📜

४. महायमकवग्गो

१. चूळगोसिङ्गसुत्तं

३२५. एवं मे सुतं – एकं समयं भगवा नातिके [नादिके (सी. स्या. पी.), ञातिके (क.)] विहरति गिञ्जकावसथे. तेन खो पन समयेन आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो [किम्बिलो (सी. पी. क.)] गोसिङ्गसालवनदाये विहरन्ति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन गोसिङ्गसालवनदायो तेनुपसङ्कमि. अद्दसा खो दायपालो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोच – ‘‘मा, समण, एतं दायं पाविसि. सन्तेत्थ तयो कुलपुत्ता अत्तकामरूपा विहरन्ति. मा तेसं अफासुमकासी’’ति.

अस्सोसि खो आयस्मा अनुरुद्धो दायपालस्स भगवता सद्धिं मन्तयमानस्स. सुत्वान दायपालं एतदवोच – ‘‘मा, आवुसो दायपाल, भगवन्तं वारेसि. सत्था नो भगवा अनुप्पत्तो’’ति. अथ खो आयस्मा अनुरुद्धो येनायस्मा च नन्दियो आयस्मा च किमिलो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं एतदवोच – ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो, सत्था नो भगवा अनुप्पत्तो’’ति. अथ खो आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो भगवन्तं पच्चुग्गन्त्वा – एको भगवतो पत्तचीवरं पटिग्गहेसि, एको आसनं पञ्ञपेसि, एको पादोदकं उपट्ठापेसि. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा पादे पक्खालेसि. तेपि खो आयस्मन्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो आयस्मन्तं अनुरुद्धं भगवा एतदवोच –

३२६. ‘‘कच्चि वो, अनुरुद्धा, खमनीयं, कच्चि यापनीयं, कच्चि पिण्डकेन न किलमथा’’ति ? ‘‘खमनीयं, भगवा, यापनीयं, भगवा; न च मयं, भन्ते, पिण्डकेन किलमामा’’ति. ‘‘कच्चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘तग्घ मयं , भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति. ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे, योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’ति. तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च; मेत्तं वचीकम्मं पच्चुपट्ठितं आवि चेव रहो च; मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च. तस्स मय्हं, भन्ते, एवं होति – ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति. सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि. नाना हि खो नो, भन्ते, काया एकञ्च पन मञ्ञे चित्त’’न्ति.

आयस्मापि खो नन्दियो…पे… आयस्मापि खो किमिलो भगवन्तं एतदवोच – ‘‘मय्हम्पि, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे, योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’ति. तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं वचीकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च. तस्स मय्हं, भन्ते, एवं होति – ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति. सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि. नाना हि खो नो, भन्ते, काया एकञ्च पन मञ्ञे चित्तन्ति.

‘‘एवं खो मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति.

३२७. ‘‘साधु साधु, अनुरुद्धा! कच्चि पन वो, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘तग्घ मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति. ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘इध, भन्ते, अम्हाकं यो पठमं गामतो पिण्डाय पटिक्कमति सो आसनानि पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, अवक्कारपातिं उपट्ठापेति. यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो सचे आकङ्खति भुञ्जति, नो चे आकङ्खति अप्पहरिते वा छड्डेति, अप्पाणके वा उदके ओपिलापेति. सो आसनानि पटिसामेति, पानीयं परिभोजनीयं पटिसामेति, अवक्कारपातिं पटिसामेति, भत्तग्गं सम्मज्जति. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेति. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेम, न त्वेव मयं, भन्ते, तप्पच्चया वाचं भिन्दाम. पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिकं धम्मिया कथाय सन्निसीदाम. एवं खो मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति.

३२८. ‘‘साधु साधु, अनुरुद्धा! अत्थि पन वो, अनुरुद्धा, एवं अप्पमत्तानं आतापीनं पहितत्तानं विहरन्तानं उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहराम. अयं खो नो, भन्ते, अम्हाकं अप्पमत्तानं आतापीनं पहितत्तानं विहरन्तानं उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति.

‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहराम. एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति.

‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम पीतिया च विरागा उपेक्खका च विहराम, सता च सम्पजाना, सुखञ्च कायेन पटिसंवेदेम, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहराम. एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति.

‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति ? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहराम. एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति.

‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहराम. एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति.

‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहराम…पे… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहराम…पे… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहराम. एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति.

३२९. ‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहराम, पञ्ञाय च नो दिस्वा आसवा परिक्खीणा. एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो. इमम्हा च मयं, भन्ते, फासुविहारा अञ्ञं फासुविहारं उत्तरितरं वा पणीततरं वा न समनुपस्सामा’’ति. ‘‘साधु साधु, अनुरुद्धा! इमम्हा फासुविहारा उत्तरितरो वा पणीततरो वा फासुविहारो नत्थी’’ति.

३३०. अथ खो भगवा आयस्मन्तञ्च अनुरुद्धं आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो भगवन्तं अनुसंयायित्वा [अनुसंसावेत्वा (सी.), अनुसावेत्वा (टीका)] ततो पटिनिवत्तित्वा आयस्मा च नन्दियो आयस्मा च किमिलो आयस्मन्तं अनुरुद्धं एतदवोचुं – ‘‘किं नु खो मयं आयस्मतो अनुरुद्धस्स एवमारोचिम्ह – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं मयं लाभिनो’ति, यं नो आयस्मा अनुरुद्धो भगवतो सम्मुखा याव आसवानं खया पकासेती’’ति? ‘‘न खो मे आयस्मन्तो एवमारोचेसुं – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं मयं लाभिनो’ति, अपि च मे आयस्मन्तानं चेतसा चेतो परिच्च विदितो – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं इमे आयस्मन्तो लाभिनो’ति. देवतापि मे एतमत्थं आरोचेसुं – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं इमे आयस्मन्तो लाभिनो’ति. तमेनं भगवता पञ्हाभिपुट्ठेन ब्याकत’’न्ति.

३३१. अथ खो दीघो परजनो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो दीघो परजनो यक्खो भगवन्तं एतदवोच – ‘‘लाभा वत, भन्ते, वज्जीनं, सुलद्धलाभा वज्जिपजाय, यत्थ तथागतो विहरति अरहं सम्मासम्बुद्धो, इमे च तयो कुलपुत्ता – आयस्मा च अनुरुद्धो, आयस्मा च नन्दियो, आयस्मा च किमिलो’’ति. दीघस्स परजनस्स यक्खस्स सद्दं सुत्वा भुम्मा देवा सद्दमनुस्सावेसुं – ‘लाभा वत, भो, वज्जीनं, सुलद्धलाभा वज्जिपजाय, यत्थ तथागतो विहरति अरहं सम्मासम्बुद्धो, इमे च तयो कुलपुत्ता – आयस्मा च अनुरुद्धो, आयस्मा च नन्दियो, आयस्मा च किमिलो’ति. भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका देवा…पे… तावतिंसा देवा…पे… यामा देवा…पे… तुसिता देवा…पे… निम्मानरती देवा…पे… परनिम्मितवसवत्ती देवा…पे… ब्रह्मकायिका देवा सद्दमनुस्सावेसुं – ‘‘लाभा वत, भो, वज्जीनं, सुलद्धलाभा वज्जिपजाय, यत्थ तथागतो विहरति अरहं सम्मासम्बुद्धो, इमे च तयो कुलपुत्ता – आयस्मा च अनुरुद्धो, आयस्मा च नन्दियो, आयस्मा च किमिलो’’ति. इतिह ते आयस्मन्तो तेन खणेन (तेन लयेन) [( ) सी. स्या. पी. पोत्थकेसु नत्थि] तेन मुहुत्तेन यावब्रह्मलोका विदिता [संविदिता (क.)] अहेसुं.

‘‘एवमेतं, दीघ, एवमेतं, दीघ! यस्मापि, दीघ, कुला एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, तञ्चेपि कुलं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्य, तस्सपास्स कुलस्स दीघरत्तं हिताय सुखाय. यस्मापि, दीघ, कुलपरिवट्टा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि कुलपरिवट्टो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स कुलपरिवट्टस्स दीघरत्तं हिताय सुखाय. यस्मापि, दीघ, गामा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि गामो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स गामस्स दीघरत्तं हिताय सुखाय. यस्मापि, दीघ, निगमा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि निगमो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स निगमस्स दीघरत्तं हिताय सुखाय. यस्मापि, दीघ, नगरा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, तञ्चेपि नगरं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्य, तस्सपास्स नगरस्स दीघरत्तं हिताय सुखाय. यस्मापि, दीघ, जनपदा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि जनपदो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स जनपदस्स दीघरत्तं हिताय सुखाय. सब्बे चेपि, दीघ, खत्तिया एते तयो कुलपुत्ते पसन्नचित्ता अनुस्सरेय्युं, सब्बेसानंपास्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, दीघ, ब्राह्मणा…पे… सब्बे चेपि, दीघ, वेस्सा…पे… सब्बे चेपि, दीघ, सुद्दा एते तयो कुलपुत्ते पसन्नचित्ता अनुस्सरेय्युं, सब्बेसानंपास्स सुद्दानं दीघरत्तं हिताय सुखाय. सदेवको चेपि, दीघ, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा एते तयो कुलपुत्ते पसन्नचित्ता अनुस्सरेय्य, सदेवकस्सपास्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाय. पस्स, दीघ, याव एते तयो कुलपुत्ता बहुजनहिताय पटिपन्ना बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति.

इदमवोच भगवा. अत्तमनो दीघो परजनो यक्खो भगवतो भासितं अभिनन्दीति.

चूळगोसिङ्गसुत्तं निट्ठितं पठमं.

२. महागोसिङ्गसुत्तं

३३२. एवं मे सुतं – एकं समयं भगवा गोसिङ्गसालवनदाये विहरति सम्बहुलेहि अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिं – आयस्मता च सारिपुत्तेन आयस्मता च महामोग्गल्लानेन आयस्मता च महाकस्सपेन आयस्मता च अनुरुद्धेन आयस्मता च रेवतेन आयस्मता च आनन्देन, अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिं. अथ खो आयस्मा महामोग्गल्लानो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकस्सपं एतदवोच – ‘‘आयामावुसो, कस्सप, येनायस्मा सारिपुत्तो तेनुपसङ्कमिस्साम धम्मस्सवनाया’’ति. ‘‘एवमावुसो’’ति खो आयस्मा महाकस्सपो आयस्मतो महामोग्गल्लानस्स पच्चस्सोसि. अथ खो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु धम्मस्सवनाय. अद्दसा खो आयस्मा आनन्दो आयस्मन्तञ्च महामोग्गल्लानं आयस्मन्तञ्च महाकस्सपं आयस्मन्तञ्च अनुरुद्धं येनायस्मा सारिपुत्तो तेनुपसङ्कमन्ते धम्मस्सवनाय. दिस्वान येनायस्मा रेवतो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं रेवतं एतदवोच – ‘‘उपसङ्कमन्ता खो अमू, आवुसो [आयस्मन्तावुसो (क.)] रेवत, सप्पुरिसा येनायस्मा सारिपुत्तो तेन धम्मस्सवनाय. आयामावुसो रेवत, येनायस्मा सारिपुत्तो तेनुपसङ्कमिस्साम धम्मस्सवनाया’’ति. ‘‘एवमावुसो’’ति खो आयस्मा रेवतो आयस्मतो आनन्दस्स पच्चस्सोसि. अथ खो आयस्मा च रेवतो आयस्मा च आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु धम्मस्सवनाय.

३३३. अद्दसा खो आयस्मा सारिपुत्तो आयस्मन्तञ्च रेवतं आयस्मन्तञ्च आनन्दं दूरतोव आगच्छन्ते. दिस्वान आयस्मन्तं आनन्दं एतदवोच – ‘‘एतु खो आयस्मा आनन्दो! स्वागतं आयस्मतो आनन्दस्स भगवतो उपट्ठाकस्स भगवतो सन्तिकावचरस्स! रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला [सब्बपालिफुल्ला (सी.)] साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो आनन्द, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति? ‘‘इधावुसो सारिपुत्त , भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धाता [धता (सी. स्या. कं. पी.)], वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो चतस्सन्नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यञ्जनेहि अनुप्पबन्धेहि [अप्पबद्धेहि (सी. पी.)] अनुसयसमुग्घाताय. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

३३४. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं रेवतं एतदवोच – ‘‘ब्याकतं खो, आवुसो रेवत, आयस्मता आनन्देन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं रेवतं पुच्छाम – ‘रमणीयं, आवुसो रेवत, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो रेवत, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु पटिसल्लानारामो होति पटिसल्लानरतो, अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो, विपस्सनाय समन्नागतो, ब्रूहेता सुञ्ञागारानं. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

३३५. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘ब्याकतं खो, आवुसो अनुरुद्ध, आयस्मता रेवतेन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं अनुरुद्धं पुच्छाम – ‘रमणीयं, आवुसो अनुरुद्ध, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो अनुरुद्ध, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति. सेय्यथापि, आवुसो सारिपुत्त, चक्खुमा पुरिसो उपरिपासादवरगतो सहस्सं नेमिमण्डलानं वोलोकेय्य; एवमेव खो, आवुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

३३६. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘ब्याकतं खो, आवुसो कस्सप, आयस्मता अनुरुद्धेन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं महाकस्सपं पुच्छाम – ‘रमणीयं, आवुसो कस्सप, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो कस्सप, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु अत्तना च आरञ्ञिको होति आरञ्ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको होति पिण्डपातिकत्तस्स च वण्णवादी, अत्तना च पंसुकूलिको होति पंसुकूलिकत्तस्स च वण्णवादी, अत्तना च तेचीवरिको होति तेचीवरिकत्तस्स च वण्णवादी, अत्तना च अप्पिच्छो होति अप्पिच्छताय च वण्णवादी, अत्तना च सन्तुट्ठो होति सन्तुट्ठिया च वण्णवादी, अत्तना च पविवित्तो होति पविवेकस्स च वण्णवादी, अत्तना च असंसट्ठो होति असंसग्गस्स च वण्णवादी, अत्तना च आरद्धवीरियो होति वीरियारम्भस्स च वण्णवादी, अत्तना च सीलसम्पन्नो होति सीलसम्पदाय च वण्णवादी, अत्तना च समाधिसम्पन्नो होति समाधिसम्पदाय च वण्णवादी, अत्तना च पञ्ञासम्पन्नो होति पञ्ञासम्पदाय च वण्णवादी, अत्तना च विमुत्तिसम्पन्नो होति विमुत्तिसम्पदाय च वण्णवादी, अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी. एवरूपेन खो, आवुसो सारिपुत्त , भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

३३७. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘ब्याकतं खो, आवुसो मोग्गल्लान, आयस्मता महाकस्सपेन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं महामोग्गल्लानं पुच्छाम – ‘रमणीयं, आवुसो मोग्गल्लान, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति, ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति [संसारेन्ति (क.)], धम्मी च नेसं कथा पवत्तिनी होति. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

३३८. अथ खो आयस्मा महामोग्गल्लानो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘ब्याकतं खो, आवुसो सारिपुत्त, अम्हेहि सब्बेहेव यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं सारिपुत्तं पुच्छाम – ‘रमणीयं, आवुसो सारिपुत्त, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति. सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं [मज्झन्तिकसमयं (सी. स्या. कं. पी. क.)] विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति. सेय्यथापि, आवुसो मोग्गल्लान, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स. सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं, तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य. एवमेव खो, आवुसो मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति. सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति. एवरूपेन खो, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

३३९. अथ खो आयस्मा सारिपुत्तो ते आयस्मन्ते एतदवोच – ‘‘ब्याकतं खो, आवुसो, अम्हेहि सब्बेहेव यथासकं पटिभानं. आयामावुसो, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा एतमत्थं भगवतो आरोचेस्साम. यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति. ‘‘एवमावुसो’’ति खो ते आयस्मन्तो आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. अथ खो ते आयस्मन्तो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अद्दसं खो अहं, भन्ते, आयस्मन्तञ्च रेवतं आयस्मन्तञ्च आनन्दं दूरतोव आगच्छन्ते. दिस्वान आयस्मन्तं आनन्दं एतदवोचं – ‘एतु खो आयस्मा आनन्दो! स्वागतं आयस्मतो आनन्दस्स भगवतो उपट्ठाकस्स भगवतो सन्तिकावचरस्स! रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो आनन्द, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा आनन्दो मं एतदवोच – ‘इधावुसो, सारिपुत्त, भिक्खु बहुस्सुतो होति सुतधरो…पे… अनुसयसमुग्घाताय. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति. ‘‘साधु साधु, सारिपुत्त! यथा तं आनन्दोव सम्मा ब्याकरमानो ब्याकरेय्य. आनन्दो हि, सारिपुत्त, बहुस्सुतो सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धाता, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो चतस्सन्नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यञ्जनेहि अनुप्पबन्धेहि अनुसयसमुग्घाताया’’ति.

३४०. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं रेवतं एतदवोचं – ‘ब्याकतं खो, आवुसो रेवत आयस्मता आनन्देन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं रेवतं पुच्छाम – रमणीयं, आवुसो रेवत, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा मञ्ञे गन्धा सम्पवन्ति. कथंरूपेन, आवुसो रेवत, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा रेवतो मं एतदवोच – ‘इधावुसो सारिपुत्त भिक्खु पटिसल्लानारामो होति पटिसल्लानरतो , अज्झत्तं चेतोसमथमनुयुत्तो, अनिराकतज्झानो, विपस्सनाय समन्नागतो, ब्रूहेता सुञ्ञागारानं. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति. ‘‘साधु साधु, सारिपुत्त! यथा तं रेवतोव सम्मा ब्याकरमानो ब्याकरेय्य. रेवतो हि, सारिपुत्त, पटिसल्लानारामो पटिसल्लानरतो, अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो, विपस्सनाय समन्नागतो ब्रूहेता सुञ्ञागारान’’न्ति.

३४१. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं अनुरुद्धं एतदवोचं – ‘ब्याकतं खो आवुसो अनुरुद्ध आयस्मता रेवतेन…पे… कथंरूपेन, आवुसो अनुरुद्ध, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति. एवं वुत्ते, भन्ते, आयस्मा अनुरुद्धो मं एतदवोच – ‘इधावुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति. सेय्यथापि, आवुसो सारिपुत्त, चक्खुमा पुरिसो…पे… एवरूपेन खो आवुसो सारिपुत्त भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति. ‘‘साधु साधु, सारिपुत्त, यथा तं अनुरुद्धोव सम्मा ब्याकरमानो ब्याकरेय्य. अनुरुद्धो हि, सारिपुत्त, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेती’’ति.

३४२. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं महाकस्सपं एतदवोचं – ‘ब्याकतं खो, आवुसो कस्सप आयस्मता अनुरुद्धेन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं महाकस्सपं पुच्छाम…पे… कथं रूपेन खो, आवुसो कस्सप, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते भन्ते, आयस्मा महाकस्सपो मं एतदवोच – ‘इधावुसो सारिपुत्त, भिक्खु अत्तना च आरञ्ञिको होति आरञ्ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको होति…पे… अत्तना च पंसुकूलिको होति…पे… अत्तना च तेचीवरिको होति…पे… अत्तना च अप्पिच्छो होति…पे… अत्तना च सन्तुट्ठो होति…पे… अत्तना च पविवित्तो होति…पे… अत्तना च असंसट्ठो होति…पे… अत्तना च आरद्धवीरियो होति…पे… अत्तना च सीलसम्पन्नो होति…पे… अत्तना च समाधिसम्पन्नो होति…पे… अत्तना च पञ्ञासम्पन्नो होति… अत्तना च विमुत्तिसम्पन्नो होति… अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति . ‘‘साधु साधु, सारिपुत्त! यथा तं कस्सपोव सम्मा ब्याकरमानो ब्याकरेय्य. कस्सपो हि, सारिपुत्त, अत्तना च आरञ्ञिको आरञ्ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको पिण्डपातिकत्तस्स च वण्णवादी, अत्तना च पंसुकूलिको पंसुकूलिकत्तस्स च वण्णवादी, अत्तना च तेचीवरिको तेचीवरिकत्तस्स च वण्णवादी, अत्तना च अप्पिच्छो अप्पिच्छताय च वण्णवादी, अत्तना च सन्तुट्ठो सन्तुट्ठिया च वण्णवादी, अत्तना च पविवित्तो पविवेकस्स च वण्णवादी, अत्तना च असंसट्ठो असंसग्गस्स च वण्णवादी, अत्तना च आरद्धवीरियो वीरियारम्भस्स च वण्णवादी, अत्तना च सीलसम्पन्नो सीलसम्पदाय च वण्णवादी, अत्तना च समाधिसम्पन्नो समाधिसम्पदाय च वण्णवादी, अत्तना च पञ्ञासम्पन्नो पञ्ञासम्पदाय च वण्णवादी, अत्तना च विमुत्तिसम्पन्नो विमुत्तिसम्पदाय च वण्णवादी, अत्तना च विमुत्तिञाणदस्सनसम्पन्नो विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी’’ति.

३४३. ‘‘एवं वुत्ते, अहं भन्ते आयस्मन्तं महामोग्गल्लानं एतदवोचं – ‘ब्याकतं खो, आवुसो मोग्गल्लान, आयस्मता महाकस्सपेन यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं महामोग्गल्लानं पुच्छाम…पे… कथंरूपेन, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा महामोग्गल्लानो मं एतदवोच – ‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति. ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति, धम्मी च नेसं कथा पवत्तिनी होति. एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति. ‘‘साधु साधु, सारिपुत्त, यथा तं मोग्गल्लानोव सम्मा ब्याकरमानो ब्याकरेय्य. मोग्गल्लानो हि, सारिपुत्त, धम्मकथिको’’ति.

३४४. एवं वुत्ते, आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘अथ ख्वाहं, भन्ते, आयस्मन्तं सारिपुत्तं एतदवोचं – ‘ब्याकतं खो, आवुसो सारिपुत्त, अम्हेहि सब्बेहेव यथासकं पटिभानं. तत्थ दानि मयं आयस्मन्तं सारिपुत्तं पुच्छाम – रमणीयं, आवुसो सारिपुत्त, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति. कथंरूपेन, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा सारिपुत्तो मं एतदवोच – ‘इधावुसो, मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति नो च भिक्खु चित्तस्स वसेन वत्तति. सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति. सेय्यथापि, आवुसो मोग्गल्लान, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स. सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं , तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य. एवमेव खो, आवुसो मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति. सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति. एवरूपेन खो, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति. ‘‘साधु साधु, मोग्गल्लान! यथा तं सारिपुत्तोव सम्मा ब्याकरमानो ब्याकरेय्य. सारिपुत्तो हि, मोग्गल्लान, चित्तं वसं वत्तेति नो च सारिपुत्तो चित्तस्स वसेन वत्तति. सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरती’’ति.

३४५. एवं वुत्ते, आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘कस्स नु खो, भन्ते, सुभासित’’न्ति? ‘‘सब्बेसं वो, सारिपुत्त, सुभासितं परियायेन. अपि च ममपि सुणाथ यथारूपेन भिक्खुना गोसिङ्गसालवनं सोभेय्य. इध, सारिपुत्त, भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा – ‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि याव मे नानुपादाय आसवेहि चित्तं विमुच्चिस्सती’ति. एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति.

इदमवोच भगवा. अत्तमना ते आयस्मन्तो [ते भिक्खू (क.)] भगवतो भासितं अभिनन्दुन्ति.

महागोसिङ्गसुत्तं निट्ठितं दुतियं.

३. महागोपालकसुत्तं

३४६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘एकादसहि, भिक्खवे, अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं [फातिकत्तुं (सी. पी.), फातिकातुं (स्या. कं.)]. कतमेहि एकादसहि? इध, भिक्खवे, गोपालको न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता [साटेता (सी. स्या. कं. पी.)] होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति अनवसेसदोही च होति. ये ते उसभा गोपितरो गोपरिणायका ते न अतिरेकपूजाय पूजेता होति. इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं. एवमेव खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं. कतमेहि एकादसहि? इध, भिक्खवे, भिक्खु न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति. ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति.

३४७. ‘‘कथञ्च, भिक्खवे, भिक्खु न रूपञ्ञू होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं सब्बं रूपं ‘चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूप’न्ति यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न रूपञ्ञू होति.

‘‘कथञ्च, भिक्खवे, भिक्खु न लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु ‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’ति यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न लक्खणकुसलो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु न आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं अधिवासेति, नप्पजहति न विनोदेति न ब्यन्ती करोति न अनभावं गमेति. उप्पन्नं ब्यापादवितक्कं…पे… उप्पन्नं विहिंसावितक्कं…पे… उप्पन्नुप्पन्ने पापके अकुसले धम्मे अधिवासेति, नप्पजहति न विनोदेति न ब्यन्ती करोति न अनभावं गमेति. एवं खो, भिक्खवे, भिक्खु न आसाटिकं हारेता होति.

‘‘कथञ्च, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्जति. एवं खो, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति.

‘‘कथञ्च, भिक्खवे, भिक्खु न धूमं कत्ता होति? इध, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं न वित्थारेन परेसं देसेता होति. एवं खो, भिक्खवे, भिक्खु न धूमं कत्ता होति.

‘‘कथञ्च, भिक्खवे, भिक्खु न तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा न परिपुच्छति, न परिपञ्हति – ‘इदं, भन्ते, कथं? इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव न विवरन्ति, अनुत्तानीकतञ्च न उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानीयेसु धम्मेसु कङ्खं न पटिविनोदेन्ति. एवं खो, भिक्खवे, भिक्खु न तित्थं जानाति.

‘‘कथञ्च, भिक्खवे, भिक्खु न पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने न लभति अत्थवेदं, न लभति धम्मवेदं, न लभति धम्मूपसंहितं पामोज्जं. एवं खो, भिक्खवे, भिक्खु न पीतं जानाति.

‘‘कथञ्च, भिक्खवे, भिक्खु न वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न वीथिं जानाति.

‘‘कथञ्च, भिक्खवे, भिक्खु न गोचरकुसलो होति? इध, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं नप्पजानाति. एवं खो, भिक्खवे , भिक्खु न गोचरकुसलो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अनवसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि, तत्र भिक्खु मत्तं न जानाति पटिग्गहणाय. एवं खो, भिक्खवे, भिक्खु अनवसेसदोही होति.

‘‘कथञ्च, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति ? इध, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, तेसु न मेत्तं कायकम्मं पच्चुपट्ठापेति आवि चेव रहो च; न मेत्तं वचीकम्मं पच्चुपट्ठापेति आवि चेव रहो च; न मेत्तं मनोकम्मं पच्चुपट्ठापेति आवि चेव रहो च. एवं खो, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति.

‘‘इमेहि खो भिक्खवे एकादसहि धम्मेहि समन्नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं.

३४८. ‘‘एकादसहि , भिक्खवे, अङ्गेहि समन्नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं. कतमेहि एकादसहि? इध, भिक्खवे , गोपालको रूपञ्ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति. ये ते उसभा गोपितरो गोपरिणायका ते अतिरेकपूजाय पूजेता होति. इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं. एवमेव खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं. कतमेहि एकादसहि? इध, भिक्खवे, भिक्खु रूपञ्ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति. ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते अतिरेकपूजाय पूजेता होति.

३४९. ‘‘कथञ्च, भिक्खवे, भिक्खु रूपञ्ञू होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं सब्बं रूपं ‘चत्तारि महाभूतानि , चतुन्नञ्च महाभूतानं उपादायरूप’न्ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु रूपञ्ञू होति.

‘‘कथञ्च, भिक्खवे, भिक्खु लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु कम्मलक्खणो बालो, कम्मलक्खणो पण्डितोति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु लक्खणकुसलो होति.

‘‘कथञ्च , भिक्खवे, भिक्खु आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति, पजहति विनोदेति ब्यन्ती करोति अनभावं गमेति. उप्पन्नं ब्यापादवितक्कं…पे… उप्पन्नं विहिंसावितक्कं…पे… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति, पजहति विनोदेति ब्यन्ती करोति अनभावं गमेति. एवं खो, भिक्खवे, भिक्खु आसाटिकं हारेता होति.

‘‘कथञ्च, भिक्खवे, भिक्खु वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. एवं खो, भिक्खवे, भिक्खु वणं पटिच्छादेता होति.

‘‘कथञ्च, भिक्खवे, भिक्खु धूमं कत्ता होति? इध, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेता होति. एवं खो, भिक्खवे, भिक्खु धूमं कत्ता होति.

‘‘कथञ्च, भिक्खवे, भिक्खु तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा ते कालेन कालं उपसङ्कमित्वा परिपुच्छति, परिपञ्हति – ‘इदं, भन्ते, कथं? इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानीयेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, भिक्खु तित्थं जानाति.

‘‘कथञ्च भिक्खवे, भिक्खु पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. एवं खो, भिक्खवे, भिक्खु पीतं जानाति.

‘‘कथञ्च , भिक्खवे, भिक्खु वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु वीथिं जानाति.

‘‘कथञ्च, भिक्खवे, भिक्खु गोचरकुसलो होति? इध, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु गोचरकुसलो होति.

‘‘कथञ्च भिक्खवे, भिक्खु सावसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि. तत्र भिक्खु मत्तं जानाति पटिग्गहणाय. एवं खो, भिक्खवे, भिक्खु सावसेसदोही होति.

‘‘कथञ्च, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते अतिरेकपूजाय पूजेता होति? इध, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका तेसु मेत्तं कायकम्मं पच्चुपट्ठापेति आवि चेव रहो च; मेत्तं वचीकम्मं पच्चुपट्ठापेति आवि चेव रहो च; मेत्तं मनोकम्मं पच्चुपट्ठापेति आवि चेव रहो च. एवं खो, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते अतिरेकपूजाय पूजेता होति.

‘‘इमेहि खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितु’’न्ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महागोपालकसुत्तं निट्ठितं ततियं.

४. चूळगोपालकसुत्तं

३५०. एवं मे सुतं – एकं समयं भगवा वज्जीसु विहरति उक्कचेलायं गङ्गाय नदिया तीरे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘भूतपुब्बं , भिक्खवे, मागधको गोपालको दुप्पञ्ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, असमवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, असमवेक्खित्वा पारिमं तीरं, अतित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं. अथ खो, भिक्खवे, गावो मज्झेगङ्गाय नदिया सोते आमण्डलियं करित्वा तत्थेव अनयब्यसनं आपज्जिंसु. तं किस्स हेतु? तथा हि सो, भिक्खवे, मागधको गोपालको दुप्पञ्ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, असमवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, असमवेक्खित्वा पारिमं तीरं, अतित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं. एवमेव खो, भिक्खवे, ये हि केचि [ये केचि (स्या. कं.)] समणा वा ब्राह्मणा वा अकुसला इमस्स लोकस्स अकुसला परस्स लोकस्स, अकुसला मारधेय्यस्स अकुसला अमारधेय्यस्स, अकुसला मच्चुधेय्यस्स अकुसला अमच्चुधेय्यस्स, तेसं ये सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं अहिताय दुक्खाय.

३५१. ‘‘भूतपुब्बं, भिक्खवे, मागधको गोपालको सप्पञ्ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, समवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, समवेक्खित्वा पारिमं तीरं, तित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं. सो पठमं पतारेसि ये ते उसभा गोपितरो गोपरिणायका. ते तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु. अथापरे पतारेसि बलवगावो दम्मगावो. तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु. अथापरे पतारेसि वच्छतरे वच्छतरियो. तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु. अथापरे पतारेसि वच्छके किसाबलके [किसबलके (सी. स्या. पी.)]. तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु. भूतपुब्बं, भिक्खवे, वच्छको तरुणको तावदेव जातको मातुगोरवकेन वुय्हमानो, सोपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमासि. तं किस्स हेतु? तथा हि सो, भिक्खवे, मागधको गोपालको सप्पञ्ञजातिको , वस्सानं पच्छिमे मासे सरदसमये, समवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, समवेक्खित्वा पारिमं तीरं, तित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं. एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा कुसला इमस्स लोकस्स कुसला परस्स लोकस्स, कुसला मारधेय्यस्स कुसला अमारधेय्यस्स, कुसला मच्चुधेय्यस्स कुसला अमच्चुधेय्यस्स, तेसं ये सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाय.

३५२. ‘‘सेय्यथापि , भिक्खवे, ये ते उसभा गोपितरो गोपरिणायका ते तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, ते तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गता.

‘‘सेय्यथापि ते, भिक्खवे, बलवगावो दम्मगावो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति.

‘‘सेय्यथापि ते, भिक्खवे, वच्छतरा वच्छतरियो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो सकिंदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति.

‘‘सेय्यथापि ते, भिक्खवे, वच्छका किसाबलका तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायना, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति.

‘‘सेय्यथापि सो, भिक्खवे, वच्छको तरुणको तावदेव जातको मातुगोरवकेन वुय्हमानो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमासि, एवमेव खो, भिक्खवे, ये ते भिक्खू धम्मानुसारिनो सद्धानुसारिनो, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति.

‘‘अहं खो पन, भिक्खवे, कुसलो इमस्स लोकस्स कुसलो परस्स लोकस्स, कुसलो मारधेय्यस्स कुसलो अमारधेय्यस्स, कुसलो मच्चुधेय्यस्स कुसलो अमच्चुधेय्यस्स. तस्स मय्हं, भिक्खवे, ये सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाया’’ति.

इदमवोच भगवा. इदं वत्वा सुगतो अथापरं एतदवोच सत्था –

‘‘अयं लोको परो लोको, जानता सुप्पकासितो;

यञ्च मारेन सम्पत्तं, अप्पत्तं यञ्च मच्चुना.

‘‘सब्बं लोकं अभिञ्ञाय, सम्बुद्धेन पजानता;

विवटं अमतद्वारं, खेमं निब्बानपत्तिया.

‘‘छिन्नं पापिमतो सोतं, विद्धस्तं विनळीकतं;

पामोज्जबहुला होथ, खेमं पत्तत्थ [पत्थेथ (स्या. कं. क. अट्ठकथायं संवण्णेतब्बपाठो)] भिक्खवो’’ति.

चूळगोपालकसुत्तं निट्ठितं चतुत्थं.

५. चूळसच्चकसुत्तं

३५३. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन सच्चको निगण्ठपुत्तो वेसालियं पटिवसति भस्सप्पवादको पण्डितवादो साधुसम्मतो बहुजनस्स. सो वेसालियं परिसति एवं वाचं भासति – ‘‘नाहं तं पस्सामि समणं वा ब्राह्मणं वा, सङ्घिं गणिं गणाचरियं, अपि अरहन्तं सम्मासम्बुद्धं पटिजानमानं, यो मया वादेन वादं समारद्धो न सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पवेधेय्य, यस्स न कच्छेहि सेदा मुच्चेय्युं. थूणं चेपाहं अचेतनं वादेन वादं समारभेय्यं, सापि मया वादेन वादं समारद्धा सङ्कम्पेय्य सम्पकम्पेय्य सम्पवेधेय्य. को पन वादो मनुस्सभूतस्सा’’ति?

अथ खो आयस्मा अस्सजि पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि. अद्दसा खो सच्चको निगण्ठपुत्तो वेसालियं जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो आयस्मन्तं अस्सजिं दूरतोव आगच्छन्तं. दिस्वान येनायस्मा अस्सजि तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता अस्सजिना सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सच्चको निगण्ठपुत्तो आयस्मन्तं अस्सजिं एतदवोच – ‘‘कथं पन, भो अस्सजि, समणो गोतमो सावके विनेति, कथंभागा च पन समणस्स गोतमस्स सावकेसु अनुसासनी बहुला पवत्तती’’ति? ‘‘एवं खो, अग्गिवेस्सन, भगवा सावके विनेति, एवंभागा च पन भगवतो सावकेसु अनुसासनी बहुला पवत्तति – ‘रूपं, भिक्खवे, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चं. रूपं, भिक्खवे, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता. सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता’ति. एवं खो, अग्गिवेस्सन, भगवा सावके विनेति, एवंभागा च पन भगवतो सावकेसु अनुसासनी बहुला पवत्तती’’ति. ‘‘दुस्सुतं वत, भो अस्सजि, अस्सुम्ह ये मयं एवंवादिं समणं गोतमं अस्सुम्ह. अप्पेव नाम मयं कदाचि करहचि तेन भोता गोतमेन सद्धिं समागच्छेय्याम , अप्पेव नाम सिया कोचिदेव कथासल्लापो, अप्पेव नाम तस्मा पापका दिट्ठिगता विवेचेय्यामा’’ति.

३५४. तेन खो पन समयेन पञ्चमत्तानि लिच्छविसतानि सन्थागारे [सन्धागारे (क.)] सन्निपतितानि होन्ति केनचिदेव करणीयेन. अथ खो सच्चको निगण्ठपुत्तो येन ते लिच्छवी तेनुपसङ्कमि; उपसङ्कमित्वा ते लिच्छवी एतदवोच – ‘‘अभिक्कमन्तु भोन्तो लिच्छवी, अभिक्कमन्तु भोन्तो लिच्छवी, अज्ज मे समणेन गोतमेन सद्धिं कथासल्लापो भविस्सति. सचे मे समणो गोतमो तथा पतिट्ठिस्सति यथा च मे [यथास्स मे (सी. पी.)] ञातञ्ञतरेन सावकेन अस्सजिना नाम भिक्खुना पतिट्ठितं, सेय्यथापि नाम बलवा पुरिसो दीघलोमिकं एळकं लोमेसु गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य , एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि. सेय्यथापि नाम बलवा सोण्डिकाकम्मकारो महन्तं सोण्डिकाकिळञ्जं गम्भीरे उदकरहदे पक्खिपित्वा कण्णे गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि. सेय्यथापि नाम बलवा सोण्डिकाधुत्तो वालं [थालं (क.)] कण्णे गहेत्वा ओधुनेय्य निद्धुनेय्य निप्फोटेय्य [निच्छादेय्य (सी. पी. क.), निच्छोटेय्य (क.), निप्पोठेय्य (स्या. कं.)] एवमेवाहं समणं गोतमं वादेन वादं ओधुनिस्सामि निद्धुनिस्सामि निप्फोटेस्सामि. सेय्यथापि नाम कुञ्जरो सट्ठिहायनो गम्भीरं पोक्खरणिं ओगाहेत्वा साणधोविकं नाम कीळितजातं कीळति, एवमेवाहं समणं गोतमं साणधोविकं मञ्ञे कीळितजातं कीळिस्सामि. अभिक्कमन्तु भोन्तो लिच्छवी, अभिक्कमन्तु भोन्तो लिच्छवी, अज्ज मे समणेन गोतमेन सद्धिं कथासल्लापो भविस्सती’’ति. तत्रेकच्चे लिच्छवी एवमाहंसु – ‘‘किं समणो गोतमो सच्चकस्स निगण्ठपुत्तस्स वादं आरोपेस्सति, अथ खो सच्चको निगण्ठपुत्तो समणस्स गोतमस्स वादं आरोपेस्सती’’ति? एकच्चे लिच्छवी एवमाहंसु – ‘‘किं सो भवमानो सच्चको निगण्ठपुत्तो यो भगवतो वादं आरोपेस्सति, अथ खो भगवा सच्चकस्स निगण्ठपुत्तस्स वादं आरोपेस्सती’’ति? अथ खो सच्चको निगण्ठपुत्तो पञ्चमत्तेहि लिच्छविसतेहि परिवुतो येन महावनं कूटागारसाला तेनुपसङ्कमि.

३५५. तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति. अथ खो सच्चको निगण्ठपुत्तो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कहं नु खो, भो, एतरहि सो भवं गोतमो विहरति? दस्सनकामा हि मयं तं भवन्तं गोतम’’न्ति . ‘‘एस, अग्गिवेस्सन, भगवा महावनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नो’’ति. अथ खो सच्चको निगण्ठपुत्तो महतिया लिच्छविपरिसाय सद्धिं महावनं अज्झोगाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. तेपि खो लिच्छवी अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.

३५६. एकमन्तं निसिन्नो खो सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच – ‘‘पुच्छेय्याहं भवन्तं गोतमं किञ्चिदेव देसं, सचे मे भवं गोतमो ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति. ‘‘पुच्छ, अग्गिवेस्सन , यदाकङ्खसी’’ति . ‘‘कथं पन भवं गोतमो सावके विनेति, कथंभागा च पन भोतो गोतमस्स सावकेसु अनुसासनी बहुला पवत्तती’’ति? ‘‘एवं खो अहं, अग्गिवेस्सन, सावके विनेमि, एवंभागा च पन मे सावकेसु अनुसासनी बहुला पवत्तति – ‘रूपं, भिक्खवे, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चं. रूपं, भिक्खवे, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता. सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता’ति. एवं खो अहं, अग्गिवेस्सन, सावके विनेमि, एवंभागा च पन मे सावकेसु अनुसासनी बहुला पवत्तती’’ति.

‘‘उपमा मं, भो गोतम, पटिभाती’’ति. ‘‘पटिभातु तं, अग्गिवेस्सना’’ति भगवा अवोच.

‘‘सेय्यथापि, भो गोतम, ये केचिमे बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय. एवमेते बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति. सेय्यथापि वा पन, भो गोतम, ये केचिमे बलकरणीया कम्मन्ता करीयन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय. एवमेते बलकरणीया कम्मन्ता करीयन्ति. एवमेव खो, भो गोतम, रूपत्तायं पुरिसपुग्गलो रूपे पतिट्ठाय पुञ्ञं वा अपुञ्ञं वा पसवति, वेदनत्तायं पुरिसपुग्गलो वेदनायं पतिट्ठाय पुञ्ञं वा अपुञ्ञं वा पसवति, सञ्ञत्तायं पुरिसपुग्गलो सञ्ञायं पतिट्ठाय पुञ्ञं वा अपुञ्ञं वा पसवति, सङ्खारत्तायं पुरिसपुग्गलो सङ्खारेसु पतिट्ठाय पुञ्ञं वा अपुञ्ञं वा पसवति, विञ्ञाणत्तायं पुरिसपुग्गलो विञ्ञाणे पतिट्ठाय पुञ्ञं वा अपुञ्ञं वा पसवती’’ति.

‘‘ननु त्वं, अग्गिवेस्सन, एवं वदेसि – ‘रूपं मे अत्ता, वेदना मे अत्ता, सञ्ञा मे अत्ता, सङ्खारा मे अत्ता, विञ्ञाणं मे अत्ता’’’ति? ‘‘अहञ्हि, भो गोतम , एवं वदामि – ‘रूपं मे अत्ता, वेदना मे अत्ता, सञ्ञा मे अत्ता, सङ्खारा मे अत्ता, विञ्ञाणं मे अत्ता’ति, अयञ्च महती जनता’’ति.

‘‘किञ्हि ते, अग्गिवेस्सन, महती जनता करिस्सति? इङ्घ त्वं, अग्गिवेस्सन, सकञ्ञेव वादं निब्बेठेही’’ति. ‘‘अहञ्हि, भो गोतम, एवं वदामि – ‘रूपं मे अत्ता, वेदना मे अत्ता, सञ्ञा मे अत्ता, सङ्खारा मे अत्ता, विञ्ञाणं मे अत्ता’’’ति.

३५७. ‘‘तेन हि, अग्गिवेस्सन, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं [तथा तं (क.)] ब्याकरेय्यासि. तं किं मञ्ञसि , अग्गिवेस्सन, वत्तेय्य रञ्ञो खत्तियस्स मुद्धावसित्तस्स सकस्मिं विजिते वसो – घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं, सेय्यथापि रञ्ञो पसेनदिस्स कोसलस्स, सेय्यथापि वा पन रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्सा’’ति? ‘‘वत्तेय्य, भो गोतम, रञ्ञो खत्तियस्स मुद्धावसित्तस्स सकस्मिं विजिते वसो – घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं, सेय्यथापि रञ्ञो पसेनदिस्स कोसलस्स, सेय्यथापि वा पन रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स. इमेसम्पि हि, भो गोतम, सङ्घानं गणानं – सेय्यथिदं, वज्जीनं मल्लानं – वत्तति सकस्मिं विजिते वसो – घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं. किं पन रञ्ञो खत्तियस्स मुद्धावसित्तस्स, सेय्यथापि रञ्ञो पसेनदिस्स कोसलस्स , सेय्यथापि वा पन रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स? वत्तेय्य, भो गोतम, वत्तितुञ्च मरहती’’ति.

‘‘तं किं मञ्ञसि, अग्गिवेस्सन, यं त्वं एवं वदेसि – ‘रूपं मे अत्ता’ति, वत्तति ते तस्मिं रूपे वसो – एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति? एवं वुत्ते, सच्चको निगण्ठपुत्तो तुण्ही अहोसि. दुतियम्पि खो भगवा सच्चकं निगण्ठपुत्तं एतदवोच – ‘‘तं किं मञ्ञसि, अग्गिवेस्सन, यं त्वं एवं वदेसि – ‘रूपं मे अत्ता’ति, वत्तति ते तस्मिं रूपे वसो – एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति? दुतियम्पि खो सच्चको निगण्ठपुत्तो तुण्ही अहोसि. अथ खो भगवा सच्चकं निगण्ठपुत्तं एतदवोच – ‘‘ब्याकरोहि दानि, अग्गिवेस्सन, न दानि ते तुण्हीभावस्स कालो. यो कोचि, अग्गिवेस्सन तथागतेन यावततियं सहधम्मिकं पञ्हं पुट्ठो न ब्याकरोति, एत्थेवस्स सत्तधा मुद्धा फलती’’ति.

तेन खो पन समयेन वजिरपाणि यक्खो आयसं वजिरं आदाय आदित्तं सम्पज्जलितं सजोतिभूतं सच्चकस्स निगण्ठपुत्तस्स उपरिवेहासं ठितो होति – ‘सचायं सच्चको निगण्ठपुत्तो भगवता यावततियं सहधम्मिकं पञ्हं पुट्ठो न ब्याकरिस्सति एत्थेवस्स सत्तधा मुद्धं फालेस्सामी’ति. तं खो पन वजिरपाणिं यक्खं भगवा चेव पस्सति सच्चको च निगण्ठपुत्तो. अथ खो सच्चको निगण्ठपुत्तो भीतो संविग्गो लोमहट्ठजातो भगवन्तंयेव ताणं गवेसी भगवन्तंयेव लेणं गवेसी भगवन्तंयेव सरणं गवेसी भगवन्तं एतदवोच – ‘‘पुच्छतु मं भवं गोतमो, ब्याकरिस्सामी’’ति.

३५८. ‘‘तं किं मञ्ञसि, अग्गिवेस्सन, यं त्वं एवं वदेसि – ‘रूपं मे अत्ता’ति, वत्तति ते तस्मिं रूपे वसो – एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति? ‘‘नो हिदं, भो गोतम’’.

‘‘मनसि करोहि, अग्गिवेस्सन; मनसि करित्वा खो, अग्गिवेस्सन, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं पच्छिमेन वा पुरिमं. तं किं मञ्ञसि, अग्गिवेस्सन, यं त्वं एवं वदेसि – ‘वेदना मे अत्ता’ति, वत्तति ते तिस्सं वेदनायं [तायं वेदनायं (सी. स्या.)] वसो – एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’’ति? ‘‘नो हिदं, भो गोतम’’.

‘‘मनसि करोहि, अग्गिवेस्सन; मनसि करित्वा खो, अग्गिवेस्सन, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. तं किं मञ्ञसि, अग्गिवेस्सन , यं त्वं एवं वदेसि – ‘सञ्ञा मे अत्ता’ति, वत्तति ते तिस्सं सञ्ञायं वसो – एवं मे सञ्ञा होतु, एवं मे सञ्ञा मा अहोसी’’ति? ‘‘नो हिदं, भो गोतम’’.

‘‘मनसि करोहि, अग्गिवेस्सन ; मनसि करित्वा खो, अग्गिवेस्सन, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. तं किं मञ्ञसि, अग्गिवेस्सन, यं त्वं एवं वदेसि – ‘सङ्खारा मे अत्ता’ति, वत्तति ते तेसु सङ्खारेसु वसो – एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’’न्ति? ‘‘नो हिदं, भो गोतम’’.

‘‘मनसि करोहि, अग्गिवेस्सन; मनसि करित्वा खो, अग्गिवेस्सन, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. तं किं मञ्ञसि, अग्गिवेस्सन, यं त्वं एवं वदेसि – ‘विञ्ञाणं मे अत्ता’ति, वत्तति ते तस्मिं विञ्ञाणे वसो – एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’’ति? ‘‘नो हिदं, भो गोतम’’.

‘‘मनसि करोहि, अग्गिवेस्सन; मनसि करित्वा खो, अग्गिवेस्सन, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. तं किं मञ्ञसि, अग्गिवेस्सन, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भो गोतम’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भो गोतम’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हिदं, भो गोतम’’.

‘‘तं किं मञ्ञसि, अग्गिवेस्सन, वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… तं किं मञ्ञसि, अग्गिवेस्सन, विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भो गोतम’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भो गोतम’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हिदं, भो गोतम’’.

‘‘तं किं मञ्ञसि, अग्गिवेस्सन, यो नु खो दुक्खं अल्लीनो दुक्खं उपगतो दुक्खं अज्झोसितो , दुक्खं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति, अपि नु खो सो सामं वा दुक्खं परिजानेय्य, दुक्खं वा परिक्खेपेत्वा विहरेय्या’’ति? ‘‘किञ्हि सिया, भो गोतम? नो हिदं, भो गोतमा’’ति.

‘‘तं किं मञ्ञसि, अग्गिवेस्सन, ननु त्वं एवं सन्ते दुक्खं अल्लीनो दुक्खं उपगतो दुक्खं अज्झोसितो, दुक्खं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्ससी’’ति? ‘‘किञ्हि नो सिया, भो गोतम? एवमेतं भो गोतमा’’ति.

३५९. ‘‘सेय्यथापि , अग्गिवेस्सन, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय वनं पविसेय्य. सो तत्थ पस्सेय्य महन्तं कदलिक्खन्धं उजुं नवं अकुक्कुकजातं [अकुक्कुटजातं (स्या. कं.)]. तमेनं मूले छिन्देय्य, मूले छेत्वा अग्गे छिन्देय्य, अग्गे छेत्वा पत्तवट्टिं विनिब्भुजेय्य [विनिब्भुज्जेय्य (क.)]. सो तत्थ पत्तवट्टिं विनिब्भुजन्तो फेग्गुम्पि नाधिगच्छेय्य, कुतो सारं? एवमेव खो त्वं, अग्गिवेस्सन, मया सकस्मिं वादे समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो रित्तो तुच्छो अपरद्धो. भासिता खो पन ते एसा, अग्गिवेस्सन, वेसालियं परिसति वाचा – ‘नाहं तं पस्सामि समणं वा ब्राह्मणं वा, सङ्घिं गणिं गणाचरियं, अपि अरहन्तं सम्मासम्बुद्धं पटिजानमानं, यो मया वादेन वादं समारद्धो न सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पवेधेय्य, यस्स न कच्छेहि सेदा मुच्चेय्युं. थूणं चेपाहं अचेतनं वादेन वादं समारभेय्यं सापि मया वादेन वादं समारद्धा सङ्कम्पेय्य सम्पकम्पेय्य सम्पवेधेय्य. को पन वादो मनुस्सभूतस्सा’ति? तुय्हं खो पन, अग्गिवेस्सन, अप्पेकच्चानि सेदफुसितानि नलाटा मुत्तानि, उत्तरासङ्गं विनिभिन्दित्वा भूमियं पतिट्ठितानि. मय्हं खो पन, अग्गिवेस्सन, नत्थि एतरहि कायस्मिं सेदो’’ति. इति भगवा तस्मिं [तस्सं (?)] परिसति सुवण्णवण्णं कायं विवरि. एवं वुत्ते, सच्चको निगण्ठपुत्तो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि.

३६०. अथ खो दुम्मुखो लिच्छविपुत्तो सच्चकं निगण्ठपुत्तं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा भगवन्तं एतदवोच – ‘‘उपमा मं, भगवा, पटिभाती’’ति. ‘‘पटिभातु तं, दुम्मुखा’’ति भगवा अवोच. ‘‘सेय्यथापि, भन्ते, गामस्स वा निगमस्स वा अविदूरे पोक्खरणी. तत्रास्स कक्कटको. अथ खो, भन्ते, सम्बहुला कुमारका वा कुमारिका वा तम्हा गामा वा निगमा वा निक्खमित्वा येन सा पोक्खरणी तेनुपसङ्कमेय्युं; उपसङ्कमित्वा तं पोक्खरणिं ओगाहेत्वा तं कक्कटकं उदका उद्धरित्वा थले पतिट्ठापेय्युं. यञ्ञदेव हि सो, भन्ते, कक्कटको अळं अभिनिन्नामेय्य तं तदेव ते कुमारका वा कुमारिका वा कट्ठेन वा कथलेन वा सञ्छिन्देय्युं सम्भञ्जेय्युं सम्पलिभञ्जेय्युं. एवञ्हि सो, भन्ते, कक्कटको सब्बेहि अळेहि सञ्छिन्नेहि सम्भग्गेहि सम्पलिभग्गेहि अभब्बो तं पोक्खरणिं पुन ओतरितुं, सेय्यथापि पुब्बे. एवमेव खो, भन्ते, यानि सच्चकस्स निगण्ठपुत्तस्स विसूकायितानि विसेवितानि विप्फन्दितानि तानिपि सब्बानि [विप्फन्दितानि कानिचि कानिचि तानि (सी. स्या. कं. पी.)] भगवता सञ्छिन्नानि सम्भग्गानि सम्पलिभग्गानि; अभब्बो च दानि, भन्ते, सच्चको निगण्ठपुत्तो पुन भगवन्तं उपसङ्कमितुं यदिदं वादाधिप्पायो’’ति. एवं वुत्ते, सच्चको निगण्ठपुत्तो दुम्मुखं लिच्छविपुत्तं एतदवोच – ‘‘आगमेहि त्वं, दुम्मुख, आगमेहि त्वं, दुम्मुख ( ) [(मुखरोसि त्वं दुम्मुख) (स्या. कं.)] न मयं तया सद्धिं मन्तेम, इध मयं भोता गोतमेन सद्धिं मन्तेम.

३६१. ‘‘तिट्ठतेसा, भो गोतम, अम्हाकञ्चेव अञ्ञेसञ्च पुथुसमणब्राह्मणानं वाचा. विलापं विलपितं मञ्ञे. कित्तावता च नु खो भोतो गोतमस्स सावको सासनकरो होति ओवादपतिकरो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने विहरती’’ति? ‘‘इध, अग्गिवेस्सन, मम सावको यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति; या काचि वेदना…पे… या काचि सञ्ञा…पे… ये केचि सङ्खारा…पे… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा, यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एत्तावता खो, अग्गिवेस्सन, मम सावको सासनकरो होति ओवादपतिकरो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने विहरती’’ति.

‘‘कित्तावता पन, भो गोतम, भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो’’ति? ‘‘इध, अग्गिवेस्सन, भिक्खु यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति; या काचि वेदना…पे… या काचि सञ्ञा…पे… ये केचि सङ्खारा…पे… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति. एत्तावता खो, अग्गिवेस्सन, भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो. एवं विमुत्तचित्तो खो, अग्गिवेस्सन, भिक्खु तीहि अनुत्तरियेहि समन्नागतो होति – दस्सनानुत्तरियेन, पटिपदानुत्तरियेन, विमुत्तानुत्तरियेन. एवं विमुत्तचित्तो खो, अग्गिवेस्सन, भिक्खु तथागतञ्ञेव सक्करोति गरुं करोति मानेति पूजेति – बुद्धो सो भगवा बोधाय धम्मं देसेति, दन्तो सो भगवा दमथाय धम्मं देसेति, सन्तो सो भगवा समथाय धम्मं देसेति, तिण्णो सो भगवा तरणाय धम्मं देसेति, परिनिब्बुतो सो भगवा परिनिब्बानाय धम्मं देसेती’’ति.

३६२. एवं वुत्ते, सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच – ‘‘मयमेव, भो गोतम, धंसी, मयं पगब्बा, ये मयं भवन्तं गोतमं वादेन वादं आसादेतब्बं अमञ्ञिम्ह. सिया हि, भो गोतम, हत्थिं पभिन्नं आसज्ज पुरिसस्स सोत्थिभावो, न त्वेव भवन्तं गोतमं आसज्ज सिया पुरिसस्स सोत्थिभावो. सिया हि, भो गोतम, पज्जलितं [जलन्तं (सी. पी.)] अग्गिक्खन्धं आसज्ज पुरिसस्स सोत्थिभावो , न त्वेव भवन्तं गोतमं आसज्ज सिया पुरिसस्स सोत्थिभावो. सिया हि, भो गोतम, आसीविसं घोरविसं आसज्ज पुरिसस्स सोत्थिभावो, न त्वेव भवन्तं गोतमं आसज्ज सिया पुरिसस्स सोत्थिभावो. मयमेव, भो गोतम, धंसी, मयं पगब्बा, ये मयं भवन्तं गोतमं वादेन वादं आसादेतब्बं अमञ्ञिम्ह. अधिवासेतु [अधिवासेतु च (पी. क.)] मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन.

३६३. अथ खो सच्चको निगण्ठपुत्तो भगवतो अधिवासनं विदित्वा ते लिच्छवी आमन्तेसि – ‘‘सुणन्तु मे भोन्तो लिच्छवी, समणो मे गोतमो निमन्तितो स्वातनाय सद्धिं भिक्खुसङ्घेन. तेन मे अभिहरेय्याथ यमस्स पतिरूपं मञ्ञेय्याथा’’ति. अथ खो ते लिच्छवी तस्सा रत्तिया अच्चयेन सच्चकस्स निगण्ठपुत्तस्स पञ्चमत्तानि थालिपाकसतानि भत्ताभिहारं अभिहरिंसु. अथ खो निगण्ठपुत्तो सके आरामे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सच्चकस्स निगण्ठपुत्तस्स आरामो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो सच्चको निगण्ठपुत्तो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो सच्चको निगण्ठपुत्तो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच – ‘‘यमिदं, भो गोतम, दाने पुञ्ञञ्च पुञ्ञमही च तं दायकानं सुखाय होतू’’ति. ‘‘यं खो, अग्गिवेस्सन, तादिसं दक्खिणेय्यं आगम्म अवीतरागं अवीतदोसं अवीतमोहं, तं दायकानं भविस्सति. यं खो, अग्गिवेस्सन, मादिसं दक्खिणेय्यं आगम्म वीतरागं वीतदोसं वीतमोहं, तं तुय्हं भविस्सती’’ति.

चूळसच्चकसुत्तं निट्ठितं पञ्चमं.

६. महासच्चकसुत्तं

३६४. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन भगवा पुब्बण्हसमयं सुनिवत्थो होति पत्तचीवरमादाय वेसालिं पिण्डाय पविसितुकामो [पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय… पविसितुकामो होति (सी.)]. अथ खो सच्चको निगण्ठपुत्तो जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन महावनं कूटागारसाला तेनुपसङ्कमि. अद्दसा खो आयस्मा आनन्दो सच्चकं निगण्ठपुत्तं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोच – ‘‘अयं, भन्ते, सच्चको निगण्ठपुत्तो आगच्छति भस्सप्पवादको पण्डितवादो साधुसम्मतो बहुजनस्स. एसो खो, भन्ते, अवण्णकामो बुद्धस्स, अवण्णकामो धम्मस्स, अवण्णकामो सङ्घस्स. साधु, भन्ते, भगवा मुहुत्तं निसीदतु अनुकम्पं उपादाया’’ति. निसीदि भगवा पञ्ञत्ते आसने. अथ खो सच्चको निगण्ठपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच –

३६५. ‘‘सन्ति, भो गोतम, एके समणब्राह्मणा कायभावनानुयोगमनुयुत्ता विहरन्ति, नो चित्तभावनं. फुसन्ति हि ते, भो गोतम, सारीरिकं दुक्खं वेदनं. भूतपुब्बं, भो गोतम, सारीरिकाय दुक्खाय वेदनाय फुट्ठस्स सतो ऊरुक्खम्भोपि नाम भविस्सति, हदयम्पि नाम फलिस्सति, उण्हम्पि लोहितं मुखतो उग्गमिस्सति, उम्मादम्पि पापुणिस्सति [पापुणिस्सन्ति (स्या. कं.)] चित्तक्खेपं. तस्स खो एतं, भो गोतम, कायन्वयं चित्तं होति, कायस्स वसेन वत्तति. तं किस्स हेतु? अभावितत्ता चित्तस्स. सन्ति पन, भो गोतम, एके समणब्राह्मणा चित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावनं. फुसन्ति हि ते, भो गोतम, चेतसिकं दुक्खं वेदनं. भूतपुब्बं, भो गोतम, चेतसिकाय दुक्खाय वेदनाय फुट्ठस्स सतो ऊरुक्खम्भोपि नाम भविस्सति, हदयम्पि नाम फलिस्सति, उण्हम्पि लोहितं मुखतो उग्गमिस्सति, उम्मादम्पि पापुणिस्सति चित्तक्खेपं. तस्स खो एसो, भो गोतम, चित्तन्वयो कायो होति, चित्तस्स वसेन वत्तति. तं किस्स हेतु? अभावितत्ता कायस्स . तस्स मय्हं, भो गोतम, एवं होति – ‘अद्धा भोतो गोतमस्स सावका चित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावन’’’न्ति.

३६६. ‘‘किन्ति पन ते, अग्गिवेस्सन, कायभावना सुता’’ति? ‘‘सेय्यथिदं – नन्दो वच्छो, किसो संकिच्चो, मक्खलि गोसालो – एतेहि, भो गोतम, अचेलका मुत्ताचारा हत्थापलेखना नएहिभद्दन्तिका नतिट्ठभद्दन्तिका [नएहिभदन्तिका, नतिट्ठभदन्तिका (सी. स्या. कं. पी. क.)] न अभिहटं न उद्दिस्सकतं न निमन्तनं सादियन्ति, ते न कुम्भिमुखा पटिग्गण्हन्ति न कळोपिमुखा पटिग्गण्हन्ति न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी , न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवन्ति. ते एकागारिका वा होन्ति एकालोपिका, द्वागारिका वा होन्ति द्वालोपिका…पे… सत्तागारिका वा होन्ति सत्तालोपिका. एकिस्सापि दत्तिया यापेन्ति, द्वीहिपि दत्तीहि यापेन्ति…पे… सत्तहिपि दत्तीहि यापेन्ति. एकाहिकम्पि आहारं आहारेन्ति, द्वीहिकम्पि आहारं आहारेन्ति…पे… सत्ताहिकम्पि आहारं आहारेन्ति. इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्ता विहरन्ती’’ति.

‘‘किं पन ते, अग्गिवेस्सन, तावतकेनेव यापेन्ती’’ति? ‘‘नो हिदं, भो गोतम. अप्पेकदा, भो गोतम, उळारानि उळारानि खादनीयानि खादन्ति, उळारानि उळारानि भोजनानि भुञ्जन्ति, उळारानि उळारानि सायनीयानि सायन्ति, उळारानि उळारानि पानानि पिवन्ति. ते इमं कायं बलं गाहेन्ति नाम, ब्रूहेन्ति नाम, मेदेन्ति नामा’’ति.

‘‘यं खो ते, अग्गिवेस्सन, पुरिमं पहाय पच्छा उपचिनन्ति, एवं इमस्स कायस्स आचयापचयो होति. किन्ति पन ते, अग्गिवेस्सन, चित्तभावना सुता’’ति? चित्तभावनाय खो सच्चको निगण्ठपुत्तो भगवता पुट्ठो समानो न सम्पायासि.

३६७. अथ खो भगवा सच्चकं निगण्ठपुत्तं एतदवोच – ‘‘यापि खो ते एसा, अग्गिवेस्सन, पुरिमा कायभावना भासिता सापि अरियस्स विनये नो धम्मिका कायभावना. कायभावनम्पि [कायभावनं हि (सी. पी. क.)] खो त्वं, अग्गिवेस्सन, न अञ्ञासि, कुतो पन त्वं चित्तभावनं जानिस्ससि ? अपि च, अग्गिवेस्सन, यथा अभावितकायो च होति अभावितचित्तो च, भावितकायो च होति भावितचित्तो च. तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो सच्चको निगण्ठपुत्तो भगवतो पच्चस्सोसि. भगवा एतदवोच –

३६८. ‘‘कथञ्च , अग्गिवेस्सन, अभावितकायो च होति अभावितचित्तो च? इध, अग्गिवेस्सन, अस्सुतवतो पुथुज्जनस्स उप्पज्जति सुखा वेदना. सो सुखाय वेदनाय फुट्ठो समानो सुखसारागी च होति सुखसारागितञ्च आपज्जति. तस्स सा सुखा वेदना निरुज्झति. सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदना. सो दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. तस्स खो एसा, अग्गिवेस्सन, उप्पन्नापि सुखा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता कायस्स, उप्पन्नापि दुक्खा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता चित्तस्स. यस्स कस्सचि, अग्गिवेस्सन, एवं उभतोपक्खं उप्पन्नापि सुखा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता कायस्स, उप्पन्नापि दुक्खा वेदना चित्तं परियादाय तिट्ठति अभावितत्ता चित्तस्स, एवं खो, अग्गिवेस्सन, अभावितकायो च होति अभावितचित्तो च.

३६९. ‘‘कथञ्च, अग्गिवेस्सन, भावितकायो च होति भावितचित्तो च? इध, अग्गिवेस्सन, सुतवतो अरियसावकस्स उप्पज्जति सुखा वेदना. सो सुखाय वेदनाय फुट्ठो समानो न सुखसारागी च होति, न सुखसारागितञ्च आपज्जति. तस्स सा सुखा वेदना निरुज्झति. सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदना. सो दुक्खाय वेदनाय फुट्ठो समानो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. तस्स खो एसा, अग्गिवेस्सन, उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता कायस्स, उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता चित्तस्स. यस्स कस्सचि, अग्गिवेस्सन, एवं उभतोपक्खं उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता कायस्स, उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति भावितत्ता चित्तस्स. एवं खो, अग्गिवेस्सन, भावितकायो च होति भावितचित्तो चा’’ति.

३७०. ‘‘एवं पसन्नो अहं भोतो गोतमस्स! भवञ्हि गोतमो भावितकायो च होति भावितचित्तो चा’’ति . ‘‘अद्धा खो ते अयं, अग्गिवेस्सन, आसज्ज उपनीय वाचा भासिता, अपि च ते अहं ब्याकरिस्सामि . यतो खो अहं, अग्गिवेस्सन, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो, तं वत मे उप्पन्ना वा सुखा वेदना चित्तं परियादाय ठस्सति, उप्पन्ना वा दुक्खा वेदना चित्तं परियादाय ठस्सतीति नेतं ठानं [नेतं खोठानं (सी. पी.)] विज्जती’’ति.

‘‘न हि नून [न हनून (सी. स्या. कं. पी.)] भोतो गोतमस्स उप्पज्जति तथारूपा सुखा वेदना यथारूपा उप्पन्ना सुखा वेदना चित्तं परियादाय तिट्ठेय्य; न हि नून भोतो गोतमस्स उप्पज्जति तथारूपा दुक्खा वेदना यथारूपा उप्पन्ना दुक्खा वेदना चित्तं परियादाय तिट्ठेय्या’’ति.

३७१. ‘‘किञ्हि नो सिया, अग्गिवेस्सन? इध मे, अग्गिवेस्सन, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, अपरेन समयेन दहरोव समानो, सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा, अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं. सो एवं पब्बजितो समानो किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘इच्छामहं, आवुसो कालाम, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, अग्गिवेस्सन, आळारो कालामो मं एतदवोच – ‘विहरतायस्मा, तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, अग्गिवेस्सन, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्च वदामि थेरवादञ्च, ‘जानामि पस्सामी’ति च पटिजानामि, अहञ्चेव अञ्ञे च. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो आळारो कालामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति, अद्धा आळारो कालामो इमं धम्मं जानं पस्सं विहरती’’’ति.

‘‘अथ ख्वाहं, अग्गिवेस्सन, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘कित्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति? एवं वुत्ते, अग्गिवेस्सन, आळारो कालामो आकिञ्चञ्ञायतनं पवेदेसि. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो आळारस्सेव कालामस्स अत्थि सद्धा, मय्हंपत्थि सद्धा; न खो आळारस्सेव कालामस्स अत्थि वीरियं, मय्हंपत्थि वीरियं; न खो आळारस्सेव कालामस्स अत्थि सति, मय्हंपत्थि सति; न खो आळारस्सेव कालामस्स अत्थि समाधि, मय्हंपत्थि समाधि; न खो आळारस्सेव कालामस्स अत्थि पञ्ञा, मय्हंपत्थि पञ्ञा; यंनूनाहं यं धम्मं आळारो कालामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं.

‘‘अथ ख्वाहं, अग्गिवेस्सन, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘एत्तावता नो, आवुसो कालाम , इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति? ‘एत्तावता खो अहं, आवुसो, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमी’ति. ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति. ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति याहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमि तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि; यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि तमहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमि. इति याहं धम्मं जानामि तं त्वं धम्मं जानासि; यं त्वं धम्मं जानासि तमहं धम्मं जानामि. इति यादिसो अहं तादिसो तुवं, यादिसो तुवं तादिसो अहं. एहि दानि, आवुसो, उभोव सन्ता इमं गणं परिहरामा’ति. इति खो, अग्गिवेस्सन, आळारो कालामो आचरियो मे समानो (अत्तनो) [( ) नत्थि (सी. पी.)] अन्तेवासिं मं समानं अत्तना समसमं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव आकिञ्चञ्ञायतनूपपत्तिया’ति. सो खो अहं, अग्गिवेस्सन, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.

३७२. ‘‘सो खो अहं, अग्गिवेस्सन, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘इच्छामहं, आवुसो [पस्स म. नि. १.२७८ पासरासिसुत्ते] इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, अग्गिवेस्सन, उदको रामपुत्तो मं एतदवोच – ‘विहरतायस्मा, तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, अग्गिवेस्सन, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्च वदामि थेरवादञ्च, ‘जानामि पस्सामी’ति च पटिजानामि, अहञ्चेव अञ्ञे च. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो रामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसि. अद्धा रामो इमं धम्मं जानं पस्सं विहासी’ति. अथ ख्वाहं, अग्गिवेस्सन, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘कित्तावता नो, आवुसो रामो, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति? एवं वुत्ते, अग्गिवेस्सन, उदको रामपुत्तो नेवसञ्ञानासञ्ञायतनं पवेदेसि. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो रामस्सेव अहोसि सद्धा, मय्हंपत्थि सद्धा; न खो रामस्सेव अहोसि वीरियं, मय्हंपत्थि वीरियं; न खो रामस्सेव अहोसि सति, मय्हंपत्थि सति; न खो रामस्सेव अहोसि समाधि, मय्हंपत्थि समाधि; न खो रामस्सेव अहोसि पञ्ञा, मय्हंपत्थि पञ्ञा; यंनूनाहं यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसि तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं.

‘‘अथ ख्वाहं, अग्गिवेस्सन, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘एत्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति? ‘एत्तावता खो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति. ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति. ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि, तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि; यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि, तं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि. इति यं धम्मं रामो अभिञ्ञासि तं त्वं धम्मं जानासि; यं त्वं धम्मं जानासि तं धम्मं रामो अभिञ्ञासि. इति यादिसो रामो अहोसि तादिसो तुवं; यादिसो तुवं तादिसो रामो अहोसि. एहि दानि, आवुसो, तुवं इमं गणं परिहरा’ति. इति खो, अग्गिवेस्सन, उदको रामपुत्तो सब्रह्मचारी मे समानो आचरियट्ठाने च मं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव नेवसञ्ञानासञ्ञायतनूपपत्तिया’ति. सो खो अहं, अग्गिवेस्सन, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.

३७३. ‘‘सो खो अहं, अग्गिवेस्सन, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो मगधेसु अनुपुब्बेन चारिकं चरमानो येन उरुवेला सेनानिगमो तदवसरिं. तत्थद्दसं रमणीयं भूमिभागं, पासादिकञ्च वनसण्डं, नदिञ्च सन्दन्तिं सेतकं सुपतित्थं रमणीयं, समन्ता च गोचरगामं. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘रमणीयो वत, भो, भूमिभागो, पासादिको च वनसण्डो, नदी च सन्दति सेतका सुपतित्था रमणीया, समन्ता च गोचरगामो. अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’ति. सो खो अहं, अग्गिवेस्सन, तत्थेव निसीदिं ‘अलमिदं पधानाया’ति.

३७४. ‘‘अपिस्सुमं, अग्गिवेस्सन, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा. सेय्यथापि, अग्गिवेस्सन, अल्लं कट्ठं सस्नेहं उदके निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, अग्गिवेस्सन, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं, उदके निक्खित्तं , उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भो गोतम’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भो गोतम, अल्लं कट्ठं सस्नेहं, तञ्च पन उदके निक्खित्तं. यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, अग्गिवेस्सन, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि अवूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो, सो च अज्झत्तं न सुप्पहीनो होति, न सुप्पटिप्पस्सद्धो, ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, अग्गिवेस्सन, पठमा उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा.

३७५. ‘‘अपरापि खो मं, अग्गिवेस्सन, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. सेय्यथापि, अग्गिवेस्सन, अल्लं कट्ठं सस्नेहं, आरका उदका थले निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, अग्गिवेस्सन, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं, आरका उदका थले निक्खित्तं, उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भो गोतम’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भो गोतम, अल्लं कट्ठं सस्नेहं, किञ्चापि आरका उदका थले निक्खित्तं. यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्साति. एवमेव खो, अग्गिवेस्सन, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं न सुप्पहीनो होति, न सुप्पटिप्पस्सद्धो, ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, अग्गिवेस्सन, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा’’.

३७६. ‘‘अपरापि खो मं, अग्गिवेस्सन, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. सेय्यथापि, अग्गिवेस्सन, सुक्खं कट्ठं कोळापं, आरका उदका थले निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, अग्गिवेस्सन, अपि नु सो पुरिसो अमुं सुक्खं कट्ठं कोळापं, आरका उदका थले निक्खित्तं, उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘एवं, भो गोतम’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भो गोतम, सुक्खं कट्ठं कोळापं, तञ्च पन आरका उदका थले निक्खित्त’’न्ति . ‘‘एवमेव खो, अग्गिवेस्सन, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो, सो च अज्झत्तं सुप्पहीनो होति सुप्पटिप्पस्सद्धो, ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, अग्गिवेस्सन, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. इमा खो मं, अग्गिवेस्सन, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा.’’

३७७. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं दन्तेभि दन्तमाधाय [पस्स म. नि. १.२२१ वितक्कसण्ठानसुत्ते], जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हेय्यं अभिनिप्पीळेय्यं अभिसन्तापेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, दन्तेभि दन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हामि अभिनिप्पीळेमि अभिसन्तापेमि. तस्स मय्हं, अग्गिवेस्सन, दन्तेभि दन्तमाधाय जिव्हाय तालुं आहच्च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्चन्ति. सेय्यथापि, अग्गिवेस्सन, बलवा पुरिसो दुब्बलतरं पुरिसं सीसे वा गहेत्वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य, एवमेव खो मे, अग्गिवेस्सन, दन्तेभि दन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्चन्ति. आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति.

३७८. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति. सेय्यथापि नाम कम्मारगग्गरिया धममानाय अधिमत्तो सद्दो होति, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति. आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्लीनं उपट्ठिता सति असम्मुट्ठा. सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति.

‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति [ऊहन्ति (सी.), ओहनन्ति (स्या. कं.), उहनन्ति (क.)]. सेय्यथापि, अग्गिवेस्सन, बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि अभिमत्थेय्य [मुद्धानं अभिमन्थेय्य (सी. पी.), मुद्धानं अभिमत्थेय्य (स्या. कं.)], एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति. आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्लीनं उपट्ठिता सति असम्मुट्ठा. सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति.

‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति. सेय्यथापि, अग्गिवेस्सन, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन [वरत्तकबन्धनेन (सी.)] सीसे सीसवेठं ददेय्य, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति. आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्लीनं उपट्ठिता सति असम्मुट्ठा. सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति.

‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता कुच्छिं परिकन्तन्ति. सेय्यथापि, अग्गिवेस्सन, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता कुच्छिं परिकन्तन्ति. आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्लीनं उपट्ठिता सति असम्मुट्ठा. सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति.

‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति. सेय्यथापि, अग्गिवेस्सन, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं, एवमेव खो मे, अग्गिवेस्सन, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति. आरद्धं खो पन मे, अग्गिवेस्सन, वीरियं होति असल्लीनं उपट्ठिता सति असम्मुट्ठा. सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना दुक्खा वेदना चित्तं न परियादाय तिट्ठति. अपिस्सु मं, अग्गिवेस्सन, देवता दिस्वा एवमाहंसु – ‘कालङ्कतो समणो गोतमो’ति. एकच्चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, अपि च कालङ्करोती’ति. एकच्चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, नपि कालङ्करोति, अरहं समणो गोतमो, विहारोत्वेव सो [विहारोत्वेवेसो (सी.)] अरहतो एवरूपो होती’ति [विहारोत्वेवेसो अरहतो’’ति (?)].

३७९. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं सब्बसो आहारुपच्छेदाय पटिपज्जेय्य’न्ति. अथ खो मं, अग्गिवेस्सन, देवता उपसङ्कमित्वा एतदवोचुं – ‘मा खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्जि. सचे खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्जिस्ससि, तस्स ते मयं दिब्बं ओजं लोमकूपेहि अज्झोहारेस्साम [अज्झोहरिस्साम (स्या. कं. पी. क.)], ताय त्वं यापेस्ससी’ति. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘अहञ्चेव खो पन सब्बसो अजज्जितं [अजद्धुकं (सी. पी.), जद्धुकं (स्या. कं.)] पटिजानेय्यं, इमा च मे देवता दिब्बं ओजं लोमकूपेहि अज्झोहारेय्युं [अज्झोहरेय्युं (स्या. कं. पी. क.)], ताय चाहं यापेय्यं, तं ममस्स मुसा’ति. सो खो अहं, अग्गिवेस्सन, ता देवता पच्चाचिक्खामि, ‘हल’न्ति वदामि.

३८०. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘यंनूनाहं थोकं थोकं आहारं आहारेय्यं, पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूस’न्ति. सो खो अहं, अग्गिवेस्सन, थोकं थोकं आहारं आहारेसिं, पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूसं. तस्स मय्हं, अग्गिवेस्सन, थोकं थोकं आहारं आहारयतो, पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूसं, अधिमत्तकसिमानं पत्तो कायो होति. सेय्यथापि नाम आसीतिकपब्बानि वा काळपब्बानि वा, एवमेवस्सु मे अङ्गपच्चङ्गानि भवन्ति तायेवप्पाहारताय. सेय्यथापि नाम ओट्ठपदं, एवमेवस्सु मे आनिसदं होति तायेवप्पाहारताय. सेय्यथापि नाम वट्टनावळी, एवमेवस्सु मे पिट्ठिकण्टको उण्णतावनतो होति तायेवप्पाहारताय. सेय्यथापि नाम जरसालाय गोपाणसियो ओलुग्गविलुग्गा भवन्ति, एवमेवस्सु मे फासुळियो ओलुग्गविलुग्गा भवन्ति तायेवप्पाहारताय. सेय्यथापि नाम गम्भीरे उदपाने उदकतारका गम्भीरगता ओक्खायिका दिस्सन्ति, एवमेवस्सु मे अक्खिकूपेसु अक्खितारका गम्भीरगता ओक्खायिका दिस्सन्ति तायेवप्पाहारताय. सेय्यथापि नाम तित्तकालाबु आमकच्छिन्नो वातातपेन संफुटितो होति सम्मिलातो, एवमेवस्सु मे सीसच्छवि संफुटिता होति सम्मिलाता तायेवप्पाहारताय.

‘‘सो खो अहं, अग्गिवेस्सन, उदरच्छविं परिमसिस्सामीति पिट्ठिकण्टकंयेव परिग्गण्हामि, पिट्ठिकण्टकं परिमसिस्सामीति उदरच्छविंयेव परिग्गण्हामि, यावस्सु मे, अग्गिवेस्सन, उदरच्छवि पिट्ठिकण्टकं अल्लीना होति तायेवप्पाहारताय. सो खो अहं, अग्गिवेस्सन, वच्चं वा मुत्तं वा करिस्सामीति तत्थेव अवकुज्जो पपतामि तायेवप्पाहारताय. सो खो अहं, अग्गिवेस्सन, इममेव कायं अस्सासेन्तो पाणिना गत्तानि अनुमज्जामि. तस्स मय्हं, अग्गिवेस्सन, पाणिना गत्तानि अनुमज्जतो पूतिमूलानि लोमानि कायस्मा पपतन्ति तायेवप्पाहारताय. अपिस्सु मं, अग्गिवेस्सन, मनुस्सा दिस्वा एवमाहंसु – ‘काळो समणो गोतमो’ति. एकच्चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो, सामो समणो गोतमो’ति. एकच्चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो , नपि सामो, मङ्गुरच्छवि समणो गोतमो’ति. यावस्सु मे, अग्गिवेस्सन, ताव परिसुद्धो छविवण्णो परियोदातो उपहतो होति तायेवप्पाहारताय.

३८१. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘ये खो केचि अतीतमद्धानं समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयिंसु, एतावपरमं, नयितो भिय्यो. येपि हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयिस्सन्ति, एतावपरमं, नयितो भिय्यो. येपि हि केचि एतरहि समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, एतावपरमं, नयितो भिय्यो. न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं. सिया नु खो अञ्ञो मग्गो बोधाया’ति? तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘अभिजानामि खो पनाहं पितु सक्कस्स कम्मन्ते सीताय जम्बुच्छायाय निसिन्नो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरिता. सिया नु खो एसो मग्गो बोधाया’ति? तस्स मय्हं, अग्गिवेस्सन, सतानुसारि विञ्ञाणं अहोसि – ‘एसेव मग्गो बोधाया’ति. तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘किं नु खो अहं तस्स सुखस्स भायामि, यं तं सुखं अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेही’ति? तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो अहं तस्स सुखस्स भायामि, यं तं सुखं अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेही’ति.

३८२. ‘‘तस्स मय्हं, अग्गिवेस्सन, एतदहोसि – ‘न खो तं सुकरं सुखं अधिगन्तुं एवं अधिमत्तकसिमानं पत्तकायेन, यंनूनाहं ओळारिकं आहारं आहारेय्यं ओदनकुम्मास’न्ति. सो खो अहं, अग्गिवेस्सन, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं. तेन खो पन मं, अग्गिवेस्सन, समयेन पञ्च [पञ्चवग्गिया (अञ्ञसुत्तेसु)] भिक्खू पच्चुपट्ठिता होन्ति – ‘यं खो समणो गोतमो धम्मं अधिगमिस्सति, तं नो आरोचेस्सती’ति. यतो खो अहं, अग्गिवेस्सन, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं, अथ मे ते पञ्च भिक्खू निब्बिज्ज पक्कमिंसु – ‘बाहुल्लिको [बाहुलिको (सी. पी.) संघभेदसिक्खापदटीकाय समेति] समणो गोतमो, पधानविब्भन्तो, आवत्तो बाहुल्लाया’ति.

३८३. ‘‘सो खो अहं, अग्गिवेस्सन, ओळारिकं आहारं आहारेत्वा, बलं गहेत्वा, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासिं. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहासिं. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति. पीतिया च विरागा उपेक्खको च विहासिं, सतो च सम्पजानो. सुखञ्च कायेन पटिसंवेदेसिं यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहासिं. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति. सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहासिं. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति.

३८४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसिं. सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि , सेय्यथिदं – एकम्पि जातिं…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि. अयं खो मे, अग्गिवेस्सन, रत्तिया पठमे यामे पठमा विज्जा अधिगता; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति.

३८५. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेसिं. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि…पे… अयं खो मे, अग्गिवेस्सन, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो . एवरूपापि खो मे, अग्गिवेस्सन , उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति.

३८६. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिं. सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं. ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं. तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि चित्तं विमुच्चित्थ. विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिं. अयं खो मे, अग्गिवेस्सन, रत्तिया पच्छिमे यामे ततिया विज्जा अधिगता; अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो. एवरूपापि खो मे, अग्गिवेस्सन, उप्पन्ना सुखा वेदना चित्तं न परियादाय तिट्ठति.

३८७. ‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, अनेकसताय परिसाय धम्मं देसेता. अपिस्सु मं एकमेको एवं मञ्ञति – ‘ममेवारब्भ समणो गोतमो धम्मं देसेती’ति. ‘न खो पनेतं, अग्गिवेस्सन, एवं दट्ठब्बं; यावदेव विञ्ञापनत्थाय तथागतो परेसं धम्मं देसेति. सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने, तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्चकप्पं विहरामी’’’ति.

‘‘ओकप्पनियमेतं भोतो गोतमस्स यथा तं अरहतो सम्मासम्बुद्धस्स. अभिजानाति खो पन भवं गोतमो दिवा सुपिता’’ति? ‘‘अभिजानामहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातपटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति. ‘‘एतं खो, भो गोतम, एके समणब्राह्मणा सम्मोहविहारस्मिं वदन्ती’’ति ? ‘‘न खो, अग्गिवेस्सन, एत्तावता सम्मूळ्हो वा होति असम्मूळ्हो वा. अपि च, अग्गिवेस्सन, यथा सम्मूळ्हो च होति असम्मूळ्हो च, तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो सच्चको निगण्ठपुत्तो भगवतो पच्चस्सोसि. भगवा एतदवोच –

३८८. ‘‘यस्स कस्सचि, अग्गिवेस्सन, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया अप्पहीना, तमहं ‘सम्मूळ्हो’ति वदामि. आसवानञ्हि, अग्गिवेस्सन, अप्पहाना सम्मूळ्हो होति. यस्स कस्सचि, अग्गिवेस्सन, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया पहीना, तमहं ‘असम्मूळ्हो’ति वदामि. आसवानञ्हि, अग्गिवेस्सन, पहाना असम्मूळ्हो होति.

‘‘तथागतस्स खो, अग्गिवेस्सन, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा . सेय्यथापि, अग्गिवेस्सन, तालो मत्थकच्छिन्नो अभब्बो पुन विरूळ्हिया, एवमेव खो, अग्गिवेस्सन, तथागतस्स ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति.

३८९. एवं वुत्ते, सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच – ‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! यावञ्चिदं भोतो गोतमस्स एवं आसज्ज आसज्ज वुच्चमानस्स, उपनीतेहि वचनप्पथेहि समुदाचरियमानस्स, छविवण्णो चेव परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स. अभिजानामहं, भो गोतम, पूरणं कस्सपं वादेन वादं समारभिता. सोपि मया वादेन वादं समारद्धो अञ्ञेनञ्ञं पटिचरि, बहिद्धा कथं अपनामेसि, कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि. भोतो पन [भोतो खो पन (सी.)] गोतमस्स एवं आसज्ज आसज्ज वुच्चमानस्स, उपनीतेहि वचनप्पथेहि समुदाचरियमानस्स, छविवण्णो चेव परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स. अभिजानामहं, भो गोतम, मक्खलिं गोसालं…पे… अजितं केसकम्बलं… पकुधं कच्चायनं… सञ्जयं बेलट्ठपुत्तं… निगण्ठं नाटपुत्तं वादेन वादं समारभिता . सोपि मया वादेन वादं समारद्धो अञ्ञेनञ्ञं पटिचरि, बहिद्धा कथं अपनामेसि, कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि. भोतो पन गोतमस्स एवं आसज्ज आसज्ज वुच्चमानस्स, उपनीतेहि वचनप्पथेहि समुदाचरियमानस्स, छविवण्णो चेव परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स. हन्द च दानि मयं, भो गोतम, गच्छाम. बहुकिच्चा मयं, बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, अग्गिवेस्सन, कालं मञ्ञसी’’ति.

अथ खो सच्चको निगण्ठपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामीति.

महासच्चकसुत्तं निट्ठितं छट्ठं.

७. चूळतण्हासङ्खयसुत्तं

३९०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो सक्को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सक्को देवानमिन्दो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति?

‘‘इध, देवानमिन्द, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति. एवञ्चेतं, देवानमिन्द, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति. सो सब्बं धम्मं अभिजानाति; सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति; सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति – सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि लोके उपादियति. अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति.

अथ खो सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.

३९१. तेन खो पन समयेन आयस्मा महामोग्गल्लानो भगवतो अविदूरे निसिन्नो होति. अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘किं नु खो सो यक्खो भगवतो भासितं अभिसमेच्च अनुमोदि उदाहु नो; यंनूनाहं तं यक्खं जानेय्यं – यदि वा सो यक्खो भगवतो भासितं अभिसमेच्च अनुमोदि यदि वा नो’’ति? अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – पुब्बारामे मिगारमातुपासादे अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि. तेन खो पन समयेन सक्को देवानमिन्दो एकपुण्डरीके उय्याने दिब्बेहि पञ्चहि तूरियसतेहि [तुरियसतेहि (सी. स्या. कं. पी.)] समप्पितो समङ्गीभूतो परिचारेति. अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं. दिस्वान तानि दिब्बानि पञ्च तूरियसतानि पटिप्पणामेत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘एहि खो, मारिस मोग्गल्लान, स्वागतं, मारिस मोग्गल्लान! चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायं अकासि यदिदं इधागमनाय. निसीद, मारिस मोग्गल्लान, इदमासनं पञ्ञत्त’’न्ति. निसीदि खो आयस्मा महामोग्गल्लानो पञ्ञत्ते आसने. सक्कोपि खो देवानमिन्दो अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच – ‘‘यथा कथं पन खो, कोसिय, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासि? साधु मयम्पि एतिस्सा कथाय भागिनो अस्साम सवनाया’’ति.

३९२. ‘‘मयं खो, मारिस मोग्गल्लान, बहुकिच्चा बहुकरणीया – अप्पेव सकेन करणीयेन, अपि च देवानंयेव तावतिंसानं करणीयेन. अपि च, मारिस मोग्गल्लान, सुस्सुतंयेव होति सुग्गहितं सुमनसिकतं सूपधारितं, यं नो खिप्पमेव अन्तरधायति. भूतपुब्बं, मारिस मोग्गल्लान, देवासुरसङ्गामो समुपब्यूळ्हो [समूपब्युळ्हो (स्या. कं.), समूपब्बूळ्हो (सी.)] अहोसि. तस्मिं खो पन, मारिस मोग्गल्लान, सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु. सो खो अहं, मारिस मोग्गल्लान, तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो ततो पटिनिवत्तित्वा वेजयन्तं नाम पासादं मापेसिं. वेजयन्तस्स खो, मारिस मोग्गल्लान, पासादस्स एकसतं निय्यूहं. एकेकस्मिं निय्यूहे सत्त सत्त कूटागारसतानि. एकमेकस्मिं कूटागारे सत्त सत्त अच्छरायो . एकमेकिस्सा अच्छराय सत्त सत्त परिचारिकायो. इच्छेय्यासि नो त्वं , मारिस मोग्गल्लान, वेजयन्तस्स पासादस्स रामणेय्यकं दट्ठु’’न्ति? अधिवासेसि खो आयस्मा महामोग्गल्लानो तुण्हीभावेन.

३९३. अथ खो सक्को च देवानमिन्दो वेस्सवणो च महाराजा आयस्मन्तं महामोग्गल्लानं पुरक्खत्वा येन वेजयन्तो पासादो तेनुपसङ्कमिंसु. अद्दसंसु खो सक्कस्स देवानमिन्दस्स परिचारिकायो आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं; दिस्वा ओत्तप्पमाना हिरीयमाना सकं सकं ओवरकं पविसिंसु. सेय्यथापि नाम सुणिसा ससुरं दिस्वा ओत्तप्पति हिरीयति, एवमेव सक्कस्स देवानमिन्दस्स परिचारिकायो आयस्मन्तं महामोग्गल्लानं दिस्वा ओत्तप्पमाना हिरीयमाना सकं सकं ओवरकं पविसिंसु. अथ खो सक्को च देवानमिन्दो वेस्सवणो च महाराजा आयस्मन्तं महामोग्गल्लानं वेजयन्ते पासादे अनुचङ्कमापेन्ति अनुविचरापेन्ति – ‘‘इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यकं; इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यक’’न्ति. ‘‘सोभति इदं आयस्मतो कोसियस्स, यथा तं पुब्बे कतपुञ्ञस्स. मनुस्सापि किञ्चिदेव रामणेय्यकं दिस्वा [दिट्ठा (सी. पी. क.)] एवमाहंसु – ‘सोभति वत भो यथा देवानं तावतिंसान’न्ति. तयिदं आयस्मतो कोसियस्स सोभति, यथा तं पुब्बे कतपुञ्ञस्सा’’ति. अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘अतिबाळ्हं खो अयं यक्खो पमत्तो विहरति. यंनूनाहं इमं यक्खं संवेजेय्य’’न्ति. अथ खो आयस्मा महामोग्गल्लानो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (क.), अभिसङ्खारेति (स्या. कं.)] यथा वेजयन्तं पासादं पादङ्गुट्ठकेन सङ्कम्पेसि सम्पकम्पेसि सम्पवेधेसि . अथ खो सक्को च देवानमिन्दो, वेस्सवणो च महाराजा, देवा च तावतिंसा अच्छरियब्भुतचित्तजाता अहेसुं – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो, समणस्स महिद्धिकता महानुभावता, यत्र हि नाम दिब्बभवनं पादङ्गुट्ठकेन सङ्कम्पेस्सति सम्पकम्पेस्सति सम्पवेधेस्सती’’ति! अथ खो आयस्मा महामोग्गल्लानो सक्कं देवानमिन्दं संविग्गं लोमहट्ठजातं विदित्वा सक्कं देवानमिन्दं एतदवोच – ‘‘यथा कथं पन खो, कोसिय, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासि? साधु मयम्पि एतिस्सा कथाय भागिनो अस्साम सवनाया’’ति.

३९४. ‘‘इधाहं , मारिस मोग्गल्लान, येन भगवा तेनुपसङ्कमिं; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासिं. एकमन्तं ठितो खो अहं, मारिस मोग्गल्लान, भगवन्तं एतदवोचं – ‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’’न्ति?

‘‘एवं वुत्ते, मारिस मोग्गल्लान, भगवा मं एतदवोच – ‘इध, देवानमिन्द, भिक्खुनो सुतं होति – सब्बे धम्मा नालं अभिनिवेसाया’ति. एवं चेतं देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति. सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा. सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानन्ति. एवं खो मे, मारिस मोग्गल्लान, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासी’’ति.

अथ खो आयस्मा महामोग्गल्लानो सक्कस्स देवानमिन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – देवेसु तावतिंसेसु अन्तरहितो पुब्बारामे मिगारमातुपासादे पातुरहोसि. अथ खो सक्कस्स देवानमिन्दस्स परिचारिकायो अचिरपक्कन्ते आयस्मन्ते महामोग्गल्लाने सक्कं देवानमिन्दं एतदवोचुं – ‘‘एसो नु ते, मारिस, सो भगवा सत्था’’ति? ‘‘न खो मे, मारिस, सो भगवा सत्था. सब्रह्मचारी मे एसो आयस्मा महामोग्गल्लानो’’ति. ‘‘लाभा ते, मारिस, (सुलद्धं ते, मारिस) [( ) नत्थि (सी. पी.)] यस्स ते सब्रह्मचारी एवंमहिद्धिको एवंमहानुभावो! अहो नून ते सो भगवा सत्था’’ति.

३९५. अथ खो आयस्मा महामोग्गल्लानो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘अभिजानाति नो, भन्ते, भगवा अहु [अहुनञ्ञेव (सी. स्या. कं.)] ञातञ्ञतरस्स महेसक्खस्स यक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति [अभासित्थाति (क.)]? ‘‘अभिजानामहं, मोग्गल्लान, इध सक्को देवानमिन्दो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो, मोग्गल्लान, सक्को देवानमिन्दो मं एतदवोच – ‘कित्तावता नु खो, भन्ते , भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति.

एवं वुत्ते अहं, मोग्गल्लान, सक्कं देवानमिन्दं एतदवोचं ‘‘इध देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति. एवं चेतं देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति. सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति , सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा. सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं , कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानन्ति. एवं खो अहं, मोग्गल्लान, अभिजानामि सक्कस्स देवानमिन्दस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा महामोग्गल्लानो भगवतो भासितं अभिनन्दीति.

चूळतण्हासङ्खयसुत्तं निट्ठितं सत्तमं.

८. महातण्हासङ्खयसुत्तं

३९६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सातिस्स नाम भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति. अस्सोसुं खो सम्बहुला भिक्खू – ‘‘सातिस्स किर नाम भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’’न्ति. अथ खो ते भिक्खू येन साति भिक्खु केवट्टपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोचुं – ‘‘सच्चं किर ते, आवुसो साति, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’’न्ति? ‘‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’न्ति. अथ खो ते भिक्खू सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्जन्ति समनुगाहन्ति समनुभासन्ति – ‘‘मा एवं, आवुसो साति, अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अनेकपरियायेनावुसो साति, पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं भगवता, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवो’’ति. एवम्पि खो साति भिक्खु केवट्टपुत्तो तेहि भिक्खूहि समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो तदेव पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति.

३९७. यतो खो ते भिक्खू नासक्खिंसु सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘सातिस्स नाम, भन्ते, भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’न्ति. अस्सुम्ह खो मयं, भन्ते, सातिस्स किर नाम भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’न्ति. अथ खो मयं, भन्ते, येन साति भिक्खु केवट्टपुत्तो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोचुम्ह – ‘सच्चं किर ते, आवुसो साति, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’न्ति? एवं वुत्ते, भन्ते, साति भिक्खु केवट्टपुत्तो अम्हे एतदवोच – ‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’न्ति. अथ खो मयं, भन्ते, सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्जिम्ह समनुगाहिम्ह समनुभासिम्ह – ‘मा एवं, आवुसो साति, अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अनेकपरियायेनावुसो साति, पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं भगवता, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवो’ति. एवम्पि खो, भन्ते, साति भिक्खु केवट्टपुत्तो अम्हेहि समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो तदेव पापकं दिट्ठिगतं थामसा परामसा अभिनिविस्स वोहरति – ‘एवं ब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’न्ति. यतो खो मयं, भन्ते, नासक्खिम्ह सातिं भिक्खुं केवट्टपुत्तं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा’’ति.

३९८. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं भिक्खु, मम वचनेन सातिं भिक्खुं केवट्टपुत्तं आमन्तेहि – ‘सत्था तं, आवुसो साति, आमन्तेती’’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन साति भिक्खु केवट्टपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोच – ‘‘सत्था तं, आवुसो साति, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो साति भिक्खु केवट्टपुत्तो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सातिं भिक्खुं केवट्टपुत्तं भगवा एतदवोच – ‘‘सच्चं किर, ते, साति, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’’न्ति? ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामि यथा तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’न्ति. ‘‘कतमं तं, साति, विञ्ञाण’’न्ति? ‘‘य्वायं, भन्ते, वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेती’’ति. ‘‘कस्स नु खो नाम त्वं, मोघपुरिस, मया एवं धम्मं देसितं आजानासि? ननु मया, मोघपुरिस, अनेकपरियायेन पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवोति? अथ च पन त्वं, मोघपुरिस, अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खसि, अत्तानञ्च खणसि, बहुञ्च अपुञ्ञं पसवसि. तञ्हि ते, मोघपुरिस, भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति.

३९९. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, अपि नायं साति भिक्खु केवट्टपुत्तो उस्मीकतोपि इमस्मिं धम्मविनये’’ति? ‘‘किञ्हि सिया भन्ते? नो हेतं, भन्ते’’ति. एवं वुत्ते, साति भिक्खु केवट्टपुत्तो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि. अथ खो भगवा सातिं भिक्खुं केवट्टपुत्तं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा सातिं भिक्खुं केवट्टपुत्तं एतदवोच – ‘‘पञ्ञायिस्ससि खो त्वं, मोघपुरिस, एतेन सकेन पापकेन दिट्ठिगतेन. इधाहं भिक्खू पटिपुच्छिस्सामी’’ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तुम्हेपि मे, भिक्खवे, एवं धम्मं देसितं आजानाथ यथायं साति भिक्खु केवट्टपुत्तो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खणति, बहुञ्च अपुञ्ञं पसवती’’ति? ‘‘नो हेतं, भन्ते! अनेकपरियायेन हि नो, भन्ते, पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं भगवता, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवो’’ति. ‘‘साधु साधु, भिक्खवे! साधु खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ. अनेकपरियायेन हि वो, भिक्खवे, पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं मया, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवोति. अथ च पनायं साति भिक्खु केवट्टपुत्तो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खणति, बहुञ्च अपुञ्ञं पसवति पसवति. तञ्हि तस्स मोघपुरिसस्स भविस्सति दीघरत्तं अहिताय दुक्खाय.

४००. ‘‘यं यदेव, भिक्खवे, पच्चयं पटिच्च उप्पज्जति विञ्ञाणं, तेन तेनेव विञ्ञाणंत्वेव सङ्ख्यं गच्छति [सङ्खं गच्छति (सी. पी.)]. चक्खुञ्च पटिच्च रूपे च उप्पज्जति विञ्ञाणं, चक्खुविञ्ञाणंत्वेव सङ्ख्यं गच्छति; सोतञ्च पटिच्च सद्दे च उप्पज्जति विञ्ञाणं, सोतविञ्ञाणंत्वेव सङ्ख्यं गच्छति; घानञ्च पटिच्च गन्धे च उप्पज्जति विञ्ञाणं, घानविञ्ञाणंत्वेव सङ्ख्यं गच्छति; जिव्हञ्च पटिच्च रसे च उप्पज्जति विञ्ञाणं, जिव्हाविञ्ञाणंत्वेव सङ्ख्यं गच्छति; कायञ्च पटिच्च फोट्ठब्बे च उप्पज्जति विञ्ञाणं, कायविञ्ञाणंत्वेव सङ्ख्यं गच्छति; मनञ्च पटिच्च धम्मे च उप्पज्जति विञ्ञाणं, मनोविञ्ञाणंत्वेव सङ्ख्यं गच्छति.

‘‘सेय्यथापि, भिक्खवे, यं यदेव पच्चयं पटिच्च अग्गि जलति तेन तेनेव सङ्ख्यं गच्छति. कट्ठञ्च पटिच्च अग्गि जलति, कट्ठग्गित्वेव सङ्ख्यं गच्छति; सकलिकञ्च पटिच्च अग्गि जलति, सकलिकग्गित्वेव सङ्ख्यं गच्छति; तिणञ्च पटिच्च अग्गि जलति, तिणग्गित्वेव सङ्ख्यं गच्छति; गोमयञ्च पटिच्च अग्गि जलति, गोमयग्गित्वेव सङ्ख्यं गच्छति; थुसञ्च पटिच्च अग्गि जलति, थुसग्गित्वेव सङ्ख्यं गच्छति; सङ्कारञ्च पटिच्च अग्गि जलति, सङ्कारग्गित्वेव सङ्ख्यं गच्छति. एवमेव खो, भिक्खवे, यं यदेव पच्चयं पटिच्च उप्पज्जति विञ्ञाणं, तेन तेनेव सङ्ख्यं गच्छति. चक्खुञ्च पटिच्च रूपे च उप्पज्जति विञ्ञाणं, चक्खुविञ्ञाणंत्वेव सङ्ख्यं गच्छति; सोतञ्च पटिच्च सद्दे च उप्पज्जति विञ्ञाणं, सोतविञ्ञाणंत्वेव सङ्ख्यं गच्छति, घानञ्च पटिच्च गन्धे च उप्पज्जति विञ्ञाणं , घाणविञ्ञाणंत्वेव सङ्ख्यं गच्छति, जिव्हञ्च पटिच्च रसे च उप्पज्जति विञ्ञाणं, जिव्हाविञ्ञाणंत्वेव सङ्ख्यं गच्छति. कायञ्च पटिच्च फोट्ठब्बे च उप्पज्जति विञ्ञाणं, कायविञ्ञाणंत्वेव सङ्ख्यं गच्छति. मनञ्च पटिच्च धम्मे च उप्पज्जति विञ्ञाणं, मनोविञ्ञाणंत्वेव सङ्ख्यं गच्छति.

४०१. ‘‘भूतमिदन्ति , भिक्खवे, पस्सथा’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारसम्भवन्ति, भिक्खवे, पस्सथा’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारनिरोधा यं भूतं, तं निरोधधम्मन्ति, भिक्खवे, पस्सथा’’ति?

‘‘एवं, भन्ते’’.

‘‘भूतमिदं नोस्सूति, भिक्खवे, कङ्खतो उप्पज्जति विचिकिच्छा’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारसम्भवं नोस्सूति, भिक्खवे , कङ्खतो उप्पज्जति विचिकिच्छा’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारनिरोधा यं भूतं, तं निरोधधम्मं नोस्सूति, भिक्खवे, कङ्खतो उप्पज्जति विचिकिच्छा’’ति?

‘‘एवं, भन्ते’’.

‘‘भूतमिदन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्ञाय पस्सतो या विचिकिच्छा सा पहीयती’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारसम्भवन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्ञाय पस्सतो या विचिकिच्छा सा पहीयती’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारनिरोधा यं भूतं, तं निरोधधम्मन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्ञाय पस्सतो या विचिकिच्छा सा पहीयती’’ति?

‘‘एवं , भन्ते’’.

‘‘भूतमिदन्ति, भिक्खवे, इतिपि वो एत्थ निब्बिचिकिच्छा’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारसम्भवन्ति, भिक्खवे, इतिपि वो एत्थ निब्बिचिकिच्छा’’ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति, भिक्खवे, इतिपि वो एत्थ निब्बिचिकिच्छा’’ति?

‘‘एवं, भन्ते’’.

‘‘भूतमिदन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्ञाय सुदिट्ठ’’न्ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारसम्भवन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्ञाय सुदिट्ठ’’न्ति?

‘‘एवं, भन्ते’’.

‘‘तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति, भिक्खवे, यथाभूतं सम्मप्पञ्ञाय सुदिट्ठ’’न्ति?

‘‘एवं, भन्ते’’.

‘‘इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं अल्लीयेथ केलायेथ धनायेथ ममायेथ, अपि नु मे तुम्हे, भिक्खवे, कुल्लूपमं धम्मं देसितं आजानेय्याथ नित्थरणत्थाय नो गहणत्थाया’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं न अल्लीयेथ न केलायेथ न धनायेथ न ममायेथ, अपि नु मे तुम्हे, भिक्खवे, कुल्लूपमं धम्मं देसितं आजानेय्याथ नित्थरणत्थाय नो गहणत्थाया’’ति?

‘‘एवं, भन्ते’’.

४०२. ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया, सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं.

‘‘इमे च, भिक्खवे, चत्तारो आहारा किंनिदाना किंसमुदया किंजातिका किंपभवा?

‘‘इमे चत्तारो आहारा तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा.

‘‘तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा?

‘‘तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा.

‘‘वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा?

‘‘वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा .

‘‘फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो?

‘‘फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो.

‘‘सळायतनं चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं?

‘‘सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवं.

‘‘नामरूपं चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं?

‘‘नामरूपं विञ्ञाणनिदानं विञ्ञाणसमुदयं विञ्ञाणजातिकं विञ्ञाणपभवं.

‘‘विञ्ञाणं चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं?

‘‘विञ्ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवं.

‘‘सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा?

‘‘सङ्खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका अविज्जापभवा.

‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.’’’

४०३. ‘‘जातिपच्चया जरामरणन्ति इति खो पनेतं वुत्तं; जातिपच्चया नु खो, भिक्खवे, जरामरणं, नो वा, कथं वा एत्थ [कथं वा वो एत्थ (?)] होती’’ति? ‘‘जातिपच्चया, भन्ते, जरामरणं; एवं नो एत्थ होति [एवं नो एत्थ होतीति (क.)] – जातिपच्चया जरामरण’’न्ति. ‘‘भवपच्चया जातीति इति खो पनेतं वुत्तं; भवपच्चया नु खो, भिक्खवे, जाति, नो वा, कथं वा एत्थ होती’’ति? ‘‘भवपच्चया, भन्ते , जाति; एवं नो एत्थ होति – भवपच्चया जाती’’ति . ‘‘उपादानपच्चया भवोति इति खो पनेतं वुत्तं; उपादानपच्चया नु खो, भिक्खवे, भवो, नो वा, कथं वा एत्थ होती’’ति? ‘‘उपादानपच्चया, भन्ते, भवो; एवं नो एत्थ होति – उपादानपच्चया भवो’’ति. ‘‘तण्हापच्चया उपादानन्ति इति खो पनेतं वुत्तं, तण्हापच्चया नु खो, भिक्खवे, उपादानं, नो वा, कथं वा एत्थ होती’’ति? ‘‘तण्हापच्चया, भन्ते, उपादानं; एवं नो एत्थ होति – तण्हापच्चया उपादान’’न्ति. ‘‘वेदनापच्चया तण्हाति इति खो पनेतं वुत्तं; वेदनापच्चया नु खो, भिक्खवे, तण्हा, नो वा, कथं वा एत्थ होती’’ति? ‘‘वेदनापच्चया, भन्ते, तण्हा; एवं नो एत्थ होति – वेदनापच्चया तण्हा’’ति. ‘‘फस्सपच्चया वेदनाति इति खो पनेतं वुत्तं; फस्सपच्चया नु खो, भिक्खवे, वेदना, नो वा, कथं वा एत्थ होती’’ति? ‘‘फस्सपच्चया, भन्ते, वेदना; एवं नो एत्थ होति – फस्सपच्चया वेदना’’ति. ‘‘सळायतनपच्चया फस्सोति इति खो पनेतं वुत्तं; सळायतनपच्चया नु खो, भिक्खवे, फस्सो, नो वा, कथं वा एत्थ होती’’ति? ‘‘सळायतनपच्चया, भन्ते, फस्सो; एवं नो एत्थ होति – सळायतनपच्चया फस्सो’’ति. ‘‘नामरूपपच्चया सळायतनन्ति इति खो पनेतं वुत्तं; नामरूपपच्चया नु खो, भिक्खवे, सळायतनं, नो वा, कथं वा एत्थ होती’’ति? ‘‘नामरूपपच्चया, भन्ते, सळायतनं; एवं नो एत्थ होति – नामरूपपच्चया सळायतन’’न्ति. ‘‘विञ्ञाणपच्चया नामरूपन्ति इति खो पनेतं वुत्तं; विञ्ञाणपच्चया नु खो, भिक्खवे, नामरूपं, नो वा, कथं वा एत्थ होती’’ति? ‘‘विञ्ञाणपच्चया, भन्ते, नामरूपं; एवं नो एत्थ होति – विञ्ञाणपच्चया नामरूप’’न्ति. ‘‘सङ्खारपच्चया विञ्ञाणन्ति इति खो पनेतं वुत्तं; सङ्खारपच्चया नु खो, भिक्खवे, विञ्ञाणं, नो वा, कथं वा एत्थ होती’’ति? ‘‘सङ्खारपच्चया, भन्ते, विञ्ञाणं; एवं नो एत्थ होति – सङ्खारपच्चया विञ्ञाण’’न्ति. ‘‘अविज्जापच्चया सङ्खाराति इति खो पनेतं वुत्तं; अविज्जापच्चया नु खो, भिक्खवे, सङ्खारा, नो वा, कथं वा एत्थ होती’’ति? ‘‘अविज्जापच्चया, भन्ते, सङ्खारा; एवं नो एत्थ होति – अविज्जापच्चया सङ्खारा’’ति.

४०४. ‘‘साधु, भिक्खवे. इति खो, भिक्खवे, तुम्हेपि एवं वदेथ, अहम्पि एवं वदामि – इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

‘‘अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो , सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.

४०५. ‘‘जातिनिरोधा जरामरणनिरोधोति इति खो पनेतं वुत्तं; जातिनिरोधा नु खो, भिक्खवे, जरामरणनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘जातिनिरोधा, भन्ते, जरामरणनिरोधो; एवं नो एत्थ होति – जातिनिरोधा जरामरणनिरोधो’’ति. ‘‘भवनिरोधा जातिनिरोधोति इति खो पनेतं वुत्तं; भवनिरोधा नु खो, भिक्खवे, जातिनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘भवनिरोधा, भन्ते, जातिनिरोधो; एवं नो एत्थ होति – भवनिरोधा जातिनिरोधो’’ति. ‘‘उपादाननिरोधा भवनिरोधोति इति खो पनेतं वुत्तं; उपादाननिरोधा नु खो, भिक्खवे, भवनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘उपादाननिरोधा, भन्ते, भवनिरोधो; एवं नो एत्थ होति – उपादाननिरोधा भवनिरोधो’’ति. ‘‘तण्हानिरोधा उपादाननिरोधोति इति खो पनेतं वुत्तं; तण्हानिरोधा नु खो, भिक्खवे, उपादाननिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘तण्हानिरोधा, भन्ते, उपादाननिरोधो; एवं नो एत्थ होति – तण्हानिरोधा उपादाननिरोधो’’ति. ‘‘वेदनानिरोधा तण्हानिरोधोति इति खो पनेतं वुत्तं; वेदनानिरोधा नु खो, भिक्खवे, तण्हानिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘वेदनानिरोधा, भन्ते, तण्हानिरोधो; एवं नो एत्थ होति – वेदनानिरोधा तण्हानिरोधो’’ति. ‘‘फस्सनिरोधा वेदनानिरोधोति इति खो पनेतं वुत्तं; फस्सनिरोधा नु खो, भिक्खवे, वेदनानिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘फस्सनिरोधा, भन्ते, वेदनानिरोधो; एवं नो एत्थ होति – फस्सनिरोधा वेदनानिरोधो’’ति. ‘‘सळायतननिरोधा फस्सनिरोधोति इति खो पनेतं वुत्तं; सळायतननिरोधा नु खो, भिक्खवे, फस्सनिरोधो, नो वा , कथं वा एत्थ होतीति? सळायतननिरोधा, भन्ते, फस्सनिरोधो; एवं नो एत्थ होति – सळायतननिरोधा फस्सनिरोधो’’ति. ‘‘नामरूपनिरोधा सळायतननिरोधोति इति खो पनेतं वुत्तं; नामरूपनिरोधा नु खो, भिक्खवे, सळायतननिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘नामरूपनिरोधा, भन्ते, सळायतननिरोधो; एवं नो एत्थ होति – नामरूपनिरोधा सळायतननिरोधो’’ति. ‘‘विञ्ञाणनिरोधा नामरूपनिरोधोति इति खो पनेतं वुत्तं; विञ्ञाणनिरोधा नु खो, भिक्खवे, नामरूपनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘विञ्ञाणनिरोधा, भन्ते, नामरूपनिरोधो; एवं नो एत्थ होति – विञ्ञाणनिरोधा नामरूपनिरोधो’’ति. ‘‘सङ्खारनिरोधा विञ्ञाणनिरोधोति इति खो पनेतं वुत्तं; सङ्खारनिरोधा नु खो, भिक्खवे, विञ्ञाणनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘सङ्खारनिरोधा, भन्ते , विञ्ञाणनिरोधो; एवं नो एत्थ होति – सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति. ‘‘अविज्जानिरोधा सङ्खारनिरोधोति इति खो पनेतं वुत्तं; अविज्जानिरोधा नु खो, भिक्खवे, सङ्खारनिरोधो, नो वा, कथं वा एत्थ होती’’ति? ‘‘अविज्जानिरोधा, भन्ते, सङ्खारनिरोधो; एवं नो एत्थ होति – अविज्जानिरोधा सङ्खारनिरोधो’’ति.

४०६. ‘‘साधु, भिक्खवे. इति खो, भिक्खवे, तुम्हेपि एवं वदेथ, अहम्पि एवं वदामि – इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.

४०७. ‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता पुब्बन्तं वा पटिधावेय्याथ – ‘अहेसुम्ह नु खो मयं अतीतमद्धानं, ननु खो अहेसुम्ह अतीतमद्धानं, किं नु खो अहेसुम्ह अतीतमद्धानं, कथं नु खो अहेसुम्ह अतीतमद्धानं, किं हुत्वा किं अहेसुम्ह नु खो मयं अतीतमद्धान’’’न्ति?

‘‘नो हेतं, भन्ते’’.

‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता अपरन्तं वा पटिधावेय्याथ – भविस्साम नु खो मयं अनागतमद्धानं, ननु खो भविस्साम अनागतमद्धानं, किं नु खो भविस्साम अनागतमद्धानं, कथं नु खो भविस्साम अनागतमद्धानं, किं हुत्वा किं भविस्साम नु खो मयं अनागतमद्धान’’न्ति?

‘‘नो हेतं, भन्ते’’.

‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एतरहि वा पच्चुप्पन्नमद्धानं अज्झत्तं कथंकथी अस्सथ – अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिंगामी भविस्सती’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ – सत्था नो गरु, सत्थुगारवेन च मयं एवं वदेमा’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ – समणो एवमाह, समणा च नाम मयं एवं वदेमा’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता अञ्ञं सत्थारं उद्दिसेय्याथा’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता यानि तानि पुथुसमणब्राह्मणानं वत कोतूहलमङ्गलानि तानि सारतो पच्चागच्छेय्याथा’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘ननु, भिक्खवे, यदेव तुम्हाकं सामं ञातं सामं दिट्ठं सामं विदितं, तदेव तुम्हे वदेथा’’ति.

‘‘एवं, भन्ते’’.

‘‘साधु, भिक्खवे, उपनीता खो मे तुम्हे, भिक्खवे, इमिना सन्दिट्ठिकेन धम्मेन अकालिकेन एहिपस्सिकेन ओपनेय्यिकेन पच्चत्तं वेदितब्बेन विञ्ञूहि. सन्दिट्ठिको अयं, भिक्खवे, धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहि – इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति.

४०८. ‘‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्सावक्कन्ति होति. इध मातापितरो च सन्निपतिता होन्ति, माता च न उतुनी होति, गन्धब्बो च न पच्चुपट्ठितो होति, नेव ताव गब्भस्सावक्कन्ति होति. इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च न पच्चुपट्ठितो होति, नेव ताव गब्भस्सावक्कन्ति होति. यतो च खो, भिक्खवे, मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति – एवं तिण्णं सन्निपाता गब्भस्सावक्कन्ति होति. तमेनं, भिक्खवे, माता नव वा दस वा मासे गब्भं कुच्छिना परिहरति महता संसयेन गरुभारं [गरुम्भारं (सी. पी.)]. तमेनं, भिक्खवे, माता नवन्नं वा दसन्नं वा मासानं अच्चयेन विजायति महता संसयेन गरुभारं. तमेनं जातं समानं सकेन लोहितेन पोसेति. लोहितञ्हेतं, भिक्खवे, अरियस्स विनये यदिदं मातुथञ्ञं. स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय यानि तानि कुमारकानं कीळापनकानि तेहि कीळति, सेय्यथिदं – वङ्ककं घटिकं मोक्खचिकं चिङ्गुलकं पत्ताळ्हकं रथकं धनुकं. स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति – चक्खुविञ्ञेय्येहि रूपेहि इट्ठेहि कन्तेहि मनापेहि पियरूपेहि कामूपसंहितेहि रजनीयेहि, सोतविञ्ञेय्येहि सद्देहि… घानविञ्ञेय्येहि गन्धेहि… जिव्हाविञ्ञेय्येहि रसेहि… कायविञ्ञेय्येहि फोट्ठब्बेहि इट्ठेहि कन्तेहि मनापेहि पियरूपेहि कामूपसंहितेहि रजनीयेहि.

४०९. ‘‘सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. तस्स तं वेदनं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी . या वेदनासु नन्दी तदुपादानं, तस्सुपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय पियरूपे धम्मे सारज्जति, अप्पियरूपे धम्मे ब्यापज्जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. तस्स तं वेदनं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी. या वेदनासु नन्दी तदुपादानं, तस्सुपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

४१०. ‘‘इध, भिक्खवे, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा, कासायानि वत्थानि अच्छादेत्वा, अगारस्मा अनगारियं पब्बजेय्य’’’न्ति. सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय, महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय, महन्तं वा ञातिपरिवट्टं पहाय, केसमस्सुं ओहारेत्वा, कासायानि वत्थानि अच्छादेत्वा, अगारस्मा अनगारियं पब्बजति.

४११. ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति.

‘‘अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति, दिन्नादायी दिन्नपाटिकङ्खी अथेनेन सुचिभूतेन अत्तना विहरति.

‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होति, आराचारी विरतो मेथुना गामधम्मा.

‘‘मुसावादं पहाय मुसावादा पटिविरतो होति, सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स.

‘‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति – इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता, सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी, समग्गकरणिं वाचं भासिता होति.

‘‘फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति – या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति.

‘‘सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति, कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन, सापदेसं परियन्तवतिं अत्थसंहितं.

‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तूपरतो, विरतो विकालभोजना. नच्चगीतवादितविसूकदस्सना पटिविरतो होति, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति, उच्चासयनमहासयना पटिविरतो होति, जातरूपरजतपटिग्गहणा पटिविरतो होति, आमकधञ्ञपटिग्गहणा पटिविरतो होति, आमकमंसपटिग्गहणा पटिविरतो होति, इत्थिकुमारिकपटिग्गहणा पटिविरतो होति, दासिदासपटिग्गहणा पटिविरतो होति, अजेळकपटिग्गहणा पटिविरतो होति, कुक्कुटसूकरपटिग्गहणा पटिविरतो होति, हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होति, खेत्तवत्थुपटिग्गहणा पटिविरतो होति, दूतेय्यपहिणगमनानुयोगा पटिविरतो होति, कयविक्कया पटिविरतो होति, तुलाकूटकंसकूटमानकूटा पटिविरतो होति, उक्कोटनवञ्चन-निकति-साचियोगा पटिविरतो होति, छेदन-वधबन्धनविपरामोस-आलोप-सहसाकारा पटिविरतो होति [पस्स म. नि. १.२९३ चूळहत्थिपदोपमे].

‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति . सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति, एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.

‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं मनिन्द्रिये संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.

‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति , समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.

४१२. ‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो) [पस्स म. नि. १.२९६ चूळहत्थिपदोपमे], इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो, विवित्तं सेनासनं भजति – अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा, उजुं कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थीनमिद्धं पहाय विगतथीनमिद्धो विहरति आलोकसञ्ञी, सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

४१३. ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति.

४१४. ‘‘सो चक्खुना रूपं दिस्वा पियरूपे रूपे न सारज्जति, अप्पियरूपे रूपे न ब्यापज्जति, उपट्ठितकायसति च विहरति अप्पमाणचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. सो एवं अनुरोधविरोधविप्पहीनो यं किञ्चि वेदनं वेदेति, सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स तं वेदनं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या वेदनासु नन्दी सा निरुज्झति. तस्स नन्दीनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय पियरूपे धम्मे न सारज्जति, अप्पियरूपे धम्मे न ब्यापज्जति, उपट्ठितकायसति च विहरति अप्पमाणचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति – यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. सो एवं अनुरोधविरोधविप्पहीनो यं किञ्चि वेदनं वेदेति, सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स तं वेदनं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या वेदनासु नन्दी सा निरुज्झति. तस्स नन्दीनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. इमं खो मे तुम्हे, भिक्खवे, संखित्तेन तण्हासङ्खयविमुत्तिं धारेथ, सातिं पन भिक्खुं केवट्टपुत्तं महातण्हाजालतण्हासङ्घाटप्पटिमुक्क’’न्ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महातण्हासङ्खयसुत्तं निट्ठितं अट्ठमं.

९. महाअस्सपुरसुत्तं

४१५. एवं मे सुतं – एकं समयं भगवा अङ्गेसु विहरति अस्सपुरं नाम अङ्गानं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘समणा समणाति वो, भिक्खवे, जनो सञ्जानाति. तुम्हे च पन ‘के तुम्हे’ति पुट्ठा समाना ‘समणाम्हा’ति पटिजानाथ; तेसं वो, भिक्खवे, एवंसमञ्ञानं सतं एवंपटिञ्ञानं सतं ‘ये धम्मा समणकरणा च ब्राह्मणकरणा च ते धम्मे समादाय वत्तिस्साम, एवं नो अयं अम्हाकं समञ्ञा च सच्चा भविस्सति पटिञ्ञा च भूता. येसञ्च मयं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जाम, तेसं ते कारा अम्हेसु महप्फला भविस्सन्ति महानिसंसा, अम्हाकञ्चेवायं पब्बज्जा अवञ्झा भविस्सति सफला सउद्रया’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

४१६. ‘‘कतमे च, भिक्खवे, धम्मा समणकरणा च ब्राह्मणकरणा च? ‘हिरोत्तप्पेन समन्नागता भविस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता , अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे , पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि, सति उत्तरिं करणीये’.

४१७. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो कायसमाचारो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च. ताय च पन परिसुद्धकायसमाचारताय नेवत्तानुक्कंसेस्साम न परं वम्भेस्सामा’ति [नेवत्तानुक्कंसिस्साम न परं वम्भिस्सामाति (सब्बत्थ)] एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि, सति उत्तरिं करणीये’.

४१८. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो वचीसमाचारो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च. ताय च पन परिसुद्धवचीसमाचारताय नेवत्तानुक्कंसेस्साम न परं वम्भेस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो , भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि, सति उत्तरिं करणीये’.

४१९. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो मनोसमाचारो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च. ताय च पन परिसुद्धमनोसमाचारताय नेवत्तानुक्कंसेस्साम न परं वम्भेस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि, सति उत्तरिं करणीये’.

४२०. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो आजीवो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च. ताय च पन परिसुद्धाजीवताय नेवत्तानुक्कंसेस्साम न परं वम्भेस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो , नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि, सति उत्तरिं करणीये’.

४२१. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘इन्द्रियेसु गुत्तद्वारा भविस्साम; चक्खुना रूपं दिस्वा न निमित्तग्गाही नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जिस्साम, रक्खिस्साम चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जिस्साम. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जिस्साम, रक्खिस्साम मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जिस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि, सति उत्तरिं करणीये’.

४२२. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘भोजने मत्तञ्ञुनो भविस्साम, पटिसङ्खा योनिसो आहारं आहरिस्साम, नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय, विहिंसूपरतिया, ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खाम नवञ्च वेदनं न उप्पादेस्साम, यात्रा च नो भविस्सति, अनवज्जता च, फासु विहारो चा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा, भोजने मत्तञ्ञुनो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो, सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि सति उत्तरिं करणीये’.

४२३. ‘‘किञ्च , भिक्खवे, उत्तरिं करणीयं? ‘जागरियं अनुयुत्ता भविस्साम, दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्साम. रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्साम. रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेस्साम पादे पादं अच्चाधाय, सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा. रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्सामा’ति, एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति, तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो, सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि सति उत्तरिं करणीये’.

४२४. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? ‘सतिसम्पजञ्ञेन समन्नागता भविस्साम, अभिक्कन्ते पटिक्कन्ते सम्पजानकारी, आलोकिते विलोकिते सम्पजानकारी, समिञ्जिते पसारिते सम्पजानकारी, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी, असिते पीते खायिते सायिते सम्पजानकारी, उच्चारपस्सावकम्मे सम्पजानकारी, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी’ति, एवञ्हि वो, भिक्खवे, सिक्खितब्बं. सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता, सतिसम्पजञ्ञेन समन्नागता; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्ञत्थो, नत्थि नो किञ्चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्जेय्याथ. आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो, सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायि सति उत्तरिं करणीये’.

४२५. ‘‘किञ्च, भिक्खवे, उत्तरिं करणीयं? इध, भिक्खवे, भिक्खु विवित्तं सेनासनं भजति – अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनप्पत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा, उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी , ब्यापादपदोसा चित्तं परिसोधेति; थीनमिद्धं पहाय विगतथीनमिद्धो विहरति, आलोकसञ्ञी सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति , अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति, अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

४२६. ‘‘सेय्यथापि , भिक्खवे, पुरिसो इणं आदाय कम्मन्ते पयोजेय्य. तस्स ते कम्मन्ता समिज्झेय्युं [सम्पज्जेय्युं (स्या. कं. क.)]. सो यानि च पोराणानि इणमूलानि तानि च ब्यन्ती [ब्यन्तिं (क.), ब्यन्ति (पी.)] करेय्य, सिया चस्स उत्तरिं अवसिट्ठं दारभरणाय. तस्स एवमस्स – ‘अहं खो पुब्बे इणं आदाय कम्मन्ते पयोजेसिं, तस्स मे ते कम्मन्ता समिज्झिंसु. सोहं यानि च पोराणानि इणमूलानि तानि च ब्यन्ती अकासिं, अत्थि च मे उत्तरिं अवसिट्ठं दारभरणाया’ति. सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं.

‘‘सेय्यथापि, भिक्खवे, पुरिसो आबाधिको अस्स दुक्खितो बाळ्हगिलानो, भत्तञ्चस्स नच्छादेय्य, न चस्स काये बलमत्ता. सो अपरेन समयेन तम्हा आबाधा मुच्चेय्य, भत्तञ्चस्स छादेय्य, सिया चस्स काये बलमत्ता. तस्स एवमस्स – ‘अहं खो पुब्बे आबाधिको अहोसिं दुक्खितो बाळ्हगिलानो, भत्तञ्च मे नच्छादेसि, न च मे आसि काये बलमत्ता, सोम्हि एतरहि तम्हा आबाधा मुत्तो, भत्तञ्च मे छादेति, अत्थि च मे काये बलमत्ता’ति. सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं.

‘‘सेय्यथापि, भिक्खवे, पुरिसो बन्धनागारे बद्धो अस्स. सो अपरेन समयेन तम्हा बन्धना मुच्चेय्य सोत्थिना अब्भयेन [अब्ययेन (सी. पी.)], न चस्स किञ्चि भोगानं वयो. तस्स एवमस्स – ‘अहं खो पुब्बे बन्धनागारे बद्धो अहोसिं, सोम्हि एतरहि तम्हा बन्धना मुत्तो, सोत्थिना अब्भयेन, नत्थि च मे किञ्चि भोगानं वयो’ति. सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं.

‘‘सेय्यथापि , भिक्खवे, पुरिसो दासो अस्स अनत्ताधीनो पराधीनो न येनकामंगमो. सो अपरेन समयेन तम्हा दासब्या मुच्चेय्य अत्ताधीनो अपराधीनो भुजिस्सो येनकामंगमो. तस्स एवमस्स – ‘अहं खो पुब्बे दासो अहोसिं अनत्ताधीनो पराधीनो न येनकामंगमो, सोम्हि एतरहि तम्हा दासब्या मुत्तो अत्ताधीनो अपराधीनो भुजिस्सो येनकामंगमो’ति. सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं.

‘‘सेय्यथापि, भिक्खवे, पुरिसो सधनो सभोगो कन्तारद्धानमग्गं पटिपज्जेय्य [सीलक्खन्धवग्गपाळिया किञ्चि विसदिसं]. सो अपरेन समयेन तम्हा कन्तारा नित्थरेय्य सोत्थिना अब्भयेन, न चस्स किञ्चि भोगानं वयो. तस्स एवमस्स – ‘अहं खो पुब्बे सधनो सभोगो कन्तारद्धानमग्गं पटिपज्जिं. सोम्हि एतरहि तम्हा कन्तारा नित्थिण्णो सोत्थिना अब्भयेन, नत्थि च मे किञ्चि भोगानं वयो’ति. सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं.

‘‘एवमेव खो, भिक्खवे, भिक्खु यथा इणं यथा रोगं यथा बन्धनागारं यथा दासब्यं यथा कन्तारद्धानमग्गं, इमे पञ्च नीवरणे अप्पहीने अत्तनि समनुपस्सति. सेय्यथापि, भिक्खवे, आणण्यं यथा आरोग्यं यथा बन्धनामोक्खं यथा भुजिस्सं यथा खेमन्तभूमिं; एवमेव भिक्खु इमे पञ्च नीवरणे पहीने अत्तनि समनुपस्सति.

४२७. ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति. सेय्यथापि, भिक्खवे, दक्खो न्हापको [नहापको (सी. स्या. कं. पी.)] वा न्हापकन्तेवासी वा कंसथाले न्हानीयचुण्णानि [नहानीयचुण्णानि (सी. स्या. कं. पी.)] आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं सन्नेय्य. सायं न्हानीयपिण्डि स्नेहानुगता स्नेहपरेता सन्तरबाहिरा, फुटा स्नेहेन न च पग्घरिणी. एवमेव खो, भिक्खवे, भिक्खु इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति.

४२८. ‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. सो इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति. सेय्यथापि, भिक्खवे, उदकरहदो उब्भिदोदको [उब्भितोदको (क.)]. तस्स नेवस्स पुरत्थिमाय दिसाय उदकस्स आयमुखं, न पच्छिमाय दिसाय उदकस्स आयमुखं, न उत्तराय दिसाय उदकस्स आयमुखं, न दक्खिणाय दिसाय उदकस्स आयमुखं, देवो च न कालेन कालं सम्माधारं अनुप्पवेच्छेय्य. अथ खो तम्हाव उदकरहदा सीता वारिधारा उब्भिज्जित्वा तमेव उदकरहदं सीतेन वारिना अभिसन्देय्य परिसन्देय्य परिपूरेय्य परिप्फरेय्य, नास्स किञ्चि सब्बावतो उदकरहदस्स सीतेन वारिना अप्फुटं अस्स. एवमेव खो, भिक्खवे, भिक्खु इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति.

४२९. ‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सो इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति. सेय्यथापि, भिक्खवे, उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि याव चग्गा याव च मूला सीतेन वारिना अभिसन्नानि परिसन्नानि परिपूरानि परिप्फुटानि, नास्स [न नेसं (सी.)] किञ्चि सब्बावतं उप्पलानं वा पदुमानं वा पुण्डरीकानं वा सीतेन वारिना अप्फुटं अस्स. एवमेव खो, भिक्खवे, भिक्खु इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति.

४३०. ‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्नो होति , नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति. सेय्यथापि, भिक्खवे, पुरिसो ओदातेन वत्थेन ससीसं पारुपेत्वा निसिन्नो अस्स, नास्स किञ्चि सब्बावतो कायस्स ओदातेन वत्थेन अप्फुटं अस्स. एवमेव खो, भिक्खवे, भिक्खु इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्नो होति, नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति.

४३१. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथापि, भिक्खवे, पुरिसो सकम्हा गामा अञ्ञं गामं गच्छेय्य, तम्हापि गामा अञ्ञं गामं गच्छेय्य, सो तम्हा गामा सकंयेव गामं पच्चागच्छेय्य. तस्स एवमस्स – ‘अहं खो सकम्हा गामा अमुं गामं अगच्छिं [अगच्छिं (सी. स्या. कं. पी.)], तत्रपि एवं अट्ठासिं एवं निसीदिं एवं अभासिं एवं तुण्ही अहोसिं; तम्हापि गामा अमुं गामं अगच्छिं, तत्रपि एवं अट्ठासिं एवं निसीदिं एवं अभासिं एवं तुण्ही अहोसिं; सोम्हि तम्हा गामा सकंयेव गामं पच्चागतो’ति. एवमेव खो, भिक्खवे, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.

४३२. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति…पे… सेय्यथापि, भिक्खवे, द्वे अगारा सद्वारा [सन्नद्वारा (क.)]. तत्थ चक्खुमा पुरिसो मज्झे ठितो पस्सेय्य मनुस्से गेहं पविसन्तेपि निक्खमन्तेपि, अनुचङ्कमन्तेपि अनुविचरन्तेपि . एवमेव खो, भिक्खवे, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति…पे….

४३३. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.

‘‘सेय्यथापि, भिक्खवे, पब्बतसङ्खेपे उदकरहदो अच्छो विप्पसन्नो अनाविलो. तत्थ चक्खुमा पुरिसो तीरे ठितो पस्सेय्य सिप्पिसम्बुकम्पि [सिप्पिकसम्बुकम्पि (स्या. कं. क.)] सक्खरकथलम्पि मच्छगुम्बम्पि, चरन्तम्पि तिट्ठन्तम्पि. तस्स एवमस्स – ‘अयं खो उदकरहदो अच्छो विप्पसन्नो अनाविलो. तत्रिमे सिप्पिसम्बुकापि सक्खरकथलापि मच्छगुम्बापि चरन्तिपि तिट्ठन्तिपीति . एवमेव खो, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… नापरं इत्थत्तायाति पजानाति.

४३४. ‘‘अयं वुच्चति, भिक्खवे, भिक्खु ‘समणो’ इतिपि ‘ब्राह्मणो’इतिपि ‘न्हातको’इतिपि ‘वेदगू’इतिपि ‘सोत्तियो’इतिपि ‘अरियो’इतिपि ‘अरहं’इतिपि. कथञ्च, भिक्खवे, भिक्खु समणो होति? समितास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका , आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु समणो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु ब्राह्मणो होति? बाहितास्स होन्ति पापका अकुसला धम्मा , संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु ब्राह्मणो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु न्हातको [नहातको (सी. स्या. कं. पी.)] होति? न्हातास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु न्हातको होति.

‘‘कथञ्च, भिक्खवे, भिक्खु वेदगू होति? विदितास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु वेदगू होति.

‘‘कथञ्च, भिक्खवे, भिक्खु सोत्तियो होति? निस्सुतास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु सोत्तियो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अरियो होति ? आरकास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु अरियो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अरहं होति? आरकास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु अरहं होती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महाअस्सपुरसुत्तं निट्ठितं नवमं.

१०. चूळअस्सपुरसुत्तं

४३५. एवं मे सुतं – एकं समयं भगवा अङ्गेसु विहरति अस्सपुरं नाम अङ्गानं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘समणा समणाति वो, भिक्खवे, जनो सञ्जानाति. तुम्हे च पन ‘के तुम्हे’ति पुट्ठा समाना ‘समणाम्हा’ति पटिजानाथ. तेसं वो, भिक्खवे, एवंसमञ्ञानं सतं एवंपटिञ्ञानं सतं – ‘या समणसामीचिप्पटिपदा तं पटिपज्जिस्साम; एवं नो अयं अम्हाकं समञ्ञा च सच्चा भविस्सति पटिञ्ञा च भूता; येसञ्च मयं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जाम, तेसं ते कारा अम्हेसु महप्फला भविस्सन्ति महानिसंसा, अम्हाकञ्चेवायं पब्बज्जा अवञ्झा भविस्सति सफला सउद्रया’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं.

४३६. ‘‘कथञ्च, भिक्खवे, भिक्खु न समणसामीचिप्पटिपदं पटिपन्नो होति? यस्स कस्सचि, भिक्खवे, भिक्खुनो अभिज्झालुस्स अभिज्झा अप्पहीना होति, ब्यापन्नचित्तस्स ब्यापादो अप्पहीनो होति, कोधनस्स कोधो अप्पहीनो होति, उपनाहिस्स उपनाहो अप्पहीनो होति, मक्खिस्स मक्खो अप्पहीनो होति, पळासिस्स पळासो अप्पहीनो होति, इस्सुकिस्स इस्सा अप्पहीना होति, मच्छरिस्स मच्छरियं अप्पहीनं होति , सठस्स साठेय्यं अप्पहीनं होति, मायाविस्स माया अप्पहीना होति, पापिच्छस्स पापिका इच्छा अप्पहीना होति, मिच्छादिट्ठिकस्स मिच्छादिट्ठि अप्पहीना होति – इमेसं खो अहं, भिक्खवे, समणमलानं समणदोसानं समणकसटानं आपायिकानं ठानानं दुग्गतिवेदनियानं अप्पहाना ‘न समणसामीचिप्पटिपदं पटिपन्नो’ति वदामि. सेय्यथापि, भिक्खवे, मतजं नाम आवुधजातं उभतोधारं पीतनिसितं. तदस्स सङ्घाटिया सम्पारुतं सम्पलिवेठितं. तथूपमाहं, भिक्खवे, इमस्स भिक्खुनो पब्बज्जं वदामि.

४३७. ‘‘नाहं, भिक्खवे, सङ्घाटिकस्स सङ्घाटिधारणमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, अचेलकस्स अचेलकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, रजोजल्लिकस्स रजोजल्लिकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे , उदकोरोहकस्स उदकोरोहणमत्तेन [उदकोरोहकमत्तेन (सी. पी.)] सामञ्ञं वदामि. नाहं, भिक्खवे, रुक्खमूलिकस्स रुक्खमूलिकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, अब्भोकासिकस्स अब्भोकासिकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, उब्भट्ठकस्स उब्भट्ठकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, परियायभत्तिकस्स परियायभत्तिकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, मन्तज्झायकस्स मन्तज्झायकमत्तेन सामञ्ञं वदामि. नाहं, भिक्खवे, जटिलकस्स जटाधारणमत्तेन सामञ्ञं वदामि.

‘‘सङ्घाटिकस्स चे, भिक्खवे, सङ्घाटिधारणमत्तेन अभिज्झालुस्स अभिज्झा पहीयेथ, ब्यापन्नचित्तस्स ब्यापादो पहीयेथ, कोधनस्स कोधो पहीयेथ, उपनाहिस्स उपनाहो पहीयेथ, मक्खिस्स मक्खो पहीयेथ, पळासिस्स पळासो पहीयेथ, इस्सुकिस्स इस्सा पहीयेथ, मच्छरिस्स मच्छरियं पहीयेथ, सठस्स साठेय्यं पहीयेथ, मायाविस्स माया पहीयेथ, पापिच्छस्स पापिका इच्छा पहीयेथ, मिच्छादिट्ठिकस्स मिच्छादिट्ठि पहीयेथ, तमेनं मित्तामच्चा ञातिसालोहिता जातमेव नं सङ्घाटिकं करेय्युं, सङ्घाटिकत्तमेव [संघाटीकत्ते चेव (क.)] समादपेय्युं – ‘एहि त्वं, भद्रमुख, सङ्घाटिको होहि, सङ्घाटिकस्स ते सतो सङ्घाटिधारणमत्तेन अभिज्झालुस्स अभिज्झा पहीयिस्सति, ब्यापन्नचित्तस्स ब्यापादो पहीयिस्सति, कोधनस्स कोधो पहीयिस्सति, उपनाहिस्स उपनाहो पहीयिस्सति, मक्खिस्स मक्खो पहीयिस्सति, पळासिस्स पळासो पहीयिस्सति, इस्सुकिस्स इस्सा पहीयिस्सति, मच्छरिस्स मच्छरियं पहीयिस्सति, सठस्स साठेय्यं पहीयिस्सति, मायाविस्स माया पहीयिस्सति, पापिच्छस्स पापिका इच्छा पहीयिस्सति, मिच्छादिट्ठिकस्स मिच्छादिट्ठि पहीयिस्सती’ति. यस्मा च खो अहं, भिक्खवे, सङ्घाटिकम्पि इधेकच्चं पस्सामि अभिज्झालुं ब्यापन्नचित्तं कोधनं उपनाहिं मक्खिं पळासिं इस्सुकिं मच्छरिं सठं मायाविं पापिच्छं मिच्छादिट्ठिकं, तस्मा न सङ्घाटिकस्स सङ्घाटिधारणमत्तेन सामञ्ञं वदामि.

‘‘अचेलकस्स चे, भिक्खवे…पे… रजोजल्लिकस्स चे, भिक्खवे…पे… उदकोरोहकस्स चे, भिक्खवे…पे… रुक्खमूलिकस्स चे, भिक्खवे…पे… अब्भोकासिकस्स चे, भिक्खवे…पे… उब्भट्ठकस्स चे, भिक्खवे…पे… परियायभत्तिकस्स चे, भिक्खवे…पे… मन्तज्झायकस्स चे, भिक्खवे…पे… जटिलकस्स चे, भिक्खवे, जटाधारणमत्तेन अभिज्झालुस्स अभिज्झा पहीयेथ, ब्यापन्नचित्तस्स ब्यापादो पहीयेथ , कोधनस्स कोधो पहीयेथ, उपनाहिस्स उपनाहो पहीयेथ, मक्खिस्स मक्खो पहीयेथ, पळासिस्स पळासो पहीयेथ, इस्सुकिस्स इस्सा पहीयेथ, मच्छरिस्स मच्छरियं पहीयेथ, सठस्स साठेय्यं पहीयेथ, मायाविस्स माया पहीयेथ, पापिच्छस्स पापिका इच्छा पहीयेथ, मिच्छादिट्ठिकस्स मिच्छादिट्ठि पहीयेथ, तमेनं मित्तामच्चा ञातिसालोहिता जातमेव नं जटिलकं करेय्युं, जटिलकत्तमेव [जटिलकत्ते चेव (क.)] समादपेय्युं – ‘एहि त्वं, भद्रमुख, जटिलको होहि, जटिलकस्स ते सतो जटाधारणमत्तेन अभिज्झालुस्स अभिज्झा पहीयिस्सति ब्यापन्नचित्तस्स ब्यापादो पहीयिस्सति, कोधनस्स कोधो पहीयिस्सति…पे… पापिच्छस्स पापिका इच्छा पहीयिस्सति मिच्छादिट्ठिकस्स मिच्छादिट्ठि पहीयिस्सती’ति. यस्मा च खो अहं, भिक्खवे, जटिलकम्पि इधेकच्चं पस्सामि अभिज्झालुं ब्यापन्नचित्तं कोधनं उपनाहिं मक्खिं पलासिं इस्सुकिं मच्छरिं सठं मायाविं पापिच्छं मिच्छादिट्ठिं, तस्मा न जटिलकस्स जटाधारणमत्तेन सामञ्ञं वदामि.

४३८. ‘‘कथञ्च, भिक्खवे, भिक्खु समणसामीचिप्पटिपदं पटिपन्नो होति? यस्स कस्सचि, भिक्खवे, भिक्खुनो अभिज्झालुस्स अभिज्झा पहीना होति, ब्यापन्नचित्तस्स ब्यापादो पहीनो होति, कोधनस्स कोधो पहीनो होति, उपनाहिस्स उपनाहो पहीनो होति, मक्खिस्स मक्खो पहीनो होति, पळासिस्स पळासो पहीनो होति, इस्सुकिस्स इस्सा पहीना होति, मच्छरिस्स मच्छरियं पहीनं होति, सठस्स साठेय्यं पहीनं होति, मायाविस्स माया पहीना होति, पापिच्छस्स पापिका इच्छा पहीना होति, मिच्छादिट्ठिकस्स मिच्छादिट्ठि पहीना होति – इमेसं खो अहं, भिक्खवे, समणमलानं समणदोसानं समणकसटानं आपायिकानं ठानानं दुग्गतिवेदनियानं पहाना ‘समणसामीचिप्पटिपदं पटिपन्नो’ति वदामि. सो सब्बेहि इमेहि पापकेहि अकुसलेहि धम्मेहि विसुद्धमत्तानं समनुपस्सति ( ) [(विमुत्तमत्तानं समनुपस्सति) (सी. स्या. कं. पी.)]. तस्स सब्बेहि इमेहि पापकेहि अकुसलेहि धम्मेहि विसुद्धमत्तानं समनुपस्सतो ( ) [(विमुत्तमत्तानं समनुपस्सतो) (सी. स्या. कं. पी.)] पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति.

‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. सेय्यथापि, भिक्खवे, पोक्खरणी अच्छोदका सातोदका सीतोदका सेतका सुपतित्था रमणीया. पुरत्थिमाय चेपि दिसाय पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो. सो तं पोक्खरणिं आगम्म विनेय्य उदकपिपासं विनेय्य घम्मपरिळाहं…पे… पच्छिमाय चेपि दिसाय पुरिसो आगच्छेय्य…पे… उत्तराय चेपि दिसाय पुरिसो आगच्छेय्य…पे… दक्खिणाय चेपि दिसाय पुरिसो आगच्छेय्य. यतो कुतो चेपि नं पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो, किलन्तो तसितो पिपासितो. सो तं पोक्खरणिं आगम्म विनेय्य उदकपिपासं, विनेय्य घम्मपरिळाहं. एवमेव खो, भिक्खवे, खत्तियकुला चेपि अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म, एवं मेत्तं करुणं मुदितं उपेक्खं भावेत्वा लभति अज्झत्तं [तमहं (क.)] वूपसमं [तमहं (क.)]. अज्झत्तं वूपसमा ‘समणसामीचिप्पटिपदं पटिपन्नो’ति वदामि. ब्राह्मणकुला चेपि…पे… वेस्सकुला चेपि…पे… सुद्दकुला चेपि…पे… यस्मा कस्मा चेपि कुला अगारस्मा अनगारियं पब्बजितो होति , सो च तथागतप्पवेदितं धम्मविनयं आगम्म, एवं मेत्तं करुणं मुदितं उपेक्खं भावेत्वा लभति अज्झत्तं वूपसमं. अज्झत्तं वूपसमा ‘समणसामीचिप्पटिपदं पटिपन्नो’ति वदामि.

‘‘खत्तियकुला चेपि अगारस्मा अनगारियं पब्बजितो होति. सो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. आसवानं खया समणो होति. ब्राह्मणकुला चेपि…पे… वेस्सकुला चेपि… सुद्दकुला चेपि… यस्मा कस्मा चेपि कुला अगारस्मा अनगारियं पब्बजितो होति, सो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. आसवानं खया समणो होती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

चूळअस्सपुरसुत्तं निट्ठितं दसमं.

महायमकवग्गो निट्ठितो चतुत्थो.

तस्सुद्दानं –

गिञ्जकसालवनं परिहरितुं, पञ्ञवतो पुन सच्चकनिसेधो;

मुखवण्णपसीदनतापिन्दो, केवट्टअस्सपुरजटिलेन.