📜

५. चूळयमकवग्गो

१. सालेय्यकसुत्तं

४३९. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन साला नाम कोसलानं ब्राह्मणगामो तदवसरि. अस्सोसुं खो सालेय्यका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं सालं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति’. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति.

अथ खो सालेय्यका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो सालेय्यका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति ? को पन, भो गोतम, हेतु, को पच्चयो, येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति?

‘‘अधम्मचरियाविसमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति .

‘‘न खो मयं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, वित्थारेन अत्थं आजानाम. साधु नो भवं गोतमो तथा धम्मं देसेतु, यथा मयं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, वित्थारेन अत्थं आजानेय्यामा’’ति. ‘‘तेन हि, गहपतयो, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो सालेय्यका ब्राह्मणगहपतिका भगवतो पच्चस्सोसुं. भगवा एतदवोच –

४४०. ‘‘तिविधं खो, गहपतयो, कायेन अधम्मचरियाविसमचरिया होति, चतुब्बिधं वाचाय अधम्मचरियाविसमचरिया होति, तिविधं मनसा अधम्मचरियाविसमचरिया होति.

‘‘कथञ्च, गहपतयो, तिविधं कायेन अधम्मचरियाविसमचरिया होति? इध, गहपतयो, एकच्चो पाणातिपाती होति, लुद्दो [लुद्दो दारुणो (क.) टीका ओलोकेतब्बा] लोहितपाणि हतप्पहते निविट्ठो अदयापन्नो पाणभूतेसु [सब्बपाणभूतेसु (स्या. कं. क.)].

‘‘अदिन्नादायी खो पन होति. यं तं परस्स परवित्तूपकरणं, गामगतं वा अरञ्ञगतं वा, तं अदिन्नं थेय्यसङ्खातं आदाता होति.

‘‘कामेसुमिच्छाचारी खो पन होति. या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सस्सामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि, तथारूपासु चारित्तं आपज्जिता होति. एवं खो, गहपतयो, तिविधं कायेन अधम्मचरियाविसमचरिया होति.

‘‘कथञ्च , गहपतयो, चतुब्बिधं वाचाय अधम्मचरियाविसमचरिया होति? इध, गहपतयो, एकच्चो मुसावादी होति. सभागतो वा परिसागतो वा, ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा, अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति , सो अजानं वा आह – ‘जानामी’ति, जानं वा आह – ‘न जानामी’ति, अपस्सं वा आह – ‘पस्सामी’ति, पस्सं वा आह – ‘न पस्सामी’ति [सो आह अजानं वा अहं जानामीति जानं वा अहं न जानामीति अपस्सं वा अहं पस्सामीति पस्सं वा अहं न पस्सामीति (क.)]. इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासिता होति.

‘‘पिसुणवाचो खो पन होति. इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं भेदाय. इति समग्गानं वा भेत्ता [भेदका (क.), भेदेता (स्या. कं.), तदट्ठकथायं पन भेत्ताति दिस्सति], भिन्नानं वा अनुप्पदाता, वग्गारामो वग्गरतो वग्गनन्दी वग्गकरणिं वाचं भासिता होति.

‘‘फरुसवाचो खो पन होति. या सा वाचा अण्डका [कण्डका (क.)] कक्कसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका , तथारूपिं वाचं भासिता होति.

‘‘सम्फप्पलापी खो पन होति. अकालवादी अभूतवादी अनत्थवादी अधम्मवादी अविनयवादी. अनिधानवतिं वाचं भासिता होति अकालेन अनपदेसं अपरियन्तवतिं अनत्थसंहितं. एवं खो, गहपतयो, चतुब्बिधं वाचाय अधम्मचरियाविसमचरिया होति.

‘‘कथञ्च, गहपतयो, तिविधं मनसा अधम्मचरियाविसमचरिया होति? इध, गहपतयो, एकच्चो अभिज्झालु होति, यं तं परस्स परवित्तूपकरणं तं अभिज्झाता होति – ‘अहो वत यं परस्स तं ममस्सा’’’ति!

‘‘ब्यापन्नचित्तो खो पन होति पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता हञ्ञन्तु वा वज्झन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसु’’’न्ति [मा वा अहेसुं इति वाति (सी. पी. क.)].

‘‘मिच्छादिट्ठिको खो पन होति विपरीतदस्सनो – ‘नत्थि दिन्नं नत्थि यिट्ठं नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको नत्थि परो लोको, नत्थि माता नत्थि पिता, नत्थि सत्ता ओपपातिका , नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, गहपतयो, तिविधं मनसा अधम्मचरियाविसमचरिया होति.

‘‘एवं अधम्मचरियाविसमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति.

४४१. ‘‘तिविधं खो, गहपतयो, कायेन धम्मचरियासमचरिया होति, चतुब्बिधं वाचाय धम्मचरियासमचरिया होति, तिविधं मनसा धम्मचरियासमचरिया होति.

‘‘कथञ्च, गहपतयो, तिविधं कायेन धम्मचरियासमचरिया होति? इध, गहपतयो, एकच्चो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति.

‘‘अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति. यं तं परस्स परवित्तूपकरणं, गामगतं वा अरञ्ञगतं वा, तं नादिन्नं थेय्यसङ्खातं आदाता होति.

‘‘कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो होति. या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सस्सामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि, तथारूपासु न चारित्तं आपज्जिता होति. एवं खो, गहपतयो, तिविधं कायेन धम्मचरियासमचरिया होति.

‘‘कथञ्च, गहपतयो, चतुब्बिधं वाचाय धम्मचरियासमचरिया होति? इध, गहपतयो, एकच्चो मुसावादं पहाय मुसावादा पटिविरतो होति. सभागतो वा परिसागतो वा, ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा, अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति, सो अजानं वा आह – ‘न जानामी’ति, जानं वा आह – ‘जानामी’ति, अपस्सं वा आह – ‘न पस्सामी’ति, पस्सं वा आह – ‘पस्सामी’ति. इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा न सम्पजानमुसा भासिता होति.

‘‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता, सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति.

‘‘फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति. या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा – तथारूपिं वाचं भासिता होति.

‘‘सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति. कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं. एवं खो, गहपतयो, चतुब्बिधं वाचाय धम्मचरियासमचरिया होति.

‘‘कथञ्च, गहपतयो, तिविधं मनसा धम्मचरियासमचरिया होति? इध, गहपतयो, एकच्चो अनभिज्झालु होति, यं तं परस्स परवित्तूपकरणं तं नाभिज्झाता होति – ‘अहो वत यं परस्स तं ममस्सा’ति!

‘‘अब्यापन्नचित्तो खो पन होति अप्पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता अवेरा अब्याबज्झा अनीघा सुखी अत्तानं परिहरन्तू’ति.

‘‘सम्मादिट्ठिको खो पन होति अविपरीतदस्सनो – ‘अत्थि दिन्नं अत्थि यिट्ठं अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको अत्थि परो लोको, अत्थि माता अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, गहपतयो, तिविधं मनसा धम्मचरियासमचरिया होति.

‘‘एवं धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.

४४२. ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा ब्राह्मणमहासालानं…पे… गहपतिमहासालानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा गहपतिमहासालानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा तावतिंसानं देवानं…पे… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा आभानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा आभानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा परित्ताभानं देवानं…पे… अप्पमाणाभानं देवानं… आभस्सरानं देवानं… परित्तसुभानं देवानं… अप्पमाणसुभानं देवानं… सुभकिण्हानं देवानं… वेहप्फलानं देवानं… अविहानं देवानं… अतप्पानं देवानं… सुदस्सानं देवानं… सुदस्सीनं देवानं… अकनिट्ठानं देवानं… आकासानञ्चायतनूपगानं देवानं… विञ्ञाणञ्चायतनूपगानं देवानं … आकिञ्चञ्ञायतनूपगानं देवानं… नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी’’ति.

४४३. एवं वुत्ते, सालेय्यका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति. एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते [पाणुपेतं (क.)] सरणं गते’’ति.

सालेय्यकसुत्तं निट्ठितं पठमं.

२. वेरञ्जकसुत्तं

४४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन वेरञ्जका ब्राह्मणगहपतिका सावत्थियं पटिवसन्ति केनचिदेव करणीयेन. अस्सोसुं खो वेरञ्जका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति’. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति.

अथ खो वेरञ्जका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो वेरञ्जका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति? को पन, भो गोतम, हेतु, को पच्चयो येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति?

‘‘अधम्मचरियाविसमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. धम्मचरियासमचरियाहेतु खो, गहपतयो , एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.

‘‘न खो मयं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, वित्थारेन अत्थं आजानाम. साधु नो भवं गोतमो तथा धम्मं देसेतु यथा मयं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, वित्थारेन अत्थं आजानेय्यामा’’ति. ‘‘तेन हि, गहपतयो, सुणाथ साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं भो’’ति खो वेरञ्जका ब्राह्मणगहपतिका भगवतो पच्चस्सोसुं. भगवा एतदवोच –

४४५. ‘‘तिविधं खो, गहपतयो, कायेन अधम्मचारी विसमचारी होति, चतुब्बिधं वाचाय अधम्मचारी विसमचारी होति, तिविधं मनसा अधम्मचारी विसमचारी होति.

‘‘कथञ्च, गहपतयो , तिविधं कायेन अधम्मचारी विसमचारी होति? इध, गहपतयो, एकच्चो पाणातिपाती होति. लुद्दो लोहितपाणि हतप्पहते निविट्ठो अदयापन्नो पाणभूतेसु. अदिन्नादायी खो पन होति. यं तं परस्स परवित्तूपकरणं… तं अदिन्नं थेय्यसङ्खातं आदाता होति. कामेसुमिच्छाचारी खो पन होति. या ता मातुरक्खिता… तथारूपासु चारित्तं आपज्जिता होति. एवं खो, गहपतयो, तिविधं कायेन अधम्मचारी विसमचारी होति.

‘‘कथञ्च, गहपतयो, चतुब्बिधं वाचाय अधम्मचारी विसमचारी होति? इध, गहपतयो, एकच्चो मुसावादी होति. सभागतो वा… सम्पजानमुसा भासिता होति. पिसुणवाचो खो पन होति. इतो सुत्वा अमुत्र अक्खाता… वग्गकरणिं वाचं भासिता होति. फरुसवाचो खो पन होति. या सा वाचा अण्डका कक्कसा… तथारूपिं वाचं भासिता होति. सम्फप्पलापी खो पन होति. अकालवादी… अपरियन्तवतिं अनत्थसंहितं. एवं खो, गहपतयो, चतुब्बिधं वाचाय अधम्मचारी विसमचारी होति.

‘‘कथञ्च, गहपतयो, तिविधं मनसा अधम्मचारी विसमचारी होति? इध, गहपतयो, एकच्चो अभिज्झालु होति…पे… तं ममस्सा’ति. ब्यापन्नचित्तो खो पन होति पदुट्ठमनसङ्कप्पो – इमे सत्ता हञ्ञन्तु वा… मा वा अहेसु’न्ति. मिच्छादिट्ठिको खो पन होति विपरीतदस्सनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं… सच्छिकत्वा पवेदेन्ती’ति. एवं खो, गहपतयो, तिविधं मनसा अधम्मचारी विसमचारी होति.

‘‘एवं अधम्मचरियाविसमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति.

४४६. ‘‘तिविधं खो, गहपतयो, कायेन धम्मचारी समचारी होति, चतुब्बिधं वाचाय धम्मचारी समचारी होति, तिविधं मनसा धम्मचारी समचारी होति.

‘‘कथञ्च, गहपतयो, तिविधं कायेन धम्मचारी समचारी होति? इध, गहपतयो, एकच्चो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति. अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति, यं तं परस्स… तं नादिन्नं थेय्यसङ्खातं आदाता होति. कामेसुमिच्छाचारं पहाय… तथारूपासु न चारित्तं आपज्जिता होति. एवं खो, गहपतयो, तिविधं कायेन धम्मचारी समचारी होति.

‘‘कथञ्च, गहपतयो, चतुब्बिधं वाचाय धम्मचारी समचारी होति? इध, गहपतयो, एकच्चो मुसावादं पहाय मुसावादा पटिविरतो होति. सभागतो वा…पे… न सम्पजानमुसा भासिता होति. पिसुणं वाचं पहाय… समग्गकरणिं वाचं भासिता होति. फरुसं वाचं पहाय… तथारूपिं वाचं भासिता होति. सम्फप्पलापं पहाय… कालेन सापदेसं परियन्तवतिं अत्थसंहितं . एवं खो, गहपतयो, चतुब्बिधं वाचाय धम्मचारी समचारी होति.

‘‘कथञ्च, गहपतयो, तिविधं मनसा धम्मचारी समचारी होति? इध, गहपतयो, एकच्चो अनभिज्झालु होति. यं तं परस्स परवित्तूपकरणं तं नाभिज्झाता होति ‘अहो वत यं परस्स, तं ममस्सा’ति. अब्यापन्नचित्तो खो पन होति अप्पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता अवेरा अब्याबज्झा अनीघा सुखी अत्तानं परिहरन्तू’ति. सम्मादिट्ठिको खो पन होति अविपरीतदस्सनो – ‘अत्थि दिन्नं, अत्थि यिट्ठं… सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, गहपतयो, तिविधं मनसा धम्मचारी समचारी होति.

‘‘एवं धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.

४४७. ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य’न्ति ; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा ब्राह्मणमहासालानं गहपतिमहासालानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा गहपतिमहासालानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु ? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्केय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा तावतिंसानं देवानं… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा आभानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा आभानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी ‘अहो वताहं कायस्स भेदा परं मरणा परित्ताभानं देवानं…पे… अप्पमाणाभानं देवानं… आभस्सरानं देवानं… परित्तसुभानं देवानं… अप्पमाणसुभानं देवानं… सुभकिण्हानं देवानं … वेहप्फलानं देवानं… अविहानं देवानं… अतप्पानं देवानं… सुदस्सानं देवानं… सुदस्सीनं देवानं… अकनिट्ठानं देवानं… आकासानञ्चायतनूपगानं देवानं… विञ्ञाणञ्चायतनूपगानं देवानं… आकिञ्चञ्ञायतनूपगानं देवानं… नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति; ठानं खो पनेतं विज्जति, यं सो कायस्स भेदा परं मरणा नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी.

‘‘आकङ्खेय्य चे गहपतयो धम्मचारी समचारी – ‘अहो वताहं आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति; ठानं खो पनेतं विज्जति, ‘यं सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य. तं किस्स हेतु? तथा हि सो धम्मचारी समचारी’’’ति.

४४८. एवं वुत्ते, वेरञ्जका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गते’’ति.

वेरञ्जकसुत्तं निट्ठितं दुतियं.

३. महावेदल्लसुत्तं

४४९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच

‘‘‘दुप्पञ्ञो दुप्पञ्ञो’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, दुप्पञ्ञोति वुच्चती’’ति?

‘‘‘नप्पजानाति नप्पजानाती’ति खो, आवुसो, तस्मा दुप्पञ्ञोति वुच्चति.

‘‘किञ्च नप्पजानाति? ‘इदं दुक्ख’न्ति नप्पजानाति, ‘अयं दुक्खसमुदयो’ति नप्पजानाति, ‘अयं दुक्खनिरोधो’ति नप्पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति नप्पजानाति. ‘नप्पजानाति नप्पजानाती’ति खो, आवुसो, तस्मा दुप्पञ्ञोति वुच्चती’’ति.

‘‘‘साधावुसो’ति खो आयस्मा महाकोट्ठिको आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं सारिपुत्तं उत्तरिं पञ्हं अपुच्छि –

‘‘‘पञ्ञवा पञ्ञवा’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, पञ्ञवाति वुच्चती’’ति?

‘‘‘पजानाति पजानाती’ति खो, आवुसो, तस्मा पञ्ञवाति वुच्चति.

‘‘किञ्च पजानाति? ‘इदं दुक्ख’न्ति पजानाति, ‘अयं दुक्खसमुदयो’ति पजानाति, ‘अयं दुक्खनिरोधो’ति पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति पजानाति. ‘पजानाति पजानाती’ति खो, आवुसो, तस्मा पञ्ञवाति वुच्चती’’ति.

‘‘‘विञ्ञाणं विञ्ञाण’न्ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, विञ्ञाणन्ति वुच्चती’’ति?

‘‘‘विजानाति विजानाती’ति खो, आवुसो, तस्मा विञ्ञाणन्ति वुच्चति.

‘‘किञ्च विजानाति? सुखन्तिपि विजानाति, दुक्खन्तिपि विजानाति, अदुक्खमसुखन्तिपि विजानाति. ‘विजानाति विजानाती’ति खो, आवुसो, तस्मा विञ्ञाणन्ति वुच्चती’’ति.

‘‘या चावुसो, पञ्ञा यञ्च विञ्ञाणं – इमे धम्मा संसट्ठा उदाहु विसंसट्ठा? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा [विनिब्भुज्जित्वा विनिब्भुज्जित्वा (क.)] विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति? ‘‘या चावुसो, पञ्ञा यञ्च विञ्ञाणं – इमे धम्मा संसट्ठा, नो विसंसट्ठा. न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं. यं हावुसो [यञ्चावुसो (स्या. कं. क.)], पजानाति तं विजानाति, यं विजानाति तं पजानाति. तस्मा इमे धम्मा संसट्ठा, नो विसंसट्ठा. न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति.

‘‘या चावुसो, पञ्ञा यञ्च विञ्ञाणं – इमेसं धम्मानं संसट्ठानं नो विसंसट्ठानं किं नानाकरण’’न्ति? ‘‘या चावुसो, पञ्ञा यञ्च विञ्ञाणं – इमेसं धम्मानं संसट्ठानं नो विसंसट्ठानं पञ्ञा भावेतब्बा, विञ्ञाणं परिञ्ञेय्यं. इदं नेसं नानाकरण’’न्ति.

४५०. ‘‘‘वेदना वेदना’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो , वेदनाति वुच्चती’’ति?

‘‘‘वेदेति वेदेती’ति खो, आवुसो, तस्मा वेदनाति वुच्चति.

‘‘किञ्च वेदेति? सुखम्पि वेदेति, दुक्खम्पि वेदेति, अदुक्खमसुखम्पि वेदेति. ‘वेदेति वेदेती’ति खो, आवुसो, तस्मा वेदनाति वुच्चती’’ति.

‘‘‘सञ्ञा सञ्ञा’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, सञ्ञाति वुच्चती’’ति?

‘‘‘सञ्जानाति सञ्जानाती’ति खो, आवुसो, तस्मा सञ्ञाति वुच्चति.

‘‘किञ्च सञ्जानाति? नीलकम्पि सञ्जानाति, पीतकम्पि सञ्जानाति, लोहितकम्पि सञ्जानाति, ओदातम्पि सञ्जानाति. ‘सञ्जानाति सञ्जानाती’ति खो, आवुसो, तस्मा सञ्ञाति वुच्चती’’ति.

‘‘या चावुसो, वेदना या च सञ्ञा यञ्च विञ्ञाणं – इमे धम्मा संसट्ठा उदाहु विसंसट्ठा? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति? ‘‘या चावुसो, वेदना या च सञ्ञा यञ्च विञ्ञाणं – इमे धम्मा संसट्ठा, नो विसंसट्ठा. न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं. यं हावुसो [यञ्चावुसो (स्या. कं. क.)], वेदेति तं सञ्जानाति, यं सञ्जानाति तं विजानाति. तस्मा इमे धम्मा संसट्ठा नो विसंसट्ठा. न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति.

४५१. ‘‘निस्सट्ठेन हावुसो [निस्सट्ठेन पनावुसो (?)], पञ्चहि इन्द्रियेहि परिसुद्धेन मनोविञ्ञाणेन किं नेय्य’’न्ति?

‘‘निस्सट्ठेन आवुसो, पञ्चहि इन्द्रियेहि परिसुद्धेन मनोविञ्ञाणेन ‘अनन्तो आकासो’ति आकासानञ्चायतनं नेय्यं, ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं नेय्यं, ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं नेय्य’’न्ति.

‘‘नेय्यं पनावुसो, धम्मं केन पजानाती’’ति?

‘‘नेय्यं खो, आवुसो, धम्मं पञ्ञाचक्खुना पजानाती’’ति.

‘‘पञ्ञा पनावुसो, किमत्थिया’’ति?

‘‘पञ्ञा खो, आवुसो, अभिञ्ञत्था परिञ्ञत्था पहानत्था’’ति.

४५२. ‘‘कति पनावुसो, पच्चया सम्मादिट्ठिया उप्पादाया’’ति?

‘‘द्वे खो, आवुसो, पच्चया सम्मादिट्ठिया उप्पादाय – परतो च घोसो, योनिसो च मनसिकारो. इमे खो, आवुसो, द्वे पच्चया सम्मादिट्ठिया उप्पादाया’’ति.

‘‘कतिहि पनावुसो, अङ्गेहि अनुग्गहिता सम्मादिट्ठि चेतोविमुत्तिफला च होति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होति पञ्ञाविमुत्तिफलानिसंसा चा’’ति?

‘‘पञ्चहि खो, आवुसो, अङ्गेहि अनुग्गहिता सम्मादिट्ठि चेतोविमुत्तिफला च होति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होति पञ्ञाविमुत्तिफलानिसंसा च. इधावुसो, सम्मादिट्ठि सीलानुग्गहिता च होति, सुतानुग्गहिता च होति, साकच्छानुग्गहिता च होति, समथानुग्गहिता च होति, विपस्सनानुग्गहिता च होति. इमेहि खो, आवुसो, पञ्चहङ्गेहि अनुग्गहिता सम्मादिट्ठि चेतोविमुत्तिफला च होति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होति पञ्ञाविमुत्तिफलानिसंसा चा’’ति.

४५३. ‘‘कति पनावुसो, भवा’’ति?

‘‘तयोमे, आवुसो, भवा – कामभवो , रूपभवो, अरूपभवो’’ति.

‘‘कथं पनावुसो, आयतिं पुनब्भवाभिनिब्बत्ति होती’’ति?

‘‘अविज्जानीवरणानं खो, आवुसो, सत्तानं तण्हासंयोजनानं तत्रतत्राभिनन्दना – एवं आयतिं पुनब्भवाभिनिब्बत्ति होती’’ति.

‘‘कथं पनावुसो, आयतिं पुनब्भवाभिनिब्बत्ति न होती’’ति?

‘‘अविज्जाविरागा खो, आवुसो, विज्जुप्पादा तण्हानिरोधा – एवं आयतिं पुनब्भवाभिनिब्बत्ति न होती’’ति.

४५४. ‘‘कतमं पनावुसो, पठमं झान’’न्ति?

‘‘इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति – इदं वुच्चति, आवुसो, पठमं झान’’न्ति.

‘‘पठमं पनावुसो, झानं कतिअङ्गिक’’न्ति?

‘‘पठमं खो, आवुसो, झानं पञ्चङ्गिकं. इधावुसो, पठमं झानं समापन्नस्स भिक्खुनो वितक्को च वत्तति, विचारो च पीति च सुखञ्च चित्तेकग्गता च. पठमं खो, आवुसो, झानं एवं पञ्चङ्गिक’’न्ति.

‘‘पठमं पनावुसो, झानं कतङ्गविप्पहीनं कतङ्गसमन्नागत’’न्ति?

‘‘पठमं खो, आवुसो, झानं पञ्चङ्गविप्पहीनं, पञ्चङ्गसमन्नागतं. इधावुसो, पठमं झानं समापन्नस्स भिक्खुनो कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थीनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना होति; वितक्को च वत्तति, विचारो च पीति च सुखञ्च चित्तेकग्गता च. पठमं खो, आवुसो, झानं एवं पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागत’’न्ति.

४५५. ‘‘पञ्चिमानि , आवुसो, इन्द्रियानि नानाविसयानि नानागोचरानि, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं. इमेसं खो, आवुसो, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं, किं पटिसरणं, को च नेसं गोचरविसयं पच्चनुभोती’’ति?

‘‘पञ्चिमानि, आवुसो, इन्द्रियानि नानाविसयानि नानागोचरानि, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं. इमेसं खो, आवुसो, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं, मनो पटिसरणं, मनो च नेसं गोचरविसयं पच्चनुभोती’’ति.

४५६. ‘‘पञ्चिमानि, आवुसो, इन्द्रियानि, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं. इमानि खो, आवुसो, पञ्चिन्द्रियानि किं पटिच्च तिट्ठन्ती’’ति?

‘‘पञ्चिमानि, आवुसो, इन्द्रियानि, सेय्यथिदं – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं. इमानि खो, आवुसो, पञ्चिन्द्रियानि आयुं पटिच्च तिट्ठन्ती’’ति.

‘‘आयु पनावुसो, किं पटिच्च तिट्ठती’’ति?

‘‘आयु उस्मं पटिच्च तिट्ठती’’ति.

‘‘उस्मा पनावुसो, किं पटिच्च तिट्ठती’’ति?

‘‘उस्मा आयुं पटिच्च तिट्ठती’’ति.

‘‘इदानेव खो मयं, आवुसो, आयस्मतो सारिपुत्तस्स भासितं एवं आजानाम – ‘आयु उस्मं पटिच्च तिट्ठती’ति. इदानेव पन मयं, आवुसो, आयस्मतो सारिपुत्तस्स भासितं एवं आजानाम – ‘उस्मा आयुं पटिच्च तिट्ठती’ति.

‘‘यथा कथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?

‘‘तेन हावुसो, उपमं ते करिस्सामि; उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. सेय्यथापि, आवुसो, तेलप्पदीपस्स झायतो अच्चिं पटिच्च आभा पञ्ञायति, आभं पटिच्च अच्चि पञ्ञायति; एवमेव खो, आवुसो, आयु उस्मं पटिच्च तिट्ठति, उस्मा आयुं पटिच्च तिट्ठती’’ति.

४५७. ‘‘तेव नु खो, आवुसो, आयुसङ्खारा, ते वेदनिया धम्मा उदाहु अञ्ञे आयुसङ्खारा अञ्ञे वेदनिया धम्मा’’ति? ‘‘न खो , आवुसो, तेव आयुसङ्खारा ते वेदनिया धम्मा. ते च हावुसो, आयुसङ्खारा अभविंसु ते वेदनिया धम्मा, न यिदं सञ्ञावेदयितनिरोधं समापन्नस्स भिक्खुनो वुट्ठानं पञ्ञायेथ. यस्मा च खो, आवुसो, अञ्ञे आयुसङ्खारा अञ्ञे वेदनिया धम्मा, तस्मा सञ्ञावेदयितनिरोधं समापन्नस्स भिक्खुनो वुट्ठानं पञ्ञायती’’ति.

‘‘यदा नु खो, आवुसो, इमं कायं कति धम्मा जहन्ति; अथायं कायो उज्झितो अवक्खित्तो सेति, यथा कट्ठं अचेतन’’न्ति?

‘‘यदा खो, आवुसो, इमं कायं तयो धम्मा जहन्ति – आयु उस्मा च विञ्ञाणं; अथायं कायो उज्झितो अवक्खित्तो सेति, यथा कट्ठं अचेतन’’न्ति.

‘‘य्वायं, आवुसो, मतो कालङ्कतो, यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो – इमेसं किं नानाकरण’’न्ति?

‘‘य्वायं, आवुसो, मतो कालङ्कतो तस्स कायसङ्खारा निरुद्धा पटिप्पस्सद्धा , वचीसङ्खारा निरुद्धा पटिप्पस्सद्धा, चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु परिक्खीणो, उस्मा वूपसन्ता, इन्द्रियानि परिभिन्नानि. यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो तस्सपि कायसङ्खारा निरुद्धा पटिप्पस्सद्धा, वचीसङ्खारा निरुद्धा पटिप्पस्सद्धा, चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु न परिक्खीणो, उस्मा अवूपसन्ता, इन्द्रियानि विप्पसन्नानि. य्वायं, आवुसो, मतो कालङ्कतो, यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो – इदं नेसं नानाकरण’’न्ति.

४५८. ‘‘कति पनावुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति?

‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. इमे खो, आवुसो, चत्तारो पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति.

‘‘कति पनावुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया’’ति?

‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया – सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो. इमे खो, आवुसो, द्वे पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया’’ति.

‘‘कति पनावुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया’’ति?

‘‘तयो खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया – सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो, पुब्बे च अभिसङ्खारो. इमे खो, आवुसो, तयो पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया’’ति.

‘‘कति पनावुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाया’’ति?

‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाय – सब्बनिमित्तानञ्च मनसिकारो, अनिमित्ताय च धातुया अमनसिकारो. इमे खो, आवुसो, द्वे पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानाया’’ति.

४५९. ‘‘या चायं, आवुसो, अप्पमाणा चेतोविमुत्ति, या च आकिञ्चञ्ञा चेतोविमुत्ति, या च सुञ्ञता चेतोविमुत्ति, या च अनिमित्ता चेतोविमुत्ति – इमे धम्मा नानात्था चेव नानाब्यञ्जना च उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति?

‘‘या चायं, आवुसो, अप्पमाणा चेतोविमुत्ति, या च आकिञ्चञ्ञा चेतोविमुत्ति, या च सुञ्ञता चेतोविमुत्ति, या च अनिमित्ता चेतोविमुत्ति – अत्थि खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा नानात्था चेव नानाब्यञ्जना च; अत्थि च खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा एकत्था, ब्यञ्जनमेव नानं’’.

‘‘कतमो चावुसो, परियायो यं परियायं आगम्म इमे धम्मा नानात्था चेव नानाब्यञ्जना च’’?

‘‘इधावुसो, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. अयं वुच्चतावुसो, अप्पमाणा चेतोविमुत्ति’’.

‘‘कतमा चावुसो, आकिञ्चञ्ञा चेतोविमुत्ति’’?

‘‘इधावुसो, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चतावुसो, आकिञ्चञ्ञा चेतोविमुत्ति’’.

‘‘कतमा चावुसो, सुञ्ञता चेतोविमुत्ति’’?

‘‘इधावुसो, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’ति. अयं वुच्चतावुसो, सुञ्ञता चेतोविमुत्ति’’.

‘‘कतमा चावुसो, अनिमित्ता चेतोविमुत्ति’’?

‘‘इधावुसो, भिक्खु सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति. अयं वुच्चतावुसो, अनिमित्ता चेतोविमुत्ति. अयं खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा नानात्था चेव नानाब्यञ्जना च’’.

‘‘कतमो चावुसो, परियायो यं परियायं आगम्म इमे धम्मा एकत्था ब्यञ्जनमेव नानं’’?

‘‘रागो खो, आवुसो, पमाणकरणो, दोसो पमाणकरणो, मोहो पमाणकरणो. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. यावता खो, आवुसो, अप्पमाणा चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति. सा खो पनाकुप्पा चेतोविमुत्ति सुञ्ञा रागेन, सुञ्ञा दोसेन, सुञ्ञा मोहेन. रागो खो, आवुसो, किञ्चनो, दोसो किञ्चनो, मोहो किञ्चनो. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. यावता खो, आवुसो, आकिञ्चञ्ञा चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति. सा खो पनाकुप्पा चेतोविमुत्ति सुञ्ञा रागेन, सुञ्ञा दोसेन , सुञ्ञा मोहेन. रागो खो, आवुसो, निमित्तकरणो, दोसो निमित्तकरणो, मोहो निमित्तकरणो. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. यावता खो, आवुसो, अनिमित्ता चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति. सा खो पनाकुप्पा चेतोविमुत्ति सुञ्ञा रागेन, सुञ्ञा दोसेन, सुञ्ञा मोहेन. अयं खो, आवुसो, परियायो यं परियायं आगम्म इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति.

इदमवोचायस्मा सारिपुत्तो. अत्तमनो आयस्मा महाकोट्ठिको आयस्मतो सारिपुत्तस्स भासितं अभिनन्दीति.

महावेदल्लसुत्तं निट्ठितं ततियं.

४. चूळवेदल्लसुत्तं

४६०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो विसाखो उपासको येन धम्मदिन्ना भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा धम्मदिन्नं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो विसाखो उपासको धम्मदिन्नं भिक्खुनिं एतदवोच – ‘‘‘सक्कायो सक्कायो’ति, अय्ये, वुच्चति. कतमो नु खो, अय्ये, सक्कायो वुत्तो भगवता’’ति? ‘‘पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धा सक्कायो वुत्तो भगवता, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. इमे खो, आवुसो विसाख, पञ्चुपादानक्खन्धा सक्कायो वुत्तो भगवता’’ति.

‘‘साधय्ये’’ति खो विसाखो उपासको धम्मदिन्नाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा धम्मदिन्नं भिक्खुनिं उत्तरिं पञ्हं अपुच्छि – ‘‘‘सक्कायसमुदयो सक्कायसमुदयो’ति, अय्ये, वुच्चति. कतमो नु खो, अय्ये, सक्कायसमुदयो वुत्तो भगवता’’ति? ‘‘यायं, आवुसो विसाख, तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा; अयं खो, आवुसो विसाख, सक्कायसमुदयो वुत्तो भगवता’’ति.

‘‘‘सक्कायनिरोधो सक्कायनिरोधो’ति, अय्ये, वुच्चति. कतमो नु खो, अय्ये, सक्कायनिरोधो वुत्तो भगवता’’ति?

‘‘यो खो, आवुसो विसाख, तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो; अयं खो, आवुसो विसाख, सक्कायनिरोधो वुत्तो भगवता’’ति.

‘‘‘सक्कायनिरोधगामिनी पटिपदा सक्कायनिरोधगामिनी पटिपदा’ति, अय्ये, वुच्चति. कतमा नु खो, अय्ये, सक्कायनिरोधगामिनी पटिपदा वुत्ता भगवता’’ति?

‘‘अयमेव खो, आवुसो विसाख, अरियो अट्ठङ्गिको मग्गो सक्कायनिरोधगामिनी पटिपदा वुत्ता भगवता, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति.

‘‘तञ्ञेव नु खो, अय्ये, उपादानं ते [तेव (सी.)] पञ्चुपादानक्खन्धा उदाहु अञ्ञत्र पञ्चहुपादानक्खन्धेहि उपादान’’न्ति? ‘‘न खो, आवुसो विसाख, तञ्ञेव उपादानं ते पञ्चुपादानक्खन्धा, नापि अञ्ञत्र पञ्चहुपादानक्खन्धेहि उपादानं. यो खो, आवुसो विसाख, पञ्चसु उपादानक्खन्धेसु छन्दरागो तं तत्थ उपादान’’न्ति.

४६१. ‘‘कथं पनाय्ये, सक्कायदिट्ठि होती’’ति? ‘‘इधावुसो विसाख, अस्सुतवा पुथुज्जनो, अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. एवं खो , आवुसो विसाख, सक्कायदिट्ठि होती’’ति.

‘‘कथं पनाय्ये, सक्कायदिट्ठि न होती’’ति?

‘‘इधावुसो विसाख, सुतवा अरियसावको, अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं…पे… न सञ्ञं… न सङ्खारे…पे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं , न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. एवं खो, आवुसो विसाख, सक्कायदिट्ठि न होती’’ति.

४६२. ‘‘कतमो पनाय्ये, अरियो अट्ठङ्गिको मग्गो’’ति?

‘‘अयमेव खो, आवुसो विसाख, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति. ‘‘अरियो पनाय्ये, अट्ठङ्गिको मग्गो सङ्खतो उदाहु असङ्खतो’’ति?

‘‘अरियो खो, आवुसो विसाख, अट्ठङ्गिको मग्गो सङ्खतो’’ति .

‘‘अरियेन नु खो, अय्ये, अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता उदाहु तीहि खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति?

‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता; तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो. या चावुसो विसाख, सम्मावाचा यो च सम्माकम्मन्तो यो च सम्माआजीवो इमे धम्मा सीलक्खन्धे सङ्गहिता. यो च सम्मावायामो या च सम्मासति यो च सम्मासमाधि इमे धम्मा समाधिक्खन्धे सङ्गहिता. या च सम्मादिट्ठि यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति.

‘‘कतमो पनाय्ये, समाधि, कतमे धम्मा समाधिनिमित्ता, कतमे धम्मा समाधिपरिक्खारा, कतमा समाधिभावना’’ति?

‘‘या खो, आवुसो विसाख, चित्तस्स एकग्गता अयं समाधि; चत्तारो सतिपट्ठाना समाधिनिमित्ता; चत्तारो सम्मप्पधाना समाधिपरिक्खारा. या तेसंयेव धम्मानं आसेवना भावना बहुलीकम्मं, अयं एत्थ समाधिभावना’’ति.

४६३. ‘‘कति पनाय्ये, सङ्खारा’’ति?

‘‘तयोमे, आवुसो विसाख, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति.

‘‘कतमो पनाय्ये, कायसङ्खारो, कतमो वचीसङ्खारो, कतमो चित्तसङ्खारो’’ति?

‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायसङ्खारो, वितक्कविचारा वचीसङ्खारो, सञ्ञा च वेदना च चित्तसङ्खारो’’ति.

‘‘कस्मा पनाय्ये, अस्सासपस्सासा कायसङ्खारो, कस्मा वितक्कविचारा वचीसङ्खारो, कस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति?

‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायिका एते धम्मा कायप्पटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो. पुब्बे खो, आवुसो विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो. सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तप्पटिबद्धा, तस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति.

४६४. ‘‘कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्ति होती’’ति?

‘‘न खो, आवुसो विसाख, सञ्ञावेदयितनिरोधं समापज्जन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जिस्स’न्ति वा, ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा, ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा. अथ ख्वास्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति.

‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स पनाय्ये, भिक्खुनो कतमे धम्मा पठमं निरुज्झन्ति – यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’ति.

‘‘कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठानं होती’’ति?

‘‘न खो, आवुसो विसाख, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहिस्स’न्ति वा, ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहामी’ति वा, ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितो’ति वा. अथ ख्वास्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति.

‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स पनाय्ये, भिक्खुनो कतमे धम्मा पठमं उप्पज्जन्ति – यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं उप्पज्जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारो’’ति.

‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं पनाय्ये, भिक्खुं कति फस्सा फुसन्ती’’ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं खो, आवुसो विसाख, भिक्खुं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सो’’ति.

‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पनाय्ये, भिक्खुनो किंनिन्नं चित्तं होति किंपोणं किंपब्भार’’न्ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, आवुसो विसाख, भिक्खुनो विवेकनिन्नं चित्तं होति, विवेकपोणं विवेकपब्भार’’न्ति.

४६५. ‘‘कति पनाय्ये, वेदना’’ति?

‘‘तिस्सो खो इमा, आवुसो विसाख, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना’’ति.

‘‘कतमा पनाय्ये, सुखा वेदना, कतमा दुक्खा वेदना, कतमा अदुक्खमसुखा वेदना’’ति?

‘‘यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा सुखं सातं वेदयितं – अयं सुखा वेदना. यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा दुक्खं असातं वेदयितं – अयं दुक्खा वेदना. यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा नेव सातं नासातं वेदयितं – अयं अदुक्खमसुखा वेदना’’ति.

‘‘सुखा पनाय्ये, वेदना किंसुखा किंदुक्खा, दुक्खा वेदना किंसुखा किंदुक्खा, अदुक्खमसुखा वेदना किंसुखा किंदुक्खा’’ति?

‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा; दुक्खा वेदना ठितिदुक्खा विपरिणामसुखा ; अदुक्खमसुखा वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति.

‘‘सुखाय पनाय्ये, वेदनाय किं अनुसयो अनुसेति, दुक्खाय वेदनाय किं अनुसयो अनुसेति, अदुक्खमसुखाय वेदनाय किं अनुसयो अनुसेती’’ति?

‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेति, अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति.

‘‘सब्बाय नु खो, अय्ये, सुखाय वेदनाय रागानुसयो अनुसेति, सब्बाय दुक्खाय वेदनाय पटिघानुसयो अनुसेति, सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति?

‘‘न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो अनुसेति, न सब्बाय दुक्खाय वेदनाय पटिघानुसयो अनुसेति, न सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति.

‘‘सुखाय पनाय्ये, वेदनाय किं पहातब्बं, दुक्खाय वेदनाय किं पहातब्बं, अदुक्खमसुखाय वेदनाय किं पहातब्ब’’न्ति?

‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो पहातब्बो, दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो’’ति.

‘‘सब्बाय नु खो, अय्ये, सुखाय वेदनाय रागानुसयो पहातब्बो, सब्बाय दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो’’ति?

‘‘न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो पहातब्बो, न सब्बाय दुक्खाय वेदनाय पटिघानुसयो पहातब्बो , न सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो. इधावुसो विसाख, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. रागं तेन पजहति, न तत्थ रागानुसयो अनुसेति. इधावुसो विसाख, भिक्खु इति पटिसञ्चिक्खति – ‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति? इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहाप्पच्चया दोमनस्सं. पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेति. इधावुसो विसाख, भिक्खु सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अविज्जं तेन पजहति, न तत्थ अविज्जानुसयो अनुसेती’’ति.

४६६. ‘‘सुखाय पनाय्ये, वेदनाय किं पटिभागो’’ति?

‘‘सुखाय खो, आवुसो विसाख, वेदनाय दुक्खा वेदना पटिभागो’’ति.

‘‘दुक्खाय पन्नाय्ये, वेदनाय किं पटिभागो’’ति?

‘‘दुक्खाय खो, आवुसो विसाख, वेदनाय सुखा वेदना पटिभागो’’ति.

‘‘अदुक्खमसुखाय पनाय्ये, वेदनाय किं पटिभागो’’ति?

‘‘अदुक्खमसुखाय खो, आवुसो विसाख, वेदनाय अविज्जा पटिभागो’’ति.

‘‘अविज्जाय पनाय्ये, किं पटिभागो’’ति?

‘‘अविज्जाय खो, आवुसो विसाख, विज्जा पटिभागो’’ति.

‘‘विज्जाय पनाय्ये, किं पटिभागो’’ति?

‘‘विज्जाय खो, आवुसो विसाख, विमुत्ति पटिभागो’’ति.

‘‘विमुत्तिया पनाय्ये , किं पटिभागो’’ति?

‘‘विमुत्तिया खो, आवुसो विसाख, निब्बानं पटिभागो’’ति.

‘‘निब्बानस्स पनाय्ये, किं पटिभागो’’ति? ‘‘अच्चयासि, आवुसो [अच्चसरावुसो (सी. पी.), अच्चस्सरावुसो (स्या. कं.)] विसाख, पञ्हं, नासक्खि पञ्हानं परियन्तं गहेतुं. निब्बानोगधञ्हि, आवुसो विसाख, ब्रह्मचरियं, निब्बानपरायनं निब्बानपरियोसानं. आकङ्खमानो च त्वं, आवुसो विसाख, भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छेय्यासि, यथा च ते भगवा ब्याकरोति तथा नं धारेय्यासी’’ति.

४६७. अथ खो विसाखो उपासको धम्मदिन्नाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना धम्मदिन्नं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो विसाखो उपासको यावतको अहोसि धम्मदिन्नाय भिक्खुनिया सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. एवं वुत्ते, भगवा विसाखं उपासकं एतदवोच – ‘‘पण्डिता, विसाख, धम्मदिन्ना भिक्खुनी, महापञ्ञा, विसाख, धम्मदिन्ना भिक्खुनी. मं चेपि त्वं, विसाख, एतमत्थं पुच्छेय्यासि, अहम्पि तं एवमेवं ब्याकरेय्यं, यथा तं धम्मदिन्नाय भिक्खुनिया ब्याकतं. एसो चेवेतस्स [एसोवेतस्स (स्या. कं.)] अत्थो. एवञ्च नं [एवमेतं (सी. स्या. कं.)] धारेही’’ति.

इदमवोच भगवा. अत्तमनो विसाखो उपासको भगवतो भासितं अभिनन्दीति.

चूळवेदल्लसुत्तं निट्ठितं चतुत्थं.

५. चूळधम्मसमादानसुत्तं

४६८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘चत्तारिमानि, भिक्खवे, धम्मसमादानानि. कतमानि चत्तारि? अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं; अत्थि, भिक्खवे , धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं; अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं; अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं’’.

४६९. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं? सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि कामेसु दोसो’ति. ते कामेसु पातब्यतं आपज्जन्ति. ते खो मोळिबद्धाहि [मोळिबन्धाहि (स्या. कं. क.)] परिब्बाजिकाहि परिचारेन्ति. ते एवमाहंसु – ‘किंसु नाम ते भोन्तो समणब्राह्मणा कामेसु अनागतभयं सम्पस्समाना कामानं पहानमाहंसु, कामानं परिञ्ञं पञ्ञपेन्ति? सुखो इमिस्सा परिब्बाजिकाय तरुणाय मुदुकाय लोमसाय बाहाय सम्फस्सो’ति ते कामेसु पातब्यतं आपज्जन्ति. ते कामेसु पातब्यतं आपज्जित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. ते तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति. ते एवमाहंसु – ‘इदं खो ते भोन्तो समणब्राह्मणा कामेसु अनागतभयं सम्पस्समाना कामानं पहानमाहंसु, कामानं परिञ्ञं पञ्ञपेन्ति, इमे हि मयं कामहेतु कामनिदानं दुक्खा तिब्बा खरा कटुका वेदना वेदयामा’ति. सेय्यथापि, भिक्खवे, गिम्हानं पच्छिमे मासे मालुवासिपाटिका फलेय्य. अथ खो तं, भिक्खवे, मालुवाबीजं अञ्ञतरस्मिं सालमूले निपतेय्य. अथ खो, भिक्खवे, या तस्मिं साले अधिवत्था देवता सा भीता संविग्गा सन्तासं आपज्जेय्य. अथ खो, भिक्खवे, तस्मिं साले अधिवत्थाय देवताय मित्तामच्चा ञातिसालोहिता आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता सङ्गम्म समागम्म एवं समस्सासेय्युं – ‘मा भवं भायि, मा भवं भायि; अप्पेव नामेतं मालुवाबीजं मोरो वा गिलेय्य [मोरो वा गिलेय्य, गोधा वा खादेय्य (क.)], मगो वा खादेय्य, दवडाहो [वनदाहो (क.)] वा डहेय्य, वनकम्मिका वा उद्धरेय्युं, उपचिका वा उट्ठहेय्युं [उद्रभेय्युं (सी. पी. क.)], अबीजं वा पनस्सा’ति. अथ खो तं, भिक्खवे, मालुवाबीजं नेव मोरो गिलेय्य, न मगो खादेय्य, न दवडाहो डहेय्य, न वनकम्मिका उद्धरेय्युं, न उपचिका उट्ठहेय्युं, बीजञ्च पनस्स तं पावुस्सकेन मेघेन अभिप्पवुट्ठं सम्मदेव विरुहेय्य. सास्स मालुवालता तरुणा मुदुका लोमसा विलम्बिनी, सा तं सालं उपनिसेवेय्य. अथ खो, भिक्खवे, तस्मिं साले अधिवत्थाय देवताय एवमस्स – ‘किंसु नाम ते भोन्तो मित्तामच्चा ञातिसालोहिता आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता मालुवाबीजे अनागतभयं सम्पस्समाना सङ्गम्म समागम्म एवं समस्सासेसुं [समस्सासेय्युं (क.)] – ‘‘मा भवं भायि मा भवं भायि, अप्पेव नामेतं मालुवाबीजं मोरो वा गिलेय्य, मगो वा खादेय्य, दवडाहो वा डहेय्य, वनकम्मिका वा उद्धरेय्युं, उपचिका वा उट्ठहेय्युं, अबीजं वा पनस्सा’’ति; सुखो इमिस्सा मालुवालताय तरुणाय मुदुकाय लोमसाय विलम्बिनिया सम्फस्सो’ति. सा तं सालं अनुपरिहरेय्य. सा तं सालं अनुपरिहरित्वा उपरि विटभिं [विटपं (स्या. ट्ठ.)] करेय्य. उपरि विटभिं करित्वा ओघनं जनेय्य. ओघनं जनेत्वा ये तस्स सालस्स महन्ता महन्ता खन्धा ते पदालेय्य. अथ खो, भिक्खवे, तस्मिं साले अधिवत्थाय देवताय एवमस्स – ‘इदं खो ते भोन्तो मित्तामच्चा ञातिसालोहिता आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता मालुवाबीजे अनागतभयं सम्पस्समाना सङ्गम्म समागम्म एवं समस्सासेसुं [समस्सासेय्युं (क.)] – ‘‘मा भवं भायि मा भवं भायि, अप्पेव नामेतं मालुवाबीजं मोरो वा गिलेय्य, मगो वा खादेय्य, दवडाहो वा डहेय्य, वनकम्मिका वा उद्धरेय्युं, उपचिका वा उट्ठहेय्युं अबीजं वा पनस्सा’’ति. यञ्चाहं [यं वाहं (क.), स्वाहं (स्या. कं.)] मालुवाबीजहेतु दुक्खा तिब्बा खरा कटुका वेदना वेदयामी’ति. एवमेव खो, भिक्खवे, सन्ति एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो ‘नत्थि कामेसु दोसो’ति . ते कामेसु पातब्यतं आपज्जन्ति. ते मोळिबद्धाहि परिब्बाजिकाहि परिचारेन्ति. ते एवमाहंसु – ‘किंसु नाम ते भोन्तो समणब्राह्मणा कामेसु अनागतभयं सम्पस्समाना कामानं पहानमाहंसु, कामानं परिञ्ञं पञ्ञपेन्ति? सुखो इमिस्सा परिब्बाजिकाय तरुणाय मुदुकाय लोमसाय बाहाय सम्फस्सो’ति. ते कामेसु पातब्यतं आपज्जन्ति. ते कामेसु पातब्यतं आपज्जित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. ते तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति. ते एवमाहंसु – ‘इदं खो ते भोन्तो समणब्राह्मणा कामेसु अनागतभयं सम्पस्समाना कामानं पहानमाहंसु, कामानं परिञ्ञं पञ्ञपेन्ति. इमे हि मयं कामहेतु कामनिदानं दुक्खा तिब्बा खरा कटुका वेदना वेदयामा’ति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं.

४७०. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं? इध, भिक्खवे, एकच्चो अचेलको होति मुत्ताचारो हत्थापलेखनो, नएहिभद्दन्तिको, नतिट्ठभद्दन्तिको, नाभिहटं, न उद्दिस्सकतं, न निमन्तनं सादियति, सो न कुम्भिमुखा पटिग्गण्हाति, न कळोपिमुखा पटिग्गण्हाति, न एळकमन्तरं, न दण्डमन्तरं, न मुसलमन्तरं, न द्विन्नं भुञ्जमानानं, न गब्भिनिया, न पायमानाय, न पुरिसन्तरगताय, न सङ्कित्तीसु, न यत्थ सा उपट्ठितो होति, न यत्थ मक्खिका सण्डसण्डचारिनी, न मच्छं, न मंसं, न सुरं, न मेरयं, न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको. एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति… सत्तहिपि दत्तीहि यापेति. एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि आहारं आहारेति… सत्ताहिकम्पि आहारं आहारेति. इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. सो साकभक्खो वा होति , सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति, हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा होति, पिञ्ञाकभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा होति, वनमूलफलाहारो यापेति पवत्तफलभोजी. सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति, केसमस्सुलोचकोपि होति, केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि होति, आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति, कण्टकापस्सये सेय्यं कप्पेति [पस्स म. नि. १.१५५ महासीहनादसुत्ते], सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति. इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति . सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं.

४७१. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं? इध , भिक्खवे, एकच्चो पकतिया तिब्बरागजातिको होति, सो अभिक्खणं रागजं दुक्खं दोमनस्सं पटिसंवेदेति; पकतिया तिब्बदोसजातिको होति, सो अभिक्खणं दोसजं दुक्खं दोमनस्सं पटिसंवेदेति; पकतिया तिब्बमोहजातिको होति, सो अभिक्खणं मोहजं दुक्खं दोमनस्सं पटिसंवेदेति. सो सहापि दुक्खेन, सहापि दोमनस्सेन, अस्सुमुखोपि रुदमानो परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति. सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं.

४७२. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं? इध, भिक्खवे, एकच्चो पकतिया न तिब्बरागजातिको होति, सो न अभिक्खणं रागजं दुक्खं दोमनस्सं पटिसंवेदेति; पकतिया न तिब्बदोसजातिको होति, सो न अभिक्खणं दोसजं दुक्खं दोमनस्सं पटिसंवेदेति; पकतिया न तिब्बमोहजातिको होति , सो न अभिक्खणं मोहजं दुक्खं दोमनस्सं पटिसंवेदेति. सो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं. इमानि खो, भिक्खवे, चत्तारि धम्मसमादानानी’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

चूळधम्मसमादानसुत्तं निट्ठितं पञ्चमं.

६. महाधम्मसमादानसुत्तं

४७३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘येभुय्येन, भिक्खवे, सत्ता एवंकामा एवंछन्दा एवंअधिप्पाया – ‘अहो वत अनिट्ठा अकन्ता अमनापा धम्मा परिहायेय्युं, इट्ठा कन्ता मनापा धम्मा अभिवड्ढेय्यु’न्ति. तेसं, भिक्खवे, सत्तानं एवंकामानं एवंछन्दानं एवंअधिप्पायानं अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति. तत्र तुम्हे, भिक्खवे, कं हेतुं पच्चेथा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका, भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो; भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

४७४. ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो, अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, सेवितब्बे धम्मे न जानाति असेवितब्बे धम्मे न जानाति, भजितब्बे धम्मे न जानाति अभजितब्बे धम्मे न जानाति. सो सेवितब्बे धम्मे अजानन्तो असेवितब्बे धम्मे अजानन्तो, भजितब्बे धम्मे अजानन्तो अभजितब्बे धम्मे अजानन्तो, असेवितब्बे धम्मे सेवति सेवितब्बे धम्मे न सेवति, अभजितब्बे धम्मे भजति भजितब्बे धम्मे न भजति. तस्स असेवितब्बे धम्मे सेवतो सेवितब्बे धम्मे असेवतो, अभजितब्बे धम्मे भजतो भजितब्बे धम्मे अभजतो अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो.

‘‘सुतवा च खो, भिक्खवे, अरियसावको, अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, सेवितब्बे धम्मे जानाति असेवितब्बे धम्मे जानाति, भजितब्बे धम्मे जानाति अभजितब्बे धम्मे जानाति. सो सेवितब्बे धम्मे जानन्तो असेवितब्बे धम्मे जानन्तो, भजितब्बे धम्मे जानन्तो अभजितब्बे धम्मे जानन्तो, असेवितब्बे धम्मे न सेवति सेवितब्बे धम्मे सेवति, अभजितब्बे धम्मे न भजति भजितब्बे धम्मे भजति. तस्स असेवितब्बे धम्मे असेवतो सेवितब्बे धम्मे सेवतो, अभजितब्बे धम्मे अभजतो भजितब्बे धम्मे भजतो, अनिट्ठा अकन्ता अमनापा धम्मा परिहायन्ति, इट्ठा कन्ता मनापा धम्मा अभिवड्ढन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं विद्दसुनो.

४७५. ‘‘चत्तारिमानि, भिक्खवे, धम्मसमादानानि. कतमानि चत्तारि? अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं; अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं; अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं; अत्थि, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं.

४७६. ‘‘तत्र, भिक्खवे, यमिदं [यदिदं (सी.)] धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं, तं अविद्वा अविज्जागतो यथाभूतं नप्पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाक’न्ति. तं अविद्वा अविज्जागतो यथाभूतं अप्पजानन्तो तं सेवति, तं न परिवज्जेति. तस्स तं सेवतो, तं अपरिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो.

‘‘तत्र, भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं तं अविद्वा अविज्जागतो यथाभूतं नप्पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाक’न्ति. तं अविद्वा अविज्जागतो यथाभूतं अप्पजानन्तो तं सेवति, तं न परिवज्जेति. तस्स तं सेवतो, तं अपरिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो.

‘‘तत्र , भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं, तं अविद्वा अविज्जागतो यथाभूतं नप्पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाक’न्ति. तं अविद्वा अविज्जागतो यथाभूतं अप्पजानन्तो तं न सेवति, तं परिवज्जेति. तस्स तं असेवतो, तं परिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो.

‘‘तत्र, भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं, तं अविद्वा अविज्जागतो यथाभूतं नप्पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाक’न्ति. तं अविद्वा अविज्जागतो यथाभूतं अप्पजानन्तो तं न सेवति, तं परिवज्जेति. तस्स तं असेवतो, तं परिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो.

४७७. ‘‘तत्र, भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं तं विद्वा विज्जागतो यथाभूतं पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाक’न्ति. तं विद्वा विज्जागतो यथाभूतं पजानन्तो तं न सेवति, तं परिवज्जेति. तस्स तं असेवतो, तं परिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा परिहायन्ति, इट्ठा कन्ता मनापा धम्मा अभिवड्ढन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं विद्दसुनो.

‘‘तत्र, भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं तं विद्वा विज्जागतो यथाभूतं पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाक’न्ति. तं विद्वा विज्जागतो यथाभूतं पजानन्तो तं न सेवति, तं परिवज्जेति. तस्स तं असेवतो, तं परिवज्जयतो , अनिट्ठा अकन्ता अमनापा धम्मा परिहायन्ति, इट्ठा कन्ता मनापा धम्मा अभिवड्ढन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं विद्दसुनो.

‘‘तत्र , भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं तं विद्वा विज्जागतो यथाभूतं पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाक’न्ति. तं विद्वा विज्जागतो यथाभूतं पजानन्तो तं सेवति, तं न परिवज्जेति. तस्स तं सेवतो, तं अपरिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा परिहायन्ति, इट्ठा कन्ता मनापा धम्मा अभिवड्ढन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं विद्दसुनो.

‘‘तत्र, भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं तं विद्वा विज्जागतो यथाभूतं पजानाति – ‘इदं खो धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाक’न्ति. तं विद्वा विज्जागतो यथाभूतं पजानन्तो तं सेवति, तं न परिवज्जेति. तस्स तं सेवतो, तं अपरिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा परिहायन्ति, इट्ठा कन्ता मनापा धम्मा अभिवड्ढन्ति. तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं विद्दसुनो.

४७८. ‘‘कतमञ्च , भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं? इध, भिक्खवे, एकच्चो सहापि दुक्खेन सहापि दोमनस्सेन पाणातिपाती होति, पाणातिपातपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन अदिन्नादायी होति, अदिन्नादानपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन कामेसु मिच्छाचारी होति, कामेसु मिच्छाचारपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन मुसावादी होति, मुसावादपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन पिसुणवाचो होति, पिसुणवाचापच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन फरुसवाचो होति, फरुसवाचापच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन सम्फप्पलापी होति, सम्फप्पलापपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन अभिज्झालु होति, अभिज्झापच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन ब्यापन्नचित्तो होति, ब्यापादपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन मिच्छादिट्ठि होति, मिच्छादिट्ठिपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति. सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं.

४७९. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं? इध, भिक्खवे, एकच्चो सहापि सुखेन सहापि सोमनस्सेन पाणातिपाती होति, पाणातिपातपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन अदिन्नादायी होति, अदिन्नादानपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन कामेसुमिच्छाचारी होति, कामेसुमिच्छाचारपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन मुसावादी होति, मुसावादपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन पिसुणवाचो होति, पिसुणवाचापच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन फरुसवाचो होति, फरुसवाचापच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन सम्फप्पलापी होति, सम्फप्पलापपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन अभिज्झालु होति, अभिज्झापच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन ब्यापन्नचित्तो होति, ब्यापादपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन मिच्छादिट्ठि होति, मिच्छादिट्ठिपच्चया च सुखं सोमनस्सं पटिसंवेदेति. सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं.

४८०. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं? इध, भिक्खवे, एकच्चो सहापि दुक्खेन सहापि दोमनस्सेन पाणातिपाता पटिविरतो होति, पाणातिपाता वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति ; सहापि दुक्खेन सहापि दोमनस्सेन अदिन्नादाना पटिविरतो होति, अदिन्नादाना वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन कामेसुमिच्छाचारा पटिविरतो होति, कामेसुमिच्छाचारा वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन मुसावादा पटिविरतो होति, मुसावादा वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन पिसुणाय वाचाय पटिविरतो होति , पिसुणाय वाचाय वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति ; सहापि दुक्खेन सहापि दोमनस्सेन फरुसाय वाचाय पटिविरतो होति, फरुसाय वाचाय वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन सम्फप्पलापा पटिविरतो होति, सम्फप्पलापा वेरमणीपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन अनभिज्झालु होति, अनभिज्झापच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन अब्यापन्नचित्तो होति, अब्यापादपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति; सहापि दुक्खेन सहापि दोमनस्सेन सम्मादिट्ठि होति, सम्मादिट्ठिपच्चया च दुक्खं दोमनस्सं पटिसंवेदेति. सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इदं वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं.

४८१. ‘‘कतमञ्च, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं? इध, भिक्खवे, एकच्चो सहापि सुखेन सहापि सोमनस्सेन पाणातिपाता पटिविरतो होति, पाणातिपाता वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन अदिन्नादाना पटिविरतो होति, अदिन्नादाना वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन कामेसुमिच्छाचारा पटिविरतो होति, कामेसुमिच्छाचारा वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन मुसावादा पटिविरतो होति, मुसावादा वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन पिसुणाय वाचाय पटिविरतो होति, पिसुणाय वाचाय वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन फरुसाय वाचाय पटिविरतो होति, फरुसाय वाचाय वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन सम्फप्पलापा पटिविरतो होति, सम्फप्पलापा वेरमणीपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन अनभिज्झालु होति, अनभिज्झापच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन अब्यापन्नचित्तो होति, अब्यापादपच्चया च सुखं सोमनस्सं पटिसंवेदेति; सहापि सुखेन सहापि सोमनस्सेन सम्मादिट्ठि होति, सम्मादिट्ठिपच्चया च सुखं सोमनस्सं पटिसंवेदेति. सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इदं, वुच्चति, भिक्खवे, धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं. इमानि खो, भिक्खवे, चत्तारि धम्मसमादानानि.

४८२. ‘‘सेय्यथापि, भिक्खवे, तित्तकालाबु विसेन संसट्ठो. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिकूलो. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, अयं तित्तकालाबु विसेन संसट्ठो, सचे आकङ्खसि पिव [पिप (सी. पी.)]. तस्स ते पिवतो [पिपतो (सी. पी.)] चेव नच्छादेस्सति वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा [पीत्वा (सी.)] च पन मरणं वा निगच्छसि मरणमत्तं वा दुक्ख’न्ति. सो तं अप्पटिसङ्खाय पिवेय्य, नप्पटिनिस्सज्जेय्य. तस्स तं पिवतो चेव नच्छादेय्य वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तथूपमाहं, भिक्खवे, इमं धम्मसमादानं वदामि, यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं.

४८३. ‘‘सेय्यथापि, भिक्खवे, आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो. सो च खो विसेन संसट्ठो. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिकूलो. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, अयं आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो. सो च खो विसेन संसट्ठो, सचे आकङ्खसि पिव. तस्स ते पिवतोहि [पिवतोपि (क.)] खो छादेस्सति वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन मरणं वा निगच्छसि मरणमत्तं वा दुक्ख’न्ति. सो तं अप्पटिसङ्खाय पिवेय्य, नप्पटिनिस्सज्जेय्य. तस्स तं पिवतोहि खो छादेय्य वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तथूपमाहं, भिक्खवे, इमं धम्मसमादानं वदामि, यमिदं धम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं.

४८४. ‘‘सेय्यथापि, भिक्खवे, पूतिमुत्तं नानाभेसज्जेहि संसट्ठं. अथ पुरिसो आगच्छेय्य पण्डुकरोगी. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, इदं पूतिमुत्तं नानाभेसज्जेहि संसट्ठं, सचे आकङ्खसि पिव. तस्स ते पिवतोहि खो नच्छादेस्सति वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन सुखी भविस्ससी’ति. सो तं पटिसङ्खाय पिवेय्य, नप्पटिनिस्सज्जेय्य. तस्स तं पिवतोहि खो नच्छादेय्य वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन सुखी अस्स. तथूपमाहं, भिक्खवे, इमं धम्मसमादानं वदामि, यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं.

४८५. ‘‘सेय्यथापि, भिक्खवे, दधि च मधु च सप्पि च फाणितञ्च एकज्झं संसट्ठं. अथ पुरिसो आगच्छेय्य लोहितपक्खन्दिको. तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, इदं दधिं च मधुं च सप्पिं च फाणितञ्च एकज्झं संसट्ठं, सचे आकङ्खसि पिव. तस्स ते पिवतो चेव छादेस्सति वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन सुखी भविस्ससी’ति. सो तं पटिसङ्खाय पिवेय्य, नप्पटिनिस्सज्जेय्य. तस्स तं पिवतो चेव छादेय्य वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन सुखी अस्स. तथूपमाहं, भिक्खवे, इमं धम्मसमादानं वदामि, यमिदं धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं.

४८६. ‘‘सेय्यथापि, भिक्खवे, वस्सानं पच्छिमे मासे सरदसमये विद्धे विगतवलाहके देवे आदिच्चो नभं अब्भुस्सक्कमानो सब्बं आकासगतं तमगतं अभिविहच्च भासते च तपते च विरोचते च; एवमेव खो, भिक्खवे, यमिदं धम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिञ्च सुखविपाकं तदञ्ञे पुथुसमणब्राह्मणपरप्पवादे अभिविहच्च भासते च तपते च विरोचते चा’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महाधम्मसमादानसुत्तं निट्ठितं छट्ठं.

७. वीमंसकसुत्तं

४८७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘वीमंसकेन, भिक्खवे, भिक्खुना परस्स चेतोपरियायं अजानन्तेन [आजानन्तेन (पी. क.), अजानन्तेन किन्ति (?)] तथागते समन्नेसना कातब्बा ‘सम्मासम्बुद्धो वा नो वा’ इति विञ्ञाणाया’’ति. ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका भगवंपटिसरणा; साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो; भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति . ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

४८८. ‘‘वीमंसकेन, भिक्खवे, भिक्खुना परस्स चेतोपरियायं अजानन्तेन द्वीसु धम्मेसु तथागतो समन्नेसितब्बो चक्खुसोतविञ्ञेय्येसु धम्मेसु – ‘ये संकिलिट्ठा चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति वा ते तथागतस्स नो वा’ति? तमेनं समन्नेसमानो एवं जानाति – ‘ये संकिलिट्ठा चक्खुसोतविञ्ञेय्या धम्मा, न ते तथागतस्स संविज्जन्ती’ति.

‘‘यतो नं समन्नेसमानो एवं जानाति – ‘ये संकिलिट्ठा चक्खुसोतविञ्ञेय्या धम्मा, न ते तथागतस्स संविज्जन्ती’ति, ततो नं उत्तरिं समन्नेसति – ‘ये वीतिमिस्सा चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति वा ते तथागतस्स नो वा’ति? तमेनं समन्नेसमानो एवं जानाति – ‘ये वीतिमिस्सा चक्खुसोतविञ्ञेय्या धम्मा, न ते तथागतस्स संविज्जन्ती’ति.

‘‘यतो नं समन्नेसमानो एवं जानाति – ‘ये वीतिमिस्सा चक्खुसोतविञ्ञेय्या धम्मा, न ते तथागतस्स संविज्जन्ती’ति, ततो नं उत्तरिं समन्नेसति – ‘ये वोदाता चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति वा ते तथागतस्स नो वा’ति? तमेनं समन्नेसमानो एवं जानाति – ‘ये वोदाता चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति ते तथागतस्सा’ति.

‘‘यतो नं समन्नेसमानो एवं जानाति – ‘ये वोदाता चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति ते तथागतस्सा’ति, ततो नं उत्तरिं समन्नेसति – ‘दीघरत्तं समापन्नो अयमायस्मा इमं कुसलं धम्मं, उदाहु इत्तरसमापन्नो’ति? तमेनं समन्नेसमानो एवं जानाति – ‘दीघरत्तं समापन्नो अयमायस्मा इमं कुसलं धम्मं, नायमायस्मा इत्तरसमापन्नो’ति.

‘‘यतो नं समन्नेसमानो एवं जानाति – ‘दीघरत्तं समापन्नो अयमायस्मा इमं कुसलं धम्मं, नायमायस्मा इत्तरसमापन्नो’ति, ततो नं उत्तरिं समन्नेसति – ‘ञत्तज्झापन्नो अयमायस्मा भिक्खु यसप्पत्तो, संविज्जन्तस्स इधेकच्चे आदीनवा’ति? न ताव, भिक्खवे, भिक्खुनो इधेकच्चे आदीनवा संविज्जन्ति याव न ञत्तज्झापन्नो होति यसप्पत्तो. यतो च खो, भिक्खवे, भिक्खु ञत्तज्झापन्नो होति यसप्पत्तो , अथस्स इधेकच्चे आदीनवा संविज्जन्ति. तमेनं समन्नेसमानो एवं जानाति – ‘ञत्तज्झापन्नो अयमायस्मा भिक्खु यसप्पत्तो, नास्स इधेकच्चे आदीनवा संविज्जन्ती’ति.

‘‘यतो नं समन्नेसमानो एवं जानाति – ‘ञत्तज्झापन्नो अयमायस्मा भिक्खु यसप्पत्तो, नास्स इधेकच्चे आदीनवा संविज्जन्ती’ति, ततो नं उत्तरिं समन्नेसति – ‘अभयूपरतो अयमायस्मा, नायमायस्मा भयूपरतो; वीतरागत्ता कामे न सेवति खया रागस्सा’ति? तमेनं समन्नेसमानो एवं जानाति – ‘अभयूपरतो अयमायस्मा, नायमायस्मा भयूपरतो; वीतरागत्ता कामे न सेवति खया रागस्सा’ति. तञ्चे, भिक्खवे, भिक्खुं परे एवं पुच्छेय्युं – ‘के पनायस्मतो आकारा, के अन्वया, येनायस्मा एवं वदेसि – अभयूपरतो अयमायस्मा, नायमायस्मा भयूपरतो; वीतरागत्ता कामे न सेवति खया रागस्सा’ति. सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘तथा हि पन अयमायस्मा सङ्घे वा विहरन्तो एको वा विहरन्तो, ये च तत्थ सुगता ये च तत्थ दुग्गता, ये च तत्थ गणमनुसासन्ति, ये च इधेकच्चे आमिसेसु संदिस्सन्ति, ये च इधेकच्चे आमिसेन अनुपलित्ता, नायमायस्मा तं तेन अवजानाति . सम्मुखा खो पन मेतं भगवतो सुतं सम्मुखा पटिग्गहितं – अभयूपरतोहमस्मि, नाहमस्मि भयूपरतो, वीतरागत्ता कामे न सेवामि खया रागस्सा’ति.

४८९. ‘‘तत्र , भिक्खवे, तथागतोव उत्तरिं पटिपुच्छितब्बो – ‘ये संकिलिट्ठा चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति वा ते तथागतस्स नो वा’ति? ब्याकरमानो, भिक्खवे, तथागतो एवं ब्याकरेय्य – ‘ये संकिलिट्ठा चक्खुसोतविञ्ञेय्या धम्मा, न ते तथागतस्स संविज्जन्ती’’’ति.

‘‘ये वीतिमिस्सा चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति वा ते तथागतस्स नो वाति? ब्याकरमानो, भिक्खवे, तथागतो एवं ब्याकरेय्य – ‘ये वीतिमिस्सा चक्खुसोतविञ्ञेय्या धम्मा, न ते तथागतस्स संविज्जन्ती’ति.

‘‘ये वोदाता चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति वा ते तथागतस्स नो वाति? ब्याकरमानो, भिक्खवे, तथागतो एवं ब्याकरेय्य – ‘ये वोदाता चक्खुसोतविञ्ञेय्या धम्मा, संविज्जन्ति ते तथागतस्स; एतंपथोहमस्मि, एतंगोचरो [एतपथोहमस्मि एतगोचरो (सी. स्या. कं. पी.)], नो च तेन तम्मयो’ति.

‘‘एवंवादिं खो, भिक्खवे, सत्थारं अरहति सावको उपसङ्कमितुं धम्मस्सवनाय. तस्स सत्था धम्मं देसेति उत्तरुत्तरिं पणीतपणीतं कण्हसुक्कसप्पटिभागं. यथा यथा खो, भिक्खवे, भिक्खुनो सत्था धम्मं देसेति उत्तरुत्तरिं पणीतपणीतं कण्हसुक्कसप्पटिभागं तथा तथा सो तस्मिं धम्मे अभिञ्ञाय इधेकच्चं धम्मं धम्मेसु निट्ठं गच्छति, सत्थरि पसीदति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो सङ्घो’ति. तञ्चे, भिक्खवे, भिक्खुं परे एवं पुच्छेय्युं – ‘के पनायस्मतो आकारा, के अन्वया, येनायस्मा एवं वदेसि – सम्मासम्बुद्धो भगवा , स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो सङ्घो’ति? सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘इधाहं, आवुसो, येन भगवा तेनुपसङ्कमिं धम्मस्सवनाय. तस्स मे भगवा धम्मं देसेति उत्तरुत्तरिं पणीतपणीतं कण्हसुक्कसप्पटिभागं. यथा यथा मे, आवुसो , भगवा धम्मं देसेति उत्तरुत्तरिं पणीतपणीतं कण्हसुक्कसप्पटिभागं तथा तथाहं तस्मिं धम्मे अभिञ्ञाय इधेकच्चं धम्मं धम्मेसु निट्ठमगमं, सत्थरि पसीदिं – सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता, धम्मो, सुप्पटिपन्नो सङ्घो’ति.

४९०. ‘‘यस्स कस्सचि, भिक्खवे, इमेहि आकारेहि इमेहि पदेहि इमेहि ब्यञ्जनेहि तथागते सद्धा निविट्ठा होति मूलजाता पतिट्ठिता, अयं वुच्चति, भिक्खवे, आकारवती सद्धा दस्सनमूलिका, दळ्हा; असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं. एवं खो, भिक्खवे, तथागते धम्मसमन्नेसना होति. एवञ्च पन तथागतो धम्मतासुसमन्निट्ठो होती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

वीमंसकसुत्तं निट्ठितं सत्तमं.

८. कोसम्बियसुत्तं

४९१. एवं मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन कोसम्बियं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. ते न चेव अञ्ञमञ्ञं सञ्ञापेन्ति न च सञ्ञत्तिं उपेन्ति, न च अञ्ञमञ्ञं निज्झापेन्ति, न च निज्झत्तिं उपेन्ति. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति, ते न चेव अञ्ञमञ्ञं सञ्ञापेन्ति, न च सञ्ञत्तिं उपेन्ति, न च अञ्ञमञ्ञं निज्झापेन्ति, न च निज्झत्तिं उपेन्ती’’ति.

अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन ते भिक्खू आमन्तेहि – ‘सत्था वो आयस्मन्ते आमन्तेती’’’ति. ‘‘एवं , भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच – ‘‘सच्चं किर तुम्हे, भिक्खवे, भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरथ, ते न चेव अञ्ञमञ्ञं सञ्ञापेथ, न च सञ्ञत्तिं उपेथ, न च अञ्ञमञ्ञं निज्झापेथ, न च निज्झत्तिं उपेथा’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किं मञ्ञथ, भिक्खवे, यस्मिं तुम्हे समये भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरथ, अपि नु तुम्हाकं तस्मिं समये मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, मेत्तं वचीकम्मं…पे… मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो चा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति किर, भिक्खवे, यस्मिं तुम्हे समये भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरथ, नेव तुम्हाकं तस्मिं समये मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, न मेत्तं वचीकम्मं…पे… न मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अथ किञ्चरहि तुम्हे, मोघपुरिसा, किं जानन्ता किं पस्सन्ता भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरथ, ते न चेव अञ्ञमञ्ञं सञ्ञापेथ, न च सञ्ञत्तिं उपेथ, न च अञ्ञमञ्ञं निज्झापेथ, न च निज्झत्तिं उपेथ ? तञ्हि तुम्हाकं, मोघपुरिसा, भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति.

४९२. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘छयिमे, भिक्खवे, धम्मा सारणीया पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ति. कतमे छ? इध, भिक्खवे, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकिभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि, तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि तथारूपेसु सीलेसु सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘इमे खो, भिक्खवे, छ सारणीया धम्मा पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ति. इमेसं खो, भिक्खवे, छन्नं सारणीयानं धम्मानं एतं अग्गं एतं सङ्गाहिकं [सङ्गाहकं (?)] एतं सङ्घाटनिकं – यदिदं यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय. सेय्यथापि, भिक्खवे, कूटागारस्स एतं अग्गं एतं सङ्गाहिकं एतं सङ्घाटनिकं यदिदं कूटं; एवमेव खो, भिक्खवे , इमेसं छन्नं सारणीयानं धम्मानं एतं अग्गं एतं सङ्गाहिकं एतं सङ्घाटनिकं यदिदं यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय.

४९३. ‘‘कथञ्च, भिक्खवे, यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘अत्थि नु खो मे तं परियुट्ठानं अज्झत्तं अप्पहीनं, येनाहं परियुट्ठानेन परियुट्ठितचित्तो यथाभूतं नप्पजानेय्यं न पस्सेय्य’न्ति? सचे, भिक्खवे, भिक्खु कामरागपरियुट्ठितो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु ब्यापादपरियुट्ठितो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु थीनमिद्धपरियुट्ठितो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु उद्धच्चकुक्कुच्चपरियुट्ठितो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु विचिकिच्छापरियुट्ठितो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु इधलोकचिन्ताय पसुतो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु परलोकचिन्ताय पसुतो होति, परियुट्ठितचित्तोव होति. सचे, भिक्खवे, भिक्खु भण्डनजातो कलहजातो विवादापन्नो अञ्ञमञ्ञं मुखसत्तीहि वितुदन्तो विहरति, परियुट्ठितचित्तोव होति . सो एवं पजानाति – ‘नत्थि खो मे तं परियुट्ठानं अज्झत्तं अप्पहीनं, येनाहं परियुट्ठानेन परियुट्ठितचित्तो यथाभूतं नप्पजानेय्यं न पस्सेय्यं. सुप्पणिहितं मे मानसं सच्चानं बोधाया’ति. इदमस्स पठमं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

४९४. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘इमं नु खो अहं दिट्ठिं आसेवन्तो भावेन्तो बहुलीकरोन्तो लभामि पच्चत्तं समथं, लभामि पच्चत्तं निब्बुति’न्ति? सो एवं पजानाति – ‘इमं खो अहं दिट्ठिं आसेवन्तो भावेन्तो बहुलीकरोन्तो लभामि पच्चत्तं समथं, लभामि पच्चत्तं निब्बुति’न्ति. इदमस्स दुतियं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

४९५. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यथा रूपायाहं दिट्ठिया समन्नागतो, अत्थि नु खो इतो बहिद्धा अञ्ञो समणो वा ब्राह्मणो वा तथारूपाय दिट्ठिया समन्नागतो’ति? सो एवं पजानाति – ‘यथारूपायाहं दिट्ठिया समन्नागतो, नत्थि इतो बहिद्धा अञ्ञो समणो वा ब्राह्मणो वा तथारूपाय दिट्ठिया समन्नागतो’ति. इदमस्स ततियं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

४९६. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यथारूपाय धम्मताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय धम्मताय समन्नागतो’ति. कथंरूपाय च, भिक्खवे, धम्मताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो? धम्मता एसा, भिक्खवे, दिट्ठिसम्पन्नस्स पुग्गलस्स – ‘किञ्चापि तथारूपिं आपत्तिं आपज्जति, यथारूपाय आपत्तिया वुट्ठानं पञ्ञायति, अथ खो नं खिप्पमेव सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेति विवरति उत्तानीकरोति; देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जति’. सेय्यथापि, भिक्खवे, दहरो कुमारो मन्दो उत्तानसेय्यको हत्थेन वा पादेन वा अङ्गारं अक्कमित्वा खिप्पमेव पटिसंहरति; एवमेव खो, भिक्खवे, धम्मता एसा दिट्ठिसम्पन्नस्स पुग्गलस्स – ‘किञ्चापि तथारूपिं आपत्तिं आपज्जति यथारूपाय आपत्तिया वुट्ठानं पञ्ञायति, अथ खो नं खिप्पमेव सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेति विवरति उत्तानीकरोति; देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जति’. सो एवं पजानाति – ‘यथारूपाय धम्मताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय धम्मताय समन्नागतो’ति. इदमस्स चतुत्थं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

४९७. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यथारूपाय धम्मताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय धम्मताय समन्नागतो’ति. कथंरूपाय च, भिक्खवे, धम्मताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो? धम्मता एसा, भिक्खवे, दिट्ठिसम्पन्नस्स पुग्गलस्स – ‘किञ्चापि यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्थ उस्सुक्कं आपन्नो होति, अथ ख्वास्स तिब्बापेक्खा होति अधिसीलसिक्खाय अधिचित्तसिक्खाय अधिपञ्ञासिक्खाय’. सेय्यथापि, भिक्खवे, गावी तरुणवच्छा थम्बञ्च आलुम्पति वच्छकञ्च अपचिनति; एवमेव खो, भिक्खवे , धम्मता एसा दिट्ठिसम्पन्नस्स पुग्गलस्स – ‘किञ्चापि यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्थ उस्सुक्कं आपन्नो होति, अथ ख्वास्स तिब्बापेक्खा होति अधिसीलसिक्खाय अधिचित्तसिक्खाय अधिपञ्ञासिक्खाय’. सो एवं पजानाति – ‘यथारूपाय धम्मताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय धम्मताय समन्नागतो’ति. इदमस्स पञ्चमं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

४९८. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यथारूपाय बलताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय बलताय समन्नागतो’ति. कथंरूपाय च, भिक्खवे, बलताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो? बलता एसा, भिक्खवे, दिट्ठिसम्पन्नस्स पुग्गलस्स यं तथागतप्पवेदिते धम्मविनये देसियमाने अट्ठिंकत्वा मनसिकत्वा सब्बचेतसा [सब्बचेतसो (सी. स्या. कं. पी.), सब्बं चेतसा (क.)] समन्नाहरित्वा ओहितसोतो धम्मं सुणाति. सो एवं पजानाति – ‘यथारूपाय बलताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय बलताय समन्नागतो’ति. इदमस्स छट्ठं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

४९९. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यथारूपाय बलताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय बलताय समन्नागतो’ति. कथंरूपाय च, भिक्खवे, बलताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो? बलता एसा, भिक्खवे, दिट्ठिसम्पन्नस्स पुग्गलस्स यं तथागतप्पवेदिते धम्मविनये देसियमाने लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. सो एवं पजानाति – ‘यथारूपाय बलताय दिट्ठिसम्पन्नो पुग्गलो समन्नागतो, अहम्पि तथारूपाय बलताय समन्नागतो’ति. इदमस्स सत्तमं ञाणं अधिगतं होति अरियं लोकुत्तरं असाधारणं पुथुज्जनेहि.

५००. ‘‘एवं सत्तङ्गसमन्नागतस्स खो, भिक्खवे, अरियसावकस्स धम्मता सुसमन्निट्ठा होति सोतापत्तिफलसच्छिकिरियाय. एवं सत्तङ्गसमन्नागतो खो, भिक्खवे, अरियसावको सोतापत्तिफलसमन्नागतो होती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

कोसम्बियसुत्तं निट्ठितं अट्ठमं.

९. ब्रह्मनिमन्तनिकसुत्तं

५०१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘एकमिदाहं, भिक्खवे, समयं उक्कट्ठायं विहरामि सुभगवने सालराजमूले. तेन खो पन, भिक्खवे, समयेन बकस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘इदं निच्चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति, इतो च पनञ्ञं उत्तरि निस्सरणं नत्थी’ति. अथ ख्वाहं, भिक्खवे, बकस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – उक्कट्ठायं सुभगवने सालराजमूले अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसिं. अद्दसा खो मं, भिक्खवे, बको ब्रह्मा दूरतोव आगच्छन्तं; दिस्वान मं एतदवोच – ‘एहि खो, मारिस, स्वागतं, मारिस! चिरस्सं खो, मारिस, इमं परियायमकासि यदिदं इधागमनाय. इदञ्हि, मारिस, निच्चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति. इतो च पनञ्ञं उत्तरि निस्सरणं नत्थी’’’ति.

एवं वुत्ते, अहं, भिक्खवे, बकं ब्रह्मानं एतदवोचं – ‘‘अविज्जागतो वत, भो, बको ब्रह्मा; अविज्जागतो वत, भो, बको ब्रह्मा; यत्र हि नाम अनिच्चंयेव समानं निच्चन्ति वक्खति, अद्धुवंयेव समानं धुवन्ति वक्खति, असस्सतंयेव समानं सस्सतन्ति वक्खति, अकेवलंयेव समानं केवलन्ति वक्खति, चवनधम्मंयेव समानं अचवनधम्मन्ति वक्खति; यत्थ च पन जायति जीयति मीयति चवति उपपज्जति तञ्च वक्खति – ‘इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जती’ति; सन्तञ्च पनञ्ञं उत्तरि निस्सरणं ‘नत्थञ्ञं उत्तरि निस्सरण’न्ति वक्खती’’ति.

५०२. ‘‘अथ खो, भिक्खवे, मारो पापिमा अञ्ञतरं ब्रह्मपारिसज्जं अन्वाविसित्वा मं एतदवोच – ‘भिक्खु, भिक्खु, मेतमासदो मेतमासदो, एसो हि, भिक्खु, ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता [सज्जिता (स्या. कं. क.), सञ्जिता (सी. पी.)] वसी पिता भूतभब्यानं. अहेसुं खो ये, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं पथवीगरहका पथवीजिगुच्छका, आपगरहका आपजिगुच्छका, तेजगरहका तेजजिगुच्छका, वायगरहका वायजिगुच्छका, भूतगरहका भूतजिगुच्छका, देवगरहका देवजिगुच्छका, पजापतिगरहका पजापतिजिगुच्छका, ब्रह्मगरहका ब्रह्मजिगुच्छका – ते कायस्स भेदा पाणुपच्छेदा हीने काये पतिट्ठिता अहेसुं. ये पन, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं पथवीपसंसका पथवाभिनन्दिनो, आपपसंसका आपाभिनन्दिनो, तेजपसंसका तेजाभिनन्दिनो, वायपसंसका वायाभिनन्दिनो, भूतपसंसका भूताभिनन्दिनो, देवपसंसका देवाभिनन्दिनो, पजापतिपसंसका पजापताभिनन्दिनो, ब्रह्मपसंसका ब्रह्माभिनन्दिनो – ते कायस्स भेदा पाणुपच्छेदा पणीते काये पतिट्ठिता. तं ताहं, भिक्खु, एवं वदामि – ‘इङ्घ त्वं, मारिस, यदेव ते ब्रह्मा आह तदेव त्वं करोहि, मा त्वं ब्रह्मुनो वचनं उपातिवत्तित्थो’. सचे खो त्वं, भिक्खु, ब्रह्मुनो वचनं उपातिवत्तिस्ससि, सेय्यथापि नाम पुरिसो सिरिं आगच्छन्तिं दण्डेन पटिप्पणामेय्य, सेय्यथापि वा पन, भिक्खु, पुरिसो नरकप्पपाते पपतन्तो हत्थेहि च पादेहि च पथविं विराधेय्य, एवं सम्पदमिदं, भिक्खु, तुय्हं भविस्सति. ‘इङ्घं त्वं, मारिस, यदेव ते ब्रह्मा आह तदेव त्वं करोहि, मा त्वं ब्रह्मुनो वचनं उपातिवत्तित्थो. ननु त्वं, भिक्खु, पस्ससि ब्रह्मपरिसं सन्निपतित’न्ति? इति खो मं, भिक्खवे, मारो पापिमा ब्रह्मपरिसं उपनेसि.

‘‘एवं वुत्ते, अहं, भिक्खवे, मारं पापिमन्तं एतदवोचं – ‘जानामि खो ताहं, पापिम; मा त्वं मञ्ञित्थो – न मं जानाती’ति. मारो त्वमसि, पापिम. यो चेव, पापिम, ब्रह्मा, या च ब्रह्मपरिसा, ये च ब्रह्मपारिसज्जा, सब्बेव तव हत्थगता सब्बेव तव वसंगता. तुय्हञ्हि, पापिम, एवं होति – ‘एसोपि मे अस्स हत्थगतो, एसोपि मे अस्स वसंगतो’ति. अहं खो पन, पापिम, नेव तव हत्थगतो नेव तव वसंगतो’’ति.

५०३. ‘‘एवं वुत्ते, भिक्खवे, बको ब्रह्मा मं एतदवोच – ‘अहञ्हि, मारिस, निच्चंयेव समानं निच्चन्ति वदामि, धुवंयेव समानं धुवन्ति वदामि, सस्सतंयेव समानं सस्सतन्ति वदामि, केवलंयेव समानं केवलन्ति वदामि, अचवनधम्मंयेव समानं अचवनधम्म’न्ति वदामि, यत्थ च पन न जायति न जीयति न मीयति न चवति न उपपज्जति तदेवाहं वदामि – ‘इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जती’ति. असन्तञ्च पनञ्ञं उत्तरि निस्सरणं ‘नत्थञ्ञं उत्तरि निस्सरण’न्ति वदामि. अहेसुं खो, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं यावतकं तुय्हं कसिणं आयु तावतकं तेसं तपोकम्ममेव अहोसि. ते खो एवं जानेय्युं – ‘सन्तञ्च पनञ्ञं उत्तरि निस्सरणं अत्थञ्ञं उत्तरि निस्सरणन्ति, असन्तं वा अञ्ञं उत्तरि निस्सरणं नत्थञ्ञं उत्तरि निस्सरण’न्ति. तं ताहं, भिक्खु, एवं वदामि – ‘न चेवञ्ञं उत्तरि निस्सरणं दक्खिस्ससि, यावदेव च पन किलमथस्स विघातस्स भागी भविस्ससि. सचे खो त्वं, भिक्खु, पथविं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो. सचे आपं… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो’ति.

‘‘अहम्पि खो एवं, ब्रह्मे, जानामि – सचे पथविं अज्झोसिस्सामि, ओपसायिको ते भविस्सामि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो. ‘सचे आपं… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं अज्झोसिस्सामि, ओपसायिको ते भविस्सामि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो’ति अपि च ते अहं, ब्रह्मे, गतिञ्च पजानामि, जुतिञ्च पजानामि – एवं महिद्धिको बको ब्रह्मा, एवं महानुभावो बको ब्रह्मा, एवं महेसक्खो बको ब्रह्मा’’ति.

‘‘यथाकथं पन मे त्वं, मारिस, गतिञ्च पजानासि, जुतिञ्च पजानासि – ‘एवं महिद्धिको बको ब्रह्मा, एवं महानुभावो बको ब्रह्मा, एवं महेसक्खो बको ब्रह्मा’ति?

‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना;

ताव सहस्सधा लोको, एत्थ ते वत्तते [वत्तती (सी. स्या. कं. पी.)] वसो.

‘‘परोपरञ्च [परोवरञ्च (सी. पी.)] जानासि, अथो रागविरागिनं;

इत्थभावञ्ञथाभावं, सत्तानं आगतिं गति’’न्ति.

‘‘एवं खो ते अहं, ब्रह्मे, गतिञ्च पजानामि जुतिञ्च पजानामि – ‘एवं महिद्धिको बको ब्रह्मा, एवं महानुभावो बको ब्रह्मा, एवं महेसक्खो बको ब्रह्मा’ति.

५०४. ‘‘अत्थि खो, ब्रह्मे, अञ्ञो कायो, तं त्वं न जानासि न पस्ससि; तमहं जानामि पस्सामि. अत्थि खो, ब्रह्मे, आभस्सरा नाम कायो यतो त्वं चुतो इधूपपन्नो. तस्स ते अतिचिरनिवासेन सा सति पमुट्ठा, तेन तं त्वं न जानासि न पस्ससि; तमहं जानामि पस्सामि. एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो. अत्थि खो, ब्रह्मे, सुभकिण्हो नाम कायो, वेहप्फलो नाम कायो, अभिभू नाम कायो, तं त्वं न जानासि न पस्ससि; तमहं जानामि पस्सामि. एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो. पथविं खो अहं, ब्रह्मे, पथवितो अभिञ्ञाय यावता पथविया पथवत्तेन अननुभूतं तदभिञ्ञाय पथविं नापहोसिं, पथविया नापहोसिं, पथवितो नापहोसिं, पथविं मेति नापहोसिं, पथविं नाभिवदिं. एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो. आपं खो अहं, ब्रह्मे…पे… तेजं खो अहं, ब्रह्मे…पे… वायं खो अहं, ब्रह्मे…पे… भूते खो अहं, ब्रह्मे…पे… देवे खो अहं, ब्रह्मे…पे… पजापतिं खो अहं, ब्रह्मे…पे… ब्रह्मं खो अहं, ब्रह्मे…पे… आभस्सरे खो अहं, ब्रह्मे…पे… सुभकिण्हे खो अहं, ब्रह्मे… …पे… वेहप्फले खो अहं, ब्रह्मे…पे… अभिभुं खो अहं, ब्रह्मे…पे… सब्बं खो अहं, ब्रह्मे, सब्बतो अभिञ्ञाय यावता सब्बस्स सब्बत्तेन अननुभूतं तदभिञ्ञाय सब्बं नापहोसिं सब्बस्मिं नापहोसिं सब्बतो नापहोसिं सब्बं मेति नापहोसिं, सब्बं नाभिवदिं. एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो’’ति.

‘‘सचे खो, मारिस, सब्बस्स सब्बत्तेन अननुभूतं, तदभिञ्ञाय मा हेव ते रित्तकमेव अहोसि, तुच्छकमेव अहोसी’’ति .

‘‘‘विञ्ञाणं अनिदस्सनं अनन्तं सब्बतो पभं’, तं पथविया पथवत्तेन अननुभूतं, आपस्स आपत्तेन अननुभूतं, तेजस्स तेजत्तेन अननुभूतं, वायस्स वायत्तेन अननुभूतं, भूतानं भूतत्तेन अननुभूतं, देवानं देवत्तेन अननुभूतं, पजापतिस्स पजापतित्तेन अननुभूतं, ब्रह्मानं ब्रह्मत्तेन अननुभूतं, आभस्सरानं आभस्सरत्तेन अननुभूतं, सुभकिण्हानं सुभकिण्हत्तेन अननुभूतं, वेहप्फलानं वेहप्फलत्ते अननुभूतं, अभिभुस्स अभिभुत्तेन अननुभूतं, सब्बस्स सब्बत्तेन अननुभूतं’’.

‘‘हन्द चरहि [हन्द च हि (सी. पी.)] ते, मारिस, पस्स अन्तरधायामी’’ति. ‘हन्द चरहि मे त्वं, ब्रह्मे, अन्तरधायस्सु, सचे विसहसी’ति. अथ खो, भिक्खवे, बको ब्रह्मा ‘अन्तरधायिस्सामि समणस्स गोतमस्स, अन्तरधायिस्सामि समणस्स गोतमस्सा’ति नेवस्सु मे सक्कोति अन्तरधायितुं.

‘‘एवं वुत्ते, अहं, भिक्खवे, बकं ब्रह्मानं एतदवोचं – ‘हन्द चरहि ते ब्रह्मे अन्तरधायामी’ति. ‘हन्द चरहि मे त्वं, मारिस, अन्तरधायस्सु सचे विसहसी’ति. अथ खो अहं, भिक्खवे, तथारूपं इद्धाभिसङ्खारं अभिसङ्खासिं – ‘एत्तावता ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च सद्दञ्च मे सोस्सन्ति [सद्दमेव सुय्यन्ति (क.)], न च मं दक्खन्ती’ति. अन्तरहितो इमं गाथं अभासिं –

‘‘भवेवाहं भयं दिस्वा, भवञ्च विभवेसिनं;

भवं नाभिवदिं किञ्चि, नन्दिञ्च न उपादियि’’न्ति.

‘‘अथ खो, भिक्खवे, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च अच्छरियब्भुतचित्तजाता अहेसुं – ‘अच्छरियं वत भो, अब्भुतं वत भो! समणस्स गोतमस्स महिद्धिकता महानुभावता, न च वत नो इतो पुब्बे दिट्ठो वा, सुतो वा, अञ्ञो समणो वा ब्राह्मणो वा एवं महिद्धिको एवं महानुभावो यथायं समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो. भवरामाय वत, भो, पजाय भवरताय भवसम्मुदिताय समूलं भवं उदब्बही’ति.

५०५. ‘‘अथ खो, भिक्खवे, मारो पापिमा अञ्ञतरं ब्रह्मपारिसज्जं अन्वाविसित्वा मं एतदवोच – ‘सचे खो त्वं, मारिस, एवं पजानासि, सचे त्वं एवं अनुबुद्धो, मा सावके उपनेसि, मा पब्बजिते; मा सावकानं धम्मं देसेसि, मा पब्बजितानं; मा सावकेसु गेधिमकासि, मा पब्बजितेसु. अहेसुं खो, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं अरहन्तो सम्मासम्बुद्धा पटिजानमाना . ते सावके उपनेसुं पब्बजिते, सावकानं धम्मं देसेसुं पब्बजितानं, सावकेसु गेधिमकंसु पब्बजितेसु, ते सावके उपनेत्वा पब्बजिते, सावकानं धम्मं देसेत्वा पब्बजितानं, सावकेसु गेधितचित्ता पब्बजितेसु, कायस्स भेदा पाणुपच्छेदा हीने काये पतिट्ठिता. अहेसुं ये पन, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं अरहन्तो सम्मासम्बुद्धा पटिजानमाना. ते न सावके उपनेसुं न पब्बजिते, न सावकानं धम्मं देसेसुं न पब्बजितानं, न सावकेसु गेधिमकंसु न पब्बजितेसु, ते न सावके उपनेत्वा न पब्बजिते, न सावकानं धम्मं देसेत्वा न पब्बजितानं, न सावकेसु गेधितचित्ता न पब्बजितेसु, कायस्स भेदा पाणुपच्छेदा पणीते काये पतिट्ठिता. तं ताहं, भिक्खु, एवं वदामि – इङ्घ त्वं, मारिस, अप्पोस्सुक्को दिट्ठधम्मसुखविहारमनुयुत्तो विहरस्सु, अनक्खातं कुसलञ्हि, मारिस, मा परं ओवदाही’ति.

‘‘एवं वुत्ते, अहं, भिक्खवे, मारं पापिमन्तं एतदवोचं – ‘जानामि खो ताहं, पापिम, मा त्वं मञ्ञित्थो – न मं जानाती’ति. मारो त्वमसि, पापिम. न मं त्वं, पापिम, हितानुकम्पी एवं वदेसि; अहितानुकम्पी मं त्वं, पापिम, एवं वदेसि. तुय्हञ्हि, पापिम, एवं होति – ‘येसं समणो गोतमो धम्मं देसेस्सति, ते मे विसयं उपातिवत्तिस्सन्ती’ति. असम्मासम्बुद्धाव पन ते , पापिम, समाना सम्मासम्बुद्धाम्हाति पटिजानिंसु. अहं खो पन, पापिम, सम्मासम्बुद्धोव समानो सम्मासम्बुद्धोम्हीति पटिजानामि. देसेन्तोपि हि, पापिम, तथागतो सावकानं धम्मं तादिसोव अदेसेन्तोपि हि, पापिम, तथागतो सावकानं धम्मं तादिसोव. उपनेन्तोपि हि, पापिम, तथागतो सावके तादिसोव, अनुपनेन्तोपि हि, पापिम, तथागतो सावके तादिसोव. तं किस्स हेतु? तथागतस्स, पापिम, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया – ते पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सेय्यथापि, पापिम, तालो मत्थकच्छिन्नो अभब्बो पुन विरूळ्हिया; एवमेव खो, पापिम, तथागतस्स ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया – ते पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति.

‘‘इति हिदं मारस्स च अनालपनताय ब्रह्मुनो च अभिनिमन्तनताय, तस्मा इमस्स वेय्याकरणस्स ब्रह्मनिमन्तनिकंतेव अधिवचन’’न्ति.

ब्रह्मनिमन्तनिकसुत्तं निट्ठितं नवमं.

१०. मारतज्जनीयसुत्तं

५०६. एवं मे सुतं – एकं समयं आयस्मा महामोग्गल्लानो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये. तेन खो पन समयेन आयस्मा महामोग्गल्लानो अब्भोकासे चङ्कमति. तेन खो पन समयेन मारो पापिमा आयस्मतो महामोग्गल्लानस्स कुच्छिगतो होति कोट्ठमनुपविट्ठो. अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘किं नु खो मे कुच्छि गरुगरो विय [गरु गरु विय (सी. पी. टीकायं पाठन्तरं)]? मासाचितं मञ्ञे’’ति. अथ खो आयस्मा महामोग्गल्लानो चङ्कमा ओरोहित्वा विहारं पविसित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो आयस्मा महामोग्गल्लानो पच्चत्तं योनिसो मनसाकासि. अद्दसा खो आयस्मा महामोग्गल्लानो मारं पापिमन्तं कुच्छिगतं कोट्ठमनुपविट्ठं. दिस्वान मारं पापिमन्तं एतदवोच – ‘‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं. मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’ति. अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अजानमेव खो मं अयं समणो अपस्सं एवमाह – ‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं. मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’ति. योपिस्स सो सत्था सोपि मं नेव खिप्पं जानेय्य, कुतो पन [कुतो च पन (स्या.)] मं अयं सावको जानिस्सती’’ति? अथ खो आयस्मा महामोग्गल्लानो मारं पापिमन्तं एतदवोच – ‘‘एवम्पि खो ताहं, पापिम, जानामि, मा त्वं मञ्ञित्थो – ‘न मं जानाती’ति. मारो त्वमसि, पापिम; तुय्हञ्हि, पापिम, एवं होति – ‘अजानमेव खो मं अयं समणो अपस्सं एवमाह – निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं. मा ते अहोसि दीघरत्तं अहिताय दुक्खायाति. योपिस्स सो सत्था सोपि मं नेव खिप्पं जानेय्य, कुतो पन मं अयं सावको जानिस्सती’’’ति?

अथ खो मारस्स पापिमतो एतदहोसि – ‘‘जानमे खो मं अयं समणो पस्सं एवमाह – ‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकं. मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’’ति. अथ खो मारो पापिमा आयस्मतो महामोग्गल्लानस्स मुखतो उग्गन्त्वा पच्चग्गळे अट्ठासि.

५०७. अद्दसा खो आयस्मा महामोग्गल्लानो मारं पापिमन्तं पच्चग्गळे ठितं; दिस्वान मारं पापिमन्तं एतदवोच – ‘एत्थापि खो ताहं, पापिम, पस्सामि; मा त्वं मञ्ञित्थो ‘‘न मं पस्सती’’ति. एसो त्वं, पापिम, पच्चग्गळे ठितो. भूतपुब्बाहं, पापिम, दूसी नाम मारो अहोसिं, तस्स मे काळी नाम भगिनी. तस्सा त्वं पुत्तो. सो मे त्वं भागिनेय्यो अहोसि. तेन खो पन, पापिम, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो होति. ककुसन्धस्स खो पन, पापिम, भगवतो अरहतो सम्मासम्बुद्धस्स विधुरसञ्जीवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं. यावता खो पन, पापिम, ककुसन्धस्स भगवतो अरहतो सम्मासम्बुद्धस्स सावका. तेसु न च कोचि आयस्मता विधुरेन समसमो होति यदिदं धम्मदेसनाय. इमिना खो एवं [एतं (सी. स्या. पी.)], पापिम, परियायेन आयस्मतो विधुरस्स विधुरोतेव [विधुरस्स विधुरो विधुरोत्वेव (सी. स्या. कं. पी.)] समञ्ञा उदपादि.

‘‘आयस्मा पन, पापिम, सञ्जीवो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अप्पकसिरेनेव सञ्ञावेदयितनिरोधं समापज्जति. भूतपुब्बं, पापिम, आयस्मा सञ्जीवो अञ्ञतरस्मिं रुक्खमूले सञ्ञावेदयितनिरोधं समापन्नो निसिन्नो होति. अद्दसंसु खो, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्जीवं अञ्ञतरस्मिं रुक्खमूले सञ्ञावेदयितनिरोधं समापन्नं निसिन्नं; दिस्वान तेसं एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अयं समणो निसिन्नकोव कालङ्कतो! हन्द नं दहामा’ति. अथ खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो तिणञ्च कट्ठञ्च गोमयञ्च संकड्ढित्वा आयस्मतो सञ्जीवस्स काये उपचिनित्वा अग्गिं दत्वा पक्कमिंसु. अथ खो, पापिम, आयस्मा सञ्जीवो तस्सा रत्तिया अच्चयेन ताय समापत्तिया वुट्ठहित्वा चीवरानि पप्फोटेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं पिण्डाय पाविसि. अद्दसंसु खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्जीवं पिण्डाय चरन्तं; दिस्वान नेसं एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अयं समणो निसिन्नकोव कालङ्कतो, स्वायं पटिसञ्जीवितो’ति . इमिना खो एवं, पापिम, परियायेन आयस्मतो सञ्जीवस्स सञ्जीवोतेव [सञ्जीवो सञ्जीवोत्वेव (सी. स्या. कं. पी.)] समञ्ञा उदपादि.

५०८. ‘‘अथ खो, पापिम, दूसिस्स मारस्स एतदहोसि – ‘इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा. यंनूनाहं ब्राह्मणगहपतिके अन्वाविसेय्यं – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसथ परिभासथ रोसेथ विहेसेथ. अप्पेव नाम तुम्हेहि अक्कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति. अथ खो ते, पापिम, दूसी मारो ब्राह्मणगहपतिके अन्वाविसि – ‘एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसथ परिभासथ रोसेथ विहेसेथ. अप्पेव नाम तुम्हेहि अक्कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति.

‘‘अथ खो ते, पापिम, ब्राह्मणगहपतिका अन्वाविसिट्ठा दूसिना मारेन भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति – ‘इमे पन मुण्डका समणका इब्भा किण्हा [कण्हा (स्या. कं. क.)] बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति. सेय्यथापि नाम उलूको रुक्खसाखायं मूसिकं मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति. सेय्यथापि नाम कोत्थु नदीतीरे मच्छे मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति. सेय्यथापि नाम बिळारो सन्धिसमलसङ्कटीरे मूसिकं मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति. सेय्यथापि नाम गद्रभो वहच्छिन्नो सन्धिसमलसङ्कटीरे झायति पज्झायति निज्झायति अपज्झायति, एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ती’’ति.

‘‘ये खो पन, पापिम, तेन समयेन मनुस्सा कालङ्करोन्ति येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति.

५०९. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अन्वाविट्ठा खो, भिक्खवे, ब्राह्मणगहपतिका दूसिना मारेन – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसथ परिभासथ रोसेथ विहेसेथ, अप्पेव नाम तुम्हेहि अक्कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति. एथ, तुम्हे, भिक्खवे, मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरथ. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरथा’ति.

‘‘अथ खो ते, पापिम, भिक्खू ककुसन्धेन भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमाना एवं अनुसासियमाना अरञ्ञगतापि रुक्खमूलगतापि सुञ्ञागारगतापि मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु .

५१०. ‘‘अथ खो, पापिम, दूसिस्स मारस्स एतदहोसि – ‘एवम्पि खो अहं करोन्तो इमेसं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा, यंनूनाहं ब्राह्मणगहपतिके अन्वाविसेय्यं – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्करोथ गरुं करोथ मानेथ पूजेथ , अप्पेव नाम तुम्हेहि सक्करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति . अथ खो ते, पापिम, दूसी मारो ब्राह्मणगहपतिके अन्वाविसि – ‘एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्करोथ गरुं करोथ मानेथ पूजेथ, अप्पेव नाम तुम्हेहि सक्करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति. अथ खो ते, पापिम, ब्राह्मणगहपतिका अन्वाविट्ठा दूसिना मारेन भिक्खू सीलवन्ते कल्याणधम्मे सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति.

‘‘ये खो पन, पापिम, तेन समयेन मनुस्सा कालङ्करोन्ति येभुय्येन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.

५११. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अन्वाविट्ठा खो, भिक्खवे, ब्राह्मणगहपतिका दूसिना मारेन – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्करोथ गरुं करोथ मानेथ पूजेथ, अप्पेव नाम तुम्हेहि सक्करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतारन्ति. एथ, तुम्हे, भिक्खवे, असुभानुपस्सिनो काये विहरथ, आहारे पटिकूलसञ्ञिनो, सब्बलोके अनभिरतिसञ्ञिनो [अनभिरतसञ्ञीनो (सी. स्या. कं. पी.)], सब्बसङ्खारेसु अनिच्चानुपस्सिनो’ति.

‘‘अथ खो ते, पापिम, भिक्खू ककुसन्धेन भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमाना एवं अनुसासियमाना अरञ्ञगतापि रुक्खमूलगतापि सुञ्ञागारगतापि असुभानुपस्सिनो काये विहरिंसु, आहारे पटिकूलसञ्ञिनो, सब्बलोके अनभिरतिसञ्ञिनो, सब्बसङ्खारेसु अनिच्चानुपस्सिनो.

५१२. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता विधुरेन पच्छासमणेन गामं पिण्डाय पाविसि. अथ खो, पापिम, दूसी मारो अञ्ञतरं कुमारकं [कुमारं (सी. पी.)] अन्वाविसित्वा सक्खरं गहेत्वा आयस्मतो विधुरस्स सीसे पहारमदासि; सीसं वोभिन्दि [सीसं ते भिन्दिस्सामीति (क.)]. अथ खो, पापिम, आयस्मा विधुरो भिन्नेन सीसेन लोहितेन गळन्तेन ककुसन्धंयेव भगवन्तं अरहन्तं सम्मासम्बुद्धं पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो , पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो नागापलोकितं अपलोकेसि – ‘न वायं दूसी मारो मत्तमञ्ञासी’ति. सहापलोकनाय च पन, पापिम, दूसी मारो तम्हा च ठाना चवि महानिरयञ्च उपपज्जि.

‘‘तस्स खो पन, पापिम, महानिरयस्स तयो नामधेय्या होन्ति – छफस्सायतनिको इतिपि, सङ्कुसमाहतो इतिपि, पच्चत्तवेदनियो इतिपि. अथ खो मं, पापिम, निरयपाला उपसङ्कमित्वा एतदवोचुं – यदा खो ते [यतो ते (क.)], मारिस, सङ्कुना सङ्कु हदये समागच्छेय्य. अथ नं त्वं जानेय्यासि – ‘वस्ससहस्सं मे निरये पच्चमानस्सा’ति. सो खो अहं, पापिम, बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि तस्मिं महानिरये अपच्चिं. दसवस्ससहस्सानि तस्सेव महानिरयस्स उस्सदे अपच्चिं वुट्ठानिमं नाम वेदनं वेदियमानो. तस्स मय्हं, पापिम, एवरूपो कायो होति, सेय्यथापि मनुस्सस्स. एवरूपं सीसं होति, सेय्यथापि मच्छस्स.

५१३.

‘‘कीदिसो निरयो आसि, यत्थ दूसी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना;

ईदिसो निरयो आसि, यत्थ दूसी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘मज्झे सरस्स तिट्ठन्ति, विमाना कप्पट्ठायिनो;

वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा;

अच्छरा तत्थ नच्चन्ति, पुथु नानत्तवण्णियो.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘यो वे बुद्धेन चोदितो, भिक्खु सङ्घस्स पेक्खतो;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘यो वेजयन्तं पासादं, पादङ्गुट्ठेन कम्पयि;

इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘यो वेजयन्तपासादे, सक्कं सो परिपुच्छति;

अपि वासव जानासि, तण्हाक्खयविमुत्तियो;

तस्स सक्को वियाकासि, पञ्हं पुट्ठो यथातथं.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘यो ब्रह्मं परिपुच्छति, सुधम्मायाभितो सभं;

अज्जापि त्यावुसो दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं.

‘‘तस्स ब्रह्मा वियाकासि, अनुपुब्बं यथातथं;

न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु.

‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

सोहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘यो महामेरुनो कूटं, विमोक्खेन अफस्सयि;

वनं पुब्बविदेहानं, ये च भूमिसया नरा.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

‘‘न वे अग्गि चेतयति [वेठयति (सी.)], ‘अहं बालं डहामी’ति;

बालो च जलितं अग्गिं, आसज्ज नं स डय्हति.

‘‘एवमेव तुवं मार, आसज्ज नं तथागतं;

सयं डहिस्ससि अत्तानं, बालो अग्गिंव संफुसं.

‘‘अपुञ्ञं पसवी मारो, आसज्ज नं तथागतं;

किन्नु मञ्ञसि पापिम, न मे पापं विपच्चति.

‘‘करोतो चीयति पापं, चिररत्ताय अन्तक;

मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु.

‘‘इति मारं अतज्जेसि, भिक्खु भेसकळावने;

ततो सो दुम्मनो यक्खो, नतत्थेवन्तरधायथा’’ति.

मारतज्जनीयसुत्तं निट्ठितं दसमं.

चूळयमकवग्गो निट्ठितो पञ्चमो.

तस्सुद्दानं

सालेय्य वेरञ्जदुवे च तुट्ठि, चूळमहाधम्मसमादानञ्च;

वीमंसका कोसम्बि च ब्राह्मणो, दूसी च मारो दसमो च वग्गो.

सालेय्यवग्गो निट्ठितो पञ्चमो.

इदं वग्गानमुद्दानं –

मूलपरियायो चेव, सीहनादो च उत्तमो;

ककचो चेव गोसिङ्गो, सालेय्यो च इमे पञ्च.

मूलपण्णासकं समत्तं.