्स अट्ठीनि कोटिया कोटिं आहच्च ठितानि, पच्चेकबुद्धानं अङ्कुसलग्गानि, न एवं बुद्धानं. बुद्धानं पन सङ्खलिकानि विय एकाबद्धानि हुत्वा ठितानि, तस्मा पच्छतो अपलोकनकाले न सक्का होति गीवं परिवत्तेतुं. यथा पन हत्थिनागो पच्छाभागं अपलोकेतुकामो सकलसरीरेनेव परिवत्तति, एवं परिवत्तितब्बं होति. तस्मा भगवा यन्तेन परिवत्तिता सुवण्णपटिमा विय सकलसरीरेनेव निवत्तित्वा अपलोकेसि , अपलोकेत्वा ठितो पन, ‘‘न वायं दूसी मारो मत्तमञ्ञासी’’ति आह. तस्सत्थो, अयं दूसी मारो पापं करोन्तो नेव पमाणं अञ्ञासि, पमाणातिक्कन्तमकासीति.

सहापलोकनायाति ककुसन्धस्स भगवतो अपलोकनेनेव सह तङ्खणञ्ञेव. तम्हा च ठाना चवीति तम्हा च देवट्ठाना चुतो, महानिरयं उपपन्नोति अत्थो. चवमानो हि न यत्थ कत्थचि ठितो चवति, तस्मा वसवत्तिदेवलोकं आगन्त्वा चुतो, ‘‘सहापलोकनाया’’ति च वचनतो न भगवतो अपलोकितत्ता चुतोति वेदितब्बो, चुतिकालदस्सनमत्तमेव हेतं. उळारे पन महासावके विरद्धत्ता कुदारिया पहटं वियस्स आयु तत्थेव छिज्जित्वा गतन्ति वेदितब्बं. तयो नामधेय्या होन्तीति तीणि नामानि होन्ति. छफस्सायतनिकोति छसु फस्सायतनेसु पाटियेक्काय वेदनाय पच्चयो.

सङ्कुसमाहतोति अयसूलेहि समाहतो. पच्चत्तवेदनियोति सयमेव वेदनाजनको. सङ्कुना सङ्कु हदये समागच्छेय्याति अयसूलेन सद्धिं अयसूलं हदयमज्झे समागच्छेय्य. तस्मिं किर निरये उपपन्नानं तिगावुतो अत्तभावो होति, थेरस्सापि तादिसो अहोसि. अथस्स हि निरयपाला तालक्खन्धपमाणानि अयसूलानि आदित्तानि सम्पज्जलितानि सजोतिभूतानि सयमेव गहेत्वा पुनप्पुनं निवत्तमाना, – ‘‘इमिना ते ठानेन चिन्तेत्वा पापं कत’’न्ति पूवदोणियं पूवं कोट्टेन्तो विय हदयमज्झं कोट्टेत्वा, पण्णास जना पादाभिमुखा पण्णास जना सीसाभिमुखा कोट्टेत्वा गच्छन्ति, एवं गच्छन्ता पञ्चहि वस्ससतेहि उभो अन्ते पत्वा पुन निवत्तमाना पञ्चहि वस्ससतेहि हदयमज्झं आगच्छन्ति. तं सन्धाय एवं वुत्तं.

वुट्ठानिमन्ति विपाकवुट्ठानवेदनं. सा किर महानिरये वेदनातो दुक्खतरा होति, यथा हि सिनेहपानसत्ताहतो परिहारसत्ताहं दुक्खतरं, एवं महानिरयदुक्खतो उस्सदे विपाकवुट्ठानवेदना दुक्खतराति वदन्ति. सेय्यथापि मच्छस्साति पुरिससीसञ्हि वट्टं होति, सूलेन पहरन्तस्स पहारो ठानं न लभति परिगलति, मच्छसीसं आयतं पुथुलं, पहारो ठानं लभति , अविरज्झित्वा कम्मकारणा सुकरा होति, तस्मा एवरूपं सीसं होति.

५१३. विधुरं सावकमासज्जाति विधुरं सावकं घट्टयित्वा. पच्चत्तवेदनाति सयमेव पाटियेक्कवेदनाजनका. ईदिसो निरयो आसीति इमस्मिं ठाने निरयो देवदूतसुत्तेन दीपेतब्बो. कण्ह-दुक्खं निगच्छसीति काळक-मार, दुक्खं विन्दिस्ससि. मज्झे सरस्साति महासमुद्दस्स मज्झे उदकं वत्थुं कत्वा निब्बत्तविमानानि कप्पट्ठितिकानि होन्ति, तेसं वेळुरियस्स विय वण्णो होति, पब्बतमत्थके जलितनळग्गिक्खन्धो विय च नेसं अच्चियो जोतन्ति, पभस्सरा पभासम्पन्ना होन्ति, तेसु विमानेसु नीलभेदादिवसेन नानत्तवण्णा अच्छरा नच्चन्ति. यो एतमभिजानातीति यो एतं विमानवत्थुं जानातीति अत्थो. एवमेत्थ विमानपेतवत्थुकेनेव अत्थो वेदितब्बो. पादङ्गुट्ठेन कम्पयीति इदं पासादकम्पनसुत्तेन दीपेतब्बं. यो वेजयन्तं पासादन्ति इदं चूळतण्हासङ्खयविमुत्तिसुत्तेन दीपेतब्बं. सक्कं सो परिपुच्छतीति इदम्पि तेनेव दीपेतब्बं. सुधम्मायाभितो सभन्ति सुधम्मसभाय समीपे, अयं पन ब्रह्मलोके सुधम्मसभाव, न तावतिंसभवने. सुधम्मसभाविरहितो हि देवलोको नाम नत्थि.

ब्रह्मलोके पभस्सरन्ति ब्रह्मलोके महामोग्गल्लानमहाकस्सपादीहि सावकेहि सद्धिं तस्स तेजोधातुं समापज्जित्वा निसिन्नस्स भगवतो ओभासं. एकस्मिञ्हि समये भगवा ब्रह्मलोके सुधम्माय देवसभाय सन्निपतित्वा, – ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा एवंमहिद्धिको. यो इध आगन्तुं सक्कुणेय्या’’ति चिन्तेन्तस्सेव ब्रह्मगणस्स चित्तमञ्ञाय तत्थ गन्त्वा ब्रह्मगणस्स मत्थके निसिन्नो तेजोधातुं समापज्जित्वा महामोग्गल्लानादीनं आगमनं चिन्तेसि. तेपि गन्त्वा सत्थारं वन्दित्वा तेजोधातुं समापज्जित्वा पच्चेकं दिसासु निसीदिंसु, सकलब्रह्मलोको एकोभासो अहोसि. सत्था चतुसच्चप्पकासनं धम्मं देसेसि, देसनापरियोसाने अनेकानि ब्रह्मसहस्सानि मग्गफलेसु पतिट्ठहिंसु. तं सन्धायिमा गाथा वुत्ता, सो पनायमत्थो अञ्ञतरब्रह्मसुत्तेन दीपेतब्बो.

विमोक्खेनअफस्सयीति झानविमोक्खेन फुसि. वनन्ति जम्बुदीपं. पुब्बविदेहानन्ति पुब्बविदेहानञ्च दीपं. ये च भूमिसया नराति भूमिसया नरा नाम अपरगोयानका च उत्तरकुरुका च. तेपि सब्बे फुसीति वुत्तं होति. अयं पन अत्थो नन्दोपनन्ददमनेन दीपेतब्बो. वत्थु विसुद्धिमग्गे इद्धिकथाय वित्थारितं. अपुञ्ञं पसवीति अपुञ्ञं पटिलभि. आसं मा अकासि भिक्खूसूति भिक्खू विहेसेमीति एतं आसं मा अकासि. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मारतज्जनीयसुत्तवण्णना निट्ठिता.

पञ्चमवग्गवण्णना निट्ठिता.

मूलपण्णासट्ठकथा निट्ठिता.