📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-टीका

(पठमो भागो)

गन्थारम्भकथावण्णना

. संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं. अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि समाचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरिया. अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्ञविसेसनिब्बत्तनत्थं. तं अत्तनो यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पदानत्थं. अन्तरा च तस्स असङ्कोचनत्थं. तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थं. इदमेव च पयोजनं आचरियेन इधाधिप्पेतं. तथा हि वक्खति ‘‘इति मे पसन्नमतिनो…पे… तस्सानुभावेना’’ति. वत्थुत्तयपूजाहि निरतिसयपुञ्ञक्खेत्तसंबुद्धिया अपरिमेय्यपभावो पुञ्ञातिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति. भयादिउपद्दवञ्च निवारेति. यथाह –

‘‘पूजारहे पूजयतो. बुद्धे यदि व सावके’’तिआदि (ध. प. १९५; अप. १.१०.१), तथा

‘‘ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना, अग्गे खो पन पसन्नानं अग्गो विपाको होती’’तिआदि (इतिवु. ९०, ९१),

‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति;

वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स.

धम्मोति कित्तयन्तस्स…पे… कसिणेनपि जम्बुदीपस्स;

सङ्घोति कित्तयन्तस्स…पे… कसिणेनपि जम्बुदीपस्सा’’ति. (इतिवु. अट्ठ. ९०),

तथा –

‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),

‘‘अरञ्ञे रुक्खमूले वा…पे…

भयं वा छम्भितत्तं वा,

लोमहंसो न हेस्सती’’ति च. (सं. नि. २.२४९);

तत्थ यस्स वत्थुत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं ‘‘करुणासीतलहदय’’न्तिआदिना गाथात्तयमाह. गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतं पयोजनं साधेतीति. तत्थ यस्सा देसनाय संवण्णनं कत्तुकामो. सा न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्ञाप्पधाना , अथ खो करुणापञ्ञाप्पधानाति तदुभयप्पधानमेव ताव सम्मासम्बुद्धस्स थोमनं कातुं तम्मूलकत्ता सेसरतनानं ‘‘करुणासीतलहदय’’न्तिआदि वुत्तं. तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधतीति अत्थो. परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा. अथ वा कमिति सुखं, तं रुन्धतीति करुणा. एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति अत्थो . करुणाय सीतलं करुणासीतलं, करुणासीतलं हदयं अस्साति करुणासीतलहदयो, तं करुणासीतलहदयं.

तत्थ किञ्चापि परेसं हितोपसंहारसुखादिअपरिहानिच्छनसभावताय, ब्यापादारतीनं उजुविपच्चनीकताय च परसत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि परदुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणाव विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतिभावनिमित्तन्ति वुत्तं ‘‘करुणासीतलहदय’’न्ति. करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब्बं. अथ वा असाधारणञाणविसेसनिबन्धनभूता सातिसयं निरवसेसञ्च सब्बञ्ञुतञ्ञाणं विय सविसयब्यापिताय महाकरुणाभावं उपगता करुणाव भगवतो अतिसयेन हदयसीतलभावहेतूति आह ‘‘करुणासीतलहदय’’न्ति. अथ वा सतिपि मेत्तामुदितानं सातिसये हदयसीतिभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाव भगवतो ‘‘हदयसीतलभावकारण’’न्ति वुत्ता. करुणानिदाना हि सब्बेपि बुद्धगुणा. करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि असङ्ख्येय्यानि कप्पानं अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनिरतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्खारसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतिभावस्स अञ्ञथत्तमहोसीति. एतस्मिञ्च अत्थविकप्पे तीसुपि अवत्थासु भगवतो करुणा सङ्गहिताति दट्ठब्बं.

पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. पञ्ञाव ञेय्यावरणप्पहानतो पकारेहि धम्मसभावजोतनट्ठेन पज्जोतोति पञ्ञापज्जोतो. सवासनप्पहानतो विसेसेन हतं समुग्घातितं विहतं, पञ्ञापज्जोतेन विहतं पञ्ञापज्जोतविहतं. मुय्हन्ति तेन, सयं वा मुय्हति, मोहनमत्तमेव वा तन्ति मोहो, अविज्जा, स्वेव विसयसभावपटिच्छादनतो अन्धकारसरिक्खताय तमो वियाति तमो, पञ्ञापज्जोतविहतो मोहतमो एतस्साति पञ्ञापज्जोतविहतमोहतमो, तं पञ्ञापज्जोतविहतमोहतमं. सब्बेसम्पि हि खीणासवानं सतिपि पञ्ञापज्जोतेन अविज्जन्धकारस्स विहतभावे सद्धाविमुत्तेहि विय दिट्ठिप्पत्तानं सावकेहि पच्चेकसम्बुद्धेहि च सवासनप्पहानेन सम्मासम्बुद्धानं किलेसप्पहानस्स विसेसो विज्जतीति सातिसयेन अविज्जापहानेन भगवन्तं थोमेन्तो आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति.

अथ वा अन्तरेन परोपदेसं अत्तनो सन्ताने अच्चन्तं अविज्जन्धकारविगमस्स निब्बत्तितत्ता, तथा सब्बञ्ञुताय बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता भगवाव विसेसतो मोहतमविगमेन थोमेतब्बोति आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति. इमस्मिञ्च अत्थविकप्पे ‘‘पञ्ञापज्जोतो’’ति पदेन भगवतो पटिवेधपञ्ञा विय देसनापञ्ञापि सामञ्ञनिद्देसेन, एकसेसनयेन वा सङ्गहिताति दट्ठब्बं.

अथ वा भगवतो ञाणस्स ञेय्यपरियन्तिकत्ता सकलञेय्यधम्मसभावावबोधनसमत्थेन अनावरणञाणसङ्खातेन पञ्ञापज्जोतेन सब्बञेय्यधम्मसभावच्छादकस्स मोहन्धकारस्स विधमितत्ता अनञ्ञसाधारणो भगवतो मोहतमविनासोति कत्वा वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति. एत्थ च मोहतमविधमनन्ते अधिगतत्ता अनावरणञाणं कारणूपचारेन ससन्ताने मोहतमविधमनन्ति दट्ठब्बं. अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं ञेय्यावरणप्पहानन्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो अनावरणञाणं ‘‘मोहतमविधमन’’न्ति वुच्चतीति.

किं पन कारणं अविज्जासमुग्घातोयेवेको पहानसम्पत्तिवसेन भगवतो थोमनानिमित्तं गय्हति, न पन सातिसयं निरवसेसकिलेसप्पहानन्ति? तप्पहानवचनेनेव तदेकट्ठताय सकलसंकिलेसगणसमुग्घातस्स जोतितभावतो. न हि सो तादिसो किलेसो अत्थि, यो निरवसेसअविज्जाप्पहानेन न पहीयतीति.

अथ वा विज्जा विय सकलकुसलधम्मसमुप्पत्तिया निरवसेसाकुसलधम्मनिब्बत्तिया संसारप्पवत्तिया च अविज्जा पधानकारणन्ति तब्बिघातवचनेन सकलसंकिलेसगणसमुग्घातो वुत्तोयेव होतीति वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति.

नरा च अमरा च नरामरा, सह नरामरेहीति सनरामरो, सनरामरो च सो लोको चाति सनरामरलोको. तस्स गरूति सनरामरलोकगरु, तं सनरामरलोकगरुं. एतेन देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहताय भगवतो उपकारितं दस्सेति. न चेत्थ पधानाप्पधानभावो चोदेतब्बो. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमो. एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा ‘‘सराजिकाय परिसाया’’ति (चूळव. ३३६). कामञ्चेत्थ सत्तसङ्खारोकासवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव युज्जनतो सत्तलोकस्स वसेन अत्थो गहेतब्बो. सो हि लोकीयन्ति एत्थ पुञ्ञपापानि तब्बिपाको चाति ‘‘लोको’’ति वुच्चति. अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता.

अथ वा समूहत्थो लोकसद्दो समुदायवसेन लोकीयति पञ्ञापीयतीति. सह नरेहीति सनरा, सनरा च ते अमरा चाति सनरामरा, तेसं लोकोति सनरामरलोकोति पुरिमनयेनेव योजेतब्बं. अमरसद्देन चेत्थ विसुद्धिदेवापि सङ्गय्हन्ति. ते हि मरणाभावतो परमत्थतो अमरा. नरामरानंयेव च गहणं उक्कट्ठनिद्देसवसेन यथा ‘‘सत्था देवमनुस्सान’’न्ति (दी. नि. १.१५७). तथा हि सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तूपकारिताय अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमगारवट्ठानं. तेन वुत्तं ‘‘सनरामरलोकगरु’’न्ति.

सोभनं गतं गमनं एतस्साति सुगतो. भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय दुतविलम्बित-खलितानुकड्ढन-निप्पीळनुक्कुटिक-कुटिलाकुलतादि-दोसरहित-मवहसित-राजहंस- वसभवारण-मिगराजगमनं कायगमनं ञाणगमनञ्च विपुलनिम्मलकरुणा-सतिवीरियादि-गुणविसेससहितमभिनीहारतो याव महाबोधिं अनवज्जताय सोभनमेवाति. अथ वा सयम्भुञाणेन सकलमपि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो ञाणेन सम्मा गतो अवगतोति सुगतो. तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो, लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो, लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो. ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो’’तिआदिना (महानि. ३८; चूळनि. २७) नयेन अयमत्थो विभावेतब्बो. अथ वा सुन्दरं ठानं सम्मासम्बोधिं, निब्बानमेव वा गतो अधिगतोति सुगतो. यस्मा वा भूतं तच्छं अत्थसंहितं वेनेय्यानं यथारहं कालयुत्तमेव च धम्मं भासति, तस्मा सम्मा गदति वदतीति सुगतो द-कारस्स त-कारं कत्वा. इति सोभनगमनतादीहि सुगतो, तं सुगतं.

पुञ्ञपापकम्मेहि उपपज्जनवसेन गन्तब्बतो गतियो, उपपत्तिभवविसेसा. ता पन निरयादिवसेन पञ्चविधा. ताहि सकलस्सपि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता भगवा पञ्चहिपि गतीहि सुट्ठु मुत्तो विसंयुत्तोति आह ‘‘गतिविमुत्त’’न्ति. एतेन भगवतो कत्थचिपि गतिया अपरियापन्नतं दस्सेति, यतो भगवा ‘‘देवातिदेवो’’ति वुच्चति. तेनेवाह –

‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;

यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;

ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६);

तंतंगतिसंवत्तनकानञ्हि कम्मकिलेसानं अग्गमग्गेन बोधिमूलेयेव सुप्पहीनत्ता नत्थि भगवतो गतिपरियापन्नताति अच्चन्तमेव भगवा सब्बभवयोनिगति-विञ्ञाणट्ठिति-सत्तावास-सत्तनिकायेहि परिमुत्तो, तं गतिविमुत्तं. वन्देति नमामि, थोमेमीति वा अत्थो.

अथ वा गतिविमुत्तन्ति अनुपादिसेसनिब्बानधातुप्पत्तिया भगवन्तं थोमेति. एत्थ हि द्वीहि आकारेहि भगवतो थोमना वेदितब्बा अत्तहितसम्पत्तितो परहितपटिपत्तितो च. तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो सवासनानं सब्बेसं किलेसानं अच्चन्तप्पहानतो अनुपादिसेसनिब्बानप्पत्तितो च वेदितब्बा, परहितपटिपत्ति लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनतो विरुद्धेसुपि निच्चं हितज्झासयतो ञाणपरिपाककालागमनतो च. सा पनेत्थ आसयतो पयोगतो च दुविधा परहितपटिपत्ति, तिविधा च अत्तहितसम्पत्ति पकासिता होति. कथं? ‘‘करुणासीतलहदय’’न्ति एतेन आसयतो परहितपटिपत्ति, सम्मागदनत्थेन सुगतसद्देन पयोगतो परहितपटिपत्ति, ‘‘पञ्ञापज्जोतविहतमोहतमं गतिविमुत्त’’न्ति एतेहि चतुसच्चपटिवेधत्थेन च सुगतसद्देन तिविधापि अत्तहितसम्पत्ति, अवसिट्ठट्ठेन तेन ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन चापि सब्बापि अत्तहितसम्पत्तिपरहितपटिपत्ति पकासिता होतीति.

अथ वा तीहि आकारेहि भगवतो थोमना वेदितब्बा – हेतुतो फलतो उपकारतो च. तत्थ हेतु महाकरुणा, सा पठमपदेन दस्सिता. फलं चतुब्बिधं ञाणसम्पदा पहानसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति. तासु ञाणपहानसम्पदा दुतियपदेन सच्चपटिवेधत्थेन च सुगतसद्देन पकासिता होन्ति, आनुभावसम्पदा पन ततियपदेन, रूपकायसम्पदा यथावुत्तकायगमनसोभनत्थेन सुगतसद्देन लक्खणानुब्यञ्जनपारिपूरिया विना तदभावतो. उपकारो अनन्तरं अबाहिरं करित्वा तिविधयानमुखेन विमुत्तिधम्मदेसना. सो सम्मागदनत्थेन सुगतसद्देन पकासितो होतीति वेदितब्बं.

तत्थ ‘‘करुणासीतलहदय’’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति. महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिं अधिगतोति करुणा सम्मासम्बोधिया मूलं. ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन सम्मासम्बोधिं दस्सेति . अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्चतीति. सम्मागमनत्थेन सुगतसद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोगसस्सतुच्छेदाभिनिवेसादि अन्तद्वयरहिताय करुणापञ्ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो सुगतसद्दस्स. इतरेहि सम्मासम्बोधिया पधानाप्पधानभेदं पयोजनं दस्सेति. संसारमहोघतो सत्तसन्तारणञ्हेत्थ पधानं पयोजनं, तदञ्ञमप्पधानं. तेसु पधानेन परहितपटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति. तेन च अनुत्तरदक्खिणेय्यभावं उत्तमवन्दनीयभावं अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दस्सेति.

एत्थ च करुणागहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्ञागहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. तदुभयग्गहणसिद्धो हि अत्थो ‘‘सनरामरलोकगरु’’न्तिआदिना विपञ्चीयतीति. करुणागहणेन च उपगमनं निरुपक्किलेसं दस्सेति, पञ्ञागहणेन अपगमनं. तथा करुणागहणेन लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति लोकवोहारविसयत्ता करुणाय, पञ्ञागहणेन समञ्ञाय अनतिधावनं सभावानवबोधेन हि धम्मानं समञ्ञं अतिधावित्वा सत्तादिपरामसनं होतीति. तथा करुणागहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्ञागहणेन तीसु कालेसु अप्पटिहतञाणं चतुसच्चञाणं चतुपटिसम्भिदाञाणं चतुवेसारज्जञाणं.

करुणागहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसासाधारणञाणानि, छ अभिञ्ञा, अट्ठसु परिसासु अकम्पनञाणानि, दस बलानि, चुद्दस बुद्धञाणानि, सोळस ञाणचरिया, अट्ठारस बुद्धधम्मा, चतुचत्तालीस ञाणवत्थूनि, सत्तसत्ततिञाणवत्थूनीति एवमादीनं अनेकेसं पञ्ञापभेदानं वसेन ञाणचारं दस्सेति. तथा करुणागहणेन चरणसम्पत्तिं, पञ्ञागहणेन विज्जासम्पत्तिं. करुणागहणेन अत्ताधिपतिता, पञ्ञागहणेन धम्माधिपतिता. करुणागहणेन लोकनाथभावो, पञ्ञागहणेन अत्तनाथभावो. तथा करुणागहणेन पुब्बकारिभावो, पञ्ञागहणेन कतञ्ञुता. तथा करुणागहणेन अपरन्तपता, पञ्ञागहणेन अनत्तन्तपता. करुणागहणेन वा बुद्धकरधम्मसिद्धि, पञ्ञागहणेन बुद्धभावसिद्धि. तथा करुणागहणेन परेसं तारणं, पञ्ञागहणेन सयं तरणं. तथा करुणागहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञागहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति.

सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञ्ञा परियोसानं ततो उत्तरि करणीयाभावतो. इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति. तथा करुणागहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति. पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता. एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं. अञ्ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं. तेनेवाह –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं;

कप्पम्पि चे अञ्ञमभासमानो.

खीयेथ कप्पो चिरदीघमन्तरे;

वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०५; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३; अप. अट्ठ. २.७.२०; बु. वं. अट्ठ. ४.४; चरिया. अट्ठ. ३.१२२ पकिण्णककथा);

तेनेव च आयस्मता सारिपुत्तत्थेरेनपि बुद्धगुणपरिच्छेदनं पति अनुयुत्तेन ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६) वुत्तं.

. एवं सङ्खेपेन सकलसब्बञ्ञुगुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं ‘‘बुद्धोपी’’तिआदिमाह. तत्थ बुद्धोति कत्तुनिद्देसो. बुद्धभावन्ति कम्मनिद्देसो. भावेत्वा सच्छिकत्वाति च पुब्बकालकिरियानिद्देसो . न्ति अनियमतो कम्मनिद्देसो. उपगतोति अपरकालकिरियानिद्देसो. वन्देति किरियानिद्देसो. न्ति नियमनं. धम्मन्ति वन्दनकिरियाय कम्मनिद्देसो. गतमलं अनुत्तरन्ति च तब्बिसेसनं.

तत्थ बुद्धसद्दस्स ताव ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना निद्देसनयेन (महानि. १९२; चूळनि. ९७) अत्थो वेदितब्बो. अथ वा सवासनाय अञ्ञाणनिद्दाय अच्चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो जागरणविकसनत्थवसेन. अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो यथा ‘‘दिक्खितो न ददाती’’ति. अत्थतो पन पारमितापरिभावितो सयम्भुञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसो महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो. यथाह –

‘‘बुद्धोति यो सो भगवा सयम्भू. अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. ९७; पटि. म. ३.१६१).

अपि-सद्दो सम्भावने. तेन ‘‘एवं गुणविसेसयुत्तो सोपि नाम भगवा’’ति वक्खमानगुणे धम्मे सम्भावनं दीपेति. बुद्धभावन्ति सम्मासम्बोधिं. भावेत्वाति उप्पादेत्वा वड्ढेत्वा च. सच्छिकत्वाति पच्चक्खं कत्वा. उपगतोति पत्तो, अधिगतोति अत्थो. एतस्स ‘‘बुद्धभाव’’न्ति एतेन सम्बन्धो. गतमलन्ति विगतमलं, निद्दोसन्ति अत्थो. वन्देति पणमामि, थोमेमि वा. अनुत्तरन्ति उत्तररहितं, लोकुत्तरन्ति अत्थो. धम्मन्ति यथानुसिट्ठं पटिपज्जमाने अपायतो च संसारतो च अपतमाने कत्वा धारेतीति धम्मो. अयञ्हेत्थ सङ्खेपत्थो – एवं विविधगुणगणसमन्नागतो बुद्धोपि भगवा यं अरियमग्गसङ्खातं धम्मं भावेत्वा, फलनिब्बानसङ्खातं पन सच्छिकत्वा अनुत्तरं सम्मासम्बोधिं अधिगतो, तमेतं बुद्धानम्पि बुद्धभावहेतुभूतं सब्बदोसमलरहितं अत्तनो उत्तरितराभावेन अनुत्तरं पटिवेधसद्धम्मं नमामीति. परियत्तिसद्धम्मस्सापि तप्पकासनत्ता इध सङ्गहो दट्ठब्बो.

अथ वा ‘‘अभिधम्मनयसमुद्दं अधिगच्छि, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सपि सच्छिकिरियासम्मसनपरियायो लब्भतीति सोपि इध वुत्तो एवाति दट्ठब्बं. तथा ‘‘यं धम्मं भावेत्वा सच्चिकत्वा’’ति च वुत्तत्ता बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागे अधिसीलसिक्खादयोपि इध धम्मसद्देन सङ्गहिताति वेदितब्बं. तापि हि मलपटिपक्खताय गतमला अनञ्ञसाधारणताय अनुत्तरा चाति. तथा हि सत्तानं सकलवट्टदुक्खनिस्सरणत्थाय कतमहाभिनीहारो महाकरुणाधिवासपेसलज्झासयो पञ्ञाविसेसपरिधोतनिम्मलानं दानदमसंयमादीनं उत्तमधम्मानं सतसहस्साधिकानि कप्पानं चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसानं भावनापच्चक्खकरणेहि कम्मादीसु अधिगतवसीभावो अच्छरियाचिन्तेय्यमहानुभावो अधिसीलाधिचित्तानं परमुक्कंसपारमिप्पत्तो भगवा पच्चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरञाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति.

एत्थ च ‘‘भावेत्वा’’ति एतेन विज्जासम्पदाय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन विमुत्तिसम्पदाय. तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय. पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय. अथ वा पठमेन खयेञाणभावेन, दुतियेन अनुप्पादेञाणभावेन. पुरिमेन वा विज्जूपमताय, दुतियेन वजिरूपमताय. पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया. तथा पठमेन निय्यानभावेन, दुतियेन निस्स्सरणभावेन. पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन. पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन. पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति. अथ वा ‘‘यं धम्मं भावेत्वा बुद्धभावं उपगतो’’ति एतेन स्वाक्खातताय धम्मं थोमेति. ‘‘सच्छिकत्वा’’ति एतेन सन्दिट्ठिकताय. तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय. पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्चत्तं वेदितब्बताय धम्मं थोमेति. ‘‘गतमल’’न्ति इमिना संकिलेसाभावदीपनेन धम्मस्स परिसुद्धतं दस्सेति, ‘‘अनुत्तर’’न्ति एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन विपुलपरिपुण्णतं. पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन सभावसम्पदं. भावेतब्बताय वा धम्मस्स गतमलभावो योजेतब्बो . भावनागुणेन हि सो दोसानं समुग्घातको होतीति. सच्छिकातब्बभावेन अनुत्तरभावो योजेतब्बो. सच्छिकिरियानिब्बत्तितो हि तदुत्तरिकरणीयाभावतो अनञ्ञसाधारणताय अनुत्तरोति. तथा ‘‘भावेत्वा’’ति एतेन सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्ति, ‘‘सच्छिकत्वा’’ति एतेन सह असङ्खताय धातुया असेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्तीति.

. एवं सङ्खेपेनेव सब्बधम्मगुणेहि सद्धम्मं अभित्थवित्वा इदानि अरियसङ्घं थोमेतुं ‘‘सुगतस्सा’’तिआदिमाह. तत्थ सुगतस्साति सम्बन्धनिद्देसो, तस्स ‘‘पुत्तान’’न्ति एतेन सम्बन्धो. ओरसानन्ति पुत्तविसेसनं. मारसेनमथनानन्ति ओरसपुत्तभावे कारणनिद्देसो. तेन किलेसप्पहानमेव भगवतो ओरसपुत्तभावे कारणं अनुजानातीति दस्सेति. अट्ठन्नन्ति गणनपरिच्छेदनिद्देसो. तेन सतिपि तेसं सत्तविसेसभावेन अनेकसहस्ससङ्खाभावे इमं गणनपरिच्छेदं नातिवत्तन्तीति दस्सेति मग्गट्ठफलट्ठभावानातिवत्तनतो. समूहन्ति समुदायनिद्देसो. अरियसङ्घन्ति गुणविसिट्ठसङ्घाटभावनिद्देसो. तेन असभिपि अरियपुग्गलानं कायसामग्गियं अरियसङ्घभावं दस्सेति दिट्ठिसीलसामञ्ञेन संहतभावतो.

तत्थ उरसि भवा जाता संवद्धा च ओरसा. यथा हि सत्तानं ओरसपुत्ता अत्तजातताय पितु सन्तकस्स दायज्जस्स विसेसेन भागिनो होन्ति, एवमेव तेपि अरियपुग्गला सम्मासम्बुद्धस्स धम्मस्सवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स अरियधम्मरतनस्स च एकन्तभागिनोति ओरसा विय ओरसा. अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना ओक्कन्ता च अरियसावका भगवतो उरेन वायामजनिताभिजातिताय निप्परियायेन ‘‘ओरसपुत्ता’’ति वत्तब्बतं अरहन्ति. सावकेहि पवत्तियमानापि हि धम्मदेसना ‘‘भगवतो धम्मदेसना’’इच्चेव वुच्चति तंमूलिकत्ता लक्खणादिविसेसाभावतो च.

यदिपि अरियसावकानं अरियमग्गाधिगमसमये भगवतो विय तदन्तराय करणत्थं देवपुत्तमारो, मारवाहिनी वा न एकन्तेन अपसादेति, तेहि पन अपसादेतब्बताय कारणे विमथिते तेपि विमथिता एव नाम होन्तीति आह – ‘‘मारसेनमथनान’’न्ति. इमस्मिं पनत्थे ‘‘मारमारसेनमथनान’’न्ति वत्तब्बे ‘‘मारसेनमथनान’’न्ति एकदेससरूपेकसेसो कतोति दट्ठब्बं. अथ वा खन्धाभिसङ्खारमारानं विय देवपुत्तमारस्सपि गुणमारणे सहायभावूपगमनतो किलेसबलकायो ‘‘सेना’’ति वुच्चति. यथाह ‘‘कामा ते पठमा सेना’’तिआदि (सु. नि. ४३८; महानि. २८, ६८, १४९). सा च तेहि दियड्ढसहस्सभेदा अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणेहि ओधिसो विमथिता विहता विद्धस्ता चाति मारसेनमथना, अरियसावका. एतेन तेसं भगवतो अनुजातपुत्ततं दस्सेति.

आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन. अथ वा सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो उपगन्तब्बतो उपगतानञ्च तदत्थसिद्धितो अरिया, अरियानं सङ्घोति अरियसङ्घो, अरियो च सो सङ्घो चाति वा अरियसङ्घो, तं अरियसङ्घं. भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा वन्दे’’ति वुत्तन्ति दट्ठब्बं.

एत्थ च ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति, ‘‘मारसेनमथनान’’न्ति एतेन पहानसम्पदं सकलसंकिलेसप्पहानदीपनतो. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन ञाणसम्पदं मग्गट्ठफलट्ठभावदीपनतो. ‘‘अरियसङ्घ’’न्ति एतेन पभावसम्पदं दस्सेति सब्बसङ्घानं अग्गभावदीपनतो. अथ वा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनं, ‘‘मारसेनमथनान’’न्ति सम्माउजुञायसामीचिप्पटिपन्नभावदीपनं, ‘‘अट्ठन्नम्पि समूह’’न्ति आहुनेय्यादिभावदीपनं, ‘‘अरियसङ्घ’’न्ति अनुत्तरपुञ्ञक्खेत्तभावदीपनं. तथा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावं दीपेति. लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता. ‘‘मारसेनमथनान’’न्ति एतेन अभिनीहारसम्पदासिद्धं पुब्बभागे सम्मापटिपत्तिं दस्सेति. कताभिनीहारा हि सम्मापटिपन्ना मारं मारपरिसं वा अभिविजिनन्ति. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन पटिविद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति पुग्गलाधिट्ठानेन मग्गफलधम्मानं पकासितत्ता. ‘‘अरियसङ्घ’’न्ति अग्गदक्खिणेय्यभावं दस्सेति. सरणगमनञ्च सावकानं सब्बगुणानं आदि, सपुब्बभागपटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सङ्खेपतो सब्बे अरियसङ्घगुणा पकासिता होन्ति.

. एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तंनिपच्चकारं यथाधिप्पेते पयोजने परिणामेन्तो ‘‘इति मे’’तिआदिमाह. तत्थ रतिजननट्ठेन रतनं, बुद्धधम्मसङ्घा. तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना यथाभूतगुणे आवज्जेन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्जं उप्पज्जति. यथाह –

‘‘यस्मिं महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होति…पे… उजुगतचित्तो खो महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती’’तिआदि (अ. नि. ६.१०; ११.११).

चित्तीकतादिभावो वा रतनट्ठो. वुत्तञ्हेतं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; खु. पा. अट्ठ. ६.३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०);

चित्तिकतभावादयो च अनञ्ञसाधारणा बुद्धादीसु एव लब्भन्तीति.

वन्दनाव वन्दनामयं यथा ‘‘दानमयं सीलमय’’न्ति (दी. नि. ३.३०५; इतिवु. ६०). वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा. पुज्जभवफलनिब्बत्तनतो पुञ्ञं, अत्तनो सन्तानं पुनातीति वा. सुविहतन्तरायोति सुट्ठु विहतन्तरायो. एतेन अत्तनो पसादसम्पत्तिया रतनत्तयस्स च खेत्तभावसम्पत्तिया तं पुञ्ञं अत्थप्पकासनस्स उपघातकउपद्दवानं विहनने समत्थन्ति दस्सेति. हुत्वाति पुब्बकालकिरिया. तस्स ‘‘अत्थं पकासयिस्सामी’’ति एतेन सम्बन्धो. तस्साति यं रतनत्तयवन्दनामयं पुञ्ञं, तस्स. आनुभावेनाति बलेन.

. एवं रतनत्तयस्स निपच्चकारे पयोजनं दस्सेत्वा इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तस्सा ताव गुणाभित्थवनवसेन उपञ्ञापनत्थं ‘‘मज्झिमपमाणसुत्तङ्कितस्सा’’तिआदि वुत्तं. तत्थ मज्झिमपमाणसुत्तङ्कितस्साति नातिदीघनातिखुद्दकपमाणेहि सुत्तन्तेहि लक्खितस्स. यथा हि दीघागमे दीघपमाणानि सुत्तानि, यथा च संयुत्तङ्गुत्तरागमेसु द्वीसु खुद्दकपमाणानि, न एवं इध. इध पन पमाणतो मज्झिमानि सुत्तानि. तेन वुत्तं ‘‘मज्झिमपमाणसुत्तङ्कितस्साति नातिदीघनातिखुद्दकपमाणेहि सुत्तन्तेहि लक्खितस्सति अत्थो’’ति. एतेन ‘‘मज्झिमो’’ति अयं इमस्स अत्थानुगतसमञ्ञाति दस्सेति. ननु च सुत्तानि एव आगमो, कस्स पन सुत्तेहि अङ्कनन्ति? सच्चमेतं परमत्थतो, सुत्तानि पन उपादाय पञ्ञत्तो आगमो. यथेव हि अत्थब्यञ्जनसमुदाये ‘‘सुत्त’’न्ति वोहारो, एवं सुत्तसमुदाये अयं ‘‘आगमो’’ति वोहारो. इधाति इमस्मिं सासने. आगमिस्सन्ति एत्थ, एतेन एतस्मा वा अत्तत्थपरत्थादयोति आगमो, आदिकल्याणादिगुणसम्पत्तिया उत्तमट्ठेन तंतंअभिपत्थितसमिद्धिहेतुताय पण्डितेहि वरितब्बतो वरो, आगमो च सो वरो चाति आगमवरो. आगमसम्मतेहि वा वरोति आगमवरो, मज्झिमो च सो आगमवरो चाति मज्झिमागमवरो, तस्स.

बुद्धानं अनुबुद्धानं बुद्धानुबुद्धा, बुद्धानं सच्चपटिवेधं अनुगम्म पटिविद्धसच्चा अग्गसावकादयो अरिया. तेहि अत्थसंवण्णनागुणसंवण्णनानं वसेन संवण्णितस्स. अथ वा बुद्धा च अनुबुद्धा च बुद्धानुबुद्धाति योजेतब्बं. सम्मासम्बुद्धेनेव हि विनयसुत्ताभिधम्मानं पकिण्णकदेसनादिवसेन यो पठमं अत्थो विभत्तो, सो एव पच्छा तस्स तस्स संवण्णनावसेन सङ्गीतिकारेहि सङ्गहं आरोपितोति. परवादमथनस्साति अञ्ञतित्थियानं वादनिम्मथनस्स, तेसं दिट्ठिगतभञ्जनस्साति अत्थो. अयञ्हि आगमो मूलपरियायसुत्तसब्बासवसुत्तादीसु दिट्ठिगतिकानं दिट्ठिगतदोसविभावनतो सच्चकसुत्तं (म. नि. १.३५३) उपालिसुत्तादीसु (म. नि. २.५६) सच्चकादीनं मिच्छावादनिम्मथनदीपनतो विसेसतो ‘‘परवादमथनो’’ति थोमितोति. संवण्णनासु चायं आचरियस्स पकति, या तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बस्स धम्मस्स विसेसगुणकित्तनेन थोमना. तथा हि सुमङ्गलविलासिनीसारत्थपकासिनीमनोरथपूरणीसु अट्ठसालिनीआदीसु च यथाक्कमं ‘‘सद्धावहगुणस्स, ञाणप्पभेदजननस्स, धम्मकथिकपुङ्गवानं विचित्तपटिभानजननस्स, तस्स गम्भीरञाणेहि ओगाळ्हस्स अभिण्हसो नानानयविचित्तस्स अभिधम्मस्सा’’तिआदिना थोमना कता.

. अत्थो कथीयति एतायाति अत्थकथा, सा एव अट्ठकथा त्थ-कारस्स ट्ठ-कारं कत्वा यथा ‘‘दुक्खस्स पीळनट्ठो’’ति (पटि. म. १.१७; २.८) आदितोतिआदिम्हि पठमसङ्गीतियं. छळभिञ्ञताय परमेन चित्तिस्सरियभावेन समन्नागतत्ता झानादीसु पञ्चविधवसितासब्भावतो च वसिनो, थेरा महाकस्सपादयो. तेसं सतेहि पञ्चहि. याति या अट्ठकथा. सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता. अनुसङ्गीता च यसत्थेरादीहि पच्छापि दुतियततियसङ्गीतीसु. इमिना अत्तनो संवण्णनाय आगमनसुद्धिं दस्सेति.

. सीहस्स लानतो गहणतो सीहळो, सीहकुमारो. तंवंसजातताय तम्बपण्णिदीपे खत्तियानं, तेसं निवासताय तम्बपण्णिदीपस्स च सीहळभावो वेदितब्बो. आभताति जम्बुदीपतो आनीता. अथाति पच्छा. अपरभागे हि निकायन्तरलद्धीहि असङ्करत्थं सीहळभासाय अट्ठकथा ठपिताति. तेन मूलट्ठकथा सब्बसाधारणा न होतीति इदं अत्थप्पकासनं एकन्तेन करणीयन्ति दस्सेति. तेनेवाह ‘‘दीपवासीनमत्थाया’’ति. तत्थ दीपवासीनन्ति जम्बुदीपवासीनं, सीहळदीपवासीनं वा अत्थाय सीहळभासाय ठपिताति योजना.

. अपनेत्वानाति कञ्चुकसदिसं सीहळभासं अपनेत्वा. ततोति अट्ठकथातो. अहन्ति अत्तानं निद्दिसति, मनोरमं भासन्ति मागधभासं. सा हि सभावनिरुत्तिभूता पण्डितानं मनं रमयतीति. तेनेवाह ‘‘तन्तिनयानुच्छविक’’न्ति, पाळिगतिया अनुलोमिकं पाळिभासायानुविधायिनिन्ति अत्थो. विगतदोसन्ति असभावनिरुत्तिभासन्तररहितं.

. समयं अविलोमेन्तोति सिद्धन्तं अविरोधेन्तो. एतेन अत्थदोसाभावमाह. अविरुद्धत्ता एव हि थेरवादापि इध पकासीयिस्सन्ति. थेरवंसदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरा, महाकस्सपादयो. तेहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पञ्ञापज्जोतेन तस्स समुज्जलनतो थेरवंसदीपा, महाविहारवासिनो, तेसं. विविधेहि आकारेहि निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदनी कथा. सुट्ठु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया. अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तत्थविसयं ञाणं. सुट्ठु निपुणो छेको विनिच्छयो एतेसन्ति योजेतब्बं. एतेन महाकस्सपादिथेरपरम्पराभतो, ततो एव च अविपरीतो सण्हो सुखुमो महाविहारवासीनं विनिच्छयोति तस्स पमाणभूततं दस्सेति.

१०. सुजनस्सचाति -सद्दो सम्पिण्डनत्थो. तेन ‘‘न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्चा’’ति दस्सेति. तेन च ‘‘तम्बपण्णिदीपवासीनम्पि अत्थाया’’ति अयमत्थो सिद्धो होति उग्गहणादिसुकरताय तेसम्पि बहुकारत्ता. चिरट्ठितत्थन्ति चिरट्ठितिअत्थं, चिरकालट्ठितियाति अत्थो. इदञ्हि अत्थप्पकासनं अविपरीतपदब्यञ्जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरट्ठितिया संवत्तति. वुत्तञ्हेतं भगवता ‘‘द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे द्वे? सुन्निक्खित्तञ्च पदब्यञ्जनं अत्थो च सुनीतो’’ति (अ. नि. २.२०).

११. यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं ‘‘सीलकथा’’तिआदि वुत्तं. तेनेवाह ‘‘न तं इध विचारयिस्सामी’’ति. अथ वा यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेति ‘‘सीलकथा’’तिआदिना. तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलस्स वित्थारकथा. धुतधम्माति पिण्डपातिकङ्गादयो तेरस किलेसधुननकधम्मा. कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठतिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिट्ठानानि. चरियाविधानसहितोति रागचरितादीनं सभावादिविधानेन सहितो. झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो. अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्जनवसीभावप्पत्तिया समापत्तियो. झानानि वा रूपारूपावचरज्झानानि, समापत्तियो फलसमापत्तिनिरोधसमापत्तियो.

१२. लोकियलोकुत्तरभेदा छ अभिञ्ञायो सब्बा अभिञ्ञायो. ञाणविभङ्गादीसु (विभ. ७५१) आगतनयेन एकविधादिना पञ्ञाय संकलेत्वा सम्पिण्डेत्वा निच्छयो पञ्ञासङ्कलननिच्छयो.

१३. पच्चयधम्मानं हेतादीनं पच्चयुप्पन्नधम्मानं हेतुपच्चयादिभावो पच्चयाकारो, तस्स देसना पच्चयाकारदेसना, पटिच्चसमुप्पादकथाति अत्थो. सा पन निकायन्तरलद्धिसङ्कररहितताय सुट्ठु परिसुद्धा, घनविनिब्भोगस्स सुदुक्करताय निपुणा सण्हसुखुमा, एकत्तनयादिसहिता च तत्थ विचारिताति आह ‘‘सुपरिसुद्धनिपुणनया’’ति. पटिसम्भिदादीसु आगतनयं अविस्सज्जेत्वाव विचारितत्ता अविमुत्ततन्तिमग्गा.

१४. इतिपन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो. इधाति इमिस्सा अट्ठकथाय. न तं विचारयिस्सामि पुनरुत्तिभावतोति अधिप्पायो.

१५. इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो ‘‘मज्झे विसुद्धिमग्गो’’तिआदिमाह. तत्थ ‘‘मज्झे ठत्वा’’ति एतेन मज्झट्ठभावदीपनेन विसेसतो चतुन्नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति. ‘‘विसेसतो’’ति च इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति एवाति कत्वा वुत्तं.

१६. इच्चेवाति इति एव. तम्पीति विसुद्धिमग्गम्पि. एतायाति पपञ्चसूदनिया. एत्थ च ‘‘सीहळदीपं आभता’’तिआदिना अट्ठकथाकरणस्स निमित्तं दस्सेति, ‘‘दीपवासीनमत्थाय, सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्सा’’ति एतेन पयोजनं, ‘‘मज्झिमागमवरस्स अत्थं पकासयिस्सामी’’ति एतेन पिण्डत्थं, ‘‘अपनेत्वान ततोहं सीहळभास’’न्तिआदिना, ‘‘सीलकथा’’तिआदिना च करणप्पकारं. सीलकथादीनं अविचारणम्पि हि इध करणप्पकारो एवाति.

गन्थारम्भकथावण्णना निट्ठिता.

निदानकथावण्णना

. विभागवन्तानं सभावविभावनं विभागदस्सनमुखेनेव होतीति पठमं ताव पण्णासवग्गसुत्तादिवसेन मज्झिमागमस्स विभागं दस्सेतुं ‘‘तत्थ मज्झिमसङ्गीति नामा’’तिआदिमाह. तत्थ तत्थाति यं वुत्तं ‘‘मज्झिमागमवरस्स अत्थं पकासयिस्सामी’’ति, तस्मिं वचने. या मज्झिमागमपरियायेन मज्झिमसङ्गीति वुत्ता, सा पण्णासादितो एदिसाति दस्सेति ‘‘मज्झिमसङ्गीति नामा’’तिआदिना. तत्थाति वा ‘‘एताय अट्ठकथाय विजानाथ मज्झिमसङ्गीतिया अत्थ’’न्ति एत्थ यस्सा मज्झिमसङ्गीतिया अत्थं विजानाथाति वुत्तं, सा मज्झिमसङ्गीति नाम पण्णासादितो एदिसाति दस्सेति. पञ्च दसका पण्णासा, मूले आदिम्हि पण्णासा, मूलभूता वा पण्णासा मूलपण्णासा. मज्झे भवा मज्झिमा, मज्झिमा च सा पण्णासा चाति मज्झिमपण्णासा. उपरि उद्धं पण्णासा उपरिपण्णासा. पण्णासत्तयसङ्गहाति पण्णासत्तयपरिगणना.

अयं सङ्गहो नाम जातिसञ्जातिकिरियागणनवसेन चतुब्बिधो. तत्थ ‘‘या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो , इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं जातिसङ्गहो. ‘‘यो चावुसो विसाख, सम्मावायामो. या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति अयं सञ्जातिसङ्गहो. ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति अयं किरियासङ्गहो. ‘‘हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा. ४७१) अयं गणनसङ्गहो. अयमेव च इधाधिप्पेतो. तेन वुत्तं ‘‘पण्णासत्तयसङ्गहाति पण्णासत्तयपरिगणना’’ति.

वग्गतोति समूहतो, सो पनेत्थ दसकवसेन वेदितब्बो. येभुय्येन हि सासने दसके वग्गवोहारो. तेनेवाह ‘‘एकेकाय पण्णासाय पञ्च पञ्च वग्गे कत्वा’’ति. पन्नरसवग्गसमायोगाति पन्नरसवग्गसंयोगाति अत्थो. केचि पन समायोगसद्दं समुदायत्थं वदन्ति. पदतोति एत्थ अट्ठक्खरो गाथापादो ‘‘पद’’न्ति अधिप्पेतो, तस्मा ‘‘अक्खरतो छ अक्खरसतसहस्सानि चतुरासीतुत्तरसताधिकानि चतुचत्तालीस सहस्सानि च अक्खरानी’’ति पाठेन भवितब्बन्ति वदन्ति. यस्मा पन नवक्खरो याव द्वादसक्खरो च गाथापादो संविज्जति, तस्मा तादिसानम्पि गाथानं वसेन अड्ढतेय्यगाथासतं भाणवारो होतीति कत्वा ‘‘अक्खरतो सत्त अक्खरसतसहस्सानि चत्तालीसञ्च सहस्सानि तेपञ्ञासञ्च अक्खरानी’’ति वुत्तं. एवञ्हि पदभाणवारगणनाहि अक्खरगणना संसन्दति, नेतरथा. भाणवारोति च द्वत्तिंसक्खरानं गाथानं वसेन अड्ढतेय्यगाथासतं, अयञ्च अक्खरगणना भाणवारगणना च पदगणनानुसारेन लद्धाति वेदितब्बा. इममेव हि अत्थं ञापेतुं सुत्तगणनानन्तरं भाणवारे अगणेत्वा पदानि गणितानि. तत्रिदं वुच्चति –

‘‘भाणवारा यथापि हि, मज्झिमस्स पकासिता;

उपड्ढभाणवारो च, तेवीसतिपदाधिको.

सत्त सतसहस्सानि, अक्खरानं विभावये;

चत्तालीस सहस्सानि, तेपञ्ञासञ्च अक्खर’’न्ति.

अनुसन्धितोति देसनानुसन्धितो. एकस्मिं एव हि सुत्ते पुरिमपच्छिमानं देसनाभागानं सम्बन्धो अनुसन्धानतो अनुसन्धि. एत्थ च अत्तज्झासयानुसन्धि परज्झासयानुसन्धीति दुविधो अज्झासयानुसन्धि. सो पन कत्थचि देसनाय विप्पकताय धम्मं सुणन्तानं पुच्छावसेन, कत्थचि देसेन्तस्स सत्थु सावकस्स धम्मपटिग्गाहकानञ्च अज्झासयवसेन, कत्थचि देसेतब्बस्स धम्मस्स वसेन होतीति समासतो तिप्पकारो. तेन वुत्तं ‘‘पुच्छानुसन्धिअज्झासयानुसन्धियथानुसन्धिवसेन सङ्खेपतो तिविधो अनुसन्धी’’ति. सङ्खेपेनेव च चतुब्बिधो अनुसन्धि वेदितब्बो. तत्थ ‘‘एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच ‘किं नु खो, भन्ते, ओरिमं तीरं, किं पारिमं तीरं, को मज्झे संसीदो, को थले उस्सादो, को मनुस्सग्गाहो, को अमनुस्सग्गाहो, को आवत्तग्गाहो, को अन्तोपूतिभावो’ति’’ (सं. नि. ४.२४१)? एवं पुच्छन्तानं विस्सज्जेन्तेन भगवता पवत्तितदेसनावसेन पुच्छानुसन्धी वेदितब्बो. ‘‘अथ खो अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि ‘इति किर भो रूपं अनत्ता… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति. अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि ठानं खो पनेतं, भिक्खवे, विज्जति, यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्ञेय्य ‘इति किर भो रूपं अनत्ता…पे… फुसिस्सन्ती’ति. तं किं मञ्ञथ , भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति (म. नि. ३.९०) एवं परेसं अज्झासयं विदित्वा भगवता पवत्तितदेसनावसेन परज्झासयानुसन्धि वेदितब्बो.

‘‘तस्स मय्हं ब्राह्मण एतदहोसि ‘यंनूनाहं या ता रत्तियो अभिञ्ञाता अभिलक्खिता चातुद्दसी पञ्चदसी अट्ठमी च पक्खस्स, तथारूपासु रत्तीसु यानि तानि आरामचेतियानि वनचेतियानि रुक्खचेतियानि भिंसनकानि सलोमहंसानि, तथारूपेसु सेनासनेसु विहरेय्यं अप्पेव नामाहं भयभेरवं पस्सेय्य’न्ति’’ (म. नि. १.४९) एवं भगवता, ‘‘तत्रावुसो लोभो च पापको दोसो च पापको लोभस्स च पहानाय दोसस्स च पहानाय अत्थि मज्झिमा पटिपदा, चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तती’’ति (म. नि. १.३३) एवं धम्मसेनापतिना च अत्तनो अज्झासयेनेव पवत्तितदेसनावसेन अत्तज्झासयानुसन्धि वेदितब्बो. येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स अनुरूपधम्मवसेन वा पटिपक्खधम्मवसेन वा येसु सुत्तेसु उपरि देसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बो. सेय्यथिदं आकङ्खेय्यसुत्ते (म. नि. १.६५) हेट्ठा सीलेन देसना उट्ठिता, उपरि अभिञ्ञा आगता. वत्थुसुत्ते (म. नि. १.७०) हेट्ठा किलेसेन देसना उट्ठिता, उपरि ब्रह्मविहारा आगता. कोसम्बकसुत्ते (म. नि. १.४९१) हेट्ठा भण्डनेन देसना उट्ठिता, उपरि सारणीयधम्मा आगता. ककचूपमे (म. नि. १.२२२) हेट्ठा अक्खन्तिया वसेन देसना उट्ठिता, उपरि ककचूपमा आगताति.

वित्थारतो पनेत्थाति एवं सङ्खेपतो तिविधो चतुब्बिधो च अनुसन्धि एत्थ एतस्मिं मज्झिमनिकाये तस्मिं तस्मिं सुत्ते यथारहं वित्थारतो विभजित्वा विञ्ञायमाना नवसताधिकानि तीणि अनुसन्धिसहस्सानि होन्ति. यथा चेतं पण्णासादिविभागवचनं मज्झिमसङ्गीतिया सरूपदस्सनत्थं होति, एवं पक्खेपदोसपरिहरणत्थञ्च होति. एवञ्हि पण्णासादीसु ववत्थितेसु तब्बिनिमुत्तं किञ्चि सुत्तं याव एकं पदम्पि आनेत्वा इमं मज्झिमसङ्गीतियाति कस्सचि वत्तुं ओकासो न सियाति.

एवं पण्णासवग्गसुत्तभाणवारानुसन्धिब्यञ्जनतो मज्झिमसङ्गीतिं ववत्थपेत्वा इदानि नं आदितो पट्ठाय संवण्णेतुकामो अत्तनो संवण्णनाय तस्सा पठममहासङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावं दस्सेतुं ‘‘तत्थ पण्णासासु मूलपण्णासा आदी’’तिआदिमाह. तत्थ यथापच्चयं तत्थ तत्थ देसितत्ता पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति, महाविसयत्ता पूजनीयत्ता च महती सङ्गीतीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तितकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले. निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं, यो लोकियेहि ‘‘उपोग्घातो’’ति वुच्चति, स्वायमेत्थ ‘‘एवं मे सुत’’न्तिआदिको गन्थो वेदितब्बो, न पन ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’तिआदीसु (अ. नि. ३.१२६) विय अज्झासयादिदेसनुप्पत्तिहेतु. तेनेवाह ‘‘एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादी’’ति. कामञ्चेत्थ यस्सं पठममहासङ्गीतियं निक्खित्तानुक्कमेन संवण्णनं कत्तुकामो, सा वित्थारतो वत्तब्बा. सुमङ्गलविलासिनियं (दी. नि. टी. १.निदानकथावण्णना) पन अत्तना वित्थारितत्ता तत्थेव गहेतब्बाति इमिस्सा संवण्णनाय महन्ततं परिहरन्तो ‘‘सा पनेसा’’तिआदिमाह.

निदानकथावण्णना निट्ठिता.