📜

३. ओपम्मवग्गो

१. ककचूपमसुत्तं

२२२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरति. एवं संसट्ठो आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरति – सचे कोचि भिक्खु आयस्मतो मोळियफग्गुनस्स सम्मुखा तासं भिक्खुनीनं अवण्णं भासति, तेनायस्मा मोळियफग्गुनो कुपितो अनत्तमनो अधिकरणम्पि करोति. सचे पन कोचि भिक्खु तासं भिक्खुनीनं सम्मुखा आयस्मतो मोळियफग्गुनस्स अवण्णं भासति, तेन ता भिक्खुनियो कुपिता अनत्तमना अधिकरणम्पि करोन्ति. एवं संसट्ठो आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरति. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, मोळियफग्गुनो भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरति. एवं संसट्ठो, भन्ते, आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरति – सचे कोचि भिक्खु आयस्मतो मोळियफग्गुनस्स सम्मुखा तासं भिक्खुनीनं अवण्णं भासति, तेनायस्मा मोळियफग्गुनो कुपितो अनत्तमनो अधिकरणम्पि करोति. सचे पन कोचि भिक्खु तासं भिक्खुनीनं सम्मुखा आयस्मतो मोळियफग्गुनस्स अवण्णं भासति, तेन ता भिक्खुनियो कुपिता अनत्तमना अधिकरणम्पि करोन्ति. एवं संसट्ठो, भन्ते, आयस्मा मोळियफग्गुनो भिक्खुनीहि सद्धिं विहरती’’ति.

२२३. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं , भिक्खु, मम वचनेन मोळियफग्गुनं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो फग्गुन, आमन्तेती’’’ति. ‘‘एवं , भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा मोळियफग्गुनो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं मोळियफग्गुनं एतदवोच – ‘‘सत्था तं, आवुसो फग्गुन, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा मोळियफग्गुनो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं मोळियफग्गुनं भगवा एतदवोच –

‘‘सच्चं किर त्वं, फग्गुन, भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरसि? एवं संसट्ठो किर त्वं, फग्गुन, भिक्खुनीहि सद्धिं विहरसि – सचे कोचि भिक्खु तुय्हं सम्मुखा तासं भिक्खुनीनं अवण्णं भासति, तेन त्वं कुपितो अनत्तमनो अधिकरणम्पि करोसि. सचे पन कोचि भिक्खु तासं भिक्खुनीनं सम्मुखा तुय्हं अवण्णं भासति, तेन ता भिक्खुनियो कुपिता अनत्तमना अधिकरणम्पि करोन्ति. एवं संसट्ठो किर त्वं, फग्गुन, भिक्खुनीहि सद्धिं विहरसी’’ति? ‘‘एवं, भन्ते’’ति. ‘‘ननु त्वं, फग्गुन, कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो’’ति? ‘‘एवं, भन्ते’’ति.

२२४. ‘‘न खो ते एतं, फग्गुन, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं भिक्खुनीहि सद्धिं अतिवेलं संसट्ठो विहरेय्यासि. तस्मातिह, फग्गुन, तव चेपि कोचि सम्मुखा तासं भिक्खुनीनं अवण्णं भासेय्य, तत्रापि त्वं, फग्गुन, ये गेहसिता [गेहस्सिता (?)] छन्दा ये गेहसिता वितक्का ते पजहेय्यासि. तत्रापि ते, फग्गुन, एवं सिक्खितब्बं – ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति. एवञ्हि ते, फग्गुन, सिक्खितब्बं.

‘‘तस्मातिह, फग्गुन, तव चेपि कोचि सम्मुखा तासं भिक्खुनीनं पाणिना पहारं ददेय्य, लेड्डुना पहारं ददेय्य, दण्डेन पहारं ददेय्य, सत्थेन पहारं ददेय्य. तत्रापि त्वं, फग्गुन, ये गेहसिता छन्दा ये गेहसिता वितक्का ते पजहेय्यासि. तत्रापि ते, फग्गुन, एवं सिक्खितब्बं ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति. एवञ्हि ते, फग्गुन, सिक्खितब्बं.

‘‘तस्मातिह, फग्गुन, तव चेपि कोचि सम्मुखा अवण्णं भासेय्य, तत्रापि त्वं, फग्गुन , ये गेहसिता छन्दा ये गेहसिता वितक्का ते पजहेय्यासि. तत्रापि ते, फग्गुन, एवं सिक्खितब्बं ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति. एवञ्हि ते, फग्गुन, सिक्खितब्बं.

‘‘तस्मातिह, फग्गुन, तव चेपि कोचि पाणिना पहारं ददेय्य, लेड्डुना पहारं ददेय्य, दण्डेन पहारं ददेय्य, सत्थेन पहारं ददेय्य, तत्रापि त्वं, फग्गुन, ये गेहसिता छन्दा ये गेहसिता वितक्का ते पजहेय्यासि. तत्रापि ते, फग्गुन, एवं सिक्खितब्बं ‘न चेव मे चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्सामि, हितानुकम्पी च विहरिस्सामि मेत्तचित्तो, न दोसन्तरो’ति. एवञ्हि ते, फग्गुन, सिक्खितब्ब’’न्ति.

२२५. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘आराधयिंसु वत मे, भिक्खवे, भिक्खू एकं समयं चित्तं. इधाहं, भिक्खवे, भिक्खू आमन्तेसिं – अहं खो, भिक्खवे, एकासनभोजनं भुञ्जामि. एकासनभोजनं खो अहं, भिक्खवे, भुञ्जमानो अप्पाबाधतञ्च सञ्जानामि अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ तुम्हेपि, भिक्खवे, एकासनभोजनं भुञ्जथ. एकासनभोजनं खो, भिक्खवे, तुम्हेपि भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चाति. न मे, भिक्खवे, तेसु भिक्खूसु अनुसासनी करणीया अहोसि; सतुप्पादकरणीयमेव मे, भिक्खवे, तेसु भिक्खूसु अहोसि.

‘‘सेय्यथापि, भिक्खवे, सुभूमियं चतुमहापथे आजञ्ञरथो युत्तो अस्स ठितो ओधस्तपतोदो. तमेनं दक्खो योग्गाचरियो अस्सदम्मसारथि अभिरुहित्वा, वामेन हत्थेन रस्मियो गहेत्वा, दक्खिणेन हत्थेन पतोदं गहेत्वा, येनिच्छकं यदिच्छकं सारेय्यपि पच्चासारेय्यपि. एवमेव खो, भिक्खवे, न मे तेसु भिक्खूसु अनुसासनी करणीया अहोसि, सतुप्पादकरणीयमेव मे, भिक्खवे, तेसु भिक्खूसु अहोसि. तस्मातिह, भिक्खवे, तुम्हेपि अकुसलं पजहथ, कुसलेसु धम्मेसु आयोगं करोथ. एवञ्हि तुम्हेपि इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सथ.

‘‘सेय्यथापि , भिक्खवे, गामस्स वा निगमस्स वा अविदूरे महन्तं सालवनं. तञ्चस्स एळण्डेहि सञ्छन्नं. तस्स कोचिदेव पुरिसो उप्पज्जेय्य अत्थकामो हितकामो योगक्खेमकामो. सो या ता साललट्ठियो कुटिला ओजापहरणियो [ओजहरणियो (क.)] ता छेत्वा [तच्छेत्वा (सी. स्या. पी.)] बहिद्धा नीहरेय्य, अन्तोवनं सुविसोधितं विसोधेय्य. या पन ता साललट्ठियो उजुका सुजाता ता सम्मा परिहरेय्य. एवञ्हेतं, भिक्खवे, सालवनं अपरेन समयेन वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य. एवमेव खो, भिक्खवे, तुम्हेपि अकुसलं पजहथ, कुसलेसु धम्मेसु आयोगं करोथ. एवञ्हि तुम्हेपि इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सथ.

२२६. ‘‘भूतपुब्बं, भिक्खवे, इमिस्सायेव सावत्थिया वेदेहिका नाम गहपतानी अहोसि. वेदेहिकाय, भिक्खवे, गहपतानिया एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘सोरता वेदेहिका गहपतानी, निवाता वेदेहिका गहपतानी, उपसन्ता वेदेहिका गहपतानी’ति. वेदेहिकाय खो पन, भिक्खवे, गहपतानिया काळी नाम दासी अहोसि दक्खा अनलसा सुसंविहितकम्मन्ता.

‘‘अथ खो, भिक्खवे, काळिया दासिया एतदहोसि – ‘मय्हं खो अय्याय एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘‘सोरता वेदेहिका गहपतानी, निवाता वेदेहिका गहपतानी, उपसन्ता वेदेहिका गहपतानी’’ति. किं नु खो मे अय्या सन्तंयेव नु खो अज्झत्तं कोपं न पातुकरोति उदाहु असन्तं उदाहु मय्हमेवेते [मय्हेवेते (सी. पी.)] कम्मन्ता सुसंविहिता येन मे अय्या सन्तंयेव अज्झत्तं कोपं न पातुकरोति, नो असन्तं? यंनूनाहं अय्यं वीमंसेय्य’न्ति. अथ खो, भिक्खवे, काळी दासी दिवा उट्ठासि. अथ खो, भिक्खवे, वेदेहिका गहपतानी काळिं दासिं एतदवोच – ‘हे जे काळी’ति. ‘किं, अय्ये’ति? ‘किं, जे, दिवा उट्ठासी’ति? ‘न ख्वय्ये [न खो अय्ये (सी. पी.)], किञ्ची’ति. ‘नो वत रे किञ्चि, पापि दासि [पापदासि (स्या. क.)], दिवा उट्ठासी’ति कुपिता अनत्तमना भाकुटिं [भूकुटिं (सी. पी.), भकुटीं (स्या.)] अकासि. अथ खो, भिक्खवे, काळिया दासिया एतदहोसि – ‘सन्तंयेव खो मे अय्या अज्झत्तं कोपं न पातुकरोति, नो असन्तं; मय्हमेवेते कम्मन्ता सुसंविहिता, येन मे अय्या सन्तंयेव अज्झत्तं कोपं न पातुकरोति, नो असन्तं. यंनूनाहं भिय्योसोमत्ताय अय्यं वीमंसेय्य’’’न्ति.

‘‘अथ खो, भिक्खवे, काळी दासी दिवातरंयेव उट्ठासि. अथ खो, भिक्खवे, वेदेहिका गहपतानी काळिं दासिं एतदवोच – ‘हे जे, काळी’ति. ‘किं, अय्ये’ति? ‘किं, जे, दिवातरं उट्ठासी’ति? ‘न ख्वय्ये, किञ्ची’ति. ‘नो वत रे किञ्चि, पापि दासि, दिवातरं उट्ठासी’ति कुपिता अनत्तमना अनत्तमनवाचं निच्छारेसि. अथ खो, भिक्खवे, काळिया दासिया एतदहोसि – ‘सन्तंयेव खो मे अय्या अज्झत्तं कोपं न पातुकरोति, नो असन्तं. मय्हमेवेते कम्मन्ता सुसंविहिता, येन मे अय्या सन्तंयेव अज्झत्तं कोपं न पातुकरोति, नो असन्तं. यंनूनाहं भिय्योसोमत्ताय अय्यं वीमंसेय्य’न्ति.

‘‘अथ खो, भिक्खवे, काळी दासी दिवातरंयेव उट्ठासि. अथ खो, भिक्खवे, वेदेहिका गहपतानी काळिं दासिं एतदवोच – ‘हे जे, काळी’ति. ‘किं, अय्ये’ति? ‘किं, जे, दिवा उट्ठासी’ति? ‘न ख्वय्ये, किञ्ची’ति. ‘नो वत रे किञ्चि, पापि दासि, दिवा उट्ठासी’ति कुपिता अनत्तमना अग्गळसूचिं गहेत्वा सीसे पहारं अदासि, सीसं वोभिन्दि [वि + अव + भिन्दि = वोभिन्दि]. अथ खो, भिक्खवे, काळी दासी भिन्नेन सीसेन लोहितेन गलन्तेन पटिविस्सकानं उज्झापेसि – ‘पस्सथय्ये, सोरताय कम्मं; पस्सथय्ये, निवाताय कम्मं, पस्सथय्ये, उपसन्ताय कम्मं! कथञ्हि नाम एकदासिकाय दिवा उट्ठासीति कुपिता अनत्तमना अग्गळसूचिं गहेत्वा सीसे पहारं दस्सति, सीसं वोभिन्दिस्सती’ति.

‘‘अथ खो, भिक्खवे, वेदेहिकाय गहपतानिया अपरेन समयेन एवं पापको कित्तिसद्दो अब्भुग्गच्छि – ‘चण्डी वेदेहिका गहपतानी, अनिवाता वेदेहिका गहपतानी, अनुपसन्ता वेदेहिका गहपतानी’ति.

‘‘एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु तावदेव सोरतसोरतो होति निवातनिवातो होति उपसन्तूपसन्तो होति याव न अमनापा वचनपथा फुसन्ति. यतो च, भिक्खवे, भिक्खुं अमनापा वचनपथा फुसन्ति, अथ भिक्खु ‘सोरतो’ति वेदितब्बो, ‘निवातो’ति वेदितब्बो, ‘उपसन्तो’ति वेदितब्बो. नाहं तं, भिक्खवे, भिक्खुं ‘सुवचो’ति वदामि यो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारहेतु सुवचो होति, सोवचस्सतं आपज्जति. तं किस्स हेतु? तञ्हि सो, भिक्खवे, भिक्खु चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं अलभमानो न सुवचो होति, न सोवचस्सतं आपज्जति. यो च खो, भिक्खवे, भिक्खु धम्मंयेव सक्करोन्तो, धम्मं गरुं करोन्तो, धम्मं मानेन्तो, धम्मं पूजेन्तो, धम्मं अपचायमानो [धम्मं येव सक्करोन्तो धम्मं गरुकरोन्तो धम्मं अपचायमानो (सी. स्या. पी.)] सुवचो होति, सोवचस्सतं आपज्जति, तमहं ‘सुवचो’ति वदामि. तस्मातिह, भिक्खवे, ‘धम्मंयेव सक्करोन्ता, धम्मं गरुं करोन्ता, धम्मं मानेन्ता, धम्मं पूजेन्ता, धम्मं अपचायमाना सुवचा भविस्साम, सोवचस्सतं आपज्जिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२२७. ‘‘पञ्चिमे, भिक्खवे, वचनपथा येहि वो परे वदमाना वदेय्युं – कालेन वा अकालेन वा; भूतेन वा अभूतेन वा; सण्हेन वा फरुसेन वा; अत्थसंहितेन वा अनत्थसंहितेन वा; मेत्तचित्ता वा दोसन्तरा वा. कालेन वा, भिक्खवे, परे वदमाना वदेय्युं अकालेन वा; भूतेन वा, भिक्खवे, परे वदमाना वदेय्युं अभूतेन वा; सण्हेन वा, भिक्खवे, परे वदमाना वदेय्युं फरुसेन वा; अत्थसंहितेन वा, भिक्खवे, परे वदमाना वदेय्युं अनत्थसंहितेन वा ; मेत्तचित्ता वा, भिक्खवे, परे वदमाना वदेय्युं दोसन्तरा वा. तत्रापि वो, भिक्खवे, एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम, हितानुकम्पी च विहरिस्साम मेत्तचित्ता, न दोसन्तरा. तञ्च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम, तदारम्मणञ्च सब्बावन्तं लोकं मेत्तासहगतेन चित्तेन विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन [अब्यापज्झेन (सी. स्या. पी.), अब्यापज्जेन (क.) अङ्गुत्तरतिकनिपातटीका ओलोकेतब्बा] फरित्वा विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२२८. ‘‘सेय्यथापि, भिक्खवे, पुरिसो आगच्छेय्य कुदालपिटकं [कुद्दालपिटकं (सी. स्या. पी.)] आदाय. सो एवं वदेय्य – ‘अहं इमं महापथविं अपथविं करिस्सामी’ति . सो तत्र तत्र विखणेय्य [खणेय्य (सी. स्या. पी.)], तत्र तत्र विकिरेय्य, तत्र तत्र ओट्ठुभेय्य, तत्र तत्र ओमुत्तेय्य – ‘अपथवी भवसि, अपथवी भवसी’ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो इमं महापथविं अपथविं करेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अयञ्हि, भन्ते, महापथवी गम्भीरा अप्पमेय्या. सा न सुकरा अपथवी कातुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, भिक्खवे, पञ्चिमे वचनपथा येहि वो परे वदमाना वदेय्युं – कालेन वा अकालेन वा; भूतेन वा अभूतेन वा; सण्हेन वा फरुसेन वा; अत्थसंहितेन वा अनत्थसंहितेन वा; मेत्तचित्ता वा दोसन्तरा वा. कालेन वा , भिक्खवे, परे वदमाना वदेय्युं अकालेन वा; भूतेन वा भिक्खवे, परे वदमाना वदेय्युं अभूतेन वा; सण्हेन वा, भिक्खवे, परे वदमाना वदेय्युं फरुसेन वा; अत्थसंहितेन वा, भिक्खवे, परे वदमाना वदेय्युं अनत्थसंहितेन वा; मेत्तचित्ता वा, भिक्खवे, परे वदमाना वदेय्युं दोसन्तरा वा. तत्रापि वो, भिक्खवे, एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम, हितानुकम्पी च विहरिस्साम मेत्तचित्ता न दोसन्तरा. तञ्च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम, तदारम्मणञ्च सब्बावन्तं लोकं पथविसमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२२९. ‘‘सेय्यथापि, भिक्खवे, पुरिसो आगच्छेय्य लाखं वा हलिद्दिं वा नीलं वा मञ्जिट्ठं वा आदाय. सो एवं वदेय्य – ‘अहं इमस्मिं आकासे रूपं लिखिस्सामि, रूपपातुभावं करिस्सामी’ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो इमस्मिं आकासे रूपं लिखेय्य, रूपपातुभावं करेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अयञ्हि, भन्ते, आकासो अरूपी अनिदस्सनो. तत्थ न सुकरं रूपं लिखितुं, रूपपातुभावं कातुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, भिक्खवे, पञ्चिमे वचनपथा येहि वो परे वदमाना वदेय्युं कालेन वा अकालेन वा …पे… ‘न चेव… तदारम्मणञ्च सब्बावन्तं लोकं आकाससमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२३०. ‘‘सेय्यथापि, भिक्खवे, पुरिसो आगच्छेय्य आदित्तं तिणुक्कं आदाय. सो एवं वदेय्य – ‘अहं इमाय आदित्ताय तिणुक्काय गङ्गं नदिं सन्तापेस्सामि संपरितापेस्सामी’ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो आदित्ताय तिणुक्काय गङ्गं नदिं सन्तापेय्य संपरितापेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘गङ्गा हि, भन्ते, नदी गम्भीरा अप्पमेय्या. सा न सुकरा आदित्ताय तिणुक्काय सन्तापेतुं संपरितापेतुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, भिक्खवे, पञ्चिमे वचनपथा येहि वो परे वदमाना वदेय्युं कालेन वा अकालेन वा…पे… ‘न चेव… तदारम्मणञ्च सब्बावन्तं लोकं गङ्गासमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२३१. ‘‘सेय्यथापि, भिक्खवे, बिळारभस्ता मद्दिता सुमद्दिता सुपरिमद्दिता, मुदुका तूलिनी छिन्नसस्सरा छिन्नभब्भरा. अथ पुरिसो आगच्छेय्य कट्ठं वा कथलं [कठलं (सी. स्या. पी.)] वा आदाय. सो एवं वदेय्य – ‘अहं इमं बिळारभस्तं मद्दितं सुमद्दितं सुपरिमद्दितं, मुदुकं तूलिनिं, छिन्नसस्सरं छिन्नभब्भरं कट्ठेन वा कथलेन वा सरसरं करिस्सामि भरभरं करिस्सामी’ति . तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं बिळारभस्तं मद्दितं सुमद्दितं सुपरिमद्दितं, मुदुकं तूलिनिं, छिन्नसस्सरं छिन्नभब्भरं कट्ठेन वा कथलेन वा सरसरं करेय्य, भरभरं करेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अमु हि, भन्ते, बिळारभस्ता मद्दिता सुमद्दिता सुपरिमद्दिता, मुदुका तूलिनी, छिन्नसस्सरा छिन्नभब्भरा. सा न सुकरा कट्ठेन वा कथलेन वा सरसरं कातुं भरभरं कातुं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, भिक्खवे, पञ्चिमे वचनपथा येहि वो परे वदमाना वदेय्युं कालेन वा अकालेन वा; भूतेन वा अभूतेन वा; सण्हेन वा फरुसेन वा; अत्थसंहितेन वा अनत्थसंहितेन वा; मेत्तचित्ता वा दोसन्तरा वा. कालेन वा भिक्खवे परे वदमाना वदेय्युं अकालेन वा; भूतेन वा, भिक्खवे, परे वदमाना वदेय्युं अभूतेन वा; सण्हेन वा, भिक्खवे, परे वदमाना वदेय्युं फरुसेन वा; अत्थसंहितेन वा, भिक्खवे, परे वदमाना वदेय्युं अनत्थसंहितेन वा; मेत्तचित्ता वा, भिक्खवे, परे वदमाना वदेय्युं दोसन्तरा वा. तत्रापि वो, भिक्खवे, एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम हितानुकम्पी च विहरिस्साम मेत्तचित्ता न दोसन्तरा. तञ्च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम, तदारम्मणञ्च सब्बावन्तं लोकं बिळारभस्तासमेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२३२. ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो. तत्रापि वो, भिक्खवे , एवं सिक्खितब्बं – ‘न चेव नो चित्तं विपरिणतं भविस्सति, न च पापिकं वाचं निच्छारेस्साम, हितानुकम्पी च विहरिस्साम मेत्तचित्ता न दोसन्तरा. तञ्च पुग्गलं मेत्तासहगतेन चेतसा फरित्वा विहरिस्साम तदारम्मणञ्च सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

२३३. ‘‘इमञ्च [इमञ्चे (?)] तुम्हे, भिक्खवे, ककचूपमं ओवादं अभिक्खणं मनसि करेय्याथ. पस्सथ नो तुम्हे, भिक्खवे, तं वचनपथं, अणुं वा थूलं वा, यं तुम्हे नाधिवासेय्याथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तस्मातिह, भिक्खवे, इमं ककचूपमं ओवादं अभिक्खणं मनसिकरोथ. तं वो भविस्सति दीघरत्तं हिताय सुखाया’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

ककचूपमसुत्तं निट्ठितं पठमं.

२. अलगद्दूपमसुत्तं

२३४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अरिट्ठस्स नाम भिक्खुनो गद्धबाधिपुब्बस्स [गन्धबाधिपुब्बस्स (क.)] एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति. अस्सोसुं खो सम्बहुला भिक्खू – ‘‘अरिट्ठस्स किर नाम भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति. अथ खो ते भिक्खू येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमिंसु; उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोचुं – ‘‘सच्चं किर ते, आवुसो अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति. ‘‘एवंब्याखो [एवं खो (?) भगवतो सम्मुखायेवस्स ‘‘एवंब्याखो’’ति] अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति.

अथ खो तेपि भिक्खू अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्जन्ति समनुगाहन्ति [समनुग्गाहन्ति (स्या.)] समनुभासन्ति – ‘‘मा हेवं, आवुसो अरिट्ठ, अवच, मा भगवन्तं अब्भाचिक्खि; न हि साधु भगवतो अब्भक्खानं [अब्भाचिक्खनं (क.)], न हि भगवा एवं वदेय्य. अनेकपरियायेनावुसो अरिट्ठ, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा,आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता…पे… मंसपेसूपमा कामा वुत्ता भगवता… तिणुक्कूपमा कामा वुत्ता भगवता… अङ्गारकासूपमा कामा वुत्ता भगवता… सुपिनकूपमा कामा वुत्ता भगवता… याचितकूपमा कामा वुत्ता भगवता… रुक्खफलूपमा कामा वुत्ता भगवता… असिसूनूपमा कामा वुत्ता भगवता… सत्तिसूलूपमा कामा वुत्ता भगवता… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’ति. एवम्पि खो अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेहि भिक्खूहि समनुयुञ्जियमानो समनुगाहियमानो [समनुग्गाहियमानो (स्या. विनयेपि)] समनुभासियमानो तदेव [तथेव तं (विनये)] पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘‘एवंब्याखो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति.

२३५. यतो खो ते भिक्खू नासक्खिंसु अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘अरिट्ठस्स नाम, भन्ते, भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति. अस्सुम्ह खो मयं, भन्ते – ‘अरिट्ठस्स किर नाम भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति. अथ खो मयं, भन्ते, येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोचुम्ह – ‘सच्चं किर ते, आवुसो अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति?

‘‘एवं वुत्ते, भन्ते, अरिट्ठो भिक्खु गद्धबाधिपुब्बो अम्हे एतदवोच – ‘एवंब्याखो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति. अथ खो मयं, भन्ते, अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्जिम्ह समनुगाहिम्ह समनुभासिम्ह – ‘मा हेवं, आवुसो अरिट्ठ, अवच, मा भगवन्तं अब्भाचिक्खि; न हि साधु भगवतो अब्भक्खानं , न हि भगवा एवं वदेय्य. अनेकपरियायेनावुसो अरिट्ठ, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता…पे… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवम्पि खो, भन्ते, अरिट्ठो भिक्खु गद्धबाधिपुब्बो अम्हेहि समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो तदेव पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘एवंब्याखो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति. यतो खो मयं, भन्ते, नासक्खिम्ह अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा’’ति.

२३६. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन अरिट्ठं भिक्खुं गद्धबाधिपुब्बं आमन्तेहि – ‘सत्था तं, आवुसो अरिट्ठ, आमन्तेती’’’ति. ‘‘एवं , भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा, येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमि; उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोच – ‘‘सत्था तं, आवुसो अरिट्ठ, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो अरिट्ठो भिक्खु गद्धबाधिपुब्बो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अरिट्ठं भिक्खुं गद्धबाधिपुब्बं भगवा एतदवोच – ‘‘सच्चं किर ते, अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति?

‘‘एवंब्याखो अहं, भन्ते, भगवता धम्मं देसितं आजानामि – ‘यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति. ‘‘कस्स खो नाम त्वं, मोघपुरिस, मया एवं धम्मं देसितं आजानासि? ननु मया, मोघपुरिस, अनेकपरियायेन अन्तरायिका धम्मा अन्तरायिका वुत्ता? अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता मया… मंसपेसूपमा कामा वुत्ता मया… तिणुक्कूपमा कामा वुत्ता मया… अङ्गारकासूपमा कामा वुत्ता मया… सुपिनकूपमा कामा वुत्ता मया… याचितकूपमा कामा वुत्ता मया… रुक्खफलूपमा कामा वुत्ता मया… असिसूनूपमा कामा वुत्ता मया… सत्तिसूलूपमा कामा वुत्ता मया… सप्पसिरूपमा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अथ च पन त्वं, मोघपुरिस, अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खसि, अत्तानञ्च खनसि, बहुञ्च अपुञ्ञं पसवसि. तञ्हि ते, मोघपुरिस, भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, अपि नायं अरिट्ठो भिक्खु गद्धबाधिपुब्बो उस्मीकतोपि इमस्मिं धम्मविनये’’ति? ‘‘किञ्हि [किंति (क.)] सिया, भन्ते; नो हेतं, भन्ते’’ति. एवं वुत्ते, अरिट्ठो भिक्खु गद्धबाधिपुब्बो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि. अथ खो भगवा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोच – ‘‘पञ्ञायिस्ससि खो त्वं, मोघपुरिस, एतेन सकेन पापकेन दिट्ठिगतेन. इधाहं भिक्खू पटिपुच्छिस्सामी’’ति.

२३७. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तुम्हेपि मे, भिक्खवे , एवं धम्मं देसितं आजानाथ यथायं अरिट्ठो भिक्खु गद्धबाधिपुब्बो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवती’’ति? ‘‘नो हेतं, भन्ते. अनेकपरियायेन हि नो, भन्ते, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता; अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता…पे… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा , आदीनवो एत्थ भिय्यो’’ति. ‘‘साधु साधु, भिक्खवे, साधु, खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ. अनेकपरियायेन हि खो, भिक्खवे, अन्तरायिका धम्मा वुत्ता मया, अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता मया , बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता मया…पे… सप्पसिरूपमा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अथ च पनायं अरिट्ठो भिक्खु गद्धबाधिपुब्बो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवति. तञ्हि तस्स मोघपुरिसस्स भविस्सति दीघरत्तं अहिताय दुक्खाय. सो वत, भिक्खवे, अञ्ञत्रेव कामेहि अञ्ञत्र कामसञ्ञाय अञ्ञत्र कामवितक्केहि कामे पटिसेविस्सतीति – नेतं ठानं विज्जति’’.

२३८. ‘‘इध, भिक्खवे, एकच्चे मोघपुरिसा धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति. तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति. ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति. तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मानं.

‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो. सो पस्सेय्य महन्तं अलगद्दं. तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य. तस्स सो अलगद्दो पटिपरिवत्तित्वा [पटिनिवत्तित्वा (स्या. क.)] हत्थे वा बाहाय वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य [डसेय्य (सी. पी.)]. सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति. तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति. ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति. तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता भिक्खवे धम्मानं.

२३९. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं उपपरिक्खन्ति. तेसं ते धम्मा पञ्ञाय अत्थं उपपरिक्खतं निज्झानं खमन्ति. ते न चेव उपारम्भानिसंसा धम्मं परियापुणन्ति न इतिवादप्पमोक्खानिसंसा च [न च इतिवादप्पमोक्खानिसंसा (?)]. यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं अनुभोन्ति. तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता भिक्खवे धम्मानं.

‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो. सो पस्सेय्य महन्तं अलगद्दं. तमेनं अजपदेन दण्डेन सुनिग्गहितं निग्गण्हेय्य. अजपदेन दण्डेन सुनिग्गहितं निग्गहित्वा, गीवाय सुग्गहितं गण्हेय्य. किञ्चापि सो, भिक्खवे , अलगद्दो तस्स पुरिसस्स हत्थं वा बाहं वा अञ्ञतरं वा अङ्गपच्चङ्गं भोगेहि पलिवेठेय्य, अथ खो सो नेव ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे कुलपुत्ता धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं उपपरिक्खन्ति. तेसं ते धम्मा पञ्ञाय अत्थं उपपरिक्खतं निज्झानं खमन्ति. ते न चेव उपारम्भानिसंसा धम्मं परियापुणन्ति, न इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति, तञ्चस्स अत्थं अनुभोन्ति. तेसं ते धम्मा सुग्गहिता दीघरत्तं अत्थाय हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मानं. तस्मातिह, भिक्खवे, यस्स मे भासितस्स अत्थं आजानेय्याथ, तथा नं धारेय्याथ. यस्स च पन मे भासितस्स अत्थं न आजानेय्याथ, अहं वो तत्थ पटिपुच्छितब्बो, ये वा पनास्सु वियत्ता भिक्खू.

२४०. ‘‘कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाय. तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सेय्यथापि , भिक्खवे, पुरिसो अद्धानमग्गप्पटिपन्नो. सो पस्सेय्य महन्तं उदकण्णवं, ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयं; न चस्स नावा सन्तारणी उत्तरसेतु वा अपारा पारं गमनाय. तस्स एवमस्स – ‘अयं खो महाउदकण्णवो, ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयं; नत्थि च नावा सन्तारणी उत्तरसेतु वा अपारा पारं गमनाय. यंनूनाहं तिणकट्ठसाखापलासं संकड्ढित्वा, कुल्लं बन्धित्वा, तं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तरेय्य’न्ति. अथ खो सो, भिक्खवे, पुरिसो तिणकट्ठसाखापलासं संकड्ढित्वा, कुल्लं बन्धित्वा तं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तरेय्य. तस्स पुरिसस्स उत्तिण्णस्स [तिण्णस्स (पी. क.)] पारङ्गतस्स एवमस्स – ‘बहुकारो खो मे अयं कुल्लो; इमाहं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तिण्णो. यंनूनाहं इमं कुल्लं सीसे वा आरोपेत्वा खन्धे वा उच्चारेत्वा [उच्चोपेत्वा (क.)] येन कामं पक्कमेय्य’न्ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो एवंकारी तस्मिं कुल्ले किच्चकारी अस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘कथंकारी च सो, भिक्खवे, पुरिसो तस्मिं कुल्ले किच्चकारी अस्स? इध, भिक्खवे, तस्स पुरिसस्स उत्तिण्णस्स पारङ्गतस्स एवमस्स – ‘बहुकारो खो मे अयं कुल्लो; इमाहं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तिण्णो. यंनूनाहं इमं कुल्लं थले वा उस्सादेत्वा [उस्सारेत्वा (क.)] उदके वा ओपिलापेत्वा येन कामं पक्कमेय्य’न्ति. एवंकारी खो सो, भिक्खवे, पुरिसो तस्मिं कुल्ले किच्चकारी अस्स. एवमेव खो, भिक्खवे, कुल्लूपमो मया धम्मो देसितो नित्थरणत्थाय, नो गहणत्थाय. कुल्लूपमं वो, भिक्खवे, धम्मं देसितं, आजानन्तेहि धम्मापि वो पहातब्बा पगेव अधम्मा.

२४१. ‘‘छयिमानि, भिक्खवे, दिट्ठिट्ठानानि. कतमानि छ? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; वेदनं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; सञ्ञं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; सङ्खारे ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं, अनुविचरितं मनसा तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठिट्ठानं – सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो , सस्सतिसमं तथेव ठस्सामीति – तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. सुतवा च खो, भिक्खवे, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; वेदनं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; सञ्ञं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; सङ्खारे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं, अनुविचरितं मनसा, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठिट्ठानं – सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति – तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. सो एवं समनुपस्सन्तो असति न परितस्सती’’ति.

२४२. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘सिया नु खो, भन्ते, बहिद्धा असति परितस्सना’’ति? ‘‘सिया, भिक्खू’’ति – भगवा अवोच. ‘‘इध भिक्खु एकच्चस्स एवं होति – ‘अहु वत मे, तं वत मे नत्थि; सिया वत मे, तं वताहं न लभामी’ति. सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. एवं खो, भिक्खु, बहिद्धा असति परितस्सना होती’’ति.

‘‘सिया पन, भन्ते, बहिद्धा असति अपरितस्सना’’ति? ‘‘सिया, भिक्खू’’ति – भगवा अवोच. ‘‘इध भिक्खु एकच्चस्स न एवं होति – ‘अहु वत मे, तं वत मे नत्थि; सिया वत मे, तं वताहं न लभामी’ति. सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. एवं खो, भिक्खु, बहिद्धा असति अपरितस्सना होती’’ति.

‘‘सिया नु खो, भन्ते, अज्झत्तं असति परितस्सना’’ति? ‘‘सिया, भिक्खू’’ति – भगवा अवोच. ‘‘इध, भिक्खु, एकच्चस्स एवं दिट्ठि होति – ‘सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामी’ति. सो सुणाति तथागतस्स वा तथागतसावकस्स वा सब्बेसं दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानं समुग्घाताय सब्बसङ्खारसमथाय सब्बूपधिपटिनिस्सग्गाय तण्हाक्खयाय विरागाय निरोधाय निब्बानाय धम्मं देसेन्तस्स. तस्स एवं होति – ‘उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नस्सु नाम भविस्सामी’ति. सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. एवं खो, भिक्खु, अज्झत्तं असति परितस्सना होती’’ति.

‘‘सिया पन, भन्ते, अज्झत्तं असति अपरितस्सना’’ति? ‘‘सिया, भिक्खू’’ति भगवा अवोच. ‘‘इध, भिक्खु, एकच्चस्स न एवं दिट्ठि होति – ‘सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामी’ति. सो सुणाति तथागतस्स वा तथागतसावकस्स वा सब्बेसं दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानं समुग्घाताय सब्बसङ्खारसमथाय सब्बूपधिपटिनिस्सग्गाय तण्हाक्खयाय विरागाय निरोधाय निब्बानाय धम्मं देसेन्तस्स. तस्स न एवं होति – ‘उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नस्सु नाम भविस्सामी’ति. सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. एवं खो, भिक्खु, अज्झत्तं असति अपरितस्सना होति’’.

२४३. ‘‘तं [तञ्च (क.)], भिक्खवे, परिग्गहं परिग्गण्हेय्याथ, य्वास्स [य्वास्सु (क.)] परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव तिट्ठेय्य. पस्सथ नो तुम्हे, भिक्खवे, तं परिग्गहं य्वास्स परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव तिट्ठेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे. अहम्पि खो तं, भिक्खवे, परिग्गहं न समनुपस्सामि य्वास्स परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव तिट्ठेय्य.

‘‘तं, भिक्खवे, अत्तवादुपादानं उपादियेथ, यंस [यस्स (स्या. क.)] अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा. पस्सथ नो तुम्हे, भिक्खवे, तं अत्तवादुपादानं यंस अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे. अहम्पि खो तं, भिक्खवे, अत्तवादुपादानं न समनुपस्सामि यंस अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा.

‘‘तं, भिक्खवे, दिट्ठिनिस्सयं निस्सयेथ यंस दिट्ठिनिस्सयं निस्सयतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा. पस्सथ नो तुम्हे, भिक्खवे, तं दिट्ठिनिस्सयं यंस दिट्ठिनिस्सयं निस्सयतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे. अहम्पि खो तं, भिक्खवे, दिट्ठिनिस्सयं न समनुपस्सामि यंस दिट्ठिनिस्सयं निस्सयतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’.

२४४. ‘‘अत्तनि वा, भिक्खवे, सति अत्तनियं मे ति अस्सा’’ति?

‘‘एवं, भन्ते’’.

‘‘अत्तनिये वा, भिक्खवे, सति अत्ता मे ति अस्सा’’ति? ‘‘एवं, भन्ते’’.

‘‘अत्तनि च, भिक्खवे, अत्तनिये च सच्चतो थेततो अनुपलब्भमाने, यम्पि तं दिट्ठिट्ठानं – ‘सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामी’ति – ननायं [न च खोयं (क.)], भिक्खवे, केवलो परिपूरो बालधम्मो’’’ति?

‘‘किञ्हि नो सिया, भन्ते, केवलो हि, भन्ते, परिपूरो [केवलो परिपूरो (सी. पी.)] बालधम्मो’’ति.

‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति?

‘‘अनिच्चं, भन्ते’’ .

‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति?

‘‘दुक्खं, भन्ते’’.

‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘तं किं मञ्ञथ, भिक्खवे, वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति?

‘‘अनिच्चं, भन्ते’’.

‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति?

‘‘दुक्खं, भन्ते’’.

‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं, अज्झत्तं वा बहिद्धा वा , ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं, अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’.

२४५. ‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिं निब्बिन्दति, वेदनाय निब्बिन्दति, सञ्ञाय निब्बिन्दति, सङ्खारेसु निब्बिन्दति, विञ्ञाणस्मिं निब्बिन्दति, निब्बिदा विरज्जति [निब्बिन्दं विरज्जति (सी. स्या. पी.)], विरागा विमुच्चति , विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. अयं वुच्चति, भिक्खवे, भिक्खु उक्खित्तपलिघो इतिपि, संकिण्णपरिक्खो इतिपि, अब्बूळ्हेसिको इतिपि, निरग्गळो इतिपि, अरियो पन्नद्धजो पन्नभारो विसंयुत्तो इतिपि.

‘‘कथञ्च, भिक्खवे, भिक्खु उक्खित्तपलिघो होति? इध, भिक्खवे, भिक्खुनो अविज्जा पहीना होति, उच्छिन्नमूला तालावत्थुकता अनभावंकता, आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु उक्खित्तपलिघो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु संकिण्णपरिक्खो होति? इध, भिक्खवे, भिक्खुनो पोनोब्भविको जातिसंसारो पहीनो होति, उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो, आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु संकिण्णपरिक्खो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति? इध, भिक्खवे, भिक्खुनो तण्हा पहीना होति, उच्छिन्नमूला तालावत्थुकता अनभावंकता, आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति.

‘‘कथञ्च, भिक्खवे, भिक्खु निरग्गळो होति? इध, भिक्खवे, भिक्खुनो पञ्च ओरम्भागियानि संयोजनानि पहीनानि होन्ति, उच्छिन्नमूलानि तालावत्थुकतानि अनभावंकतानि, आयतिं अनुप्पादधम्मानि . एवं खो, भिक्खवे, भिक्खु निरग्गळो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति, उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो , आयतिं अनुप्पादधम्मो . एवं खो, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति.

२४६. ‘‘एवं विमुत्तचित्तं खो, भिक्खवे, भिक्खुं सइन्दा देवा सब्रह्मका सपजापतिका अन्वेसं नाधिगच्छन्ति – ‘इदं निस्सितं तथागतस्स विञ्ञाण’न्ति. तं किस्स हेतु? दिट्ठेवाहं, भिक्खवे, धम्मे तथागतं अननुविज्जोति वदामि. एवंवादिं खो मं, भिक्खवे, एवमक्खायिं एके समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति – ‘वेनयिको समणो गोतमो, सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञापेती’ति. यथा चाहं न, भिक्खवे [भिक्खवे न (सी. स्या. पी.)], यथा चाहं न वदामि, तथा मं ते भोन्तो समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति – ‘वेनयिको समणो गोतमो, सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञापेती’ति. पुब्बे चाहं भिक्खवे, एतरहि च दुक्खञ्चेव पञ्ञापेमि, दुक्खस्स च निरोधं. तत्र चे, भिक्खवे, परे तथागतं अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति, तत्र, भिक्खवे, तथागतस्स न होति आघातो न अप्पच्चयो न चेतसो अनभिरद्धि.

‘‘तत्र चे, भिक्खवे, परे तथागतं सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तत्र, भिक्खवे, तथागतस्स न होति आनन्दो न सोमनस्सं न चेतसो उप्पिलावितत्तं. तत्र चे, भिक्खवे , परे वा तथागतं सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तत्र, भिक्खवे, तथागतस्स एवं होति – ‘यं खो इदं पुब्बे परिञ्ञातं तत्थ मे एवरूपा कारा [सक्कारा (क.)] करीयन्ती’ति. तस्मातिह, भिक्खवे, तुम्हे चेपि परे अक्कोसेय्युं परिभासेय्युं रोसेय्युं विहेसेय्युं, तत्र तुम्हे हि न आघातो न अप्पच्चयो न चेतसो अनभिरद्धि करणीया. तस्मातिह, भिक्खवे, तुम्हे चेपि परे सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो उप्पिलावितत्तं करणीयं. तस्मातिह, भिक्खवे, तुम्हे चेपि परे सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, तत्र तुम्हाकं एवमस्स – ‘यं खो इदं पुब्बे परिञ्ञातं, तत्थ मे [तत्थ नो (क.) तत्थ + इमेति पदच्छेदो] एवरूपा कारा करीयन्ती’ति.

२४७. ‘‘तस्मातिह, भिक्खवे, यं न तुम्हाकं तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. वेदना, भिक्खवे, न तुम्हाकं, तं पजहथ; सा वो पहीना दीघरत्तं हिताय सुखाय भविस्सति. सञ्ञा, भिक्खवे, न तुम्हाकं, तं पजहथ; सा वो पहीना दीघरत्तं हिताय सुखाय भविस्सति. सङ्खारा, भिक्खवे, न तुम्हाकं, ते पजहथ; ते वो पहीना दीघरत्तं हिताय सुखाय भविस्सन्ति. विञ्ञाणं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. तं किं मञ्ञथ, भिक्खवे, यं इमस्मिं जेतवने तिणकट्ठसाखापलासं, तं जनो हरेय्य वा दहेय्य वा यथापच्चयं वा करेय्य. अपि नु तुम्हाकं एवमस्स – ‘अम्हे जनो हरति वा दहति वा यथापच्चयं वा करोती’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘न हि नो एतं, भन्ते, अत्ता वा अत्तनियं वा’’ति. ‘‘एवमेव खो, भिक्खवे, यं न तुम्हाकं तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. वेदना, भिक्खवे…पे… सञ्ञा, भिक्खवे… सङ्खारा, भिक्खवे…पे… विञ्ञाणं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति.

२४८. ‘‘एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके ये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, वट्टं तेसं नत्थि पञ्ञापनाय. एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं भिक्खूनं पञ्चोरम्भागियानि संयोजनानि पहीनानि, सब्बे ते ओपपातिका, तत्थ परिनिब्बायिनो, अनावत्तिधम्मा तस्मा लोका. एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं भिक्खूनं तीणि संयोजनानि पहीनानि, रागदोसमोहा तनुभूता, सब्बे ते सकदागामिनो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति. एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं भिक्खूनं तीणि संयोजनानि पहीनानि, सब्बे ते सोतापन्ना, अविनिपातधम्मा , नियता सम्बोधिपरायना. एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके ये ते भिक्खू धम्मानुसारिनो सद्धानुसारिनो सब्बे ते सम्बोधिपरायना. एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं मयि सद्धामत्तं पेममत्तं सब्बे ते सग्गपरायना’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

अलगद्दूपमसुत्तं निट्ठितं दुतियं.

३. वम्मिकसुत्तं

२४९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा कुमारकस्सपो अन्धवने विहरति. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं अन्धवनं ओभासेत्वा येनायस्मा कुमारकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता आयस्मन्तं कुमारकस्सपं एतदवोच –

‘‘भिक्खु भिक्खु, अयं वम्मिको [वम्मीको (कत्थचि) सक्कतानुरूपं] रत्तिं धूमायति, दिवा पज्जलति. ब्राह्मणो एवमाह – ‘अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस लङ्गिं ‘लङ्गी, भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप लङ्गिं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस उद्धुमायिकं. ‘उद्धुमायिका, भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप उद्धुमायिकं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस द्विधापथं. ‘द्विधापथो, भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप द्विधापथं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस चङ्गवारं [पङ्कवारं (स्या.), चङ्कवारं (क.)]. ‘चङ्गवारो, भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप चङ्गवारं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस कुम्मं. ‘कुम्मो , भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप कुम्मं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस असिसूनं. ‘असिसूना, भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप असिसूनं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस मंसपेसिं. ‘मंसपेसि, भदन्ते’ति. ब्राह्मणो एवमाह – ‘उक्खिप मंसपेसिं; अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस नागं. ‘नागो, भदन्ते’ति. ब्राह्मणो एवमाह – ‘तिट्ठतु नागो, मा नागं घट्टेसि; नमो करोहि नागस्सा’’’ति.

‘‘इमे खो त्वं, भिक्खु, पञ्हे भगवन्तं उपसङ्कमित्वा पुच्छेय्यासि, यथा च ते भगवा ब्याकरोति तथा नं धारेय्यासि. नाहं तं, भिक्खु, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य अञ्ञत्र तथागतेन वा, तथागतसावकेन वा, इतो वा पन सुत्वा’’ति – इदमवोच सा देवता. इदं वत्वा तत्थेवन्तरधायि.

२५०. अथ खो आयस्मा कुमारकस्सपो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा कुमारकस्सपो भगवन्तं एतदवोच – ‘‘इमं, भन्ते, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं अन्धवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भन्ते, सा देवता मं एतदवोच – ‘भिक्खु भिक्खु, अयं वम्मिको रत्तिं धूमायति, दिवा पज्जलति’. ब्राह्मणो एवमाह – ‘अभिक्खण, सुमेध, सत्थं आदाया’ति. अभिक्खणन्तो सुमेधो सत्थं आदाय…पे… इतो वा पन सुत्वाति. इदमवोच, भन्ते, सा देवता. इदं वत्वा तत्थेवन्तरधायि. ‘को नु खो, भन्ते, वम्मिको, का रत्तिं धूमायना, का दिवा पज्जलना, को ब्राह्मणो, को सुमेधो, किं सत्थं, किं अभिक्खणं, का लङ्गी, का उद्धुमायिका, को द्विधापथो, किं चङ्गवारं, को कुम्मो, का असिसूना , का मंसपेसि, को नागो’’’ति?

२५१. ‘‘‘वम्मिको’ति खो, भिक्खु, इमस्सेतं चातुमहाभूतिकस्स [चातुम्महाभूतिकस्स (सी. स्या. पी.)] कायस्स अधिवचनं, मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्चुच्छादन-परिमद्दनभेदन-विद्धंसन-धम्मस्स.

‘‘यं खो, भिक्खु, दिवा कम्मन्ते [कम्मन्तं (क.)] आरब्भ रत्तिं अनुवितक्केति अनुविचारेति – अयं रत्तिं धूमायना. यं खो, भिक्खु, रत्तिं अनुवितक्केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेति कायेन वाचाय ‘मनसा’ [( ) नत्थि (सी. स्या.)] – अयं दिवा पज्जलना.

‘‘‘ब्राह्मणो’ति खो, भिक्खु, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘सुमेधो’ति खो भिक्खु सेक्खस्सेतं भिक्खुनो अधिवचनं.

‘‘‘सत्थ’न्ति खो, भिक्खु, अरियायेतं पञ्ञाय अधिवचनं. ‘अभिक्खण’न्ति खो, भिक्खु, वीरियारम्भस्सेतं अधिवचनं.

‘‘‘लङ्गी’ति खो, भिक्खु, अविज्जायेतं अधिवचनं. उक्खिप लङ्गिं, पजह अविज्जं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘उद्धुमायिका’ति खो, भिक्खु, कोधूपायासस्सेतं अधिवचनं. उक्खिप उद्धुमायिकं, पजह कोधूपायासं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘द्विधापथो’ति खो, भिक्खु, विचिकिच्छायेतं अधिवचनं. उक्खिप द्विधापथं, पजह विचिकिच्छं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘चङ्गवार’न्ति खो, भिक्खु, पञ्चन्नेतं नीवरणानं अधिवचनं, सेय्यथिदं – कामच्छन्दनीवरणस्स, ब्यापादनीवरणस्स, थीनमिद्धनीवरणस्स, उद्धच्चकुक्कुच्चनीवरणस्स, विचिकिच्छानीवरणस्स. उक्खिप चङ्गवारं, पजह पञ्च नीवरणे ; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘कुम्मो’ति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचनं, सेय्यथिदं – रूपुपादानक्खन्धस्स, वेदनुपादानक्खन्धस्स, सञ्ञुपादानक्खन्धस्स, सङ्खारुपादानक्खन्धस्स, विञ्ञाणुपादानक्खन्धस्स. उक्खिप कुम्मं, पजह पञ्चुपादानक्खन्धे; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘असिसूना’ति खो, भिक्खु, पञ्चन्नेतं कामगुणानं अधिवचनं – चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं पियरूपानं कामूपसंहितानं रजनीयानं, सोतविञ्ञेय्यानं सद्दानं…पे… घानविञ्ञेय्यानं गन्धानं…पे… जिव्हाविञ्ञेय्यानं रसानं…पे… कायविञ्ञेय्यानं फोट्ठब्बानं इट्ठानं कन्तानं मनापानं पियरूपानं कामूपसंहितानं रजनीयानं. उक्खिप असिसूनं, पजह पञ्च कामगुणे; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘मंसपेसी’ति खो, भिक्खु, नन्दीरागस्सेतं अधिवचनं. उक्खिप मंसपेसिं, पजह नन्दीरागं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो.

‘‘‘नागो’ति खो, भिक्खु, खीणासवस्सेतं भिक्खुनो अधिवचनं. तिट्ठतु नागो, मा नागं घट्टेसि; नमो करोहि नागस्साति अयमेतस्स अत्थो’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा कुमारकस्सपो भगवतो भासितं अभिनन्दीति.

वम्मिकसुत्तं निट्ठितं ततियं.

४. रथविनीतसुत्तं

२५२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो सम्बहुला जातिभूमका भिक्खू जातिभूमियं वस्संवुट्ठा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच –

‘‘को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो – ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता, अत्तना च सन्तुट्ठो सन्तुट्ठिकथञ्च भिक्खूनं कत्ता, अत्तना च पविवित्तो पविवेककथञ्च भिक्खूनं कत्ता, अत्तना च असंसट्ठो असंसग्गकथञ्च भिक्खूनं कत्ता, अत्तना च आरद्धवीरियो वीरियारम्भकथञ्च भिक्खूनं कत्ता, अत्तना च सीलसम्पन्नो सीलसम्पदाकथञ्च भिक्खूनं कत्ता, अत्तना च समाधिसम्पन्नो समाधिसम्पदाकथञ्च भिक्खूनं कत्ता, अत्तना च पञ्ञासम्पन्नो पञ्ञासम्पदाकथञ्च भिक्खूनं कत्ता, अत्तना च विमुत्तिसम्पन्नो विमुत्तिसम्पदाकथञ्च भिक्खूनं कत्ता, अत्तना च विमुत्तिञाणदस्सनसम्पन्नो विमुत्तिञाणदस्सनसम्पदाकथञ्च भिक्खूनं कत्ता, ओवादको विञ्ञापको सन्दस्सको समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीन’’’न्ति? ‘‘पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो – ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता, अत्तना च सन्तुट्ठो…पे… ओवादको विञ्ञापको सन्दस्सको समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीन’’’न्ति.

२५३. तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्नो होति. अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘लाभा आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स, सुलद्धलाभा आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स, यस्स विञ्ञू सब्रह्मचारी सत्थु सम्मुखा अनुमस्स अनुमस्स वण्णं भासन्ति, तञ्च सत्था अब्भनुमोदति. अप्पेव नाम मयम्पि कदाचि करहचि आयस्मता पुण्णेन मन्ताणिपुत्तेन सद्धिं समागच्छेय्याम [समागमं गच्छेय्य (क.)], अप्पेव नाम सिया कोचिदेव कथासल्लापो’’ति.

२५४. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अस्सोसि खो आयस्मा पुण्णो मन्ताणिपुत्तो – ‘‘भगवा किर सावत्थिं अनुप्पत्तो; सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति.

२५५. अथ खो आयस्मा पुण्णो मन्ताणिपुत्तो सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं पुण्णं मन्ताणिपुत्तं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो आयस्मा पुण्णो मन्ताणिपुत्तो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय.

२५६. अथ खो अञ्ञतरो भिक्खु येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘यस्स खो त्वं, आवुसो सारिपुत्त, पुण्णस्स नाम भिक्खुनो मन्ताणिपुत्तस्स अभिण्हं कित्तयमानो अहोसि, सो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन अन्धवनं तेन पक्कन्तो दिवाविहाराया’’ति.

अथ खो आयस्मा सारिपुत्तो तरमानरूपो निसीदनं आदाय आयस्मन्तं पुण्णं मन्ताणिपुत्तं पिट्ठितो पिट्ठितो अनुबन्धि सीसानुलोकी. अथ खो आयस्मा पुण्णो मन्ताणिपुत्तो अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. आयस्मापि खो सारिपुत्तो अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि.

अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा पुण्णो मन्ताणिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता पुण्णेन मन्ताणिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं पुण्णं मन्ताणिपुत्तं एतदवोच –

२५७. ‘‘भगवति नो, आवुसो, ब्रह्मचरियं वुस्सती’’ति?

‘‘एवमावुसो’’ति.

‘‘किं नु खो, आवुसो, सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो, चित्तविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं नु खो, आवुसो, दिट्ठिविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो, कङ्खावितरणविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं नु खो, आवुसो, मग्गामग्गञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो, पटिपदाञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘‘किं नु खो, आवुसो, सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. ‘किं पनावुसो, चित्तविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. ‘किं नु खो, आवुसो, दिट्ठिविसुद्धत्थं…पे… कङ्खावितरणविसुद्धत्थं…पे… मग्गामग्गञाणदस्सनविसुद्धत्थं…पे… पटिपदाञाणदस्सनविसुद्धत्थं…पे… किं नु खो, आवुसो, ञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’ति इति पुट्ठो समानो ‘नो हिदं आवुसो’ति वदेसि. किमत्थं चरहावुसो, भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति.

‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो, चित्तविसुद्धि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं नु खो, आवुसो, दिट्ठिविसुद्धि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो कङ्खावितरणविसुद्धि अनुपादापरिनिब्बान’’न्ति ?

‘‘नो हिदं, आवुसो’’.

‘‘किं नु खो, आवुसो, मग्गामग्गञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो, पटिपदाञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं , आवुसो’’.

‘‘किं पनावुसो, अञ्ञत्र इमेहि धम्मेहि अनुपादापरिनिब्बान’’न्ति?

‘‘नो हिदं, आवुसो’’.

‘‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. ‘किं पनावुसो, चित्तविसुद्धि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. ‘किं नु खो, आवुसो, दिट्ठिविसुद्धि अनुपादापरिनिब्बान’न्ति…पे… कङ्खावितरणविसुद्धि… मग्गामग्गञाणदस्सनविसुद्धि… पटिपदाञाणदस्सनविसुद्धि… ‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. ‘किं पनावुसो, अञ्ञत्र इमेहि धम्मेहि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. यथाकथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?

२५८. ‘‘सीलविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य [पञ्ञापेस्स (सी. स्या.) एवमञ्ञत्थपि]. चित्तविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य. दिट्ठिविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य. कङ्खावितरणविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य . मग्गामग्गञाणदस्सनविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य. पटिपदाञाणदस्सनविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य. ञाणदस्सनविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्य. अञ्ञत्र चे, आवुसो, इमेहि धम्मेहि अनुपादापरिनिब्बानं अभविस्स, पुथुज्जनो परिनिब्बायेय्य. पुथुज्जनो हि, आवुसो, अञ्ञत्र इमेहि धम्मेहि. तेन हावुसो, उपमं ते करिस्सामि; उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति.

२५९. ‘‘सेय्यथापि, आवुसो, रञ्ञो पसेनदिस्स कोसलस्स सावत्थियं पटिवसन्तस्स साकेते किञ्चिदेव अच्चायिकं करणीयं उप्पज्जेय्य. तस्स अन्तरा च सावत्थिं अन्तरा च साकेतं सत्त रथविनीतानि उपट्ठपेय्युं. अथ खो, आवुसो, राजा पसेनदि कोसलो सावत्थिया निक्खमित्वा अन्तेपुरद्वारा पठमं रथविनीतं अभिरुहेय्य, पठमेन रथविनीतेन दुतियं रथविनीतं पापुणेय्य, पठमं रथविनीतं विस्सज्जेय्य दुतियं रथविनीतं अभिरुहेय्य. दुतियेन रथविनीतेन ततियं रथविनीतं पापुणेय्य, दुतियं रथविनीतं विस्सज्जेय्य, ततियं रथविनीतं अभिरुहेय्य. ततियेन रथविनीतेन चतुत्थं रथविनीतं पापुणेय्य, ततियं रथविनीतं विस्सज्जेय्य, चतुत्थं रथविनीतं अभिरुहेय्य. चतुत्थेन रथविनीतेन पञ्चमं रथविनीतं पापुणेय्य, चतुत्थं रथविनीतं विस्सज्जेय्य, पञ्चमं रथविनीतं अभिरुहेय्य. पञ्चमेन रथविनीतेन छट्ठं रथविनीतं पापुणेय्य, पञ्चमं रथविनीतं विस्सज्जेय्य, छट्ठं रथविनीतं अभिरुहेय्य. छट्ठेन रथविनीतेन सत्तमं रथविनीतं पापुणेय्य, छट्ठं रथविनीतं विस्सज्जेय्य, सत्तमं रथविनीतं अभिरुहेय्य. सत्तमेन रथविनीतेन साकेतं अनुपापुणेय्य अन्तेपुरद्वारं. तमेनं अन्तेपुरद्वारगतं समानं मित्तामच्चा ञातिसालोहिता एवं पुच्छेय्युं – ‘इमिना त्वं, महाराज, रथविनीतेन सावत्थिया साकेतं अनुप्पत्तो अन्तेपुरद्वार’न्ति ? कथं ब्याकरमानो नु खो, आवुसो, राजा पसेनदि कोसलो सम्मा ब्याकरमानो ब्याकरेय्या’’ति?

‘‘एवं ब्याकरमानो खो, आवुसो, राजा पसेनदि कोसलो सम्मा ब्याकरमानो ब्याकरेय्य – ‘इध मे सावत्थियं पटिवसन्तस्स साकेते किञ्चिदेव अच्चायिकं करणीयं उप्पज्जि [उप्पज्जति (क.)]. तस्स मे अन्तरा च सावत्थिं अन्तरा च साकेतं सत्त रथविनीतानि उपट्ठपेसुं. अथ ख्वाहं सावत्थिया निक्खमित्वा अन्तेपुरद्वारा पठमं रथविनीतं अभिरुहिं. पठमेन रथविनीतेन दुतियं रथविनीतं पापुणिं, पठमं रथविनीतं विस्सज्जिं दुतियं रथविनीतं अभिरुहिं. दुतियेन रथविनीतेन ततियं रथविनीतं पापुणिं, दुतियं रथविनीतं विस्सज्जिं, ततियं रथविनीतं अभिरुहिं. ततियेन रथविनीतेन चतुत्थं रथविनीतं पापुणिं, ततियं रथविनीतं विस्सज्जिं, चतुत्थं रथविनीतं अभिरुहिं. चतुत्थेन रथविनीतेन पञ्चमं रथविनीतं पापुणिं, चतुत्थं रथविनीतं विस्सज्जिं, पञ्चमं रथविनीतं अभिरुहिं. पञ्चमेन रथविनीतेन छट्ठं रथविनीतं पापुणिं, पञ्चमं रथविनीतं विस्सज्जिं, छट्ठं रथविनीतं अभिरुहिं. छट्ठेन रथविनीतेन सत्तमं रथविनीतं पापुणिं, छट्ठं रथविनीतं विस्सज्जिं, सत्तमं रथविनीतं अभिरुहिं. सत्तमेन रथविनीतेन साकेतं अनुप्पत्तो अन्तेपुरद्वार’न्ति. एवं ब्याकरमानो खो, आवुसो, राजा पसेनदि कोसलो सम्मा ब्याकरमानो ब्याकरेय्या’’ति.

‘‘एवमेव खो, आवुसो, सीलविसुद्धि यावदेव चित्तविसुद्धत्था, चित्तविसुद्धि यावदेव दिट्ठिविसुद्धत्था, दिट्ठिविसुद्धि यावदेव कङ्खावितरणविसुद्धत्था, कङ्खावितरणविसुद्धि यावदेव मग्गामग्गञाणदस्सनविसुद्धत्था, मग्गामग्गञाणदस्सनविसुद्धि यावदेव पटिपदाञाणदस्सनविसुद्धत्था, पटिपदाञाणदस्सनविसुद्धि यावदेव ञाणदस्सनविसुद्धत्था, ञाणदस्सनविसुद्धि यावदेव अनुपादापरिनिब्बानत्था. अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति.

२६०. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं पुण्णं मन्ताणिपुत्तं एतदवोच – ‘‘कोनामो आयस्मा, कथञ्च पनायस्मन्तं सब्रह्मचारी जानन्ती’’ति? ‘‘पुण्णोति खो मे, आवुसो, नामं; मन्ताणिपुत्तोति च पन मं सब्रह्मचारी जानन्ती’’ति. ‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन, एवमेव आयस्मता पुण्णेन मन्ताणिपुत्तेन गम्भीरा गम्भीरपञ्हा अनुमस्स अनुमस्स ब्याकता. लाभा सब्रह्मचारीनं, सुलद्धलाभा सब्रह्मचारीनं, ये आयस्मन्तं पुण्णं मन्ताणिपुत्तं लभन्ति दस्सनाय, लभन्ति पयिरूपासनाय. चेलण्डुकेन [चेलण्डकेन (क.), चेलण्डुपेकेन (?)] चेपि सब्रह्मचारी आयस्मन्तं पुण्णं मन्ताणिपुत्तं मुद्धना परिहरन्ता लभेय्युं दस्सनाय, लभेय्युं पयिरूपासनाय, तेसम्पि लाभा तेसम्पि सुलद्धं, अम्हाकम्पि लाभा अम्हाकम्पि सुलद्धं, ये मयं आयस्मन्तं पुण्णं मन्ताणिपुत्तं लभाम दस्सनाय, लभाम पयिरूपासनाया’’ति.

एवं वुत्ते, आयस्मा पुण्णो मन्ताणिपुत्तो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘को नामो आयस्मा, कथञ्च पनायस्मन्तं सब्रह्मचारी जानन्ती’’ति? ‘‘उपतिस्सोति खो मे, आवुसो, नामं; सारिपुत्तोति च पन मं सब्रह्मचारी जानन्ती’’ति. ‘‘सत्थुकप्पेन वत किर, भो [खो (क.)], सावकेन सद्धिं मन्तयमाना न जानिम्ह – ‘आयस्मा सारिपुत्तो’ति. सचे हि मयं जानेय्याम ‘आयस्मा सारिपुत्तो’ति, एत्तकम्पि नो नप्पटिभासेय्य [नप्पटिभेय्य (?)]. अच्छरियं, आवुसो, अब्भुतं, आवुसो! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन, एवमेव आयस्मता सारिपुत्तेन गम्भीरा गम्भीरपञ्हा अनुमस्स अनुमस्स पुच्छिता. लाभा सब्रह्मचारीनं सुलद्धलाभा सब्रह्मचारीनं, ये आयस्मन्तं सारिपुत्तं लभन्ति दस्सनाय, लभन्ति पयिरूपासनाय. चेलण्डुकेन चेपि सब्रह्मचारी आयस्मन्तं सारिपुत्तं मुद्धना परिहरन्ता लभेय्युं दस्सनाय, लभेय्युं पयिरूपासनाय, तेसम्पि लाभा तेसम्पि सुलद्धं, अम्हाकम्पि लाभा अम्हाकम्पि सुलद्धं, ये मयं आयस्मन्तं सारिपुत्तं लभाम दस्सनाय, लभाम पयिरूपासनाया’’ति.

इतिह ते उभोपि महानागा अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसूति.

रथविनीतसुत्तं निट्ठितं चतुत्थं.

५. निवापसुत्तं

२६१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘न , भिक्खवे, नेवापिको निवापं निवपति मिगजातानं – ‘इमं मे निवापं निवुत्तं मिगजाता परिभुञ्जन्ता दीघायुका वण्णवन्तो चिरं दीघमद्धानं यापेन्तू’ति. एवञ्च खो, भिक्खवे, नेवापिको निवापं निवपति मिगजातानं – ‘इमं मे निवापं निवुत्तं मिगजाता अनुपखज्ज मुच्छिता भोजनानि भुञ्जिस्सन्ति, अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिस्सन्ति, मत्ता समाना पमादं आपज्जिस्सन्ति, पमत्ता समाना यथाकामकरणीया भविस्सन्ति इमस्मिं निवापे’ति.

२६२. ‘‘तत्र, भिक्खवे, पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु, ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे. एवञ्हि ते, भिक्खवे, पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा.

२६३. ‘‘तत्र, भिक्खवे, दुतिया मिगजाता एवं समचिन्तेसुं – ‘ये खो ते पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे. एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना पटिविरमिंसु, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरिंसु. तेसं गिम्हानं पच्छिमे मासे, तिणोदकसङ्खये, अधिमत्तकसिमानं पत्तो कायो होति. तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि. बलवीरिये परिहीने तमेव निवापं निवुत्तं नेवापिकस्स पच्चागमिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे. एवञ्हि ते, भिक्खवे, दुतियापि मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा.

२६४. ‘‘तत्र , भिक्खवे, ततिया मिगजाता एवं समचिन्तेसुं – ‘ये खो ते पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स…पे… एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. येपि ते दुतिया मिगजाता एवं समचिन्तेसुं – ये खो ते पठमा मिगजाता अमुं निवापं निवुत्तं नेवापिकस्स…पे… एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामाति. ते सब्बसो निवापभोजना पटिविरमिंसु, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरिंसु. तेसं गिम्हानं पच्छिमे मासे तिणोदकसङ्खये अधिमत्तकसिमानं पत्तो कायो होति. तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि. बलवीरिये परिहीने तमेव निवापं निवुत्तं नेवापिकस्स पच्चागमिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे. एवञ्हि ते दुतियापि मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पेय्याम. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिस्साम, अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिस्साम, अमत्ता समाना न पमादं आपज्जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम नेवापिकस्स अमुस्मिं निवापे’ति. ते अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पयिंसु. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिंसु, ते तत्थ अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिंसु, अमत्ता समाना न पमादं आपज्जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे.

‘‘तत्र, भिक्खवे, नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सठास्सुनामिमे ततिया मिगजाता केतबिनो, इद्धिमन्तास्सुनामिमे ततिया मिगजाता परजना; इमञ्च नाम निवापं निवुत्तं परिभुञ्जन्ति, न च नेसं जानाम आगतिं वा गतिं वा. यंनून मयं इमं निवापं निवुत्तं महतीहि दण्डवाकराहि [दण्डवागुराहि (स्या.)] समन्ता सप्पदेसं अनुपरिवारेय्याम – अप्पेव नाम ततियानं मिगजातानं आसयं पस्सेय्याम, यत्थ ते गाहं गच्छेय्यु’न्ति. ते अमुं निवापं निवुत्तं महतीहि दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेसुं. अद्दसंसु खो, भिक्खवे, नेवापिको च नेवापिकपरिसा च ततियानं मिगजातानं आसयं, यत्थ ते गाहं अगमंसु. एवञ्हि ते, भिक्खवे, ततियापि मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा.

२६५. ‘‘तत्र, भिक्खवे, चतुत्था मिगजाता एवं समचिन्तेसुं – ‘ये खो ते पठमा मिगजाता…पे… एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. येपि ते दुतिया मिगजाता एवं समचिन्तेसुं ‘ये खो ते पठमा मिगजाता…पे… एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना पटिविरमिंसु…पे… एवञ्हि ते दुतियापि मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. येपि ते ततिया मिगजाता एवं समचिन्तेसुं ‘ये खो ते पठमा मिगजाता…पे… एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. येपि ते दुतिया मिगजाता एवं समचिन्तेसुं ‘ये खो ते पठमा मिगजाता…पे… एवञ्हि ते पठमा मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना पटिविरमिंसु…पे… एवञ्हि ते दुतियापि मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पेय्याम, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिस्साम, अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिस्साम, अमत्ता समाना न पमादं आपज्जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम नेवापिकस्स अमुस्मिं निवापे’ति. ते अमुं निवापं निवुत्तं नेवापिकस्स उपनिस्साय आसयं कप्पयिंसु, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिंसु, ते तत्थ अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिंसु, अमत्ता समाना न पमादं आपज्जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे.

‘‘तत्र नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सठास्सुनामिमे ततिया मिगजाता केतबिनो, इद्धिमन्तास्सुनामिमे ततिया मिगजाता परजना, इमञ्च नाम निवापं निवुत्तं परिभुञ्जन्ति. न च नेसं जानाम आगतिं वा गतिं वा. यंनून मयं इमं निवापं निवुत्तं महतीति दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेय्याम, अप्पेव नाम ततियानं मिगजातानं आसयं पस्सेय्याम, यत्थ ते गाहं गच्छेय्यु’न्ति. ते अमुं निवापं निवुत्तं महतीति दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेसुं. अद्दसंसु खो नेवापिको च नेवापिकपरिसा च ततियानं मिगजातानं आसयं, यत्थ ते गाहं अगमंसु. एवञ्हि ते ततियापि मिगजाता न परिमुच्चिंसु नेवापिकस्स इद्धानुभावा. यंनून मयं यत्थ अगति नेवापिकस्स च नेवापिकपरिसाय च तत्रासयं कप्पेय्याम, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिस्साम, अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिस्साम, अमत्ता समाना न पमादं आपज्जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम नेवापिकस्स अमुस्मिं निवापे’ति. ते यत्थ अगति नेवापिकस्स च नेवापिकपरिसाय च तत्रासयं कप्पयिंसु. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं नेवापिकस्स अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिंसु, ते तत्थ अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिंसु, अमत्ता समाना न पमादं आपज्जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं नेवापिकस्स अमुस्मिं निवापे.

‘‘तत्र, भिक्खवे, नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सठास्सुनामिमे चतुत्था मिगजाता केतबिनो, इद्धिमन्तास्सुनामिमे चतुत्था मिगजाता परजना. इमञ्च नाम निवापं निवुत्तं परिभुञ्जन्ति, न च नेसं जानाम आगतिं वा गतिं वा. यंनून मयं इमं निवापं निवुत्तं महतीहि दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेय्याम, अप्पेव नाम चतुत्थानं मिगजातानं आसयं पस्सेय्याम यत्थ ते गाहं गच्छेय्यु’न्ति. ते अमुं निवापं निवुत्तं महतीहि दण्डवाकराहि समन्ता सप्पदेसं अनुपरिवारेसुं. नेव खो, भिक्खवे, अद्दसंसु नेवापिको च नेवापिकपरिसा च चतुत्थानं मिगजातानं आसयं, यत्थ ते गाहं गच्छेय्युं. तत्र, भिक्खवे, नेवापिकस्स च नेवापिकपरिसाय च एतदहोसि – ‘सचे खो मयं चतुत्थे मिगजाते घट्टेस्साम, ते घट्टिता अञ्ञे घट्टिस्सन्ति ते घट्टिता अञ्ञे घट्टिस्सन्ति. एवं इमं निवापं निवुत्तं सब्बसो मिगजाता परिमुञ्चिस्सन्ति. यंनून मयं चतुत्थे मिगजाते अज्झुपेक्खेय्यामा’ति. अज्झुपेक्खिंसु खो, भिक्खवे, नेवापिको च नेवापिकपरिसा च चतुत्थे मिगजाते. एवञ्हि ते, भिक्खवे, चतुत्था मिगजाता परिमुच्चिंसु नेवापिकस्स इद्धानुभावा.

२६६. ‘‘उपमा खो मे अयं, भिक्खवे, कता अत्थस्स विञ्ञापनाय. अयं चेवेत्थ अत्थो – निवापोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. नेवापिकोति खो, भिक्खवे, मारस्सेतं पापिमतो अधिवचनं. नेवापिकपरिसाति खो, भिक्खवे, मारपरिसायेतं अधिवचनं. मिगजाताति खो, भिक्खवे, समणब्राह्मणानमेतं अधिवचनं.

२६७. ‘‘तत्र, भिक्खवे, पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे . एवञ्हि ते, भिक्खवे, पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. सेय्यथापि ते, भिक्खवे, पठमा मिगजाता तथूपमे अहं इमे पठमे समणब्राह्मणे वदामि.

२६८. ‘‘तत्र, भिक्खवे, दुतिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामाति. ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरिंसु. ते तत्थ साकभक्खापि अहेसुं, सामाकभक्खापि अहेसुं, नीवारभक्खापि अहेसुं, दद्दुलभक्खापि अहेसुं, हटभक्खापि अहेसुं, कणभक्खापि अहेसुं, आचामभक्खापि अहेसुं, पिञ्ञाकभक्खापि अहेसुं, तिणभक्खापि अहेसुं, गोमयभक्खापि अहेसुं, वनमूलफलाहारा यापेसुं पवत्तफलभोजी.

‘‘तेसं गिम्हानं पच्छिमे मासे, तिणोदकसङ्खये, अधिमत्तकसिमानं पत्तो कायो होति. तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि. बलवीरिये परिहीने चेतोविमुत्ति परिहायि. चेतोविमुत्तिया परिहीनाय तमेव निवापं निवुत्तं मारस्स पच्चागमिंसु तानि च लोकामिसानि. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे. एवञ्हि ते, भिक्खवे, दुतियापि समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. सेय्यथापि ते, भिक्खवे, दुतिया मिगजाता तथूपमे अहं इमे दुतिये समणब्राह्मणे वदामि.

२६९. ‘‘तत्र, भिक्खवे, ततिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि…पे…. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. येपि ते दुतिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि…पे…. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु. भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरिंसु. ते तत्थ साकभक्खापि अहेसुं…पे… पवत्तफलभोजी. तेसं गिम्हानं पच्छिमे मासे तिणोदकसङ्खये अधिमत्तकसिमानं पत्तो कायो होति. तेसं अधिमत्तकसिमानं पत्तकायानं बलवीरियं परिहायि, बलवीरिये परिहीने चेतोविमुत्ति परिहायि, चेतोविमुत्तिया परिहीनाय तमेव निवापं निवुत्तं मारस्स पच्चागमिंसु तानि च लोकामिसानि. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अनुपखज्ज मुच्छिता भोजनानि भुञ्जमाना मदं आपज्जिंसु, मत्ता समाना पमादं आपज्जिंसु, पमत्ता समाना यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे. एवञ्हि ते दुतियापि समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पेय्याम, तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिस्साम, अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिस्साम, अमत्ता समाना न पमादं आपज्जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे’’ति.

‘‘ते अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पयिंसु. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिंसु, अमत्ता समाना न पमादं आपज्जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे . अपि च खो एवंदिट्ठिका अहेसुं – सस्सतो लोको इतिपि, असस्सतो लोको इतिपि; अन्तवा लोको इतिपि, अनन्तवा लोको इतिपि; तं जीवं तं सरीरं इतिपि, अञ्ञं जीवं अञ्ञं सरीरं इतिपि; होति तथागतो परं मरणा इतिपि, न होति तथागतो परं मरणा इतिपि, होति च न च होति तथागतो परं मरणा इतिपि, नेव होति न न होति तथागतो परं मरणा इतिपि . एवञ्हि ते, भिक्खवे, ततियापि समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. सेय्यथापि ते, भिक्खवे, ततिया मिगजाता तथूपमे अहं इमे ततिये समणब्राह्मणे वदामि.

२७०. ‘‘तत्र, भिक्खवे, चतुत्था समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा अमुं निवापं निवुत्तं मारस्स…पे…. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. येपि ते दुतिया समणब्राह्मणा एवं समचिन्तेसुं – ‘ये खो ते पठमा समणब्राह्मणा…पे…. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु…पे…. एवञ्हि ते दुतियापि समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. येपि ते ततिया समणब्राह्मणा एवं समचिन्तेसुं ये खो ते पठमा समणब्राह्मणा …पे…. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. येपि ते दुतिया समणब्राह्मणा एवं समचिन्तेसुं ये खो ते पठमा समणब्राह्मणा…पे…. एवञ्हि ते पठमा समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं सब्बसो निवापभोजना लोकामिसा पटिविरमेय्याम, भयभोगा पटिविरता अरञ्ञायतनानि अज्झोगाहेत्वा विहरेय्यामा’ति. ते सब्बसो निवापभोजना लोकामिसा पटिविरमिंसु…पे…. एवञ्हि ते दुतियापि समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पेय्याम. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिस्साम, अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिस्साम, अमत्ता समाना न पमादं आपज्जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसेति.

‘‘ते अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि उपनिस्साय आसयं कप्पयिंसु. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिंसु. ते तत्थ अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिंसु. अमत्ता समाना न पमादं आपज्जिंसु. अप्पमत्ता समाना न यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे. अपि च खो एवंदिट्ठिका अहेसुं सस्सतो लोको इतिपि…पे… नेव होति न न होति तथागतो परं मरणा इतिपि. एवञ्हि ते ततियापि समणब्राह्मणा न परिमुच्चिंसु मारस्स इद्धानुभावा. यंनून मयं यत्थ अगति मारस्स च मारपरिसाय च तत्रासयं कप्पेयाम. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिस्साम, अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिस्साम, अमत्ता समाना न पमादं आपज्जिस्साम, अप्पमत्ता समाना न यथाकामकरणीया भविस्साम मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसेति.

‘‘ते यत्थ अगति मारस्स च मारपरिसाय च तत्रासयं कप्पयिंसु. तत्रासयं कप्पेत्वा अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानि अननुपखज्ज अमुच्छिता भोजनानि भुञ्जिंसु, ते तत्थ अननुपखज्ज अमुच्छिता भोजनानि भुञ्जमाना न मदं आपज्जिंसु, अमत्ता समाना न पमादं आपज्जिंसु, अप्पमत्ता समाना न यथाकामकरणीया अहेसुं मारस्स अमुस्मिं निवापे अमुस्मिञ्च लोकामिसे. एवञ्हि ते, भिक्खवे, चतुत्था समणब्राह्मणा परिमुच्चिंसु मारस्स इद्धानुभावा. सेय्यथापि ते, भिक्खवे, चतुत्था मिगजाता तथूपमे अहं इमे चतुत्थे समणब्राह्मणे वदामि.

२७१. ‘‘कथञ्च, भिक्खवे, अगति मारस्स च मारपरिसाय च? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो तिण्णो लोके विसत्तिक’’न्ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

निवापसुत्तं निट्ठितं पञ्चमं.

६. पासरासिसुत्तं

२७२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. अथ खो सम्बहुला भिक्खू येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोचुं – ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा. साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति. ‘‘तेन हायस्मन्तो येन रम्मकस्स ब्राह्मणस्स अस्समो तेनुपसङ्कमथ; अप्पेव नाम लभेय्याथ भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं.

अथ खो भगवा सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमिस्साम दिवाविहाराया’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमि दिवाविहाराय. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बकोट्ठको तेनुपसङ्कमिस्साम गत्तानि परिसिञ्चितु’’न्ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि.

२७३. अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो. अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, रम्मकस्स ब्राह्मणस्स अस्समो अविदूरे. रमणीयो, भन्ते, रम्मकस्स ब्राह्मणस्स अस्समो; पासादिको, भन्ते, रम्मकस्स ब्राह्मणस्स अस्समो. साधु, भन्ते, भगवा येन रम्मकस्स ब्राह्मणस्स अस्समो तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन.

अथ खो भगवा येन रम्मकस्स ब्राह्मणस्स अस्समो तेनुपसङ्कमि. तेन खो पन समयेन सम्बहुला भिक्खू रम्मकस्स ब्राह्मणस्स अस्समे धम्मिया कथाय सन्निसिन्ना होन्ति. अथ खो भगवा बहिद्वारकोट्ठके अट्ठासि कथापरियोसानं आगमयमानो. अथ खो भगवा कथापरियोसानं विदित्वा उक्कासित्वा अग्गळं आकोटेसि. विवरिंसु खो ते भिक्खू भगवतो द्वारं. अथ खो भगवा रम्मकस्स ब्राह्मणस्स अस्समं पविसित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘कायनुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना? का च पन वो अन्तराकथा विप्पकता’’ति ? ‘‘भगवन्तमेव खो नो, भन्ते, आरब्भ धम्मी कथा विप्पकता, अथ भगवा अनुप्पत्तो’’ति. ‘‘साधु, भिक्खवे! एतं खो, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे धम्मिया कथाय सन्निसीदेय्याथ. सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं – धम्मी वा कथा, अरियो वा तुण्हीभावो’’.

२७४. ‘‘द्वेमा, भिक्खवे, परियेसना – अरिया च परियेसना, अनरिया च परियेसना.

‘‘कतमा च, भिक्खवे, अनरिया परियेसना? इध, भिक्खवे, एकच्चो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति, अत्तना जराधम्मो समानो जराधम्मंयेव परियेसति, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसति, अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसति, अत्तना सोकधम्मो समानो सोकधम्मंयेव परियेसति, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति.

‘‘किञ्च, भिक्खवे, जातिधम्मं वदेथ? पुत्तभरियं, भिक्खवे, जातिधम्मं, दासिदासं जातिधम्मं, अजेळकं जातिधम्मं, कुक्कुटसूकरं जातिधम्मं, हत्थिगवास्सवळवं जातिधम्मं, जातरूपरजतं जातिधम्मं. जातिधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो [गधीतो (स्या. क.)] मुच्छितो अज्झापन्नो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति.

‘‘किञ्च, भिक्खवे, जराधम्मं वदेथ? पुत्तभरियं, भिक्खवे, जराधम्मं, दासिदासं जराधम्मं, अजेळकं जराधम्मं, कुक्कुटसूकरं जराधम्मं, हत्थिगवास्सवळवं जराधम्मं , जातरूपरजतं जराधम्मं. जराधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना जराधम्मो समानो जराधम्मंयेव परियेसति.

‘‘किञ्च, भिक्खवे, ब्याधिधम्मं वदेथ? पुत्तभरियं, भिक्खवे, ब्याधिधम्मं, दासिदासं ब्याधिधम्मं, अजेळकं ब्याधिधम्मं, कुक्कुटसूकरं ब्याधिधम्मं, हत्थिगवास्सवळवं ब्याधिधम्मं. ब्याधिधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसति.

‘‘किञ्च, भिक्खवे, मरणधम्मं वदेथ? पुत्तभरियं, भिक्खवे, मरणधम्मं, दासिदासं मरणधम्मं, अजेळकं मरणधम्मं, कुक्कुटसूकरं मरणधम्मं, हत्थिगवास्सवळवं मरणधम्मं. मरणधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसति.

‘‘किञ्च, भिक्खवे, सोकधम्मं वदेथ? पुत्तभरियं, भिक्खवे, सोकधम्मं, दासिदासं सोकधम्मं, अजेळकं सोकधम्मं, कुक्कुटसूकरं सोकधम्मं, हत्थिगवास्सवळवं सोकधम्मं. सोकधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना सोकधम्मो समानो सोकधम्मंयेव परियेसति.

‘‘किञ्च, भिक्खवे, संकिलेसधम्मं वदेथ? पुत्तभरियं, भिक्खवे, संकिलेसधम्मं, दासिदासं संकिलेसधम्मं, अजेळकं संकिलेसधम्मं , कुक्कुटसूकरं संकिलेसधम्मं, हत्थिगवास्सवळवं संकिलेसधम्मं, जातरूपरजतं संकिलेसधम्मं. संकिलेसधम्मा हेते, भिक्खवे, उपधयो. एत्थायं गथितो मुच्छितो अज्झापन्नो अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति. अयं, भिक्खवे, अनरिया परियेसना.

२७५. ‘‘कतमा च, भिक्खवे, अरिया परियेसना? इध, भिक्खवे, एकच्चो अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना सोकधम्मो समानो सोकधम्मे आदीनवं विदित्वा असोकं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसति. अयं, भिक्खवे, अरिया परियेसना.

२७६. ‘‘अहम्पि सुदं, भिक्खवे, पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसामि, अत्तना जराधम्मो समानो जराधम्मंयेव परियेसामि, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसामि, अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसामि, अत्तना सोकधम्मो समानो सोकधम्मंयेव परियेसामि, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसामि. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किं नु खो अहं अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसामि, अत्तना जराधम्मो समानो…पे… ब्याधिधम्मो समानो… मरणधम्मो समानो… सोकधम्मो समानो… अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसामि? यंनूनाहं अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना सोकधम्मो समानो सोकधम्मे आदीनवं विदित्वा असोकं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्य’न्ति.

२७७. ‘‘सो खो अहं, भिक्खवे, अपरेन समयेन दहरोव समानो सुसुकाळकेसो , भद्रेन योब्बनेन समन्नागतो पठमेन वयसा अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं. सो एवं पब्बजितो समानो किं कुसलगवेसी [किंकुसलंगवेसी (क.)] अनुत्तरं सन्तिवरपदं परियेसमानो येन आळारो कालामो तेनुपसङ्कमिं. उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘इच्छामहं, आवुसो कालाम, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, भिक्खवे, आळारो कालामो मं एतदवोच – ‘विहरतायस्मा; तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, भिक्खवे, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्च वदामि थेरवादञ्च, ‘जानामि पस्सामी’ति च पटिजानामि अहञ्चेव अञ्ञे च. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो आळारो कालामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति; अद्धा आळारो कालामो इमं धम्मं जानं पस्सं विहरती’ति.

‘‘अथ ख्वाहं, भिक्खवे, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘कित्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति [उपसम्पज्ज पवेदेसीति (सी. स्या. पी.)]? एवं वुत्ते, भिक्खवे, आळारो कालामो आकिञ्चञ्ञायतनं पवेदेसि. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो आळारस्सेव कालामस्स अत्थि सद्धा, मय्हंपत्थि सद्धा; न खो आळारस्सेव कालामस्स अत्थि वीरियं, मय्हंपत्थि वीरियं; न खो आळारस्सेव कालामस्स अत्थि सति, मय्हंपत्थि सति; न खो आळारस्सेव कालामस्स अत्थि समाधि, मय्हंपत्थि समाधि; न खो आळारस्सेव कालामस्स अत्थि पञ्ञा, मय्हंपत्थि पञ्ञा. यंनूनाहं यं धम्मं आळारो कालामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति, तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं.

‘‘अथ ख्वाहं, भिक्खवे, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं –

‘एत्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति?

‘एत्तावता खो अहं, आवुसो, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमी’ति.

‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति.

‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति याहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमि तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि. यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि तमहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमि. इति याहं धम्मं जानामि तं त्वं धम्मं जानासि, यं त्वं धम्मं जानासि तमहं धम्मं जानामि. इति यादिसो अहं तादिसो तुवं, यादिसो तुवं तादिसो अहं. एहि दानि, आवुसो, उभोव सन्ता इमं गणं परिहरामा’ति. इति खो, भिक्खवे, आळारो कालामो आचरियो मे समानो (अत्तनो) [( ) नत्थि (सी. स्या. पी.)] अन्तेवासिं मं समानं अत्तना [अत्तनो (सी. पी.)] समसमं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव आकिञ्चञ्ञायतनूपपत्तिया’ति. सो खो अहं, भिक्खवे, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.

२७८. ‘‘सो खो अहं, भिक्खवे, किं कुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन उदको [उद्दको (सी. स्या. पी.)] रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘इच्छामहं, आवुसो [आवुसो राम (सी. स्या. क.) महासत्तो रामपुत्तमेव अवोच, न रामं, रामो हि तत्थ गणाचरियो भवेय्य, तदा च कालङ्कतो असन्तो. तेनेवेत्थ रामायत्तानि क्रियपदानि अतीतकालवसेन आगतानि, उदको च रामपुत्तो महासत्तस्स सब्रह्मचारीत्वेव वुत्तो, न आचरियोति. टीकायं च ‘‘पाळियं रामस्सेव समापत्तिलाभिता आगता न उदकस्सा’’ति आदि पच्छाभागे पकासिता], इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, भिक्खवे, उदको रामपुत्तो मं एतदवोच – ‘विहरतायस्मा; तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, भिक्खवे, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्च वदामि थेरवादञ्च, ‘जानामि पस्सामी’ति च पटिजानामि अहञ्चेव अञ्ञे च. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो रामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसि; अद्धा रामो इमं धम्मं जानं पस्सं विहासी’ति.

‘‘अथ ख्वाहं, भिक्खवे, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘कित्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति? एवं वुत्ते, भिक्खवे, उदको रामपुत्तो नेवसञ्ञानासञ्ञायतनं पवेदेसि. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो रामस्सेव अहोसि सद्धा, मय्हंपत्थि सद्धा; न खो रामस्सेव अहोसि वीरियं , मय्हंपत्थि वीरियं; न खो रामस्सेव अहोसि सति, मय्हंपत्थि सति; न खो रामस्सेव अहोसि समाधि, मय्हंपत्थि समाधि, न खो रामस्सेव अहोसि पञ्ञा, मय्हंपत्थि पञ्ञा. यंनूनाहं यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसि, तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं.

‘‘अथ ख्वाहं, भिक्खवे, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं –

‘एत्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति?

‘एत्तावता खो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति.

‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति.

‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि, तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि. यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि, तं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि. इति यं धम्मं रामो अभिञ्ञासि तं त्वं धम्मं जानासि, यं त्वं धम्मं जानासि, तं धम्मं रामो अभिञ्ञासि. इति यादिसो रामो अहोसि तादिसो तुवं, यादिसो तुवं तादिसो रामो अहोसि. एहि दानि, आवुसो, तुवं इमं गणं परिहरा’ति . इति खो, भिक्खवे , उदको रामपुत्तो सब्रह्मचारी मे समानो आचरियट्ठाने मं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव नेवसञ्ञानासञ्ञायतनूपपत्तिया’ति. सो खो अहं, भिक्खवे, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.

२७९. ‘‘सो खो अहं, भिक्खवे, किं कुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो मगधेसु अनुपुब्बेन चारिकं चरमानो येन उरुवेला सेनानिगमो तदवसरिं. तत्थद्दसं रमणीयं भूमिभागं, पासादिकञ्च वनसण्डं, नदिञ्च सन्दन्तिं सेतकं सुपतित्थं रमणीयं, समन्ता [सामन्ता (?)] च गोचरगामं . तस्स मय्हं, भिक्खवे, एतदहोसि – ‘रमणीयो वत, भो, भूमिभागो, पासादिको च वनसण्डो, नदी च सन्दति सेतका सुपतित्था रमणीया, समन्ता च गोचरगामो. अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’ति. सो खो अहं, भिक्खवे, तत्थेव निसीदिं – अलमिदं पधानायाति.

२८०. ‘‘सो खो अहं, भिक्खवे, अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो अजातं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो अजरं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो अब्याधिं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना सोकधम्मो समानो सोकधम्मे आदीनवं विदित्वा असोकं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’ति.

२८१. ‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामा खो पनायं पजा आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं – इदप्पच्चयता पटिच्चसमुप्पादो. इदम्पि खो ठानं दुद्दसं यदिदं – सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्युं, सो ममस्स किलमथो, सा ममस्स विहेसा’ति. अपिस्सु मं, भिक्खवे, इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –

‘किच्छेन मे अधिगतं, हलं दानि पकासितुं;

रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.

‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं;

रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’’ति [आवटाति (सी.), आवुता (स्या.)].

२८२. ‘‘इतिह मे, भिक्खवे, पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति, नो धम्मदेसनाय. अथ खो, भिक्खवे, ब्रह्मुनो सहम्पतिस्स मम चेतसा चेतोपरिवितक्कमञ्ञाय एतदहोसि – ‘नस्सति वत भो लोको, विनस्सति वत भो लोको, यत्र हि नाम तथागतस्स अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्कताय चित्तं नमति [नमिस्सति (?)], नो धम्मदेसनाया’ति. अथ खो, भिक्खवे, ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि. अथ खो, भिक्खवे, ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच – ‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं. सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति. भविस्सन्ति धम्मस्स अञ्ञातारो’ति. इदमवोच, भिक्खवे, ब्रह्मा सहम्पति. इदं वत्वा अथापरं एतदवोच –

‘पातुरहोसि मगधेसु पुब्बे,

धम्मो असुद्धो समलेहि चिन्तितो;

अपापुरेतं [अवापुरेतं (सी.)] अमतस्स द्वारं,

सुणन्तु धम्मं विमलेनानुबुद्धं.

‘सेले यथा पब्बतमुद्धनिट्ठितो,

यथापि पस्से जनतं समन्ततो;

तथूपमं धम्ममयं सुमेध,

पासादमारुय्ह समन्तचक्खु;

सोकावतिण्णं [सोकावकिण्णं (स्या.)] जनतमपेतसोको,

अवेक्खस्सु जातिजराभिभूतं.

‘उट्ठेहि वीर विजितसङ्गाम,

सत्थवाह अणण विचर लोके;

देसस्सु [देसेतु (स्या. क.)] भगवा धम्मं,

अञ्ञातारो भविस्सन्ती’’’ति.

२८३. ‘‘अथ खो अहं, भिक्खवे, ब्रह्मुनो च अज्झेसनं विदित्वा सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसिं. अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे द्वाकारे, सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने [दस्साविनो (स्या. कं. क.)] विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने [दस्साविनो (स्या. कं. क.)] विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकं अच्चुग्गम्म ठितानि [तिट्ठन्ति (सी. स्या. पी.)] अनुपलित्तानि उदकेन; एवमेव खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो अद्दसं सत्ते अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे द्वाकारे, सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते. अथ ख्वाहं, भिक्खवे, ब्रह्मानं सहम्पतिं गाथाय पच्चभासिं –

‘अपारुता तेसं अमतस्स द्वारा,

ये सोतवन्तो पमुञ्चन्तु सद्धं;

विहिंससञ्ञी पगुणं न भासिं,

धम्मं पणीतं मनुजेसु ब्रह्मे’’’ति.

‘‘अथ खो, भिक्खवे, ब्रह्मा सहम्पति ‘कतावकासो खोम्हि भगवता धम्मदेसनाया’ति मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.

२८४. ‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं; को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘अयं खो आळारो कालामो पण्डितो वियत्तो मेधावी दीघरत्तं अप्परजक्खजातिको. यंनूनाहं आळारस्स कालामस्स पठमं धम्मं देसेय्यं. सो इमं धम्मं खिप्पमेव आजानिस्सती’ति. अथ खो मं, भिक्खवे, देवता उपसङ्कमित्वा एतदवोच – ‘सत्ताहकालङ्कतो, भन्ते, आळारो कालामो’ति. ञाणञ्च पन मे दस्सनं उदपादि – ‘सत्ताहकालङ्कतो आळारो कालामो’ति. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘महाजानियो खो आळारो कालामो. सचे हि सो इमं धम्मं सुणेय्य, खिप्पमेव आजानेय्या’ति.

‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं; को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘अयं खो उदको रामपुत्तो पण्डितो वियत्तो मेधावी दीघरत्तं अप्परजक्खजातिको. यंनूनाहं उदकस्स रामपुत्तस्स पठमं धम्मं देसेय्यं. सो इमं धम्मं खिप्पमेव आजानिस्सती’ति. अथ खो मं, भिक्खवे, देवता उपसङ्कमित्वा एतदवोच – ‘अभिदोसकालङ्कतो, भन्ते, उदको रामपुत्तो’ति. ञाणञ्च पन मे दस्सनं उदपादि – ‘अभिदोसकालङ्कतो उदको रामपुत्तो’ति. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘महाजानियो खो उदको रामपुत्तो. सचे हि सो इमं धम्मं सुणेय्य , खिप्पमेव आजानेय्या’ति.

‘‘तस्स मय्हं , भिक्खवे, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं; को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘बहुकारा खो मे पञ्चवग्गिया भिक्खू, ये मं पधानपहितत्तं उपट्ठहिंसु. यंनूनाहं पञ्चवग्गियानं भिक्खूनं पठमं धम्मं देसेय्य’न्ति. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘कहं नु खो एतरहि पञ्चवग्गिया भिक्खू विहरन्ती’ति? अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन पञ्चवग्गिये भिक्खू बाराणसियं विहरन्ते इसिपतने मिगदाये. अथ ख्वाहं, भिक्खवे, उरुवेलायं यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कमिं [पक्कामिं (स्या. पी. क.)].

२८५. ‘‘अद्दसा खो मं, भिक्खवे, उपको आजीवको अन्तरा [आजीविको (सी. पी. क.)] च गयं अन्तरा च बोधिं अद्धानमग्गप्पटिपन्नं. दिस्वान मं एतदवोच – ‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो! कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’ति ? एवं वुत्ते, अहं, भिक्खवे, उपकं आजीवकं गाथाहि अज्झभासिं –

‘सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो;

सब्बञ्जहो तण्हाक्खये विमुत्तो, सयं अभिञ्ञाय कमुद्दिसेय्यं.

‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.

‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो;

एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो.

‘धम्मचक्कं पवत्तेतुं, गच्छामि कासिनं पुरं;

अन्धीभूतस्मिं [अन्धभूतस्मिं (सी. स्या. पी.)] लोकस्मिं, आहञ्छं अमतदुन्दुभि’न्ति.

‘यथा खो त्वं, आवुसो, पटिजानासि, अरहसि अनन्तजिनो’ति!

‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं;

जिता मे पापका धम्मा, तस्माहमुपक जिनो’ति.

‘‘एवं वुत्ते, भिक्खवे, उपको आजीवको ‘हुपेय्यपावुसो’ति [हुवेय्यपावुसो (सी. पी.), हुवेय्यावुसो (स्या.)] वत्वा सीसं ओकम्पेत्वा उम्मग्गं गहेत्वा पक्कामि.

२८६. ‘‘अथ ख्वाहं, भिक्खवे, अनुपुब्बेन चारिकं चरमानो येन बाराणसी इसिपतनं मिगदायो येन पञ्चवग्गिया भिक्खू तेनुपसङ्कमिं. अद्दसंसु खो मं, भिक्खवे, पञ्चवग्गिया भिक्खू दूरतो आगच्छन्तं. दिस्वान अञ्ञमञ्ञं सण्ठपेसुं [अञ्ञमञ्ञं कतिकं सण्ठपेसुं (विनयपिटके महावग्गे)] – ‘अयं खो, आवुसो, समणो गोतमो आगच्छति बाहुल्लिको [बाहुलिको (सी. पी.) सारत्थदीपनीटीकाय समेति] पधानविब्भन्तो आवत्तो बाहुल्लाय. सो नेव अभिवादेतब्बो, न पच्चुट्ठातब्बो; नास्स पत्तचीवरं पटिग्गहेतब्बं. अपि च खो आसनं ठपेतब्बं, सचे आकङ्खिस्सति निसीदिस्सती’ति. यथा यथा खो अहं, भिक्खवे, उपसङ्कमिं तथा तथा पञ्चवग्गिया भिक्खू नासक्खिंसु सकाय कतिकाय सण्ठातुं. अप्पेकच्चे मं पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसुं, अप्पेकच्चे आसनं पञ्ञपेसुं, अप्पेकच्चे पादोदकं उपट्ठपेसुं. अपि च खो मं नामेन च आवुसोवादेन च समुदाचरन्ति.

‘‘एवं वुत्ते, अहं, भिक्खवे, पञ्चवग्गिये भिक्खू एतदवोचं – ‘मा, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ [समुदाचरित्थ (सी. स्या. पी.)]. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो . ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति. एवं वुत्ते, भिक्खवे, पञ्चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? एवं वुत्ते, अहं, भिक्खवे, पञ्चवग्गिये भिक्खू एतदवोचं – ‘न, भिक्खवे, तथागतो बाहुल्लिको, न पधानविब्भन्तो, न आवत्तो बाहुल्लाय . अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति. दुतियम्पि खो, भिक्खवे, पञ्चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? दुतियम्पि खो अहं, भिक्खवे, पञ्चवग्गिये भिक्खू एतदवोचं – ‘न, भिक्खवे, तथागतो बाहुल्लिको…पे… उपसम्पज्ज विहरिस्सथा’ति. ततियम्पि खो, भिक्खवे, पञ्चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति?

‘‘एवं वुत्ते, अहं, भिक्खवे, पञ्चवग्गिये भिक्खू एतदवोचं – ‘अभिजानाथ मे नो तुम्हे, भिक्खवे, इतो पुब्बे एवरूपं पभावितमेत’न्ति [भासितमेतन्ति (सी. स्या. विनयेपि)]? ‘नो हेतं, भन्ते’. ‘अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति.

‘‘असक्खिं खो अहं, भिक्खवे, पञ्चवग्गिये भिक्खू सञ्ञापेतुं. द्वेपि सुदं, भिक्खवे, भिक्खू ओवदामि, तयो भिक्खू पिण्डाय चरन्ति. यं तयो भिक्खू पिण्डाय चरित्वा आहरन्ति तेन छब्बग्गिया [छब्बग्गा (सी. स्या.)] यापेम. तयोपि सुदं, भिक्खवे, भिक्खू ओवदामि, द्वे भिक्खू पिण्डाय चरन्ति. यं द्वे भिक्खू पिण्डाय चरित्वा आहरन्ति तेन छब्बग्गिया यापेम. अथ खो, भिक्खवे, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना एवं अनुसासियमाना अत्तना जातिधम्मा समाना जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसमाना अजातं अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु, अत्तना जराधम्मा समाना जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसमाना अजरं अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु, अत्तना ब्याधिधम्मा समाना…पे… अत्तना मरणधम्मा समाना… अत्तना सोकधम्मा समाना… अत्तना संकिलेसधम्मा समाना संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसमाना असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु. ञाणञ्च पन नेसं दस्सनं उदपादि – ‘अकुप्पा नो विमुत्ति [अकुप्पा नेसं विमुत्ति (क.)], अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’ति.

२८७. ‘‘पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे पञ्च कामगुणे गथिता मुच्छिता अज्झोपन्ना अनादीनवदस्साविनो अनिस्सरणपञ्ञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा – ‘अनयमापन्ना ब्यसनमापन्ना यथाकामकरणीया पापिमतो’ [पापिमतो’’ति (?)]. ‘सेय्यथापि, भिक्खवे, आरञ्ञको मगो बद्धो पासरासिं अधिसयेय्य. सो एवमस्स वेदितब्बो – अनयमापन्नो ब्यसनमापन्नो यथाकामकरणीयो लुद्दस्स. आगच्छन्ते च पन लुद्दे येन कामं न पक्कमिस्सती’ति. एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा इमे पञ्च कामगुणे गथिता मुच्छिता अज्झोपन्ना अनादीनवदस्साविनो अनिस्सरणपञ्ञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा – ‘अनयमापन्ना ब्यसनमापन्ना यथाकामकरणीया पापिमतो’. ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे पञ्च कामगुणे अगथिता अमुच्छिता अनज्झोपन्ना आदीनवदस्साविनो निस्सरणपञ्ञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा – ‘न अनयमापन्ना न ब्यसनमापन्ना न यथाकामकरणीया पापिमतो’.

‘‘सेय्यथापि , भिक्खवे, आरञ्ञको मगो अबद्धो पासरासिं अधिसयेय्य. सो एवमस्स वेदितब्बो – ‘न अनयमापन्नो न ब्यसनमापन्नो न यथाकामकरणीयो लुद्दस्स. आगच्छन्ते च पन लुद्दे येन कामं पक्कमिस्सती’ति. एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा इमे पञ्च कामगुणे अगथिता अमुच्छिता अनज्झोपन्ना आदीनवदस्साविनो निस्सरणपञ्ञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा – ‘न अनयमापन्ना न ब्यसनमापन्ना न यथाकामकरणीया पापिमतो’.

‘‘सेय्यथापि, भिक्खवे, आरञ्ञको मगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स. एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, भिक्खु अन्धमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे…पे… पापिमतो.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, भिक्खु अन्धमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो. तिण्णो लोके विसत्तिकं विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, पापिमतो’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

पासरासिसुत्तं निट्ठितं छट्ठं.

७. चूळहत्थिपदोपमसुत्तं

२८८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन जाणुस्सोणि ब्राह्मणो सब्बसेतेन वळवाभिरथेन [वळभीरथेन (सी. पी.)] सावत्थिया निय्याति दिवादिवस्स. अद्दसा खो जाणुस्सोणि ब्राह्मणो पिलोतिकं परिब्बाजकं दूरतोव आगच्छन्तं. दिस्वान पिलोतिकं परिब्बाजकं एतदवोच –

‘‘हन्द, कुतो नु भवं वच्छायनो आगच्छति दिवादिवस्सा’’ति?

‘‘इतो हि खो अहं , भो, आगच्छामि समणस्स गोतमस्स सन्तिका’’ति.

‘‘तं किं मञ्ञति, भवं वच्छायनो, समणस्स गोतमस्स पञ्ञावेय्यत्तियं?

‘‘पण्डितो मञ्ञे’’ति.

‘‘को चाहं, भो, को च समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामि! सोपि नूनस्स तादिसोव यो समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्या’’ति.

‘‘उळाराय खलु भवं वच्छायनो समणं गोतमं पसंसाय पसंसती’’ति.

‘‘को चाहं, भो, को च समणं गोतमं पसंसिस्सामि?

‘‘पसत्थपसत्थोव सो भवं गोतमो सेट्ठो देवमनुस्सान’’न्ति.

‘‘कं पन भवं वच्छायनो अत्थवसं सम्पस्समानो समणे गोतमे एवं अभिप्पसन्नो’’ति [अभिप्पसन्नो होतीति (स्या.)]?

‘‘सेय्यथापि, भो, कुसलो नागवनिको नागवनं पविसेय्य. सो पस्सेय्य नागवने महन्तं हत्थिपदं, दीघतो च आयतं, तिरियञ्च वित्थतं. सो निट्ठं गच्छेय्य – ‘महा वत, भो, नागो’ति. एवमेव खो अहं, भो, यतो अद्दसं समणे गोतमे चत्तारि पदानि अथाहं निट्ठमगमं – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

२८९. ‘‘कतमानि चत्तारि? इधाहं, भो, पस्सामि एकच्चे खत्तियपण्डिते निपुणे कतपरप्पवादे वालवेधिरूपे, ते भिन्दन्ता [वोभिन्दन्ता (सी. पी.) वि + अव + भिन्दन्ता] मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि. ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसरिस्सती’ति. ते पञ्हं अभिसङ्खरोन्ति – ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम. एवं चे नो पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम. एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवम्पिस्स मयं वादं आरोपेस्सामा’ति. ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति. ते येन समणो गोतमो तेनुपसङ्कमन्ति. ते समणो गोतमो धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते समणेन गोतमेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव समणं गोतमं पञ्हं पुच्छन्ति, कुतोस्स [कुतस्स (सी. स्या. पी.)] वादं आरोपेस्सन्ति? अञ्ञदत्थु समणस्सेव गोतमस्स सावका सम्पज्जन्ति. यदाहं, भो, समणे गोतमे इमं पठमं पदं अद्दसं अथाहं निट्ठमगमं – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

‘‘पुन चपराहं, भो, पस्सामि इधेकच्चे ब्राह्मणपण्डिते…पे… गहपतिपण्डिते…पे… समणपण्डिते निपुणे कतपरप्पवादे वालवेधिरूपे ते भिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि. ते सुणन्ति – ‘समणो खलु भो गोतमो अमुकं नाम गामं वा निगमं वा ओसरिस्सती’ति. ते पञ्हं अभिसङ्खरोन्ति ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम. एवं चे नो पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम. एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवंपिस्स मयं वादं आरोपेस्सामा’ति. ते सुणन्ति ‘समणो खलु भो गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति. ते येन समणो गोतमो तेनुपसङ्कमन्ति. ते समणो गोतमो धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते समणेन गोतमेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव समणं गोतमं पञ्हं पुच्छन्ति, कुतोस्स वादं आरोपेस्सन्ति? अञ्ञदत्थु समणंयेव गोतमं ओकासं याचन्ति अगारस्मा अनगारियं पब्बज्जाय. ते समणो गोतमो पब्बाजेति [पब्बाजेति उपसम्पादेति (सी.)]. ते तत्थ पब्बजिता समाना वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्ता नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ते एवमाहंसु – ‘मनं वत, भो, अनस्साम, मनं वत, भो, पनस्साम; मयञ्हि पुब्बे अस्समणाव समाना समणम्हाति पटिजानिम्ह, अब्राह्मणाव समाना ब्राह्मणम्हाति पटिजानिम्ह, अनरहन्तोव समाना अरहन्तम्हाति पटिजानिम्ह. इदानि खोम्ह समणा, इदानि खोम्ह ब्राह्मणा, इदानि खोम्ह अरहन्तो’ति. यदाहं, भो, समणे गोतमे इमं चतुत्थं पदं अद्दसं अथाहं निट्ठमगमं – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’’’ति.

‘‘यतो खो अहं, भो, समणे गोतमे इमानि चत्तारि पदानि अद्दसं अथाहं निट्ठमगमं – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’’’ति.

२९०. एवं वुत्ते, जाणुस्सोणि ब्राह्मणो सब्बसेता वळवाभिरथा ओरोहित्वा एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा तिक्खत्तुं उदानं उदानेसि – ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स; नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स; नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. अप्पेव नाम मयम्पि कदाचि करहचि तेन भोता गोतमेन सद्धिं समागच्छेय्याम, अप्पेव नाम सिया कोचिदेव कथासल्लापो’’ति! अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो यावतको अहोसि पिलोतिकेन परिब्बाजकेन सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. एवं वुत्ते, भगवा जाणुस्सोणिं ब्राह्मणं एतदवोच – ‘‘न खो, ब्राह्मण, एत्तावता हत्थिपदोपमो वित्थारेन परिपूरो होति. अपि च, ब्राह्मण, यथा हत्थिपदोपमो वित्थारेन परिपूरो होति तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो जाणुस्सोणि ब्राह्मणो भगवतो पच्चस्सोसि. भगवा एतदवोच –

२९१. ‘‘सेय्यथापि, ब्राह्मण, नागवनिको नागवनं पविसेय्य. सो पस्सेय्य नागवने महन्तं हत्थिपदं, दीघतो च आयतं, तिरियञ्च वित्थतं. यो होति कुसलो नागवनिको नेव ताव निट्ठं गच्छति – ‘महा वत, भो, नागो’ति. तं किस्स हेतु? सन्ति हि, ब्राह्मण, नागवने वामनिका नाम हत्थिनियो महापदा, तासं पेतं पदं अस्साति.

‘‘सो तमनुगच्छति. तमनुगच्छन्तो पस्सति नागवने महन्तं हत्थिपदं, दीघतो च आयतं, तिरियञ्च वित्थतं, उच्चा च निसेवितं. यो होति कुसलो नागवनिको नेव ताव निट्ठं गच्छति – ‘महा वत, भो, नागो’ति. तं किस्स हेतु? सन्ति हि, ब्राह्मण, नागवने उच्चा काळारिका नाम हत्थिनियो महापदा, तासं पेतं पदं अस्साति.

‘‘सो तमनुगच्छति. तमनुगच्छन्तो पस्सति नागवने महन्तं हत्थिपदं, दीघतो च आयतं, तिरियञ्च वित्थतं, उच्चा च निसेवितं, उच्चा च दन्तेहि आरञ्जितानि. यो होति कुसलो नागवनिको नेव ताव निट्ठं गच्छति – ‘महा वत, भो, नागो’ति. तं किस्स हेतु? सन्ति हि, ब्राह्मण, नागवने उच्चा कणेरुका नाम हत्थिनियो महापदा, तासं पेतं पदं अस्साति.

‘‘सो तमनुगच्छति. तमनुगच्छन्तो पस्सति नागवने महन्तं हत्थिपदं, दीघतो च आयतं, तिरियञ्च वित्थतं, उच्चा च निसेवितं, उच्चा च दन्तेहि आरञ्जितानि, उच्चा च साखाभङ्गं. तञ्च नागं पस्सति रुक्खमूलगतं वा अब्भोकासगतं वा गच्छन्तं वा तिट्ठन्तं वा निसिन्नं वा निपन्नं वा. सो निट्ठं गच्छति – ‘अयमेव सो महानागो’ति.

‘‘एवमेव खो , ब्राह्मण, इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजोपथो , अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति.

२९२. ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति.

‘‘अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति दिन्नादायी दिन्नपाटिकङ्खी. अथेनेन सुचिभूतेन अत्तना विहरति.

‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा.

‘‘मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो [ठेतो (स्या. कं.)] पच्चयिको अविसंवादको लोकस्स.

‘‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति .

‘‘फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति. या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति.

‘‘सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं.

२९३. ‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तूपरतो, विरतो विकालभोजना, नच्चगीतवादितविसूकदस्सना पटिविरतो होति, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति, उच्चासयनमहासयना पटिविरतो होति, जातरूपरजतपटिग्गहणा पटिविरतो होति, आमकधञ्ञपटिग्गहणा पटिविरतो होति, आमकमंसपटिग्गहणा पटिविरतो होति, इत्थिकुमारिकपटिग्गहणा पटिविरतो होति, दासिदासपटिग्गहणा पटिविरतो होति, अजेळकपटिग्गहणा पटिविरतो होति, कुक्कुटसूकरपटिग्गहणा पटिविरतो होति, हत्थिगवास्सवळवापटिग्गहणा पटिविरतो होति, खेत्तवत्थुपटिग्गहणा पटिविरतो होति, दूतेय्यपहिणगमनानुयोगा पटिविरतो होति, कयविक्कया पटिविरतो होति, तुलाकूटकंसकूटमानकूटा पटिविरतो होति, उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो होति, छेदनवधबन्धनविपरामोसआलोपसहसाकारा [साहसाकारा (क.)] पटिविरतो होति [इमस्स अनन्तरं ‘‘सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेती’’ति वचनं दीघनिकाये आगतं, तं इध सन्तोसकथावसाने आगतं, सा च सन्तोसकथा तत्थ सतिसम्पजञ्ञानन्तरमेव आगता].

२९४. ‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति, एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.

२९५. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.

‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति , समिञ्जिते पसारिते सम्पजानकारी होति, संघाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.

२९६. ‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो) [( ) एत्थन्तरे पाठो इध नदिस्सति, चतुक्कङ्गुत्तरे पन इमस्मिं ठाने दिस्सति, अट्ठकथाटीकासु च तदत्थो पकासितो. तस्मा सो एत्थ पटीपूरितो] इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा, उजुं कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादप्पदोसं पहाय अब्यापन्नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी ब्यापादप्पदोसा चित्तं परिसोधेति. थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति, अज्झत्तं वूपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

२९७. ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. इदम्पि वुच्चति, ब्राह्मण, तथागतपदं इतिपि, तथागतनिसेवितं इतिपि, तथागतारञ्जितं इतिपि. न त्वेव ताव अरियसावको निट्ठं गच्छति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

‘‘पुन चपरं, ब्राह्मण, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. इदम्पि वुच्चति, ब्राह्मण…पे… सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

‘‘पुन चपरं, ब्राह्मण, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. इदम्पि वुच्चति, ब्राह्मण…पे… सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. इदम्पि वुच्चति, ब्राह्मण, तथागतपदं इतिपि, तथागतनिसेवितं इतिपि, तथागतारञ्जितं इतिपि. न त्वेव ताव अरियसावको निट्ठं गच्छति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

२९८. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. इदम्पि वुच्चति, ब्राह्मण, तथागतपदं इतिपि, तथागतनिसेवितं इतिपि, तथागतारञ्जितं इतिपि. न त्वेव ताव अरियसावको निट्ठं गच्छति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति. इदम्पि वुच्चति, ब्राह्मण, तथागतपदं इतिपि, तथागतनिसेवितं इतिपि, तथागतारञ्जितं इतिपि. न त्वेव ताव अरियसावको निट्ठं गच्छति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

२९९. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदम्पि वुच्चति, ब्राह्मण, तथागतपदं इतिपि, तथागतनिसेवितं इतिपि, तथागतारञ्जितं इतिपि. न त्वेव ताव अरियसावको निट्ठं गतो होति, अपि च खो निट्ठं गच्छति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.

‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति , भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. इदम्पि वुच्चति, ब्राह्मण, तथागतपदं इतिपि, तथागतनिसेवितं इतिपि, तथागतारञ्जितं इतिपि. एत्तावता खो, ब्राह्मण, अरियसावको निट्ठं गतो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति. एत्तावता खो, ब्राह्मण, हत्थिपदोपमो वित्थारेन परिपूरो होती’’ति.

एवं वुत्ते, जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.

चूळहत्थिपदोपमसुत्तं निट्ठितं सत्तमं.

८. महाहत्थिपदोपमसुत्तं

३००. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच – ‘‘सेय्यथापि, आवुसो, यानि कानिचि जङ्गलानं पाणानं पदजातानि सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन; एवमेव खो, आवुसो, ये केचि कुसला धम्मा सब्बेते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ति. कतमेसु चतूसु? दुक्खे अरियसच्चे , दुक्खसमुदये अरियसच्चे, दुक्खनिरोधे अरियसच्चे, दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चे’’.

३०१. ‘‘कतमञ्चावुसो, दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, यम्पिच्छं न लभति तम्पि दुक्खं; संखित्तेन, पञ्चुपादानक्खन्धा दुक्खा. कतमे चावुसो, पञ्चुपादानक्खन्धा? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो.

‘‘कतमो चावुसो, रूपुपादानक्खन्धो? चत्तारि च महाभूतानि, चतुन्नञ्च महाभूतानं उपादाय रूपं.

‘‘कतमा चावुसो, चत्तारो महाभूता? पथवीधातु, आपोधातु , तेजोधातु, वायोधातु.

३०२. ‘‘कतमा चावुसो, पथवीधातु? पथवीधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा चावुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं, सेय्यथिदं – केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं. अयं वुच्चतावुसो, अज्झत्तिका पथवीधातु. या चेव खो पन अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातु, पथवीधातुरेवेसा. ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा आपोधातु पकुप्पति [पथवीधातु पकुप्पति (क.)]. अन्तरहिता तस्मिं समये बाहिरा पथवीधातु होति. तस्सा हि नाम, आवुसो, बाहिराय पथवीधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति. किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मी’ति वा? अथ ख्वास्स नोतेवेत्थ होति.

‘‘तञ्चे, आवुसो, भिक्खुं परे अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति, सो एवं पजानाति – ‘उप्पन्ना खो मे अयं सोतसम्फस्सजा दुक्खवेदना . सा च खो पटिच्च, नो अपटिच्च. किं पटिच्च? फस्सं पटिच्च’. सो [सोपिखो (स्या.), सोपि (क.)] फस्सो अनिच्चोति पस्सति, वेदना अनिच्चाति पस्सति, सञ्ञा अनिच्चाति पस्सति, सङ्खारा अनिच्चाति पस्सति, विञ्ञाणं अनिच्चन्ति पस्सति. तस्स धातारम्मणमेव चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति.

‘‘तञ्चे, आवुसो, भिक्खुं परे अनिट्ठेहि अकन्तेहि अमनापेहि समुदाचरन्ति – पाणिसम्फस्सेनपि लेड्डुसम्फस्सेनपि दण्डसम्फस्सेनपि सत्थसम्फस्सेनपि. सो एवं पजानाति – ‘तथाभूतो खो अयं कायो यथाभूतस्मिं काये पाणिसम्फस्सापि कमन्ति, लेड्डुसम्फस्सापि कमन्ति, दण्डसम्फस्सापि कमन्ति, सत्थसम्फस्सापि कमन्ति. वुत्तं खो पनेतं भगवता ककचूपमोवादे – ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य न मे सो तेन सासनकरो’’ति. आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. कामं दानि इमस्मिं काये पाणिसम्फस्सापि कमन्तु, लेड्डुसम्फस्सापि कमन्तु, दण्डसम्फस्सापि कमन्तु, सत्थसम्फस्सापि कमन्तु, करीयति हिदं बुद्धानं सासन’न्ति.

‘‘तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो एवं धम्मं अनुस्सरतो एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता न सण्ठाति. सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे, न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं, यस्स मे एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाती’ति. सेय्यथापि, आवुसो, सुणिसा ससुरं दिस्वा संविज्जति संवेगं आपज्जति; एवमेव खो, आवुसो, तस्स चे भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाति, सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं, यस्स मे एवं बुद्धं अनुस्सरतो एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाती’ति. तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता सण्ठाति, सो तेन अत्तमनो होति. एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति.

३०३. ‘‘कतमा चावुसो, आपोधातु? आपोधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा चावुसो अज्झत्तिका आपोधातु? यं अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं, सेय्यथिदं – पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं – अयं वुच्चतावुसो, अज्झत्तिका आपोधातु. या चेव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु, आपोधातुरेवेसा. ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आपोधातुया निब्बिन्दति, आपोधातुया चित्तं विराजेति.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा आपोधातु पकुप्पति. सा गामम्पि वहति, निगमम्पि वहति, नगरम्पि वहति, जनपदम्पि वहति, जनपदपदेसम्पि वहति. होति खो सो, आवुसो, समयो यं महासमुद्दे योजनसतिकानिपि उदकानि ओगच्छन्ति, द्वियोजनसतिकानिपि उदकानि ओगच्छन्ति, तियोजनसतिकानिपि उदकानि ओगच्छन्ति, चतुयोजनसतिकानिपि उदकानि ओगच्छन्ति, पञ्चयोजनसतिकानिपि उदकानि ओगच्छन्ति, छयोजनसतिकानिपि उदकानि ओगच्छन्ति, सत्तयोजनसतिकानिपि उदकानि ओगच्छन्ति. होति खो सो, आवुसो, समयो यं महासमुद्दे सत्ततालम्पि उदकं सण्ठाति, छत्तालम्पि उदकं सण्ठाति, पञ्चतालम्पि उदकं सण्ठाति, चतुत्तालम्पि उदकं सण्ठाति, तितालम्पि उदकं सण्ठाति, द्वितालम्पि उदकं सण्ठाति, तालमत्तम्पि [तालंपि (सी.)] उदकं सण्ठाति. होति खो सो, आवुसो, समयो यं महासमुद्दे सत्तपोरिसम्पि उदकं सण्ठाति, छप्पोरिसम्पि उदकं सण्ठाति, पञ्चपोरिसम्पि उदकं सण्ठाति, चतुप्पोरिसम्पि उदकं सण्ठाति, तिपोरिसम्पि उदकं सण्ठाति, द्विपोरिसम्पि उदकं सण्ठाति, पोरिसमत्तम्पि [पोरिसंपि (सी.)] उदकं सण्ठाति. होति खो सो, आवुसो, समयो यं महासमुद्दे अड्ढपोरिसम्पि उदकं सण्ठाति, कटिमत्तम्पि उदकं सण्ठाति, जाणुकमत्तम्पि उदकं सण्ठाति, गोप्फकमत्तम्पि उदकं सण्ठाति. होति खो सो, आवुसो, समयो, यं महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न होति. तस्सा हि नाम, आवुसो, बाहिराय आपोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति. किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मीति’ वा? अथ ख्वास्स नोतेवेत्थ होति…पे… तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता सण्ठाति. सो तेन अत्तमनो होति. एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति.

३०४. ‘‘कतमा चावुसो, तेजोधातु? तेजोधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा चावुसो, अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, सेय्यथिदं – येन च सन्तप्पति, येन च जीरीयति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं – अयं वुच्चतावुसो, अज्झत्तिका तेजोधातु. या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तेजोधातुरेवेसा. ‘तं नेतं मम , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं विराजेति.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा तेजोधातु पकुप्पति. सा गामम्पि दहति, निगमम्पि दहति, नगरम्पि दहति, जनपदम्पि दहति, जनपदपदेसम्पि दहति. सा हरितन्तं वा पन्थन्तं वा सेलन्तं वा उदकन्तं वा रमणीयं वा भूमिभागं आगम्म अनाहारा निब्बायति. होति खो सो, आवुसो, समयो यं कुक्कुटपत्तेनपि न्हारुदद्दुलेनपि अग्गिं गवेसन्ति . तस्सा हि नाम, आवुसो, बाहिराय तेजोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति. किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मी’ति वा? अथ ख्वास्स नोतेवेत्थ होति…पे… तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो एवं धम्मं अनुस्सरतो एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता सण्ठाति, सो तेन अत्तमनो होति. एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति.

३०५. ‘‘कतमा चावुसो, वायोधातु? वायोधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा चावुसो, अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं, सेय्यथिदं – उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया [कोट्ठसया (सी. पी.)] वाता, अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो इति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं – अयं वुच्चतावुसो, अज्झत्तिका वायोधातु. या चेव खो पन अज्झत्तिका वायोधातु, या च बाहिरा वायोधातु, वायोधातुरेवेसा. ‘तं नेतं मम नेसोहमस्मि न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति वायोधातुया चित्तं विराजेति.

‘‘होति खो सो, आवुसो, समयो यं बाहिरा वायोधातु पकुप्पति. सा गामम्पि वहति, निगमम्पि वहति, नगरम्पि वहति, जनपदम्पि वहति, जनपदपदेसम्पि वहति. होति खो सो, आवुसो, समयो यं गिम्हानं पच्छिमे मासे तालवण्टेनपि विधूपनेनपि वातं परियेसन्ति, ओस्सवनेपि तिणानि न इच्छन्ति. तस्सा हि नाम, आवुसो, बाहिराय वायोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति, खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति. किं पनिमस्स मत्तट्ठकस्स कायस्स तण्हुपादिन्नस्स ‘अहन्ति वा ममन्ति वा अस्मी’ति वा? अथ ख्वास्स नोतेवेत्थ होति.

‘‘तञ्चे, आवुसो, भिक्खुं परे अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति. सो एवं पजानाति, उप्पन्ना खो मे अयं सोतसम्फस्सजा दुक्खा वेदना. सा च खो पटिच्च, नो अपटिच्च. किं पटिच्च? फस्सं पटिच्च. सोपि फस्सो अनिच्चोति पस्सति, वेदना अनिच्चाति पस्सति , सञ्ञा अनिच्चाति पस्सति, सङ्खारा अनिच्चाति पस्सति, विञ्ञाणं अनिच्चन्ति पस्सति. तस्स धातारम्मणमेव चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति.

‘‘तञ्चे, आवुसो, भिक्खुं परे अनिट्ठेहि अकन्तेहि अमनापेहि समुदाचरन्ति, पाणिसम्फस्सेनपि लेड्डुसम्फस्सेनपि दण्डसम्फस्सेनपि सत्थसम्फस्सेनपि. सो एवं पजानाति ‘तथाभूतो खो अयं कायो यथाभूतस्मिं काये पाणिसम्फस्सापि कमन्ति, लेड्डुसम्फस्सापि कमन्ति, दण्डसम्फस्सापि कमन्ति, सत्थसम्फस्सापि कमन्ति. वुत्तं खो पनेतं भगवता ककचूपमोवादे ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं. तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो’’ति. आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. कामं दानि इमस्मिं काये पाणिसम्फस्सापि कमन्तु, लेड्डुसम्फस्सापि कमन्तु, दण्डसम्फस्सापि कमन्तु, सत्थसम्फस्सापि कमन्तु. करीयति हिदं बुद्धानं सासन’न्ति.

‘‘तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता न सण्ठाति. सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे, न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं. यस्स मे एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो उपेक्खा कुसलनिस्सिता न सण्ठाती’ति. सेय्यथापि, आवुसो, सुणिसा ससुरं दिस्वा संविज्जति संवेगं आपज्जति; एवमेव खो, आवुसो, तस्स चे भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाति. सो तेन संविज्जति संवेगं आपज्जति – ‘अलाभा वत मे, न वत मे लाभा, दुल्लद्धं वत मे, न वत मे सुलद्धं. यस्स मे एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता न सण्ठाती’ति. तस्स चे, आवुसो, भिक्खुनो एवं बुद्धं अनुस्सरतो, एवं धम्मं अनुस्सरतो, एवं सङ्घं अनुस्सरतो, उपेक्खा कुसलनिस्सिता सण्ठाति, सो तेन अत्तमनो होति. एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति.

३०६. ‘‘सेय्यथापि, आवुसो, कट्ठञ्च पटिच्च वल्लिञ्च पटिच्च तिणञ्च पटिच्च मत्तिकञ्च पटिच्च आकासो परिवारितो अगारं त्वेव सङ्खं गच्छति; एवमेव खो, आवुसो, अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च चम्मञ्च पटिच्च आकासो परिवारितो रूपं त्वेव सङ्खं गच्छति. अज्झत्तिकञ्चेव, आवुसो, चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा न आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. अज्झत्तिकञ्चेव [अज्झत्तिकञ्चे (सी. स्या. पी.), अज्झत्तिकञ्चेपि (?)], आवुसो, चक्खुं अपरिभिन्नं होति बाहिरा च रूपा आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यतो च खो, आवुसो, अज्झत्तिकञ्चेव चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति. एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यं तथाभूतस्स रूपं तं रूपुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स वेदना सा वेदनुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स सञ्ञा सा सञ्ञुपादानक्खन्धे सङ्गहं गच्छति, ये तथाभूतस्स सङ्खारा ते सङ्खारुपादानक्खन्धे सङ्गहं गच्छन्ति, यं तथाभूतस्स विञ्ञाणं तं विञ्ञाणुपादानक्खन्धे सङ्गहं गच्छति.

‘‘सो एवं पजानाति – ‘एवञ्हि किर इमेसं पञ्चन्नं उपादानक्खन्धानं सङ्गहो सन्निपातो समवायो होति. वुत्तं खो पनेतं भगवता – ‘यो पटिच्चसमुप्पादं पस्सति सो धम्मं पस्सति; यो धम्मं पस्सति सो पटिच्चसमुप्पादं पस्सतीति. पटिच्चसमुप्पन्ना खो पनिमे यदिदं पञ्चुपादानक्खन्धा. यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानं सो दुक्खसमुदयो. यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दरागविनयो छन्दरागप्पहानं, सो दुक्खनिरोधो’ति. एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होति.

‘‘अज्झत्तिकञ्चेव, आवुसो, सोतं अपरिभिन्नं होति…पे… घानं अपरिभिन्नं होति… जिव्हा अपरिभिन्ना होति… कायो अपरिभिन्नो होति… मनो अपरिभिन्नो होति, बाहिरा च धम्मा न आपाथं आगच्छन्ति नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. अज्झत्तिको चेव, आवुसो, मनो अपरिभिन्नो होति, बाहिरा च धम्मा आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यतो च खो, आवुसो, अज्झत्तिको चेव मनो अपरिभिन्नो होति, बाहिरा च धम्मा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति, एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यं तथाभूतस्स रूपं तं रूपुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स वेदना सा वेदनुपादानक्खन्धे सङ्गहं गच्छति, या तथाभूतस्स सञ्ञा सा सञ्ञुपादानक्खन्धे सङ्गहं गच्छति, ये तथाभूतस्स सङ्खारा ते सङ्खारुपादानक्खन्धे सङ्गहं गच्छन्ति, यं तथाभूतस्स विञ्ञाणं तं विञ्ञाणुपादानक्खन्धे सङ्गहं गच्छति. सो एवं पजानाति – ‘एवञ्हि किर इमेसं पञ्चन्नं उपादानक्खन्धानं सङ्गहो सन्निपातो समवायो होति. वुत्तं खो पनेतं भगवता – ‘‘यो पटिच्चसमुप्पादं पस्सति सो धम्मं पस्सति; यो धम्मं पस्सति सो पटिच्चसमुप्पादं पस्सती’’ति. पटिच्चसमुप्पन्ना खो पनिमे यदिदं पञ्चुपादानक्खन्धा. यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानं सो दुक्खसमुदयो. यो इमेसु पञ्चसु उपादानक्खन्धेसु छन्दरागविनयो छन्दरागप्पहानं सो दुक्खनिरोधो’ति. एत्तावतापि खो, आवुसो, भिक्खुनो बहुकतं होती’’ति.

इदमवोच आयस्मा सारिपुत्तो. अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति.

महाहत्थिपदोपमसुत्तं निट्ठितं अट्ठमं.

९. महासारोपमसुत्तं

३०७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि –

‘‘इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन अत्तानुक्कंसेति परं वम्भेति – ‘अहमस्मि लाभसक्कारसिलोकवा [लाभी सिलोकवा (सी. पी.), लाभी सक्कार सिलोकवा (स्या.)], इमे पनञ्ञे भिक्खू अप्पञ्ञाता अप्पेसक्खा’ति. सो तेन लाभसक्कारसिलोकेन मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति.

‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं अतिक्कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं, न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं [तथापायं (क.)] भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं अतिक्कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति. एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो , अप्पेव नाम इमस्स केवलस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन अत्तानुक्कंसेति, परं वम्भेति ‘अहमस्मि लाभसक्कारसिलोकवा, इमे पनञ्ञे भिक्खू अप्पञ्ञाता अप्पेसक्खा’ति. सो तेन लाभसक्कारसिलोकेन मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति. अयं वुच्चति, भिक्खवे, भिक्खु साखापलासं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि.

३०८. ‘‘इध पन, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति. अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि सीलवा कल्याणधम्मो, इमे पनञ्ञे भिक्खू दुस्सीला पापधम्मा’ति. सो ताय सीलसम्पदाय मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति.

‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं, पपटिकं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं, न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं, पपटिकं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो; यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति.

‘‘एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति. अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि सीलवा कल्याणधम्मो, इमे पनञ्ञे भिक्खू दुस्सीला पापधम्मा’ति. सो ताय सीलसम्पदाय मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति. अयं वुच्चति, भिक्खवे, भिक्खु पपटिकं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि.

३०९. ‘‘इध पन, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय सीलसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति. अप्पमत्तो समानो समाधिसम्पदं आराधेति . सो ताय समाधिसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि समाहितो एकग्गचित्तो, इमे पनञ्ञे भिक्खू असमाहिता विब्भन्तचित्ता’ति. सो ताय समाधिसम्पदाय मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति.

‘‘सेय्यथापि , भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं तचं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य ‘न वतायं भवं पुरिसो अञ्ञासि सारं , न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं तचं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति.

‘‘एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय सीलसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि समाहितो एकग्गचित्तो, इमे पनञ्ञे भिक्खू असमाहिता विब्भन्तचित्ता’ति. सो ताय समाधिसम्पदाय मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति. अयं वुच्चति , भिक्खवे, भिक्खु तचं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि.

३१०. ‘‘इध पन, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति. अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय सीलसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय समाधिसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति अप्पमत्तो समानो ञाणदस्सनं आराधेति. सो तेन ञाणदस्सनेन अत्तमनो होति परिपुण्णसङ्कप्पो. सो तेन ञाणदस्सनेन अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि जानं पस्सं विहरामि. इमे पनञ्ञे भिक्खू अजानं अपस्सं विहरन्ती’ति. सो तेन ञाणदस्सनेन मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति.

‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं फेग्गुं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं न अञ्ञासि फेग्गुं न अञ्ञासि तचं न अञ्ञासि पपटिकं न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं फेग्गुं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति. एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय सीलसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय समाधिसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो ञाणदस्सनं आराधेति. सो तेन ञाणदस्सनेन अत्तमनो होति परिपुण्णसङ्कप्पो. सो तेन ञाणदस्सनेन अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि जानं पस्सं विहरामि, इमे पनञ्ञे भिक्खू अजानं अपस्सं विहरन्ती’ति. सो तेन ञाणदस्सनेन मज्जति पमज्जति पमादं आपज्जति, पमत्तो समानो दुक्खं विहरति. अयं वुच्चति, भिक्खवे, भिक्खु फेग्गुं अग्गहेसि ब्रह्मचरियस्स; तेन च वोसानं आपादि.

३११. ‘‘इध पन, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति , न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय सीलसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय समाधिसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो ञाणदस्सनं आराधेति. सो तेन ञाणदस्सनेन अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो तेन ञाणदस्सनेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन ञाणदस्सनेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो असमयविमोक्खं आराधेति. अट्ठानमेतं [अट्ठानं खो पनेतं (क.)], भिक्खवे, अनवकासो यं सो भिक्खु ताय असमयविमुत्तिया परिहायेथ.

‘‘सेय्यथापि , भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्ञेव छेत्वा आदाय पक्कमेय्य ‘सार’न्ति जानमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘अञ्ञासि वतायं भवं पुरिसो सारं, अञ्ञासि फेग्गुं, अञ्ञासि तचं, अञ्ञासि पपटिकं, अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्ञेव छेत्वा आदाय पक्कन्तो ‘सार’न्ति जानमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं अनुभविस्सती’ति.

‘‘एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति, न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन लाभसक्कारसिलोकेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय सीलसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सो ताय समाधिसम्पदाय न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो ञाणदस्सनं आराधेति. सो तेन ञाणदस्सनेन अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो तेन ञाणदस्सनेन न अत्तानुक्कंसेति, न परं वम्भेति. सो तेन ञाणदस्सनेन न मज्जति नप्पमज्जति न पमादं आपज्जति, अप्पमत्तो समानो असमयविमोक्खं आराधेति. अट्ठानमेतं, भिक्खवे, अनवकासो यं सो भिक्खु ताय असमयविमुत्तिया परिहायेथ.

‘‘इति खो, भिक्खवे, नयिदं ब्रह्मचरियं लाभसक्कारसिलोकानिसंसं, न सीलसम्पदानिसंसं, न समाधिसम्पदानिसंसं, न ञाणदस्सनानिसंसं. या च खो अयं, भिक्खवे, अकुप्पा चेतोविमुत्ति – एतदत्थमिदं, भिक्खवे, ब्रह्मचरियं, एतं सारं एतं परियोसान’’न्ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महासारोपमसुत्तं निट्ठितं नवमं.

१०. चूळसारोपमसुत्तं

३१२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो पिङ्गलकोच्छो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पिङ्गलकोच्छो ब्राह्मणो भगवन्तं एतदवोच – ‘‘येमे, भो गोतम, समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता, बहुजनस्स, सेय्यथिदं – पूरणो कस्सपो, मक्खलि गोसालो, अजितो केसकम्बलो, पकुधो कच्चायनो, सञ्चयो [सञ्जयो (सी. स्या. पी. क.)] बेलट्ठपुत्तो, निगण्ठो नाटपुत्तो, सब्बेते सकाय पटिञ्ञाय अब्भञ्ञंसु सब्बेव नाब्भञ्ञंसु, उदाहु एकच्चे अब्भञ्ञंसु एकच्चे नाब्भञ्ञंसू’’ति? ‘‘अलं, ब्राह्मण, तिट्ठतेतं – सब्बेते सकाय पटिञ्ञाय अब्भञ्ञंसु सब्बेव नाब्भञ्ञंसु, उदाहु एकच्चे अब्भञ्ञंसु एकच्चे नाब्भञ्ञंसूति. धम्मं ते, ब्राह्मण, देसेस्सामि, तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो पिङ्गलकोच्छो ब्राह्मणो भगवतो पच्चस्सोसि. भगवा एतदवोच –

३१३. ‘‘सेय्यथापि, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं अतिक्कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं, न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं अतिक्कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति.

३१४. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं , पपटिकं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं, न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं पपटिकं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति.

३१५. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं, तचं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं, न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं, तचं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति.

३१६. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं, फेग्गुं छेत्वा आदाय पक्कमेय्य ‘सार’न्ति मञ्ञमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्ञासि सारं, न अञ्ञासि फेग्गुं, न अञ्ञासि तचं, न अञ्ञासि पपटिकं, न अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं, फेग्गुं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सती’ति.

३१७. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्ञेव छेत्वा आदाय पक्कमेय्य ‘सार’न्ति जानमानो. तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘अञ्ञासि वतायं भवं पुरिसो सारं, अञ्ञासि फेग्गुं, अञ्ञासि तचं, अञ्ञासि पपटिकं, अञ्ञासि साखापलासं. तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्ञेव छेत्वा आदाय पक्कन्तो ‘सार’न्ति जानमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं अनुभविस्सती’ति.

३१८. ‘‘एवमेव खो, ब्राह्मण, इधेकच्चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि लाभसक्कारसिलोकवा, इमे पनञ्ञे भिक्खू अप्पञ्ञाता अप्पेसक्खा’ति. लाभसक्कारसिलोकेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको. सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं अतिक्कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सति. तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि.

३१९. ‘‘इध पन, ब्राह्मण, एकच्चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. लाभसक्कारसिलोकेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति , अनोलीनवुत्तिको च होति असाथलिको. सो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि सीलवा कल्याणधम्मो, इमे पनञ्ञे भिक्खू दुस्सीला पापधम्मा’ति. सीलसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको. सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं अतिक्कम्म तचं, पपटिकं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं, तञ्चस्स अत्थं नानुभविस्सति. तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि.

३२०. ‘‘इध पन, ब्राह्मण, एकच्चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति, न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. लाभसक्कारसिलोकेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सीलसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको . सो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि समाहितो एकग्गचित्तो, इमे पनञ्ञे भिक्खू असमाहिता विब्भन्तचित्ता’ति. समाधिसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च, तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको. सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं अतिक्कम्म फेग्गुं, तचं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सति. तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि.

३२१. ‘‘इध पन, ब्राह्मण, एकच्चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन…पे… अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. लाभसक्कारसिलोकेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सीलसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. समाधिसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो ञाणदस्सनं आराधेति. सो तेन ञाणदस्सनेन अत्तमनो होति, परिपुण्णसङ्कप्पो . सो तेन ञाणदस्सनेन अत्तानुक्कंसेति, परं वम्भेति – ‘अहमस्मि जानं पस्सं विहरामि, इमे पनञ्ञे भिक्खू अजानं अपस्सं विहरन्ती’ति. ञाणदस्सनेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको. सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव सारं, फेग्गुं छेत्वा आदाय पक्कन्तो ‘सार’न्ति मञ्ञमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं नानुभविस्सति. तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि.

३२२. ‘‘इध पन, ब्राह्मण, एकच्चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि , दुक्खोतिण्णो दुक्खपरेतो , अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो लाभसक्कारसिलोकं अभिनिब्बत्तेति. सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति, न परिपुण्णसङ्कप्पो. सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति, न परं वम्भेति. लाभसक्कारसिलोकेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो सीलसम्पदं आराधेति. सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय सीलसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. सीलसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो समाधिसम्पदं आराधेति. सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो ताय समाधिसम्पदाय न अत्तानुक्कंसेति, न परं वम्भेति. समाधिसम्पदाय च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको. सो ञाणदस्सनं आराधेति. सो तेन ञाणदस्सनेन अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो. सो तेन ञाणदस्सनेन न अत्तानुक्कंसेति, न परं वम्भेति. ञाणदस्सनेन च ये अञ्ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको.

३२३. ‘‘कतमे च, ब्राह्मण, धम्मा ञाणदस्सनेन उत्तरितरा च पणीततरा च? इध, ब्राह्मण, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. अयम्पि खो , ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च.

‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च. इमे खो, ब्राह्मण, धम्मा ञाणदस्सनेन उत्तरितरा च पणीततरा च.

३२४. ‘‘सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारंयेव छेत्वा आदाय पक्कन्तो ‘सार’न्ति जानमानो. यञ्चस्स सारेन सारकरणीयं तञ्चस्स अत्थं अनुभविस्सति. तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि.

‘‘इति खो, ब्राह्मण, नयिदं ब्रह्मचरियं लाभसक्कारसिलोकानिसंसं, न सीलसम्पदानिसंसं, न समाधिसम्पदानिसंसं, न ञाणदस्सनानिसंसं. या च खो अयं , ब्राह्मण, अकुप्पा चेतोविमुत्ति – एतदत्थमिदं, ब्राह्मण, ब्रह्मचरियं, एतं सारं एतं परियोसान’’न्ति.

एवं वुत्ते, पिङ्गलकोच्छो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.

चूळसारोपमसुत्तं निट्ठितं दसमं.

ओपम्मवग्गो निट्ठितो ततियो.

तस्सुद्दानं –

मोळियफग्गुनरिट्ठञ्च नामो, अन्धवने कथिपुण्णं निवापो;

रासिकणेरुमहागजनामो, सारूपमो [सारवरो (स्या.), सारवनो (क.)] पुन पिङ्गलकोच्छो.