📜

१. मूलपरियायवग्गो

१. मूलपरियायसुत्तवण्णना

अब्भन्तरनिदानवण्णना

. एवं बाहिरनिदाने वत्तब्बं अतिदिसित्वा इदानि अभन्तरनिदानं आदितो पट्ठाय संवण्णेतुं ‘‘यं पनेत’’न्तिआदि वुत्तं. तत्थ यस्मा संवण्णनं करोन्तेन संवण्णेतब्बे धम्मे पदविभागं पदत्थञ्च दस्सेत्वा ततो परं पिण्डत्तादिदस्सनवसेन संवण्णना कातब्बा, तस्मा पदानि ताव दस्सेन्तो ‘‘एवन्ति निपातपद’’न्तिआदिमाह. तत्थ पदविभागोति पदानं विसेसो, न पदविग्गहो. अथ वा पदानि च पदविभागो च पदविभागो, पदविग्गहो च पदविभागो च पदविभागोति वा एकसेसवसेन पदपदविग्गहा पदविभागसद्देन वुत्ताति वेदितब्बं. तत्थ पदविग्गहो ‘‘सुभगञ्च तं वनञ्चाति सुभगवनं, सालानं राजा, सालो च सो राजा च इतिपि सालराजा’’तिआदिवसेन समासपदेसु दट्ठब्बो.

अत्थतोति पदत्थतो. तं पन पदत्थं अत्थुद्धारक्कमेन पठमं एवंसद्दस्स दस्सेन्तो ‘‘एवं-सद्दो तावा’’तिआदिमाह. अवधारणादीति एत्थ आदि-सद्देन इदमत्थपुच्छापरिमाणादिअत्थानं सङ्गहो दट्ठब्बो. तथा हि ‘‘एवंगतानि पुथुसिप्पायतनानि (दी. नि. १.१६३), एवविधो एवमाकारो’’ति च आदीसु इदं-सद्दस्स अत्थे एवं-सद्दो. गत-सद्दो हि पकारपरियायो, तथा विधाकार-सद्दा च. तथा हि विधयुत्तगत-सद्दे लोकिया पकारत्थे वदन्ति. ‘‘एवं सु ते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुक्कमणिकुण्डलाभरणा ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति, सेय्यथापि त्वं एतरहि साचरियकोति. नो हिदं, भो गोतमा’’तिआदीसु (दी. नि. १.२८६) पुच्छायं. ‘‘एवंलहुपरिवत्तं (अ. नि. १.४८) एवमायुपरियन्तो’’ति (पारा. १२) च आदीसु परिमाणे.

ननु च ‘‘एवं सु ते सुन्हाता सुविलित्ता, एवमायुपरियन्तो’’ति एत्थ एवं-सद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवं-सद्दोति? न, विसेससब्भावतो. आकारमत्तवाचको हि एवं-सद्दो आकारत्थोति अधिप्पेतो यथा ‘‘एवं ब्या खो’’तिआदीसु (म. नि. १.२३४, ३९६), न पन आकारविसेसवाचको. एवञ्च कत्वा ‘‘एवं जातेन मच्चेना’’तिआदीनि उपमादिउदाहरणानि उपपन्नानि होन्ति. तथा हि ‘‘यथापि…पे… बहु’’न्ति (ध. प. ५३) एत्थ पुप्फरासिट्ठानियतो मनुस्सूपपत्ति-सप्पुरिसूपनिस्सय-सद्धम्मस्सवन-योनिसोमनसिकार- भोगसम्पत्ति-आदिदानादि-पुञ्ञकिरियहेतुसमुदायतो सोभा-सुगन्धतादिगुणयोगतो मालागुणसदिसियो पहूता पुञ्ञकिरिया मरितब्बसभावताय मच्चेन सत्तेन कत्तब्बाति जोतितत्ता पुप्फरासिमालागुणाव उपमा, तेसं उपमाकारो यथा-सद्देन अनियमतो वुत्तोति ‘‘एवं-सद्दो उपमाकारनिगमनत्थो’’ति वत्तुं युत्तं. सो पन उपमाकारो नियमियमानो अत्थतो उपमाव होतीति आह ‘‘उपमायं आगतो’’ति. तथा ‘‘एवं इमिना आकारेन अभिक्कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदिसनाकारो, सो अत्थतो उपदेसो एवाति वुत्तं ‘‘एवं ते…पे… उपदेसे’’ति. तथा ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एत्थ च भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं. यो तत्थ सम्पहंसनाकारोति योजेतब्बं.

एवमेवं पनायन्ति एत्थ गरहणाकारोति योजेतब्बं, सो च गरहणाकारो ‘‘वसली’’तिआदिखुंसनसद्दसन्निधानतो इध एवं-सद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतो दट्ठब्बं. एवं, भन्तेति पन धम्मस्स साधुकं सवनमनसिकारे सन्नियोजितेहि भिक्खूहि अत्तनो तत्थ ठितभावस्स पटिजाननवसेन वुत्तत्ता एत्थ एवं-सद्दो वचनसम्पटिच्छनत्थो वुत्तो. तेन एवं, भन्ते साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति. एवञ्च वदेहीति ‘‘यथाहं वदामि, एवं समणं आनन्दं वदेही’’ति यो एवं वदनाकारो इदानि वत्तब्बो. सो एवंसद्देन निदस्सीयतीति ‘‘निदस्सने’’ति वुत्तोति. एवं नोति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावे सन्निट्ठानजननत्थं अनुमतिगहणवसेन ‘‘संवत्तन्ति वा नो वा, कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्निट्ठानं एवं-सद्देन विभावितन्ति विञ्ञायति. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति आह ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति.

नानानयनिपुणन्ति एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता, नन्दियावत्ततिपुक्खलसीहविक्कीळितअङ्कुसदिसालोचनसङ्खाता वा आधारादिभेदवसेन नानाविधा नया नानानया, नया वा पाळिगतियो, ता च पञ्ञत्तिअनुपञ्ञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन सङ्गहादिवसेन समयविमुत्तादिवसेन ठपनादिवसेन कुसलमूलादिवसेन तिकप्पट्ठानादिवसेन च नानप्पकाराति नानानया. तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं. आसयोव अज्झासयो, ते च सस्सतादिभेदेन, तत्थ च अप्परजक्खतादिभेदेन अनेके, अत्तज्झासयादयो एव वा समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं. अत्थब्यञ्जनसम्पन्नन्ति अत्थब्यञ्जनपरिपुण्णं उपनेतब्बाभावतो, सङ्कासनपकासन-विवरण-विभजन-उत्तानीकरण-पञ्ञत्तिवसेन छहि अत्थपदेहि, अक्खर-पदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतन्ति वा अत्थो दट्ठब्बो.

विविधपाटिहारियन्ति एत्थ पाटिहारियपदस्स वचनत्थं (उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना; सं. नि. टी. १.१.१ देवतासंयुत्त) ‘‘पटिपक्खहरणतो, रागादिकिलेसापनयनतो च पाटिहारिय’’न्ति वदन्ति, भगवतो पन पटिपक्खा रागादयो न सन्ति, ये हरितब्बा. पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिपकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति . ‘‘पटी’’ति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. ४) विय, तस्मा समाहिते चित्ते विगतूपक्किलेसे च कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पाटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पाटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपकिलेसहरणानि होन्तीति पाटिहारियानि भवन्ति. पाटिहारियमेव पाटिहारियं, पाटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकमेकं पाटिहारियन्ति वुच्चति. पाटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. तस्स पन इद्धिआदिभेदेन विसयभेदेन च बहुविधस्स भगवतो देसनायं लब्भमानत्ता आह ‘‘विविधपाटिहारिय’’न्ति.

न अञ्ञथाति भगवतो सम्मुखा सुताकारतो न अञ्ञथाति अत्थो, न पन भगवतो देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना. एवञ्च कत्वा ‘‘सब्बप्पकारेन को समत्थो विञ्ञातु’’न्ति इदं वचनं समत्थितं भवति, धारणबलदस्सनञ्च न विरुज्झति सुताकाराविरज्झनस्स अधिप्पेतत्ता. न हेत्थ अत्थन्तरतापरिहारो द्विन्नम्पि अत्थानं एकविसयत्ता. इतरथा थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थो चाति आपज्जेय्याति.

‘‘यो परो न होति, सो अत्ता’’ति एवं वुत्ताय नियकज्झत्तसङ्खाताय ससन्ततिया वत्तनतो तिविधोपि मे-सद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानसामिनिद्देसवसेन पन विज्जमानं भेदं सन्धायाह ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति.

किञ्चापि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुतसद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झतीति दस्सेन्तो ‘‘सउपसग्गो च अनुपसग्गो चा’’तिआदिमाह. अस्साति सुतसद्दस्स. कम्मभावसाधनानि इध सुतसद्दे सम्भवन्तीति वुत्तं ‘‘उपधारितन्ति वा उपधारणन्ति वा अत्थो’’ति. मयाति अत्थे सतीति यदा मे-सद्दस्स कत्तुवसेन करणनिद्देसो, तदाति अत्थो. ममाति अत्थे सतीति यदा सम्बन्धवसेन सामिनिद्देसो, तदा.

सुत-सद्दसन्निधाने पयुत्तेन एवं-सद्देन सवनकिरियाजोतकेन भवितब्बन्ति वुत्तं ‘‘एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सन’’न्ति. आदि-सद्देन सम्पटिच्छनादीनं पञ्चद्वारिकविञ्ञाणानं तदभिनीहटानञ्च मनोद्वारिकविञ्ञाणानं गहणं वेदितब्बं. सब्बेसम्पि वाक्यानं एव-कारत्थसहितत्ता ‘‘सुत’’न्ति एतस्स सुतमेवाति अयमत्थो लब्भतीति आह ‘‘अस्सवनभावपटिक्खेपतो’’ति. एतेन अवधारणेन निरासङ्कतं दस्सेति. यथा च सुतं सुतमेवाति नियमेतब्बं, तं सम्मा सुतं होतीति आह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति सुतन्ति असुतं न होतीति अयमेतस्स अत्थोति वुत्तं ‘‘अस्सवनभावपटिक्खेपतो’’ति . इमिना दिट्ठादिविनिवत्तनं करोति. इदं वुत्तं होति ‘‘न इदं मया दिट्ठं, न सयम्भुञाणेन सच्छिकतं, अथ खो सुतं, तञ्च खो सम्मदेवा’’ति. तेनेवाह – ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. अवधारणत्थे वा एवं-सद्दे अयमत्थयोजना करीयतीति तदपेक्खस्स सुत-सद्दस्स अयमत्थो वुत्तो ‘‘अस्सवनभावपटिक्खेपतो’’ति. तेनेवाह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. सवनसद्दो चेत्थ कम्मत्थो वेदितब्बो ‘‘सुय्यती’’ति.

एवं सवनहेतुसुणन्तपुग्गलसवनविसेसवसेन पदत्तयस्स एकेन पकारेन अत्थयोजनं दस्सेत्वा इदानि पकारन्तरेहिपि तं दस्सेतुं ‘‘तथा एव’’न्तिआदि वुत्तं. तत्थ तस्साति या सा भगवतो सम्मुखा धम्मस्सवनाकारेन पवत्ता मनोद्वारविञ्ञाणवीथि, तस्सा. सा हि नानप्पकारेन आरम्मणे पवत्तितुं समत्था. तथा च वुत्तं ‘‘सोतद्वारानुसारेना’’ति. नानप्पकारेनाति वक्खमानानं अनेकविहितानं ब्यञ्जनत्थग्गहणानं नानाकारेन. एतेन इमिस्सा योजनाय आकारत्थो एवं-सद्दो गहितोति दीपेति. पवत्तिभावप्पकासनन्ति पवत्तिया अत्थिभावप्पकासनं. सुतन्ति धम्मप्पकासनन्ति यस्मिं आरम्मणे वुत्तप्पकारा विञ्ञाणवीथि नानप्पकारेन पवत्ता, तस्स धम्मत्ता वुत्तं, न सुतसद्दस्स धम्मत्थत्ता. वुत्तस्सेवत्थस्स पाकटीकरणं ‘‘अयञ्हेत्था’’तिआदि. तत्थ विञ्ञाणवीथियाति करणत्थे करणवचनं. मयाति कत्तुअत्थे.

एवन्ति निद्दिसितब्बप्पकासनन्ति निदस्सनत्थं एवं-सद्दं गहेत्वा वुत्तं निदस्सेतब्बस्स निद्दिसितब्बत्ताभावाभावतो. तेन एवं-सद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति दस्सेति. सुत-सद्दस्स किरियासद्दत्ता सवनकिरियाय च साधारणविञ्ञाणपबन्धपटिबद्धत्ता तत्थ च पुग्गलवोहारोति वुत्तं ‘‘सुतन्ति पुग्गलकिच्चप्पकासन’’न्ति. न हि पुग्गलवोहाररहिते धम्मपबन्धे सवनकिरिया लब्भतीति.

यस्स चित्तसन्तानस्सातिआदिपि आकारत्थमेव एवं-सद्दं गहेत्वा पुरिमयोजनाय अञ्ञथा अत्थयोजनं दस्सेतुं वुत्तं. तत्थ आकारपञ्ञत्तीति उपादापञ्ञत्ति एव धम्मानं पवत्तिआकारूपादानवसेन तथा वुत्ता. सुतन्ति विसयनिद्देसोति सोतब्बभूतो धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानन्ति कत्वा वुत्तं. चित्तसन्तानविनिमुत्तस्स परमत्थतो कस्सचि कत्तु अभावेपि सद्दवोहारेन बुद्धिपरिकप्पितभेदवचनिच्छाय चित्तसन्तानतो अञ्ञं विय तंसमङ्गिं कत्वा वुत्तं ‘‘चित्तसन्तानेनतंसमङ्गिनो’’ति. सवनकिरियाविसयोपि सोतब्बधम्मो सवनकिरियावसेन पवत्तचित्तसन्तानस्स इध परमत्थतो कत्तुभावतो, सवनवसेन चित्तप्पवत्तिया एव वा सवनकिरियाभावतो तंकिरियाकत्तु च विसयो होतीति वुत्तं ‘‘तंसमङ्गिनो कत्तुविसये’’ति. सुताकारस्स च थेरस्स सम्मानिच्छितभावतो आह ‘‘गहणसन्निट्ठान’’न्ति. एतेन वा अवधारणत्थं एवं-सद्दं गहेत्वा अयमत्थयोजना कताति दट्ठब्बं.

पुब्बे सुतानं नानाविहितानं सुत्तसङ्खातानं अत्थब्यञ्जनानं उपधारितरूपस्स आकारस्स निदस्सनस्स, अवधारणस्स वा पकासनसभावो एवं-सद्दोति तदाकारादिउपधारणस्स पुग्गलपञ्ञत्तिया उपादानभूतधम्मपबन्धब्यापारताय वुत्तं – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो’’ति. सवनकिरिया पन पुग्गलवादिनोपि विञ्ञाणनिरपेक्खा नत्थीति विसेसतो विञ्ञाणब्यापारोति आह ‘‘सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. ‘‘मे’’ति सद्दप्पवत्तिया एकन्तेनेव सत्तविसयत्ता विञ्ञाणकिच्चस्स च तत्थेव समोदहितब्बतो ‘‘मेति उभयकिच्चयुत्तपुग्गलनिद्देसो’’ति वुत्तं. अविज्जमानपञ्ञत्तिविज्जमानपञ्ञत्तिसभावा यथाक्कमं एवं-सद्द – सुत-सद्दानं अत्थाति ते तथारूप-पञ्ञत्ति-उपादानभूत-धम्मपबन्धब्यापारभावेन दस्सेन्तो आह – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो, सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. एत्थ च करणकिरियाकत्तुकम्मविसेसप्पकासनवसेन पुग्गलब्यापारविसयपुग्गलब्यापारनिदस्सनवसेन गहणाकारगाहकतब्बिसयविसेसनिद्देसवसेन कत्तुकरणब्यापारकत्तुनिद्देसवसेन च दुतियादयो चतस्सो अत्थयोजना दस्सिताति दट्ठब्बं.

सब्बस्सपि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादिवसेन छसु पञ्ञत्तिभेदेसु अन्तोगधत्ता तेसु ‘‘एव’’न्तिआदीनं पञ्ञत्तीनं सरूपं निद्धारेन्तो आह – ‘‘एवन्ति च मेति चा’’तिआदि. तत्थ ‘‘एव’’न्ति च ‘‘मे’’ति च वुच्चमानस्सत्थस्स आकारादिनो धम्मानं असल्लक्खणभावतो अविज्जमानपञ्ञत्तिभावोति आह – ‘‘सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ती’’ति. तत्थ सच्चिकट्ठपरमत्थवसेनाति भूतत्थउत्तमत्थवसेन. इदं वुत्तं होति – यो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो, रुप्पनानुभवनादिसभावो वा अत्थो सच्चिकट्ठो परमत्थो चाति वुच्चति, न तथा ‘‘एवं मे’’ति पदानं अत्थोति. एतमेवत्थं पाकटतरं कातुं ‘‘किञ्हेत्थ त’’न्तिआदि वुत्तं. सुतन्ति पन सद्दायतनं सन्धायाह ‘‘विज्जमानपञ्ञत्ती’’ति. तेनेव हि ‘‘यञ्हि तं एत्थ सोतेन उपलद्ध’’न्ति वुत्तं, ‘‘सोतद्वारानुसारेन उपलद्ध’’न्ति पन वुत्ते अत्थब्यञ्जनादिसब्बं लब्भति.

तंतं उपादाय वत्तब्बतोति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादिनो पच्चामसनवसेन ‘‘एव’’न्ति, ससन्ततिपरियापन्ने खन्धे उपादाय ‘‘मे’’ति वत्तब्बत्ताति अत्थो. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो ‘‘दुतियं ततिय’’न्तिआदिको विय पठमादीनि दिट्ठमुतविञ्ञाते अपेक्खित्वाव पवत्तोति आह ‘‘दिट्ठादीनि उपनिधाय वत्तब्बतो’’ति असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति. अत्तना पटिविद्धा सुत्तस्स पकारविसेसा ‘‘एव’’न्ति थेरेन पच्चामट्ठाति आह ‘‘असम्मोहं दीपेती’’ति. नानप्पकारपटिवेधसमत्थो होतीति एतेन वक्खमानस्स सुत्तस्स नानप्पकारतं दुप्पटिविज्झतञ्च दस्सेति. सुतस्स असम्मोसं दीपेतीति सुताकारस्स याथावतो दस्सियमानत्ता वुत्तं. असम्मोहेनाति सम्मोहाभावेन, पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरकालपञ्ञासिद्धि. एवं असम्मोसेनाति एत्थापि वत्तब्बं. ब्यञ्जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूताति वुत्तं ‘‘पञ्ञापुब्बङ्गमाया’’तिआदि ‘‘पञ्ञाय पुब्बङ्गमा’’ति कत्वा. पुब्बङ्गमता चेत्थ पधानता ‘‘मनोपुब्बङ्गमा’’तिआदीसु (ध. प. १, २) विय. पुब्बङ्गमताय वा चक्खुविञ्ञाणादीसु आवज्जनादीनं विय अप्पधानत्ते पञ्ञा पुब्बङ्गमा एतिस्साति अयम्पि अत्थो युज्जति. एवं सतिपुब्बङ्गमायाति एत्थापि वुत्तनयानुसारेन यथासम्भवमत्थो वेदितब्बो. अत्थब्यञ्जनसम्पन्नस्साति अत्थब्यञ्जनपरिपुण्णस्स, सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतस्साति वा अत्थो दट्ठब्बो.

योनिसोमनसिकारं दीपेति एवं-सद्देन वुच्चमानानं आकारनिदस्सनावधारणत्थानं अविपरीतसद्धम्मविसयत्ताति अधिप्पायो. अविक्खेपं दीपेतीति ‘‘मूलपरियायं कत्थ भासित’’न्तिआदिपुच्छावसेन पकरणप्पत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवतीति कत्वा वुत्तं. विक्खित्तचित्तस्सातिआदि तस्सेवत्थस्स समत्थनवसेन वुत्तं. सब्बसम्पत्तियाति अत्थब्यञ्जनदेसकपयोजनादिसम्पत्तिया. अविपरीतसद्धम्मविसयेहि विय आकारनिदस्सनावधारणत्थेहि योनिसोमनसिकारस्स, सद्धम्मस्सवनेन विय च अविक्खेपस्स यथा योनिसोमनसिकारेन फलभूतेन अत्तसम्मापणिधिपुब्बेकतपुञ्ञतानं सिद्धि वुत्ता तदविनाभावतो, एवं अविक्खेपेन फलभूतेन कारणभूतानं सद्धम्मस्सवनसप्पुरिसूपनिस्सयानं सिद्धि दस्सेतब्बा सिया अस्सुतवतो सप्पुरिसूपनिस्सयरहितस्स च तदभावतो. न हि विक्खित्तचित्तोतिआदिना समत्थनवचनेन पन अविक्खेपेन कारणभूतेन सप्पुरिसूपनिस्सयेन च फलभूतस्स सद्धम्मस्सवनस्स सिद्धि दस्सिता. अयं पनेत्थ अधिप्पायो युत्तो सिया – सद्धम्मस्सवनसप्पुरिसूपनिस्सया एकन्तेन अविक्खेपस्स कारणं बाहिरङ्गत्ता, अविक्खेपो पन सप्पुरिसूपनिस्सयो विय सद्धम्मस्सवनस्स एकन्तकारणन्ति. एवम्पि अविक्खेपेन सप्पुरिसूपनिस्सयसिद्धिजोतना न समत्थिताव, नो न समत्थिता विक्खित्तचित्तानं सप्पुरिसपयिरुपासनाभावस्स अत्थसिद्धत्ता. एत्थ च पुरिमं फलेन कारणस्स सिद्धिदस्सनं नदीपूरेन विय उपरि वुट्ठिसब्भावस्स, दुतियं कारणेन फलस्स सिद्धिदस्सनं दट्ठब्बं एकन्तवस्सिना विय मेघवुट्ठानेन वुट्ठिप्पवत्तिया.

भगवतो वचनस्स अत्थब्यञ्जनपभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनाकारो निरवसेसपरहितपारिपूरिकारणन्ति वुत्तं ‘‘एवं भद्दको आकारो’’ति. यस्मा न होतीति सम्बन्धो. पच्छिमचक्कद्वयसम्पत्तिन्ति अत्तसम्मापणिधिपुब्बेकतपुञ्ञतासङ्खातं गुणद्वयं. अपरापरवुत्तिया चेत्थ चक्कभावो, चरन्ति एतेहि सत्ता सम्पत्तिभवेसूति वा. ये सन्धाय वुत्तं ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’तिआदि (अ. नि. ४.३१). पुरिमपच्छिमभावो चेत्थ देसनाक्कमवसेन दट्ठब्बो. पच्छिमचक्कद्वयसिद्धियाति पच्छिमचक्कद्वयस्स अत्थिताय. सम्मापणिहितत्तो पुब्बे च कतपुञ्ञो सुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतोति आह – ‘‘आसयसुद्धि सिद्धा होती’’ति. तथा हि वुत्तं ‘‘सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३), ‘‘कतपुञ्ञोसि त्वं आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. तेनेवाह ‘‘आसयसुद्धिया अधिगमब्यत्तिसिद्धी’’ति. पयोगसुद्धियाति योनिसोमनसिकारपुब्बङ्गमस्स धम्मस्सवनपयोगस्स विसदभावेन. तथा चाह ‘‘आगमब्यत्तिसिद्धी’’ति. सब्बस्स वा कायवचीपयोगस्स निद्दोसभावेन. परिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होतीति.

नानप्पकारपटिवेधदीपकेनातिआदिना अत्थब्यञ्जनेसु थेरस्स एवंसद्दसुत-सद्दानं असम्मोहासम्मोसदीपनतो चतुपटिसम्भिदावसेन अत्थयोजनं दस्सेति. तत्थ सोतब्बभेदपटिवेधदीपकेनाति एतेन अयं सुत-सद्दो एवं-सद्दसन्निधानतो, वक्खमानापेक्खाय वा सामञ्ञेनेव सोतब्बधम्मविसेसं आमसतीति दस्सेति. मनोदिट्ठिकरणा परियत्तिधम्मानं अनुपेक्खनसुप्पटिवेधा विसेसतो मनसिकारपटिबद्धाति ते वुत्तनयेन योनिसोमनसिकारदीपकेन एवंसद्देन योजेत्वा, सवनधारणवचीपरिचया परियत्तिधम्मानं विसेसेन सोतावधानपटिबद्धाति ते अविक्खेपदीपकेन सुत-सद्देन योजेत्वा दस्सेन्तो सासनसम्पत्तिया धम्मस्सवने उस्साहं जनेति. तत्थ धम्माति परियत्तिधम्मा. मनसानुपेक्खिताति ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनु अनु पेक्खिता. दिट्ठिया सुप्पटिविद्धाति निज्झानक्खन्तिभूताय, ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना सुट्ठु ववत्थपेत्वा पटिविद्धा.

सकलेन वचनेनाति पुब्बे तीहि पदेहि विसुं विसुं योजितत्ता वुत्तं. अत्तनो अदहन्तोति ‘‘ममेद’’न्ति अत्तनि अट्ठपेन्तो. असप्पुरिसभूमिन्ति अकतञ्ञुतं ‘‘इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’’ति (पारा. १९५) एवं वुत्तं अनरियवोहारावत्थं, सा एव अनरियवोहारावत्था असद्धम्मो. ननु च आनन्दत्थेरस्स ‘‘ममेदं वचन’’न्ति अधिमानस्स, महाकस्सपत्थेरादीनञ्च तदासङ्काय अभावतो असप्पुरिसभूमिसमतिक्कमादिवचनं निरत्थकन्ति? नयिदमेवं ‘‘एवं मे सुत’’न्ति वदन्तेन अयम्पि अत्थो विभावितोति दस्सनतो. केचि पन ‘‘देवतानं परिवितक्कापेक्खं तथावचनन्ति एदिसी चोदना अनवकासावा’’ति वदन्ति. तस्मिं किर खणे एकच्चानं देवतानं एवं चेतसो परिवितक्को उदपादि ‘‘भगवा च परिनिब्बुतो, अयञ्च आयस्मा देसनाकुसलो, इदानि धम्मं देसेति सक्यकुलप्पसुतो तथागतस्स भाता चूळपितुपुत्तो, किं नु खो सयं सच्छिकतं धम्मं देसेति, उदाहु भगवतोयेव वचनं यथासुत’’न्ति. एवं तदासङ्कितप्पकारतो असप्पुरिसभूमिसमोक्कमादितो अतिक्कमादि विभावितन्ति. अप्पेतीति निदस्सेति. दिट्ठधम्मिकसम्परायिकपरमत्थेसु यथारहं सत्ते नेतीति नेत्ति, धम्मोयेव नेत्ति धम्मनेत्ति.

दळ्हतरनिविट्ठा विचिकिच्छा कङ्खा. नातिसंसप्पना मतिभेदमत्ता विमति. अस्सद्धियं विनासेति भगवता देसितत्ता, सम्मुखावस्स पटिग्गहितत्ता, खलितदुरुत्तादिगहणदोसाभावतो च. एत्थ च पठमादयो तिस्सो अत्थयोजना आकारादिअत्थेसु अग्गहितविसेसमेव एवं-सद्दं गहेत्वा दस्सिता, ततो परा चतस्सो आकारत्थमेव एवं-सद्दं गहेत्वा विभाविता, पच्छिमा पन तिस्सो यथाक्कमं आकारत्थं निदस्सनत्थं अवधारणत्थञ्च एवं-सद्दं गहेत्वा योजिताति दट्ठब्बं.

एक-सद्दो अञ्ञसेट्ठासहायसङ्ख्यादीसु दिस्सति. तथा हेस ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) अञ्ञत्थे दिस्सति , ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (दी. नि. १.२२८) सेट्ठत्थे, ‘‘एको वूपकट्ठो’’तिआदीसु (दी. नि. १.४०५) असहाये, ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु सङ्ख्यायं. इधापि सङ्ख्यायन्ति दस्सेन्तो आह ‘‘एकन्ति गणनपरिच्छेदनिद्देसो’’ति. कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च खणोति ओकासो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयपटिलाभहेतुत्ता. खणो एव च समयो. यो ‘‘खणो’’ति च ‘‘समयो’’ति च वुच्चति, सो एकोवाति हि अत्थो महासमयोति महासमूहो. समयोपि खोति सिक्खापदपूरणस्स हेतुपि. समयप्पवादकेति दिट्ठिप्पवादके. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति. अत्थाभिसमयाति हितपटिलाभा. अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि. अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति. तानेव तथा एकत्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं.

तत्थ सहकारीकारणं सन्निज्झं समेति समवेतीति समयो, समवायो. समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलेहीति समयो, खणो. समेति एत्थ, एतेन वा संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहोति. अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति. समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि; दिट्ठिसञ्ञोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति सङ्गति समोधानन्ति समयो, पटिलाभो. समयनं, सम्मा वा अयनं अपगमोति समयो, पहानं. अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं अविपरीतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समय-सद्दस्स पवत्ति वेदितब्बा. समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स उदाहरणं वुत्तनयेनेव वेदितब्बं. अस्साति समयसद्दस्स . कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो, देसदेसकपरिसानं विय सुत्तस्स निदानभावेन कालस्स अपदिसितब्बतो च.

कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वाति? आह – ‘‘तत्थ किञ्चापी’’तिआदि. उतुसंवच्छरादिवसेन नियमं अकत्वा समयसद्दस्स वचनेन अयम्पि गुणो लद्धो होतीति दस्सेन्तो ‘‘ये वा इमे’’तिआदिमाह. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति. तत्थ दिट्ठधम्मसुखविहारसमयो देवसिकं झानफलसमापत्तीहि वीतिनामनकालो, विसेसतो सत्तसत्ताहानि. सुप्पकासाति दससहस्सिलोकधातुसंकम्पनओभासपातुभावादीहि पाकटा. यथावुत्तभेदेसु एव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं ‘‘यो चाय’’न्तिआदिमाह. तथा हि ञाणकिच्चसमयो अत्तहितपटिपत्तिसमयो च अभिसम्बोधिसमयो, अरियतुण्हीभावसमयो दिट्ठधम्मसुखविहारसमयो, करुणाकिच्चपरहितपटिपत्तिधम्मिकथासमयो देसनासमयो एव.

करणवचनेन निद्देसो कतोति सम्बन्धो. तत्थाति अभिधम्मतदञ्ञसुत्तपदविनयेसु. तथाति भुम्मकरणेहि. अधिकरणत्थो आधारत्थो. भावो नाम किरिया, ताय किरियन्तरलक्खणं भावेनभावलक्खणं. तत्थ यथा कालो सभावधम्मपरिच्छिन्नो सयं परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो, सायन्हे गच्छती’’ति च आदीसु, समूहो च अवयवविनिमुत्तो अविज्जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्ञापीयति ‘‘रुक्खे साखा, यवरासियं सम्भूतो’’तिआदीसु, एवं इधापीति दस्सेन्तो आह ‘‘अधिकरणञ्हि…पे… धम्मान’’न्ति. यस्मिं काले धम्मपुञ्जे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं एव काले धम्मपुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो. यथा च ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि ‘‘यस्मिं समये, तस्मिं समये’’ति च वुत्ते ‘‘सती’’ति अयमत्थो विञ्ञायमानो एव होति पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादीनं भवनकिरिया च लक्खीयति. यस्मिं समयेति यस्मिं नवमे खणे, यस्मिं योनिसोमनसिकारादिहेतुम्हि, पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव खणे, हेतुम्हि, पच्चयसमवाये वा फस्सादयोपि होन्तीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति दस्सेन्तो आह ‘‘खण…पे… लक्खीयती’’ति.

हेतुअत्थोकरणत्थो च सम्भवति ‘‘अन्नेन वसति, अज्झेनेन वसति, फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय. वीतिक्कमञ्हि सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदानि पञ्ञपेन्तो भगवा विहरति सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो ततियपाराजिकादीसु विय.

अच्चन्तमेव आरम्भतो पट्ठाय याव देसनानिट्ठानं परहितपटिपत्तिसङ्खातेन करुणाविहारेन. तदत्थजोतनत्थन्ति अच्चन्तसंयोगत्थजोतनत्थं. उपयोगवचननिद्देसो कतो यथा ‘‘मासं अज्झेती’’ति.

पोराणाति अट्ठकथाचरिया. अभिलापमत्तभेदोति वचनमत्तेन विसेसो. तेन सुत्तविनयेसु विभत्तिब्यत्तयो कतोति दस्सेति.

सेट्ठन्ति सेट्ठवाचकं वचनं ‘‘सेट्ठ’’न्ति वुत्तं सेट्ठगुणसहचरणतो. तथा उत्तमन्ति एत्थापि. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणारहताय वा गारवयुत्तो. वुत्तोयेव, न पन इध वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतोति अधिप्पायो.

अपरो नयो (सं. नि. टी. १.१.१; सारत्थ. टी. १.विनयानिसंसकथावण्णना; विसुद्धि. महाटी. १.१४४; इतिवु. अट्ठ. गन्थारम्भकथा) – भागवाति भगवा, भतवाति भगवा, भागे वनीति भगवा, भगे वनीति भगवा, भत्तवाति भगवा, भगे वमीति भगवा, भागे वमीति भगवा.

भगवा भतवा भागे, भगे च वनि भत्तवा;

भगे वमि तथा भागे, वमीति भगवा जिनो.

तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणभागा गुणकोट्ठासा, ते अनञ्ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति. तथा हिस्स सीलं, समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनं, हिरी, ओत्तप्पं, सद्धा, वीरियं, सति सम्पजञ्ञं, सीलविसुद्धि, दिट्ठिविसुद्धि, समथो, विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्का, तिस्सो अनवज्जसञ्ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपटिच्छेदकञाणं, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया सञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्त दक्खिणेय्यपुग्गलदेसना, सत्त खीणासवबलदेसना, अट्ठ पञ्ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्कमा, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठ अभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातपटिविनया, नव सञ्ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपण्णास कुसलधम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससङ्खासमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्जन्ति उपलब्भन्ति, तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति ‘‘भागवा’’ति वत्तब्बे आ-कारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो. एवं ताव भागवाति भगवा.

यस्मा सीलादयो सब्बे, गुणभागा असेसतो;

विज्जन्ति सुगते तस्मा, भगवाति पवुच्चतीति.

कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्कमापन्नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरितब्बा दानपारमी, सील, नेक्खम्म, पञ्ञा, वीरिय, खन्ति, सच्च, अधिट्ठान, मेत्ता, उपेक्खापारमीति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, सच्चादीनि चत्तारि अधिट्ठानानि, अङ्गपरिच्चागो नयनधनरज्जपुत्तदारपरिच्चागोति पञ्च महापरिचागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धिचरियाति एवमादयो, सङ्खेपतो वा सब्बे पुञ्ञञाणसम्भारा बुद्धकरधम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्खेय्यानि यथा हानभागिया संकिलेसभागिया ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्कच्चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति ‘‘भतवा’’ति वत्तब्बे ‘‘भगवा’’ति वुत्तो निरुत्तिनयेन त-कारस्स ग-कारं कत्वा. अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरधम्मे वुत्तनयेनेव भरि सम्भरि, परिपूरेसीति अत्थो. एवम्पि भतवाति भगवा.

सम्मासम्बोधिया सब्बे, दानपारमिआदिके;

सम्भारे भतवा नाथो, तेनापि भगवा मतोति.

कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा. अथ वा अभिञ्ञेय्यधम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्ञेय्यं सोतं…पे… जरामरणं परिञ्ञेय्य’’न्तिआदिना (पटि. म. १.२१) अनेके परिञ्ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे… जरामरणस्स समुदयो पहातब्बो’’तिआदिना पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुस्स निरोधगामिनी पटिपदा’’तिआदिना, ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि. एवम्पि भागे वनीति भगवा. अथ वा ‘‘ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणभागा गुणकोट्ठासा, किन्ति नु खो ते विनेय्यसन्तानेसु पतिट्ठपेय्य’’न्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि. एवम्पि भागे वनीति भगवा.

यस्मा ञेय्यसमापत्तिगुणभागे असेसतो;

भजि पत्थयि सत्तानं, हिताय भगवा ततोति.

कथं भगे वनीति भगवा? समासतो ताव कतपुञ्ञेहि पयोगसम्पन्नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरा सम्पत्तियो. तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्नानेन्तो बुद्धधम्मे परिपाचेसि, बुद्धभूतो पन ते निरवज्जसुखूपसंहिते अनञ्ञसाधारणे लोकुत्तरेपि वनि भजि सेवि, वित्थारतो पन पदेसरज्जइस्सरियचक्कवत्तिसम्पत्ति-देवरज्जसम्पत्तिआदिवसेन- झानविमोक्खसमाधिसमापत्तिञाणदस्सन-मग्गभावनाफलसच्छि- किरियादि-उत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्ञसाधारणे भगे वनि भजि सेवि. एवम्पि भगे वनीति भगवा.

या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथु;

सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतोति.

कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा. तथागतो हि महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमितनिरुपमपभावगुणविसेससमङ्गिभावतो सब्बसत्तुत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तूपकारिताय द्वत्तिंसमहापुरिसलक्खण-असीतिअनुब्यञ्जन-ब्यामप्पभादिअनञ्ञसाधारण- विसेसपटिमण्डित-रूपकायताय यथाभुच्च-गुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्नागतत्ता उक्कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिआदीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्जादिनिरतिसयगुणविसेस-समङ्गिभावतो च रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति एवं चतुप्पमाणिके लोकसन्निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं. ये तस्स ओवादे पतिट्ठिता अवेच्चप्पसादेन समन्नागता होन्ति, केनचि असंहारिया तेसं पसादभत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा. तथा हि ते अत्तनो जीवितपरिच्चागेपि तत्थ पसादं न परिच्चजन्ति, तस्स वा आणं दळ्हभत्तिभावतो. तेनेवाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो;

कल्याणमित्तो दळ्हभत्ति च होती’’ति. (जा. २.१७.७८);

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (अ. नि. ८.२०; उदा. ४५; चूळव. ३८५) च.

एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स ग-कारं कत्वा.

गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो;

सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चतीति.

कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि, उग्गिरि, खेळपिण्डं विय अनपेक्खो छड्डयि; पच्छिमत्तभावेपि हत्थागतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चतुदीपिस्सरियं चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठियभावतो, तेपि भगे वमि तन्निवासिसत्तावाससमतिक्कमनतो, तप्पटिबद्धछन्दरागपहानेन पजहीति. एवम्पि भगे वमीति भगवा.

चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं;

पहासि लोकचित्तञ्च, सुगतो भगवा ततोति.

कथं भागे वमीति भगवा? भागा नाम सभागधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन, पथवियादिअतीतादिवसेन च अनेकविधा. ते भगवा सब्बं पपञ्चं सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतं धातुं समधिगच्छन्तो वमि उग्गिरि, अनपेक्खो छड्डयि न पच्चागमि. तथा हेस ‘‘सब्बत्थमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं, चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे… मनोसम्फस्सजं सञ्ञं, चक्खुसम्फस्सजं चेतनं…पे… मनोसम्फस्सजं चेतनं, रूपतण्हं…पे… धम्मतण्हं, रूपवितक्कं…पे… धम्मवितक्कं, रूपविचारं…पे… धम्मविचार’’न्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि, अनपेक्खपरिच्चागेन छड्डयि. वुत्तं हेतं ‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चागमिस्सतीति नेतं ठानं विज्जती’’ति (दी. नि. २.१८३). एवम्पि भागे वमीति भगवा. अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनपणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि. वुत्तम्पि चेतं ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा (म. नि. १.२४०), कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म. नि. १.२४०). एवम्पि भागे वमीति भगवा.

खन्धायतनधातादि-धम्मभागामहेसिना;

कण्हसुक्का यतो वन्ता, ततोपि भगवा मतोति.

तेन वुत्तं –

‘‘भागवा भतवा भागे, भगे च वनि भत्तवा;

भगे वमि तथा भागे, वमीति भगवा जिनो’’ति.

धम्मसरीरं पच्चक्खं करोतीति ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) वचनतो धम्मस्स सत्थुभावपरियायो विज्जतीति कत्वा वुत्तं. वजिरसङ्घातसमानकायो परेहि अभेज्जसरीरत्ता. न हि भगवतो रूपकाये केनचि सक्का अन्तरायो कातुन्ति.

देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलस्स सुत्तस्स ‘‘एव’’न्ति निदस्सनतो. सावकसम्पत्तिं निद्दिसति पटिसम्भिदाप्पत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन मया महासावकेन सुतं, तञ्च खो मयाव सुतं, न अनुस्सुतिकं, न परम्पराभतन्ति इमस्स अत्थस्स दीपनतो. कालसम्पत्तिं निद्दिसति भगवा-सद्दसन्निधाने पयुत्तस्स समय-सद्दस्स कालस्स बुद्धुप्पादपटिमण्डितभावदीपनतो. बुद्धुप्पादपरमा हि कालसम्पदा. तेनेतं वुच्चति –

‘‘कप्पकसाये कलियुगे, बुद्धुप्पादो अहो महच्छरियं;

हुतावहमज्झे जातं, समुदितमकरन्दमरविन्द’’न्ति. (दी. नि. टी. १.१; सं. नि. टी. १.१.१; अ. नि. टी. १.१.१ रूपादिवग्गवण्णना);

भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनभावतो.

मङ्गलदिवसो सुखणो सुनक्खत्तन्ति अज्ज मङ्गलदिवसो, तस्मा सुनक्खत्तं, तत्थापि अयं सुखणो. मा अतिक्कमीति मा रत्तिविभायनं अनुदिक्खन्तानं रत्ति अतिक्कमीति एवं सम्बन्धो वेदितब्बो. उक्कासु ठितासु ठिताति उक्कट्ठा (दी. नि. टी. १.२५५; अ. नि. टी. २.४.३६). उक्कासु विज्जोतलन्तीसु ठिता पतिट्ठिताति मूलविभूजादिपक्खेपेन (पाणिनि ३.२.५) सद्दसिद्धि वेदितब्बा. निरुत्तिनयेन वा उक्कासु ठितासु ठिता आसीति उक्कट्ठा. अपरे पन भणन्ति ‘‘भूमिभागसम्पत्तिया मनुस्ससम्पत्तिया उपकरणसम्पत्तिया च सा नगरी उक्कट्ठगुणयोगतो ‘उक्कट्ठा’ति नामं लभी’’ति.

अविसेसेनाति न विसेसेन, विहारभावसामञ्ञेनाति अत्थो. इरियापथ…पे… विहारेसूति इरियापथविहारो दिब्बविहारो ब्रह्मविहारो अरियविहारोति एतेसु चतूसु विहारेसु. समङ्गिपरिदीपनन्ति समङ्गीभावपरिदीपनं. एतन्ति ‘‘विहरती’’ति एतं पदं. तथा हि तं ‘‘इधेकच्चो गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी’’तिआदीसु (सं. नि. ४.२४१) इरियापथविहारे आगतं; ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरती’’तिआदीसु (ध. स. १६०; विभ. ६२४) दिब्बविहारे; ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदीसु (दी. नि. १.५५६; ३.३०८; म. नि. १.७७; २.३०९; ३.२३०) ब्रह्मविहारे; ‘‘सो खो अहं अग्गिवेस्सन तस्सायेव कथाय परियोसाने तस्मिं एव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) अरियविहारे.

तत्थ इरियनं वत्तनं इरिया, कायप्पयोगो. तस्सा पवत्तनुपायभावतो ठानादि इरियापथो. ठानसमङ्गी वा हि कायेन किञ्चि करेय्य गमनादीसु अञ्ञतरसमङ्गी वा. अथ वा इरियति पवत्तति एतेन अत्तभावो, कायकिच्चं वाति इरिया, तस्सा पवत्तिया उपायभावतो पथोति इरियापथो, ठानादि एव. सो च अत्थतो गतिनिवत्तिआदिआकारेन पवत्तो चतुसन्ततिरूपपबन्धो एव. विहरणं, विहरति एतेनाति वा विहारो, इरियापथो एव विहारो इरियापथविहारो. दिवि भवोति दिब्बो. तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्जादिदेवलोके भवोति अत्थो. तत्थ यो दिब्बानुभावो, तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, चतस्सो रूपावचरसमापत्तियो. आरुप्पसमापत्तियोपि एत्थेव सङ्गहं गच्छन्ति. ब्रह्मूनं, ब्रह्मानो वा विहारा ब्रह्मविहारा, चतस्सो अप्पमञ्ञायो. अरियानं, अरिया वा विहारा अरियविहारा, चत्तारि सामञ्ञफलानि. सो हि भगवा एकं इरियापथबाधनन्तिआदि यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्कोति, तथापि ‘‘उपादिन्नकसरीरस्स नाम अयं सभावो’’ति दस्सेतुं वुत्तं. यस्मा वा भगवा यत्थ कत्थचि वसन्तो वेनेय्यानं धम्मं देसेन्तो, नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति वेनेय्यसत्तानं अत्तनो च विविधं हितसुखं हरति उपनेति उप्पादेति, तस्मा विविधं हरतीति एवमेत्थ अत्थो वेदितब्बो.

सुभगत्ताति सिरीकामानवसेन सोभनत्ता. तेनेवाह ‘‘सुन्दरसिरिकत्ता सुन्दरकामत्ता चा’’ति. छणसमज्जउस्सवेति एत्थ छणं नाम फग्गुनमासादीसु उत्तरफग्गुनादि-अभिलक्खितदिवसेसु सपरिजनानं मनुस्सानं मङ्गलकरणं. समज्जं नाम नटसमज्जादि. उस्सवो नक्खत्तं. यत्थ गामनिगमवासिनो तयो सत्त वा दिवसे नक्खत्तघोसनं कत्वा यथाविभवं अलङ्कतपटियत्ता भोगे परिभुञ्जन्ता नक्खत्तकीळनं कीळन्ति. तेसं तं तथेव होतीति तेसं मनुस्सानं तं पत्थनं तन्निवासिदेवतानुभावेन येभुय्येन तथेव होति, पत्थना समिज्झतीति अत्थो. बहुजनकन्ततायाति इमिना ‘‘सुन्दरकामत्ता’’ति एतस्सेव पदस्स पकारन्तरेन अत्थं विभावेति. तत्रायं वचनत्थो – कमनीयट्ठेन सुट्ठु भजीयतीति सुभगं, सुभा अगा रुक्खा एत्थाति वा सुभगं, सुन्दरकित्तियोगतो वा ‘‘सुभग’’न्ति एवम्पेत्थ अत्थं वण्णेन्ति. केचि पन ‘‘सुभागवने’’ति पठन्ति, ‘‘सुन्दरभूमिभागे वने’’ति चस्स अत्थं वदन्ति. सुभगस्स नाम यक्खस्स वनं तेन परिग्गहितत्ताति ‘‘सुभगवन’’न्ति अञ्ञे. वननं भत्तीतिअत्थे तं वननं कारेतीति एतस्मिं अत्थे वनयतीति पदसिद्धि वेदितब्बा. तेनेवाह ‘‘अत्तनि सिनेहं उप्पादेती’’ति. याचनत्थे वनुते इति वनन्ति उपचारकप्पनावसेन वन-सद्दो वेदितब्बो.

उजुवंसाति उजुभूतविटपा. महासालाति महारुक्खा. अञ्ञतरस्मिं सालमूलेति अञ्ञतरस्स रुक्खस्स मूले. वनप्पतिजेट्ठकरुक्खोति वनप्पतिभूतो जेट्ठकरुक्खो. तमेव जेट्ठकभावन्ति वनप्पतिभावेनागतं सेट्ठभावं पधानभावं. तेन हि सो ‘‘सालराजा’’ति वुत्तो. उपगतानं रञ्जनट्ठेन राजा, अञ्ञस्मिम्पि तादिसे रुक्खे राजवोहारं दस्सेतुं ‘‘सुपतिट्ठितस्सा’’तिआदि वुत्तं. तत्थ ब्राह्मण धम्मिकाति आलपनं. निप्परियायेन साखादिमतो सङ्घातस्स सुप्पतिट्ठितभावसाधने अवयवविसेसे पवत्तमानो मूल-सद्दो. यस्मा तंसदिसेसु तन्निस्सये पदेसे च रुळ्हीवसेन परियायतो पवत्तति, तस्मा ‘‘मूलानि उद्धरेय्या’’ति एत्थ निप्परियायमूलं अधिप्पेतन्ति एकेन मूल-सद्देन विसेसेत्वा आह ‘‘मूलमूले दिस्सती’’ति यथा ‘‘दुक्खदुक्खं (सं. नि. ४.३२७), रूपरूप’’न्ति (विसुद्धि. २.४४९) च. असाधारणहेतुम्हीति असाधारणकारणे. लोभसहगतचित्तुप्पादानं एव आवेणिके नेसं सुप्पतिट्ठितभावसाधनतो मूलट्ठेन उपकारके पच्चयधम्मे दिस्सतीति अत्थो.

तत्थाति ‘‘एकं समयं भगवा उक्कट्ठायं विहरति सुभगवने सालराजमूले’’ति यं वुत्तं वाक्यं, तत्त. सियाति कस्सचि एवं परिवितक्को सिया, वक्खमानाकारेन कदाचि चोदेय्य वाति अत्थो. अथ तत्थ विहरतीति यदि सुभगवने सालराजमूले विहरति. न वत्तब्बन्ति नानाठानभूतत्ता उक्कट्ठासुभगवनानं, एकं समयन्ति च वुत्तत्ताति अधिप्पायो. इदानि चोदको तमेव अत्तनो अधिप्पायं ‘‘न हि सक्का’’तिआदिना विवरति. इतरो सब्बमेतं अविपरीतं अत्थं अजानन्तेन वुत्तन्ति दस्सेन्तो ‘‘न खो पनेतं एवं दट्ठब्ब’’न्ति आह. तत्थ एतन्ति ‘‘उक्कट्ठायं विहरति सुभगवने सालराजमूले’’ति एतं वचनं. एवन्ति ‘‘यदि ताव भगवा’’तिआदिना यं तं भवता चोदितं, तं अत्थतो एवं न खो पन दट्ठब्बं, न उभयत्थ अपुब्बअचरिमं विहारदस्सनत्थन्ति अत्थो.

इदानि अत्तनो यथाधिप्पेतं अविपरीतं अत्थं, तस्स च पटिकच्चेव वुत्तभावं, तेन च अप्पटिविद्धत्तं पकासेन्तो ‘‘ननु अवोचुम्ह…पे… सालराजमूले’’ति आह. एवम्पि ‘‘सुभगवने सालराजमूले विहरती’’च्चेव वत्तब्बं, न ‘‘उक्कट्ठाय’’न्ति चोदनं मनसि कत्वा वुत्तं ‘‘गोचरगामनिदस्सनत्थ’’न्तिआदि.

अवस्सं चेत्थ गोचरगामकित्तनं कातब्बं. तथा हि तं यथा सुभगवनादिकित्तनं पब्बजितानुग्गहकरणादिअनेकप्पयोजनं, एवं गहट्ठानुग्गहकरणादिविविधप्पयोजनन्ति दस्सेन्तो ‘‘उक्कट्ठाकित्तनेना’’तिआदिमाह. तत्थ पच्चयग्गहणेन उपसङ्कमनपयिरुपासनानं ओकासदानेन धम्मदेसनाय सरणेसु सीलेसु च पतिट्ठापनेन यथूपनिस्सयं उपरिविसेसाधिगमावहनेन च गहट्ठानग्गहकरणं, उग्गहपरिपुच्छानं कम्मट्ठानानुयोगस्स च अनुरूपवसनट्ठानपरिग्गहेनेत्थ पब्बजितानुग्गहकरणं वेदितब्बं. करुणाय उपगमनं, न लाभादिनिमित्तं, पञ्ञाय अपगमनं, न विरोधादिनिमित्तन्ति उपगमनापगमनानं निरुपक्किलेसतं विभावेति. धम्मिकसुखं नाम अनवज्जसुखं. देवानं उपकारबहुलता जनविवित्तताय. पचुरजनविवित्तं हि ठानं देवा उपसङ्कमितब्बं मञ्ञन्ति. तदत्थपरिनिप्फादनन्ति लोकत्थनिप्फादनं, बुद्धकिच्चसम्पादनन्ति अत्थो. एवमादिनाति आदि-सद्देन उक्कट्ठाकित्तनतो रूपकायस्स अनुग्गण्हनं दस्सेति, सुभगवनादिकित्तनतो धम्मकायस्स. तथा पुरिमेन पराधीनकिरियाकरणं, दुतियेन अत्ताधीनकिरियाकरणं. पुरिमेन वा करुणाकिच्चं, इतरेन पञ्ञाकिच्चं. पुरिमेन चस्स परमाय अनुकम्पाय समन्नागमं, पच्छिमेन परमाय उपेक्खाय समन्नागमं दीपेति. भगवा हि सब्बसत्ते परमाय अनुकम्पाय अनुकम्पति, न च तत्थ सिनेहदोसानुपतितो परमुपेक्खकभावतो, उपेक्खको च न च परहितसुखकरणे अप्पोसुक्को महाकारुणिकभावतो.

तस्स महाकारुणिकताय लोकनाथता, उपेक्खकताय अत्तनाथता. तथा हेस बोधिसत्तभूतो महाकरुणाय सञ्चोदितमानसो सकललोकहिताय उस्सुक्कमापन्नो महाभिनीहारतो पट्ठाय तदत्थनिप्फादनत्थं पुञ्ञञाणसम्भारे सम्पादेन्तो अपरिमितं कालं अनप्पकं दुक्खमनुभोसि, उपेक्खकताय सम्मा पतितेहि दुक्खेहि न विकम्पि. तथा महाकारुणिकताय संसाराभिमुखता, उपेक्खकताय ततो निब्बिन्दना. तथा उपेक्खकताय निब्बानाभिमुखता, महाकारुणिकताय तदधिगमो. तथा महाकारुणिकताय परेसं अभिंसापनं, उपेक्खकताय सयं परेहि अभायनं. महाकारुणिकताय परं रक्खतो अत्तनो रक्खणं, उपेक्खकताय अत्तानं रक्खतो परेसं रक्खणं. तेनस्स अत्तहिताय पटिपन्नादीसु चतुत्थपुग्गलभावो सिद्धो होति. तथा महाकारुणिकताय सच्चाधिट्ठानस्स चागाधिट्ठानस्स च पारिपूरि, उपेक्खकताय उपसमाधिट्ठानस्स पञ्ञाधिट्ठानस्स च पारिपूरि. एवं परिसुद्धासयपयोगस्स महाकारुणिकताय लोकहितत्थमेव रज्जसम्पदादिभवसम्पत्तिया उपगमनं, उपेक्खकताय तिणायपि अमञ्ञमानस्स ततो अपगमनं. इति सुविसुद्धउपगमापगमस्स महाकारुणिकताय लोकहितत्थमेव दानवसेन सम्पत्तीनं परिच्चजना, उपेक्खकताय चस्स फलस्स अत्तनो अपच्चासीसना. एवं समुदागमनतो पट्ठाय अच्छरियब्भुतगुणसमन्नागतस्स महाकारुणिकताय परेसं हितसुखत्थं अतिदुक्करकारिता, उपेक्खकताय कायम्पि अनलंकारिता.

तथा महाकारुणिकताय चरिमत्तभावे जिण्णातुरमतदस्सनेन सञ्जातसंवेगो, उपेक्खकताय उळारेसु देवभोगसदिसेसु भोगेसु निरपेक्खो महाभिनिक्खमनं निक्खमि. तथा महाकारुणिकताय ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) करुणामुखेनेव विपस्सनारम्भो , उपेक्खकताय बुद्धभूतस्स सत्त सत्ताहानि विवेकसुखेनेव वीतिनामनं. महाकारुणिकताय धम्मगम्भीरतं पच्चवेक्खित्वा धम्मदेसनाय अप्पोसुक्कतं आपज्जित्वापि महाब्रह्मुनो अज्झेसनापदेसेन ओकासकरणं, उपेक्खकताय पञ्चवग्गियादि वेनेय्यानं अननुरूपसमुदाचारेपि अनञ्ञथाभावो. महाकारुणिकताय कत्थचि पटिघाताभावेनस्स सब्बत्थ अमित्तसञ्ञाय अभावो, उपेक्खकताय कत्थचिपि अनुरोधाभावेन सब्बत्थ सिनेहसन्थवाभावो. महाकारुणिकताय गामादीनं आसन्नट्ठाने वसन्तस्सपि उपेक्खकताय अरञ्ञट्ठाने एव विहरणं. तेन वुत्तं ‘‘पुरिमेन चस्स परमाय अन्नुकम्पाय समन्नागमं, पच्छिमेन परमाय उपेक्खाय समन्नागमं दीपेती’’ति.

न्ति ‘‘तत्रा’’ति पदं. देसकालपरिदीपनन्ति ये देसकाला इध विहरणकिरियाविसेसनभावेन वुत्ता, तेसं परिदीपनन्ति दस्सेन्तो ‘‘यं समयं…पे… दीपेती’’ति आह. तं-सद्दो हि वुत्तस्स अत्थस्स पटिनिद्देसो, तस्मा इध कालस्स, देसस्स वा पटिनिद्देसो भवितुं अरहति, न अञ्ञस्स. अयं ताव तत्र-सद्दस्स पटिनिद्देसभावे अत्थविभावना. यस्मा पन ईदिसेसु ठानेसु तत्र-सद्दो धम्मदेसनाविसिट्ठं देसं कालञ्च विभावेति, तस्मा वुत्तं ‘‘भासितब्बयुत्ते वा देसकाले दीपेती’’ति. तेन तत्राति यत्थ भगवा धम्मदेसनत्थं भिक्खू आलपि अभासि, तादिसे देसे, काले वाति अत्थो. न हीतिआदिना तमेवत्थं समत्थेति. ननु च यत्थ ठितो भगवा ‘‘अकालो खो तावा’’तिआदिना बाहियस्स धम्मदेसनं पटिक्खिपि, तत्थेव अन्तरवीथियं ठितो तस्स धम्मं देसेतीति? सच्चमेतं, अदेसेतब्बकाले अदेसनाय इदं उदाहरणं. तेनेवाह ‘‘अकालो खो तावा’’ति. यं पन तत्थ वुत्तं ‘‘अन्तरघरं पविट्ठम्हा’’ति (उदा. १०), तम्पि तस्स अकालभावस्सेव परियायेन दस्सनत्थं वुत्तं. तस्स हि तदा अद्धानपरिस्समेन रूपकाये अकम्मञ्ञता अहोसि, बलवपीतिवेगेन नामकाये, तदुभयस्स वूपसमं आगमेन्तो पपञ्चपरिहारत्थं भगवा ‘‘अकालो खो’’ति परियायेन पटिक्खिपि. अदेसेतब्बदेसे अदेसनाय पन उदाहरणं ‘‘अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि (सं. नि. २.१५४), विहारतो निक्खमित्वा विहारपच्छायायं पञ्ञत्ते आसने निसीदी’’ति (दी. नि. १.३६३) च एवमादिकं इध आदि-सद्देन सङ्गहितं.

‘‘अथ खो सो, भिक्खवे, बालो इध पुब्बे रसादो इध पापानि कम्मानि करित्वा’’तिआदीसु (म. नि. ३.२५१) पदपूरणमत्ते खो-सद्दो, ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो’’तिआदीसु (अ. नि. ४.२१) अवधारणे, ‘‘कित्तावता नु खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदीसु (म. नि. १.३१) आदिकालत्थे. वाक्यारम्भेति अत्थो. तत्थ पदपूरणेन वचनालङ्कारमत्तं कतं होति, आदिकालत्थेन वाक्यस्स उपञ्ञासमत्तं, अवधारत्थेन पन नियमदस्सनं, तस्मा आमन्तेसि एवाति आमन्तने नियमो दस्सितो होतीति.

‘‘भगवाति लोकगरुदीपन’’न्ति कस्मा वुत्तं, ननु पुब्बेपि भगवा-सद्दस्स अत्थो वुत्तोति? यदिपि पुब्बे वुत्तो, तं पनस्स यथावुत्ते ठाने विहरणकिरियाय कत्तुविसेसदस्सनत्थं कतं, न आमन्तनकिरियाय, इध पन आमन्तनकिरियाय, तस्मा तदत्थं पुन ‘‘भगवा’’ति पाळियं वुत्तन्ति तस्सत्थं दस्सेतुं ‘‘भगवाति लोकगरुदीपन’’न्ति आह. कथासवनयुत्तपुग्गलवचनन्ति वक्खमानाय मूलपरियायदेसनाय सवनयोग्यपुग्गलवचनं. चतूसुपि परिसासु भिक्खू एव एदिसानं देसनानं विसेसेन भाजनभूता, इति सातिसयसासनसम्पटिग्गाहकभावदस्सनत्थं इध भिक्खुगहणन्ति दस्सेत्वा इदानि सद्दत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह.

तत्थ भिक्खकोति भिक्खूति भिक्खनधम्मताय भिक्खूति अत्थो. भिक्खाचरियं अज्झुपगतोति बुद्धादीहिपि अज्झुपगतं भिक्खाचरियं उञ्छाचरियं अज्झुपगतत्ता अनुट्ठितत्ता भिक्खू. यो हि कोचि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, सो कसिगोरक्खादीहि जीविकाकप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतत्ता भिक्खु, परपटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु, पिण्डियालोपभोजनं निस्साय पब्बज्जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खूति एवम्पेत्थ अत्थो दट्ठब्बो. आदिना नयेनाति ‘‘भिन्नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खू’’तिआदिना विभङ्गे (विभ. ५१०) आगतनयेन. ञापनेति अवबोधने, पटिवेदनेति अत्थो.

भिक्खनसीलतातिआदीसु भिक्खनसीलता भिक्खनेन आजीवनसीलता, न कसिवणिज्जादीहि आजीवनसीलता. भिक्खनधम्मता ‘‘उद्दिस्स अरिया तिट्ठन्ती’’ति (पटि. म. १५३; मि. प. ४.५.९) एवं वुत्तभिक्खनसभावता, न सम्भावनाकोहञ्ञसभावता. भिक्खने साधुकारिता ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) वचनं अनुस्सरित्वा तत्थ अप्पमज्जना. अथ वा सीलं नाम पकतिसभावो, इध पन तदधिट्ठानं. धम्मोति वतं. अपरे पन ‘‘सीलं नाम वतसमादानं, धम्मो नाम पवेणीआगतं चारित्तं, साधुकारिताति सक्कच्चकारिता आदरकिरिया’’ति वण्णेन्ति. हीनाधिकजनसेवितन्ति ये भिक्खुभावे ठितापि जातिमदादिवसेन उद्धता उन्नळा. ये च गिहिभावे परेसु अत्थिकभावम्पि अनुपगतताय भिक्खाचरियं परमकापञ्ञतं मञ्ञन्ति, तेसं उभयेसम्पि यथाक्कमं ‘‘भिक्खवो’’ति वचनेन हीनजनेहि दलिद्देहि परमकापञ्ञतं पत्तेहि परकुलेसु भिक्खाचरियाय जीविकं कप्पेन्तेहि सेवितं वुत्तिं पकासेन्तो उद्धतभावनिग्गहं करोति, अधिकजनेहि उळारभोगखत्तियकुलादितो पब्बजितेहि बुद्धादीहि आजीवविसोधनत्थं सेवितं वुत्तिं पकासेन्तो दीनभावनिग्गहं करोतीति योजेतब्बं. यस्मा ‘‘भिक्खवो’’ति वचनं आमन्तनभावतो अभिमुखीकरणं, पकरणतो सामत्थियतो च सुस्सूसाजननं सक्कच्चसवनमनसिकारनियोजनञ्च होति. तस्मा तमत्थं दस्सेन्तो ‘‘भिक्खवोति इमिना’’तिआदिमाह.

तत्थ साधुकसवनमनसिकारेति साधुकसवने साधुकमनसिकारे च. कथं पन पवत्तिता सवनादयो साधुकं पवत्तिता होन्तीति? ‘‘अद्धा इमाय सम्मापटिपत्तिया सकलसासनसम्पत्ति हत्थगता भविस्सती’’ति आदरगारवयोगेन, कथादीसु अपरिभवनादिना च. वुत्तं हि ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोति. इमेहि खो, भिक्खवे , पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (अ. नि. ५.१५१). तेनेवाह ‘‘साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ती’’ति. सासनसम्पत्ति नाम सीलादिनिप्फत्ति.

पठमं उप्पन्नत्ता अधिगमवसेन. सत्थुचरियानुविधायकत्ता सीलादिगुणानुट्ठानेन. तिण्णं यानानं वसेन अनुधम्मपटिपत्तिसब्भावतो सकलसासनपटिग्गाहकत्ता. सन्तिकत्ताति समीपभावतो. सन्तिकावचरत्ताति सब्बकालं सम्पयुत्तभावतो. यथानुसिट्ठन्ति अनुसासनिअनुरूपं, अनुसासनिं अनवसेसतो पटिग्गहेत्वाति अत्थो. एकच्चे भिक्खूयेव सन्धायाति ये सुत्तपरियोसाने ‘‘ते भिक्खू भगवतो भासितं अभिनन्दु’’न्ति वुत्ता पञ्चसता ब्राह्मणपब्बजिता, ते सन्धाय.

पुब्बे सब्बपरिससाधारणत्तेपि भगवतो धम्मदेसनाय ‘‘जेट्ठसेट्ठा’’तिआदिना भिक्खूनं एव आमन्तने कारणं दस्सेत्वा इदानि भिक्खू आमन्तेत्वाव धम्मदेसनाय पयोजनं दस्सेतुं ‘‘किमत्थं पन भगवा’’ति चोदनं समुट्ठापेसि. तत्थ अञ्ञं चिन्तेन्ताति अञ्ञविहिता. विक्खित्तचित्ताति असमाहितचित्ता. धम्मं पच्चवेक्खन्ताति तदा हिय्यो ततो परदिवसेसु वा सुतधम्मं पति पति मनसा अवेक्खन्ता. भिक्खू आमन्तेत्वा धम्मे देसियमाने आदितो पट्ठाय देसनं सल्लक्खेतुं सक्कोन्तीति इममेवत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘ते अनामन्तेत्वा’’तिआदि वुत्तं.

भिक्खवोतीति च सन्धिवसेन इ-कारलोपो दट्ठब्बो ‘‘भिक्खवो इती’’ति. अयं हि इति-सद्दो हेतु-परिसमापनादिपदत्थविपरियाय-पकारावधारणनिदस्सनादिअनेकत्थप्पभेदो. तथा हेस ‘‘रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चती’’तिआदीसु (सं. नि. ३.७९) हेतुअत्थे दिस्सति; ‘‘तस्मा तिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा, अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’ति’’आदीसु परिसमापने; ‘‘इति वा, इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३) आदिअत्थे; ‘‘मागण्ठियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनमभिलापो’’तिआदीसु (महानि. ७३) पदत्थविपरियाये; ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो, सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु (म. नि. ३.१२४) पकारे; ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं, किं पच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु (दी. नि. २.९६) अवधारणे; ‘‘सब्बमत्थीति खो, कच्चान, अयमेको अन्तो, सब्बं नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५) निदस्सने. इधापि निदस्सनेव दट्ठब्बो. भिक्खवोति हि आमन्तिताकारो, तमेस इति-सद्दो निदस्सेति ‘‘भिक्खवोति आमन्तेसी’’ति. इमिना नयेन ‘‘भद्दन्ते’’तिआदीसुपि यथारहं इति-सद्दस्स अत्थो वेदितब्बो. पुब्बे ‘‘भगवा आमन्तेसी’’ति वुत्तत्ता ‘‘भगवतो पच्चस्सोसु’’न्ति इध ‘‘भगवतो’’ति सामिवचनं आमन्तनमेव सम्बन्धीअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो आमन्तनं पटिअस्सोसु’’न्ति वुत्तं. ‘‘भगवतो’’ति पन इदं पटिस्सवसम्बन्धनेन सम्पदानवचनं यथा ‘‘देवदत्तस्स पटिस्सुणोती’’ति.

यं निदानं भासितन्ति सम्बन्धो. एत्थाह – किमत्थं पन धम्मविनयसङ्गहे करियमाने निदानवचनं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बोति? वुच्चते – देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकनिमित्तपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च, देसकालकत्तुसोतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन ‘‘मूलपरियायसुत्तं आवुसो, आनन्द, कत्थ भासित’’न्तिआदिना देसादिपुच्छासु कतासु तासं विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना इमस्स सुत्तस्स निदानं भासितं. अपिच सत्थुसम्पत्तिपकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्मासम्बुद्धभावसिद्धि . न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता च ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरोधाभावतो खीणासवभावसिद्धि. न हि सब्बसो खीणासवस्स ते सम्भवन्तीति सुविसुद्धस्स परानुग्गहप्पवत्ति. एवं देसकसंकिलेसभूतानं दिट्ठिसीलसम्पदादूसकानं अविज्जातण्हानं अच्चन्ताभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो एव च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितपटिपत्ति च निदानवचनेन पकासिता होति तत्थ तत्थ सम्पत्तपरियाय अज्झासयानुरूपं ठानुप्पत्तिकपटिभानेन धम्मदेसनादीपनतो, इध पन पथवीआदीसु वत्थूसु पुथुज्जनानं पटिपत्तिविभागववत्थापकदेसनादीपनतोति योजेतब्बं. तेन वुत्तं ‘‘सत्थुसम्पत्तिपकासनत्थं निदानवचन’’न्ति.

तथा सासनसम्पत्तिपकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थिका पटिपत्ति, अत्तहितत्था वा. तस्मा परेसं एव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्यरचना, तयिदं सत्थुचरितं कालदेसदेसकपरिसापदेसेहि सद्धिं तत्थ तत्थ निदानवचनेहि यथारहं पकासीयति, इध पन ‘‘पथवियादीसु वत्थूसू’’ति सब्बं पुरिमसदिसमेव. तेन वुत्तं ‘‘सासनसम्पत्तिपकासनत्थं निदानवचन’’न्ति. अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं, तञ्च देसकप्पमाणभावदस्सनं हेट्ठा वुत्तनयानुसारेन ‘‘भगवा’’ति च इमिना पदेन विभावितन्ति वेदितब्बं. ‘‘भगवा’’ति इमिना तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्चरितादिदोसप्पहानदीपनेन वचनेन अनञ्ञसाधारणसुपरिसुद्धञाणकरुणादिगुणविसेसयोगपरिदीपनेन ततो एव सब्बसत्तुत्तमभावदीपनेन अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तदस्सनं.

अब्भन्तरनिदानवण्णना निट्ठिता.

सुत्तनिक्खेपवण्णना

निक्खित्तस्साति देसितस्स. देसनापि हि देसेतब्बस्स सीलादिअत्थस्स विनेय्यसन्तानेसु निक्खिपनतो ‘‘निक्खेपो’’ति वुच्चति. सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होतीति सामञ्ञतो भगवतो देसनासमुट्ठानस्स विभागं दस्सेत्वा ‘‘एत्थायं देसना एवंसमुट्ठाना’’ति देसनाय समुट्ठाने दस्सिते सुत्तस्स सम्मदेव निदानपरिजाननेन वण्णनाय सुविञ्ञेय्यत्ता वुत्तं. एवञ्हि ‘‘अस्सुतवा भिक्खवे पुथुज्जनो’’तिआदिना, ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो’’तिआदिना (म. नि. १.८), ‘‘तथागतोपि खो, भिक्खवे, अरहं सम्मासम्बुद्धो’’तिआदिना (म. नि. १.१२) च पवत्तदेसना अनुसन्धिदस्सनसुखताय सुविञ्ञेय्या होति. तत्थ यथा अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिपधाननयवसेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावन्ति आह ‘‘चत्तारो हि सुत्तनिक्खेपा’’ति.

एत्थ च यथा अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छाहि सद्धिं संसग्गभेदो सम्भवति ‘‘अत्तज्झासयो च परज्झासयो च, अत्तज्झासयो च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च, अट्ठुप्पत्तिको च पुच्छावसिको चा’’ति अज्झासयपुच्छानुसन्धिसब्भावतो, एवं यदिपि अट्ठुप्पत्तिया अत्तज्झासयेनपि संसग्गभेदो सम्भवति, अत्तज्झासयादीहि पन पुरतो ठितेहि अट्ठुप्पत्तिया संसग्गो नत्थीति नयिध निरवसेसो वित्थारनयो सम्भवतीति ‘‘चत्तारो सुत्तनिक्खेपा’’ति वुत्तं, तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारोव दस्सिता. तथादस्सनञ्चेत्थ अयं संसग्गभेदो गहेतब्बोति.

तत्रायं वचनत्थो – निक्खिपीयतीति निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अथ वा निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो. अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनावत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अट्ठुप्पत्ति त्थ-कारस्स ट्ठ-कारं कत्वा. सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति सुत्तनिक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्तविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो. पुच्छनवसेन पवत्तं धम्मपटिग्गाहकानं वचनं पुच्छावसिकं, तदेव निक्खेप-सद्दापेक्खाय पुल्लिङ्गवसेन ‘‘पुच्छावसिको’’ति वुत्तं. तथा अट्ठुप्पत्ति एव अट्ठुप्पत्तिकोति एवम्पेत्थ अत्थो वेदितब्बो.

अपिचेत्थ परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता. परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तियं अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तिकानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजाल (दी. नि. १.१) धम्मदायादसुत्तादीनं (म. नि. १.२९) वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं ‘‘अट्ठुप्पत्ती’’ति वुच्चति. परेसं पुच्छं विना अज्झासयं एव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति.

अत्तनोअज्झासयेनेव कथेसि धम्मतन्तिठपनत्थन्ति दट्ठब्बं. सम्मप्पधानसुत्तन्तहारकोति अनुपुब्बेन निक्खित्तानं संयुत्तके सम्मप्पधानपटिसंयुत्तानं सुत्तानं आवळि. तथा इद्धिपादहारकादयो.

विमुत्तिपरिपाचनीया धम्मा सद्धिन्द्रियादयो. अज्झासयन्ति अधिमुत्तिं. खन्तिन्ति दिट्ठिनिज्झानक्खन्तिं. मनन्ति चित्तं. अभिनिहारन्ति पणिधानं. बुज्झनभावन्ति बुज्झनसभावं, पटिविज्झनाकारं वा.

उप्पन्ने माने निक्खित्तन्ति सम्बन्धो. इत्थिलिङ्गादीनि तीणि लिङ्गानि. नामादीनि चत्तारि पदानि. पठमादयो सत्त विभत्तियो. मुञ्चित्वा न किञ्चि कथेति सभावनिरुत्तिया तथेव पवत्तनतो. गण्ठिभूतं पदं. यथा हि रुक्खस्स गण्ठिट्ठानं दुब्बिनिब्बेधं दुत्तच्छितञ्च होति, एवमेवं यं पदं अत्थतो विवरितुं न सक्का, तं ‘‘गण्ठिपद’’न्ति वुच्चति. अनुपहच्चाति अनुद्धरित्वा.

येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेतीति इमिना इमस्स सब्ब-सद्दस्स सप्पदेसतं दस्सेति. सब्ब-सद्दो हि सब्बसब्बं पदेससब्बं आयतनसब्बं सक्कायसब्बन्ति चतूसु विसयेसु दिट्ठप्पयोगो. तथा हेस ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. ८५; पटि. म. ३.६) सब्बसब्बस्मिं आगतो. ‘‘सब्बेसं वो, सारिपुत्त, सुभासितं परियायेना’’तिआदीसु (म. नि. १.३४५) पदेससब्बस्मिं. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि…पे… चक्खुञ्चेव रूपा च…पे… मनो चेव धम्मा चा’’ति (सं. नि. ४.२३) एत्थ आयतनसब्बस्मिं. ‘‘सब्बं सब्बतो सञ्जानाती’’तिआदीसु (म. नि. १.५) सक्कायसब्बस्मिं. तत्थ सब्बसब्बस्मिं आगतो निप्पदेसो, इतरेसु तीसुपि आगतो सप्पदेसो, इध पन सक्कायसब्बस्मिं वेदितब्बो. तथा हि वक्खति ‘‘सक्कायपरियापन्ना पन तेभूमकधम्माव अनवसेसतो वेदितब्बा’’ति (म. नि. अट्ठ. १.१ सुत्तनिक्खेपवण्णना).

सच्चेसूति अरियसच्चेसु. एते चतुरो धम्माति इदानि वुच्चमाने सच्चादिके चत्तारो धम्मे सन्धाय वदति. तत्थ सच्चन्ति वचीसच्चं. ठितीति वीरियं, ‘‘धिती’’ति वा पाठो, सो एवत्थो. चागोति अलोभो. दिट्ठं सो अतिवत्ततीति यस्मिं एते सच्चादयो धम्मा उपलब्भन्ति, सो दिट्ठं अत्तनो अमित्तं अतिक्कमति, न तस्स हत्थतं गच्छति, अथ खो नं अभिभवति एवाति अत्थो. सभावे वत्तति असभावधम्मस्स कारणासम्भवतो. न हि निस्सभावा धम्मा केनचि निब्बत्तीयन्ति. अत्तनो लक्खणं धारेन्तीति यदिपि लक्खणविनिमुत्ता धम्मा नाम नत्थि, तथापि यथा दिट्ठितण्हापरिकप्पिताकारमत्ता अत्तसुभसुखसस्सतादयो, पकतियादयो, दब्बादयो, जीवादयो, कायादयो लोकवोहारमत्तसिद्धा गगणकुसुमादयोव सच्चिकट्ठपरमत्थतो न उपलब्भन्ति, न एवमेते, एते पन सच्चिकट्ठपरमत्थभूता उपलब्भन्ति, ततो एव सत्तादिविसेसविरहतो धम्ममत्ता सभाववन्तोति दस्सनत्थं ‘‘अत्तनो लक्खणं धारेन्ती’’ति वुत्तं . भवति हि भेदाभावेपि सुखावबोधनत्थं उपचारमत्तसिद्धेन भेदेन निद्देसो यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति. धारीयन्ति वा यथासभावतो अवधारीयन्ति ञायन्तीति धम्मा, कक्खळफुसनादयो.

असाधारणहेतुम्हीति असाधारणकारणे, सक्कायधम्मेसु तस्स तस्स आवेणिकपच्चयेति अत्थो. किं पन तन्ति? तण्हामानदिट्ठियो, अविज्जादयोपि वा. यथेव हि पथवीआदीसु मञ्ञनावत्थूसु उप्पज्जमाना तण्हादयो मञ्ञना तेसं पवत्तिया मूलकारणं, एवं अविज्जादयोपि. तथा हि ‘‘अस्सुतवा पुथुज्जनो’’तिआदिना ‘‘अपरिञ्ञातं तस्साति वदामी’’ति (म. नि. १.२) ‘‘नन्दी दुक्खस्स मूल’’न्ति (म. नि. १.१३) च अन्वयतो, ‘‘खया रागस्स…पे… वीतमोहत्ता’’ति ब्यतिरेकतो च तेसं मूलकारणभावो विभावितो.

परियायेति देसेतब्बमत्थं अवगमेति बोधयतीति परियायो, देसना. परियायति अत्तनो फलं परिग्गहेत्वा वत्तति तस्स वा कारणभावं गच्छतीति परियायो, कारणं. परियायति अपरापरं परिवत्ततीति परियायो, वारो. एवं परियायसद्दस्स देसनाकारणवारेसु पवत्ति वेदितब्बा. यथारुतवसेन अग्गहेत्वा निद्धारेत्वा गहेतब्बत्थं नेय्यत्थं. तेभूमका धम्माव अनवसेसतो वेदितब्बा मञ्ञनावत्थुभूतानं सब्बेसं पथवीआदिधम्मानं अधिप्पेतत्ता.

कारणदेसनन्ति कारणञापनं देसनं. तं अत्थन्ति तं सब्बधम्मानं मूलकारणसङ्खातं, कारणदेसनासङ्खातं वा अत्थं. तेनेवाह ‘‘तं कारणं तं देसन’’न्ति. एकत्थमेतन्ति एतं पदद्वयं एकत्थं. साधु-सद्दो एव हि क-कारेन वड्ढेत्वा ‘‘साधुक’’न्ति वुत्तो. तेनेव हि साधुसद्दस्स अत्थं वदन्तेन अत्थुद्धारवसेन साधुकसद्दो उदाहटो. धम्मरुचीति पुञ्ञकामो. पञ्ञाणवाति पञ्ञवा. अद्दुब्भोति अदूसको, अनुपघातकोति अत्थो. इधापीति इमस्मिं मूलपरियायसुत्तेपि. अयन्ति साधुकसद्दो. एत्थेव दळ्हीकम्मेति सक्कच्चकिरियायं. आणत्तियन्ति आणापने. ‘‘सुणाथ साधुकं मनसि करोथा’’ति हि वुत्ते साधुकसद्देन सवनमनसिकारानं सक्कच्चकिरिया विय तदाणापनम्पि वुत्तं होति. आयाचनत्थता विय चस्स आणापनत्थता वेदितब्बा.

इदानेत्थ एवं योजना वेदितब्बाति सम्बन्धो. सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनभावतो, सोतं ओदहथाति अत्थो. मनिन्द्रियविक्खेपनिवारणं अञ्ञचिन्तापटिसेधनतो. पुरिमन्ति ‘‘सुणाथा’’ति पदं. एत्थाति सुणाथ, मनसि करोथा’’ति पदद्वये, एतस्मिं वा अधिकारे. ब्यञ्जनविपल्लासग्गाहवारणं सोतद्वारे विक्खेपपटिबाहकत्ता. न हि याथावतो सुणन्तस्स सद्दतो विपल्लासग्गाहो होति. अत्थविपल्लासग्गाहवारणं मनिन्द्रियविक्खेपपटिबाहकत्ता. न हि सक्कच्चं धम्मं उपधारेन्तस्स अत्थतो विपल्लासग्गाहो होति. धम्मस्सवने नियोजेति सुणाथाति विदहनतो. धारणूपपरिक्खासूति उपपरिक्खग्गहणेन तुलनतीरणादिके दिट्ठिया च सुप्पटिवेधं सङ्गण्हाति.

सब्यञ्जनोति एत्थ यथाधिप्पेतमत्थं ब्यञ्जयतीति ब्यञ्जनं, सभावनिरुत्ति. सह ब्यञ्जनेनाति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो. अरणीयतो उपगन्धब्बतो अनुट्ठातब्बतो अत्थो, चतुपारिसुद्धिसीलादिको. सह अत्थेनाति सात्थो, अत्थसम्पन्नोति अत्थो. धम्मगम्भीरोतिआदीसु धम्मो नाम तन्ति. देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना. अत्थो नाम तन्तिया अत्थो. पटिवेधो नाम तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. यस्मा चेते धम्मदेसनाअत्थपटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाळ्हा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. तेन वुत्तं ‘‘यस्मा अयं धम्मो…पे… साधुकं मनसि करोथा’’ति. एत्थ च पटिवेधस्स दुक्करभावतो धम्मत्थानं देसनाञाणस्स दुक्करभावतो देसनाय दुक्खोगाहता, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा.

देसनं नाम उद्दिसनं. तस्स निद्दिसनं भासनन्ति इधाधिप्पेतन्ति आह ‘‘वित्थारतोपि नं भासिस्सामीति वुत्तं होती’’ति. परिब्यत्तं कथनं वा भासनं. साळिकायिव निग्घोसोति साळिकाय आलापो विय मधुरो कण्णसुखो पेमनीयो. पटिभानन्ति सद्दो. उदीरयीति उच्चारीयति, वुच्चति वा.

एवंवुत्ते उस्साहजाताति एवं ‘‘सुणाथ साधुकं मनसि करोथ भासिस्सामी’’ति वुत्ते न किर सत्था सङ्खेपेनेव देसेस्सति, वित्थारेनपि भासिस्सतीति सञ्जातुस्साहा हट्ठतुट्ठा हुत्वा. इधाति इमिना वुच्चमानअधिकरणं तस्स पुग्गलस्स उप्पत्तिट्ठानभूतं अधिप्पेतन्ति आह ‘‘देसापदेसे निपातो’’ति. लोकन्ति ओकासलोकं. इध तथागतो लोकेति हि जातिखेत्तं, तत्थापि अयं चक्कवाळो अधिप्पेतो. समणोति सोतापन्नो. दुतियो समणोति सकदागामी. वुत्तञ्हेतं ‘‘कतमो च, भिक्खवे, समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होती’’ति (अ. नि. ४.२४१) ‘‘कतमो च, भिक्खवे, दुतियो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होती’’ति च (अ. नि. ४.२४१). इधेव तिट्ठमानस्साति इमिस्सा एव इन्दसालगुहायं तिट्ठमानस्स.

. अस्सुतवाति एत्थ (अ. नि. टी. १.१.५१) सुतन्ति सोतद्वारानुसारेन उपधारितं, उपधारणं वा, सुतं अस्सत्थीति सुतवा. वा-सद्दस्स हि अत्थो अत्थितामत्तादिवसेन अनेकविधो. तथा हि ‘‘अन्तवा अयं लोको परिवटुमो’’तिआदीसु (दी. नि. १.५४; पटि. म. १.१४०) अत्थितामत्तं अत्थो. ‘‘धनवा भोगवा, लाभी अन्नस्सा’’ति च आदीसु बहुभावो. ‘‘रोगवा होति रोगाभिभूतो’’तिआदीसु कायाबाधो. ‘‘कुट्ठी कुट्ठचीवरेना’’तिआदीसु निन्दा, ‘‘इस्सुकी मच्छरी सठो मायाविनो केटुभिनो’’तिआदीसु अभिण्हयोगो. ‘‘दण्डी छत्ती अलम्बरी’’तिआदीसु (विसुद्धि. १.१४२) संसग्गो. ‘‘पण्डितो वापि तेन सो’’तिआदीसु (ध. प. ६३) उपमानं, सदिसभावोति अत्थो. ‘‘तं वापि धीरा मुनिं वेदयन्ती’’तिआदीसु (सु. नि. २१३) समुच्चयो. ‘‘के वा इमे कस्स वा’’तिआदीसु (पारा. २९६) संसयो. ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी. नि. १.१८१) विभावनो. ‘‘न वायं कुमारो मत्तमञ्ञासी’’तिआदीसु (सं. नि. २.१५४) पदपूरणं. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा’’तिआदीसु (म. नि. १.१७०) विकप्पो. ‘‘सक्यपुत्तस्स सिरीमतो (दी. नि. ३.२७७), सीलवतो सीलसम्पत्तिया कल्याणो कित्तिसद्दो अब्भुग्गच्छती’’ति (दी. नि. २.१५०; ३.३१६; अ. नि. ५.२१३; महाव. २८५) च आदीसु पसंसा. ‘‘पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया’’तिआदीसु (दी. नि. ३.३१७, ३५५) अतिसयो. इधापि अतिसयो, पसंसा वा अत्थो, तस्मा यस्स पसंसितं, अतिसयेन वा सुतं अत्थि, सो सुतवाति संकिलेसविद्धंसनसमत्थं परियत्तिधम्मस्सवनं, तं सुत्वा तथत्ताय पटिपत्ति च ‘‘सुतवा’’ति इमिना सद्देन पकासिता. अथ वा सोतब्बयुत्तं सुत्वा कत्तब्बनिप्फत्तिवसेन सुणीति सुतवा, तप्पटिक्खेपेन न सुतवाति अस्सुतवा.

अयञ्हि अ-कारो ‘‘अहेतुका धम्मा (ध. स. २.दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (पाचि. १०४६, १०४७) तंसहयोगनिवत्तियं इच्छितो. ‘‘अपच्चया धम्मा’’ति (ध. स. ७.दुकमातिका) तंसम्बन्धीभावनिवत्तियं. पच्चयुप्पन्नञ्हि पच्चयसम्बन्धीति अप्पच्चयुप्पन्नत्ता अतंसम्बन्धिता एत्थ जोतिता. ‘‘अनिदस्सना धम्मा’’ति (ध. स. ९.दुकमातिका) तंसभावनिवत्तियं. निदस्सनञ्हि दट्ठब्बता. अथ वा पस्सतीति निदस्सनं, चक्खुविञ्ञाणं, तग्गहेतब्बभावनिवत्तियं यथा ‘‘अनासवा धम्मा’’ति (ध. स. १५.दुकमातिका), ‘‘अप्पटिघा धम्मा (ध. स. १०.दुकमातिका), अनारम्मणा धम्मा’’ति (ध. स. ५५.दुकमातिका) तंकिच्चनिवत्तियं, ‘‘अरूपिनो धम्मा (ध. स. ११.दुकमातिका) अचेतसिका धम्मा’’ति (ध. स. ५७.दुकमातिका) तब्भावनिवत्तियं. तदञ्ञथा हि एत्थ पकासिता. ‘‘अमनुस्सो’’ति तब्भावमत्तनिवत्तियं. मनुस्समत्तं नत्थि, अञ्ञं समानन्ति. सदिसता हि एत्थ सूचिता. ‘‘अस्समणो समणपटिञ्ञो, अनरियो’’ति (अ. नि. ३.१३) च तंसम्भावनीयगुणनिवत्तियं. गरहा हि इध ञायति. ‘‘कच्चि भोतो अनामयं, अनुदरा कञ्ञा’’ति (जा. २.२०.१२९) तदनप्पभावनिवत्तियं, ‘‘अनुप्पन्ना धम्मा’’ति (ध. स. १७.तिकमातिका) तंसदिसभावनिवत्तियं. अतीतानञ्हि उप्पन्नपुब्बत्ता उप्पादिधम्मानञ्च पच्चयेकदेसनिप्फत्तिया आरद्धुप्पादिभावतो कालविमुत्तस्स च विज्जमानत्ता उप्पन्नानुकूलता पगेव पच्चुप्पन्नानन्ति तब्बिदूरताव एत्थ विञ्ञायति ‘‘असेक्खा धम्मा’’ति (ध. स. ११.तिकमातिका) तदपरियोसाननिवत्तियं. तन्निट्ठानञ्हि एत्थ पकासितन्ति. एवमनेकेसं अत्थानं जोतको. इध पन ‘‘अरूपिनो धम्मा अचेतसिका धम्मा’’तिआदीसु विय तब्भावनिवत्तियं दट्ठब्बो, अञ्ञत्थेति अत्थो. एतेनस्स सुतादिञाणविरहतं दस्सेति. तेन वुत्तं ‘‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इती’’ति.

इदानि तस्स अत्थं विवरन्तो यस्मा खन्धधात्वादिकोसल्लेनपि मञ्ञनापटिसेधनसमत्थं बाहुसच्चं होति. यथाह ‘‘कित्तावता नु खो, भन्ते, बहुस्सुतो होति? यतो खो भिक्खु खन्धकुसलो होति धातु, आयतन, पटिच्चसमुप्पादकुसलो होति, एत्तावता खो भिक्खु बहुस्सुतो होती’’ति, तस्मा ‘‘यस्स हि खन्धधातुआयतनसच्चपच्चयाकारसतिपट्ठानादीसूतिआदि वुत्तं. तत्थ वाचुग्गतकरणं उग्गहो. अत्थपरिपुच्छनं परिपुच्छा. कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयकरणं विनिच्छयो. मग्गफलनिब्बानानि अधिगमो.

बहूनं (ध. स. मूलटी. १००७) नानप्पकारानं किलेससक्कायदिट्ठीनं अविहतत्ता ता जनेन्ति, ताहि वा जनिताति पुथुज्जना. अविघातमेव वा जन-सद्दो वदति. पुथु सत्थारानं मुखमुल्लोकिकाति एत्थ पुथु जना सत्थुपटिञ्ञा एतेसन्ति पुथुज्जनाति वचनत्थो. पुथु सब्बगतीहि अवुट्ठिताति एत्थ जनेतब्बा, जायन्ति वा एत्थ सत्ताति जना, नानागतियो, ता पुथू एतेसन्ति पुथुज्जना. इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो, ते एतेसं पुथू विज्जन्तीति पुथुज्जना. अभिसङ्खरणादिअत्थो एव वा जन-सद्दो दट्ठब्बो. ओघा कामोघादयो. रागग्गिआदयो सन्तापा. ते एव, सब्बेपि वा किलेसा परिळाहा. पुथु पञ्चसु कामगुणेसु रत्ताति एत्थ जायतीति जनो, रागो गेधोति एवमादिको, पुथु जनो एतेसन्ति पुथुज्जना. पुथूसु वा जना जाता रत्ताति एवं रागादिअत्थो एव वा जनसद्दो दट्ठब्बो. रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरेन छन्दरागेन रत्ता सारत्ता. गिद्धाति अभिकङ्खनसभावेन अभिज्झानेन गिद्धा गेधं आपन्ना. गधिताति गन्थिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा. मुच्छिताति किलेसवसेन विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहमापन्ना. अज्झोसन्नाति अनञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता. लग्गाति वङ्कदण्डके विय आसत्ता महापलिपे वा याव नासिकग्गा पलिपन्नपुरिसो विय उद्धरितुं असक्कुणेय्यभावेन निमुग्गा , लगिताति मक्कटालेपे आलग्गभावेन पच्चुड्डितो विय मक्कटो पञ्चन्नं इन्द्रियानं वसेन आलग्गिता. पलिबुद्धाति बद्धा, उपद्दुता वा. आवुटाति आवुनिता, निवुताति निवारिता. ओवुताति पलिगुण्ठिता, परियोनद्धा वा. पिहिताति पिदहिता, पटिच्छन्नाति पटिच्छादिता. पटिकुज्जिताति हेट्ठामुखजाता. पुथूनं वा गणनपथमतीतानन्तिआदिना पुथु जनो पुथुज्जनोति दस्सेति.

‘‘अस्सुतवा’’ति एतेन अविज्जन्धता वुत्ताति आह ‘‘अन्धपुथुज्जनो वुत्तो होती’’ति. आरकत्ता (सं. नि. टी. २.३.१) किलेसेहि मग्गेन समुच्छिन्नत्ता. अनयेति अवड्ढियं, अनत्थेति अत्थो. अनये वा अनुपाये. नइरियनतो अवत्तनतो. अयेति वड्ढियं, अत्थे, उपाये वा. अरणीयतोति पयिरुपासितब्बतो. निरुत्तिनयेन पदसिद्धि वेदितब्बा पुरिमेसु अत्थविकप्पेसु. पच्छिमे पन सद्दसत्थवसेनपि. यदिपि अरिय-सद्दो ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म. नि. १.३५) विसुद्धासयपयोगेसु पुथुज्जनेसुपि वत्तति. इध पन अरियमग्गाधिगमेन सब्बलोकुत्तरभावेन च अरियभावो अधिप्पेतोति दस्सेन्तो आह ‘‘बुद्धा’’तिआदि. तत्थ ‘‘पच्चेकबुद्धा तथागतसावका च सप्पुरिसा’’ति इदं अरिया सप्पुरिसाति इध वुत्तपदानं अत्थं असङ्करतो दस्सेतुं वुत्तं. यस्मा पन निप्परियायतो अरियसप्पुरिसभावा अभिन्नसभावा. तस्मा ‘‘सब्बेव वा’’तिआदि वुत्तं.

एत्तावताहि बुद्धसावको वुत्तो. तस्स हि एकन्तेन कल्याणमित्तो इच्छितब्बो परतोघोसमन्तरेन पठममग्गस्स अनुप्पज्जनतो. विसेसतो चस्स भगवाव कल्याणमित्तो अधिप्पेतो. वुत्तञ्हेतं ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’तिआदि (सं. नि. ५.२). सो एव च अवेच्चपसादाधिगमेन दळ्हभत्ति नाम. वुत्तम्पि चेतं ‘‘यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (उदा. ४५). कतञ्ञुतादीहि पच्चेकबुद्धा बुद्धाति एत्थ कतं जानातीति कतञ्ञू. कतं विदितं पाकटं करोतीति कतवेदी. अनेकेसुपि हि कप्पसतसहस्सेसु कतं उपकारं जानन्ति पच्चेकबुद्धा पाकटञ्च करोन्ति सतिजननआमिसपटिग्गहणादिना , तथा संसारदुक्खदुक्खितस्स सक्कच्चं करोन्ति किच्चं, यं अत्तना कातुं सक्का. सम्मासम्बुद्धो पन कप्पानं असङ्ख्येय्यसहस्सेसुपि कतं उपकारं मग्गफलानं उपनिस्सयञ्च जानाति, पाकटञ्च करोति, सीहो विय च एवं सब्बत्थ सक्कच्चमेव धम्मदेसनं करोन्तो बुद्धकिच्चं करोति. याय पटिपत्तिया दिट्ठा नाम होन्ति, तस्सा अप्पटिपज्जनभावो, तत्थ च आदराभावो अरियानं अदस्सनसीलता च, न च दस्सने साधुकारिता च वेदितब्बा. चक्खुना अदस्सावीति एत्त चक्खु नाम न मंसचक्खु एव, अथ खो दिब्बचक्खुपीति आह ‘‘दिब्बचक्खुना वा’’ति. अरियभावोति येहि योगतो ‘‘अरिया’’ति वुच्चन्ति. ते मग्गफलधम्मा दट्ठब्बा.

तत्राति ञाणदस्सनस्सेव दस्सनभावे. वत्थूति अधिप्पेतत्थञापनकारणं. एवं वुत्तेपीति एवं अञ्ञापदेसेन अत्तूपनायिकं कत्वा वुत्तेपि. धम्मन्ति लोकुत्तरधम्मं, चतुसच्चधम्मं वा. अरियकरधम्मा अनिच्चानुपस्सनादयो विपस्सियमाना अनिच्चादयो, चत्तारि वा अरियसच्चानि.

अविनीतोति न विनीतो, अधिसीलसिक्खादिवसेन न सिक्खितो. येसं संवरविनयादीनं अभावेन अयं अविनीतोति वुच्चति, ते ताव दस्सेतुं ‘‘दुविधो विनयो नामा’’तिआदिमाह. तत्थ सीलसंवरोति पातिमोक्खसंवरो वेदितब्बो, सो च अत्थतो कायिकवाचसिको अवीतिक्कमो. सतिसंवरोति इन्द्रियरक्खा, सा च तथापवत्ता सति एव. ञाणसंवरोति ‘‘सोतानं संवरं ब्रूमी’’ति (सु. नि. १०४०) वत्वा ‘‘पञ्ञायेते पिधीयरे’’ति वचनतो सोतसङ्खातानं तण्हादिट्ठिदुच्चरितअविज्जाअवसिट्ठकिलेसानं संवरो पिदहनं समुच्छेदञाणन्ति वेदितब्बं. खन्तिसंवरोति अधिवासना, सा च तथापवत्ता खन्धा, अदोसो वा. पञ्ञाति एके, तं अट्ठकथाय विरुज्झति. वीरियसंवरो कामवितक्कादीनं विनोदनवसेन पवत्तं वीरियमेव. तेन तेन गुणङ्गेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गपहानं. विक्खम्भनेन पहानं विक्खम्भनपहानं. सेसपदत्थयेपि एसेव नयो.

इमिना पातिमोक्खसंवरेनातिआदि सीलसंवरादीनं विवरणं. तत्थ समुपेतोति एत्थ इति-सद्दो आदिसत्थो. तेन ‘‘सहगतो समुपगतो’’तिआदिना विभङ्गे (विभ. ५११) आगतं संवरविभङ्गं दस्सेति. एस नयो सेसेसुपि. यं पनेत्थ वत्तब्बं, तं अनन्तरसुत्ते आवि भविस्सति.

कायदुच्चरितादीनन्ति दुस्सील्यसङ्खातानं कायवचीदुच्चरितादीनं मुट्ठस्सच्चसङ्खातस्स पमादस्स अभिज्झादीनं वा अक्खन्तिअञ्ञाणकोसज्जानञ्च. संवरणतोति पिदहनतो थकनतो. विनयनतोति कायवाचाचित्तानं विरूपप्पवत्तिया विनयनतो अपनयनतो, कायदुच्चरितादीनं वा विनयनतो, कायादीनं वा जिम्हप्पवत्तिं विच्छिन्दित्वा उजुकं नयनतोति अत्थो. पच्चयसमवाये उप्पज्जनारहानं कायदुच्चरितादीनं तथा तथा अनुप्पादनमेव संवरणं विनयनञ्च वेदितब्बं.

यं पहानन्ति सम्बन्धो. ‘‘नामरूपपरिच्छेदादीसु विपस्सनाञाणेसू’’ति कस्मा वुत्तं, ननु नामरूपपरिच्छेदपच्चयपरिग्गहकङ्खावितरणानि न विपस्सनाञाणानि सम्मसनाकारेन अप्पवत्तनतो? सच्चमेतं. विपस्सनाञाणस्स पन अधिट्ठानभावतो एवं वुत्तं. ‘‘नामरूपमत्तमिदं, नत्थि एत्थ अत्ता वा अत्तनियं वा’’ति एवं पवत्तञाणं नामरूपववत्थानं. सति विज्जमाने खन्धपञ्चकसङ्खाते काये, सयं वा सती तस्मिं काये दिट्ठीति सक्कायदिट्ठि. ‘‘रूपं अत्ततो समनुपस्सती’’ति (सं. नि. ३.८१; ४.३४५) एवं पवत्ता मिच्छादिट्ठि. तस्सेव रूपारूपस्स कम्माविज्जादिपच्चयपरिग्गण्हनञाणं पच्चयपरिग्गहो. ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी. नि. १.१६८) आदिनयप्पवत्ता अहेतुकदिट्ठि. ‘‘इस्सरपुरिसपजापतिपकतिअणुकालादीहि लोको पवत्तति निवत्तति चा’’ति पवत्ता विसमहेतुदिट्ठि. तस्सेवाति पच्चयपरिग्गहस्सेव. कङ्खावितरणेनाति यथा एतरहि नामरूपस्स कम्मादिपच्चयतो उप्पत्ति, एवं अतीतानागतेसुपीति तीसुपि कालेसु विचिकिच्छापनयनञाणेन. कथंकथीभावस्साति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०) आदिनयप्पवत्ताय संसयप्पवत्तिया. कलापसम्मसनेनाति ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिना (म. नि. १.३६१; २.११३; ३.८६, ८९) खन्धपञ्चकं एकादससु ओकासेसु पक्खिपित्वा सम्मसनवसेन पवत्तेन नयविपस्सनाञाणेन . अहं ममाति गाहस्साति अत्तत्तनियगहणस्स. मग्गामग्गववत्थानेनाति मग्गामग्गञाणविसुद्धिया. अमग्गे मग्गसञ्ञायाति ओभासादिके अमग्गे ‘‘मग्गो’’ति उप्पन्नसञ्ञाय.

यस्मा सम्मदेव सङ्खारानं उदयं पस्सन्तो ‘‘एवमेव सङ्खारा अनुरूपकारणतो उप्पज्जन्ति, न पन उच्छिज्जन्ती’’ति गण्हाति, तस्मा वुत्तं ‘‘उदयदस्सनेन उच्छेददिट्ठिया’’ति. यस्मा पन सङ्खारानं वयं पस्सन्तो ‘‘यदिपिमे सङ्खारा अविच्छिन्ना वत्तन्ति, उप्पन्नुप्पन्ना पन अप्पटिसन्धिका निरुज्झन्ते वा’’ति पस्सति, तस्सेवं पस्सतो कुतो सस्सतग्गाहो, तस्मा वुत्तं ‘‘वयदस्सनेन सस्सतदिट्ठिया’’ति. भयदस्सनेनाति भयतुपट्ठानञाणेन. सभयेति सब्बभयानं आकरभावतो सकलदुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभावतो च सभये खन्धपञ्चके. अभयसञ्ञायाति ‘‘अभयं खेम’’न्ति उप्पन्नसञ्ञाय. अस्सादसञ्ञा नाम पञ्चुपादानक्खन्धेसु अस्सादवसेन पवत्तसञ्ञा, या ‘‘आलयाभिनिवेसो’’तिपि वुच्चति. अभिरतिसञ्ञा तत्थेव अभिरतिवसेन पवत्तसञ्ञा, या ‘‘नन्दी’’तिपि वुच्चति. अमुच्चितुकम्यता आदानं. अनुपेक्खा सङ्खारेहि अनिब्बिन्दनं, सालयताति अत्थो. धम्मट्ठितियं पटिच्चसमुप्पादे पटिलोमभावो सस्सतुच्छेदग्गाहो, पच्चयाकारपटिच्छादकमोहो वा, निब्बाने पटिलोमभावो सङ्खारेसु रति, निब्बानपटिच्छादकमोहो वा. सङ्खारनिमित्तग्गाहोति यादिसस्स किलेसस्स अप्पहीनत्ता विपस्सना सङ्खारनिमित्तं न मुञ्चति, सो किलेसो, यो ‘‘संयोगाभिनिवेसो’’तिपि वुच्चति. सङ्खारनिमित्तग्गहणस्स अतिक्कमनमेव वा पहानं.

पवत्ति एव पवत्तिभावो, परियुट्ठानन्ति अत्थो. नीवरणादिधम्मानन्ति एत्थ आदि-सद्देन नीवरणपक्खिया किलेसा वितक्कविचारादयो च गय्हन्ति.

चतुन्नं अरियमग्गानं भावितत्ता अच्चन्तं अप्पवत्तिभावेन यं पहानन्ति सम्बन्धो. केन पहानन्ति? अरियमग्गेहेवाति विञ्ञायमानोयमत्थो तेसं भावितत्ता अप्पवत्तिवचनतो. समुदयपक्खिकस्साति एत्थ चत्तारोपि मग्गा चतुसच्चाभिसमयाति कत्वा तेहि पहातब्बेन तेन तेन समुदयेन सह पहातब्बत्ता समुदयसभागत्ता, सच्चविभङ्गे च सब्बकिलेसानं समुदयभावस्स वुत्तत्ता ‘‘समुदयपक्खिका’’ति दिट्ठिआदयो वुच्चन्ति. पटिप्पस्सद्धत्तं वुपसन्तता. सङ्खतनिस्सटता सङ्खारसभावाभावो. पहीनसब्बसङ्खतन्ति विरहितसब्बसङ्खतं, विसङ्खारन्ति अत्थो. पहानञ्च तं विनयो चाति पहानविनयो पुरिमेन अत्थेन, दुतियेन पन पहीयतीति पहानं, तस्स विनयोति योजेतब्बं.

भिन्नसंवरत्ताति नट्ठसंवरत्ता, संवराभावतोति अत्थो. तेन असमादिन्नसंवरोपि सङ्गहितो होति. समादानेन हि सम्पादेतब्बो संवरो तदभावे न होतीति. एवञ्हि लोके वत्तारो होन्ति ‘‘महा वत नो भोगो, सो नट्ठो तथा अकतत्ता’’ति. अरियेति अरियो. पच्चत्तवचनञ्हेतं. एसेसेति एसो सो एव, अत्थतो अनञ्ञोति अत्थो. तज्जातेति अत्थतो तंसभावो, सप्पुरिसो अरियसभावो, अरियो च सप्पुरिससभावोति अत्थो.

तं अत्थन्ति ‘‘सब्बधम्ममूलपरियाय’’न्ति एवं वुत्तमत्थं. कस्मा पनेत्थ पुग्गलाधिट्ठाना देसना कताति? यदेत्थ वत्तब्बं, तं ‘‘यस्मा पुथुज्जनो अपरिञ्ञातवत्थुको’’तिआदिना (म. नि. अट्ठ. १.२) सयमेव वक्खति. धम्मो अधिट्ठानं एतिस्साति धम्माधिट्ठाना, सभावधम्मे निस्साय पवत्तितदेसना. धम्मवसेनेव पवत्ता पठमा, पुग्गलवसेन उट्ठहित्वा पुग्गलवसेनेव गता ततिया, इतरा धम्मपुग्गलानं वोमिस्सकवसेन. कस्मा पन भगवा एवं विभागेन धम्मं देसेतीति? वेनेय्यज्झासयेन देसनाविलासेन च. ये हि वेनेय्या धम्माधिट्ठानाय धम्मदेसनाय सुखेन अत्थं पटिविज्झन्ति, तेसं तथा धम्मं देसेति. एस नयो सब्बत्थ. यस्सा च धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो होति, सायं सुप्पटिविद्धा, तस्मा देसनाविलासप्पत्तो धम्मिस्सरो धम्मराजा यथा यथा इच्छति, तथा तथा धम्मं देसेतीति एवं इमिना वेनेय्यज्झासयेन देसनाविलासेन च एवं विभागेन धम्मं देसेतीति वेदितब्बो.

छधातुरोति पथविधातु आपो-तेजो-वायो-आकासधातु विञ्ञाणधातूति इमेसं छन्नं धातूनं वसेन छधातुरो. ‘‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरती’’तिआदिना (दी. नि. ३.३२४) वुत्तानं छन्नं सोमनस्सूपविचारानं, छन्नं दोमनस्सउपेक्खूपविचारानञ्च वसेन अट्ठारसमनोपविचारो. सच्चाधिट्ठानादिवसेन चतुराधिट्ठानो. पञ्ञाचक्खुना दिट्ठधम्मिकस्स सम्परायिकस्स च अत्थस्स अदस्सनतो अन्धो, दिट्ठधम्मिकस्सेव दस्सनतो एकचक्खु, द्विन्नम्पि दस्सनतो द्विचक्खु, वेदितब्बो.

स्वायं निद्दिसीति सम्बन्धो. स्वायन्ति च सो अयं, यथावुत्तदेसनाविभागकुसलो भगवाति अत्थो. अपरिञ्ञातवत्थुकोति तीहि परिञ्ञाहि अपरिञ्ञातक्खन्धो. खन्धा हि परिञ्ञातवत्थु. अपरिञ्ञामूलिकाति परिजाननाभावनिमित्ता तस्मिं सति भावतो. परिञ्ञानञ्हि अविज्जादयो किलेसा पटिपक्खा तम्मूलिका च सब्बमञ्ञनाति. अरियानं अदस्सावीति एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘अरियधम्मस्स अकोविदो’’तिआदिकं पुथुजनस्स विसेसनभावेन पवत्तं पाळिसेसं गण्हाति पुथुज्जननिद्देसभावतो. तेनाह ‘‘एवं पुथुज्जनं निद्दिसी’’ति.

सुत्तनिक्खेपवण्णना निट्ठिता.

पथवीवारवण्णना

तस्साति पुथुज्जनस्स. वसति एत्थ आरम्मणकरणवसेनाति आरम्मणम्पि वत्थूति वुच्चति पवत्तिट्ठानभावतोति आह ‘‘पथवीआदीसु वत्थूसू’’ति. सक्कायधम्मानम्पि आरम्मणादिना सतिपि मञ्ञनाहेतुभावे मञ्ञनाहेतुकत्तेनेव तेसं निब्बत्तितोति वुत्तं ‘‘सब्बसक्कायधम्मजनितं मञ्ञन’’न्ति. एत्थ च पथवीधातु सेसधातूनं ससम्भारासम्भारभावा सतिपि पमाणतो समभावे सामत्थियतो अधिकानधिकभावेन वेदितब्बा. सम्भारन्तीति सम्भारा, परिवारा. तंतंकलापेहि लक्खणपथविया सेसधम्मा यथारहं पच्चयभावेन परिवारभावेन च पवत्तन्ति. तेनाह ‘‘सा हि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी’’ति. पथवितोति एत्थ पुथुलट्ठेन पुथुवी, पुथुवी एव पथवी. सा हि सतिपि परिच्छिन्नवुत्तियं सब्बेसं सकलापभावानं आधारभावेन पवत्तमाना पुथुला पत्थटा वित्थिण्णाति वत्तब्बतं अरहति, न पन तं अनुपविसित्वा पवत्तमाना आपादयो. ससम्भारपथविया पन पुथुलभावे वत्तब्बमेव नत्थि. आरम्मणपथवियं वड्ढनफरणट्ठेहि पुथुलट्ठो, इतरस्मिं रुळ्हियाव दट्ठब्बो. आरम्मणपथवीति झानस्स आरम्मणभूतं पथवीसङ्खातं पटिभागनिमित्तं. तेनाह ‘‘निमित्तपथवीतिपि वुच्चती’’ति. आगमनवसेनाति पथवीकसिणभावनागमनवसेन. तथा हि वुत्तं ‘‘आपो च देवा पथवी, तेजो वायो तदागमु’’न्ति (दी. नि. २.३४०).

सब्बापीति चतुब्बिधा पथवीपि. अनुस्सवादिमत्तलद्धा मञ्ञना वत्थु होतियेव. तथा हि ‘‘कक्खळं खरिगत’’न्तिआदिना (विभ. १७३) लक्खणपथवीपि उद्धरीयति. यं पनेके वदन्ति ‘‘लक्खणे दिट्ठे मञ्ञना नत्थि, सञ्जानातीति वुत्तसञ्ञा च दिट्ठिग्गाहस्स मूलभूता पिण्डग्गाहिता, सा लक्खणे नक्खमति, तस्मा लक्खणपथवी न गहेतब्बा’’ति, तदयुत्तं लक्खणपटिवेधस्स इध अनधिप्पेतत्ता. तेनाह ‘‘लोकवोहारं गहेत्वा’’ति. न च सब्बसञ्ञा पिण्डग्गाहिका , नापि दिट्ठिग्गाहस्सेव मूलभूता, तस्मा लक्खणपथवियापि कायद्वारानुसारेन अञ्ञथा च उपट्ठिताय मञ्ञना पवत्ततेव. तेनेव च ‘‘अनुस्सवादिमत्तलद्धा’’ति वुत्तं. पथवितोति पच्चते निस्सक्कवचनन्ति दस्सेन्तो ‘‘पथवीति सञ्जानाती’’ति आह. यस्मा चतुब्बिधम्पि पथविं ‘‘पथवी’ति सञ्जानन्तो तेन तेन नयेन पथवीकोट्ठासेनेव सञ्जानातीति वुच्चति, न आपादिकोट्ठासेन, तस्मा वुत्तं ‘‘पथविभागेन सञ्जानाती’’ति. लोकवोहारं गहेत्वाति लोकसमञ्ञं अविजहित्वा. एतेन लक्खणपथवियम्पि वोहारमुखेनेवस्सा पवत्तीति दस्सेति.

यदि लोकवोहारेन तत्थ पवत्ति, को एत्थ दोसो, ननु अरियापि ‘‘अयञ्हि भन्ते महापथवी’’तिआदिना लोकवोहारेन पवत्तन्तीति? न एत्थ वोहारमत्ते अवट्ठानं अधिप्पेतं, अथ खो वोहारमुखेन मिच्छाभिनिवेसोति दस्सेन्तो ‘‘सञ्ञाविपल्लासेन सञ्जानाती’’ति आह. तस्सत्थो – अयोनिसोमनसिकारसम्भूताय ‘‘सुभ’’न्तिआदिनयप्पवत्ताय विपरीतसञ्ञाय सञ्जानातीति. एतेन दुब्बला तण्हामानदिट्ठिमञ्ञना दस्सिताति दट्ठब्बं. यदि एवं कस्मा सञ्ञा गहिताति? पाकटभावतो. यथा नाम अग्गिम्हि मथियमाने यदा धूमो उपलब्भति, किञ्चापि तदा विज्जतेव पावको अविनाभावतो, पाकटभावतो पन धूमो जातोति वुच्चति, न अग्गि जातोति, एवंसम्पदमिदं दट्ठब्बं. यदिपि तत्थ मञ्ञनाकिच्चं अत्थि, न पन विभूतं अपाकटभावतो सञ्ञाकिच्चमेव विभूतं, तं पन मञ्ञनानुकूलं मञ्ञनासहितं चाति आह ‘‘सञ्ञाविपल्लासेन सञ्जानाती’’ति. एवं पथवीभागं अमुञ्चन्तोयेव वा सञ्जानातीति सम्बन्धो. यो हि वुत्तप्पभेदाय पथविया पथविभागं अमुञ्चन्तोयेव अविजहन्तोयेव सीसपिण्डे सुवण्णसञ्ञी विय अनत्तादिसभावंयेव तं अत्तादिवसेन सञ्जानाति, तस्स वसेन वुत्तं ‘‘पथवी’’तिआदि. न वत्तब्बं पुथुज्जनग्गाहस्स युत्तिमग्गननिवारणतोति दस्सेन्तो आह ‘‘उम्मत्तको विय…पे… गण्हाती’’ति . अरियानं अदस्सावितादिभेदन्ति अरियानं अदस्सावितादिविसेसं वदन्तेन भगवताव एत्थ यथावुत्तसञ्जानने कारणं वुत्तन्ति योजना.

एवन्ति ‘‘पथविभागेन सञ्जानाती’’तिआदिना वुत्तप्पकारेन. सञ्जानित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘अपरभागे…पे… गण्हाती’’ति. पपञ्चसङ्खाति पपञ्चकोट्ठासा. पपञ्चन्ति सत्ता संसारे चिरायन्ति एतेहीति पपञ्चा, मञ्ञन्ति ‘‘एतं ममा’’तिआदिना परिकप्पेन्ति एताहीति मञ्ञनाति द्वीहिपि परियायेहि तण्हादयोव वुत्ताति आह ‘‘तण्हामानदिट्ठिपपञ्चेहि इध मञ्ञनानामेन वुत्तेही’’ति. अजञ्ञस्स जञ्ञतो, असेय्यादिकस्स सेय्यादितो गहणतो दिट्ठिमञ्ञना विय तण्हामानमञ्ञनापि अञ्ञथा गाहो एवाति आह ‘‘अञ्ञथा गण्हाती’’ति. आरम्मणाभिनिरोपनादिना भिन्नसभावानम्पि वितक्कादीनं साधारणो उपनिज्झायनसभावो विय अनुगिज्झनुण्णतिपरामसनसभावानम्पि तण्हादीनं साधारणेन आरम्मणपरिकप्पनाकारेन पवत्ति मञ्ञनाति दट्ठब्बं. तेनाह ‘‘तीहि मञ्ञनाहि मञ्ञती’’तिआदि. अस्साति पुथुज्जनस्स, उदयब्बयानुपस्सनादीसु विय सुखुमनयेनपि मञ्ञनापवत्ति अत्थीति विभावनसुखताय थूलंयेव तं दस्सेतुकामो ‘‘ओळारिकनयेना’’तिआह. ओळारिके हि विभागे दस्सिते सुखुमविभावना सुकराति दस्सेतुं अयमत्थयोजना वुच्चतीति सम्बन्धो. अज्झत्तिकाति इन्द्रियबद्धा सत्तसन्तानपरियापन्ना नियकज्झत्ता वुत्ता विभङ्गे पटिसम्भिदामग्गे च.

विभङ्गेति धातुविभङ्गे (विभ. १७३). बाहिराति अनिन्द्रियबद्धा सङ्खारसन्तानपरियापन्ना. कक्खळन्ति थद्धं. खरिगतन्ति फरुसं. कक्खळभावो कक्खळत्तं. कक्खळभावोति कक्खळसभावो. बहिद्धाति इन्द्रियबद्धतो बहिद्धाभूतं. अनुपादिन्नन्ति न उपादिन्नं. अयोति काळलोहं. लोहन्ति जातिलोहं विजातिलोहं कित्तिमलोहं पिसाचलोहन्ति चतुब्बिधं. तत्थ अयो सज्झु सुवण्णं तिपु सीसं तम्बलोहं वेकन्तकलोहन्ति इमानि सत्त जातिलोहानि नाम. नागनासिकालोहं विजातिलोहं नाम. कंसलोहं वट्टलोहं आरकुटन्ति तीणि कित्तिमलोहानि नाम. मोरक्खकं पुथुकं मलिनकं चपलकं सलकं आटलं भत्तकं दुसिलोहन्ति अट्ठ पिसाचलोहानि नाम. तेसु वेकन्तकलोहं नाम सब्बलोहच्छेदनसमत्था एका लोहजाति. तथा हि तं विकन्तति छिन्दतीति विकन्तकन्ति वुच्चति. विकन्तकमेव वेकन्तकं. नागनासिकालोहं लोहसदिसं लोहविजाति हलिद्दादिविजाति विय. तथा हि तं लोहाकारं लोहमलं विय घनसंहतं हुत्वा तिट्ठति, तापेत्वा ताळितं पन भिन्नं भिन्नं हुत्वा विसरति मुदु मट्ठं कम्मनियं वा न होति. तिपुतम्बे मिस्सेत्वा कतं कंसलोहं. सीसतम्बे मिस्सेत्वा कतं वट्टलोहं. जसतम्बे मिस्सेत्वा कतं आरकुटं. तेनेव तं करणेन निब्बत्तत्ता कित्तिमलोहन्ति वुच्चति. यं पन केवलं रसकधातु विनिग्गतं, तं ‘‘पित्तल’’न्तिपि वदन्ति. तं इध नाधिप्पेतं, यथावुत्तं मिस्सकमेव कत्वा योजितं कित्तिमन्ति वुत्तं. मोरक्खकादीनि एवंनामानेवेतानि. तेसु यस्मा पञ्च जातिलोहानि पाळियं विसुं वुत्तानेव, तस्मा वेकन्तकलोहेन सद्धिं वुत्तावसेसं सब्बं इध लोहन्ति वेदितब्बं.

तिपूति सेततिपु. सीसन्ति काळतिपु. सज्झन्ति रजतं. मुत्ताति हत्थिकुम्भजादिका अट्ठविधापि मुत्ता. तथा हि हत्थिकुम्भं वराहदाठा भूजङ्गसीसं वलाहकूटं वेळू मच्छसीरो सङ्खो सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठा वराहदाठवण्णाव. भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च. वलाहकजा भासुरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विधमन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकुपलसमानवण्णा न भासुरा, ते च वेळू अमनुस्सगोचरे एव पदेसे जायन्ति. मच्छसीरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च होन्ति पभाविहीना, ते च मच्छा समुद्दमज्झे एव जायन्ति. सङ्खजा सङ्खोदरच्छविवण्णा कोलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासुपि मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका होन्ति, भुजङ्गजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कादाचिका. तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.

मणीति ठपेत्वा पाळिआगते वेळुरियादिके सेसो जोतिरसादिभेदो सब्बोपि मणि. वेळुरियन्ति वंसवण्णमणि. सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिला पण्डुसिला सेतसिलादिभेदा अट्ठपि सिला. रजतन्ति कहापणादिकं वुत्तावसेसं रजतसम्मतं. जातरूपन्ति सुवण्णं. लोहितङ्गोति रत्तमणि. मसारगल्लन्ति कबरमणि तिणादीसु बहिभारा तालनाळिकेरादयोपि तिणं नाम. अन्तोसारं खदिरादि अन्तमसो दारुखण्डम्पि कट्ठं नाम. मुग्गमत्ततो याव मुट्ठिप्पमाणा मरुम्बा सक्खरा नाम. मुग्गमत्ततो पट्ठाय हेट्ठा वालिका नाम. कठलन्ति कपालखण्डं. भूमीति ससम्भारपथवी. पासाणोति अन्तोमुट्ठियं असण्ठहनतो पट्ठाय याव हत्थिप्पमाणं पासाणं, हत्थिप्पमाणतो पन पट्ठाय उपरि पब्बतोति. अयं अयोआदीसु विभागनिद्देसो. निमित्तपथवीति पटिभागनिमित्तभूतं पथविकसिणं. तम्पि हि ‘‘रूपावचरतिकचतुक्कज्झानं कुसलतो च विपाकतो च किरियतो च चतुत्थस्स झानस्स विपाको इमे धम्मा बहिद्धारम्मणा’’ति वचनतो ‘‘बाहिरा पथवी’’ति वुच्चति. तेन वुत्तं ‘‘या च अज्झत्तारम्मणत्तिके निमित्तपथवी, तं गहेत्वा’’ति. उग्गहनिमित्तञ्चेत्थ तंगतिकमेव दट्ठब्बं, निमित्तुप्पत्तितो पन पुब्बे भूमिग्गहणेनेव गहितन्ति.

तीहि मञ्ञनाहीति वुत्तं मञ्ञनात्तयं सपरसन्तानेसु सङ्खेपतो योजेत्वा दस्सेतुं ‘‘अहं पथवी’’तिआदि वुत्तं. तत्थ अहं पथवीतिआदीना अज्झत्तविसयं दिट्ठिमञ्ञनं मानमञ्ञनञ्च दस्सेति अत्ताभिनिवेसाहंकारदीपनतो. मम पथवीति इमिना तण्हामञ्ञनं मानमञ्ञनम्पि वा परिग्गहभूतायपि पथविया सेय्यादितो मानजप्पनतो. सेसपदद्वयेपि इमिनानयेन मञ्ञनाविभागो वेदितब्बो. तत्थ पथविकसिणज्झानलाभी झानचक्खुना गहितझानारम्मणं ‘‘अत्ता’’ति अभिनिविसन्तो तञ्च सेय्यादितो दहन्तो अत्थतो ‘‘अहं पथवी’’ति मञ्ञति नाम, तमेव ‘‘अयं मय्हं अत्ता’’ति गहणे पन ‘‘मम पथवी’’ति मञ्ञति नाम. तथा तं ‘‘परपुरिसो’’ति वा ‘‘देवो’’ति वा वादवसेन ‘‘अयमेव परेसं अत्ता’’ति वा अभिनिविसन्तो ‘‘परो पथवी, परस्स पथवी’’ति मञ्ञति नाम. इमिना नयेन सेसपथवीसुपि यथारहं चतुक्कं निद्धारेतब्बं.

एवं ‘‘पथविं मञ्ञती’’ति एत्थ चतुक्कवसेन मञ्ञनं दस्सेत्वा इदानि मञ्ञनावत्थुं मञ्ञनायो च विभजित्वा अनेकविहितं तस्स मञ्ञनाकारं दस्सेतुं ‘‘अथ वा’’तिआदिमाह. तत्थ अयन्ति यथावुत्तो पुथुज्जनो. छन्दरागन्ति बहलरागं. अस्सादेतीति निकामेति, ‘‘इमे केसा मुदुसिनिद्धकुञ्चितनीलोभासा’’तिआदिना तत्थ रसं विन्दति. अभिनन्दतीति सप्पीतिकाय तण्हाय अभिमुखो नन्दति पमोदति. अभिवदतीति उप्पन्नं तण्हाभिनन्दनावेगं हदयेन सन्धारेतुं असक्कोन्तो ‘‘अहो मे केसा’’ति वाचं निच्छारेति. अज्झोसाय तिट्ठतीति बलवतण्हाभिनिवेसेन गिलित्वा परिनिट्ठापेत्वा तिट्ठति. अञ्ञतरं वा पन रज्जनीयवत्थुन्ति केसादितो अञ्ञतरं वा करचरणादिप्पभेदं नियकज्झत्तपरियापन्नं रागुप्पत्तिहेतुभूतं वत्थुं. इतीति इमिना सिनिद्धादिप्पकारेनाति पत्थयितब्बाकारं परामसति. तत्थ नन्दिं समन्नानेतीति तेसु भावीसु केसादीसु सिद्धं विय कत्वा नन्दिं तण्हं समन्नाहरति समुपचारेति. पणिदहतीति पत्थनं ठपेति.

सम्पत्तिं निस्साय ‘‘सेय्योहमस्मी’’ति, विपत्तिं निस्साय ‘‘हीनोहमस्मी’’ति मानं जनेतीति योजना. पथवीकोट्ठासभूतानं केसादीनं सम्पत्तिविपत्तीहि मानजप्पना पथविया मञ्ञना होतीति आह ‘‘एवं अज्झत्तिकं पथविं मानमञ्ञनाय मञ्ञती’’ति. अवयवब्यतिरेकेन समुदायस्स अभावतो समुदायो जीवाभिनिवेसो अवयवेपि होतीति दस्सेन्तो ‘‘तं जीवं तं सरीरन्ति आगतनयेन पन केसं ‘जीवो’ति अभिनिविसती’’ति आह. ‘‘केसा नामेते इस्सरविहिता पजापतिनिस्सिता अणुसञ्चयो पकतिपरिणामो’’तिआदिना नयेनपेत्थ दिट्ठिमञ्ञना वेदितब्बा.

इमिस्सा पवत्तियाति निकन्तिमानदिट्ठीनं परियादानसमुग्घाटप्पवत्तिया. ‘‘एतं ममा’’तिआदिना यदिपि तिस्सन्नम्पि मञ्ञनानं सम्भवो दस्सितो. तण्हामानमञ्ञनानं पन हेट्ठा दस्सितत्ता दिट्ठिमञ्ञना एवेत्थ विसेसतो उद्धटाति वेदितब्बं. तेनाह ‘‘एवम्पि अज्झत्तिकं पथविं दिट्ठिमञ्ञनाय मञ्ञती’’ति.

बाहिरम्पि पथविं तीहि मञ्ञनाहि मञ्ञतीति योजना. तं पन मञ्ञनाविधिं दस्सेतुं ‘‘कथ’’न्ति आह. तस्सत्थो हेट्ठा वुत्तनयेन वेदितब्बो.

अयंजीवोति अयं काळलोहं ‘‘जीवो अत्ता’’ति अभिनिविसति एकच्चे निगण्ठा विय. एवं बाहिरं पथविं दिट्ठिमञ्ञनाय मञ्ञतीति एत्थापि ‘‘या चेव खो पन अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातू’’तिआदिना नयेन आनेत्वा वत्तब्बो.

पथवीकसिणं अत्ततो समनुपस्सतीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. अयम्पि च नयो ‘‘रूपं अत्ततो समनुपस्सती’’ति एत्थेव अन्तोगधोति दट्ठब्बो कसिणानम्पि रूपसमञ्ञासम्भावतो. पथविं मञ्ञतीति एत्थ यादिसो मञ्ञनावत्थुमञ्ञनानं वित्थारनयो वुत्तो, तादिसो इतो परं वुत्तनयोवाति आह ‘‘इतो परं सङ्खेपेनेव कथयिस्सामा’’ति, अतादिसो पन वित्थारतोपि कथयिस्सतीति अत्थो.

तस्माति यस्मा ‘‘पथविया’’ति इदं भुम्मवचनं, तस्मा, सो अत्तपरत्तदुपकरणानं आधारभावेन तं मञ्ञनावत्थुं कप्पेतीति अत्थो. तेनाह ‘‘अहं पथविया’’तिआदि. ननु च इन्द्रियबद्धानिन्द्रियबद्धपभेदस्स धम्मप्पबन्धस्स ससम्भारपथवी च आधारनिस्सयो, इतरा आरम्मणनिस्सयो तदारम्मणस्साति एत्थ निब्बिरोधोति? न, मञ्ञनावत्थुं निस्सयभावेन परिकप्पनतो. अयञ्हि ‘‘अह’’न्ति दिट्ठिमञ्ञनाय मानमञ्ञनाय च वत्थुभूतस्स अत्तनो पथविसन्निस्सयं कत्वा ‘‘अहं पथविया’’ति मञ्ञति, तण्हामञ्ञनाय वत्थुभूतस्स उपकरणस्स पथविं सन्निस्सयं कत्वा ‘‘मय्हं किञ्चनं पलिबोधो पथविया’’ति मञ्ञति. परोतिआदीसुपि इमिना नयेन अत्थो वेदितब्बो.

य्वायं अत्थनयोति सम्बन्धो. वुत्तो पटिसम्भिदामग्गे. एतेनेव नयेनाति य्वायं ‘‘सो खो पन मे अत्ता इमस्मिं रूपे’’ति समुदायस्स आधारभावदीपनो अत्थनयो वुत्तो, एतेनेव नयेन. न हि अवयवब्यतिरेकेन समुदायो लब्भति, तस्मा समुदाये वुत्तविधि अवयवेपि लब्भतीति अधिप्पायो. तेनाह सो खो पन मे अयं अत्ता इमिस्सा पथवियाति मञ्ञन्तोति. तस्मिंयेव पनस्स अत्तनीति एत्थ अस्साति पुथुज्जनस्स. तस्मिंयेव अत्तनीति अज्झत्तिकबाहिरपथवीसन्निस्सये अत्तनि. ‘‘पथविया मञ्ञती’’ति पदस्सायं वण्णना. एवं ‘‘पथविया मञ्ञती’’ति एत्थ अत्तवसेन दिट्ठिमानतण्हामञ्ञनं दस्सेत्वा इदानि परवसेन दस्सेतुं ‘‘यदा पना’’तिआदि वुत्तं. तत्थ अस्साति परस्स. तदाति परवसेन मञ्ञनायं. दिट्ठिमञ्ञना एव युज्जति तत्थ निच्चाभिनिवेसादयो सम्भवन्तीति कत्वा. अवधारणेन मानतण्हामञ्ञना निवत्तेति. न हि ‘‘सेय्योहमस्मी’’तिआदिना, ‘‘मय्ह’’न्ति च पवत्तलक्खणा मानतण्हा परस्मिं परस्स सन्तकभावेन गहिते च पवत्तन्तीति अधिप्पायो. इतरायोपीति मानतण्हामञ्ञनायोपि. इच्छन्ति अट्ठकथाचरिया. परस्सपि हि पथवीसन्निस्सयेन सम्पत्तिइस्सरियादिकस्स वसेन अत्तनि सेय्यादिभावं दहतो पणिदहतो च चित्तं तथाभावाय मानतण्हामञ्ञना सम्भवन्तीति आचरियानं अधिप्पायो. ‘‘परो पथवी परस्स पथवी’’ति एत्थापि इमे द्वे पकारा साधिप्पाया निद्धारेतब्बा.

‘‘पथवितो सञ्जानाती’’ति, ‘‘आदितो’’ति च आदीसु अनिस्सक्कवचनेपि तो-सद्दो दिट्ठोति आह ‘‘पथवितोति निस्सक्कवचन’’न्ति. सउपकरणस्साति हिरञ्ञसुवण्णगतस्स दासपोरिसादिना वित्तुपकरणेन सउपकरणस्स, अत्तनो वा परस्स वा तेसं उपकरणस्स वाति अत्थो. यथावुत्तप्पभेदतोति लक्खणादिअज्झत्तिकादिवुत्तप्पकारविभागतो. उप्पत्तिं वा निग्गमनं वाति ‘‘तं अण्डं अहोसि हेममयं, तस्मिं सयं ब्रह्मा उप्पन्नो’’ति ब्रह्मण्डवादवसेन वा ‘‘द्वीहि अणूहि द्विअणुक’’न्ति एवं पवत्तअणुकवादवसेन वा पथवितो उप्पत्तिं वा ‘‘सब्बोयं लोको इस्सरतो विनिग्गतो’’ति इस्सरवादवसेन इस्सरकुत्ततो पथवितो निग्गमनं वा मञ्ञमानोति योजना. पथवितो वा अञ्ञो आपादिको अत्ताति अधिप्पायो. एत्थ च पुरिमस्मिं अत्थविकप्पे कारकलक्खणं निस्सक्कवचनं, दुतियस्मिं उपपदलक्खणन्ति दट्ठब्बं. अत्तनो परिग्गहभूतपथवितो सुखप्पत्तिं ततो एव च परेहि सेय्यादिभावं कप्पेन्तस्स वसेनपेत्थ तण्हामानमञ्ञना वेदितब्बा. अपरेति सारसमासाचरिया. ततो अञ्ञं अप्पमाणं अत्तानं गहेत्वाति पुब्बे भावितआपादिअप्पमाणकसिणवसेन वा कापिलकाणाददिट्ठिवसेन वा अप्पमाणं ब्यापिनं अत्तानं गहेत्वा. पथवितोति पच्छा अभावितअवड्ढितपथवीकसिणसङ्खातपथवितो. बहिद्धापि मे अत्ताति इतो पथवितो बहिपि मे अत्ताति अधिप्पायो.

केवलन्ति अनवसेसं. महापथविं तण्हावसेन ममायति, अयञ्च नयो चतुदीपिस्सरिये ठितस्स दीपचक्कवत्तिनो च लब्भेय्य, मण्डलिकराजमहामत्तकुटुम्बिकानम्पि वसेन लब्भतेव तेसम्पि यथापरिग्गहं अनवसेसेत्वा मञ्ञनाय सम्भवतो. ‘‘एवं ममा’’ति गाहस्स ‘‘एसोहमस्मिं, एसो मे अत्ता’’ति गाहविधूरताय वुत्तं ‘‘एका तण्हामञ्ञना एव लब्भती’’ति . इमिना नयेनाति वुत्तमतिदेसं विभावेतुं ‘‘सा चाय’’न्तिआदि वुत्तं. तत्थ सा चायन्ति सा च अयं तण्हामञ्ञना योजेतब्बाति सम्बन्धो. यथा पन दिट्ठिमञ्ञनामञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञना सम्भवन्ति, एवं तण्हामञ्ञनामञ्ञितेन वत्थुना अत्तानं सेय्यादितो दहतो तञ्च अत्तनियं निच्चं तथा तंसामिभूतं अत्तानञ्च परिकप्पेन्तस्स इतरमञ्ञनापि सम्भवन्तीति सक्का विञ्ञातुं. ‘‘मे’’ति हि इमिना अत्थग्गहणमुखेनेव अत्तनियसम्बन्धो पकासीयतीति.

अभिनन्दतीति इमिना तण्हादिट्ठाभिनिवेसानं सङ्गहितत्ता ते दस्सेन्तो ‘‘अस्सादेति परामसति चा’’ति आह. दिट्ठिविप्पयुत्तचित्तुप्पादवसेन चेतस्स द्वयस्स असङ्करतो पवत्ति वेदितब्बा, एकचित्तुप्पादेपि वा अधिपतिधम्मानं विय पुब्बाभिसङ्खारवसेन तस्स तस्स बलवभावेन पवत्ति. एतस्मिं अत्थेति तण्हादिट्ठिवसेन अभिनन्दनत्थे. एतन्ति ‘‘पथविं अभिनन्दती’’ति एतं पदं. येसं विनेय्यानं येहि पकारविसेसेहि धम्मानं विभावने कते विसेसाधिगमो होति, तेसं तेहि पकारविसेसेहि धम्मविभावनं. येसं पन येन एकेनेव पकारेन धम्मविभावने कते विसेसाधिगमो होति, तेसम्पि तं वत्वा धम्मिस्सरताय तदञ्ञनिरवसेसप्पकारविभावनञ्च देसनाविलासो. तेनाह ‘‘पुब्बे मञ्ञनावसेन किलेसुप्पत्तिं दस्सेत्वा इदानि अभिनन्दनावसेन दस्सेन्तो’’ति. धम्मधातुयाति सम्मासम्बोधिया. सा हि सब्बञेय्यधम्मं यथासभावतो धारेति उपधारेति, सकलञ्च विनेय्यसत्तसङ्खातधम्मप्पबन्धं अपायदुक्खसंसारदुक्खपतनतो धारेति, सयञ्च अविपरीतपवत्तिआकारा धातूति धम्मधातूति इधाधिप्पेता. सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं सम्मासम्बोधीति. सुप्पटिविद्धत्ताति सुट्ठु पटिविद्धभावतो, सम्मा अधिगतत्ताति अत्थो. अभिकङ्खनसम्पग्गहपरामसनानं वसेन आरम्मणे परिकप्पनापवत्ति मञ्ञना. तत्थ ‘‘ममं, अह’’न्ति च अभिनिवेसनं परिकप्पनं. येन अज्झोसानं होति, अयं अभिनन्दनाति अयमेतेसं विसेसो. सुत्तादिअविरुद्धायेव अत्तनोमति इच्छितब्बा, न इतराति सुत्तेन तस्सा सङ्गहं दस्सेतुं ‘‘वुत्तञ्चेत’’न्तिआदि वुत्तं. देसनाविलासविभावनस्स पन सहेतुकहेतुसम्पयुत्तदुकादिदेसनाय निबद्धता निद्धारेतब्बा.

तस्साति तेन. ञातसद्दसम्बन्धेन हेतं कत्तरि सामिवचनं. तस्माति अपरिञ्ञातत्ता. ‘‘अपरिञ्ञात’’न्ति पटिक्खेपमुखेन यं परिजाननं वुत्तं, तं अत्थतो तिविधा परिञ्ञा होतीति तं सरूपतो पवत्तिआकारतो च विभावेन्तो ‘‘यो ही’’तिआदिमाह.

तत्थ याय पञ्ञाय विपस्सनाभूमिं परिजानाति परिच्छिन्दति, सा परिजाननपञ्ञा ञातपरिञ्ञा. सा हि तेभूमकधम्मजातं ‘‘अयं विपस्सनाभूमी’’ति ञातं विदितं पाकटं करोन्तीयेव लक्खणरसादितो अज्झत्तिकादिविभागतो च परिच्छिज्ज जानाति. इध पन पथवीधातुवसेन वेदितब्बाति वुत्तं ‘‘पथवीधातुं परिजानाती’’तिआदि. तीरणपरिञ्ञाति कीरणवसेन परिजाननकपञ्ञा. सा हि परिवारेहि अनिच्चतादिआकारेहि अनिच्चतादिसभावस्स उपादानक्खन्धपञ्चकस्स तीरणवसेन सम्मसनवसेन तं परिच्छिज्ज जानाति. अग्गमग्गेनाति अरहत्तमग्गेन. सो हि अनवसेसतो छन्दरागं पजहति. अग्गमग्गेनाति वा अग्गभूतेन मग्गेन, लोकुत्तरमग्गेनाति अत्थो. उभयथापि हि समुच्छेदपहानकारी एव पञ्ञा निप्परियायेन पहानपरिञ्ञाति दस्सेति.

नामरूपववत्थानन्ति एतेन पच्चयपरिग्गहोपि सङ्गहितोति दट्ठब्बो नामरूपस्स हेतुववत्थानभावतो. सोपि हि हेतुपच्चयमुखेन नामरूपस्स ववत्थानमेवाति. कलापसम्मसनादिवसेन तीरणपरिञ्ञा अनिच्चादिवसेन सम्मसनभावतो. तस्माति यस्मा ता परिञ्ञायो नत्थि, तस्मा. अथ वा तस्मा अपरिञ्ञातत्ताति यस्मा अपरिञ्ञाता पथवी, तस्मा अपरिञ्ञातत्ता पथविया तं पथविं मञ्ञति च अभिनन्दति चाति.

पथवीवारवण्णना निट्ठिता.

आपोवारादिवण्णना

आपंआपतोति एत्थ अप्पोति, अप्पायतीति वा आपो, यस्मिं सङ्घाते सयं अत्थि, तं आबन्धनवसेन ब्यापेत्वा तिट्ठति, परिब्रूहेतीति वा अत्थो. अत्थानं अधि अज्झत्तं. पति पति अत्तानन्ति पच्चत्तं. उभयेनपि सत्तसन्तानपरियापन्नमेव वदति. आपो आपोगतन्तिआदीसु आबन्धनमेव आपो, तदेव आपोसभावं गतत्ता आपोगतं, सभावेनेव आपभावं पत्तन्ति अत्थो. सिनेहनवसेन सिनेहो, सोयेव सिनेहनसभावं गतत्ता सिनेहगतं. बन्धनत्तं रूपस्साति अविनिब्भोगरूपस्स बन्धनभावो, अविप्पकिरणवसेन सम्पिण्डनन्ति अत्थो. उग्गण्हन्तोति यथापरिच्छिन्ने आपोमण्डले यथा उग्गहनिमित्तं उपलब्भति, तथा निमित्तं गण्हन्तो. वुत्तोति ‘‘आपस्मि’’न्ति एत्थ वुत्तआपो. सो हि ससम्भारआपो, न ‘‘आपोकसिण’’न्ति एत्थ वुत्तआपो. सेसन्ति आरम्मणसम्मुतिआपानं सरूपविभावनं. ‘‘आपं आपतो पजानाती’’तिआदिपाळिया अत्थविभावनञ्चेव तत्थ तत्थ मञ्ञनाविभागदस्सनञ्च पथवियं वुत्तसदिसमेवाति. तत्थ ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदिना (दी. नि. ३.३६०; अ. नि. १०.२५) वुत्तं, इध ‘‘आपोकसिणमेको सञ्जानाती’’तिआदिना वत्तब्बं. तत्थ च ‘‘पथवीति सञ्जानाती’’ति वुत्तं, इध पन ‘‘आपोति सञ्जानाती’’तिआदिना वत्तब्बन्ति एवमादि एव विसेसो. सेसं तादिसमेव. तेन वुत्तं ‘‘पथवियं वुत्तसदिसमेवा’’ति. यो पनेत्थ विसेसो, तं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं. तत्थ मूलरसोति मूलं पटिच्च निब्बत्तरसो. खन्धरसादीसुपि एसेव नयो. खीरादीनि पाकटानेव. यथा पन भेसज्जसिक्खापदे (पारा. ६१८-६२५), न एवमिध नियमो अत्थि. यं किञ्चि खीरं खीरमेव. सेसेसुपि एसेव नयो. भुम्मानीति आवाटादीसु ठितउदकानि. अन्तलिक्खानीति पथविं अप्पत्तानि वस्सोदकानि, पत्तानि पन भुम्मानेव. एवं वुत्ता चाति -सद्देन हिमोदककप्पविनासकउदकपथवियाअन्तोउदकपथवीसन्धारकउदकादिं पुब्बे अवुत्तम्पि समुच्चिनोति.

तेजं तेजतोति एत्थ तेजनट्ठेन तेजो, तेजनं नाम दहनपचनादिसमत्थं निसानं, यं उण्हत्तन्ति वुच्चति. येन चाति येन तेजोगतेन कुपितेन. सन्तप्पतीति अयं कायो समन्ततो तप्पति एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जीरीयति, इन्द्रियवेकल्लतं बलपरिक्खयं वलितादिभावञ्च पापुणाति. येन च परिडय्हतीति येन कुपितेन अयं कायो परितो डय्हति, सो च पुग्गलो डय्हामीति सतधोतसप्पिगोसीतचन्दनादिलेपञ्चेव तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मदेव परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. एत्थ च सरीरस्स पकतिउसुमं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो परिदाहो, सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पि, रसरुधिरमंसमेदअट्ठिअट्ठिमिञ्जसुक्का रसादयो. तत्थ पुरिमा तयो तेजा चतुसमुट्ठाना, पच्छिमो कम्मसमुट्ठानोव.

तेजोभावं गतत्ता तेजोगतं. उस्माति उण्हाकारो. उस्माव उस्माभावं गतत्ता उस्मागतं. उसुमन्ति चण्डउसुमं. तदेव उसुमगतं, सभावेनेव उसुमभावं पत्तन्ति अत्थो. कट्ठग्गीति कट्ठुपादानो अग्गि. सकलिकग्गीआदीसुपि एसेव नयो. सङ्कारग्गीति कचवरं पटिच्च उप्पन्नअग्गि. इन्दग्गीति असनिअग्गि. सन्तापोति जालाय वा वीतच्चितङ्गारानं वा सन्तापो . सूरियसन्तापोति आतपो. कट्ठसन्निचयसन्तापोति कट्ठरासिं पटिच्च उप्पन्नसन्तापो. सेसेसुपि एसेव नयो. एवं वुत्ता चाति. च-सद्देन पेतग्गिकप्पविनासकग्गिनिरयग्गिआदिके अवुत्तेपि समुच्चिनोति.

वायं वायतोति एत्थ वायनट्ठेन वायो. किमिदं वायनं नाम? वित्थम्भनं, समुदीरणं वा, वायनं गमनन्ति एके. उद्धङ्गमा वाताति उग्गारहिक्कादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणता अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनो वाताति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तका वाता . सत्थकवाताति सन्धिबन्धनानि कत्तरिया छिन्दन्ता विय पवत्तवाता. खुरकवाताति खुरेन विय हदयमंसछेदनफालनकवाता. उप्पलकवाताति हदयमंसस्स समुप्पाटनकवाता. अस्सासोति अन्तोपविसनकनासिकावातो. पस्सासोति बहिनिक्खमननासिकावातो. एत्थ च पुरिमा सब्बे चतुसमुट्ठाना, अस्सासपस्सासा चित्तसमुट्ठानाव.

वायोगतन्ति वायोव वायोगतं, सभावेनेव वायोभावं पत्तन्ति अत्थो. थम्भितत्तं रूपस्साति अविनिब्भोगरूपस्स थम्भितभावो. पुरत्थिमा वाताति पुरत्थिमदिसतो आगता वाता. पच्छिमादीसुपि एसेव नयो. सरजादीसु सह रजेन सरजा, रजविरहिता सुद्धा अरजा. सीतउतुसमुट्ठाना, सीतवलाहकन्तरे वा जाता सीता. उण्हउतुसमुट्ठाना, उण्हवलाहकन्तरे वा जाता उण्हा. परित्ताति मन्दा तनुकवाता. अधिमत्ताति बलववाता. काळाति काळवलाहकन्तरे समुट्ठिता. येहि अब्भाहतो छविवण्णो काळको होति, तेसं एतं अधिवचनन्तिपि एके. वेरम्भवाताति योजनतो उपरि वायनवाता. पक्खवाताति अन्तमसो मक्खिकायपि पक्खायूहनवाता. सुपण्णवाताति गरुळवाता. कामं चेतेपि पक्खवाताव, उस्सदवसेन पन विसुं गहिता. तालवण्टवाताति तालवण्णेहि कतेन, अञ्ञेहि वा कतेन केनचि मण्डलसण्ठानेन समुट्ठापितवाता. विधूपनवाताति बीजनपत्तकेन समुट्ठापितवाता. इमानि च तालवण्टविधूपनानि अनुप्पन्नम्पि वातं उप्पादेन्ति, उप्पन्नम्पि परिवत्तेन्ति. इधापि -सद्दो उदकसन्धारकवातकप्पविनासकवातजालापेल्लनकवातादिके अवुत्तेपि समुच्चिनोति. एत्थ च ‘‘आपं मञ्ञती’’तिआदीसु यस्मा तीहि मञ्ञनाहि – ‘‘अहं आपोति मञ्ञति, मम आपोति मञ्ञती’’तिआदिना पथवीवारे वुत्तनयेन सक्का मञ्ञनाविभागो विभावेतुन्ति वुत्तं ‘‘सेसं वुत्तनयमेवा’’ति. तस्मा तत्थ वुत्तनयानुसारेन इमेसु तीसु वारेसु यथारहं मञ्ञनाविभागो विभावेतब्बो.

एत्तावताति एत्तकेन इमिना चतुवारपरिमाणेन देसनाविसेसेन. -सद्दो ब्यतिरेको. तेन वक्खमानंयेव विसेसं जोतेति. य्वायन्ति यो अयं लक्खणो नाम हारो वुत्तोति सम्बन्धो. सो पन लक्खणहारो यंलक्खणो तत्थ वुत्तो, तं दस्सेतुं ‘‘वुत्तम्ही’’तिआदि वुत्तं. तत्थ वुत्तम्हि एकधम्मेति कुसलादीसु खन्धादीसु वा यस्मिं कस्मिञ्चि एकधम्मे सुत्ते सरूपतो निद्धारणवसेन वा कथिते. ये धम्मा एकलक्खणा तेनाति ये केचि धम्मा कुसलादिभावेन, रूपक्खन्धादिभावेन वा तेन वुत्तधम्मेन समानलक्खणा. वुत्ता भवन्ति सब्बेति सब्बेपि कुसलादिसभावा, खन्धादिसभावा वा धम्मा सुत्ते अवुत्तापि ताय समानलक्खणताय वुत्ता भवन्ति, आनेत्वा संवण्णनवसेनाति अधिप्पायो.

एत्थ च एकलक्खणाति समानलक्खणा वुत्ता. तेन सहचरिता समानकिच्चता समानहेतुता समानफलता समानारम्मणताति एवमादीहिपि अवुत्तानं वुत्तानं विय निद्धारणं वेदितब्बं. इतीति इमिना पकारेन. तेनाह ‘‘एवं नेत्तियं लक्खणो नाम हारो वुत्तो’’ति, नेत्तिपाळियं (नेत्ति. २३) पन ‘‘ये धम्मा एकलक्खणा केचि सो हारो लक्खणो नामा’’ति पाठो आगतो. तस्स वसेनाति तस्स लक्खणहारस्स वसेन. रूपलक्खणं अनतीतत्ताति रुप्पनसभावेन समानसभावत्ता. वदन्तेन भगवता. एताति ‘‘रूपं अत्ततो समनुपस्सती’’ति एवं वुत्तदिट्ठी. एत्थ च सक्कायदिट्ठिमञ्ञनादस्सनेनेव सकलरूपवत्थुका तण्हामानमञ्ञनापि दस्सिता एवाति दट्ठब्बं. तथा हि वुत्तं ‘‘तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा’’ति. अथ वा पथविं आपं तेजं वायं मेति मञ्ञति अभिनन्दतीति च वदन्तेन वुत्तनयेनेव सकलरूपवत्थुका तण्हामञ्ञना तदनुसारेन मानमञ्ञनापि वुत्ताव होतीति एवम्पेत्थ इतरमञ्ञनापि निद्धारेतब्बा.

आपोवारादिवण्णना निट्ठिता.

भूतवारादिवण्णना

. ‘‘पथविं मञ्ञति, पथविया मञ्ञती’’तिआदीहि पदेहि ‘‘रूपं अत्ततो समनुपस्सति, रूपस्मिं अत्तानं समनुपस्सती’’तिआदीनं सक्कायदिट्ठीनं निद्धारितत्ता वुत्तं ‘‘एवं रूपमुखेन सङ्खारवत्थुकं मञ्ञनं वत्वा’’ति . तेसु सङ्खारेसु सत्तेसुपीति तदुपादानेसुपि सत्तेसु . धातूसूति पथवीआदीसु चतूसु धातूसु. ‘‘जातं भूतं सङ्खत’’न्तिआदीसु (दी. नि. २.२०७; सं. नि. ५.३७९) भूत-सद्दो उप्पादे दिस्सति, सउपसग्गो पन ‘‘पभूतमरियो पकरोति पुञ्ञ’’न्तिआदीसु विपुले, ‘‘येभुय्येन भिक्खूनं परिभूतरूपो’’तिआदीसु हिंसने, ‘‘सम्भूतो साणवासी’’तिआदीसु (चूळव. ४५०) पञ्ञत्तियं, ‘‘अभिभूतो मारो विजितो सङ्गामो’’तिआदीसु विमथने, ‘‘पराभूतरूपो खो अयं अचेलो पाथिकपुत्तो’’तिआदीसु (दी. नि. ३.२३, २५, ३१, ३२) पराजये, ‘‘अनुभूतं सुखदुक्ख’’न्तिआदीसु वेदियने, ‘‘विभूतं विभावितं पञ्ञाया’’तिआदीसु पाकटीकरणे दिस्सति. ते सब्बे रुक्खादीसूति. आदि-सद्देन सङ्गहिताति दट्ठब्बा. ‘‘कालो घसति भूतानीति (जा. १.२.१९०), भूता लोके समुस्सय’’न्ति (दी. नि. २.२२०; सं. नि. १.१८६) च आदीसु अविसेसेन सत्तवाचकोपि भूतसद्दो, उपरि देवादिपदेहि सत्तविसेसानं गहितत्ता इध तदवसिट्ठा भूतसद्देन गय्हन्तीति आह ‘‘नो च खो अविसेसेना’’ति. तेनेवाह – ‘‘चातुमहाराजिकानञ्हि हेट्ठा सत्ता इध भूताति अधिप्पेता’’ति. यो हि सत्तनिकायो परिपुण्णयोनिको चतूहिपि योनीहि निब्बत्तनारहो, तत्थायं भूतसमञ्ञा अण्डजादिवसेन भवनतो.

भूतेति वुत्तदेसआदेसिते भूते. भूततो सञ्जानातीति इमिना ‘‘भूता’’ति लोकवोहारं गहेत्वा यथा तत्थ तण्हादिमञ्ञना सम्भवन्ति, एवं विपरीतसञ्ञाय सञ्जाननं पकासीयति. स्वायमत्थो हेट्ठा ‘‘पथवितो सञ्जानाती’’ति एत्थ वुत्तनयानुसारेन सक्का जानितुन्ति आह ‘‘वुत्तनयमेवा’’ति. यथा सुद्धावासा सब्बदा अभावतो इमं देसनं नारुळ्हा, एवं नेरयिकापि सब्बमञ्ञनानधिट्ठानतो. एतेनेव एकच्चपेतानम्पेत्थ असङ्गहो दट्ठब्बो. अपरे पन ‘‘दिट्ठिमञ्ञनाधिट्ठानतो तेसम्पेत्थ सङ्गहो इच्छितोयेवा’’ति वदन्ति. ‘‘समङ्गिभूतं परिचारेन्त’’न्तिआदिना सुत्ते वुत्तनयेन. रज्जतीति ‘‘सुभा सुखिता’’ति विपल्लासग्गाहेन तत्थ रागं जनेति. एवमेत्थ रज्जन्तो च न केवलं दस्सनवसेनेव, सवनादिवसेनपि रज्जतेवाति दस्सेन्तो ‘‘दिस्वापि…पे… उत्वापी’’ति आह. तत्थ घायनादिवसेन रज्जनं तेहि अनुभूतगन्धमालादिवसेन चेव विसभागवत्थुभूतानं तेसं परिभोगवसेन च यथानुभवं अनुस्सरणवसेन च वेदितब्बं. एवं भूते तण्हामञ्ञनाय मञ्ञतीति वुत्तनयेन भूते पटिच्च छन्दरागं जनेन्तो तेसं पटिपत्तिं अस्सादेन्तो अभिनन्दन्तो अभिवदन्तो अज्झोसाय तिट्ठन्तो ‘‘ईदिसी अवत्था मम अनागतमद्धानं सिया’’तिआदिना वा पन नयेन तत्थ नन्दिं समन्नानेन्तो भूते तण्हामञ्ञनाय मञ्ञतीति अत्थो. अप्पटिलद्धस्स खत्तियमहासालादिभावस्स, सम्पत्तिं विपत्तिन्ति जातिवसेन उक्कट्टनिहीनतं. दहतीति ठपेति. योएवरूपो मानोति यो एसो ‘‘अयं पुब्बे मया सदिसो, इदानि अयं सेट्ठो अयं हीनतरो’’ति उप्पन्नो मानो. अयं वुच्चति मानातिमानोति अयं भारातिभारो विय पुरिमं सदिसमानं उपादाय मानातिमानो नामाति अत्थो.

निच्चातिआदीसु उप्पादाभावतो निच्चा, मरणाभावतो धुवा, सब्बदा भावतो सस्सता. अनिच्चपटिपक्खतो वा निच्चा, थिरभावतो धुवा, सस्सतिसमताय सस्सता, जरादिवसेन विपरिणामस्स अभावतो अविपरिणामधम्माति मञ्ञति. सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसा सञ्जनट्ठेन सत्ता. सब्बे पाणाति ‘‘एकिन्द्रियो पाणो द्विन्द्रियो पाणो’’तिआदिवसेन वुत्ता अनवसेसा पाणनट्ठेन पाणा. सब्बे भूताति अनवसेसा अण्डकोसादीसु भूता सञ्जाताति भूता. सब्बे जीवाति सालियवगोधूमादयो अनवसेसा जीवनट्ठेन जीवा. तेसु हि सो विरूहभावेन जीवसञ्ञी. अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थीति दस्सेति. नियतिसङ्गतिभावपरिणताति एत्थ नियतीति. नियतता, अच्छेज्जसुत्तावुतअभेज्जमणि विय अविजहितपकतिता. सङ्गतीति छन्नं अभिजातीनं तत्थ सङ्गमो. भावोति सभावोयेव, कण्डकानं तिखिणता, कपिट्ठफलादीनं परिमण्डलादिता, मिगपक्खीनं विचित्तवण्णादिताति एवमादिको. एवं नियतिया च सङ्गतिया च भावे च परिणता नानप्पकारतं पत्ता. येन हि यथा भवितब्बं, सो तथेव भवति. येन न भवितब्बं, सो न भवतीति दस्सेति. छस्वेवाभिजातीसूति कण्हाभिजातिआदीसु छसु एव अभिजातीसु ठत्वा सुखञ्च दुक्खञ्च पटिसंवेदेन्ति, अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेति. वा-सद्देन अन्तादिभेदे दिट्ठाभिनिवेसे सङ्गण्हाति.

उपपत्तिन्ति इमिना तस्मिं तस्मिं सत्तनिकाये भूतानं सहब्यतं आकङ्खतीति दस्सेति. सुखुप्पत्तिन्ति इमिना पन तत्थ तत्थ उप्पन्नस्स सुखुप्पत्तिं. एकच्चे भूते निच्चातिआदिना एकच्चसस्सतिकदिट्ठिं दस्सेति. अहम्पि भूतेसु अञ्ञतरोस्मीति इमिना पन चतुत्थं एकच्चसस्सतिकवादं दस्सेति.

यतो कुतोचीति इस्सरपुरिसादिभेदतो यतो कुतोचि. एका तण्हामञ्ञनाव लब्भतीति इधापि हेट्ठा वुत्तनयेन इतरमञ्ञनानम्पि सम्भवो निद्धारेतब्बो. वुत्तप्पकारेयेव भूते तण्हादिट्ठीहि अभिनन्दतीतिआदिना वत्तब्बत्ता आह ‘‘वुत्तनयमेवा’’ति. योजना कातब्बाति ‘‘यो भूतपञ्ञत्तिया उपादानभूते खन्धे परिजानाति, सो तीहि परिञ्ञाहि परिजानाती’’तिआदिना योजना कातब्बा. अपरे पनेत्थ भूतगामोपि भूत-सद्देन सङ्गहितोति रुक्खादिवसेनपि मञ्ञनाविभागं योजेत्वा दस्सेन्ति, तथा महाभूतवसेनपि, तं अट्ठकथायं नत्थि.

भूमिविसेसादिना भेदेनाति भूमिविसेसउपपत्तिविसेसादिविभागेन. इद्धियाति पुञ्ञविसेसनिब्बत्तेन आनुभावेन. किञ्चापि देव-सद्दो ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु (सं. नि. १.११०; ३.१०२; ५.१४६-१४८; म. नि. १.४८६; अ. नि. १०.१५; इतिवु. २७) अजटाकासे आगतो, ‘‘देवो च थोकं थोकं फुसायती’’तिआदीसु मेघे, ‘‘अयञ्हि देव कुमारो’’तिआदीसु (दी. नि. २.३४, ३५, ३६) खत्तिये आगतो, ‘‘पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति देवो मञ्ञे’’तिआदीसु (दी. नि. १.१८३; म. नि. २.२११) विय इध उपपत्तिदेवेसु आगतो, देव-सद्देन पन वत्तब्बसत्ते अनवसेसतो उद्धरित्वा ततो इधाधिप्पेते दस्सेतुं ‘‘ते तिविधा’’तिआदि वुत्तं. सेसा छ कामावचरा इध देवाति अधिप्पेता इतरेसं पदन्तरेहि निवत्तितत्ताति अधिप्पायो. भूता देवाति गहितेसु सत्तेसु तण्हादिमञ्ञनानं पवत्ताकारेनपि तिविधलक्खणन्ति आह ‘‘भूतवारे वुत्तनयेन वेदितब्बा’’ति.

‘‘अञ्ञतरस्स उपासकस्स पजापति अभिरूपा होती’’तिआदीसु (पारा. १६८) पजापति-सद्दो घरणियं आगतो, ‘‘पजापति कामदायी सुवण्णवण्णा मे पजा होतू’’तिआदीसु दिट्ठिगतिकपरिकप्पिते, ‘‘पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथा’’तिआदीसु (सं. नि. १.२४९) देवजेट्ठके, इध पन अधिपतीति वदन्ति, तं उपरि ब्रह्मुनो गय्हमानत्ता तेसं मतिमत्तं. देवानन्ति चातुमहाराजिकादिदेवानं. महाराजादीनन्ति आदि-सद्देन सक्कसुयामसन्तुस्सितसुनिम्मितवसवत्तिनो गहिता. तेसन्ति महाराजादीनं. सत्तसङ्खातायाति कामभूमियं सत्तसङ्खाताय. पजापतिन्ति पजापतिभावं. पजापतिभावेन हि मानं जप्पेन्तो पजापतिं मानमञ्ञनाय मञ्ञतीति वुत्तो.

एका दिट्ठिमञ्ञनाव युज्जतीति वुत्तं, पजापतिनो पन समिपतं सलोकतं वा आकङ्खतो, तथाभावाय चित्तं पणिदहतो, तथालद्धब्बाय सम्पत्तिया अत्तनो सेय्यादिभावं दहतो च तण्हामानमञ्ञनापि सम्भवन्तीति सक्का विञ्ञातुं. ये च धम्माति आयुवण्णादिके वदति. पजापतिन्ति एत्थापि हेट्ठा वुत्तनयेन इतरमञ्ञनानम्पि सम्भवो वेदितब्बो.

ब्रूहितोति परिवुद्धो. गुणविसेसेहीति झानादीहि विसिट्ठेहि गुणेहि उत्तरिमनुस्सधम्मताय. ब्रह्म-सद्दस्स सतिपि अविसेसतो विसिट्ठवाचकत्ते यत्थ यत्थ पनस्स गुणविसेसयुत्तादिरूपा पवत्ति, तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. सहस्सोति सहस्सिया लोकधातुया अधिपतिभूतो. पठमाभिनिब्बत्तोति पणीतेन पठमझानेन निब्बत्तो, पठमज्झानभूमियं वा पठमं अभिनिब्बत्तो. गहिताति वेदितब्बा पधानग्गहणेन अप्पधानानम्पि केनचि सम्बन्धेन गहितभावसिद्धितो. एत्थ च ब्रह्माति महाब्रह्मा अधिप्पेतो. सो हि वण्णवन्तताय चेव दीघायुकताय च ब्रह्मपारिसज्जादीहि महन्तो ब्रह्माति महाब्रह्मा, तस्स पन पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता, परिसायं भवा परिचारकाति ब्रह्मपारिसज्जाति वेदितब्बा. उक्कट्ठेकपुग्गलभावतो पजापतिस्मिं विय ब्रह्मनि मञ्ञना वत्ततीति वुत्तं ‘‘पजापतिवारे वुत्तनयेनेव वेदितब्बा’’ति. तथा हि बहुपुग्गलभावसामञ्ञतो आभस्सरवारादीनं भूतवारसदिसता वुत्ता.

यथावुत्तपभाय आभासनसीला वा आभस्सरा. एकतलवासिनोति इदं झानन्तरभूमीनं विय हेट्ठुपरिभावाभावतो वुत्तं, ठानानि पन नेसं परिच्छिन्नानेव. आभस्सरेहि परित्ता आभा एतेसन्ति परित्ताभा. अप्पमाणा आभा एतेसन्ति अप्पमाणाभा.

सुभाति सोभना पभा. कञ्चनपिण्डो विय सस्सिरिका कञ्चनपिण्डसस्सिरिका. तत्थ सोभनाय पभाय किण्णा सुभाकिण्णाति वत्तब्बे भा-सद्दस्स रस्सत्तं, अन्तिम-ण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता. सुभाति च एकग्घना निच्चला पभा वुच्चति, परित्ता सुभा एतेसन्ति परित्तसुभा. अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा.

विपुलफलाति विपुलसन्तसुखायुवण्णादिफला.

सतिपि देवब्रह्मादीनं पुञ्ञफलेन झानफलेन च पटिपक्खाभिभवे येसं पन पुथुज्जनअसञ्ञसत्तेसु अभिभूवोहारो पाकटो निरुळ्हो च, तेसं वसेनायं देसना पवत्ताति दस्सेन्तो आह ‘‘असञ्ञभवस्सेतं अधिवचन’’न्ति. यथा पजापतिवारे ‘‘इधेकच्चो पजापतिस्मिंयेवा’’तिआदिना मञ्ञनापवत्ति दस्सिता, तथा इधापि तं दस्सेतुं सक्काति आह ‘‘सेसं पजापतिवारे वुत्तनयमेवा’’ति.

भूतवारादिवण्णना निट्ठिता.

आकासानञ्चायतनवारादिवण्णना

. एवं सत्तवसेन भूमिक्कमदस्सने सुद्धावासानं अग्गहणे कारणं निद्धारेन्तो ‘‘एवं भगवा’’तिआदिमाह. तत्थ अनागामिखीणासवाति अनागामिनो च खीणासवा च. किञ्चापि सुद्धावासा अत्थेव अनेककप्पसहस्सायुका, उक्कंसपरिच्छेदतो पन सोळसकप्पसहस्सायुकाव, न ततो परन्ति आह ‘‘कतिपयकप्पसहस्सायुका’’ति. कामरूपभवेसु पवत्तमानापि आकासानञ्चायतनादिधम्मा अरूपावचरभावतो तंभूमिकवोहारं न लभन्तीति ‘‘तत्रूपपन्नायेवा’’ति अवधारेत्वा वुत्तं. अभिभूवारे वुत्तनयेन वेदितब्बा यथारहन्ति अधिप्पायो. न हेत्थ वण्णवन्ततादि सम्भवतीति. पजापतिवारेवुत्तनयेनाति एत्थ ‘‘अहमस्मि अरूपो पहीनरूपपटिघसञ्ञो’’तिआदिना मानमञ्ञना वेदितब्बा.

आकासानञ्चायतनवारादिवण्णना निट्ठिता.

दिट्ठसुतवारादिवण्णना

. रूपमुखेन मञ्ञनावत्थुदस्सनं सङ्खेपोति कत्वा वुत्तं ‘‘वित्थारतोपी’’ति. तम्पि हि ‘‘यत्थ नेव पथवी, न आपो, न तेजो, न वायो, न आकासानञ्चायतन’’न्तिआदिग्गहणं विय सङ्खेपतो पञ्चवोकारभवदस्सनं होतीति.

दिट्ठन्ति यं चक्खुद्वारेन कतदस्सनकिरियासमापनं, यञ्च चक्खु द्वयं पस्सति पस्सिस्सति सति सम्भवे पस्सेय्य, तं सब्बकालन्ति विसेसवचनिच्छाय अभावतो दिट्ठन्तेव वुत्तं यथा ‘‘दुद्ध’’न्ति. तेनाह ‘‘रूपायतनस्सेतं अधिवचन’’न्ति. अयञ्च नयो सुतादीसुपि योजेतब्बो. सत्ताति रूपादीसु सत्ता विसत्ताति सत्ता. सञ्जनट्ठेन सामञ्ञसद्दोपि चेस सत्त-सद्दो ‘‘इत्थिरूपे’’ति विसयविसेसितत्ता इध पुरिसवाचको दट्ठब्बो. रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकारकेन छन्दरागेन रत्ता सारत्ता. गिद्धाति अभिकङ्खनसभावेन अभिगिज्झनेन गिद्धा गेधं आपन्ना. गधिताति गन्थिता विय लोभेन दुम्मोचनीयभावेन आरम्मणे पटिबद्धा. मुच्छिताति किलेसवसेन विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहं आपन्ना. अज्झोसन्नाति विसये अञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठापेत्वा विय ठिता. इमिनाति सुवण्णवण्णादिआकारेन. मङ्गलं अमङ्गलन्ति ईदिसं दिट्ठं मङ्गलं, ईदिसं अमङ्गलन्ति . रूपस्मिं अत्तानं समनुपस्सननयेनाति इदं वेदनादिअरूपधम्मे, रूपायतनविनिमुत्तसब्बधम्मे वा अत्ततो गहेत्वा ततो अज्झत्तिकं, बाहिरं वा रूपायतनं तस्सोकासभावेन परिकप्पेत्वा ‘‘सो खो पन मे अयं अत्ता इमस्मिं रूपायतने’’ति मञ्ञन्तो दिट्ठस्मिं मञ्ञतीति इमं नयं सन्धाय वुत्तं. ‘‘पथवितो मञ्ञती’’तिआदीसु यथा ‘‘सउपकरणस्स अत्तनो वा परस्स वा’’तिआदिमञ्ञनापवत्ति दस्सिता, एवं ‘‘दिट्ठतो मञ्ञती’’तिआदीसु सक्का तं दस्सेतुन्ति आह ‘‘तेसं पथवीवारे वुत्तनयेनेव वेदितब्ब’’न्ति.

आहच्चाति विसयं अन्वाय, पत्वाति अत्थो. तेनाह ‘‘उपगन्त्वा’’ति. अञ्ञमञ्ञसंसिलेसेति चक्खुरूपसोतसद्दा विय दुरे अहुत्वा अञ्ञमञ्ञं अल्लियने.

मनसा विञ्ञातं केवलन्ति अत्थो. इतरानिपि हि मनसा विञ्ञायन्तीति. सेसेहि सत्तहि आयतनेहि पञ्ञत्तिया असङ्गहितत्ता तम्पि सङ्गहेत्वा दस्सेतुं ‘‘धम्मारम्मणस्स वा’’ति वुत्तं. द्वीसुपि विकप्पेसु लोकुत्तरानम्पि सङ्गहो आपन्नोति आह ‘‘इध पन सक्कायपरियापन्नमेव लब्भती’’ति. वित्थारोति मञ्ञनानं पवत्तनाकारवित्थारो. एत्थाति एतेसु सुतवारादीसु.

दिट्ठसुतवारादिवण्णना निट्ठिता.

एकत्तवारादिवण्णना

. समापन्नकवारेनाति समापन्नकप्पवत्तिया, रूपावचरारूपावचरझानप्पवत्तियाति अत्थो. सा हि एकस्मिंयेव आरम्मणे एकाकारेन पवत्ततीति कत्वा ‘‘एकत्त’’न्ति वुच्चति, एवञ्च कत्वा विपाकज्झानप्पवत्तिपि इध समापन्नकवारग्गहणेनेव गहिताति दट्ठब्बा. असमापन्नकवारेनाति कामावचरधम्मप्पवत्तिया. उपचारज्झानेनपि हि चित्तं न सम्मा एकत्तं गतन्ति वुच्चतीति.

योजनाति मञ्ञनायोजना. भिन्दित्वाति विभजित्वा. सासननयेनाति पाळिनयेन. तत्थ ‘‘एकत्तं मञ्ञती’’तिआदीसु ‘‘वेदनं अत्ततो समनुपस्सती’’तिआदिना नयेन, ‘‘नानत्तं मञ्ञती’’तिआदीसु पन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना नयेन वुत्तविधिं अनुगन्त्वा मञ्ञना वेदितब्बा.

पथवीवारादीसु वुत्तेन च अट्ठकथानयेनाति ‘‘अहं वेदनाति मञ्ञति, मम वेदनाति मञ्ञती’’तिआदिना, ‘‘अहं रूपन्ति मञ्ञति, मम रूपन्ति मञ्ञती’’तिआदिना चाति अत्थो. तेनाह ‘‘यथानुरूपंवीमंसित्वा’’ति, एकत्तनानत्तभावेसु यो योजनानयो सम्भवति, तदनुरूपं विचारेत्वाति अत्थो. केचीति अभयगिरिवासिनो. अपरेति सारसमासाचरिया. दिट्ठाभिनिवेसं वदन्तीति सम्बन्धो. पुथुज्जनस्स मञ्ञना नाम सक्कायं भिन्दित्वाव यथाउपट्ठितविसयवसेनेव पवत्ततीति न तत्थ अयमेकत्तनयो अयं नानत्तनयोति विभागवसेनेव, एकत्तसञ्ञी अत्ता होतीतिआदीसु च अत्तनो एकत्तनानत्तसञ्ञिता वुत्ता, न पन एकत्तं नानत्तन्ति एवं पवत्तस्स दिट्ठाभिनिवेसस्स एकत्तनानत्तभावोति एवमेत्थ तदुभयस्स इध अनधिप्पेतभावो दट्ठब्बो.

यं यथावुत्तपुथुज्जनो अनवसेसतो गण्हन्तो गहेतुं सक्कोति, तं तस्स अनवसेसतो गहेतब्बतं उपादाय ‘‘सब्ब’’न्ति वुच्चतीति दस्सेन्तो ‘‘तमेवा’’ति आह, सक्कायसब्बन्ति अत्थो. सब्बस्मिम्पि तेभूमकधम्मे आदीनवदस्सने असति निब्बिदाभावतो अस्सादानुपस्सनाय तण्हा वड्ढतेवाति आह ‘‘सब्बं अस्सादेन्तो सब्बं तण्हामञ्ञनाय मञ्ञती’’ति. वुत्तञ्हेतं भगवता – ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढती’’ति (सं. नि. २.५३, ५७). ‘‘सब्बमिदं मया निम्मित’’न्ति तेन निम्मितमञ्ञनाय अत्तानं सेय्यादितो दहन्तो तेन मानेन निम्मितं मञ्ञतियेव नाम निम्मितमञ्ञनाय विना तथामानुप्पत्तिया अभावतोति आह ‘‘अत्तना निम्मितं मञ्ञन्तो सब्बं मानमञ्ञनाय मञ्ञती’’ति. सब्बं नत्थीतिआदिना नयेनाति आदि-सद्देन नियतिवादादिके सङ्गण्हाति. महा मे अत्ताति इमिना सब्बतो अत्तनो विभूतिपवत्तिवादं दस्सेति. ‘‘सब्बं सब्बत्थक’’न्ति दिट्ठिवसेन – ‘‘अहं सब्बस्मिं मय्हं किञ्चनं पलिबोधो सब्बस्मिं, परो सब्बस्मिं परस्स किञ्चनं पलिबोधो सब्बस्मि’’न्तिआदिना नयेनपेत्थ मञ्ञना सम्भवतीति दस्सेन्तो आह ‘‘सेसं पथवीवारे वुत्तनयेन वेदितब्ब’’न्ति. अपिच ‘‘सब्बोयं लोको पुरिसमयो’’ति एवंदिट्ठिको पुरिससङ्खाततो सब्बतो, अत्तनो उप्पत्तिं वा निग्गमनं वा मञ्ञन्तो दिट्ठिमञ्ञनाय सब्बतो मञ्ञति, तस्मिंयेव पन दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामञ्ञना मानमञ्ञना च वेदितब्बा. तंयेव पन सब्बं मय्हं अत्ता कत्ता सामीति वा मञ्ञन्तो ‘‘सब्बं मे’’ति मञ्ञति, तथायं दिट्ठितण्हाभिनन्दनाहि अभिनन्दन्तो सब्बं अभिनन्दतीति एवम्पेत्थ मञ्ञनानं पवत्ति वेदितब्बा.

न्ति सक्कायं. उक्कंसगतसुखसहितञ्हि खन्धपञ्चकं दिट्ठधम्मनिब्बानवादी निब्बानन्ति मञ्ञति, तं पनत्थतो सक्कायोयेवाति. एकधाति पञ्चविधम्पि निब्बानभावेन एकज्झं कत्वा वुत्तं. यतोति यस्मा. पञ्चहि कामगुणेहीति मनापियरूपादीहि पञ्चहि कामकोट्ठासेहि, बन्धनेहि वा. समप्पितो सुट्ठु अप्पितो अल्लीनो हुत्वा ठितो. समङ्गिभूतोति समन्नागतो. परिचारेतीति तेसु कामगुणेसु कामकोट्ठासेसु यथासुखं इन्द्रियानि चारेति सञ्चारेति इतो चितो च उपनेति. अथ वा लळति रमति कीळति. एत्थ द्विधा कामगुणा मानुसका चेव दिब्बा च. मानुसका च मन्धातुकामगुणसदिसा, दिब्बा परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसा. एवरूपे कामे उपगतानञ्हि ते दिट्ठधम्मनिब्बानसम्पत्तिं पञ्ञपेन्ति. तेनाह ‘‘एत्तावता खो…पे… होती’’ति. दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति, तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं, दिट्ठधम्मे निब्बानं इमस्मिंयेव अत्तभावे दुक्खवूपसमनं दिट्ठधम्मनिब्बानं. परमं उत्तमं दिट्ठधम्मनिब्बानन्ति परमदिट्ठधम्मनिब्बानं, तं पत्तो होतीति अत्थो. पञ्चधा आगतन्ति यथावुत्तकामगुणसुखस्स चेव चतुब्बिधरूपावचरज्झानसुखस्स च वसेन पाळियं पञ्चप्पकारेन आगतं. निब्बानं अस्सादेन्तोति परमं सुखं निस्सरणन्ति मञ्ञनाय अस्सादेन्तो.

‘‘इमस्मिं निब्बाने पत्ते न जायति, न जीरति, न मीयती’’ति एवम्पि निब्बानस्मिं मञ्ञति. ‘‘इतो परं परमस्सासभूतं नत्थी’’ति गण्हन्तो निब्बानतो मञ्ञति. तयिदं निब्बानं मया अधिगतं, तस्मा ‘‘निब्बानं मे’’ति मञ्ञति. ततोयेव तं निब्बानं दिट्ठाभिनन्दनाय अभिनन्दति. अयं तावेत्थ दिट्ठिमञ्ञना. तस्मिंयेव पन दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि निद्धारेतब्बा.

यादिसोति यथारूपो, येहि जेगुच्छादिसभावेहि पस्सितब्बोति अत्थो. एसाति अयं. तेनस्स अत्तनो सुणन्तानञ्च पच्चक्खसिद्धतमाह. असुभादिसभावेन सह विज्जमानानं रूपादिधम्मानं कायो समूहोति सक्कायो, उपादानक्खन्धा. तथाति तस्स भावभूतेन पटिकूलतादिप्पकारेन. सब्बमञ्ञनाति पथवीआदिके सरूपावधारणादिविभागभिन्ने विसये पवत्तिया अनेकविहिता सब्बा तण्हामञ्ञना.

जेगुच्छोति जिगुच्छनीयो. तेनस्स असुभाजञ्ञदुग्गन्धपटिकूलभावं दस्सेति. सिदुरोति खणे खणे भिज्जनसभावो. तेनस्स अनिच्चअद्धुवखयवयपभङ्गुरसभावं दस्सेति. अयन्ति सक्कायो. दुक्खोति न सुखो. तेनस्स किच्छकसिराबाधदुक्खवुत्तितं दस्सेति. अपरिणायकोति परिणायकरहितो. तेनस्स अत्तसुञ्ञअसारवुत्तितं दस्सेति. न्ति सक्कायं. पच्चनीकतोति सभावपटिपक्खतो, सुभनिच्चसुखअत्तादितोति अत्थो. गण्हन्ति गण्हन्तो, तत्थ सुभादिगाहवसेन अभिनिविसन्तोति अत्थो.

इदानि तिस्सोपि मञ्ञना उपमाहि विभावेतुं ‘‘सुभतो’’तिआदि वुत्तं. तत्थ यथा महापरिळाहे विपुलानत्थावहे च अग्गिम्हि सलभस्स पतनं सुभसुखसञ्ञाय, एवं तादिसे सक्काये सलभस्स तण्हामञ्ञनाति इममत्थं दस्सेति ‘‘सुभतो…पे… तण्हाय मञ्ञना’’ति इमिना.

गूथादी कीटको गूथरासिं लद्धा असम्पन्नेपि तस्मिं सम्पन्नाकारं पवत्तयमानो अत्तानं उक्कंसेति, एवमनेकादीनवे एकन्तभेदिनि सक्काये निच्चसञ्ञं उपट्ठपेत्वा सम्पत्तिमदेन तत्थ बालो मानं जप्पेतीति इममत्थमाह ‘‘निच्चसञ्ञं…पे… मानेन मञ्ञना’’ति.

यथा बालो मुद्धधातुको सम्मूळ्हो कोचि आदासे अत्तनो पटिबिम्बं दिस्वा ‘‘अयं मञ्ञे आदाससामिको, यदि अहमिमं गहेत्वा तिट्ठेय्यं, अनत्थम्पि मे करेय्या’’ति छड्डेत्वा पलायन्तो तत्थ अविज्जमानमेव किञ्चि विज्जमानं कत्वा गण्हि, तथूपमो अयं बालो सक्काये अत्तत्तनियगाहं गण्हन्तोति इममत्थं दीपेति ‘‘अत्ता…पे… दिट्ठिया होति मञ्ञना’’ति इमिना.

सुखुमं मारबन्धनं वेपचित्तिबन्धनतोपि सुखुमतरत्ता. तेनाह भगवा ‘‘अहो सुखुमतरं खो, भिक्खवे, मारबन्धन’’न्ति.

बहुन्ति अतिविय, अनेकक्खत्तुं वा. विप्फन्दमानोपि सक्कायं नातिवत्तति संसारं नातिवत्तनतो. यथाह ‘‘ये ते, भिक्खवे, समणा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति, ते, सक्कायंयेव अनुपरिधावन्ति सेय्यथापि सा गद्दुलबन्धनो’’तिआदि. यथा हि सत्तसुपि उच्छेदविकप्पेसु संसारनायिकानं तण्हादिट्ठीनं पहानं सम्भवति, एवं सस्सतविकप्पेसुपीति कथञ्चि पन दिट्ठिगतिकस्स भवविप्पमोक्खो. तेन वुत्तं ‘‘सक्कायं नातिवत्तती’’ति.

ससोति सो एसो पुथुज्जनो. निच्चन्ति सब्बकालं.

न्ति तस्मा सक्कायमलीनस्स जातियादीनमनतिवत्तनतो. असाततोति दुक्खतो.

पस्सं एवमिमन्ति असुभानिच्चदुक्खानत्तसभावं तं सक्कायं वुत्तप्पकारेन यथाभूतविपस्सनापञ्ञासहिताय मग्गपञ्ञाय पस्सन्तो. पहायाति समुच्छेदवसेन सब्बा मञ्ञनायो पजहित्वा. सब्बदुक्खा पमुच्चतीति सकलस्मापि वट्टदुक्खतो पमुच्चतीति.

एकत्तवारादिवण्णना निट्ठिता.

पठमनयवण्णना निट्ठिता.

सेक्खवारदुतियनयवण्णना

. अधिप्पेतस्स अत्थस्स अनियमेत्वा वचनं उद्देसो, नियमेत्वा वचनं निद्देसोति आह ‘‘योति उद्देसवचनं, सोति निद्देसवचन’’न्ति. सम्पिण्डनत्थोति समुच्चयत्थो. सम्पिण्डनञ्च सभागतावसेन होतीति आह – ‘‘आरम्मणसभागेना’’ति, आरम्मणस्स सभागताय सदिसतायाति अत्थो. सेक्खं दस्सेति सामञ्ञजोतनाय विसेसे अवट्ठानतो, सेक्खविसयत्ता च तस्स वचनस्स.

केनट्ठेनाति यस्मा ञाणेन अरणीयतो अत्थो सभावो, तस्मा केनट्ठेन केन सभावेन केन लक्खणेन सेक्खो नाम होतीति अत्थो. यस्मा पन सेक्खधम्माधिगमेन पुग्गले सेक्खवोहारप्पवत्ति, तस्मा ‘‘सेक्खधम्मपटिलाभतो सेक्खो’’ति वुत्तं. सेक्खधम्मा नाम चतूसु मग्गेसु, हेट्ठिमेसु च तीसु फलेसु सम्मादिट्ठिआदयो. तेनाह ‘‘सेक्खाय सम्मादिट्ठिया…पे… एत्तावता खो भिक्खु सेक्खो होती’’ति. एवं अभिधम्मपरियायेन सेक्खलक्खणं दस्सेत्वा इदानि सुत्तन्तिकपरियायेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ सिक्खतीति इमिना सिक्खात्तयसमङ्गी अपरिनिट्ठितसिक्खो सेक्खोति दस्सेति. तेनाह ‘‘सिक्खती’’तिआदि . सिक्खाहि निच्चसमायोगदीपनत्थञ्चेत्थ ‘‘सिक्खति सिक्खती’’ति आमेडितवचनं. अथ वा सिक्खनं सिक्खा, सा एतस्स सीलन्ति सेक्खो. सो हि अपरियोसितसिक्खत्ता तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो, न असेक्खो विय परिनिट्ठितसिक्खो तत्थ पटिप्पस्सद्धुस्सुक्को, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो. अथ वा अरियाय जातिया तीसु सिक्खासु जातो, तत्थ वा भवोति सेक्खो. अथ वा इक्खति एतायाति इक्खा, मग्गफलसम्मादिट्ठि. सह इक्खायाति सेक्खो.

अनुलोमपटिपदाय परिपूरकारीति या सा सीलादिका विपस्सनन्ता दुक्खनिरोधगामिनिया लोकुत्तराय पटिपदाय अनुलोमनतो अनुलोमपटिपदा, तस्सा सम्पादनेन परिपूरकारीति. इदानि तं पटिपदं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘सीलसम्पन्नो’’तिआदि वुत्तं. तत्थ सीलसम्पन्नोति पातिमोक्खसंवरसीलेन समन्नागतो, परिपुण्णपातिमोक्खसीलो वा. पातिमोक्खसीलञ्हि इध ‘‘सील’’न्ति अधिप्पेतं पधानभावतो. रूपादिआरम्मणेसु अभिज्झादीनं पवत्तिनिवारणसङ्खातेन मनच्छट्ठानं इन्द्रियानं पिधानेन इन्द्रियेसु गुत्तद्वारो. परियेसनादिवसेन भोजने पमाणजाननेन भोजने मत्तञ्ञू. विगतथिनमिद्धो हुत्वा रत्तिन्दिवं कम्मट्ठानमनसिकारे युत्तताय जागरियानुयोगमनुयुत्तो. कथं पन जागरियानुयोगो होतीति तं दस्सेतुं ‘‘पुब्बरत्ता…पे… विहरती’’ति वुत्तं. यथाह ‘‘कथञ्च पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होति? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन…पे… सोधेति, एवं खो भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होती’’ति (विभ. ५१९). इमस्मिं पनत्थेति ‘‘मञ्ञति, न मञ्ञती’’ति च वत्तब्बभावसङ्खाते अत्थे. नो पुथुज्जनो अधिप्पेतो ‘‘अप्पत्तमानसो, अनुत्तरं योगक्खेमं पत्थयमानो’’ति च वुत्तत्ता.

सम्पयुत्तत्ता मनसि भवोति रागो मानसो, मनो एव मानसन्ति कत्वा चित्तं मानसं, अनवसेसतो मानं सीयति समुच्छिन्दतीति अग्गमग्गो मानसं, तन्निब्बत्तत्ता पन अरहत्तस्स मानसता दट्ठब्बा. जनेसुताति जने सकलसत्तलोके विस्सुता, पत्थटयसाति अत्थो.

नत्थि इतो उत्तरन्ति अनुत्तरं. तं पन सब्बसेट्ठं होन्तं एकन्ततो सदिसरहितमेव होति, तस्मा वुत्तं ‘‘अनुत्तरन्ति सेट्ठं,असदिसन्ति अत्थो’’ति. पत्थयमानस्साति तण्हायन्तस्स. पजप्पितानीति मानजप्पनानि. यस्मिञ्हि वत्थुस्मिं तण्हायना पत्थयमानमञ्ञना सम्भवति, तस्मिंयेव ‘‘सेय्योहमस्मी’’तिआदीनि पजप्पितानि सम्भवन्तीति अधिप्पायो. पवेधीतन्ति परिवासितं. पकप्पितेसूति तण्हादिट्ठिकप्पेहि परिकप्पितेसु आरम्मणेसु. सोतन्ति किलेससोतं . तस्मिञ्हि छिन्ने इतरसोतं छिन्नमेवाति. विद्धस्तन्ति विनासितं. तञ्च खो लोमहंसमत्तम्पि असेसेत्वाति दस्सेन्तो आह ‘‘विनळीकत’’न्ति, विगतावसेसं कतन्ति अत्थो. अधिमुत्तिया इधाधिप्पेतपत्थना पाकटा होतीति ‘‘तन्निन्नो’’तिआदि वुत्तं, न पन कुसलच्छन्दस्स अधिमुत्तिभावतो. अधिमुच्चन्तोति ओकप्पेन्तो.

सब्बाकारविपरीतायाति ‘‘सुभं सुखं निच्च’’न्तिआदीनं सब्बेसं अत्तना गहेतब्बाकारानं वसेन तब्बिपरीतताय, अनवसेसतो धम्मसभावविपरीताकारगाहिनियाति अत्थो. अभिविसिट्ठेन ञाणेनाति असम्पजाननमिच्छाजाननानि विय न धम्मसभावं अप्पत्वा नापि अतिक्कमित्वा, अथ खो अविरज्झित्वा धम्मसभावस्स अभिमुखभावप्पत्तिया अभिविसिट्ठेन ञाणेन, ञातपरिञ्ञाधिट्ठानाय तीरणपरिञ्ञाय पहानपरिञ्ञेकदेसेन चाति अत्थो. तेनाह ‘‘पथवीति…पे… वुत्तं होती’’ति. पथवीभावन्ति पथवियं अभिञ्ञेय्यभावं. लक्खणपथवी हि इधाधिप्पेता, परिञ्ञेय्यभावो पनस्सा ‘‘अनिच्चातिपी’’तिआदिना गहितोति. अभिञ्ञत्वाति ञाततीरणपहानपरिञ्ञाहि हेट्ठिममग्गञाणेहि च अभिजानित्वा. मामञ्ञीति अप्पहीनानं मञ्ञनानं वसेन माति मञ्ञतीति मा, पहीनानं पन वसेन न मञ्ञतीति अमञ्ञी, मा च सो अमञ्ञी च मामञ्ञीति एवमेत्थ पदविभागतो अत्थो वेदितब्बो. तत्थ येन भागेन अमञ्ञी, तेन मञ्ञीति न वत्तब्बो. येन पन भागेन मञ्ञी, तेन अमञ्ञीति न वत्तब्बोति. एवं पटिक्खेपप्पधानं अत्थं दस्सेतुं अट्ठकथायं ‘‘मञ्ञी च न मञ्ञी च न वत्तब्बो’’ति वुत्तं. पटिक्खेपप्पधानता चेत्थ लब्भमानानम्पि मञ्ञनानं दुब्बलभावतो वेदितब्बा. तेनेवाह – ‘‘इतरा पन तनुभावं गता’’ति. माति च निपातपदमेतं, अनेकत्था च निपाताति अधिप्पायेन ‘‘एतस्मिञ्हि अत्थे इमं पदं निपातेत्वा वुत्त’’न्ति वुत्तं. निपातेत्वाति च पकतिआदिविभागनिद्धारणे अनुमाननयं मुञ्चित्वा यथावुत्ते अत्थे पच्चक्खतोव दस्सेत्वाति अत्थो. पुथुज्जनो वियाति एतेनस्स उपरिमग्गवज्झतण्हामानवसेन मञ्ञना न पटिक्खित्ताति दीपेति.

अथ वा मा मञ्ञीति परिकप्पकिरियापटिक्खेपवचनमेतं ‘‘मा रन्धयुं, मा जीरी’’तिआदीसु विय, न मञ्ञेय्याति वुत्तञ्होति. यथा हि पुथुज्जनो सब्बसो अप्पहीनमञ्ञनत्ता ‘‘मञ्ञति’’च्चेव वत्तब्बो, यथा च खीणासवो सब्बसो पहीनमञ्ञनत्ता न मञ्ञति एव, न एवं सेक्खो. तस्स हि एकच्चा मञ्ञना पहीना, एकच्चा अप्पहीना, तस्मा उभयभावतो उभयथापि न वत्तब्बो. ननु च उभयभावतो उभयथापि वत्तब्बोति? न. या हि अप्पहीना, तापिस्स तनुभावं गताति ताहिपि सो न मञ्ञेय्य विभूततराय मञ्ञनाय अभावतो, पगेव इतराहि. तेनाह भगवा ‘‘मा मञ्ञी’’ति. तेन वुत्तं ‘‘मा मञ्ञीति परिकप्पकिरियापटिक्खेपवचनमेतं ‘मा रन्धयुं, मा जीरी’तिआदीसु विय, न मञ्ञेय्याति वुत्तं होती’’ति. अयञ्चस्स अमञ्ञना वत्थुनो परिञ्ञेय्यत्ता, न असेक्खस्स विय परिञ्ञातत्ता. यञ्हि एकन्ततो परिजानितब्बं परिजानितुं सक्का, न तत्थ तब्बिधुरे विय पुथुज्जनस्स मञ्ञना सम्भवन्ति. तेनाह ‘‘परिञ्ञेय्यं तस्साति वदामी’’ति.

ओक्कन्तनियामत्ताति अनुपविट्ठसम्मत्तनियामत्ता, ओतिण्णमग्गसोतत्ताति अत्थो. सम्बोधिपरायणत्ताति उपरिमग्गसम्बोधिपटिसरणत्ता, तदधिगमाय निन्नपोणपब्भारभावतोति अत्थो. उभयेनपि तस्स अवस्संभाविनी सेसपरिञ्ञाति दस्सेति. परिञ्ञेय्यन्ति परिजानितब्बभावेन ठितं, परिञ्ञातुं वा सक्कुणेय्यं. तप्पटिपक्खतो अपरिञ्ञेय्यं. पुथुज्जनस्स वियाति एतेन इधाधिप्पेतपुथुज्जनस्स परिञ्ञेय्यभावासङ्का एव नत्थि अनधिकारतोति दस्सेति. ‘‘माभिनन्दी’’ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो.

सेक्खवारदुतियनयवण्णना निट्ठिता.

खीणासववारततियादिनयवण्णना

. सभागो दिट्ठसच्चतादिसामञ्ञेन. आरका किलेसेहि अरहन्ति पदस्स निरुत्तिनयेन अत्थं वत्वा तं पाळिया समानेन्तो ‘‘वुत्तञ्चेत’’न्तिआदिमाह. तत्थ पापकाति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापका. सावज्जट्ठेन अकोसल्लसम्भूतट्ठेन च अकुसला. संकिलेसं अरहन्ति, तत्थ वा नियुत्ताति संकिलेसिका. पुनब्भवस्स करणसीला, पुनब्भवफलं अरहन्तीति वा पोनोभविका. सह दरथेन परिळाहेन पवत्तन्तीति सदरा. दुक्खो कटुको, दुक्खमो वा विपाको एतेसन्ति दुक्खविपाका. अनागते जातिया चेव जरामरणानञ्च वड्ढनेन जातिजरामरणियाति. एवमेतेसं पदानं अत्थो वेदितब्बो. कामञ्चायं सुत्तन्तवण्णना, अभिधम्मनयो पन निप्परियायोति तेन दस्सेन्तो ‘‘चत्तारो आसवा’’तिआदिमाह. समुच्छिन्ना पटिप्पस्सद्धाति न केवलं समुच्छिन्ना एव, अथ खो पटिप्पस्सद्धापीति मग्गकिच्चेन सदिसं फलकिच्चम्पि निद्धारेति.

सीलविसोधनादिना गरूनं पटिपत्तिया अनुकरणं गरुसंवासो. अरियमग्गपटिपत्ति एव अरियमग्गसंवासो. दस अरियावासा नाम पञ्चङ्गविप्पहीनतादयो. ये सन्धाय वुत्तं –

‘‘दसयिमे, भिक्खवे, अरियावासा, ये अरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा. कतमे दस? इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो, एकारक्खो, चतुरापस्सेनो, पनुण्णपच्चेकसच्चो, समवयसट्ठेसनो, अनाविलसङ्कप्पो, पस्सद्धकायसङ्खारो, सुविमुत्तचित्तो, सुविमुत्तपञ्ञो. इमे खो, भिक्खवे, दस अरियावासा’’ति (अ. नि. १०.१९).

वुस्सतीति वा वुसितं, अरियमग्गो, अरियफलञ्च, तं एतस्स अत्थीति अतिसयवचनिच्छावसेन अरहा ‘‘वुसितवा’’ति वुत्तो. करणीयन्ति परिञ्ञापहानभावनासच्छिकिरियमाह. तं पन यस्मा चतूहि मग्गेहि चतूसु सच्चेसु कत्तब्बत्ता सोळसविधन्ति वेदितब्बं. तेनाह ‘‘चतूहि मग्गेहिकरणीय’’न्ति. सम्माविमुत्तस्साति अग्गमग्गफलपञ्ञाहि समुच्छेदपटिप्पस्सद्धीनं वसेन सुट्ठु विमुत्तस्स. सन्तचित्तस्साति ततो एव सब्बकिलेसदरथपरिळाहानं वूपसन्तचित्तस्स. भिन्नकिलेसस्स खीणासवस्स भिक्खुनो. कतस्स परिञ्ञादिकिच्चस्स पटिचयो पुन करणं नत्थि, ततो एव करणीयं न विज्जति न उपलब्भति.

भाराति ओसीदापनट्ठेन भारा वियाति भारा. वुत्तञ्हि ‘‘भारा हवे पञ्चक्खन्धा’’तिआदि (सं. नि. ३.२२). अत्तनो योनिसोमनसिकारायत्तन्ति अत्तुपनिबन्धं, ससन्तानपरियापन्नत्ता अत्तानं अविजहनं. तयिदं यदिपि सब्बस्मिं अनवज्जधम्मे सम्भवति, अकुप्पसभावापरिहानधम्मेसु पन अग्गभूते अरहत्ते सातिसयं, नेतरेसूति दस्सेन्तो आह ‘‘अत्तनो परमत्थट्ठेन वा’’ति, उत्तमट्ठभावेनाति अत्थो.

सुत्तन्तनयो नाम परियायनयोति निप्परियायनयेन संयोजनानि दस्सेन्तो ‘‘भवरागइस्सामच्छरियसंयोजन’’न्ति आह, न पन ‘‘रूपरागो’’तिआदिना. भवेसु संयोजन्तीति किलेसकम्मविपाकवट्टानं पच्चयो हुत्वा निस्सरितुं अप्पदानवसेन बन्धन्ति. सतिपि हि अञ्ञेसं तप्पच्चयभावे न विना संयोजनानि तेसं तप्पच्चयभावो अत्थि, ओरम्भागियउद्धम्भागियसङ्गहितेहि च तेहि तंतंभवनिब्बत्तककम्मनियमो भवनियमो च होति , न च उपच्छिन्नसंयोजनस्स कतानिपि कम्मानि भवं निब्बत्तेन्तीति तेसंयेव संयोजनट्ठो दट्ठब्बो.

सम्मा अञ्ञायाति आजाननभूताय अग्गमग्गपञ्ञाय सम्मा यथाभूतं दुक्खादीसु यो यथा जानितब्बो, तं तथा जानित्वा. चित्तविमुत्ति सब्बस्स चित्तसंकिलेसस्स विस्सग्गो. निब्बानाधिमुत्ति निब्बाने अधिमुच्चनं तत्थ निन्नपोणपब्भारता. न्ति पथवीआदिकं. परिञ्ञातं, न पुथुज्जनस्स विय अपरिञ्ञातं, सेक्खस्स विय परिञ्ञेय्यं वा. तस्माति परिञ्ञातत्ता.

चतुत्थपञ्चमछट्ठवारा तत्थ तत्थ किलेसनिब्बानकित्तनवसेन पवत्तत्ता निब्बानवारा नाम. तत्थ पथवीआदीनं परिञ्ञातत्ता अमञ्ञना, सा पन परिञ्ञा रागादीनं खयेन सिद्धाति इमस्स अत्थस्स दीपनवसेन पाळि पवत्ताति दस्सेन्तो ‘‘परिञ्ञातं तस्साति सब्बपदेहि योजेत्वापुनखया रागस्स वीतरागत्ताति योजेतब्बं. एस नयो इतरेसू’’ति आह. तत्थ इतरेसूति पञ्चमछट्ठवारेसु. यदि एवं कस्मा पाळि एवं न दिस्सतीति आह ‘‘देसना पन एकत्थ वुत्तं सब्बत्थ वुत्तमेव होतीति संखित्ता’’ति.

न खया रागस्स वीतरागो सब्बसो अप्पहीनरागत्ता. विक्खम्भितरागो हि सोति. बाहिरकग्गहणञ्चेत्थ तथाभावस्सेव तेसु लब्भनतो, न तेसु एव तथाभावस्स लब्भनतो. इदानि या सा ‘‘परिञ्ञातं तस्सा’’ति सब्बपदेहि योजना वुत्ता, तं विनापि निब्बानवारअत्थयोजनं दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं. तत्थ मञ्ञनं न मञ्ञतीति मञ्ञना नप्पवत्ततीति अत्थो. मञ्ञनाय मञ्ञितब्बत्तेपि तस्सा वत्थुअन्तोगधत्ताति एवमेत्थ अत्थो दट्ठब्बो.

यदिपि परिञ्ञातपदं अग्गहेत्वा निब्बानवारदेसना पवत्ता, एवम्पि ‘‘खया’’तिआदिपदेहि परिञ्ञासिद्धि एव पकासीयतीति को तेसं विसेसोति चोदनं सन्धायाह ‘‘एत्थ चा’’तिआदि. मग्गभावनापारिपूरिदस्सनत्थं वुत्तो, मग्गकिच्चन्ता हि परिञ्ञायोति अधिप्पायो. इतरे…पे… वेदितब्बा वीतरागादिकित्तनतोति. द्वीहि वा कारणेहीति यथावुत्तकारणद्वयेन. अस्साति खीणासवस्स. अयं विसेसोति इदानि वुच्चमानो विसेसो. यदिपि खीणासवो एकन्तेन वीतरागो वीतदोसो वीतमोहो एव च होति, याय पन पुब्बभागपटिपदाय वीतरागतादयो सविसेसाति वत्तब्बतं लभन्ति, तं दस्सेन्तो ‘‘तीसु ही’’तिआदिमाह . ‘‘रत्तो अत्थं न जानाती’’तिआदिना (नेत्ति. ११) रागे आदीनवं पस्सतो ‘‘रागो च नाम सुखाभिसङ्गेन उप्पज्जति, सुखञ्च विपरिणामतो दुक्खं. पगेव इतर’’न्ति सहेतुके रागे आदीनवदस्सनं दुक्खानुपस्सनाय निमित्तं, दुक्खानुपस्सना च पणिधिया पटिपक्खभावतो अप्पणिहितविमोक्खं परिपुरेतीति आह ‘‘रागे…पे… वीतरागो होती’’ति. तथा ‘‘दुट्ठो अत्थं न जानाती’’तिआदिना (इतिवु. ८८) दोसे आदीनवं पस्सतो ‘‘दोसो च नाम दुक्खं पटिच्च उप्पज्जति, तञ्च उभयं अनवट्ठितं इत्तरं पभङ्गू’’ति सहेतुके दोसे आदीनवदस्सनं अनिच्चानुपस्सनाय निमित्तं, अनिच्चानुपस्सना च निच्चनिमित्तादीनं पटिपक्खभावतो अनिमित्तविमोक्खं परिपूरेतीति आह ‘‘दोसे…पे… होती’’ति. तथा ‘‘मूळ्हो अत्थं न जानाती’’तिआदिना (इतिवु. ८८) मोहे आदीनवं पस्सतो ‘‘मोहो नाम यथासभावग्गहणस्स परिब्भमन्तो’’ति मोहस्स विक्खम्भनं अनत्तानुपस्सनाय निमित्तं, अनत्तानुपस्सनाय च अत्ताभिनिवेसस्स पटिपक्खभावतो सुञ्ञतं विमोक्खं परिपूरेतीति आह ‘‘मोहे…पे… वीतमोहो होती’’ति.

एवं सन्तेति यदि वीतरागतादयो विमोक्खविभागेन वुत्ता, एवं सन्ते. तस्माति यस्मा विमोक्खमुखविमोक्खानं वसेन नियमेत्वा न वुत्तं, तस्मा. यं किञ्चि अरहतो सम्भवन्तं विभजित्वा वुच्चतीति वारत्तयदेसना कताति इममत्थं दस्सेति ‘‘यं अरहतो’’तिआदिना.

एवं विमुत्तिविभागेन खीणासवस्स विभागं वारत्तयदेसनानिबन्धनं दस्सेत्वा इदानि अविभागेनपि तत्थ परिञ्ञाविसयस्स अनुसयविसयस्स च विभागं तस्स निबन्धनं दस्सेन्तो ‘‘अविसेसेना’’तिआदिमाह. तत्थ उपेक्खावेदना विसेसतो सङ्खारदुक्खं सम्मोहाधिट्ठानन्ति वुत्तं ‘‘सङ्खार…पे… मोहो’’ति. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव.

खीणासववारततियादिनयवण्णना निट्ठिता.

तथागतवारसत्तमनयवण्णना

१२. येहि (दी. नि. अभि. टी. १.७.चूळसीलवण्णना; अ. नि. टी. १.१.१७०) गुणविसेसेहि निमित्तभूतेहि भगवति ‘‘तथागतो’’ति अयं समञ्ञा पवत्ता, तं दस्सनत्थं ‘‘अट्ठहि कारणेहि भगवा तथागतो’’तिआदि वुत्तं. गुणनेमित्तकानेव हि भगवतो सब्बानि नामानि. यथाह –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति. (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. १.७६; दी. नि. अभि. टी. १.७.चूळसीलवण्णना; अ. नि. टी. १.१.१७०) –

तथा आगतोति एत्थ आकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति पटिपादगमनत्थो आगत-सद्दो, न ञाणगमनत्थो ‘‘तथलक्खणं आगतो’’तिआदीसु (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.१२; सं. नि. अट्ठ. २.३.७८; अ. नि. अट्ठ. १.१.१७०; उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८; थेरगा. अट्ठ. १.१.३; बु. वं. अट्ठ. २.बाहिरनिदान; महानि. अट्ठ. १४) विय, नापि कायगमनादिअत्थो ‘‘आगतो खो महासमणो, मागधानं गिरिब्बज’’न्तिआदीसु (महाव. ६३) विय. तत्थ यदाकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो, तं करुणाप्पधानत्ता महाकरुणामुखेन पुरिमबुद्धानं आगमनपटिपदं उदाहरणवसेन सामञ्ञतो दस्सेन्तो यंतंसद्दानं एकन्तसम्बन्धभावतो ‘‘यथा सब्बलोक…पे… आगता’’ति साधारणतो वत्वा पुन तं पटिपदं महापदानसुत्तादीसु (दी. नि. २.४) सम्बहुलनिद्देसेन सुपाकटानं आसन्नानञ्च विपस्सीआदीनं छन्नं सम्मासम्बुद्धानं वसेन दस्सेन्तो ‘‘यथा विपस्सी भगवा’’तिआदिमाह. तत्थ येन अभिनीहारेनाति मनुस्सत्त-लिङ्गसम्पत्ति-हेतु-सत्थारदस्सन-पब्बज्जा-अभिञ्ञादिगुणसम्पत्ति-अधिकार-छन्दानं वसेन अट्ठङ्गसमन्नागतेन कायपणिधानमहापणिधानेन. सब्बेसञ्हि सम्मासम्बुद्धानं कायपणिधानं इमिनाव नीहारेन समिज्झतीति.

एवं महाभिनीहारवसेन ‘‘तथागतो’’ति पदस्स अत्थं वत्वा इदानि पारमीपूरणवसेन दस्सेतुं ‘‘अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा दानपारमिं पूरेत्वा’’तिआदि वुत्तं. इमस्मिं पन ठाने सुत्तन्तिकानं महाबोधियानपटिपदाय कोसल्लजननत्थं पारमीकथा वत्तब्बा, सा पन सब्बाकारसम्पन्ना चरियापिटकवण्णनाय (चरिया. पकिण्णककथा) वित्थारतो निद्दिट्ठा, तस्मा अत्थिकेहि तत्थ वुत्तनयेनेव वेदितब्बा. यथा पन पुब्बे विपस्सीआदयो सम्मासम्बुद्धा अभिनीहारसम्पत्तियं पतिट्ठाय सुविसुद्धाय पटिपदाय अनवसेसतो सम्मदेव सब्बा पारमियो परिपूरेसुं, एवं अम्हाकम्पि भगवा परिपूरेसीति इममत्थं सन्धायाह ‘‘समत्तिं सपारमियो पूरेत्वा’’ति. सतिपि अङ्गपरिच्चागादीनं दानपारमिभावे परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च ‘‘पञ्च महापरिच्चागे’’ति विसुं गहणं, ततोयेव च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणम्पि कतं, परिग्गहपरिच्चागभावसामञ्ञेपि धनरज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च कतं.

गतपच्चागतिकवत्तपूरणादिकाय पुब्बभागपटिपदाय सद्धिं अभिञ्ञासमापत्तिनिप्फादनं पुब्बयोगो, दानादीसुयेव सातिसयपटिपत्तिनिप्फादनं पुब्बचरिया, सा चरियापिटकसङ्गहिता. अभिनीहारो पुब्बयोगो, दानादिपटिपत्ति, कायविवेकवसेन एकचरिया वा पुब्बचरियाति केचि. दानादीनञ्चेव अप्पिच्छतादीनञ्च संसारनिब्बानेसु आदीनवानिसंसानञ्च विभावनवसेन सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन च पवत्ता कथा धम्मक्खानं, ञातीनं अत्थचरिया ञातत्थचरिया, सापि करुणाय वसेनेव. आदि-सद्देन लोकत्थचरियादयो सङ्गण्हाति. कम्मस्सकतञाणवसेन, अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानपरिचयवसेन खन्धायतनादिपरिचयवसेन, लक्खणत्तयतीरणवसेन च ञाणचारो बुद्धिचरिया, सा पन अत्थतो पञ्ञापारमीयेव, ञाणसम्भारदस्सनत्थं विसुं गहणं. कोटीति परियन्तो, उक्कंसोति अत्थो.

चत्तारो सतिपट्ठाने भावेत्वा ब्रूहेत्वाति सम्बन्धो. तत्थ भावेत्वाति उप्पादेत्वा. ब्रूहेत्वाति वड्ढेत्वा. सतिपट्ठानादिग्गहणेन आगमनपटिपदं मत्थकं पापेत्वा दस्सेति. विपस्सनासहगता एव वा सतिपट्ठानादयो दट्ठब्बा. एत्थ च ‘‘येन अभिनीहारेना’’तिआदिना आगमनपटिपदाय आदिं दस्सेति, ‘‘दानपारमी’’तिआदिना मज्झं, ‘‘चत्तारो सतिपट्ठाने’’तिआदिना परियोसानन्ति वेदितब्बं.

सम्पतिजातोति मुहुत्तजातो मनुस्सानं हत्थतो मुत्तमत्तो, न मातुकुच्छितो निक्खन्तमत्तो. निक्खन्तमत्तञ्हि महासत्तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गण्हिंसु, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठितोति. यथाह भगवा महापदानदेसनायं. सेतम्हि छत्तेति दिब्बसेतच्छत्ते. अनुधारीयमानेति धारीयमाने. एत्थ च छत्तग्गहणेनेव खग्गादीनि पञ्च ककुधभण्टानिपि वुत्तानेवाति दट्ठब्बं. खग्गतालवण्टमोरहत्थकवालबीजनीउण्हीसपट्टापि हि छत्तेन सह तदा उपट्ठिता अहेसुं, छत्तादीनियेव च तदा पञ्ञायिंसु, न छत्तादिग्गाहका. सब्बा च दिसाति दसपि दिसा. नयिदं सब्बदिसाविलोकनं सत्तपदवीतिहारुत्तरकालं दट्ठब्बं. महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमदिसं ओलोकेसि. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा; हेट्ठा, उपरीति सब्बा दिसा अनुविलोकेत्वा सब्बत्थ अत्तना सदिसं अदिस्वा ‘‘अयं उत्तरा दिसा’’ति तत्थ सत्तपदवीतिहारेन अगमासि. आसभिन्ति उत्तमं. अग्गोति सब्बपठमो. जेट्ठो सेट्ठोति च तस्सेव वेवचनं. अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि.

अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेनाति संखित्तेन वुत्तमत्थं ‘‘यञ्ही’’तिआदिना वित्थारतो दस्सेति. तत्थ एत्थाति –

‘‘अनेकसाखञ्च सहस्समण्डलं,

छत्तं मरू धारयुमन्तलिक्खे;

सुवण्णदण्डा वीतिपतन्ति चामरा,

न दिस्सरे चामरछत्तगाहका’’ति. (सु. नि. ६९३);

इमिस्सा गाथाय. सब्बञ्ञुतञ्ञाणमेव सब्बत्थ अप्पटिहतचारताय अनावरणञाणन्ति आह ‘‘सब्बञ्ञुतानावरणञाणपटिलाभस्सा’’ति. तथा अयं भगवापि गतो…पे… पुब्बनिमित्तभावेनाति एतेन अभिजातियं धम्मतावसेन उप्पज्जनकविसेसा सब्बबोधिसत्तानं साधारणाति दस्सेति. पारमितानिस्सन्दा हि तेति.

विक्कमीति अगमासि. मरूति देवा. समाति विलोकनसमताय समा सदिसियो. महापुरिसो हि यथा एकं दिसं विलोकेसि, एवं सेसदिसापि, न कत्थचि विलोकने विबन्धो तस्स अहोसीति. समाति वा विलोकेतुं युत्ता, विसमरहिताति अत्थो. न हि तदा बोधिसत्तस्स विरूपबीभच्छविसमरूपानि विलोकेतुं अयुत्तानि दिसासु उपट्ठहन्तीति.

एवं ‘‘तथा गतो’’ति कायगमनट्ठेन गत-सद्देन तथागत-सद्दं निद्दिसित्वा इदानि ञाणगमनट्ठेन तं दस्सेतुं ‘‘अथ वा’’तिआदिमाह. तत्थ नेक्खम्मेनाति अलोभप्पधानेन कुसलचित्तुप्पादेन . कुसला हि धम्मा इध नेक्खम्मं, न पब्बज्जादयो, ‘‘पठमज्झान’’न्ति (दी. नि. अभि. टी. १.७.चूळसीलवण्णना; अ. नि. टी. १.१.१७०) च वदन्ति. पहायाति पजहित्वा. गतो अधिगतो, पटिपन्नो उत्तरिविसेसन्ति अत्थो. पहायाति वा पहानहेतु, पहानलक्खणं वा. हेतुलक्खणत्थो हि अयं पहाय-सद्दो. कामच्छन्दादिप्पहानहेतुकं ‘‘गतो’’ति हेत्थ वुत्तं गमनं अवबोधो, पटिपत्ति एव वा कामच्छन्दादिप्पहानेन च लक्खीयतीति. एस नयो पदालेत्वातिआदीसुपि. अब्यापादेनाति मेत्ताय. आलोकसञ्ञायाति विभूतं कत्वा मनसिकरणेन (दी. नि. अभि. टी. १.७.चूळसीलवण्णना) उपट्ठितआलोकसञ्चाननेन. अविक्खेपेनाति समाधिना. धम्मववत्थानेनाति कुसलादिधम्मानं याथावनिच्छयेन. ‘‘सप्पच्चयनामरूपववत्थानेना’’तिपि वदन्ति.

एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ. ५०८) वुत्ताय पठमज्झानस्स पुब्बभागपटिपदाय भगवतो तथागतभावं दस्सेत्वा इदानि सह उपायेन अट्ठहि समापत्तीहि अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं ‘‘ञाणेना’’तिआदिमाह. नामरूपपरिग्गहकङ्खावितरणानञ्हि विनिबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्ञायं ठितस्स अनिच्चसञ्ञादयो सिज्झन्ति, तथा झानसमापत्तीसु अभिरतिनिमित्तेन पामोज्जेन. तत्थ ‘‘अनभिरतिया विनोदिताय झानादीनं समधिगमो’’ति समापत्तिविपस्सनानं अरतिविनोदनअविज्जापदालनादीनि उपायो, उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय हेट्ठा निवरणेसुपि सङ्गहदस्सनत्थन्ति दट्ठब्बं. समापत्तिविहारप्पवेसविबन्धनेन नीवरणानि कवाटसदिसानीति आह ‘‘नीवरणकवाटं उग्घाटेत्वा’’ति. ‘‘रत्तिं अनुवितक्केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेती’’ति (म. नि. १.२५१) वुत्तट्ठाने वितक्कविचारा धूमायनाति अधिप्पेताति आह ‘‘वितक्कविचारधूम’’न्ति. किञ्चापि पठमज्झानुपचारेयेव दुक्खं, चतुत्थज्झानुपचारे च सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह ‘‘चतुत्थज्झानेन सुखदुक्खं पहाया’’ति.

अनिच्चस्स, अनिच्चन्ति च अनुपस्सना अनिच्चानुपस्सना, तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय विपस्सनायेतं नामं. निच्चसञ्ञन्ति सङ्खतधम्मेसु ‘‘निच्चा सस्सता’’ति एवंपवत्तमिच्छासञ्ञं. सञ्ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बं. एस नयो इतो परेसुपि. निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिज्जनाकारेन पवत्ताय अनुपस्सनाय. नन्दिन्ति सप्पीतिकतण्हं. विरागानुपस्सनायाति सङ्खारेसु विरज्जनाकारेन पवत्ताय अनुपस्सनाय. निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय. यथा वा सङ्खारा निरुज्झन्तियेव, आयतिं पुनब्भववसेन न उप्पज्जन्ति, एवं अनुपस्सना निरोधानुपस्सना. तेनेवाह ‘‘निरोधानुपस्सनाय निरोधेति, नो समुदेती’’ति. मुच्चितुकम्यता हि अयं बलप्पत्ताति. पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना, पटिसङ्खासन्तिट्ठना हि अयं. आदानन्ति निच्चादिवसेन गहणं. सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं घनसञ्ञा. आयूहनं अभिसङ्खरणं. अवत्थाविसेसापत्ति विपरिणामो. धुवसञ्ञन्ति थिरभावग्गहणं. निमित्तन्ति समूहादिघनवसेन सकिच्चपरिच्छेदताय च सङ्खारानं सविग्गहग्गहणं. पणिधिन्ति रागादिपणिधिं. सा पनत्थतो तण्हावसेन सङ्खारेसु निन्नता. अभिनिवेसन्ति अत्तानुदिट्ठिं.

अनिच्चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्ञाधम्मविपस्सना. सारादानाभिनिवेसन्ति असारेसु सारग्गहणविपल्लासं. इस्सरकुत्तादिवसेन लोको समुप्पन्नोति अभिनिवेसो सम्मोहाभिनिवेसो. केचि पन ‘‘अहोसिं नु खो अहं अतीतमद्धानन्तिआदिना (म. नि. १.१८; सं. नि. २.२०) पवत्तसंसयापत्ति सम्मोहाभिनिवेसो’’ति वदन्ति. सङ्खारेसु लेणताणभावग्गहणं आलयाभिनिवेसो. ‘‘आलयरता आलयसम्मुदिता’’ति (दी. नि. २.६४, ६७; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७, ८) वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिविसनवसेन पवत्तिया आलयाभिनिवेसोति केचि. ‘‘एवंविधा सङ्खारा पटिनिस्सज्जीयन्ती’’ति पवत्तं ञाणं पटिसङ्खानुपस्सना. वट्टतो विगतत्ता विवट्टं, निब्बानं, तत्थ आरम्मणकरणसङ्खातेन अनुपस्सनेन पवत्तिया विवट्टानुपस्सना, गोत्रभू. संयोगाभिनिवेसन्ति संयुज्जनवसेन सङ्खारेसु निविसनं. दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च. ओळारिकेति उपरिमग्गवज्झकिलेसे अपेक्खित्वा वुत्तं, अञ्ञथा दस्सनेन पहातब्बापि दुतियमग्गवज्झेहि ओळारिकाति. अणुसहगतेति अणुभूते. इदं हेट्ठिममग्गवज्झे अपेक्खित्वा वुत्तं. सब्बकिलेसेति अवसिट्ठसब्बकिलेसे. न हि पठमादिमग्गेहि पहीना किलेसा पुन पहीयन्तीति.

कक्खळत्तं कथिनभावो. पग्घरणं द्रवभावो. लोकियवायुना भस्तस्स विय येन वायुना तंतंकलापस्स उद्धुमायनं, थद्धभावो वा, तं वित्थम्भनं. विज्जमानेपि कलापन्तरभूतानं कलापन्तरभूतेहि सम्फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञ्ञथा भूतानं परिच्छेदसभावो न सिया ब्यापीभावापत्तितो, अब्यापिताव असम्फुट्ठताति यस्मिं कलापे भूतानं परिच्छेदो, तेहि असम्फुट्ठभावो असम्फुट्ठलक्खणं. तेनाह भगवा आकासधातुनिद्देसे (ध. स. ६३७) ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति.

विरोधिपच्चयसन्निपाते विसदिसुप्पत्ति रुप्पनं. चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनावसेनेतं वुत्तं ‘‘सङ्खारानं अभिसङ्खरणलक्खण’’न्ति. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे (विभ. ९२) ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव विभत्ता. अभिसङ्खरणलक्खणा च चेतना. यथाह ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदि. फरणं सविप्फारिकता. अस्सद्धियेति असद्धियहेतु. निमित्तत्थे भुम्मं. एस नयो कोसज्जेतिआदीसु. उपसमलक्खणन्ति कायचित्तपरिळाहूपसमलक्खणं. लीनुद्धच्चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटताय अज्झुपेक्खनं पटिसङ्खानं पक्खपातुपच्छेदतो.

मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा सिनिद्धभावतो सम्पयुत्तधम्मे सम्मावाचापच्चयसुभासितानं सोतारञ्च पुग्गलं परिग्गण्हातीति तस्सा परिग्गाहलक्खणं वुत्तं. कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होतीति सम्माकम्मन्त सङ्खाताय विरतिया समुट्ठानलक्खणं दट्ठब्बं. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय. जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियप्पवत्तिया, आजीवस्सेव वा सुद्धि वोदानं. ससम्पयुत्तधम्मस्स चित्तस्स संकिलेसपक्खे पतितुं अदत्वा सम्मदेव पग्गण्हनं पग्गहो.

‘‘सङ्खारा’’ति इध चेतना अधिप्पेताति वुत्तं ‘‘सङ्खारानं चेतनालक्खण’’न्ति. नमनं आरम्मणाभिमुखभावो. आयतनं पवत्तनं. आयतनानं वसेन हि आयसङ्खातानं चित्तचेतसिकानं पवत्ति. तण्हाय हेतुलक्खणन्ति वट्टस्स जनकहेतुभावो, मग्गस्स पन निब्बानसम्पापकत्तन्ति अयमेतेसं विसेसो.

तथलक्खणं अविपरीतसभावो. एकरसो अञ्ञमञ्ञानतिवत्तनं अनूनानधिकभावो. युगनद्धा समथविपस्सनाव. सद्धापञ्ञा पग्गहाविक्खेपातिपि वदन्ति.

खीणोति किलेसे खेपतीति खयो, मग्गो. अनुप्पादपरियोसानताय अनुप्पादो, फलं. पस्सद्धि किलेसवूपसमो. छन्दस्साति कत्तुकामताछन्दस्स. मूललक्खणं पतिट्ठाभावो. समुट्ठानभावो समुट्ठानलक्खणं आरम्मणपटिपादकताय सम्पयुत्तधम्मानं उप्पत्तिहेतुता. समोधानं विसयादिसन्निपातेन गहेतब्बाकारो, या सङ्गतीति वुच्चति. समं सह ओदहन्ति अनेन सम्पयुत्तधम्माति वा समोधानं, फस्सो. समोसरन्ति सन्निपतन्ति एत्थाति समोसरणं. वेदनाय विना अप्पवत्तमाना सम्पयुत्तधम्मा वेदनानुभवननिमित्तं समोसटा विय होन्तीति एवं वुत्तं. गोपानसीनं कूटं विय सम्पयुत्तानं पामोक्खभावो पमुखलक्खणं. ततो, तेसं वा सम्पयुत्तधम्मानं उत्तरि पधानन्ति ततुत्तरि, पञ्ञुत्तरा हि कुसला धम्मा. विमुत्तियाति फलस्स. तञ्हि सीलादिगुणसारस्स परमुक्कंसभावेन सारं. अयञ्च लक्खणविभागो छधातुपञ्चझानङ्गादिवसेन तंतंसुत्तपदानुसारेन पोराणट्ठकथायं आगतनयेन च कतोति दट्ठब्बं. तथा हि पुब्बे वुत्तोपि कोचि धम्मो परियायन्तरपकासनत्थं पुन दस्सितो. ततो एव च ‘‘छन्दमूलका कुसला धम्मा मनसिकारसमुट्ठाना फस्ससमोधाना वेदनासमोसरणा’’ति, ‘‘पञ्ञुत्तरा कुसला धम्मा’’ति, ‘‘विमुत्तिसारमिदं ब्रह्मचरिय’’न्ति, ‘‘निब्बानोगधञ्हि आवुसो ब्रह्मचरियं निब्बानपरियोसान’’न्ति (म. नि. १.४६६) च सुत्तपदानं वसेन ‘‘छन्दस्स मूललक्खण’’न्तिआदि वुत्तं.

तथधम्मा नाम चत्तारि अरियसच्चानि अविपरीतसभावत्ता. तथानि तंसभावत्ता. अवितथानि अमुसासभावत्ता. अनञ्ञथानि अञ्ञाकाररहितत्ता. जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं आगतभावो, अनुपवत्तनट्ठोति अत्थो. अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो, न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होतीति जातिपच्चयसम्भूतट्ठो. इत्थञ्च जातितो समुदागच्छतीति जातिपच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपं पातुभावोति अत्थो. अविज्जाय सङ्खारानं पच्चयट्ठोति एत्थापि न अविज्जा सङ्खारानं पच्चयो न होति, न च अविज्जं विना सङ्खारा उप्पज्जन्ति, या या अविज्जा येसं येसं सङ्खारानं यथा यथा पच्चयो होति, अयं अविज्जाय सङ्खारानं पच्चयट्ठो पच्चयभावोति अत्थो.

भगवा तं सब्बाकारतो जानाति पस्सतीति सम्बन्धो. तेनाति भगवता. तं विभज्जमानन्ति योजेतब्बं. न्ति रुपायतनं. इट्ठानिट्ठादीति आदि-सद्देन मज्झत्तं सङ्गण्हाति, तथा अतीतानागतपच्चुप्पन्नपरित्तअज्झत्तबहिद्धातदुभयादिभेदं. लब्भमानकपदवसेनाति ‘‘रूपायतनं दिट्ठं, सद्दायतनं सुतं, गन्धायतनं रसायतनं फोट्ठब्बायतनं मुतं, सब्बं रूपं मनसा विञ्ञात’’न्ति (ध. स. ९६६) वचनतो दिट्ठपदञ्च विञ्ञातपदञ्च रूपारम्मणे लब्भति, रूपारम्मणं इट्ठं अनिट्ठं मज्झत्तं परित्तं अतीतं अनागतं पच्चुप्पन्नं अज्झत्तं बहिद्धा दिट्ठं विञ्ञातं रूपं रूपायतनं रूपधातु वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकन्ति एवमादीहि अनेकेहि नामेहि.

तेरसहि वारेहीति रूपकण्डे (ध. स. ६१६) आगते तेरस निद्देसवारे सन्धायाह. एकेकस्मिञ्च वारे चतुन्नं चतुन्नं ववत्थापननयानं वसेन ‘‘द्वेपञ्ञासाय नयेही’’ति आह. तथमेव अविपरीतदस्सिताय अप्पटिवत्तियदेसनताय च. ‘‘जानामि अभिञ्ञासि’’न्ति वत्तमानातीतकालेसु ञाणप्पवत्तिदस्सनेन अनागतेपि ञाणप्पवत्ति वुत्तायेवाति दट्ठब्बा. विदित-सद्दो अनामट्ठकालविसेसो वेदितब्बो ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (ध. स. ९६६) विय. न उपट्ठासीति अत्तत्तनियवसेन न उपगच्छि. यथा रूपारम्मणादयो धम्मा यंसभावा यंपकारा च, तथा ने पस्सति जानाति गच्छतीति तथागतोति एवं पदसम्भवो वेदितब्बो. केचि पन ‘‘निरुत्तिनयेन पिसोदरादिपक्खेपेन (पाणिनि ६.३.१०९) वा दस्सि-सद्दस्स लोपं, आगत-सद्दस्स चागमं कत्वा तथागतो’’ति वण्णेन्ति.

निद्दोसताय अनुपवज्जं. पक्खिपितब्बाभावेन अनूनं. अपनेतब्बाभावेन अनधिकं. अत्थब्यञ्जनादिसम्पत्तिया सब्बाकारपरिपुण्णं. नो अञ्ञथाति ‘‘तथेवा’’ति वुत्तमेवत्थं ब्यतिरेकेन सम्पादेति. तेन यदत्थं भासितं, एकन्तेन तदत्थनिप्फादनतो यथा भासितं भगवता, तथेवाति अविपरीतदेसनतं दस्सेति. गदअत्थोति एतेन तथं गदतीति तथागतोति द-कारस्स त-कारो कतो निरुत्तिनयेनाति दस्सेति.

तथा गतमस्साति तथागतो. गतन्ति च कायवाचापवत्तीति अत्थो. तथाति च वुत्ते यंतंसद्दानं अब्यभिचारिसम्बन्धिताय यथाति अयमत्थो उपट्ठितोयेव होति, कायवचीकिरियानञ्च अञ्ञमञ्ञानुलोमेन वचनिच्छायं कायस्स वाचा, वाचाय च कायो सम्बन्धीभावेन उपतिट्ठतीति इममत्थं दस्सेन्तो आह ‘‘भगवतो ही’’तिआदि. इमस्मिं पन अत्थे तथावादीताय तथागतोति अयम्पि अत्थो सिद्धो होति. सो पन पुब्बे पकारन्तरेन दस्सितोति आह ‘‘एवं तथाकारिताय तथागतो’’ति.

तिरियं अपरिमाणासु लोकधातूसूति एतेन यदेके ‘‘तिरियं विय उपरि अधो च सन्ति लोकधातुयो’’ति वदन्ति, तं पटिसेधेति. देसनाविलासोयेव देसनाविलासमयो यथा ‘‘पुञ्ञमयं, दानमय’’न्तिआदीसु.

निपातानं वाचकसद्दसन्निधाने तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अवगतत्थं अतीतत्थञ्च वदतीति आह ‘‘गतोति अवगतो अतीतो’’ति.

अथ वा अभिनीहारतो पट्ठाय याव सम्मासम्बोधि, एत्थन्तरे महाबोधियानपटिपत्तिया हानट्ठानसंकिलेसनिवत्तीनं अभावतो यथा पणिधानं, तथा गतो अभिनीहारानुरूपं पटिपन्नोति तथागतो. अथ वा महिद्धिकताय पटिसम्भिदानं उक्कंसाधिगमेन अनावरणञाणताय च कत्थचिपि पटिघाताभावतो यथा रुचि, तथा कायवचीचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो. यस्मा च लोके विध-युत्त-गत-प्पकार-सद्दा समानत्था दिस्सन्ति. तस्मा यथाविधा विपस्सीआदयो भगवन्तो, अयम्पि भगवा तथाविधोति तथागतो, यथायुत्ता च ते भगवन्तो, अयम्पि भगवा तथायुत्तोति तथागतो. अथ वा यस्मा सच्चं तच्छं तथन्ति ञाणस्सेतं अधिवचनं, तस्मा तथेन ञाणेन आगतोति तथागतो. एवम्पि तथागत-सद्दस्स अत्थो वेदितब्बो.

पहाय कामादिमले यथा गता,

समाधिञाणेहि विपस्सिआदयो;

महेसिनो सक्यमुनी जुतिन्धरो,

तथा गतो तेन मतो तथागतो.

तथञ्च धातायतनादिलक्खणं,

सभावसामञ्ञविभागभेदतो;

सयम्भुञाणेन जिनो समागतो,

तथागतो वुच्चति सक्यपुङ्गवो.

तथानि सच्चानि समन्तचक्खुना,

तथा इदप्पच्चयता च सब्बसो;

अनञ्ञनेय्येन यतो विभाविता,

याथावतो तेन जिनो तथागतो.

अनेकभेदासुपि लोकधातुसु,

जिनस्स रूपायतनादिगोचरे;

विचित्रभेदं तथमेव दस्सनं,

तथागतो तेन समन्तलोचनो.

यतो च धम्मं तथमेव भासति,

करोति वाचायनुलोममत्तनो;

गुणेहि लोकं अभिभुय्यिरीयति,

तथागतो तेनपि लोकनायको.

यथाभिनीहारमतो यथारुचि,

पवत्तवाचा तनुचित्तभावतो;

यथाविधा येन पुरा महेसिनो,

तथाविधो तेन जिनो तथागतोति. (इतिवु. अट्ठ. ३८; दी. नि. टी. १.७ चूळसीलवण्णना);

आरकत्तातिआदीनं पदानं अत्थो विसुद्धिमग्गे (विसुद्धि. १.१२५) बुद्धानुस्सतिसंवण्णनाय वुत्तनयेनेव वेदितब्बो. सम्मा सामञ्च सब्बधम्मानं बुद्धत्ताति इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स अधिगमो दस्सितो.

ननु च (इतिवु. अट्ठ. ३८) सब्बञ्ञुतञ्ञाणतो अञ्ञं अनावरणञाणं, अञ्ञथा छ असाधारणञाणानि बुद्धञाणानीति वचनं विरुज्झेय्याति? न विरुज्झति विसयप्पवत्तिभेदवसेन अञ्ञेहि असाधारणञाणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता. एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति वुत्तं. यथाह पटिसम्भिदायं (पटि. म. १.११९) ‘‘सब्बं सङ्खतासङ्खतमनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थावरणं नत्थीति अनावरणञाण’’न्तिआदि, तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बं, अञ्ञथा सब्बञ्ञुतानावरणञाणानं सावरणता असब्बधम्मारम्मणता च आपज्जेय्य. न हि भगवतो ञाणस्स अणुमतम्पि आवरणं अत्थि, अनावरणञाणस्स च असब्बधम्मारम्मणभावे यत्थ तं नप्पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया. अथ वा पन होतु अञ्ञमेव अनावरणञाणं सब्बञ्ञुतञ्ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्ञुतञ्ञाणमेव अधिप्पेतं, तस्स चाधिगमेन भगवा सब्बञ्ञू सब्बविदू सम्मासम्बुद्धोति च वुच्चति, न सकिमेव सब्बधम्मावबोधतो. तथा च वुत्तं पटिसम्भिदायं (पटि. म. १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति. सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति.

एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति. किञ्चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धादिभेदेन भिन्नानं सङ्खतधम्मानं असङ्खतसम्मुतिधम्मानञ्च एकज्झं उपट्ठाने दूरतो चित्तपटं अवेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा च सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बे धम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्जति. येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते सब्बविदूति वुच्चन्ति. एवञ्च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसानतिवत्ति. ठितलक्खणारम्मणताय हि अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया, तस्मा सकिंयेव ञाणं पवत्ततीति न युज्जति.

अथ कमेन सब्बस्मिं विसये ञाणं पवत्तति, एवम्पि न युज्जति. न हि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्ने नेय्ये कमेन गय्हमाने तस्स अनवसेसपटिवेधो सम्भवति अपरियन्तभावतो ञेय्यस्स. ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनेन सब्बञ्ञू भगवा, तञ्च ञाणं अननुमानिकं संसयाभावतो. संसयानुबन्धञ्हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तं. सब्बस्स हि अप्पच्चक्खभावे अत्थस्स अविसंवादनेन ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनस्स असम्भवतो. यञ्हि तं सेसं, तं अप्पच्चक्खन्ति. अथ तम्पि पच्चक्खं, तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणं. कस्मा? अविसयविचारणभावतो. वुत्तञ्हेतं भगवता ‘‘बुद्धविसयो भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). इदं पनेत्थ सन्निट्ठानं – यं किञ्चि भगवता ञातुं इच्छितं सकलमेकदेसो वा, तत्थ अप्पटिहतवुत्तिताय पच्चक्खतो ञाणं पवत्तति, निच्चसमाधानञ्च विक्खेपाभावतो, ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खापटिबद्धवुत्तिता न सिया, एकन्तेनेव च सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा’’ति (महानि. ६९, १५६; चूळनि. ८५; पटि. म. ३.५) वचनतो. अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्कगहणविरहितत्ता पच्चक्खमेव.

ननु च एतस्मिम्पि पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसानतिवत्तियेवाति? न, तस्स विसोधितत्ता. विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति. अञ्ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया, तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं, अनन्तञ्च ञाणं ञेय्यं विय. वुत्तञ्हेतं ‘‘यावतकं ञेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं ञेय्यं. ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (महानि. ६९, १५६; चूळनि. ८५; पटि. म. ३.५). एवमेकज्झं, विसुं सकिं, कमेन वा इच्छानुरूपं सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो.

न्ति यथावुत्तं पथवीआदिभेदं. परिञ्ञातन्ति परितो समन्ततो सब्बाकारतो ञातं, तं परिजानितब्बभावं किञ्चि असेसेत्वा ञातन्ति अत्थो. अयमेव हि अत्थो ‘‘परिञ्ञातन्त’’न्ति इमिनापि पदेन पकासितोति दस्सेन्तो ‘‘परिञ्ञातन्तं नामा’’तिआदिमाह. तेन तेन मग्गेन किलेसप्पहानेन विसेसो नत्थीति इदं तंतंमग्गवज्झकिलेसानं बुद्धानं सावकानञ्च तेन तेन मग्गेनेव पहातब्बभावसामञ्ञं सन्धाय वुत्तं, न सावकेहि बुद्धानं किलेसप्पहानविसेसाभावतो. तथा हि सम्मासम्बुद्धा एव सवासनकिलेसे जहन्ति, न सावका. एकदेसमेवाति अत्तनो सन्तानगतमेव. ससन्ततिपरियापन्नधम्मपरिञ्ञामत्तेनपि हि चतुसच्चकम्मट्ठानभावना समिज्झति. तेनेवाह – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च पञ्ञपेमी’’तिआदि (सं. नि. १.१०७; अ. नि. ४.४५). अणुप्पमाणम्पि…पे… नत्थि, यतो छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणं पवत्ततीति वदन्ति.

तथागतवारसत्तमनयवण्णना निट्ठिता.

तथागतवारअट्ठमनयवण्णना

१३. पुरिमतण्हाति पुरिमतरेसु भवेसु निब्बत्ता पच्चुप्पन्नत्तभावहेतुभूता तण्हा. तग्गहणेनेव च अतीतद्धसङ्गहा अविज्जासङ्खारा सद्धिं उपादानेन सङ्गहिताति दट्ठब्बा. एत्थाति ‘‘भवा जाती’’ति एतस्मिं पदे. तेन उपपत्तिभवेनाति ‘‘भवा जाती’’ति जातिसीसेन वुत्तउपपत्तिभवेन. भूतस्साति निब्बत्तस्स. सो पन यस्मा सत्तो नाम होति, तस्मा वुत्तं ‘‘सत्तस्सा’’ति. एवञ्च जानित्वाति इमिना ‘‘भूतस्स जरामरण’’न्ति एत्थापि ‘‘इति विदित्वा’’ति इदं पदं आनेत्वा योजेतब्बन्ति दस्सेति.

यदिपि तेभूमका उपादानक्खन्धा ‘‘यं किञ्चि रूप’’न्तिआदिना (विभ. २; म. नि. १.२४४) एकादससु ओकासेसु पक्खिपितब्बा सम्मसितब्बा च, ते पन यस्मा भगवता ‘‘किम्हि नु खो सति जरामरणं होति, किंपच्चया जरामरण’’न्तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) पटिच्चसमुप्पादमुखेन सम्मसिता, पटिच्चसमुप्पादो च पवत्तिपवत्तिहेतुभावतो पुरिमसच्चद्वयमेव होति, तस्मा तदभिसमयं ‘‘मञ्ञनाभावहेतु पच्चयाकारपटिवेधो’’ति विभावेन्तो ‘‘यं बोधिरुक्खमूले…पे… दस्सेन्तो’’ति आह. संखिप्पन्ति एत्थ अविज्जादयो विञ्ञाणादयो चाति सङ्खेपा, अतीते हेतुआदयो ‘‘हेतु, फल’’न्ति एवं संखिप्पन्तीति वा सङ्खेपा, अविज्जादयो विञ्ञाणादयो च. सङ्खेप-सद्दो भागाधिवचनन्ति दट्ठब्बो. तेनाह ‘‘कोट्ठासाति अत्थो’’ति. ते पन अतीते हेतुसङ्खेपो, एतरहि फलसङ्खेपो, एतरहि हेतुसङ्खेपो, आयतिं फलसङ्खेपोति चत्तारो सङ्खेपा एतस्साति चतुसङ्खेपो, तं चतुसङ्खेपं. हेतुफलसन्धि, फलहेतुसन्धि, पुन हेतुफलसन्धीति एवं तयो सन्धी एतस्साति तिसन्धि, तं तिसन्धिं. अतीतपच्चुप्पन्नानागतभेदा तयो अद्धा एतस्साति तियद्धो, तं तियद्धं. सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्खेपे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा, ते एकेकसङ्खेपे पञ्च पञ्च कत्वा वीसति आकारा एतस्साति वीसताकारो, तं वीसताकारं.

एससब्बोति एस चतुसङ्खेपादिपभेदो अनवसेसो पच्चयो. पच्चयलक्खणेनाति पच्चयभावेन अत्तनो फलस्स पटिसन्धिविञ्ञाणस्स पच्चयभावेन, अविनाभावलक्खणेनाति अत्थो. यथा हि तण्हं विना अविज्जादयो विञ्ञाणस्स पच्चया न होन्ति, एवं तण्हापि अविज्जादिके विनाति. एत्थ दुक्खग्गहणेन विञ्ञाणनामरूपसळायतनफस्सवेदनानं, भवग्गहणेन च तण्हासङ्खारुपादानानं गहितता वुत्तनया एवाति न उद्धटा.

इदानि ते वीसति आकारे पटिसम्भिदामग्गपाळिया विभावेतुं ‘‘एवमेते’’तिआदि वुत्तं. तत्थ (पटि. म. अट्ठ. १.४७) पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे कयिरमानेति अत्थो. मोहो अविज्जाति यो तदा दुक्खादीसु मोहो, येन मूळ्हो कम्मं करोति, सा अविज्जा. आयूहना सङ्खाराति तं तं कम्मं करोन्तो दानुपकरणादि सज्जनादिवसेन या पुरिमचेतनायो, ते सङ्खारा. पटिग्गाहकानं पन हत्थे देय्यधम्मं पतिट्ठापयतो चेतना भवो. एकावज्जनजवनेसु वा पुरिमा चेतना आयूहना सङ्खारा, सत्तमा भवो. या काचि वा पन चेतना भवो, सम्पयुत्ता आयूहना सङ्खारा. निकन्ति तण्हाति यं कम्मं करोन्तस्स उपपत्तिभवे तस्स फलस्स निकामना पत्थना, सा तण्हा नाम. उपगमनं उपादानन्ति यं कम्मभवस्स पच्चयभूतं ‘‘इदं कम्मं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्जिस्सामी’’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं, इदं उपादानं नाम. चेतना भवोति द्वीसु अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने वुत्तचेतना, ततिये पन आयूहनसम्पयुत्तचेतना भवो. इति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चयाति इमे यथावुत्ता मोहादयो पञ्च धम्मा अतीतकम्मभवसिद्धा एतरहि पटिसन्धिया पच्चयभूताति अत्थो.

इध पटिसन्धिविञ्ञाणन्ति यं भवन्तरपटिसन्धानवसेन उप्पन्नत्ता पटिसन्धीति वुच्चति, तं विञ्ञाणं. ओक्कन्ति नामरूपन्ति या गब्भे रूपारूपधम्मानं ओक्कन्ति आगन्त्वा पविसन्ती विय, इदं नामरूपं. पसादो आयतनन्ति इदं चक्खादिपञ्चायतनवसेन वुत्तं. फुट्ठो फस्सोति यो आरम्मणं फुट्ठो फुसन्तो उप्पन्नो, अयं फस्सो. वेदयितंवेदनाति यं पटिसन्धिविञ्ञाणेन वा सळायतनपच्चयेन वा फस्सेन सहुप्पन्नं विपाकवेदयितं, सा वेदना. इति इमे…पे… पच्चयाति इमे विञ्ञाणादयो पञ्च कोट्ठासिका धम्मा पुरिमभवे कतस्स कम्मस्स कम्मवट्टस्स पच्चया, पच्चयभावतो तं पटिच्च इध एतरहि उपपत्तिभवस्मिं उपपत्तिभवभावेन वा होन्तीति अत्थो.

इधपरिपक्कत्ता आयतनानं मोहोति परिपक्कायतनस्स कम्मकरणकाले असम्मोहं दस्सेति. दहरस्स हि चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति. कम्मकरणकालेति च इमिना सब्बो कम्मस्स पच्चयभूतो सम्मोहो गहितो, न सम्पयुत्तोव. सेसं वुत्तनयमेव.

पदयोजनायाति ‘‘तस्मा’’तिआदीनं पदानं सम्बन्धेन सह. अत्थनिगमनन्ति इमस्मिं अट्ठमवारे देसनत्थनिगमनं. नन्दीति एवं वुत्तानं सब्बतण्हानन्ति ‘‘नन्दी दुक्खस्स मूल’’न्ति एवं नन्दनत्थसामञ्ञतो एकवचनेन वुत्तानं सब्बतण्हानं सन्तानारम्मणसम्पयुत्तधम्मप्पवत्तिआकारादिभेदेन अनेकभेदानं सब्बासं तण्हानं. खयवेवचनानेवाति समुच्छेदपहानवेवचनानेव. ‘‘अच्चन्तक्खया’’ति हि वुत्तं. चतुमग्गकिच्चसाधारणमेतन्ति चतुन्नं अरियमग्गानं पहानकिच्चस्स साधारणं सामञ्ञतो गहणं एतं खयादिवचनन्ति अत्थो. तेसं पन मग्गानं कमेन पवत्तनं किच्चकमेनेव दस्सेतुं ‘‘विरागा’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘ततो…पे… योजेतब्ब’’न्ति आह. तथा सतिपि खयादिसद्दानं पहानपरियायभावे पहातब्बाय पन विसयभेदभिन्नाय तण्हाय अनवसेसतो पहीनभावदीपनत्थं खयादिपरियायन्तरग्गहणं कतन्ति दस्सेन्तो ‘‘याही’’तिआदिमाह. यथावुत्तसञ्जननादिहेतुभूताय तण्हाय पहीनत्ता तप्पहानदीपनं कत्वा वुच्चमानं खयादिवचनं न कथञ्चि धम्मतं विलोमेतीति वुत्तं ‘‘न किञ्चि विरुज्झती’’ति.

उत्तरविरहितन्ति अत्तानं उत्तरितुं समत्थत्ता उत्तरेन अधिकेन विरहितं. अयञ्चस्स उत्तरविरहता अत्तनो सेट्ठभावेनाति आह ‘‘सब्बसेट्ठ’’न्ति. यथा सम्मा-सं-सद्दा ‘‘अविपरीतं, साम’’न्ति इमेसं पदानं अत्थं वदन्ति, एवं पासंससोभनत्थेपीति आह ‘‘सम्मा सामञ्च बोधिं पसत्थं सुन्दरञ्च बोधि’’न्ति. बुज्झि एत्थ पटिविज्झि चत्तारि अरियसच्चानि, सब्बम्पि वा नेय्यन्ति रुक्खो बोधि, बुज्झति एतेनाति पन मग्गो बोधि, तथा सब्बञ्ञुतञ्ञाणं, निब्बानं पन बुज्झितब्बतो बोधीति अयमेत्थ साधनविभागो दट्ठब्बो. पण्णत्तियम्पि अत्थेव बोधि-सद्दो ‘‘बोधिराजकुमारो’’तिआदीसु (म. नि. २.३२४; चूळव. २६८). अपरेति सारसमासाचरिया. एत्थ च सउपसग्गस्स बोधि-सद्दस्स अत्थुद्धारे अनुपसग्गानं उदाहरणे कारणं हेट्ठा वुत्तमेव.

लोकुत्तरभावतो वा तत्थापि हेट्ठिममग्गानं विय ततुत्तरिमग्गाभावतो च ‘‘सिया नु खो अनुत्तरा बोधी’’ति आसङ्कं सन्धाय तं विधमितुं ‘‘सावकान’’न्तिआदि वुत्तं. अभिनीहारसम्पत्तिया फलविसेसभूतेहि ञाणविसेसेहि एकच्चेहि सकलेहि सद्धिं समिज्झमानो मग्गो अरियानं तं तं ञाणविसेसादिं देन्तो विय होतीति तस्स असब्बगुणदायकत्तं वुत्तं. तेन अनञ्ञसाधारणाभिनीहारसम्पदासिद्धस्स निरतिसय-गुणानुबन्धस्स वसेन अरहत्तमग्गो अनुत्तरा बोधि नाम होतीति दस्सेति. सावकपारमिञाणं अञ्ञेहि सावकेहि असाधारणं महासावकानंयेव आवेणिकं ञाणं. पच्चेकं सच्चानि बुद्धवन्तोति पच्चेकबुद्धा. ननु च सब्बेपि अरिया पच्चेकमेव सच्चानि पटिविज्झन्ति धम्मस्स पच्चत्तं वेदनीयभावतोति? सच्चं, नयिदमीदिसं पटिवेधं सन्धाय वुत्तं, यथा पन सावका अञ्ञसन्निस्सयेन सच्चानि पटिविज्झन्ति परतोघोसेन विना तेसं दस्सनमग्गस्स अनुप्पज्जनतो, यथा च सम्मासम्बुद्धो अञ्ञेसं निस्सयभावेन सच्चानि अभिसम्बुज्झन्ति, न एवमेते, एते पन अपरनेय्या हुत्वा अपरिणायकभावेन सच्चानि पटिविज्झन्ति. तेन वुत्तं ‘‘पच्चेकं सच्चानि बुद्धवन्तोति पच्चेकबुद्धा’’ति.

इतीति करीयति उच्चारीयतीति इतिकारो, इति-सद्दो. कारणत्थो अनियमरूपेनाति अधिप्पायो, तस्माति वुत्तं होति. तेनाह ‘‘यस्मा चा’’ति. पुब्बे पन इति-सद्दं पकारत्थं कत्वा ‘‘एवं जानित्वा’’ति वुत्तं, इधापि तं पकारत्थमेव कत्वा अथो युज्जति. कथं? विदित्वाति हि पदं हेतुअत्थे दट्ठब्बं ‘‘पञ्ञाय चस्स दिस्वा’’ति (म. नि. १.२७१), ‘‘घतं पिवित्वा बलं होती’’ति च एवमादीसु विय, तस्मा पकारत्थेपि इति-सद्दे पटिच्चसमुप्पादस्स विदितत्ताति अयं अत्थो लब्भतेव. पटिच्चसमुप्पादं विदित्वाति एत्थापि हेतुअत्थे विदित्वा-सद्दे यथावुत्ता अत्थयोजना युज्जतेव. एत्थ च पठमविकप्पे पटिच्चसमुपादस्स विदितत्थं मञ्ञनाभावस्स कारणं वत्वा तण्हामूलकस्स पटिच्चसमुप्पादस्स दस्सितत्ता एत्थ तण्हाप्पहानं सम्मासम्बोधिया अधिगमनकारणं उद्धतन्ति दस्सितं, तस्मा ‘‘पथविं न मञ्ञती’’तिआदि निगमनं दट्ठब्बं. दुतियविकप्पे पन पटिच्चसमुप्पादवेदनं तण्हाप्पहानस्स कारणं वुत्तं, तं अभिसम्बोधिया अभिसम्बोधिमञ्ञनाभावस्साति अयमत्थो दस्सितोति अयमेतेसं द्विन्नं अत्थविकप्पानं विसेसो, तस्मा ‘‘नन्दी दुक्खस्स मूल’’न्ति वुत्तं.

तं कुतो लब्भतीति चोदनं सन्धायाह ‘‘यत्थ यत्थ ही’’तिआदि. सासनयुत्ति अयं सासनेपि एवं सम्बन्धो दिस्सतीति कत्वा. लोकेपि हि यं-तं-सद्दानं अब्यभिचारिसम्बन्धता सिद्धा.

एवं अभिसम्बुद्धोति वदामीति अभिसम्बुद्धभावस्स गहितत्ता, असब्बञ्ञुना एवं देसेतुं असक्कुणेय्यत्ता च ‘‘सब्बञ्ञुतञ्ञाणं दस्सेन्तो’’तिआदिमाह.

विचित्रनयदेसनाविलासयुत्तन्ति पुथुज्जनवारादिविभागभिन्नेहि विचित्तेहि तन्ति नयेहि, लक्खणकम्मतण्हामञ्ञनादिविभागभिन्नेहि विचित्तेहि अत्थनयेहि, अभिनन्दनपच्चयाकारादिविसेसापदेससिद्धेन देसनाविलासेन च युत्तं. यथा ते न जानन्ति, तथा देसेसीति इमिनापि भगवतो देसनाविलासंयेव विभावेति. तंयेव किर पथविन्ति एत्थ पथवीगहणं उपलक्खणमत्तं आपादिवसेनपि, तथा ‘‘कीदिसा नु खो इध पथवी अधिप्पेता, कस्मा च भूतरूपानियेव गहितानि, न सेसरूपानी’’तिआदिनापि तेसं संसयुप्पत्ति निद्धारेतब्बा. अथ वा कथं नामिदन्ति एत्थ इति-सद्दो पकारत्थो. तेन इमस्मिं सुत्ते सब्बायपि तेसं संसयुप्पत्तिया परिग्गहितत्ता दट्ठब्बा. अन्तन्ति मरियादं, देसनाय अन्तं परिच्छेदन्ति अत्थो, यो अनुसन्धीति वुच्चति. कोटिन्ति परियन्तं, देसनाय परियोसानन्ति अत्थो. उभयेन सुत्ते अज्झासयानुसन्धि यथानुसन्धीति वदति.

अन्तराकथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका तथा. विप्पकथाति अनिट्ठिता सिखं अप्पत्ता. कङ्खणानुरूपेनाति तस्मिं खणे धम्मसभायं सन्निपतितानं भिक्खूनं अज्झासयानुरूपेन. इदन्ति इदानि वुच्चमानं मूलपरियायजातकं.

दिसापामोक्खोति पण्डितभावेन सब्बदिसासु पमुखभूतो. ब्राह्मणोति ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. तिण्णं वेदानन्ति इरुवेद-यजुवेद-सामवेदानं. पारगूति अत्थसो ब्यञ्जनसो च पारं परियन्तं गतो. सह निघण्डुना च केटुभेन चाति सनिघण्डुकेटुभा, तेसं. निघण्डूति रुक्खादीनं वेवचनप्पकासकं सत्थं. केटुभन्ति किरियाकप्पविकप्पो, कवीनं उपकारावहं सत्थं. सह अक्खरप्पभेदेनाति साक्खरप्पभेदा, तेसं, सिक्खानिरुत्तिसहितानन्ति अत्थो. इतिहासपञ्चमानन्ति आथब्बणवेदं चतुत्थं कत्वा ‘‘इतिह अस, इतिह असा’’ति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं. पदं तदवसेसञ्च ब्याकरणं कायति अज्झेति वेदेति चाति पदको, वेय्याकरणो. लोकायतं वुच्चति वितण्डसत्थं. महापुरिसानं बुद्धादीनं लक्खणदीपनगन्थो महापुरिसलक्खणं. तेसु अनूनो परिपूरकारीति अनवयो.

मन्तेति वेदे. यदिपि वेदो ‘‘मन्तो, ब्रह्मं, कप्पो’’ति तिविधो, मन्तो एव पन मूलवेदो, तदत्थविवरणं ब्रह्मं, तत्थ वुत्तनयेन यञ्ञकिरियाविधानं कप्पो. तेन वुत्तं ‘‘मन्तेति वेदे’’ति. पण्डिताति पञ्ञावन्तो. तथा हि ते पुथुपञ्ञाताय बहुं सहस्सद्विसहस्सादिपरिमाणं गन्थं पाकटं कत्वा गण्हन्ति उग्गण्हन्ति, जवनपञ्ञताय लहुं सीघं गण्हन्ति, तिक्खपञ्ञताय सुट्ठु अविरज्झन्ता उपधारेन्ति, सतिनेपक्कसम्पत्तिया गहितञ्च नेसं न विनस्सति न सम्मुस्सतीति. सब्बम्पि सिप्पन्ति अट्ठारसविज्जाट्ठानादिभेदं सिक्खितब्बट्ठेन सिप्पन्ति सङ्ख्यं गतं सब्बं बाहिरकसत्थं मोक्खावहसम्मतम्पि न मोक्खं आवहतीति आह ‘‘दिट्ठधम्मसम्परायहित’’न्ति. सम्पिण्डिता हुत्वाति यथा मित्ता, तथा पिण्डितवसेन सन्निपतिता हुत्वा. ‘‘एवं गय्हमाने आदिना विरुज्झेय्य, एवं अन्तेना’’ति चिन्तेन्ता ञातुं इच्छितस्स अत्थस्स पुब्बेनापरं अविरुद्धं निच्छयं गहेतुं असक्कोन्ता न आदिं, न अन्तं अद्दसंसु.

लोमसानीति लोमवन्तानि, घनकेसमस्सुवानीति अत्थो. केसापि हि लोमग्गहणेन गय्हन्ति यथा ‘‘लोमनखं फुसित्वा सुद्धि कातब्बा’’ति. कण्णं वियाति कण्णं, पञ्ञा, ताय सुत्वा कातब्बकिच्चसाधनतो वुत्तं ‘‘कण्णवाति पञ्ञवा’’ति.

यस्मा सत्तानं गच्छन्ते गच्छन्ते काले आयुवण्णादिपरिक्खयो होति, तस्मा तं कालेन कतं विय कत्वा वुत्तं ‘‘नेसं आयु…पे… खादतीति वुच्चती’’ति.

अभिञ्ञायाति कुसलादिभेदं खन्धादिभेदञ्च देसेतब्बं धम्मं, वेनेय्यानञ्च आसयानुसयचरियाविमुत्तिआदिभेदं, तस्स च नेसं देसेतब्बप्पकारं याथावतो अभिजानित्वा. धम्मं देसेमीति दिट्ठधम्मिकसम्परायिकनिब्बानहितावहं सद्धम्मं कथयामि. नोअनभिञ्ञायाति यथा बाहिरका असम्मासम्बुद्धत्ता वुत्तविधिं अजानन्तायं किञ्चि तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं कथेन्ति, एवं न देसेमीति अत्थो. सनिदानन्ति सकारणं, वेनेय्यानं अज्झासयवसेन वा पुच्छाय वा अट्ठुप्पत्तिया वा सनिमित्तं हेतुउदाहरणसहितञ्चाति अत्थो. सप्पाटिहारियन्ति सनिस्सरणं सप्पटिहरणं, पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा देसेमीति अत्थो. अपरे पन ‘‘यथारहं इद्धिआदेसनानुसासनिपाटिहारियसहित’’न्ति वदन्ति, अनुसासनिपाटिहारियहिता पन देसना नत्थीति. हितूपदेसना ओवादो, सा एव अनुसासनी. अनोतिण्णवत्थुविसयो वा ओवादो, ओतिण्णवत्थुविसया अनुसासनी. पठमूपदेसो वा ओवादो, इतरा अनुसासनी. अलञ्च पनाति युत्तमेव. निट्ठमगमासीति अत्थसिद्धिं गता.

तथागतवारअट्ठमनयवण्णना निट्ठिता.

अयं तावेत्थ अट्ठकथाय लीनत्थवण्णना.

नेत्तिनयवण्णना

इदानि (दी. नि. टी. १.१४९; सं. नि. टी. १.१.नेत्तिनयवण्णना; अ. नि. टी. नेत्तिनयवण्णना) पकरणनयेन पाळिया अत्थवण्णनं करिस्साम. सा पनायं अत्थवण्णना यस्मा देसनाय समुट्ठानपयोजनभाजनेसु पिण्डत्थेसु च निद्धारितेसु सुतरा होति सुविञ्ञेय्या च, तस्मा सुत्तदेसनाय समुट्ठानादीनि पठमं निद्धारयिस्साम. तत्थ समुट्ठानं ताव परियत्तिं निस्साय मानुप्पादो, पयोजनंमानमद्दनं. वुत्तञ्हि अट्ठकथायं ‘‘सुतपरियत्तिं…पे… आरभी’’ति. अपिच वेनेय्यानं पथवीआदिभूतादिभेदभिन्ने सक्काये पुथुज्जनस्स सेक्खादिअरियस्स च सद्धिं हेतुना मञ्ञनामञ्ञनवसेन पवत्तिविभागानवबोधो समुट्ठानं, यथावुत्तविभागावबोधो पयोजनं, वेनेय्यानञ्हि वुत्तप्पकारे विसये यथावुत्तानं पुग्गलानं सद्धिं हेतुना मञ्ञनामञ्ञनवसेन पवत्तिविभागावबोधो पयोजनं.

अपिच समुट्ठानं नाम देसनानिदानं. तं साधारणं असाधारणन्ति दुविधं. तत्थ साधारणम्पि अज्झत्तिकबाहिरभेदतो दुविधं. तत्थ साधारणं अज्झत्तिकसमुट्ठानं नाम लोकनाथस्स महाकरुणा. ताय हि समुस्साहितस्स भगवतो वेनेय्यानं धम्मदेसनाय चित्तं उदपादि. तं सन्धाय वुत्तं ‘‘सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसी’’तिआदि (म. नि. १.२८३; सं. नि. १.१७२; महाव. ९). एत्थ च हेतावत्थायपि महाकरुणाय सङ्गहो दट्ठब्बो यावदेव संसारमहोघतो सद्धम्मदेसनाहत्थदानेहि सत्तसन्तारणत्थं तदुप्पत्तितो. यथा च महाकरुणा, एवं सब्बञ्ञुतञ्ञाणं दसबलञाणादीनि च देसनाय अब्भन्तरसमुट्ठानभावे वत्तब्बानि. सब्बम्पि हि ञेय्यधम्मं, तेसं देसेतब्बप्पकारं, सत्तानञ्च आसयानुसयादिं याथावतो जानन्तो भगवा ठानाट्ठानादीसु कोसल्लेन वेनेय्यज्झासयानुरूपं विचित्तनयदेसनं पवत्तेसीति. बाहिरं पन साधारणं समुट्ठानं दससहस्सब्रह्मपरिवारितस्स सहम्पतिमहाब्रह्मुनो अज्झेसनं. तदज्झेसनुत्तरकालञ्हि धम्मगम्भीरतापच्चवेक्खणाजनितं अप्पोस्सुक्कतं पटिप्पस्सम्भेत्वा धम्मस्सामी धम्मदेसनाय उस्साहजातो अहोसि. असाधारणम्पि अम्भन्तरबाहिरभेदतो दुविधमेव. तत्थ अब्भन्तरं याय महाकरुणाय येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयं वेदितब्बं. बाहिरं पन पञ्चसतानं ब्राह्मणजातिकानं भिक्खूनं परियत्तिं निस्साय मानुप्पादनं, वुत्तमेव तं अट्ठकथायं.

पयोजनम्पि साधारणं असाधारणन्ति दुविधं. तत्थ साधारणं अनुक्कमेन याव अनुपादापरिनिब्बानं विमुत्तिरसत्ता भगवतो देसनाय. तेनेवाह ‘‘एतदत्था तथा, एतदत्था मन्तना’’तिआदि (परि. ३६६). एतेनेव च संसारचक्कनिवत्ति सद्धम्मचक्कप्पवत्ति सस्सतादिमिच्छावादनिराकरणं सम्मावादपुरेक्खारो अकुसलमूलसमूहननं कुसलमूलसंरोपनं अपायद्वारपिदहनं सग्गमोक्खद्वारविवरणं परियुट्ठानवूपसमनं अनुसयसमुग्घातनं ‘‘मुत्तो मोचेस्सामी’’ति (उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८) पुरिमपटिञ्ञाअविसंवादनं तप्पटिपक्खमारमनोरथविसंवादनं तित्थियधम्मनिम्मथनं बुद्धधम्मपतिट्ठापनन्ति एवमादीनम्पि पयोजनानं सङ्गहो दट्ठब्बो. असाधारणं पन तेसं भिक्खूनं मानमद्दनं. वुत्तञ्चेतं अट्ठकथायं (म. नि. अट्ठ. १.१) ‘‘देसनाकुसलो भगवा मानभञ्जनत्थं ‘सब्बधम्ममूलपरियाय’न्ति देसनं आरभी’’ति. उभयम्पेतं बाहियमेव. सचे पन वेनेय्यसन्तानगतम्पि देसनाबलसिद्धिसङ्खातं पयोजनं अधिप्पायसमिज्झनभावतो यथाधिप्पेतत्थसिद्धिया यथाकारुणिकस्स भगवतोपि पयोजनमेवाति गण्हेय्य, इमिना परियायेनस्स अब्भन्तरतापि वेदितब्बा.

अपिच वेनेय्यानं पथवीआदिभूतादिविभागभिन्ने सक्काये पुथुज्जनस्स सेक्खादिअरियस्स च सद्धिं हेतुना मञ्ञनामञ्ञनवसेन पवत्तिविभागानवबोधो समुट्ठानं, इमस्स सुत्तस्स यथावुत्तविभागावबोधो पयोजनन्ति वुत्तोवायमत्थो. वेनेय्यानञ्हि वुत्तप्पकारे विसये यथावुत्तानं पुग्गलानं सद्धिं हेतुना मञ्ञनामञ्ञनानं वसेन पवत्तिविभागावबोधो इमं देसनं पयोजेति ‘‘तन्निप्फादनपरायं देसना’’ति कत्वा. यञ्हि देसनाय साधेतब्बं फलं, तं आकङ्खितब्बत्ता देसकं देसनाय पयोजेतीति पयोजनन्ति वुच्चति. तथा वेनेय्यानं सब्बसो एकदेसतो च मञ्ञनानं अप्पहानं, तत्थ च आदीनवादस्सनं, निरङ्कुसानं मञ्ञनानं अनेकाकारवोहारस्स सक्काये पवत्तिविसेसस्स अजाननं, तत्थ च पहीनमञ्ञनानं पटिपत्तिया अजाननं, तण्हामुखेन पच्चयाकारस्स च अनवबोधोति एवमादीनि च पयोजनानि इध वेदितब्बानि.

भूमित्तयपरियापन्नेसु असङ्खातधम्मविप्पकतपरिञ्ञादिकिच्चसङ्खातधम्मानं सम्मासम्बुद्धस्स च पटिपत्तिं अजानन्ता असद्धम्मस्सवनधारणपरिचयमनसिकारपरा सद्धम्मस्सवन-धारणपरिचयपटिवेधविमुखा च वेनेय्या इमिस्सा देसनाय भाजनं. पिण्डत्था पन ‘‘अस्सुतवा’’तिआदिना अयोनिसोमनसिकारबहुलीकारो अकुसलमूल-समायोगो ओलीयनातिधावनापरिग्गहो उपायविनिबद्धानुब्रूहना मिच्छाभिनिवेससमन्नागमो अविज्जातण्हा-परिसुद्धि वट्टत्तयानुपरमो आसवोघयोगगन्थागतितण्हुप्पादुपादानावियोगो चेतोखिल-चेतोविनिबद्धअभिनन्दन-नीवरणसङ्गानतिक्कमो विवादमूलापरिच्चागो अनुसयानुपच्छेदो मिच्छत्तानतिवत्तनं तण्हामूलधम्मसन्निस्सयता अकुसलकम्मपथानुयोगो सब्बकिलेस-परिळाहसारद्धकायचित्तताति एवमादयो दीपिता होन्ति. ‘‘पथविं पथवितो सञ्जानाती’’तिआदिना तण्हाविचरितनिद्देसो मानजप्पना विपरियेसाभिनिवेसो संकिलेसो सक्कायपरिग्गहो बाललक्खणापदेसो वङ्कत्तयविभावनानुयोगो बहुकारपटिपक्खदीपना तिविधनिस्सयसंसूचना आसवक्खयकथनन्ति एवमादयो दीपिता होन्ति.

सोळसहारवण्णना

१. देसनाहारवण्णना

तत्थ ये उपादानक्खन्धधम्मे उपादाय पथवीआदिभूतादिभेदा पञ्ञत्ति, ते पञ्ञत्तिपटिपादनभावेन जातिजरामरणविसेसनदुक्खपरियायेन च वुत्ता तण्हावज्जा तेभूमकधम्मा दुक्खसच्चं. मञ्ञनाभिनन्दननन्दीपरियायेहि वुत्ता तण्हा समुदयसच्चं. अयं ताव सुत्तन्तनयो. अभिधम्मनये पन यथावुत्ततण्हाय सद्धिं ‘‘अस्सुतवा’’तिआदिना दीपिता अविज्जादयो, मञ्ञनापरियायेन गहिता मानदिट्ठियो, भवपदेन गहितो कम्मभवो चाति सब्बेपि किलेसाभिसङ्खारा समुदयसच्चं. उभिन्नं अप्पवत्ति निरोधसच्चं. अरियधम्मग्गहणेन, परिञ्ञाभिक्खुसेक्खाभिञ्ञागहणेहि, रागादिखयवचनेहि, सम्मासम्बोधिगहणेन च मग्गसच्चं. केचि पन तण्हाक्खयादिवचनेहि निरोधसच्चं उद्धरन्ति, तं अट्ठकथाय विरुज्झति तत्थ तण्हाक्खयादीनं मग्गकिच्चभावस्स उद्धटत्ता.

तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, तेसं भिक्खूनं मानभञ्जनं फलं, तथा ‘‘यथावुत्तविभागावबोधो’’तिआदिना वुत्तं पयोजनञ्च. तस्स निप्फत्तिकारणत्ता देसनाय विचित्तता चतुन्नं पुग्गलानं याथावतो सभावूपधारणञ्च उपायो, पथवीआदीसु पुथुज्जनादीनं पवत्तिदस्सनापदेसेन पथवीआदयो एकन्ततो परिजानितब्बा, मञ्ञना च पहातब्बाति अयमेत्थ भगवतो आणत्तीति. अयं देसनाहारो.

२. विचयहारवण्णना

मञ्ञनानं सक्कायस्स अविसेसहेतुभावतो, कस्सचिपि तत्थ असेसितब्बतो च सब्बगहणं, सभावधारणतो निस्सत्तनिज्जीवतो च धम्मग्गहणं, पतिट्ठाभावतो आवेणिकहेतुभावतो च मूलग्गहणं, कारणभावतो देसनत्थसम्भवतो च परियायग्गहणं, सम्मुखभावतो सम्पदानत्थसम्भवतो च ‘‘वो’’ति वचनं, तथारूपगुणयोगतो अभिमुखीकरणतो च ‘‘भिक्खवे’’ति आलपनं. देसेतुं समत्थभावतो तेसं सतुप्पादनत्थञ्च ‘‘देसेस्सामी’’ति पटिजाननं, देसेतब्बताय पटिञ्ञातभावतो, यथापटिञ्ञञ्च देसनतो ‘‘त’’न्ति पच्चामसनं, सोतब्बभावतो, सवनत्थस्स च एकन्तेन निप्फादनतो ‘‘सुणाथा’’ति वुत्तं. सक्कातब्बतो, सक्कच्चकिरियाय एव च तदत्थसिद्धितो ‘‘साधुक’’न्ति वुत्तं. धम्मस्स मनसिकरणीयतो तदधीनत्ता च सब्बसम्पत्तीनं ‘‘मनसि करोथा’’ति वुत्तं यथापरिञ्ञाताय देसनाय परिब्यत्तभावतो वित्थारत्थसम्भवतो च ‘‘भासिस्सामी’’ति वुत्तं. भगवतो सदेवकेन लोकेन सिरसा सम्पटिच्छितब्बवचनत्ता, तस्स च यथाधिप्पेतत्थसाधनतो ‘‘एव’’न्ति वुत्तं. सत्थु उत्तमगारवट्ठानभावतो, तत्थ च गारवस्स उळारपुञ्ञभावतो ‘‘भन्ते’’ति वुत्तं. भिक्खूनं तथाकिरियाय निच्छितभावतो वचनालङ्कारतो च ‘‘खो’’ति वुत्तं. सवनस्स पटिजानितब्बतो, तथा तेहि पटिपन्नत्ता च ‘‘पच्चस्सोसु’’न्ति वुत्तं पच्चक्खभावतो, सकलस्सपि एकज्झं करणतो ‘‘एत’’न्ति वुत्तं.

वुच्चमानस्स पुग्गलस्स लोकपरियापन्नत्ता लोकाधारत्ता च लोकं उपादाय ‘‘इधा’’ति वुत्तं. पटिवेधबाहुसच्चाभावतो परियत्तिबाहुसच्चाभावतो च ‘‘अस्सुतवा’’ति वुत्तं. पुथूसु, पुथु वा जनभावतो ‘‘पुथुज्जनो’’ति वुत्तं. अनरियधम्मविरहतो अरियधम्मसमन्नागमतो च ‘‘अरियान’’न्ति वुत्तं. अरियभावकराय पटिपत्तिया अभावतो, तत्थ कोसल्लदमथाभावतो ‘‘अरियानं अदस्सावी’’तिआदि वुत्तं. असन्तधम्मस्सवनतो सन्तधम्मसमन्नागमतो सब्भि पासंसियतो च ‘‘सप्पुरिसान’’न्ति वुत्तं. सप्पुरिसभावकराय पटिपत्तिया अभावतो, तत्थ च कोसल्लदमथाभावतो ‘‘सप्पुरिसानं अदस्सावी’’तिआदि वुत्तं. पथवीवत्थुकानं मञ्ञनानं, उपरि वुच्चमानानञ्चमञ्ञनानं मूलकत्ता पपञ्चसङ्खानं ‘‘पथविं पथवितो सञ्जानाती’’ति वुत्तं. अन्धपुथुज्जनस्स अहंकार-ममंकारानं कत्थचिपि अप्पहीनत्ता ‘‘पथविं मञ्ञती’’तिआदि वुत्तं.

पुब्बे अग्गहितत्ता, सामञ्ञतो च गय्हमानत्ता, पुग्गलस्स पथवीआदिआरम्मणसभागताय लब्भमानत्ता च ‘‘योपी’’ति वुत्तं. ‘‘यो’’ति अनियमेन गहितस्स नियमेतब्बतो पटिनिद्दिसितब्बतो च; ‘‘सो’’ति वुत्तं सातिसयं संसारे भयस्स इक्खनतो किलेसभेदनसम्भवतो च ‘‘भिक्खू’’ति वुत्तं. सिक्खाहि समन्नागमतो सेक्खधम्मपटिलाभतो च ‘‘सेक्खो’’ति वुत्तं. मनसा लद्धब्बस्स अरहत्तस्स अनधिगतत्ता अधिगमनीयतो च ‘‘अप्पत्तमानसो’’ति वुत्तं. अपरेन अनुत्तरणीयतो, परं अनुच्छविकभावेन उत्तरित्वा ठितत्ता च ‘‘अनुत्तर’’न्ति वुत्तं. योगेन भावनाय कामयोगादितो च खेमं सिवं अनुपद्दवन्ति ‘‘योगक्खेम’’न्ति वुत्तं. छन्दप्पवत्तिया उस्सुक्कापत्तिया च ‘‘पत्थयमानो’’ति वुत्तं. तदत्थस्स सब्बसो सब्बइरियापथविहारस्स समथविपस्सनाविहारस्स दिब्बविहारस्स च वसेन ‘‘विहरती’’ति वुत्तं. सेक्खस्स सब्बसो अभिञ्ञेय्यभावञ्चेव परिञ्ञेय्यभावञ्च ञाणेन अभिभवित्वा जाननतो ‘‘अभिजानाती’’ति वुत्तं. सेक्खस्स सब्बसो अप्पहीनमञ्ञनताय अभावतो ‘‘मा मञ्ञी’’ति वुत्तं. सेसं वुत्तनयानुसारेन वेदितब्बं. इमिना नयेन इतो परं सब्बपदेसु विनिच्छयो कातब्बो. सक्का हि अट्ठकथं तस्सा लीनत्थवण्णनञ्च अनुगन्त्वा अयमत्थो विञ्ञूहि विभावेतुन्ति अतिवित्थारभयेन न वित्थारयिम्ह. इति अनुपदविचयतो विचयो हारो.

३. युत्तिहारवण्णना

सक्कायस्स सब्बमञ्ञनानं मूलभावो युज्जति परिकप्पमत्तकत्ता लोकविचित्तस्स. ब्याहुसच्चद्वयरहितस्स अन्धपुथुज्जनभावो युज्जति पुथुकिलेसाभिसङ्खारजननादिसभावत्ता. यथावुत्तपुथुज्जनस्स वा वुत्तप्पकारबाहुसच्चाभावो युज्जति तस्मिं सति सब्भावतो. तत्थ अस्सुतवतो पुथुज्जनस्स अरियानं सप्पुरिसानञ्च अदस्सावितादि युज्जति अरियकरधम्मानं अरियभावस्स च तेन अदिट्ठत्ता अप्पटिपन्नत्ता च तथा तस्स पथविया ‘‘अहं पथवी, मम पथवी, परो पथवी’’ति सञ्जाननं युज्जति अहंकारममंकारानं सब्बेन सब्बं अप्पहीनत्ता. तथा सञ्जानतो चस्स पथविं कम्मादिकरणादिवसेन गहेत्वा नानप्पकारतो मञ्ञनापवत्ति युज्जति सञ्ञानिदानत्ता पपञ्चसङ्खानं. यो मञ्ञति, तस्स अपरिञ्ञातवत्थुकता युज्जति परिञ्ञाय विना मञ्ञनापहानाभावतो. ‘‘आपं आपतो सञ्जानाती’’तिआदीसुपि एसेव नयो. अपरियोसितसिक्खस्स अप्पत्तमानसता युज्जति कतकिच्चताभावतो. सेक्खस्स सतो योगक्खेमपत्थना युज्जति तदधिमुत्तभावतो. तथा तस्स पथविया अभिजानना युज्जति परिञ्ञापहानेसु मत्तसो कारिभावतो. ततो एव चस्स ‘‘मा मञ्ञी’’ति वत्तब्बता युज्जति वत्थुपरिञ्ञाय विय मञ्ञनापहानस्सपि विप्पकतभावतो. सेक्खस्स पथविया परिञ्ञेय्यता युज्जति परिञ्ञातुं सक्कुणेय्यत्ता सब्बसो अपरिञ्ञातत्ता च. ‘‘आपं आपतो’’तिआदीसुपि एसेव नयो. अरहत्तादियुत्तस्स पथवियादीनं अभिजानना मञ्ञनाभावो च युज्जति सङ्खातधम्मत्ता, सब्बसो किलेसानं पहीनत्ता, ततो एव चस्स वीतरागादिभावो ततो सम्मदेव च पटिच्चसमुप्पादस्स पटिविद्धताति. अयं युत्तिहारो.

४. पदट्ठानहारवण्णना

किस्सोपि मञ्ञना सक्कायस्स पदट्ठानं, मञ्ञनानं अयोनिसोमनसिकारो पदट्ठानं, सुतद्वयविरहो अन्धपुथुज्जनभावस्स पदट्ठानं, सो अरियानं अदस्साविताय पदट्ठानं, सा अरियधम्मस्स अकोविदताय पदट्ठानं, सा अरियधम्मे अविनीतताय पदट्ठानं. ‘‘सप्पुरिसानं अदस्सावी’’ति एत्थापि एसेव नयो. सञ्ञाविपल्लासो मञ्ञनानं पदट्ठानं. सञ्ञानिदाना हि पपञ्चसङ्खाति. मञ्ञनासु च तण्हामञ्ञना इतरमञ्ञनानं पदट्ठानं ‘‘तण्हागतानं परितस्सितविप्फन्दित’’न्ति, (दी. नि. १.१०५-१०९) ‘‘तण्हापच्चया उपादान’’न्ति (म. नि. ३.१२६; महाव. १) च वचनतो, तण्हागतस्सेव च ‘‘सेय्योहमस्मि’’न्तिआदिना मानजप्पनासब्भावता. सब्बापि वा मञ्ञना सब्बासं मञ्ञनानं पदट्ठानं . ‘‘उपादानपच्चया तण्हा’’ति हि वचनतो दिट्ठिपि तण्हाय पदट्ठानं. ‘‘अहमस्मि ब्रह्मा महाब्रह्मा’’ति (दी. नि. १.४२; ३.३९) आदिवचनतो मानोपि दिट्ठिया पदट्ठानं. तथा ‘‘अस्मीति सति इत्थंस्मीति होति, एवंस्मीति होति, अञ्ञथास्मीति होती’’तिआदिवचनतो मानस्सपि तण्हाय पदट्ठानता लब्भतेव. सेक्खा धम्मा सप्पदेसतो मञ्ञनापहानस्स पदट्ठानं. असेक्खा निप्पदेसतो मञ्ञनापहानस्स पदट्ठानं. कम्मभवो च जातिया पदट्ठानं. जाति जरामरणस्स पदट्ठानं. पच्चयाकारस्स यथाभूतावबोधो सम्मासम्बोधिया पदट्ठानन्ति. अयं पदट्ठानो हारो.

५. लक्खणहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ मूलग्गहणेन मूलपरियायग्गहणेन वा यथा तण्हामानदिट्ठियो गय्हन्ति, एवं दोसमोहादीनम्पि सक्कायमूलधम्मानं सङ्गहो दट्ठब्बो सक्कायस्स मूलभावेन एकलक्खणत्ता. ‘‘अस्सुतवा’’ति इमिना यथा तस्स पुग्गलस्स परियत्तिपटिवेधसद्धम्मानं अभावो गय्हति, एवं पटिपत्तिसद्धम्मस्सपि अभावो गय्हति सद्धम्मभावेन एकलक्खणत्ता. अरियानं अदस्सनकामतादिलक्खणा. ‘‘अरियधम्मस्स अकोविदो’’ति इमिना अरियधम्माधिगमस्स विबन्धभूतं अञ्ञाणं. ‘‘अरियधम्मे अविनीतो’’ति इमिना अरियविनयाभावो. सो पनत्थतो अरियविनये अप्पटिपत्ति एव वाति तीहिपि पदेहि यथावुत्तविसया मिच्छादिट्ठि विचिकिच्छा च गहिताव होन्ति. तग्गहणेन च सब्बेपि अकुसला धम्मा सङ्गहिताव होन्ति संकिलेसलक्खणेन एकलक्खणत्ता. ‘‘सप्पुरिसानं अदस्सावी’’ति एत्थापि एसेव नयो.

‘‘पथविं पथवितो सञ्जानाती’’ति इदं दिट्ठिमञ्ञनादीनं सञ्ञाय कारणभावदस्सनं. तत्थ यथा सञ्ञा, एवं वितक्कफस्साविज्जाअयोनिसोमनसिकारादयोपि तासं कारणन्ति अत्थतो तेसम्पेत्थ सङ्गहो वुत्तो होति मञ्ञनानं कारणभावेन एकलक्खणत्ता. ‘‘मञ्ञती’’ति इमिना मञ्ञनाकिच्चेन तण्हामानदिट्ठियो गहिता तासं किलेससभावत्ता. तग्गहणेनेव विचिकिच्छादिनम्पि सङ्गहो दट्ठब्बो किलेसलक्खणेन एकलक्खणत्ता. तथा तण्हाय हेतुसभावत्ता तग्गहणेनेव अवसिट्ठाकुसलहेतूनं सङ्गहो दट्ठब्बो हेतुलक्खणेन एकलक्खणत्ता. तथा तण्हादिट्ठीनं आसवादिसभावत्ता तग्गहणेनेव अवसिट्ठासवोघयोगगन्थनीवरणादीनम्पि सङ्गहो दट्ठब्बो आसवादिसभावत्ता एकलक्खणत्ता. तथा ‘‘पथविं मञ्ञती’’तिआदिना पथवीआदीनं रूपसभावत्ता तब्बिसयानञ्च मञ्ञनानं रूपविसयत्ता तग्गहणेनेव सकलरूपक्खन्धविसयापि मञ्ञना दस्सिता होन्ति रूपविसयलक्खणेन आसं एकलक्खणत्ता. एवं चक्खायतनादिविसयापि मञ्ञना निद्धारेतब्बा. ‘‘अपरिञ्ञात’’न्ति परिञ्ञापटिक्खेपेन तप्पटिबद्धकिलेसानं पहानपटिक्खेपोति दट्ठब्बो मग्गकिच्चभावेन परिञ्ञापहानानं एकलक्खणत्ता. इमिना नयेन सेसेसुपि यथारहं एकलक्खणा निद्धारेतब्बाति. अयं लक्खणो हारो.

६. चतुब्यूहहारवण्णना

पथवीआदीसु वत्थूसु ब्यञ्जनच्छायाय अत्थं गहेत्वा धम्मगम्भीरतं असल्लक्खेत्वा असद्धम्मस्सवनादिना वञ्चिता हुत्वा सद्धम्मस्सवनधारणपरिचयमनसिकारविमुखा पथवीआदीसु वत्थूसु पुथुज्जनसेक्खासेक्खतथागतानं पटिपत्तिविसेसं अजानन्ता च वेनेय्या इमिस्सा देसनाय निदानं. ते ‘‘कथं नु खो यथावुत्तदोसविनिमुत्ता यथावुत्तञ्च विसेसं जानन्ता सम्मापटिपत्तिया उभयहितपरायणा सवेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो. पदनिब्बचनं निरुत्तं, तं ‘‘एव’’न्तिआदिनिदानपदानं, ‘‘सब्बधम्ममूलपरियाय’’न्तिआदिपाळिपदानञ्च अट्ठकथायं, तस्सा लीनत्थवण्णनायञ्चेव वुत्तनयेन सुविञ्ञेय्यत्ता अतिवित्थारभयेन न वित्थारयिम्ह.

पदपदत्थदेसनानिक्खेपसुत्तसन्धिवसेन पञ्चविधा सन्धि. तत्थ पदस्स पदन्तरेन सम्बन्धो पदसन्धि, तथा पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि, यो ‘‘किरियाकारकसम्बन्धो’’ति वुच्चति. नानानुसन्धिकस्स सुत्तस्स तंतंअनुसन्धीहि सम्बन्धो, एकानुसन्धिकस्स पन पुब्बापरसम्बन्धो देसनासन्धि. या अट्ठकथायं ‘‘पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धी’’ति तिधा विभत्ता. अज्झासयो चेत्थ अत्तज्झासयो परज्झासयोति द्विधा वेदितब्बो. यं पनेत्थ वत्तब्बं, तं हेट्ठा निदानवण्णनायं वुत्तमेव. निक्खेपसन्धि चतुन्नं सुत्तनिक्खेपानं वसेन वेदितब्बो. सुत्तसन्धि इध पठमनिक्खेपवसेनेव वेदितब्बो. कस्मा पनेत्थ मूलपरियायसुत्तमेव पठमं निक्खित्तन्ति? नायमनुयोगो कत्थचि नप्पवत्तति, अपिच यस्मा मञ्ञनामूलकं सक्कायं, सब्बमञ्ञना च तत्थ एव अनेकभेदभिन्ना पवत्तति, न तस्सा सविसयाय लेसमत्तम्पि सारं अत्थीति पथवीआदिविभागभिन्नेसु मञ्ञनासु च सातिसयं निब्बेधविरागसञ्जननी उपरि सेक्खासेक्खतथागतगुणविभावनी च अयं देसना. सुत्तन्तदेसना च विसेसतो दिट्ठिविनिवेठनकथा, तस्मा सनिस्सयस्स दिट्ठिग्गाहस्स आदितो असारभावदीपनं उपरि च सब्बेसं अरियानं गुणविसेसविभावनमिदं सुत्तं पठमं निक्खित्तं. किञ्च सक्काये मञ्ञनामञ्ञनामुखेन पवत्तिनिवत्तीसु आदीनवानिसंसविभावनतो सब्बेसं पुग्गलानं पटिपत्तिविभागतो च इदमेव सुत्तं पठमं निक्खित्तं.

यं पन एकिस्सा देसनाय देसनन्तरेन सद्धिं संसन्दनं, अयम्पि देसनासन्धि, सा एवं वेदितब्बा. ‘‘अस्सुतवा पुथुज्जनो…पे… निब्बानं अभिनन्दती’’ति अयं देसना. ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो मनसिकरणीये धम्मे नप्पजानाति, अमनसिकरणीये च धम्मे नप्पजानाति, सो मनसिकरणीये धम्मे अप्पजानन्तो अमनसिकरणीये च धम्मे अप्पजानन्तो ये धम्मा न मनसिकरणीया, ते धम्मे मनसि करोति…पे… अनुप्पन्नो वा कामासवो उप्पज्जति, उप्पन्नो वा कामासवो पवड्ढति. अनुप्पन्नो वा भवासवो उप्पज्जति, उप्पन्नो वा भवासवो पवड्ढति, अनुप्पन्नो वा अविज्जासवो उप्पज्जति, उप्पन्नो वा अविज्जासवो पवड्ढती’’ति (म. नि. १.१७) इमाय देसनाय संसन्दति. तथा ‘‘तस्सेतं पाटिकङ्खं सुभनिमित्तं मनसि करिस्सति, तस्स सुभनिमित्तस्स मनसिकारा रागो चित्तं अनुद्धंसेस्सति, सो सरागो सदोसो समोहो साङ्गणो संकिलिट्ठचित्तो कालं करिस्सती’’ति (म. नि. १.५९) इमाय देसनाय संसन्दति. तथा ‘‘चक्खुञ्चावुसो पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना. यं वेदेति तं सञ्जानाति, यं सञ्जानाति तं वितक्केति, यं वितक्केति तं पपञ्चेति, यं पपञ्चेति ततोनिदानं पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’ति (म. नि. १.२०४) इमाय देसनाय संसन्दति. तथा ‘‘इध, भिक्खवे, असुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. वेदनं…पे…, सञ्ञं…पे…, सङ्खारे…पे…, विञ्ञाणं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. यम्पि तं दिट्ठं…पे… यम्पि तं दिट्ठिट्ठानं, सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामीति, तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सती’’ति (म. नि. १.२४१) इमाय देसनाय संसन्दति.

‘‘योपि सो, भिक्खवे, भिक्खु…पे… निब्बानं माभिनन्दी’’ति अयं देसना. ‘‘इध, देवानमिन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, एवञ्चेतं, देवानमिन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरती’’ति (म. नि. १.३९०) इमाय देसनाय संसन्दति. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं…पे… अभिसम्बुद्धोति वदामी’’ति अयं देसना ‘‘सुतवा च खो, भिक्खवे, अरियसावको…पे… सप्पुरिसधम्मे सुविनीतो रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति, वेदनं…पे…, सञ्ञं…पे…, सङ्खारे…पे…, विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. यम्पि तं दिट्ठं सुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. यम्पि तं दिट्ठिट्ठानं, सो लोको सो अत्ता सो पेच्च भविस्सामि ‘निच्चो धुवो सस्सतो अपि परिणामधम्मो सस्सतिसमं तथेव ठस्सामी’ति, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. सो एवं समनुपस्सन्तो न परितस्सती’’ति (म. नि. १.२४१) एवमादिदेसनाहि संसन्दतीति, अयं चतुब्यूहो हारो.

७. आवत्तहारवण्णना

‘‘अस्सुतवा पुथुज्जनो’’ति इमिना योनिसोमनसिकारपटिक्खेपमुखेन अयोनिसोमनसिकारपरिग्गहो दीपितो. ‘‘अरियानं अदस्सावी’’तिआदिना सप्पुरिसूपनिस्सयादिपटिक्खेपमुखेन असप्पुरिसूपनिस्सयादिपरिग्गहो दीपितो. तेसु पुरिमनयेन आसयविपत्ति कित्तिता, दुतियेन पयोगविपत्ति. पुरिमेन चस्स किलेसवट्टं, तञ्च यतो विपाकवट्टन्ति सकलं संसारचक्कमावत्तति. ‘‘पथविं मञ्ञती’’तिआदिना तत्थ तिस्सो मञ्ञना वुत्ता. तासु तण्हामञ्ञना ‘‘एतं ममा’’ति तण्हाग्गाहो, मानमञ्ञना ‘‘एसोहमस्मी’’ति मानग्गाहो, दिट्ठिमञ्ञना ‘‘एसो मे अत्ता’’ति दिट्ठिग्गाहो. तत्थ तण्हाग्गाहेन ‘‘तण्हं पटिच्चपरियेसना’’तिआदिका (दी. नि. २.१०३; दी. नि. ३.३५९; अ. नि. ३.२३; विभ. ९६३) नव तण्हामूलका धम्मा आवत्तन्ति. मानग्गाहेन ‘‘सेय्योहमस्मी’’तिआदिका नव मानविधा आवत्तन्ति. दिट्ठिग्गाहेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिका (सं. नि. ४.३४५) वीसतिवत्थुका सक्कायदिट्ठि आवत्तति. तीसु च गाहेसु याय सञ्ञाय तण्हाग्गाहस्स विक्खम्भना, सा दुक्खसञ्ञा दुक्खानुपस्सना. याय सञ्ञाय मानग्गाहस्स विक्खम्भना, सा अनिच्चसञ्ञा अनिच्चानुपस्सना. याय पन सञ्ञाय दिट्ठिग्गाहस्स विक्खम्भना, सा अनत्तसञ्ञा अनत्तानुपस्सना. तत्थ पठमग्गाहविसभागतो अप्पणिहितविमोक्खमुखं आवत्तति, दुतियग्गाहविसभागतो अनिमित्तविमोक्खमुखं आवत्तति, ततियग्गाहविसभागतो सुञ्ञतविमोक्खमुखं आवत्तति.

सेक्खग्गहणेन अरियाय सम्मादिट्ठिया सङ्गहो, ततो च परतोघोसयोनिसोमनसिकारा दीपिता होन्ति. परतोघोसेन च सुतवा अरियसावकोति आवत्तति, योनिसोमनसिकारेन नव योनिसोमनसिकारमूलका धम्मा आवत्तन्ति, चतुब्बिधञ्च सम्पत्तिचक्कं. ‘‘मा मञ्ञी’’ति मञ्ञनानं विप्पकतप्पहानतागहणेन एकच्चासवपरिक्खयो दीपितो होति, तेन च सद्धाविमुत्तदिट्ठिप्पत्तकायसक्खिभावा आवत्तन्ति. ‘‘अरहं खीणासवो’’तिआदिना असेक्खा सीलक्खन्धादयो दस्सिता होन्ति, सीलक्खन्धादिपारिपूरिया च दस नाथकरणा धम्मा आवत्तन्ति. ‘‘न मञ्ञती’’ति मञ्ञनापटिक्खेपेन पञ्चसु उपादानक्खन्धेसु ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति सम्मापटिपत्ति दस्सिता, ताय च सातिसया निकन्तिपरियादानमानसमुग्घाटनदिट्ठिउग्घाटनानि पकासितानीति अप्पणिहितानिमित्त-सुञ्ञतविमोक्खा आवत्तन्ति.

‘‘तथागतो’’तिआदिना सब्बञ्ञुगुणा विभाविताति तदविनाभावतो दसबल-चतुवेसारज्जअसाधारणञाणआवेणिकबुद्धधम्मा आवत्तन्ति. ‘‘नन्दी दुक्खस्स मूल’’न्तिआदिना सद्धिं हेतुना वट्टविवट्टं कथितन्ति पवत्तिनिवत्तितदुभयहेतुविभावनेन चत्तारि अरियसच्चानि आवत्तन्ति. ‘‘तण्हानं खया’’तिआदिना तण्हप्पहानापदेसेन तदेकट्ठभावतो दियड्ढस्स किलेससहस्सस्स पहानं आवत्तति. ‘‘सब्बसो तण्हानं खया सम्मासम्बोधिं अभिसम्बुद्धो’’ति च वुत्तत्ता ‘‘नन्दी दुक्खस्स मूल’’न्ति, ‘‘इति विदित्वा’’तिआदिना वुत्तस्स मञ्ञनाभावहेतुभूतस्स पच्चयाकारवेदनस्स सावकेहि असाधारणञाणचारभावो दस्सितो, तेन चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारि भगवतो महावजिरञाणं आवत्ततीति. अयं आवत्तो हारो.

८. विभत्तिहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम तेभूमका धम्मा सक्कायस्स अधिप्पेतत्ता. तेसं मञ्ञना पदट्ठानं पपञ्चसङ्खानिमित्तत्ता लोकविचित्तस्स. तयिमे कुसला अकुसला अब्याकताति तिविधा. तेसु कुसलानं योनिसोमनसिकारादि पदट्ठानं, अकुसलानं अयोनिसोमनसिकारादि, अब्याकतानं कम्मभवआवज्जनभूतरूपादि पदट्ठानं. तत्थ कुसला कामावचरादिवसेन भूमितो तिविधा, तथा अब्याकता चित्तुप्पादसभावा, अचित्तुप्पादसभावा पन कामावचराव तथा अकुसला. परियत्तिपटिपत्तिपटिवेधसुतकिच्चाभावेन तिविधो अस्सुतवा. अन्धकल्याणविभागेन दुविधो पुथुज्जनो. सम्मासम्बुद्धपच्चेकबुद्धसावकभेदेन तिविधा अरिया. मंसचक्खुदिब्बचक्खुपञ्ञाचक्खूहि दस्सनाभावेन तिविधो अदस्सावी. मग्गफलनिब्बानभेदेन तिविधो, नवविधो वा अरियधम्मो. सवनधारणपरिचयमनसिकारपटिवेधवसेन पञ्चविधा अरियधम्मस्स कोविदता. तदभावतो अकोविदो. संवरपहानभेदेन दुविधो, दसविधो वा अरियधम्मविनयो, तदभावतो अरियधम्मे अविनीतो. एत्थ पदट्ठानविभागो हेट्ठा दस्सितोयेव. ‘‘सप्पुरिसानं अदस्सावी’’तिआदीसुपि एसेव नयो. ‘‘पथविं मञ्ञती’’तिआदीसु मञ्ञनावत्थुविभागो पाळियं आगतोव, तथा अज्झत्तिकबाहिरादिको च अन्तरविभागो.

मञ्ञना पन तण्हामानदिट्ठिवसेन सङ्खेपतो तिविधा, वित्थारतो पन तण्हामञ्ञना ताव कामतण्हादिवसेन अट्ठसतविधा, तथा ‘‘अस्मीति सति इत्थंस्मीति होती’’तिआदिना. एवं मानमञ्ञनापि. ‘‘अस्मीति सति इत्थंस्मीति होती’’तिआदिना पपञ्चत्तयं उद्दिट्ठं निद्दिट्ठञ्चाति . एतेन दिट्ठिमञ्ञनायपि अट्ठसतविधता वुत्ताति वेदितब्बा. अपिच सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना मानमञ्ञनाय नवविधता तदन्तरभेदेन अनेकविधता च वेदितब्बा. अयञ्च अत्थो हीनत्तिकत्थवण्णनाय विभावेतब्बो. दिट्ठिमञ्ञनाय पन ब्रह्मजाले आगतनयेन द्वासट्ठिविधता तदन्तरभेदेन अनेकविधता च वेदितब्बा. ‘‘अपरिञ्ञात’’न्ति एत्थ ञातपरिञ्ञादिवसेन चेव रूपमुखादिअभिनिवेसभेदादिवसेन च परिञ्ञानं अनेकविधता वेदितब्बा. तथा अट्ठमकादिवसेन सेक्खविभागो पञ्ञाविमुत्तादिवसेन असेक्खविभागो च. अयमेत्थ धम्मविभागो. पदट्ठानविभागो च भूमिविभागो च वुत्तनयानुसारेन वेदितब्बाति. अयं विभत्तिहारो.

९. परिवत्तहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ ‘‘सब्बधम्मा’’ति पञ्चुपादानक्खन्धा गहिता, तेसं मूलकारणन्ति च तण्हामानदिट्ठियो. तथा अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतोति. यावकीवञ्च पञ्चसु उपादानक्खन्धेसु सुभतो सुखतो निच्चतो अत्ततो समनुपस्सनवसेन ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठिगाहा न समुच्छिज्जन्ति, ताव नेसं पबन्धूपरमो सुपिनन्तेपि न केनचि लद्धपुब्बो. यदा पन नेसं असुभतो दुक्खतो अनिच्चतो अनत्ततो समनुपस्सनवसेन ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति पवत्तमाना अप्पणिहितानिमित्तसुञ्ञतानुपस्सना उस्सक्कित्वा अरियमग्गाधिगमाय संवत्तन्ति, अथ नेसं पबन्धूपरमो होति अच्चन्तअप्पञ्ञत्तिकभावूपगमनतो. तेन वुत्तं ‘‘सब्बधम्माति पञ्चुपादानक्खन्धा गहिता, तेसं मूलकारणन्ति च तण्हामानदिट्ठियो’’ति. तथा अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो तीहिपि मञ्ञनाहि पथविं मञ्ञति याव निब्बानं अभिनन्दति, तीहिपि परिञ्ञाहि तस्स तं वत्थु अपरिञ्ञातन्ति कत्वा. यस्स पन तं वत्थु तीहि परिञ्ञाहि परिञ्ञातं, न सो इतरो विय तं मञ्ञति. तेनाह भगवा ‘‘सुतवा च खो, भिक्खवे, अरियसावको…पे… सप्पुरिसधम्मे सुविनीतो रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति, वेदनं…पे… असति न परितस्सती’’ति (म. नि. १.२४१). सेक्खो पथविं मा मञ्ञि, याव निब्बानं माभिनन्दि, अरहा सम्मासम्बुद्धो च पथविं न मञ्ञति, याव निब्बानं नाभिनन्दति, मञ्ञनामञ्ञितेसु वत्थूसु मत्तसो सब्बसो च परिञ्ञाभिसमयसंसिद्धिया पहानाभिसमयनिब्बत्तितो. यस्स पन तेसु वत्थूसु सब्बसो मत्तसो वा परिञ्ञा एव नत्थि, कुतो पहानं, सो यथापरिकप्पं निरङ्कुसाहि मञ्ञनाहि ‘‘एतं ममा’’तिआदिना मञ्ञतेव. तेनाह भगवा ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति, वेदनं…पे…, सञ्ञ…पे…’’न्तिआदि (म. नि. १.२४१). अयं परिवत्तो हारो.

१०. वेवचनहारवण्णना

‘‘सब्बधम्मा सकलधम्मा अनवसेसधम्मा’’ति परियायवचनं, ‘‘मूलपरियायं मूलकारणं असाधारणहेतु’’न्ति परियायवचनं, ‘‘मूलपरियायन्ति वा मूलदेसनं कारणतथन’’न्ति परियायवचनं, ‘‘वो तुम्हाकं तुम्ह’’न्ति परियायवचनं, ‘‘भिक्खवे, समणा तपस्सिनो’’ति परियायवचनं, ‘‘देसेस्सामी कथेस्सामी पञ्ञपेस्सामी’’ति परियायवचनं, ‘‘सुणाथ सोतं ओदहथ सोतद्वारानुसारेन उपधारेथा’’ति परियायवचनं, ‘‘साधुकं सम्मा सक्कच्च’’न्ति परियायवचनं, ‘‘मनसि करोथ चित्ते ठपेथ समन्नाहरथा’’ति परियायवचनं, ‘‘भासिस्सामि ब्यत्तं कथेस्सामि विभजिस्सामी’’ति परियायवचनं, ‘‘एवं, भन्ते, साधु सुट्ठु भन्ते’’ति परियायवचनं, ‘‘पच्चस्सोसुं सम्पटिच्छिंसु सम्पटिग्गहेसु’’न्ति परियायवचनं. इमिना नयेन सब्बपदेसु वेवचनं वत्तब्बन्ति. अयं वेवचनो हारो.

११. पञ्ञत्तिहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम सक्कायधम्मा, ते खन्धवसेन पञ्चधा पञ्ञत्ता, आयतनवसेन द्वादसधा, धातुवसेन अट्ठारसधा पञ्ञत्ता. ‘‘मूल’’न्ति वा ‘‘मूलपरियाय’’न्ति वा मञ्ञना वुत्ता, ता तण्हामानदिट्ठिवसेन तिधा अन्तरभेदेन अनेकधा च पञ्ञत्ता. अथ वा ‘‘सब्बधम्मा’’ति तेभूमकधम्मानं सङ्गहपञ्ञत्ति, ‘‘मूलपरियाय’’न्ति तेसं पभवपञ्ञत्ति, ‘‘वो’’ति सम्पदानपञ्ञति, ‘‘देसेस्सामि भासिस्सामी’’ति पटिञ्ञापञ्ञत्ति, ‘‘सुणाथ साधुकं मनसि करोथा’’ति च आणापनपञ्ञत्ति, ‘‘अस्सुतवा’’ति पटिवेधविमुखतापञ्ञत्ति चेव परियत्तिविमुखतापञ्ञत्ति च, ‘‘पुथुज्जनो’’ति अनरियपञ्ञत्ति, सा अरियधम्मपटिक्खेपपञ्ञत्ति चेव अरियधम्मविरहपञ्ञत्ति च, ‘‘अरियान’’न्ति असमपञ्ञत्ति चेव समपञ्ञत्ति च. तत्थ असमपञ्ञत्ति तथागतपञ्ञत्ति, समपञ्ञत्ति पच्चेकबुद्धानञ्चेव उभतोभागविमुत्तादीनञ्च वसेन अट्ठविधा वेदितब्बा. ‘‘अरियानं अदस्सावी’’तिआदि दस्सनभावनापटिक्खेपपञ्ञत्ति, ‘‘पथविं मञ्ञती’’तिआदि पञ्चन्नं उपादानक्खन्धानं द्वादसन्नं आयतनानं अट्ठारसन्नं धातूनं सम्मसनुपगानं इन्द्रियानं निक्खेपपञ्ञत्ति चेव पभवपञ्ञत्ति च, तथा विपल्लासानं किच्चपञ्ञत्ति परियुट्ठानं दस्सनपञ्ञत्ति किलेसानं फलपञ्ञत्ति अभिसङ्खारानं विरूहनपञ्ञत्ति तण्हाय अस्सादनपञ्ञत्ति दिट्ठिया विप्फन्दनपञ्ञत्ति, ‘‘सेक्खा’’ति सद्धानुसारीसद्धाविमुत्तदिट्ठिप्पत्तकायसक्खीनं दस्सनपञ्ञत्ति चेव भावनापञ्ञत्ति च ‘‘अप्पत्तमानसो’’ति सेक्खधम्मानं ठितिपञ्ञत्ति, ‘‘अनुत्तरं योगक्खेमं पत्थयमानो’’ति पञ्ञाय अभिनिब्बिदापञ्ञत्ति, ‘‘अभिजानाती’’ति अभिञ्ञेय्यधम्मानं अभिञ्ञापञ्ञत्ति, दुक्खस्स परिञ्ञापञ्ञत्ति, समुदयस्स पहानपञ्ञत्ति, निरोधस्स सच्छिकिरियापञ्ञत्ति, मग्गस्स भावनापञ्ञत्ति, ‘‘मा मञ्ञी’’ति मञ्ञनानं पटिक्खेपपञ्ञत्ति, समुदयस्स पहानपञ्ञत्ति. इमिना नयेन सेसपदेसुपि वित्थारेतब्बं. अयं पञ्ञत्ति हारो.

१२. ओतरणहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम लोकिया पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो द्वे सच्चानि एकूनविसति इन्द्रियानि द्वादसपदिको पच्चयाकारोति, अयं सब्बधम्मग्गहणेन खन्धादिमुखेन देसनाय ओतरणं. ‘‘मूल’’न्ति वा ‘‘मूलपरियाय’’न्ति वा मञ्ञना वुत्ता, ता अत्थतो तण्हा मानो दिट्ठि चाति तेसं सङ्खारक्खन्धसङ्गहोति अयं खन्धमुखेन ओतरणं. तथा ‘‘धम्मायतनधम्मधातूहि सङ्गहो’’ति अयं आयतनमुखेन धातुमुखेन च ओतरणं. ‘‘अस्सुतवा’’ति इमिना सुतस्स विबन्धभूता अविज्जादयो गहिता, ‘‘पुथुज्जनो’’ति इमिना येसं किलेसाभिसङ्खारानं जननादिना पुथुज्जनोति वुच्चति, ते किलेसाभिसङ्खारादयो गहिता, ‘‘अरियानं अदस्सावी’’तिआदिना येसं किलेसधम्मानं वसेन अरियानं अदस्साविआदिभावो होति, ते दिट्ठिमानाविज्जादयो गहिताति सब्बेहि तेहि सङ्खारक्खन्धसङ्गहोति पुब्बे वुत्तनयेनेव ओतरणं वेदितब्बं. ‘‘सञ्जानाति मञ्ञति अभिजानाति न मञ्ञती’’ति एत्थापि सञ्जाननमञ्ञनाअभिजाननानुपस्सनानं सङ्खारक्खन्धपरियापन्नत्ता वुत्तनयेनेव ओतरणं वेदितब्बं. तथा सेक्खग्गहणेन सेक्खा, ‘‘अरह’’न्तिआदिना असेक्खा सीलक्खन्धादयो गहिताति एवम्पि खन्धमुखेन ओतरणं, आयतनधातादिमुखेन च ओतरणं वेदितब्बं. तथा ‘‘न मञ्ञती’’ति तण्हागाहादिपटिक्खेपेन दुक्खानुपस्सनादयो गहिता, तेसं वसेन अप्पणिहितविमोक्खमुखादीहि ओतरणं वेदितब्बं. ‘‘परिञ्ञात’’न्ति इमिना परिजाननकिच्चेन पवत्तमाना बोधिपक्खियधम्मा गय्हन्तीति सतिपट्ठानादिमुखेन ओतरणं वेदितब्बं. नन्दिग्गहणेन भवग्गहणेन तण्हागहणेन च समुदयसच्चं, दुक्खग्गहणेन जातिजरामरणग्गहणेन च दुक्खसच्चं, ‘‘तण्हानं खया’’तिआदिना निरोधसच्चं, अभिसम्बोधिया गहणेन मग्गसच्चं गहितन्ति अरियसच्चेहि ओतरणन्ति. अयं ओतरणो हारो.

१३. सोधनहारवण्णना

‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे…पे… इध, भिक्खवे, अस्सुतवा…पे… पथविं पथवितो सञ्जानाती’’ति आरम्भो. ‘‘पथविं पथविया सञ्ञत्वा पथविं मञ्ञती’’ति पदसुद्धि, नो आरम्भसुद्धि. तथा ‘‘पथविया मञ्ञति पथवितो मञ्ञति पथविं मेति मञ्ञति पथविं अभिनन्दती’’ति पदसुद्धि, नो आरम्भसुद्धि. ‘‘तं किस्स हेतु अपरिञ्ञातं तस्साति वदामी’’ति पदसुद्धि चेव आरम्भसुद्धि च. सेसवारेसुपि एसेव नयोति. अयं सोधनो हारो.

१४. अधिट्ठानहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मग्गहणं सामञ्ञतो अधिट्ठानं. ‘‘पथविं आप’’न्तिआदि पन तं अविकप्पेत्वा विसेसवचनं. तथा ‘‘मूलपरियाय’’न्ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘पथविं मञ्ञति…पे… अभिनन्दती’’ति. ‘‘पथविं मञ्ञती’’ति च सामञ्ञतो अधिट्ठानं तण्हादिग्गाहानं साधारणत्ता मञ्ञनाय, तं अविकप्पेत्वा विसेसवचनं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति, एवं सुत्तन्तरपदानिपि आनेत्वा विसेसवचनं निद्धारेतब्बं. सेसवारेसुपि एसेव नयो. ‘‘सेक्खो’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘कायसक्खी दिट्ठिप्पत्तो सद्धाविमुत्तो सद्धानुसारी धम्मानुसारी’’ति. तथा ‘‘सेक्खो’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘इध, भिक्खवे, भिक्खु सेक्खाय सम्मादिट्ठिया समन्नागतो होति…पे… सेक्खेन सम्मासमाधिना समन्नागतो होती’’ति (सं. नि. ५.१३). ‘‘अरह’’न्ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘उभतोभागविमुत्तो पञ्ञाविमुत्तो (पु. प. १३.२; १५.१ मातिका), तेविज्जो छळभिञ्ञो’’ति (पु. प. ७.२६, २७ मातिका) च. ‘‘खीणासवो’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्था’’तिआदि (पारा. १४). सेसपदेसुपि एसेव नयो. ‘‘अभिजानाती’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘मञ्ञती’’ति. मञ्ञनाभावो हिस्स पहानपटिवेधसिद्धो, पहानपटिवेधो च परिञ्ञासच्छिकिरियाभावनापटिवेधेहि न विनाति सब्बेपि अभिञ्ञाविसेसा मञ्ञनापटिक्खेपेन अत्थतो गहिताव होन्तीति. तथा ‘‘अरह’’न्ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘वीतरागत्ता वीतदोसत्ता वीतमोहत्ता’’ति. इमिना नयेन सेसपदेसुपि सामञ्ञविसेसनिद्धारणा वेदितब्बा. अयं अधिट्ठानो हारो.

१४. परिक्खारहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम परियापन्नधम्मा, ते कुसलाकुसलाब्याकतभेदेन तिविधा. तेसु कुसलानं योनिसोमनसिकारो अलोभादयो च हेतू, अकुसलानं अयोनिसोमनसिकारो लोभादयो च हेतू, अब्याकतेसु विपाकानं यथासकं कम्मं, इतरेसं भवङ्गमावज्जनसमन्नाहारादि च हेतू. एत्थ च सप्पुरिसूपनिस्सयादिको पच्चयो हेतुम्हि एव समवरुळ्हो, सो तत्थ आदि-सद्देन सङ्गहितोति दट्ठब्बो. ‘‘मूल’’न्ति वुत्तानं मञ्ञनानं हेतुभावो पाळियं वुत्तो एव. मञ्ञनासु पन तण्हामञ्ञनाय अस्सादानुपस्सना हेतु. ‘‘सञ्ञोजनियेसु धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२) हि वुत्तं. मानमञ्ञनाय दिट्ठिविप्पयुत्तलोभो हेतु केवलं संसग्गवसेन ‘‘अहमस्मी’’ति पवत्तनतो. दिट्ठिमञ्ञनाय एकत्तनयादीनं अयाथावग्गाहो हेतु, अस्सुतभावो पुथुज्जनभावस्स हेतु, सो अरियानं अदस्सनसीलताय, सा अरियधम्मस्स अकोविदताय, सा अरियधम्मे अविनीतताय हेतु, सब्बा चायं हेतुपरम्परा पथवीआदीसु ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तिस्सन्नं मञ्ञनानं हेतु, सेक्खारहादिभावा पन मत्तसो सब्बसो च मञ्ञनाभावस्स हेतूति. अयं परिक्खारो हारो.

१६. समारोपनहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु मूलपरियायग्गहणेन अस्सुतवागहणेन सञ्जाननमञ्ञनापरिञ्ञागहणेहि च संकिलेसधम्मा दस्सिता, ते च सङ्खेपतो तिविधा तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसोति. तत्थ तण्हासंकिलेसो तण्हासंकिलेसस्स, दिट्ठिसंकिलेसस्स, दुच्चरितसंकिलेसस्स च पदट्ठानं, तथा दिट्ठिसंकिलेसो दिट्ठिसंकिलेसस्स, तण्हासंकिलेसस्स, दुच्चरितसंकिलेसस्स च पदट्ठानं, दुच्चरितसंकिलेसोपि दुच्चरितसंकिलेसस्स, तण्हासंकिलेसस्स, दिट्ठिसंकिलेसस्स च पदट्ठानं. तेसु तण्हासंकिलेसो अत्थतो लोभोव, यो ‘‘लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्त’’न्तिआदिना (ध. स. ३८९) अनेकेहि परियायेहि विभत्तो. तथा दिट्ठियेव दिट्ठिसंकिलेसो, यो ‘‘दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकं दिट्ठिविप्फन्दित’’न्तिआदिना (ध. स. ११०५) अनेकेहि परियायेहि, ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा’’तिआदिना (दी. नि. १.३०) द्वासट्ठिया पभेदेहि च विभत्तो. दुच्चरितसंकिलेसो पन अत्थतो दुस्सील्यचेतना चेव चेतनासम्पयुत्तधम्मा च, या ‘‘कायदुच्चरितं वचीदुच्चरितं कायविसमं वचीविसम’’न्ति (विभ. ९१३, ९२४), ‘‘पाणातिपातो अदिन्नादान’’न्ति (विभ. ९१३) च आदिना अनेकेहि परियायेहि, अनेकेहि पभेदेहि च विभत्ता.

तेसु तण्हासंकिलेसस्स समथो पटिपक्खो, दिट्ठिसंकिलेसस्स विपस्सना, दुच्चरितसंकिलेसस्स सीलं पटिपक्खो. ते पन सीलादयो धम्मा इध परिञ्ञागहणेन सेक्खग्गहणेन ‘‘अरह’’न्तिआदिना अरियतादिग्गहणेन च गहिता. तत्थ सीलेन दुच्चरितसंकिलेसप्पहानं सिज्झति, तथा तदङ्गप्पहानं वीतिक्कमप्पहानञ्च, समथेन तण्हासंकिलेसप्पहानं सिज्झति, तथा विक्खम्भनप्पहानं परियुट्ठानप्पहानञ्च. विपस्सनाय दिट्ठिसंकिलेसप्पहानं सिज्झति, तथा समुच्छेदप्पहानं अनुसयप्पहानञ्च. तत्थ पुब्बभागे सीले पतिट्ठितस्स समथो, समथे पतिट्ठितस्स विपस्सना, मग्गक्खणे पन समकालमेव भवन्ति. पुब्बेयेव हि सुपरिसुद्धकायवचीकम्मस्स सुपरिसुद्धाजीवस्स च समथविपस्सना आरद्धा गब्भं गण्हन्तियो परिपाकं गच्छन्तियो वुट्ठानगामिनिविपस्सनं परिब्रूहेन्ति, वुट्ठानगामिनिविपस्सना भावनापारिपूरिं गच्छन्ती मग्गेन घटेन्ति मग्गक्खणे समथविपस्सना परिपूरेति. अथ मग्गक्खणे समथविपस्सनाभावनापारिपूरिया अनवसेससंकिलेसधम्मं समुच्छिन्दन्तियो निरोधं निब्बानं सच्छिकरोन्तीति. अयं समारोपनो हारो.

सोळसहारवण्णना निट्ठिता.

पञ्चविधनयवण्णना

१. नन्दियावट्टनयवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु सब्बधम्ममूलग्गहणेन मञ्ञनागहणेन च तण्हामानदिट्ठियो गहिता. मञ्ञनानम्पि हि मञ्ञना कारणन्ति दस्सितोयमत्थो. ‘‘अस्सुतवा’’तिआदिना अविज्जामानदिट्ठियो गहिता, सब्बेपि वा संकिलेसधम्मा, तथा सञ्ञाअपरिञ्ञातग्गहणेन. ‘‘खीणासवो परिक्खीणभवसञ्ञोजनो’’ति एत्थ पन आसवा सञ्ञोजनानि च सरूपतो गहितानि, तथा नन्दिग्गहणेन तण्हागहणेन च तण्हा, एवम्पेत्थ सरूपतो परियायतो च तण्हा अविज्जा तप्पक्खियधम्मा च गहिता. तत्थ तण्हाय विसेसतो रूपधम्मा अधिट्ठानं, अविज्जाय अरूपधम्मा, ते पन सब्बधम्मग्गहणेन पथवीआदिग्गहणेन च दस्सिता एव. तासं समथो विपस्सना च पटिपक्खो, तेसमेत्थ गहेतब्बाकारो हेट्ठा दस्सितो एव. समथस्स चेतोविमुत्ति फलं , विपस्सनाय पञ्ञाविमुत्ति. तथा हि ता ‘‘रागविरागा’’तिआदिना विसेसेत्वा वुच्चन्ति, इमासमेत्थ गहणं सम्मदञ्ञाविमुत्तवीतरागादिवचनेहि वेदितब्बं. तत्थ तण्हाविज्जा समुदयसच्चं, तप्पक्खियधम्मा पन तग्गहणेनेव गहिताति वेदितब्बा. तेसं अधिट्ठानभूता वुत्तप्पभेदा रूपारूपधम्मा दुक्खसच्चं, तेसं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चं. तण्हागहणेन चेत्थ माया-साठेय्य-मानातिमान-मदप्पमाद-पापिच्छता-पापमित्तता-अहिरिकानोत्तप्पादिवसेन अकुसलपक्खो नेतब्बो, अविज्जागहणेन विपरीतमनसिकार-कोधूपनाह-मक्ख-पळास-इस्सा-मच्छरिय- सारम्भदोवचस्सता-भवदिट्ठि-विभवदिट्ठिआदिवसेन अकुसलपक्खो नेतब्बो, वुत्तविपरियायेन अमायाअसाठेय्यादिअविपरीतमनसिकारादिवसेन, तथा समथपक्खियानं सद्धिन्द्रियादीनं विपस्सनापक्खियानं अनिच्चसञ्ञादीनञ्च वसेन वोदानपक्खो नेतब्बोति. अयं नन्दियावट्टस्स न यस्स भूमि.

२. तिपुक्खलनयवण्णना

तथा वुत्तनयेन सरूपतो परियायतो च गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु तण्हा लोभो, अविज्जा मोहो, अविज्जाय सम्पयुत्तो लोहिते सति पुब्बो विय तण्हाय सति सिज्झमानो आघातो दोसो, इति तीहि अकुसलमूलेहि गहितेहि, तप्पटिपक्खतो मञ्ञनापटिक्खेपपरिञ्ञागहणादीहि च कुसलमूलानि सिद्धानियेव होन्ति. इधापि ‘‘लोभो सब्बानि वा सासवकुसलाकुसलमूलानि समुदयसच्चं, तेहि निब्बत्ता, तेसं अधिट्ठानगोचरभूता च उपादानक्खन्धा दुक्खसच्च’’न्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ तयो विमोक्खा, तीहि पन अकुसलमूलेहि तिविधदुच्चरित-संकिलेसमल-विसमअकुसल-सञ्ञा-वितक्कादिवसेन अकुसलपक्खो नेतब्बो. तथा तीहि कुसलमूलेहि तिविधसुचरित-समकुसल-सञ्ञा-वितक्क-सद्धम्म-समाधि-विमोक्खमुख-विमोक्खा-दिवसेन कुसलपक्खो नेतब्बोति. अयं तिपुक्खलस्स नयस्स भूमि.

३. सीहविक्कीळितनयवण्णना

तथा वुत्तनयेन सरूपतो परियायतो च गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु विसेसतो तण्हादिट्ठीनं वसेन असुभे ‘‘सुभ’’न्ति , दुक्खे ‘‘सुख’’न्ति च विपल्लासा, अविज्जादिट्ठीनं वसेन अनिच्चे ‘‘निच्च’’न्ति, अनत्तनि ‘‘अत्ता’’ति च विपल्लासा वेदितब्बा. तेसं पटिपक्खतो मञ्ञनापटिक्खेपपरिञ्ञागहणादिसिद्धेहि सतिवीरियसमाधिपञ्ञिन्द्रियेहि चत्तारि सतिपट्ठानानि सिद्धानेव होन्ति. तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा. कथं? दुविधो हि तण्हाचरितो मुदिन्द्रियो तिक्खिन्द्रियोति, तथा दिट्ठिचरितो. तेसं पठमो असुभे ‘‘सुभ’’न्ति विपरियासग्गाही सतिबलेन यथाभूतं कायसभावं सल्लक्खेन्तो तं विपल्लासं समुग्घाटेत्वा सम्मत्तनियामं ओक्कमति. दुतियो असुखे ‘‘सुख’’न्ति विपरियासग्गाही ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (दी. नि. ३.३१०; म. नि. १.२६; अ. नि. ४.१४, ११४; अ. नि. ६.५८) वुत्तेन वीरियसंवरभूतेन वीरियबलेन तं विपल्लासं विधमेन्तो सम्मत्तनियामं ओक्कमति. ततियो अनिच्चे ‘‘निच्च’’न्ति अयाथावग्गाही समाधिबलेन समाहितचित्तो सङ्खारानं खणिकभावसल्लक्खणेन तं विपल्लासं समुग्घाटेन्तो अरियभूमिं ओक्कमति. चतुत्थो सन्ततिसमूहकिच्चारम्मणघनवञ्चितताय फस्सादिधम्मपुञ्जमत्ते अनत्तनि ‘‘अत्ता’’ति मिच्छाभिनिवेसी चतुकोटिकसुञ्ञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेन्तो सामञ्ञफलं सच्छिकरोति.

इधापि सुभसञ्ञासुखसञ्ञाहि चतूहिपि वा विपल्लासेहि समुदयसच्चं, तेसं अधिट्ठानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ चत्तारि सामञ्ञफलानि, चतूहि चित्तविपल्लासेहि चतुरासवोघ-योग-कायगन्थ-अगति-तण्हुप्पाद-सल्लुपादान-विञ्ञाणट्ठिति-अपरिञ्ञादिवसेन अकुसलपक्खो नेतब्बो. तथा चतूहि सतिपट्ठानेहि चतुब्बिधझान-विहाराधिट्ठान-सुखभागियधम्म-अप्पमञ्ञा-सम्मप्पधान-इद्धिपादा- दिवसेन वोदानपक्खो नेतब्बोति. अयं सीहविक्कीळितस्स नयस्स भूमि.

४-५. दिसालोचन-अङ्कुसनयद्वयवण्णना

इमेसं पन तिण्णं अत्थनयानं सिद्धिया वोहारेन नयद्वयं सिद्धमेव होति. तथा हि अत्थनयानं दिसाभूतधम्मानं समालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति पञ्चपि नया नियुत्ताति वेदितब्बा.

पञ्चविधनयवण्णना निट्ठिता.

सासनपट्ठानवण्णना

इदञ्च सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसनिब्बेधासेक्खभागियं, सब्बभागियमेव वा ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मग्गहणेन लोकियकुसलानम्पि सङ्गहितत्ता. अट्ठवीसतिविधेन पन सुत्तन्तपट्ठाने लोकियलोकुत्तरसब्बधम्माधिट्ठानं ञाणञेय्यं दस्सनभावनं सकवचनं विस्सज्जनीयं कुसलाकुसलं अनुञ्ञातं पटिक्खित्तं चाति वेदितब्बं.

नेत्तिनयवण्णना निट्ठिता.

मूलपरियायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. सब्बासवसुत्तवण्णना

१४. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स अभिनवस्स पदस्स वण्णना अत्थविभजना. ‘‘हित्वा पुनप्पुनागतमत्थ’’न्ति हि वुत्तं. निवासट्ठानभूता भूतपुब्बनिवासट्ठानभूता, निवासट्ठाने वा भूता निब्बत्ता निवासट्ठानभूता, तत्थ मापिताति अत्थो. यथा काकन्दी माकन्दी कोसम्बीति यथा काकन्दस्स इसिनो निवासट्ठाने मापिता नगरी काकन्दी, माकन्दस्स निवासट्ठाने मापिता माकन्दी, कुसम्बस्सनिवासट्ठाने मापिता कोसम्बीति वुच्चति, एवं सावत्थीति दस्सेति. उपनेत्वा समीपे कत्वा भुञ्जितब्बतो उपभोगो, सविञ्ञाणकवत्थु. परितो सब्बदा भुञ्जितब्बतो परिभोगो, निवासनपारुपनादि अविञ्ञाणकवत्थु. सब्बमेत्थ अत्थीति निरुत्तिनयेन सावत्थी-सद्दसिद्धिमाह. सत्थसमायोगेति सत्थस्स नगरिया समागमे, सत्थे तं नगरं उपगतेति अत्थो. पुच्छिते सत्थिकजनेहि.

समोहितन्ति सन्निचितं. रम्मन्ति अन्तो बहि च भूमिभागसम्पत्तिया चेव आरामुय्यानसम्पत्तिया च रमणीयं. दस्सनेय्यन्ति विसिखासन्निवेससम्पत्तिया चेव पासादकूटागारादिसम्पत्तिया च दस्सनीयं पस्सितब्बयुत्तं. उपभोगपरिभोगवत्थुसम्पत्तिया चेव निवाससुखताय च निबद्धवासं वसन्तानं इतरेसञ्च सत्तानं मनं रमेतीति मनोरमं. दसहि सद्देहीति हत्थिसद्दो, अस्स-रथ-भेरि-सङ्ख-मुदिङ्ग-वीणा-गीत सम्मताळसद्दो, अस्नाथ-पिवथ-खादथाति-सद्दोति इमेहि दसहि सद्देहि. अविवित्तन्ति न विवित्तं, सब्बकालं घोसितन्ति अत्थो.

वुद्धिं वेपुल्लतं पत्तन्ति तन्निवासी सत्तवुद्धिया वुद्धिं, ताय परिवुद्धितायेव विपुलभावं पत्तं, बहुजनं आकिण्णमनुस्सन्ति अत्थो. वित्तूपकरणसमिद्धिया इद्धं. सब्बकालं सुभिक्खभावेन फीतं. अन्तमसो विघासादे उपादाय सब्बेसं कपणद्धिकवनिब्बकयाचकानम्पि इच्छि तत्थनिप्फत्तिया मनुञ्ञं जातं, पगेव इस्सरिये ठितानन्ति दस्सनत्थं पुन ‘‘मनोरम’’न्ति वुत्तं. अळकमन्दावाति आटानाटादीसु दससु वेस्सवणमहाराजस्स नगरीसु अळकमन्दा नाम एका नगरी, या लोके अळाका एव वुच्चति . सा यथा पुञ्ञकम्मीनं आवासभूता आरामरामणेय्यकादिना सोभग्गप्पत्ता, एवं सावत्थीपीति वुत्तं ‘‘अळकमन्दावा’’ति. देवानन्ति वेस्सवणपक्खियानं चातुमहाराजिकदेवानं.

जिनातीति इमिना सोत-सद्दो विय कत्तुसाधनो जेत-सद्दोति दस्सेति. रञ्ञाति पसेनदिकोसलराजेन. राजगतं जयं आरोपेत्वा कुमारो जितवाति जेतोति वुत्तो. मङ्गलकब्यतायातिआदिना ‘‘जेय्यो’’ति एतस्मिं अत्थे ‘‘जेतो’’ति वुत्तन्ति दस्सेति. सब्बकामसमिद्धितायाति सब्बेहि उपभोगपरिभोगवत्थूहि फीतभावेन विभवसम्पन्नतायाति अत्थो. समिद्धापि मच्छरिनो किञ्चि न देन्तीति आह ‘‘विगतमलमच्छेरताया’’ति, रागदोसादिमलानञ्चेव मच्छरियस्स च अभावेनाति अत्थो. समिद्धा अमच्छरिनोपि च करुणासद्धादिगुणविरहिता अत्तनो सन्तकं परेसं न ददेय्युन्ति आह ‘‘करुणादिगुणसमङ्गिताय चा’’ति. तेनाति अनाथानं पिण्डदानेन. सद्दत्थतो पन दातब्बभावेन सब्बकालं उपट्ठपितो अनाथानं पिण्डो एतस्स अत्थीति अनाथपिण्डिको. पञ्चविधसेनासनङ्गसम्पत्तियाति ‘‘नातिदूरं नच्चासन्नं गमनागमनसम्पन्न’’न्ति एकं अङ्गं, ‘‘दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोस’’न्ति एकं, ‘‘अप्पडंसमकसवातातपसरीसपसम्फस्स’’न्ति एकं, ‘‘तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जन्ति चीवर…पे… परिक्खारा’’ति एकं, ‘‘तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता’’ति एकं, एवमेतेहि पञ्चविधसेनासनङ्गेहि सम्पन्नताय. यदि जेतवनं तथं अनाथपिण्डिकस्स आरामोति आह ‘‘सो ही’’तिआदि.

कीतकालतो पट्ठाय अनाथपिण्डिकस्सेव तं वनं, अथ कस्मा उभिन्नं परिकित्तनन्ति आह ‘‘जेतवने’’तिआदि. ‘‘यदिपि सो भूमिभागो कोटिसन्थरेन महासेट्ठिना कीतो, रुक्खा पन जेतेन न विक्कीताति जेतवनन्ति वत्तब्बतं लभी’’ति वदन्ति.

कस्मा इदं सुत्तमभासीति कथेतुकम्यताय सुत्तनिक्खेपं पुच्छति. सामञ्ञतो हि भगवतो देसनाकारणं पाकटमेवाति. को पनायं सुत्तनिक्खेपोति? अत्तज्झासयो. परेहि अनज्झिट्ठो एव हि भगवा अत्तनो अज्झासयेन इमं सुत्तं देसेतीति आचरिया. यस्मा पनेस भिक्खूनं उपक्किलिट्ठचित्ततं विदित्वा ‘‘इमे भिक्खू इमाय देसनाय उपक्किलेसविसोधनं कत्वा आसवक्खयाय पटिपज्जिस्सन्ती’’ति अयं देसना आरद्धा, तस्मा परज्झासयोति अपरे. उभयम्पि पन युत्तं. अत्तज्झासयादीनञ्हि संसग्गभेदस्स सम्भवो हेट्ठा दस्सितोवाति. तेसं भिक्खूनन्ति तदा धम्मपटिग्गाहतभिक्खूनं. उपक्किलेसविसोधनन्ति समथविपस्सनुपक्किलेसतो चित्तस्स विसोधनं. पठमञ्हि भगवा अनुपुब्बिकथादिना पटिपत्तिया संकिलेसं नीहरित्वा पच्छा सामुक्कंसिकं देसनं देसेति खेत्ते खाणुकण्टकगुम्बादिके अवहरित्वा कसनं विय, तस्मा कम्मट्ठानमेव अवत्वा इमाय अनुपुब्बिया देसना पवत्ताति अधिप्पायो.

संवरभूतन्ति सीलसंवरादिसंवरभूतं संवरणसभावं कारणं, तं पन अत्थतो दस्सनादि एवाति वेदितब्बं. संवरिताति पवत्तितुं अप्पदानवसेन सम्मा, सब्बथा वा वारिता. एवंभूता च यस्मा पवत्तिद्वारपिधानेन पिहिता नाम होन्ति, तस्मा वुत्तं ‘‘विदहिता हुत्वा’’ति. एवं अच्चन्तिकस्स संवरस्स कारणभूतं अनच्चन्तिकं संवरं दस्सेत्वा इदानि अच्चन्तिकमेव संवरं दस्सेन्तो यस्मिं दस्सनादिम्हि सति उप्पज्जनारहा आसवा न उप्पज्जन्ति, सो तेसं अनुप्पादो निरोधो खयो पहानन्ति च वुच्चमानो अत्थतो अप्पवत्तिमत्तन्ति तस्स च दस्सनादि कारणन्ति आह ‘‘येन कारणेन अनुप्पादनिरोधसङ्खातं खयं गच्छन्ति पहीयन्ति नप्पवत्तन्ति, तं कारणन्ति अत्थो’’ति.

चक्खुतोपि…पे… मनतोपीति (ध. स. मूलटी. १४-१९) चक्खुविञ्ञाणादिवीथीसु तदनुगतमनोविञ्ञाणवीथीसु च किञ्चापि कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरणअसुचिम्हि निरुळ्हो आसव-सद्दोति. धम्मतो याव गोत्रभुन्ति ततो परं मग्गफलेसु अप्पवत्तनतो वुत्तं. एते हि आरम्मणवसेन धम्मे गच्छन्ता ततो परं न गच्छन्ति. ननु ततो परं भवङ्गादीनिपि गच्छन्तीति चे? न, तेसम्पि पुब्बे आलम्बितेसु लोकियधम्मेसु सासवभावेन अन्तोगधत्ता ततो परताभावतो. एत्थ च गोत्रभुवचनेन गोत्रभुवोदानफलसमापत्तिपुरेचारिकपरिकम्मानि वुत्तानीति वेदितब्बानि. पठममग्गपुरेचारिकमेव वा गोत्रभु अवधिनिदस्सनभावेन गहितं, ततो परं पन मग्गफलसमानताय अञ्ञेसु मग्गेसु मग्गवीथियं समापत्तिवीथियं निरोधानन्तरञ्च पवत्तमानेसु फलेसु निब्बाने च आसवानं पवत्ति निवारिताति वेदितब्बं. सवन्तीति गच्छन्ति, आरम्मणकरणवसेन पवत्तन्तीति अत्थो. अवधिअत्थो आ-कारो, अवधि च मरियादाभिविधिभेदतो दुविधो. तत्थ मरियादं किरियं बहि कत्वा पवत्तति यथा ‘‘आपाटलिपुत्ता वुट्ठो देवो’’ति. अभिविधि पन किरियं ब्यापेत्वा पवत्तति यथा ‘‘आभवग्गा भगवतो यसो पवत्तती’’ति. अभिविधिअत्थो चायं आ-कारो इध गहितोति वुत्तं ‘‘अन्तोकरणत्थो’’ति.

मदिरादयोति आदि-सद्देन सिन्धवकादम्बरिकापोतिकादीनं सङ्गहो दट्ठब्बो. चिरपारिवासियट्ठो विरपरिवुत्थता पुराणभावो. अविज्जा नाहोसीतिआदीति एत्थ आदि-सद्देन ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाया’’ति (अ. नि. १०.६२) इदं सुत्तं सङ्गहितं. अविज्जासवभवासवानं चिरपरिवुत्थताय दस्सिताय तब्भावभाविनो कामासवस्स चिरपरिवुत्थता दस्सिताव होति. अञ्ञेसु च यथावुत्ते धम्मे ओकासञ्च आरम्मणं कत्वा पवत्तमानेसु मानादीसु विज्जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्ञेसन्ति एतेस्वेव आसव-सद्दो निरुळ्होति दट्ठब्बो. न चेत्थ दिट्ठासवो नागतोति गहेतब्बं भवतण्हाय विय भवदिट्ठियापि भवासवग्गहणेनेव गहितत्ता. आयतं अनादिकालिकत्ता. पसवन्तीति फलन्ति. न हि तं किञ्चि संसारदुक्खं अत्थि, यं आसवेहि विना उप्पज्जेय्य. पुरिमानि चेत्थाति एत्थ एतेसु चतूसु अत्थवितप्पेसु पुरिमानि तीणि. यत्थाति येसु सुत्ताभिधम्मपदेसेसु. तत्थ युज्जन्ति किलेसेसुयेव यथावुत्तस्स अत्थत्तयस्स सम्भवतो. पच्छिमं ‘‘आयतं वा संसारदुक्खं सवन्ती’’ति वुत्तनिब्बचनं. कम्मेपि युज्जति दुक्खप्पसवनस्स किलेसकम्मसाधारणत्ता.

दिट्ठधम्मा वुच्चन्ति पच्चक्खभूता खन्धा, दिट्ठधम्मे भवा दिट्ठधम्मिका. विवादमूलभूताति विवादस्स मूलकारणभूता कोधूपनाह-मक्ख-पळास-इस्सा-मच्छरिय-माया-साठेय्य-थम्भ-सारम्भ-मानातिमाना.

येन देवूपपत्यस्साति येन कम्मकिलेसप्पकारेन आसवेन देवेसु उपपत्ति निब्बत्ति अस्स मय्हन्ति सम्बन्धो. गन्धब्बो वा विहङ्गमो आकासचारी अस्सन्ति विभत्तिं परिणामेत्वा योजेतब्बं. एत्थ च यक्खगन्धब्बताय विनिमुत्ता सब्बा देवगति देवग्गहणेन गहिता. अवसेसा च अकुसला धम्माति अकुसलकम्मतो अवसेसा अकुसला धम्मा आसवाति आगताति सम्बन्धो.

पटिघातायाति पटिसेधनाय. परूपवा…पे… उपद्दवाति इदं यदि भगवा सिक्खापदं न पञ्ञपेय्य, ततो असद्धम्मप्पटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्निमित्ता एव निरयादीसु निब्बत्तस्स पञ्चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवादिप्पकारा अनत्था, ते सन्धाय वुत्तं. ते पनेतेति एते कामरागादिकिलेस-तेभूमककम्मपरूपवादादिउपद्दवप्पकारा आसवा. यत्थाति यस्मिं विनयादिपाळिपदेसे. यथाति येन दुविधादिप्पकारेन अञ्ञेसु च सुत्तन्तेसु आगताति सम्बन्धो.

निरयं गमेन्तीति निरयगामिनिया. छक्कनिपाते आहुनेय्यसुत्ते. तत्थ हि आसवा छधा आगता आसव-सद्दाभिधेय्यस्स अत्थस्स पभेदोपचारेन आसव-पदे पभेदोति वुत्तो, कोट्ठासत्थो वा पद-सद्दोति आसवपदेति आसवप्पकारे सद्दकोट्ठासे अत्थकोट्ठासे वाति अत्थो.

तथाहीति तस्मा संवरणं पिदहनं पवत्तितुं अप्पदानं, तेनेव कारणेनाति अत्थो. सीलादिसंवरे अधिप्पेते पवत्तितुं अप्पदानवसेन थकनभावसामञ्ञतो द्वारं संवरित्वाति गेहद्वारसंवरणम्पि उदाहटं. सीलसंवरोतिआदि हेट्ठा मूलपरियायवण्णनाय वुत्तम्पि इमस्स सुत्तस्स अत्थवण्णनं परिपुण्णं कत्वा वत्तुकामो पुन वदति. युत्तं ताव सीलसतिञाणानं संवरत्थो पाळियं तथा आगतत्ता, खन्तिवीरियानं पन कथन्ति आह ‘‘तेसञ्चा’’तिआदि. तस्सत्थो – यदिपि ‘‘खमो होति…पे… सीतस्स उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिनिद्देसे खन्तिवीरियानं संवरपरियायो नागतो, उद्देसे पन सब्बासवसंवरपरियायन्ति संवरपरियायेन गहितत्ता अत्थेव तेसं संवरभावोति.

पुब्बे सीलसतिञाणानं पाठन्तरेन संवरभावो दस्सितोति इदानि तं इमिनापि सुत्तेन गहितभावं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. खन्तिवीरियसंवरा वुत्तायेव ‘‘खमो होति सीतस्सा’’तिआदिना (म. नि. १.१४) पाळिया दस्सनवसेन. ‘‘तञ्च अनासनं, तञ्च अगोचर’’न्ति अयं पनेत्थ सीलसंवरोति तञ्च ‘‘यथारूपे’’तिआदिना वुत्तं अयुत्तं अनियतवत्थुकं रहो पटिच्छन्नासनं, तञ्च यथावुत्तं अयुत्तं वेसियादिगोचरं, ‘‘पटिसङ्खायोनिसो परिवज्जेती’’ति आगतं यं परिवज्जनं, अयं पन एत्थ एतस्मिं सुत्ते आगतो सीलसंवरोति अत्थो. अनासनपरिवज्जनेन हि अनाचारपरिवज्जनं वुत्तं, अनाचारागोचरपरिवज्जनं चारित्तसीलतायसीलसंवरो. तथा हि भगवता ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८) सीलसंवरविभजने आचारगोचरसम्पत्तिं दस्सेन्तेन ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना (विभ. ५१३, ५१४) अनाचारागोचरा विभजित्वा दस्सिता. इदञ्च एकदेसेन समुदायनिदस्सनं दट्ठब्बं समुद्दपब्बतनिदस्सनं विय.

सब्बत्थ पटिसङ्खा ञाणसंवरोति एत्थ ‘‘योनिसोमनसिकारो, पटिसङ्खा ञाणसंवरो’’ति वत्तब्बं . न हि दस्सनपहातब्बनिद्देसे पटिसङ्खागहणं अत्थि, ‘‘योनिसो मनसि करोती’’ति पन वुत्तं. योनिसोमनसिकरणम्पि अत्थतो पटिसङ्खा ञाणसंवरमेवाति एवं पन अत्थे गय्हमाने युत्तमेतं सिया. केचि पन ‘‘यत्थ यत्थ ‘इध पटिसङ्खा योनिसो’ति आगतं , तं सब्बं सन्धाय ‘सब्बत्थ पटिसङ्खा ञाणसंवरो’ति वुत्त’’न्ति वदन्ति. तेसं मतेन ‘‘इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदिकस्स ञाणसंवरेन च असङ्गहो सिया, ‘‘दस्सनं पटिसेवना भावना च ञाणसंवरो’’ति च वचनं विरुज्झेय्य, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो. ‘‘सब्बत्थ पटिसङ्खा ञाणसंवरो’’ति इमिना सत्तसुपि ठानेसु यं ञाणं, सो ञाणसंवरोति परिवज्जनादिवसेन वुत्ता सीलादयो सीलसंवरादयोति अयमत्थो दस्सितो. एवं सति संवरानं सङ्करो विय होतीति ते असङ्करतो दस्सेतुं ‘‘अग्गहितग्गहणेना’’ति वुत्तं परिवज्जनविसेससंवराधिवासनविनोदनानं सीलसंवरादिभावेन गहितत्ता, तथा अग्गहितानं गहणेनाति अत्थो. ते पन अग्गहिते सरूपतो दस्सेन्तो ‘‘दस्सनं पटिसेवना भावना’’ति आह.

एतेन सीलसंवरादिना करणभूतेन, कारणभूतेन वा. धम्माति कुसलाकुसलधम्मा. सीलसंवरादिना हि सहजातकोटिया, उपनिस्सयकोटिया वा पच्चयभूतेन अनुप्पन्ना कुसला धम्मा उप्पत्तिं गच्छन्ति उप्पज्जन्ति, तथा अनिरुद्धा अकुसला धम्मा निरोधं गच्छन्ति निरुज्झन्तीति अत्थो. पाळियं पन ‘‘अनुप्पन्ना चेव आसवा न उप्पज्जन्ति, उप्पन्ना च आसवा पहीयन्ती’’ति अकुसलधम्मानं अनुप्पादपहानानि एव वुत्तानि, न कुसलधम्मानं उप्पादादयोति? नयिदमेवं दट्ठब्बं, ‘‘योनिसो च खो, भिक्खवे, मनसिकरोतो’’तिआदिना कुसलधम्मानम्पि उप्पत्ति पकासिताव आसवसंवरणस्स पधानभावेन गहितत्ता. तथा हि परियोसानेपि ‘‘ये आसवा दस्सना पहातब्बा, ते दस्सना पहीना होन्ती’’तिआदिना (म. नि. १.२८) आसवप्पहानमेव पधानं कत्वा निगमितं.

१५. जानतो पस्सतोति एत्थ दस्सनम्पि पञ्ञाचक्खुनाव दस्सनं अधिप्पेतं, न मंसचक्खुना दिब्बचक्खुना वाति आह ‘‘द्वेपि पदानि एकत्थानी’’ति. एवं सन्तेपीति पदद्वयस्स एकत्थत्थेपि. ञाणलक्खणन्ति ञाणस्स सभावं, विसयस्स यथासभावावबोधनन्ति अत्थो. तेनाह ‘‘जाननलक्खणञ्हि ञाण’’न्ति. ञाणप्पभावन्ति ञाणानुभावं, ञाणकिच्चं विसयोभासनन्ति अत्थो. तेनेवाह ‘‘ञाणेन विवटे धम्मे’’ति. ‘‘जानतो पस्सतो’’ति च जाननदस्सनमुखेन पुग्गलाधिट्ठाना देसना पवत्ताति आह ‘‘ञाणलक्खणं ञाणप्पभावं उपादाय पुग्गलं निद्दिसती’’ति. जानतो पस्सतोति ‘‘योनिसो च मनसिकारं अयोनिसो च मनसिकार’’न्ति वक्खमानत्ता योनिसोमनसिकारविसयजाननं, अयोनिसोमनसिकारविसयदस्सनं. तञ्च खो पन नेसं आसवानं खयूपायसभावस्स अधिप्पेतत्ता उप्पादनानुप्पादनवसेन न आरम्मणमत्तेनाति अयमत्थो युत्तोति आह ‘‘योनिसोमनसिकारं…पे… अयमेत्थ सारो’’ति.

‘‘जानतो’’ति वत्वा जाननञ्च अनुस्सवाकारपटिवितक्कमत्तवसेन न इधाधिप्पेतं, अथ खो रूपादि विय चक्खुविञ्ञाणेन योनिसोमनसिकारायोनिसोमनसिकारे पच्चक्खे कत्वा तेसं उप्पादवसेन दस्सनन्ति इममत्थं विभावेतुं ‘‘पस्सतो’’ति वुत्तन्ति एवं वा एत्थ अत्थो दट्ठब्बो. अञ्ञत्थापि हि ‘‘एवं जानतो एवं पस्सतो (इतिवु. १०२), जानं जानाति पस्सं पस्सति (म. नि. १.२०३), एवं जानन्ता एवं पस्सन्ता (म. नि. १.४०७), अजानतं अपस्सत’’न्ति च आदीसु ञाणकिच्चस्स सामञ्ञविसेसदीपनवसेनेतं पदद्वयं आगतन्ति. केचीति अभयगिरिवासिसारसमासाचरिया. ते हि ‘‘समाधिना जानतो विपस्सनाय पस्सतो जानं जानाति पस्सं पस्सति, एवं जानना समथो, पस्सना विपस्सना’’ति च आदिना पपञ्चेन्ति. तेति पपञ्चा. इमस्मिं अत्थेति ‘‘जानतो’’तिआदिनयप्पवत्ते इमस्मिं सुत्तपदअत्थे निद्धारियमाने. न युज्जन्ति जाननदस्सनानं योनिसोमनसिकारायोनिसोमनसिकारविसयभावस्स पाळियं वुत्तत्ता.

आसवप्पहानं आसवानं अच्चन्तप्पहानं. सो पन नेसं अनुप्पादो सब्बेन सब्बं खीणता अभावो एवाति आह ‘‘आसवानं अच्चन्तखयमसमुप्पादंखीणाकारं नत्थिभाव’’न्ति. उजुमग्गानुसारिनोति किलेसवङ्कस्स कायवङ्कादीनञ्च पहानेन उजुभूते सविपस्सने हेट्ठिममग्गे अनुस्सरन्तस्स. तदेव हिस्स सिक्खनं. खयस्मिं पठमं ञाणं. ततो अञ्ञा अनन्तराति खयसङ्खाते अग्गमग्गे तप्परियापन्नमेव ञाणं पठमं उप्पज्जति , तदनन्तरं पन अञ्ञं अरहत्तन्ति. यदिपि गाथायं ‘‘खयस्मिं’’इच्चेव वुत्तं, समुच्छेदवसेन पन आसवेहि खीणोतीति मग्गो खयोति वुच्चतीति आह ‘‘मग्गो आसवक्खयोति वुत्तो’’ति. समणोति समितपापो अधिप्पेतो. सो पन खीणासवो होतीति ‘‘आसवानं खया’’ति इमस्स फलपरियायता वुत्ता, निप्परियायेन पन आसवक्खयो मग्गो, तेन पत्तब्बतो फलं. एतेनेव निब्बानस्सपि आसवक्खयभावो वुत्तोति वेदितब्बो.

‘‘जानतो पस्सतो’’ति जानतो एव पस्सतो एवाति एवमेत्थ नियमो इच्छितो, न अञ्ञथा विसेसाभावतो अनिट्ठसाधनतो चाति तस्स नियमस्स फलं दस्सेतुं ‘‘नो अजानतो नोअपस्सतो’’ति वुत्तन्ति आह ‘‘यो पन न जानाति न पस्सति, तस्स नेव वदामीति अत्थो’’ति. इमिना दूरीकतायोनिसोमनसिकारो इधाधिप्पेतो, योनिसोमनसिकारो च आसवक्खयस्स एकन्तिककारणन्ति दस्सेति. एतेनाति ‘‘नो अजानतो नो अपस्सतो’’ति वचनेन. ते पटिक्खित्ताति के पन तेति? ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति (दी. नि. १.१६८; म. नि. २.२२८), अहेतू अपच्चया सत्ता विसुज्झन्ती’’ति (दी. नि. १.१६८; म. नि. २.२२७) एवमादिवादा. तेसु हि केचि अभिजातिसङ्कन्तिमत्तेन भवसङ्कन्तिमत्तेन च संसारसुद्धिं पटिजानन्ति, अञ्ञे इस्सरपजापतिकालादिवसेन, तयिदं सब्बं ‘‘संसारादीही’’ति एत्थेव सङ्गहितन्ति दट्ठब्बं.

पुरिमेन वा पदद्वयेनाति ‘‘जानतो, पस्सतो’’ति इमिना पदद्वयेन. उपायो वुत्तो ‘‘आसवक्खयस्सा’’ति अधिकारतो विञ्ञायति. इमिनाति ‘‘नो अजानतो, नो अपस्सतो’’ति इमिना पदद्वयेन. अनुपायो एव हि आसवानं खयस्स यदिदं योनिसो च अयोनिसो च मनसिकारस्स अजाननं अदस्सनञ्च, तेन तथत्ताय अप्पटिपत्तितो मिच्छापटिपत्तितो च. ननु ‘‘पस्सतो’’ति इमिना अयोनिसोमनसिकारो यथा न उप्पज्जति, एवं दस्सने अधिप्पेते पुरिमेनेव अनुपायपटिसेधो वुत्तो होतीति? न होति, अयोनिसोमनसिकारानुप्पादनस्सपि उपायभावतो सतिबलेन संवुतचक्खुन्द्रियादिता विय सम्पजञ्ञबलेनेव निच्चादिवसेन अभूतजाननाभावो होतीति. तेनाह ‘‘सङ्खेपेन…पे… होती’’ति. तत्थ सङ्खेपेनाति समासेन, अन्वयतो ब्यतिरेकतो च वित्थारं अकत्वाति अत्थो. ञाणं…पे… दस्सितं होति ‘‘जानतो’’तिआदिना ञाणस्सेव गहितत्ता. यदि एवं ‘‘स्वायं संवरो’’तिआदि कथं नीयतीति? ञाणस्स पधानभावदस्सनत्थं एवमयं देसना कताति नायं दोसो, तथा अञ्ञत्थापि ‘‘अरियं वो भिक्खवे सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म. नि. ३.१३६) वित्थारो.

दब्बजातिकोति दब्बरूपो. सो हि द्रब्योति वुच्चति ‘‘द्रब्यं विनस्सति नाद्रब्य’’न्तिआदीसु. दब्बजातिको वा सारसभावो, सारुप्पसीलाचारोति अत्थो. यथाह ‘‘न खो दब्ब दब्बा एवं निब्बेठेन्ती’’ति (पारा. ३८४, ३९१; चूळव. १९३). वत्तसीसे ठत्वाति वत्तं उत्तमङ्गं, धुरं वा कत्वा. यो हि परिसुद्धाजीवो कातुं अजानन्तानं सब्रह्मचारीनं, अत्तनो वा वातातपादिपटिबाहनत्थं छत्तादीनि करोति, सो वत्तसीसे ठत्वा करोति नाम. पदट्ठानं न होतीति न वत्तब्बा नाथकरणधम्मभावेन उपनिस्सयभावतो. वुत्तञ्हि ‘‘यानि तानि सब्रह्मचारीनं उच्चावचानि किच्चकरणीयानि, तत्थ दक्खो होती’’तिआदि (म. नि. १.४९७).

उपायमनसिकारोति कुसलधम्मप्पवत्तिया कारणभूतो मनसिकारो. पथमनसिकारोति तस्सा एव मग्गभूतो मनसिकारो. अनिच्चादीसु अनिच्चन्तिआदिनाति अनिच्चदुक्खअसुभअनत्तसभावेसु धम्मेसु ‘‘अनिच्चं दुक्खं असुभं अनत्ता’’तिआदिना एव नयेन, अविपरीतसभावेनाति अत्थो. सच्चानुलोमिकेन वाति सच्चाभिसमयस्स अनुलोमवसेन. चित्तस्स आवट्टनातिआदिना आवट्टनाय पच्चयभूता ततो पुरिमुप्पन्ना मनोद्वारिका कुसलजवनप्पवत्ति फलवोहारेन तथा वुत्ता. तस्सा हि वसेन सा कुसलुप्पत्तिया उपनिस्सयो होति. आवज्जना हि भवङ्गचित्तं आवट्टयतीति आवट्टना. अनु अनु आवट्टेतीति अन्वावट्टना. भवङ्गारम्मणतो अञ्ञं आभुजतीति आभोगो. समन्नाहरतीति समन्नाहारो. तदेवारम्मणं अत्तानं अनुबन्धित्वा उप्पज्जमानं मनसि करोति ठपेतीति मनसिकारो. अयं वुच्चतीति अयं उपायपथमनसिकारलक्खणो योनिसोमनसिकारो नाम वुच्चति, यस्स वसेन पुग्गलो दुक्खादीनि सच्चानि आवज्जितुं सक्कोति . अयोनिसोमनसिकारे सच्चपटिकूलेनाति सच्चाभिसमयस्स अननुलोमवसेन. सेसं योनिसोमनसिकारे वुत्तविपरियायेन वेदितब्बं.

युत्तिन्ति उपपत्तिसाधनयुत्तिं, हेतुन्ति अत्थो. तेनेवाह ‘‘यस्मा’’तिआदि. एत्थाति ‘‘अयोनिसो भिक्खवे…पे… पहीयन्ती’’ति एतस्मिं पाठे. तत्थाति वाक्योपञ्ञासनं. कस्मा पनेत्थ अयमुद्देसनिद्देसो परिवत्तोति चोदनं सन्धायाह ‘‘योनिसो’’तिआदि. तत्थ मनसिकारपदं द्विन्नं साधारणन्ति अधिप्पायेन ‘‘योनिसो अयोनिसोति इमेहि ताव द्वीहि पदेही’’ति वुत्तं. योनिसोति हि योनिसोमनसिकारो, अयोनिसोति च अयोनिसोमनसिकारो तत्थ अनुवत्तनतो वक्खमानत्ता च. सतिपि अनत्थुप्पत्तिसामञ्ञे भवादीसु पुग्गलस्स बहुलिसामञ्ञं दस्सेत्वा तं परिवत्तित्वा विसेसदस्सनत्तं नावादि उपमात्तयग्गहणं दट्ठब्बं. चक्कयन्तं आहटघटीयन्तन्ति वदन्ति.

अनुप्पन्नाति अनिब्बत्ता. आरम्मणविसेसवसेन तस्स अनुप्पत्ति वेदितब्बा, न रूपारम्मणादिआरम्मणसामञ्ञेन, नापि आसववसेन. तेनाह ‘‘अननुभूतपुब्बं आरम्मणं…पे… अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना नाम आसवा न सन्ती’’ति. वत्थुन्ति सविञ्ञाणकाविञ्ञाणकप्पभेदं आसवुप्पत्तिकारणं. आरम्मणं आरम्मणपच्चयभूतरूपादीनि . इदानि आसववसेनपि अनुप्पन्नपरियायो लब्भतीति दस्सेतुं ‘‘अनुभूतपुब्बेपी’’तिआदि वुत्तं. पकतिसुद्धियाति पुब्बचरियतो किलेसदूरीभावसिद्धाय सुद्धिपकतिताय. पाळिया उद्दिसनं उद्देसो, अत्थकथनं परिपुच्छा. अज्झयनं परियत्ति, चीवरसिब्बादि नवकम्मं, समथविपस्सनानुयोगो योनिसोमनसिकारो. तादिसेनाति यादिसेन ‘‘मनुञ्ञवत्थू’’तिमनसिकारादिना कामासवादयो सम्भवेय्युं, तादिसेन. आसवानं वड्ढि नाम परियुट्ठानतिब्बताय वेदितब्बा, सा च अभिण्हुप्पत्तिया बहुलीकारतोति ते लद्धासेवना बहुलभावं पत्ता मद्दन्ता फरन्ता छादेन्ता अन्धाकारं करोन्ता अपरापरं उप्पज्जमाना एकसन्ताननयेन ‘‘उप्पन्ना पवड्ढन्ती’’ति वुच्चन्ति. तेन वुत्तं ‘‘पुनप्पुनं उप्पज्जमाना उप्पन्ना पवड्ढन्तीति वुच्चन्ती’’ति. इतो अञ्ञथाति इतो अपरापरुप्पन्नानं एकत्तग्गहणतो अञ्ञथा वड्ढि नाम नत्थि खणिकभावतो.

सो च जानातीति धम्मुद्धच्चविग्गहाभावमाह. कारकस्सेवाति युत्तयोगस्सेव. यस्स पनातिआदिना अनुद्देसिकं कत्वा वुत्तमत्थं पुरातनस्स पुरिसातिसयस्स पटिपत्तिदस्सनेन पाकटतरं कातुं ‘‘मण्डलारामवासीमहातिस्सभूतत्थेरस्स विया’’तिआदि वुत्तं. तञ्हि सब्रह्मचारीनं आयतिं तथापटिपत्तिकारणं होति, यतो एदिसं वत्थु वुच्चति. तस्मिं येवाति मण्डलारामेयेव. आचरियं आपुच्छित्वाति अत्तनो उद्देसाचरियं कम्मट्ठानग्गहणत्थं गन्तुं आपुच्छित्वा. आचरियं वन्दित्वाति कम्मट्ठानदायकं महारक्खितत्थेरं वन्दित्वा. उद्देसमग्गन्ति यथाआरद्धं उद्देसपबन्धं. तदा किर मुखपाठेनेव बहू एकज्झं उद्दिसापेत्वा मनोसज्झायवसेन धम्मं सज्झायन्ति. तत्थायं थेरो पञ्ञवन्तताय उद्देसं गण्हन्तानं भिक्खूनं धोरय्हो, सो ‘‘इदानाहं अनागामी, किं मय्हं उद्देसेना’’ति सङ्कोचं अनापज्जित्वा दुतियदिवसे उद्देसकाले आचरियं उपसङ्कमि. ‘‘उप्पन्ना पहीयन्ती’’ति एत्थ उप्पन्नसदिसा ‘‘उप्पन्ना’’ति वुत्ता, न पच्चुप्पन्ना. न हि पच्चुप्पन्नेसु आसवेसु मग्गेन पहानं सम्भवतीति आह ‘‘ये पन…पे… नत्थी’’ति. वत्तमानुप्पन्ना खणत्तयसमङ्गिनो. तेसं पटिपत्तिया पहानं नत्थि उप्पज्जनारहानं पच्चयघातेन अनुप्पादनमेव ताय पहानन्ति.

१६. यदि एवं दुतियपदं किमत्थियन्ति? पदद्वयग्गहणं आसवानं उप्पन्नानुप्पन्नभावसम्भवदस्सनत्थञ्चेव पहायकविभागेन पहातब्बविभागदस्सनत्थञ्च. तेनाह ‘‘इदमेव पदं गहेत्वा’’ति. अञ्ञम्पीति ञाणतो अञ्ञम्पि सतिसंवरादिं. दस्सनाति इदं हेतुम्हि निस्सक्कवचनन्ति दस्सनेनाति हेतुम्हि करणवचनेन तदत्थं विवरति. एस नयोति तमेवत्थं अतिदिसति. दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुच्चति. यदिपि तं गोत्रभु पठमतरं पस्सति, दिस्वा पन कत्तब्बकिच्चस्स किलेसप्पहानस्स अकरणतो न तं दस्सनन्ति वुच्चति. आवज्जनट्ठानियञ्हि तं ञाणं मग्गस्स, निब्बानारम्मणत्तसामञ्ञेन चेतं वुत्तं, न निब्बानपटिविज्झनेन, तस्मा धम्मचक्खु पुनप्पुनं निब्बत्तनेन भावनं अप्पत्तं दस्सनं नाम, धम्मचक्खुञ्च परिञ्ञादिकिच्चकरणवसेन चतुसच्चधम्मदस्सनं तदभिसमयोति नुत्थेत्थ गोत्रभुस्स दस्सनभावप्पत्ति . अयञ्च विचारो परतो अट्ठकथायमेव (म. नि. अट्ठ. १.२२) आगमिस्सति. सब्बत्थाति ‘‘संवरा पहातब्बा’’तिआदीसु. संवराति संवरेन, ‘‘संवरो’’ति चेत्थ सतिसंवरो वेदितब्बो. पटिसेवति एतेनाति पटिसेवनं, पच्चयेसु इदमत्थिकताञाणं. अधिवासेति खमति एतायाति अधिवासना, सीतादीनं खमनाकारेन पवत्तो अदोसो, तप्पधाना वा चत्तारो कुसलक्खन्धा. परिवज्जेति एतेनाति परिवज्जनं, वाळमिगादीनं परिहरणवसेन पवत्ता चेतना, तथापवत्ता वा चत्तारो कुसलक्खन्धा. कामवितक्कादिके विनोदेति वितुदति एतेनाति विनोदनं, कुसलवीरियं. पठममग्गेन दिट्ठे चतुसच्चधम्मे भावनावसेन उप्पज्जनतो भावना, सेसमग्गत्तयं. न हि तं अदिट्ठपुब्बं किञ्चि पस्सति, एवं दस्सनादीनं वचनत्थो वेदितब्बो.

दस्सनापहातब्बआसववण्णना

१७. कुसलाकुसलधम्मेहि आलम्बियमानापि आरम्मणधम्मा आवज्जनमुखेनेव तब्भावं गच्छन्तीति दस्सेन्तो ‘‘मनसिकरणीये’’ति पदस्स ‘‘आवज्जितब्बे’’ति अत्थमाह. हितसुखावहभावेन मनसिकरणं अरहन्तीति मनसिकरणीया, तप्पटिपक्खतो अमनसिकरणीयाति आह ‘‘अमनसिकरणीयेति तब्बिपरीते’’ति. सेसपदेसूति ‘‘मनसिकरणीये धम्मे अप्पजानन्तो’’तिआदीसु. यस्मा कुसलधम्मेसुपि सुभसुखनिच्चादिवसेन मनसिकारो अस्सादनादिहेतुताय सावज्जो अहितदुक्खावहो अकुसलधम्मेसुपि अनिच्चादिवसेन मनसिकारो निब्बिदादिहेतुताय अनवज्जो हितसुखावहो, तस्मा ‘‘धम्मतो नियमो नत्थी’’ति वत्वा ‘‘आकारतो पन अत्थी’’ति आह.

वा-सद्दो येभुय्येन ‘‘ममं वा हि भिक्खवे (दी. नि. १.५, ६), देवो वा भविस्सामि देवञ्ञतरो वा’’तिआदीसु (म. नि. १.१८६; म. नि. २.७९, ८०) विकप्पत्थो दिट्ठो, न समुच्चयत्थोति तत्थ समुच्चयत्थे पयोगं दस्सेतुं ‘‘यथा’’तिआदि वुत्तं. एवञ्च कत्वा समुच्चयत्थदीपकं पनेतं सुत्तपदं समुदाहटं.

कामासवोति पञ्चकामगुणसङ्खाते कामे आसवो कामासवो. तेनाह ‘‘पञ्चकामगुणिको रागो’’ति. भवासवं पन ठपेत्वा सब्बो लोभो कामासवोति युत्तं सिया. रूपारूपभवेति कम्मुपपत्तिभेदतो दुविधेपि रूपारूपभवे छन्दरागो. झाननिकन्तीति झानस्सादो. ‘‘सुन्दरमिदं ठानं निच्चं धुव’’न्तिआदिना अस्सादेन्तस्स उप्पज्जमानो सस्सतुच्छेददिट्ठिसहगतो रागो भवे आसवोति भवासवो. एवन्ति सब्बदिट्ठीनं सस्सतुच्छेददिट्ठिसङ्गहतो भवासवेनेव दिट्ठासवो गहितो तंसहगतरागतायाति अधिप्पायो. अपरे पन ‘‘दिट्ठासवो अविज्जासवेन च सङ्गहितो’’ति वदन्ति. एत्थ च ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति (ध. स. १४६५) वचनतो दिट्ठिसम्पयुत्तरागस्स भवासवभावो विचारेतब्बो, अथ ‘‘कामसहगता सञ्ञामनसिकारा’’तिआदीसु (सं. नि. ४.३३२) विय आरम्मणकरणत्थो सहगतत्थो, एवं सति भवासवे दिट्ठासवस्स समोधानगमनं कतं न सिया. न हि तम्पयोगतब्भावादिके असति तंसङ्गहो युत्तो, तस्मा यथावुत्तपाळिं अनुसारेन दिट्ठिगतसम्पयुत्तलोभोपि कामासवोति युत्तं सिया. दिट्ठधम्मिकसम्परायिकदुक्खानञ्हि कारणभूता कामासवादयोपि द्विधा वुत्ता.

अभिधम्मे (ध. स. ११०३) च कामासवनिद्देसे ‘‘कामेसूति कामरागदिट्ठिरागादीनं आरम्मणभूतेसु तेभूमकेसु वत्थुकामेसू’’ति अत्थो सम्भवति. तत्थ हि उप्पज्जमाना सा तण्हा सब्बापि न कामच्छन्दादिनामं न लभतीति. यदि पन लोभो कामासवभवासवविनिमुत्तोपि सिया, सो यदा दिट्ठिगतविप्पयुत्तेसु चित्तेसु उप्पज्जति, तदा तेन सम्पयुत्तो अविज्जासवो आसवविप्पयुत्तोति दोमनस्सविचिकिच्छुद्धच्चसम्पयुत्तस्स विय तस्सपि आसवविप्पयुत्तता वत्तब्बा सिया ‘‘चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पन्नो मोहो सिया आसवसम्पयुत्तो, सिया आसवविप्पयुत्तो’’ति. ‘‘कामासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जती’ति (ध. स. १४६५), ‘‘कामासवं पटिच्च दिट्ठासवो अविज्जासवो’’ति (पट्ठा. ३.३.१०९) च वचनतो दिट्ठिसहगतरागो कामासवो न होतीति न सक्का वत्तुं. किञ्च अभिज्झाकामरागानं विसेसो आसवद्वयएकासवभावो सिया, न अभिज्झाय च नोआसवभावोति नोआसवलोभस्स सब्भावो विचारेतब्बो. न हि अत्थि अभिधम्मे ‘‘आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयो’’ति (पट्ठा. ३.३.१६-१७) सत्तमो नवमो च पञ्हो. गणनायञ्च ‘‘हेतुया सत्ता’’ति (पट्ठा. ३.३.४०) वुत्तं, नो ‘‘नवा’’ति. दिट्ठिसम्पयुत्ते पन लोभे नोआसवे विज्जमाने सत्तमनवमापि पञ्हा विस्सज्जनं लभेय्युं, गणनाय च ‘‘हेतुया नवा’’ति वत्तब्बं सिया, न पन वुत्तं. दिट्ठिविप्पयुत्ते च लोभे नोआसवे विज्जमाने वत्तब्बं वुत्तमेव. यस्मा पन सुत्तन्तदेसना नाम परियायकथा, न अभिधम्मदेसना विय निप्परियायकथा, तस्मा बलवकामरागस्सेव कामासवं दस्सेतुं ‘‘कामासवोति पञ्चकामगुणिको रागो’’ति वुत्तं, तथा भवाभिनन्दनन्ति.

सामञ्ञेन भवासवो दिट्ठासवं अन्तोगधं कत्वा इध तयो एव आसवा वुत्ताति तस्स तदन्तोगधतं दस्सेतुं ‘‘एवं दिट्ठासवो’’तिआदि वुत्तं. तथा हि वक्खति भवासवस्स अनिमित्तविमोक्खपटिपक्खतं. चतूसु सच्चेसु अञ्ञाणन्ति इदं सुत्तन्तनयं निस्साय वुत्तं. सुत्तन्तसंवण्णना हेसाति, तदन्तोगधत्ता वा पुब्बन्तादीनं. यथा अत्थतो कामासवादयो ववत्थापिता, तथा नेसं उप्पादवड्ढियो दस्सेन्तो ‘‘कामगुणे’’तिआदिमाह. अस्सादतो मनसिकरोतोति ‘‘सुभसुखा’’तिआदिना अस्सादनवसेन मनसि करोन्तस्स. चतुविपल्लासपदट्ठानभावेनाति सुभसञ्ञादीनं वत्थुभावेन. वुत्तनयपच्चनीकतोति ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा’’तिआदिना कामगुणेसु आदीनवदस्सनपुब्बकनेक्खम्मपटिपत्तिया छन्दरागं विक्खम्भयतो समुच्छिन्दन्तस्स च अनुप्पन्नो च कामासवो न उप्पज्जति, उप्पन्नो च पहीयति. तथा महग्गतधम्मेसु चेव सकलतेभूमकधम्मेसु च आदीनवदस्सनपुब्बकअनिच्चादिमनसिकारवसेन निस्सरणपटिपत्तिया अनुप्पन्ना च भवासवअविज्जासवा न उप्पज्जन्ति, उप्पन्ना च पहीयन्तीति एवं तण्हापक्खे वुत्तस्स नयस्स पटिपक्खतो सुक्कपक्खे वित्थारो वेदितब्बो.

तयो एवाति अभिधम्मे विय ‘‘चत्तारो’’ति अवत्वा कस्मा तयो एव आसवा इध इमिस्सं दस्सनापहातब्बकथायं वुत्ता? तत्थ कामासवस्स तण्हापणिधिभावतो अप्पणिहितविमोक्खपटिपक्खता वेदितब्बा. भवेसु निच्चग्गाहानुसारतो येभुय्यतो भवरागसम्पत्तितो भवासवस्स अनिमित्तविमोक्खपटिपक्खता, भवदिट्ठिया पन भवासवभावे वत्तब्बमेव नत्थि, अनत्तसञ्ञाय ञाणानुभावसिद्धितो अविज्जासवस्स सुञ्ञतविमोक्खपटिपक्खता. एत्थाति एतिस्सं आसवकथायं. वण्णितन्ति कथितं. अभेदतोति सामञ्ञतो.

१८. कामासवादीनन्ति मनुस्सलोकदेवलोकगमनीयानं कामासवादीनं. निरयादिगमनीया पन कामासवादयो ‘‘दस्सना पहातब्बे आसवे’’ति एत्थेव समारुळ्हा. अथ वा यदग्गेन सो पुग्गलोदस्सनापहातब्बानं आसवानं अधिट्ठानं, तदग्गेन कामासवादीनम्पि अधिट्ठानं. न हि समञ्ञाभेदेन वत्थुभेदो अत्थीति दस्सेतुं ‘‘एत्तावता’’तिआदि वुत्तं. तेनेवाह ‘‘सामञ्ञतो वुत्तान’’न्ति. कस्मा पनेत्थ दस्सनापहातब्बेसु आसवेसु दस्सेतब्बेसु ‘‘अहोसिं नु खो अह’’न्तिआदिना विचिकिच्छा दस्सिताति आह ‘‘विचिकिच्छासीसेन चेत्था’’तिआदि. एवन्ति यथा सोळसवत्थुका विचिकिच्छा उप्पज्जति, एवं अयोनिसोमनसिकारोति.

विज्जमानतं अविज्जमानतञ्चाति (सं. नि. टी. २.२.२०) सस्सतासङ्कं निस्साय ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति अतीते अत्तनो विज्जमानतं, अधिच्चसमुप्पत्तिआसङ्कं निस्साय ‘‘यतो पभुति अहं, ततो पुब्बे न नु खो अहोसि’’न्ति अतीते अत्तनो अविज्जमानतञ्च कङ्खति. कस्मा? विचिकिच्छाय आकारद्वयावलम्बनतो. तस्सा पन अतीतवत्थुताय गहितत्ता सस्सताधिच्चसमुप्पत्तिआकारनिस्सयता दस्सिता. एवं आसप्पनपरिसप्पनापवत्तिकं कत्थचिपि अप्पटिवत्तिहेतुभूतं विचिकिच्छं कस्मा उप्पादेतीति न चोदेतब्बमेतन्ति दस्सेन्तो आह ‘‘किं कारणन्ति न वत्तब्ब’’न्ति. स्वेव पुथुज्जनभावो एव. यदि एवं तस्स अयोनिसोमनसिकारेनेव भवितब्बन्ति आपन्नन्ति आह ‘‘ननु च पुथुज्जनोपि योनिसो मनसि करोती’’ति. तत्थाति योनिसोमनसिकरणे.

जातिलिङ्गूपपत्तियोति खत्तियब्राह्मणादिजातिं गहट्ठपब्बजितादिलिङ्गं देवमनुस्सादिउपपत्तिञ्च. निस्सायाति उपादाय.

तस्मिं काले सत्तानं मज्झिमप्पमाणं, तेन युत्तो पमाणिको, तदभावतो, ततो अतीतभावतो वा अप्पमाणिको वेदितब्बो. केचीति सारसमासाचरिया. ते हि ‘‘कथं नु खोति इस्सरेन वा ब्रह्मुना वा पुब्बकतेन वा अहेतुतो वा निब्बत्तोति चिन्तेती’’ति आहु. तेन वुत्तं ‘‘हेतुतो कङ्खतीति वदन्ती’’ति. अहेतुतो निब्बत्तिकङ्खापि हि हेतुपरामसनमेवाति.

परम्परन्ति पुब्बापरप्पवत्तिं. अद्धानन्ति कालाधिवचनं, तञ्च भुम्मत्थे उपयोगवचनं दट्ठब्बं.

विज्जमानतं अविज्जमानतञ्चाति सस्सतासङ्कं निस्साय ‘‘भविस्सामि नु खो अहमनागतमद्धान’’न्ति अनागते अत्तनो विज्जमानतं, उच्छेदासङ्कं निस्साय ‘‘यस्मिञ्च अत्तभावे अहं, ततो परं न नु खो भविस्सामी’’ति अनागते अत्तनो अविज्जमानतञ्च कङ्खतीति हेट्ठा वुत्तनयेन योजेतब्बं.

पच्चुप्पन्नमद्धानन्ति अद्धापच्चुप्पन्नस्स इधाधिप्पेतत्ता ‘‘पटिसन्धिं आदिं कत्वा’’तिआदि वुत्तं. ‘‘इदं कथं इदं कथ’’न्ति पवत्तनतो कथंकथा, विचिकिच्छा, सा अस्स अत्थीति कथंकथीति आह ‘‘विचिकिच्छो होती’’ति. का एत्थ चिन्ता, उम्मत्तको विय हि बालपुथुज्जनोति पटिकच्चेव वुत्तन्ति अधिप्पायो. तं महामाताय पुत्तं. मुण्डेसुन्ति मुण्डेन अनिच्छन्तं जागरणकाले न सक्काति सुत्तं मुण्डेसुं कुलधम्मताय यथा तं एकच्चे कुलतापसा, राजभयेनाति च वदन्ति.

सीतिभूतन्ति इदं मधुरकभावप्पत्तिया कारणवचनं. ‘‘सेतिभूत’’न्तिपि पाठो, उदके चिरट्ठानेन सेतभावं पत्तन्ति अत्थो.

अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्ञी. जातिया विभावियमानाय ‘‘अह’’न्ति तस्स अत्तनो परामसनं सन्धायाह ‘‘एवञ्हि सिया कङ्खा’’ति. मनुस्सापि च राजानो वियाति मनुस्सापि केचि एकच्चे राजानो वियाति अधिप्पायो.

वुत्तनयमेव ‘‘सण्ठानाकारं निस्साया’’तिआदिना. एत्थाति ‘‘कथं नु खोस्मी’’ति पदे. अब्भन्तरे जीवोति परपरिकप्पितं अन्तरत्तानं वदति. सोळसंसादीनन्ति आदि-सद्देन सरीर-परिमाण-परिमण्डल-अङ्गुट्ठयवपरमाणु-परिमाणतादिके सङ्गण्हाति.

‘‘सत्तपञ्ञत्ति जीवविसया’’ति दिट्ठिगतिकानं मतिमत्तं, परमत्थतो पन सा अत्तभावविसयावाति आह ‘‘अत्तभावस्स आगतिगतिट्ठान’’न्ति, यतायं आगतो, यत्थ च गमिस्सति, तं ठानन्ति अत्थो.

१९. यथा अयं विचिकिच्छा उप्पज्जतीति अयं वुत्तप्पभेदा विचिकिच्छा यथा उप्पज्जति, एवं अयोनिसो मनसिकरोतो. एतेन विचिकिच्छाय अत्ताभिनिवेससन्निस्सयतमाह. यथा हि विचिकिच्छा अत्ताभिनिवेसं निस्साय पवत्तति, यतो सा सस्सताधिच्चसमुप्पत्तिसस्सतुच्छेदाकारावलम्बिनी वुत्ता, एवं अत्ताभिनिवेसोपि तं निस्साय पवत्तति ‘‘अहोसिं नु खो अह’’न्तिआदिना अन्तोगधाहंकारस्स कथंकथिभावस्स अत्तग्गाहसन्निस्सयभावतो. तेनेवाह ‘‘सविचिकिच्छस्स अयोनिसोमनसिकारस्स थामगतत्ता’’ति. विकप्पत्थोति अनियमत्थो. ‘‘अञ्ञतरा दिट्ठि उप्पज्जती’’ति हि वुत्तं. सुट्ठु दळ्हभावेनाति अभिनिवेसस्स अतिविय थामगतभावेन. तत्थ तत्थाति तस्मिं भवे. पच्चुप्पन्नमेवाति अवधारणेन अनागते अत्थिभावं निवत्तेति, न अतीते तत्थपि सति अत्थिताय उच्छेदग्गाहस्स सब्भावतो. अतीते एव नत्थि, न अनागतेपीति अधिप्पायो.

सञ्ञाक्खन्धसीसेनाति सञ्ञाक्खन्धपमुखेन, सञ्ञाक्खन्धं पमुखं कत्वाति अत्थो. खन्धेति पञ्चपि खन्धे. अत्ताति गहेत्वाति ‘‘सञ्जाननसभावो मे अत्ता’’ति अभिनिविस्स. पकासेतब्बं वत्थुं विय, अत्तानम्पि पकासेन्तो पदीपो विय, सञ्जानितब्बं नीलादिआरम्मणं विय अत्तानम्पि सञ्जानातीति एवंदिट्ठितोपि दिट्ठिगतितो होतीति वुत्तं ‘‘अत्तनाव अत्तानं सञ्जानामी’’ति. स्वायमत्थो सञ्ञं तदञ्ञतरधम्मे च ‘‘अत्ता अनत्ता’’ति च गहणवसेन होतीति वुत्तं ‘‘सञ्ञाक्खन्धसीसेना’’तिआदि. एत्थ च खन्धविनिमुत्तो अत्ताति गण्हतो सस्सतदिट्ठि, खन्धं पन ‘‘अत्ता’’ति गण्हतो उच्छेददिट्ठीति आह ‘‘सब्बापि सस्सतुच्छेददिट्ठियोवा’’ति.

अभिनिवेसाकाराति विपरियेसाकारा. वदतीति इमिना कारकवेदकसत्तानं हितसुखावबोधनसमत्थतं अत्तनो दीपेति. तेनाह ‘‘वचीकम्मस्स कारको’’ति. वेदेतीति वेदियो, वेदियोव वेदेय्यो. ईदिसानञ्हि पदानं बहुला कत्तुसाधनतं सद्दसत्थविदू मञ्ञन्ति. उप्पादवतो एकन्तेनेव वयो इच्छितब्बो, सति च उदयब्बयत्ते नेव निच्चताति ‘‘निच्चो’’ति वदन्तस्स अधिप्पायं विवरन्तो आह ‘‘उप्पादवयरहितो’’ति. सारभूतोति निच्चताय एव सारभावो. सब्बकालिकोति सब्बस्मिं काले विज्जमानो. पकतिभावन्ति सभावभूतं पकतिं, ‘‘वदो’’तिआदिना वा वुत्तं पकतिसङ्खातं सभावं. सस्सतिसमन्ति सस्सतिया समं सस्सतिसमं, थावरं निच्चकालन्ति अत्थो. तथेव ठस्सतीति येनाकारेन पुब्बे अट्ठासि, एतरहि तिट्ठति, तथेव तेनाकारेन अनागतेपि ठस्सतीति अत्थो.

पच्चक्खनिदस्सनं इदं-सद्दस्स आसन्नपच्चक्खभावं कत्वा. दिट्ठियेव दिट्ठिगतन्ति गत-सद्दस्स पदवड्ढनमत्ततं आह. दिट्ठीसुगतन्ति मिच्छादिट्ठीसु परियापन्नन्ति अत्थो. तेनेवाह ‘‘द्वासट्ठिदिट्ठिअन्तोगधत्ता’’ति. दिट्ठिया गमनमत्तन्ति दिट्ठिया गहणमत्तं. यथा पन पब्बतजलविदुग्गानि दुन्निग्गमनानि, एवं दिट्ठिग्गाहोपीति आह ‘‘दुन्निग्गमनट्ठेन गहन’’न्ति. तं नाम उदकं, तं गहेत्वा तं अतिक्कमितब्बतो कन्तारो, निरुदकवनं, तं पवनन्तिपि वुच्चति. अञ्ञो पन अरञ्ञपदेसो दुरतिक्कमनट्ठेन कन्तारो वियाति, एवं दिट्ठिपीति आह ‘‘दुरतिक्कमनट्ठेना’’तिआदि. विनिविज्झनं वितुदनं. विलोमनं विपरिणामभावो. अनवट्ठितसभावताय विचलितं विप्फन्दितन्ति आह ‘‘कदाची’’तिआदि. अन्दुबन्धनादि विय निस्सरितुं अप्पदानवसेन असेरिभावकरणं बन्धनट्ठो, किलेसकम्मविपाकवट्टानं पच्चयभावेन दूरगतम्पि आकड्ढित्वा संयोजनं संयोजनट्ठो, दिट्ठिपि तथारूपाति वुत्तं ‘‘दिट्ठिसंयोजन’’न्ति. बन्धनत्थं दस्सेन्तो किच्चसिद्धियाति अधिप्पायो. तेनेवाह ‘‘दिट्ठिसंयोजनेन…पे… मुच्चती’’ति. तत्थ एतेहीति इमिना जातिआदिदुक्खस्स पच्चयभावमाह. जातिआदिके दुक्खधम्मे सरूपतो दस्सेत्वापि ‘‘न परिमुच्चति दुक्खस्मा’’ति वदन्तेन भगवता दिट्ठिसंयोजनं नाम सब्बानत्थकरं महासावज्जं सब्बस्सपि दुक्खस्स मूलभूतन्ति अयमत्थो विभावितोति दस्सेतुं ‘‘किं वा बहुना, सकलवट्टदुक्खतोपि न मुच्चती’’ति वुत्तं.

२०. ननु चेत्थ दिट्ठिसंयोजनदस्सनेन सीलब्बतपरामासोपि दस्सेतब्बो, एवञ्हि दस्सनेन पहातब्बा आसवा अनवसेसतो दस्सिता होन्तीति चोदनं सन्धायाह ‘‘यस्मा’’तिआदि. सीलब्बतपरामासो कामासवादिग्गहणेनेव गहितो होति कामासवादिहेतुकत्ता तस्स. अप्पहीनकामरागादिको हि कामसुखत्थं वा भवसुद्धत्थं वा एवं भवविसुद्धि होतीति सीलब्बतानि परामसन्ति, ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’’ति (म. नि. १.१८६; म. नि. २.७९), ‘‘तत्थ निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामी’’ति (म. नि. १.१९), ‘‘सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धी’’ति (ध. स. १२२२) च सुत्तेवुत्तं सीलब्बतं परामसन्ति. तत्थ भवसुखभवविसुद्धिअत्थन्ति भवसुखत्थञ्च भवविसुद्धिअत्थञ्च. तस्स गहितत्ताति सीलब्बतपरामासस्स दिट्ठिग्गहणेन गहितत्ता यथा ‘‘दिट्ठिगतानं पहानाया’’तिआदीसु (ध. स. २७७). तेसन्ति दस्सनपहातब्बानं. दस्सेतुं पुग्गलाधिट्ठानाय देसनाय. तब्बिपरीतस्साति योनिसोमनसिकरोतो कल्याणपुथुज्जनस्स.

तस्साति ‘‘सुतवा’’तिआदिपाठस्स. तावाति ‘‘सुतवा’’ति इतो पट्ठाय याव ‘‘सो इदं दुक्ख’’न्ति पदं, ताव इमं पदं अवधिं कत्वाति अत्थो. हेट्ठा वुत्तनयेनाति अरियसप्पुरिस-अरियधम्म-सप्पुरिसधम्म-मनसिकरणीय-अमनसिकरणीयपदानं यथाक्कमं मूलपरियाये इध गहेत्वा वुत्तनयेन अत्थो वेदितब्बोति सम्बन्धो. वुत्तपच्चनीकतोति ‘‘सुतवा अरियसावको, अरियानं दस्सावी, सप्पुरिसानं दस्सावी’’ति एतेसं पदानं सब्बाकारेन वुत्तविपरीततो अत्थो वेदितब्बो, कोविदविनीतपदानं पन न सब्बप्पकारेन वुत्तविपरीततो. अरहा हि निप्परियायेन अरियधम्मे कोविदो अरियधम्मे सुविनीतो च नाम. तेनाह ‘‘पच्चनीकतो च सब्बाकारेन…पे… अरियसावकोति वेदितब्बो’’ति. सङ्खारुपेक्खाञाणं सिखाप्पत्तविपस्सना. केचि पन ‘‘भङ्गञाणतो पट्ठाय सिखापत्तविपस्सना’’ति वदन्ति, तदयुत्तं . तदनुरूपेन अत्थेनाति तस्स पुग्गलस्स अनुरूपेन अरियट्ठेन, न पटिवेधवसेनाति अधिप्पायो. कल्याणपुथुज्जनो हि अयं. यथा चस्स ‘‘योपि कल्याणपुथुज्जनो’’ति आरभित्वा ‘‘सोपि वुच्चति सिक्खतीति सेक्खो’’ति परियायेन सेक्खसुत्ते (सं. नि. ५.१३) सेक्खभावो वुत्तो, एवं इध अरियसावकभावो वुत्तो. वुट्ठानगामिनीविपस्सनालक्खणेहि ये अरियसप्पुरिसधम्मविनयसङ्खाता बोधिपक्खियधम्मा तिस्सो सिक्खा एव वा सम्भवन्ति, तेसं वसेन इमस्स अरियसावकादिभावो वुत्तो . तेनाह ‘‘तदनुरूपेन अत्थेना’’ति. अरियस्स सावकोति वा अरियसावकत्थेन एव वुत्तो यथा ‘‘अगमा राजगहं बुद्धो’’ति (सु. नि. ४१०). सिखाप्पत्तविपस्सनाग्गहणञ्चेत्थ विपस्सनं उस्सुक्कापेत्वा अनिवत्तिपटिपदायं ठितस्स गहणत्थन्ति यथावुत्ता अत्थसंवण्णना सुट्ठुतरं युज्जतेव.

२१. यथा धातुमुखेन विपस्सनं अभिनिविट्ठो धातुकम्मट्ठानिको आयतनादिमुखेन अभिनिविट्ठो आयतनादिकम्मट्ठानिको, एवं सच्चमुखेन अभिनिविट्ठोति वुत्तं ‘‘चतुसच्चकम्मट्ठानिको’’ति. चतुरोघनित्थरणत्थिकेहि कातब्बतो कम्मं, भावना. कम्ममेव विसेसाधिगमस्स ठानं कारणन्ति, कम्मे वा यथावुत्तनट्ठेन ठानं अवट्ठानं भावनारम्भोकम्मट्ठानं, तदेव चतुसच्चमुखेन पवत्तं एतस्स अत्थीति चतुसच्चकम्मट्ठानिको. उभयं नप्पवत्तति एत्थाति अप्पवत्ति. उग्गहितचतुसच्चकम्मट्ठानोति च चतुसच्चकम्मट्ठानं पाळितो अत्थतो च उग्गहेत्वा मनसिकारयोग्गं कत्वा ठितो. विपस्सनामग्गं समारुळ्होति सप्पच्चयनामरूपदस्सने पतिट्ठाय तदेव नामरूपं अनिच्चादितो सम्मसन्तो. समन्नाहरतीति विपस्सनावज्जनं सन्धायाह, तस्मा यथा ‘‘इदं दुक्ख’’न्ति विपस्सनाञाणं पवत्तति, एवं समन्नाहरति आवज्जतीति अत्थो. कथं पनेत्थ ‘‘मनसि करोती’’ति इमिना ‘‘विपस्सती’’ति अयमत्थो वुत्तो होतीति आह ‘‘एत्थ…पे… वुत्ता’’ति. एत्थाति च इमस्मिं सुत्तेति अत्थो. विपस्सतीति च यथा उपरि विसेसाधिगमो होति, एवं ञाणचक्खुना विपस्सति, ओलोकेतीति अत्थो. मग्गोपि वत्तब्बो. पुरिमञ्हि सच्चद्वयं गम्भीरत्ता दुद्दसं, इतरं दुद्दसत्ता गम्भीरं.

अभिनिवेसोति विपस्सनाभिनिवेसो विपस्सनापटिपत्ति. तदारम्मणेति तं रूपक्खन्धं आरम्मणं कत्वा पवत्ते. याथावसरसलक्खणं ववत्थपेत्वाति अविपरीतं अत्तनो आरम्मणं सभावच्छेदनादिकिच्चञ्चेव अञ्ञाणादिलक्खणञ्च असङ्करतो हदये ठपेत्वा. इमिना पुब्बे नामरूपपरिच्छेदे कतेपि धम्मानं सलक्खणववत्थापनं पच्चयपरिग्गहेन सुववत्थापितं नाम होतीति दस्सेति यथा ‘‘द्विक्खत्तुं बद्धं सुबद्ध’’न्ति. एवञ्हि ञातपरिञ्ञाय किच्चं सिद्धं नाम होति. पच्चयतो पच्चयुप्पन्नतो च ववत्थापितत्ता पाकटभावेन सिद्धेनपि सिद्धभावो पाकटो होतीति वुत्तं ‘‘अहुत्वा होन्ती’’ति. अनिच्चलक्खणं आरोपेतीति असतो हि उप्पादेन भवितब्बं, न सतो, उप्पादवन्ततो च नेसं एकन्तेन इच्छितब्बा पच्चयायत्तवुत्तिभावतो, सति उप्पादे अवस्संभावी निरोधोति नत्थेव निच्चतावकासोति. सूपट्ठितानिच्चताय च उदयब्बयधम्मेहि अभिण्हपटिपीळनतो दुक्खमनट्ठेन दुक्खं. तेनाह ‘‘उदयब्बयपटिपीळितत्ता दुक्खाति दुक्खलक्खणं आरोपेती’’ति. कत्थचिपि सङ्खारगते ‘‘मा जीरि मा ब्याधियी’’ति अलब्भनतो नत्थि वसवत्तनन्ति आह ‘‘अवसवत्तनतो अनत्ताति अनत्तलक्खणं आरोपेती’’ति. पटिपाटियाति उदयब्बयञाणादिपरम्पराय.

तस्मिं खणेति सोतापत्तिमग्गक्खणे. एकपटिवेधेनेवाति एकञाणेनेव पटिविज्झनेन. पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं. अभिसमयो अविरज्झित्वा विसयस्स अधिगमसङ्खातो अवबोधो. ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा जाननमेव वुत्तनयेन पटिवेधोति परिञ्ञापटिवेधो. अयं यथा ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तो, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिनापि वत्तनतो. तेनाह ‘‘न हिस्स तस्मिं समये’’तिआदि. पहीनस्स पुन अप्पहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं पहानं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो. अयम्पि येन किलेसेन अप्पहीयमानेन मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्जेय्य, तस्स किलेसस्स पदघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तिया पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो. सच्छिकिरिया पच्चक्खकरणं, अनुस्सवाकारपरिवितक्कादिके मुञ्चित्वा सरूपतो आरम्मणकरणं इदं तन्ति यथासभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो. अयं पन यस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावितमेव पवत्ततीति एवं वुत्तो.

भावना उप्पादना वड्ढना च, तत्थ पठममग्गे उप्पादनट्ठेन, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयथापि वेदितब्बं. पठममग्गोपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति तत्थापि वड्ढनट्ठेन भावना सक्का विञ्ञातुं. दुतियादीसुपि अप्पहीनकिलेसप्पहानतो पुग्गलन्तरसाधनतो उप्पादनट्ठेन भावना, सा एव वुत्तनयेन पटिवेधोति भावना पटिवेधो. अयम्पि हि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिमेव गहेत्वा वुत्तो, तिट्ठतु ताव यथाधिगतमग्गधम्मं यथापवत्तेसु फलधम्मेसुपि अयं यथाधिगतसच्चधम्मेसु विय विगतसम्मोहोव होति. तेन वुत्तं ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (दी. नि. १.२९९, ३५६; महाव. २७, ५७). यतो चस्स धम्मतासञ्चोदिता यथाधिगतसच्चधम्मावलम्बिनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्चवेक्खणा पवत्तन्ति. दुक्खसच्चधम्मा हि सक्कायदिट्ठिआदयो. अयञ्च अत्थवण्णना ‘‘परिञ्ञाभिसमयेना’’तिआदीसुपि विभावेतब्बा. एकाभिसमयेन अभिसमेतीति वुत्तमेवत्थं विभूततरं कत्वा दस्सेतुं ‘‘नो च खो अञ्ञमञ्ञेन ञाणेना’’तिआदि वुत्तं.

वितण्डवादी पनाह ‘‘अरियमग्गञाणं चतूसु सच्चेसु नानाभिसमयवसेन किच्चकरणं, न एकाभिसमयवसेन. तञ्हि कालेन दुक्खं पजानाति, कालेन समुदयं पजहति, कालेन निरोधं सच्छिकरोति, कालेन मग्गं भावेति, अञ्ञथा एकस्स ञाणस्स एकस्मिं खणे चतुकिच्चकरणं न युज्जति. न हिदं कत्थचि दिट्ठम्पि सुत्तं अत्थी’’ति. सो वत्तब्बो – यदि अरियमग्गञाणं नानाभिसमयवसेन सच्चानि अभिसमेति, न एकाभिसमयवसेन, एवं सन्ते पच्चेकम्पि सच्चेसु नानक्खणेनेव पवत्तेय्य, न एकक्खणेन, तथा सति दुक्खादीनं एकदेसेकदेसमेव परिजानाति पजहतीति आपज्जतीति नानाभिसमये पठममग्गादीहि पहातब्बानं सञ्ञोजनत्तयादीनं एकदेसेकदेसप्पहानं सियाति एकदेससोतापत्तिमग्गट्ठादिता, ततो एव एकदेससोतापन्नादिता च आपज्जति अनन्तरफलत्ता लोकुत्तरकुसलानं, न च तं युत्तं. न हि कालभेदेन विना सो एव सोतापन्नो च असोतापन्नो चाति सक्का विञ्ञातुं.

अपिचायं नानाभिसमयवादी एवं पुच्छितब्बो ‘‘मग्गञाणं सच्चानि पटिविज्झन्तं किं आरम्मणतो पटिविज्झति, उदाहु किच्चतो’’ति? जानमानो ‘‘किच्चतो’’ति वदेय्य, ‘‘किच्चतो पटिविज्झन्तस्स किं नानाभिसमयेना’’ति वत्वा पटिपाटियानिदस्सनेन सञ्ञापेतब्बो. अथ ‘‘आरम्मणतो’’ति वदेय्य, एवं सन्ते तस्स ञाणस्स विपस्सनाञाणस्स विय दुक्खसमुदयानं अच्चन्तपरिञ्ञासमुच्छेदा न युत्ता अनिस्सटत्ता. तथा मग्गदस्सनं. न हि मग्गो सयमेव अत्तानं आरब्भ पवत्ततीति युत्तं, मग्गन्तरपरिकप्पनाय पन अनवट्ठानं आपज्जति, तस्मा तीणि सच्चानि किच्चतो, निरोधं किच्चतो च आरम्मणतो च पटिविज्झतीति एवं असम्मोहतो पटिविज्झन्तस्स मग्गञाणस्स नत्थेव नानाभिसमयो. वुत्तञ्हेतं ‘‘यो भिक्खवे दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदि. न चेतं कालन्तरदस्सनं सन्धाय वुत्तं ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि …पे… दुक्खनिरोधगामिनिपटिपदम्पि सो पस्सती’’ति (सं. नि. ५.११००) एकच्चदस्सनसमङ्गिनो अञ्ञसच्चदस्सनसमङ्गिभावविचारणायं तदत्थसाधनत्थं आयस्मता गवम्पतित्थेरेन आभतत्ता, पच्चेकञ्च सच्चत्तयदस्सनस्स योजितत्ता, अञ्ञथा पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिदस्सनमयोजनियं सिया. न हि लोकुत्तरमग्गो लोकियमग्गो विय कतकारीभावेन पवत्तति समुच्छेदकत्ता, तथा योजनेन च सब्बदस्सनं दस्सनन्तरपरमन्ति दस्सनानुपरमो सियाति एवं आगमतो युत्तितो च नानाभिसमयो न युज्जतीति सञ्ञापेतब्बो. एवं चे सञ्ञत्तिं गच्छति, इच्चेतं कुसलं. नो चे गच्छति, अभिधम्मे (कथा. २७४) ओधिसोकथाय सञ्ञापेतब्बोति.

निरोधं आरम्मणतोति निरोधमेव आरम्मणतोति नियमो गहेतब्बो, न आरम्मणतोवाति. तेन निरोधे किच्चतोपि पटिवेधो सिद्धो होति. तस्मिं समयेति सच्चानं अभिसमये. वीसतिवत्थुकातिआदि ‘‘तीणि सञ्ञोजनानी’’ति वुत्तानं सरूपदस्सनं. चतूसु आसवेसूति इदं अभिधम्मनयेन वुत्तं, न सुत्तन्तनयेन. न हि सुत्ते कत्थचि चत्तारो आसवा आगता अत्थि. यदि विचिकिच्छा न आसवो, अथ कस्मा ‘‘सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, इमे वुच्चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा’’ति वुत्तन्ति आह ‘‘दस्सना पहातब्बा’’तिआदि. एत्थ परियापन्नत्ताति एतेन सम्मासङ्कप्पस्स विय पञ्ञाक्खन्धे किच्चसभागताय इध विचिकिच्छाय आसवसङ्गहो कतोति दस्सेति.

सब्बो अत्तग्गाहो सक्कायदिट्ठिविनिमुत्तो नत्थीति वुत्तं ‘‘छन्नं दिट्ठीनं…पे… विभत्ता’’ति. सा हि दिट्ठि एकस्मिं चित्तुप्पादे सन्ताने च ठितं एकट्ठं, तत्थ पठमं सहजातेकट्ठं, इतरं पहानेकट्ठं, तदुभयम्पि निद्धारेत्वा दस्सेतुं ‘‘दिट्ठासवेही’’तिआदि वुत्तं. सब्बथापीति सब्बप्पकारेन, सहजातेकट्ठपहानेकट्ठप्पकारेहीति अत्थो. अवसेसाति दिट्ठासवतो अवसिट्ठा. तयोपि आसवाति कामासवभवासवअविज्जासवा. तथा हि पुब्बे ‘‘चतूसु आसवेसू’’ति वुत्तं. तस्माति यस्मा बहू एवेत्थ आसवा पहातब्बा, तस्मा बहुवचननिद्देसो कतो ‘‘इमे वुच्चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा’’ति. पोराणानन्ति अट्ठकथाचरियानं, ‘‘पुरातनानं मज्झिमभाणकान’’न्ति च वदन्ति.

दस्सना पहातब्बातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव.

दस्सनापहातब्बआसववण्णना निट्ठिता.

संवरापहातब्बआसववण्णना

२२. संवरादीहीति संवरपटिसेवनअधिवासनपरिवज्जनविनोदनेहि. सब्बेसम्पीति चतुन्नम्पि अरियमग्गानं. अयन्ति संवरापहातब्बादिकथा पुब्बभागपटिपदाति वेदितब्बा. तथा हि हेट्ठा ‘‘उपक्किलेसविसोधनं आदिं कत्वा आसवक्खयपटिपत्तिदस्सनत्थ’’न्ति सुत्तन्तदेसनाय पयोजनं वुत्तं. न हि सक्का आदितो एव अरियमग्गं भावेतुं, अथ खो समादिन्नसीलो इन्द्रियेसु गुत्तद्वारो ‘‘सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’’ति (दी. नि. ३.३४८; म. नि. २.१६८) एवं वुत्तं चतुरापस्सेनपटिपत्तिं पटिपज्जमानो सम्मसनविधिं ओतरित्वा अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया आसवे खेपेति. तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो, एवं खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो’’ति (अ. नि. ८.२०; उदा. ४५; चूळव. ३८५).

इधाति अयं इध-सद्दो सब्बाकारतो इन्द्रियसंवरसंवुतस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो, अञ्ञसासनस्स तथाभावपटिसेधनो चाति वुत्तं ‘‘इमस्मिं सासने’’ति. आदीनवपटिसङ्खाति आदीनवपच्चवेक्खणा. सम्पलिमट्ठन्ति (अ. नि. टी. ३.६.५८) घंसितं. अनुब्यञ्जनसोति हत्थपादहसितकथितविलोकितादिप्पकारभागसो. तञ्हि अयोनिसो मनसिकरोतो किलेसानं अनु अनु ब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुच्चति. निमित्तग्गाहोति इत्थिपुरिसनिमित्तादिकस्स वा किलेसवत्थुभूतस्स वा निमित्तस्स गाहो. आदित्तपरियायनयेनाति आदित्तपरियाये (सं. नि. ४.२८; महाव. ५४) आगतनयेन वेदितब्बा आदीनवपटिसङ्खाति योजना. यथा इत्थिया इन्द्रियन्ति इत्थिन्द्रियं, न एवमिदं, इदं पन चक्खुमेव इन्द्रियन्ति चक्खुन्द्रियन्ति. तित्थकाको वियाति तित्थे काको तित्थकाको, नदिया समतिक्कमनतित्थे नियतट्ठितिको. आवाटकच्छपोतिआदीसुपि एसेव नयो.

एवं तप्पटिबद्धवुत्तिताय चक्खुन्द्रिये नियतट्ठानो संवरो चक्खुन्द्रियसंवरो. मुट्ठस्सच्चं सतिपटिपक्खा अकुसलधम्मा. यदिपि अञ्ञत्थ असङ्खेय्यम्पि भवङ्गचित्तं निरन्तरं उप्पज्जति, पसादघट्टनावज्जनुप्पादानं पन अन्तरे द्वे एव भवङ्गचित्तानि उप्पज्जन्तीति अयं चित्तनियामोति आह भवङ्गे ‘‘द्विक्खत्तुं उप्पज्जित्वा निरुद्धे’’ति.

जवनक्खणेपन सचे दुस्सील्यं वातिआदि (विसुद्धि. टी. १.१५; ध. स. मूलटी. १३५२) पुन अवचनत्थं इधेव सब्बं वुत्तन्ति छसु द्वारेसु यथासम्भवं योजेतब्बं. न हि पञ्चद्वारे कायवचीदुच्चरितसङ्खातो दुस्सील्यसंवरो अत्थीति सो मनोद्वारवसेन, इतरो छन्नम्पि द्वारानं वसेन योजेतब्बो. मुट्ठस्सच्चादीनञ्हि सतिपटिपक्खादिलक्खणानं अकुसलधम्मानं सिया पञ्चद्वारे उप्पत्ति, न त्वेव कायिकवाचसिकवीतिक्कमभूतस्स दुस्सील्यस्स तत्थ उप्पत्ति पञ्चद्वारिकजवनानं अविञ्ञत्तिजनकत्ताति.

यथा किन्ति येन पकारेन जवने उप्पज्जमानो असंवरो ‘‘चक्खुद्वारे असंवरो’’ति वुच्चति, तं निदस्सनं किन्ति अत्थो. यथातिआदिना नगरद्वारे असंवरे सति तंसम्बन्धानं घरादीनं असंवुतता विय जवने असंवरे सति तंसम्बन्धानं द्वारादीनं असंवुतताति अञ्ञासंवरे अञ्ञासंवुततासामञ्ञमेव निदस्सेति, न पुब्बापरसामञ्ञं, अन्तोबहिसामञ्ञं वा. सम्बन्धो च जवनेन द्वारादीनं एकसन्ततिपरियापन्नताय एव दट्ठब्बो. पच्चयभावेन पुरिमनिप्फन्नं जवनकाले असन्तम्पि भवङ्गादि फलनिप्फत्तिया चक्खादि विय सन्तंयेव नाम. न हि धरमानंयेव ‘‘सन्त’’न्ति वुच्चति, तस्मा सति द्वारभवङ्गादिके पच्छा उप्पज्जमानं जवनं बाहिरं विय कत्वा नगरद्वारसमानं वुत्तं. इतरञ्च अन्तोनगरघरादिसमानं. जवनस्स हि परमत्थतो असतिपि बाहिरभावे इतरस्स च अब्भन्तरभावे ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९) आदिवचनतो आगन्तुकभूतस्स कदाचि कदाचि उप्पज्जमानस्स जवनस्स बाहिरभावो, तब्बिधुरसभावस्स इतरस्स अब्भन्तरभावो च परियायतो वेदितब्बो. जवने वा असंवरे उप्पन्ने ततो परं द्वारभवङ्गादीनं असंवरहेतुभावापत्तितो नगरद्वारसदिसेन जवनेन पविसित्वा दुस्सील्यादिचोरानं द्वारभवङ्गादीसु मुसनं कुसलभण्डविनासनं दट्ठब्बं. उप्पन्ने हि असंवरे द्वारादीनं तस्स हेतुभावो पञ्ञायति, सो च उप्पज्जमानोयेव द्वारादीनं संवरूपनिस्सयभावं पटिबाहेन्तोयेव पवत्ततीति अयञ्हेत्थ असंवरादीनं पवत्तिनयो. पञ्चद्वारे रूपादिआरम्मणे आपाथगते यथापच्चयं अकुसलजवने उप्पज्जित्वा भवङ्गं ओतिण्णे मनोद्वारिकजवनं तंयेव आरम्मणं कत्वा भवङ्गं ओतरति, पुन तस्मिंयेव द्वारे ‘‘इत्थी पुरिसो’’तिआदिना विसयं ववत्थपेत्वा जवनं भवङ्गं ओतरति, पुन वारे रज्जनादिवसेन जवनं जवति, पुनपि यदि तादिसं आरम्मणं आपाथमागच्छति, तंसदिसमेव पञ्चद्वारे रूपादीसु जवनं उप्पज्जति. तं सन्धाय वुत्तं ‘‘एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्त’’न्तिआदि. अयं ताव असंवरपक्खे अत्थवण्णना.

संवरपक्खेपि इमिनाव नयेन अत्थो वेदितब्बो. संवरेन समन्नागतो पुग्गलो संवुतोति वुत्तोति आह ‘‘उपेतोति वुत्तं होती’’ति. एकज्झं कत्वाति ‘‘पातिमोक्खसंवरसंवुतो’’ति पदञ्च अत्थतो अभिन्नं समानं कत्वा. अयमेव चेत्थ अत्थोसुन्दरतरो उपरिपाळिया संसन्दनतो. तेनाह ‘‘तथाही’’तिआदि. यन्ति आदेसोति इमिना लिङ्गविपल्लासेन सद्धिं वचनविपल्लासो कतोति दस्सेति, निपातपदं वा एतं पच्चत्तपुथुवचनत्थं. विघातकराति चित्तविघातकरणा चित्तदुक्खनिब्बत्तका च. यथावुत्तकिलेसहेतुका दाहानुबन्धा विपाका एव विपाकपरिळाहा. यथा पनेत्थ आसवा अञ्ञे च विघातकरा किलेसविपाकपरिळाहा सम्भवन्ति, तं दस्सेतुं ‘‘चक्खुद्वारेही’’तिआदि वुत्तं, तं सुविञ्ञेय्यमेव. एत्थ च संवरणूपायो, संवरितब्बं, संवरो, यतो सो संवरो, यत्थ संवरो, यञ्च संवरफलन्ति अयं विभागो वेदितब्बो. कथं? पटिसङ्खा योनिसोति हि संवरणूपायो. चक्खुन्द्रियं संवरितब्बं. संवरग्गहणेन गहिता सति संवरो. असंवुतस्साति संवरणावधि. असंवरतो हि संवरणं. संवरितब्बग्गहणेन सिद्धो इध संवरविसयो. चक्खुन्द्रियञ्हि संवरञाणं रूपारम्मणे संवरीयतीति अवुत्तसिद्धोयमत्थो. आसवतन्निमित्तकिलेसादिपरिळाहाभावो फलं. एवं सोतद्वारादीसुपि योजेतब्बं. सब्बत्थेवाति मनोद्वारे पञ्चद्वारे चाति सब्बस्मिं द्वारे.

संवरापहातब्बआसववण्णना निट्ठिता.

पटिसेवनापहातब्बआसववण्णना

२३. पटिसङ्खा योनिसो चीवरन्तिआदीसु ‘‘सीतस्स पटिघाताया’’तिआदिना वुत्तं पच्चवेक्खणमेव योनिसो पटिसङ्खा. ईदिसन्ति एवरूपं इट्ठारम्मणं. भवपत्थनाय अस्सादयतोति भवपत्थनामुखेन भावितं आरम्मणं अस्सादेन्तस्स. चीवरन्ति निवासनादि यं किञ्चि चीवरं. पटिसेवतीति निवासनादिवसेन परिभुञ्जति. यावदेवाति पयोजनपरिमाणनियमनं. सीतपटिघातादियेव हि योगिनो चीवरपटिसेवने पयोजनं. सीतस्साति धातुक्खोभतो वा उतुपरिणामतो वा उप्पन्नसीतस्स. पटिघातायाति पटिबाहनत्थं तप्पच्चयस्स विकारस्स विनोदनत्थं. उण्हस्साति अग्गिसन्तापतो उप्पन्नस्स उण्हस्स. डंसादयो पाकटायेव. पुन यावदेवाति नियतपयोजनपरिमाणनियमनं. नियतञ्हि पयोजनं चीवरपटिसेवनस्स हिरिकोपीनपटिच्छादनं, इतरं कदाचि कदाचि . हिरिकोपीनन्ति सम्बाधट्ठानं . यस्मिञ्हि अङ्गे विवटे हिरीकुप्पति विनस्सति, तं हिरिया कोपनतो हिरिकोपीनं, तस्स पटिच्छादनत्थं चीवरं पटिसेवति.

पिण्डपातन्ति यं किञ्चि आहारं. सो हि पिण्डोल्येन भिक्खनाय पत्ते पतनतो तत्थ तत्थ लद्धभिक्खापिण्डानं पातो सन्निपातोति ‘‘पिण्डपातो’’ति वुच्चति. नेव दवायाति न कीळनाय. न मदायाति न बलमदमानमदपुरिसमदत्थं. न मण्डनायाति न अङ्गपच्चङ्गानं पीणनभावत्थं. न विभूसनायाति न तेसंयेव सोभनत्थं, छविसम्पतिअत्थन्ति अत्थो. इमानि च पदानि यथाक्कमं मोह-दोस-सण्ठान-वण्ण-रागूपनिस्सय-पहानत्थानि वेदितब्बानि. पुरिमं वा द्वयं अत्तनो अत्तनो संकिलेसुप्पत्तिनिसेधनत्थं, इतरं परस्सपि. चत्तारिपि कामसुखल्लिकानुयोगस्स पहानत्थं वुत्तानीति वेदितब्बानि. कायस्साति रूपकायस्स. ठितिया यापनायाति पबन्धट्ठितत्थञ्चेव पवत्तिया अविच्छेदनत्थञ्च चिरकालट्ठितत्थं जीवितिन्द्रियस्स पवत्तापनत्थं. विहिंसूपरतियाति जिघच्छादुक्खस्स उपरमणत्थं. ब्रह्मचरियानुग्गहायाति सासनमग्गब्रह्मचरियानं अनुग्गहत्थं. इतीति एवं इमिना उपायेन. पुराणञ्च वेदनं पटिहङ्खामीति पुराणं अभुत्तपच्चया उप्पज्जनकवेदनं पटिहनिस्सामि. नवञ्च वेदनं न उप्पादेस्सामीति नवं भुत्तपच्चया उप्पज्जनकवेदनं न उप्पादेस्सामीति. तस्सा हि अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारं परिभुञ्जति. एत्थ च अभुत्तपच्चया उप्पज्जनकवेदना नाम यथापवत्ता जिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्यो भिय्यो पवड्ढनवसेन उप्पज्जति, भुत्तपच्चया उप्पज्जनकवेदनापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता. सा हि भुत्तपच्चया अनुप्पन्नाव न उप्पज्जिस्सतीति. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.

यात्रा च मे भविस्सतीति यापना च मे चतुन्नं इरियापथानं भविस्सति. यापनायाति इमिना जीवितिन्द्रिययापना वुत्ता, इध चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापनाति अयमेतासं विसेसो. अनवज्जता च फासुविहारो चाति अयुत्तपरियेसनपटिग्गहणपरिभोगपरिवज्जनेन अनवज्जता, परिमितपरिभोगेन फासुविहारो. असप्पायापरिमितभोजनपच्चया अरतितन्दीविजम्भिताविञ्ञुगरहादिदोसाभावेन वा अनवज्जता, सप्पायपरिमितभोजनपच्चया कायबलसम्भवेन फासुविहारो. यावदत्थउदरावदेहकभोजनपरिवज्जनेन सेय्यसुखपस्ससुखमिद्धसुखादीनं अभावतो अनवज्जता, चतुपञ्चालोपमत्तञ्ञीनभोजनेन चतुइरियापथयोग्यतापादनतो फासुविहारो. वुत्तञ्हेतं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

एत्तावता पयोजनपरिग्गहो, मज्झिमा च पटिपदा दीपिता होति.

सेनासनन्ति सयनञ्च आसनञ्च. यत्थ हि विहारादिके सेति निपज्जति, आसति निसीदति, तं सेनासनं. उतुपरिस्सयविनोदनपटिसल्लानारामत्थन्ति उतुयेव परिसहनट्ठेन परिस्सयो, सरीराबाधचित्तविक्खेपकरो, अथ वा यथावुत्तो उतु च सीहब्यग्घादिपाकटपरिस्सयो च रागदोसादिपटिच्छन्नपरिस्सयो च उतुपरिस्सयो, तस्स विनोदनत्थञ्चेव एकीभावसुखत्थञ्च. इदञ्च चीवरपटिसेवने हिरिकोपीनपटिच्छादनं विय तस्स नियतपयोजनन्ति पुन ‘‘यावदेवा’’ति वुत्तं.

गिलानपच्चयभेसज्जपरिक्खारन्ति रोगस्स पच्चनीकप्पवत्तिया गिलानपच्चयो, ततो एव भिसक्कस्स अनुञ्ञातवत्थुताय भेसज्जं, जीवितस्स परिवारसम्भारभावेहि परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं. उप्पन्नानन्ति जातानं निब्बत्तानं. वेय्याबाधिकानन्ति ब्याबाधतो धातुक्खोभतो च तन्निब्बत्तरोगतो च जातानं. वेदनानन्ति दुक्खवेदनानं. अब्याबज्झपरमतायाति निद्दुक्खपरमभावाय पटिसेवामीति योजना. एवमेत्थ सङ्खेपेनेव पाळिवण्णना वेदितब्बा. नववेदनुप्पादनतोपीति न केवलं आयतिं एव विपाकपरिळाहा, अथ खो अतिभोजनपच्चया अलंसाटकादीनं विय नववेदनुप्पादनतोपि वेदितब्बाति अत्थो.

पटिसेवनापहातब्बआसववण्णना निट्ठिता.

अधिवासनापहातब्बआसववण्णना

२४. खमोति खमनको. कम्मट्ठानिकस्स चलनं नाम कम्मट्ठानपरिच्चागोति आह ‘‘चलति कम्पति कम्मट्ठानं विजहती’’ति. अधिमत्तम्पि उण्हं सहति, सहन्तो च न नग्गसमणादयो विय सहति, अथ खो कम्मट्ठानाविजहनेनाति आह ‘‘स्वेव थेरो विया’’ति. बहिचङ्कमेति लेणतो बहि चङ्कमे. उण्हभयेनेवाति नरकग्गिउण्हभयेनेव. तेनाह ‘‘अवीचिमहानिरयं पच्चवेक्खित्वा’’ति, तम्पि ‘‘मया अनेकक्खत्तुं अनुभूतं, इदं पन ततो मुदुतर’’न्ति एवं पच्चवेक्खित्वा. एत्थाति एतस्मिं ठाने. अग्गिसन्तापोव वेदितब्बो सूरियसन्तापस्स परतो वुच्चमानत्ता.

परिसुद्धसीलोहमस्मीति सब्बथापि ‘‘विसुद्धसीलोहमस्मी’’ति मरणं अग्गहेत्वा अविप्पटिसारमूलिकं पीतिं उप्पादेसि. सह पीतुप्पादाति फरणपीतिया उप्पादेन सहेव. विसं निवत्तित्वाति पीतिवेगेन अज्झोत्थतं दट्ठमुखेनेव भस्सित्वा. तत्थेवाति सप्पेन दट्ठट्ठानेयेव. चित्तेकग्गतं लभित्वाति ‘‘पीतिमनस्स कायो पस्सम्भती’’तिआदिना (दी. नि. १.४६६; ३.३५९; सं. नि. ५.३७६; अ. नि. ३.९६; ११.१२) नयेन समाधानं पापुणित्वा.

पच्चयेसु सन्तोसो भावनाय च आरमितब्बट्ठानताय आरामो अस्साति पच्चयसन्तोसभावनारामो, तस्स भावो पच्चय…पे… रामता, ताय. महाथेरोति वुड्ढतरो थेरो. वचनमेव तदत्थं ञापेतुकामानं पथोति वचनपथो.

असुखट्ठेन वा तिब्बा. यञ्हि न सुखं, तं अनिट्ठं ‘‘तिब्ब’’न्ति वुच्चति. एवंसभावोति ‘‘अधिवासनजातियो’’ति पदस्स अत्थमाह. मुहुत्तेन खणेव वाते हदयं फालेतुं आरद्धेयेव. अनागामी हुत्वा परिनिब्बायीति अरहत्तं पत्वा परिनिब्बायि.

एवं सब्बत्थाति ‘‘उण्हेन फुट्ठस्स सीतं पत्थयतो’’तिआदिना सब्बत्थ उण्हादिनिमित्तं कामासवुप्पत्ति वेदितब्बा, सीतं वा उण्हं वा अनिट्ठन्ति अधिप्पायो. अत्तग्गाहे सति अत्तनियग्गाहोति आह ‘‘मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो’’ति. सीतादिके उपगते सहन्ती खमन्ती ते अत्तनो उपरि वासेन्ती विय होतीति वुत्तं ‘‘आरोपेत्वा वासेतियेवा’’ति . न निरस्सतीति न विधुनति. यो हि सीतादिके न सहति, सो ते निरस्सन्तो विधुनन्तो विय होतीति.

अधिवासनापहातब्बआसववण्णना निट्ठिता.

परिवज्जनापहातब्बआसववण्णना

२५. अहंसमणोति (अ. नि. टी. ३.६.५८) ‘‘अहं समणो, किं मम जीवितेन वा मरणेन वा’’ति एवं अचिन्तेत्वाति अधिप्पायो. पच्चवेक्खित्वाति गामप्पदेसं पयोजनादिञ्च पच्चवेक्खित्वा. पटिक्कमतीति हत्थिआदीनं समीपगमनतो अपक्कमति. कण्टका यत्थ तिट्ठन्ति, तं कण्टकट्ठानं. अमनुस्सदुट्ठानीति अमनुस्ससञ्चारेन दूसितानि, सपरिस्सयानीति अत्थो. समानन्ति समं, अविसमन्ति अत्थो. अकासि वा तादिसं अनाचारं.

सीलसंवरसङ्खातेनाति ‘‘कथं परिवज्जनं सील’’न्ति यदेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. अपिच ‘‘चण्डं हत्थिं परिवज्जेती’’ति वचनतो हत्थिआदिपरिवज्जनम्पि भगवतो वचनानुट्ठानन्ति कत्वा आचारसीलमेवाति वेदितब्बं.

परिवज्जनापहातब्बआसववण्णना निट्ठिता.

विनोदनापहातब्बआसववण्णना

२६. इतिपीति इमिना कारणेन, अयोनिसोमनसिकारसमुट्ठितत्तापि लोभादिसहगतत्तापि कुसलपटिपक्खतोपीतिआदीहि कारणेहि अयं वितक्को अकुसलोति अत्थो. इमिना नयेन सावज्जोतिआदीसुपि अत्थो वेदितब्बो. एत्थ च अकुसलोतिआदिना दिट्ठधम्मिकं कामवितक्कस्स आदीनवं दस्सेति, दुक्खविपाकोति इमिना सम्परायिकं. अत्तब्याबाधाय संवत्ततीतिआदीसुपि इमिनाव नयेन आदीनवविभावना वेदितब्बा. उप्पन्नस्स कामवितक्कस्स अनधिवासनं नाम पुन तादिसस्स अनुप्पादनं, तं पनस्स पहानं विनोदनं ब्यन्तिकरणं अनभावगमनन्ति च वत्तुं वट्टतीति पाळियं ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति वत्वा ‘‘पजहती’’तिआदि वुत्तन्ति तमत्थं दस्सेन्तो ‘‘अनधिवासेन्तो किं करोतीति पजहती’’तिआदिमाह. पहानञ्चेत्थ विक्खम्भनमेव, न समुच्छेदोति दस्सेतुं ‘‘विनोदेती’’तिआदि वुत्तन्ति विक्खम्भनवसेनेव अत्थो दस्सितो.

कामवितक्कोति सम्पयोगतो आरम्मणतो च कामसहगतो वितक्को. तेनाह ‘‘कामपटिसंयुत्तोतक्को’’तिआदि. कामपटिसंयुत्तोति हि कामरागसङ्खातेन कामेन सम्पयुत्तो वत्थुकामसङ्खातेन पटिबद्धो च. उप्पन्नुप्पन्नेति तेसं पापवितक्कानं उप्पादावत्थागहणं वा कतं सिया अनवसेसग्गहणं वा. तेसु पठमं सन्धायाह ‘‘उपन्नमत्ते’’ति, सम्पतिजातेति अत्थो. अनवसेसग्गहणं ब्यापनिच्छाय होतीति दस्सेतुं ‘‘सतक्खत्तुम्पि उप्पन्ने’’ति वुत्तं. ञातिवितक्कोति ‘‘अम्हाकं ञातयो सुखजीविनो सम्पत्तियुत्ता’’तिआदिना गेहस्सितपेमवसेन ञातके आरब्भ उप्पन्नवितक्को. जनपदवितक्कोति ‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो रमणीयो’’तिआदिना गेहस्सितपेमवसेनेव जनपदं आरब्भ उप्पन्नवितक्को. उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये अत्ता सुखी होति अमरोति दुक्करकारिकाय पटिसंयुत्तो अमरत्थाय वितक्को, तं वा आरब्भ अमराविक्खेपदिट्ठिसहगतो अमरो च सो वितक्को चाति अमरवितक्को. परानुद्दयतापटिसंयुत्तोति परेसु उपट्ठाकादीसु सहनन्दिकादिवसेन पवत्तो अनुद्दयतापतिरूपको गेहस्सितपेमेन पटिसंयुत्तो वितक्को. लाभसक्कारसिलोकपटिसंयुत्तोति चीवरादिलाभेन चेव सक्कारेन च कित्तिसद्देन च आरम्मणकरणवसेन पटिसंयुत्तो. अनवञ्ञत्तिपटिसंयुत्तोति ‘‘अहो वत मं परे न अवजानेय्युं, न हेट्ठा कत्वा मञ्ञेय्युं, पासाणच्छत्तं विय गरुं करेय्यु’’न्ति उप्पन्नवितक्को.

कामवितक्को कामसङ्कप्पनसभावत्ता कामसङ्कप्पपवत्तिया सातिसयत्ता च कामनाकारोति आह ‘‘कामवितक्को पनेत्थ कामासवो’’ति. तब्बिसेसोति कामासवविसेसो, रागसहवुत्तीति अधिप्पायो. कामवितक्कादिके विनोदेति अत्तनो सन्तानतो नीहरति एतेनाति विनोदनं, वीरियन्ति आह ‘‘वीरियसंवरसङ्खातेन विनोदनेना’’ति.

विनोदनापहातब्बआसववण्णना निट्ठिता.

भावनापहातब्बआसववण्णना

२७. ‘‘सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तियो परिपूरेन्ती’’ति (सं. नि. ५.१८७) वचनतो विज्जाविमुत्तीनं अनधिगमो ततो च सकलवट्टदुक्खानतिवत्ति अभावनाय आदीनवो, वुत्तविपरियायेन भगवतो ओरसपुत्तभावादिवसेन च भावनाय आनिसंसो वेदितब्बो. उपरिमग्गत्तयसमयसम्भूताति दुतियादिमग्गक्खणे जाता, भावनाधिकारतो दुतियमग्गादिपरियापन्नाति अत्थो. ननु च ते लोकुत्तरा एव, कस्मा विसेसनं कतन्ति? नयिदं विसेसनं, विसेसितब्बं पनेतं, लोकुत्तरबोज्झङ्गा एव अधिप्पेता, ते च खो उपरिमग्गत्तयसमयसम्भूताति. बोज्झङ्गेसु असम्मोहत्थन्ति विपस्सनाझानमग्गफलबोज्झङ्गेसु सम्मोहाभावत्थं. मिस्सकनयेन हि बोज्झङ्गेसु वुच्चमानेसु तदङ्गादिविवेकदस्सनवसेन विपस्सनाबोज्झङ्गादयो विभजित्वा वुच्चन्ति, न निब्बत्तितलोकुत्तरबोज्झङ्गा एवाति बोज्झङ्गेसु सम्मोहो न होति बोज्झङ्गभावनापटिपत्तिया च सम्मदेव पकासितत्ता. इध पनाति इमस्मिं सुत्ते, इमस्मिं वा अधिकारे. लोकुत्तरनयो एव गहेतब्बो भावनामग्गस्स अधिकतत्ता.

आदिपदानन्ति (अ. नि. टी. १.१.४१८) ‘‘सतिसम्बोज्झङ्ग’’न्ति एवमादीनं तस्मिं तस्मिं वाक्ये आदिभूतानं पदानं. अत्थतोति विसेसवसेन सामञ्ञवसेन च पदत्थतो. लक्खणादीहीति लक्खणरसपच्चुपट्ठानतो. कमतोति अनुपुब्बितो. अनूनाधिकतोति तावत्तकतो. विभाविनाति विञ्ञुना.

सतिसम्बोज्झङ्गेति सतिसम्बोज्झङ्गपदे. सरणट्ठेनाति अनुस्सरणट्ठेन. चिरकतादिभेदं आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं. उदके अलाबु विय पिलवित्वा गन्तुं अदत्वा पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठताकरणं अपिलापनं. वुत्तम्पि हेतं मिलिन्दपञ्हे. भण्डागारिकोति भण्डगोपको. अपिलापे करोति अपिलापेति. थेरेनाति नागसेनत्थेरेन. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तं. गोचराभिमुखभावपच्चुपट्ठानाति कायादिआरम्मणाभिमुखभावपच्चुपट्ठाना.

बोधिया धम्मसामग्गिया, अङ्गो अवयवो, बोधिस्स वा अरियसावकस्स अङ्गो कारणं. पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.१) –

‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –

वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा. या हि अयं बोधीति वुच्चतीति योजेतब्बं . ‘‘बुज्झती’’ति पदस्स पटिबुज्झतीति अत्थोति आह ‘‘किलेससन्ताननिद्दाय उट्ठहती’’ति. तं पन पटिबुज्झनं अत्थतो चतुन्नं सच्चानं पटिवेधो, निब्बानस्सेव वा सच्छिकिरियाति आह ‘‘चत्तारी’’तिआदि. झानङ्गमग्गङ्गादयो वियाति यथा अङ्गानि एव झानमग्गा, न अङ्गविनिमुत्ता, एवमिधापीति अत्थो. सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्ञत्तिया अविज्जमानपञ्ञत्तिभावं दस्सेति.

बोधाय संवत्तन्तीति बोज्झङ्गाति इदं कारणत्थो अङ्ग-सद्दोति कत्वा वुत्तं. बुज्झन्तीति बोधियो, बोधियो एव अङ्गाति बोज्झङ्गाति वुत्तं ‘‘बुज्झन्तीति बोज्झङ्गा’’ति. अनुबुज्झन्तीति विपस्सनादीनं कारणानं बुज्झितब्बानञ्च सच्चानं अनुरूपं बुज्झन्ति. पटिबुज्झन्तीति किलेसनिद्दाय उट्ठहनतो पच्चक्खभावेन वा पटिमुखं बुज्झन्ति. सम्बुज्झन्तीति अविपरीतभावेन सम्मा च बुज्झन्ति. एवं उपसग्गानं अत्थविसेसदीपनता दट्ठब्बा. बोधि-सद्दो हि सब्बविसेसयुत्तं बुज्झनं सामञ्ञेन गहेत्वा ठितो.

विचिनातीति ‘‘तयिदं दुक्ख’’न्तिआदिना वीमंसति. ओभासनं धम्मानं यथाभूतसभावपटिच्छादकस्स सम्मोहस्स विद्धंसनं यथा आलोको अन्धकारस्स. यस्मिं धम्मे सति वीरो नाम होति, सो धम्मो वीरभावो. ईरयितब्बतोति पवत्तेतब्बतो. कोसज्जपक्खतो पतितुं अप्पदानवसेन सम्पयुत्तानं पग्गण्हनं पग्गहो. उपत्थम्भनं अनुबलप्पदानं. ओसीदनं लयापत्ति, तप्पटिपक्खतो अनोसीदनं दट्ठब्बं. पीणयतीति तप्पेति वड्ढेति वा. फरणं पणीतरूपेहि कायस्स ब्यापनं. तुट्ठि नाम पीति. उदग्गभावो ओदग्यं, कायचित्तानं उक्खिपनन्ति अत्थो. कायचित्तदरथपस्सम्भनतोति कायदरथस्स चित्तदरथस्स च पस्सम्भनतो वूपसमनतो. कायोति चेत्थ वेदनादयो तयो खन्धा. दरथो सारम्भो, दुक्खदोमनस्सपच्चयानं उद्धच्चादिकिलेसानं, तप्पधानानं वा चतुन्नं खन्धानं अधिवचनं. उद्धच्चादिकिलेसपटिपक्खभावो दट्ठब्बो, एवञ्चेत्थ पस्सद्धिया अपरिप्फन्दनसीतिभावो दट्ठब्बो असारद्धभावतो. तेनाह भगवा ‘‘पस्सद्धो कायो असारद्धो’’ति (म. नि. १.५२).

समाधानतोति सम्मा चित्तस्स आधानतो ठपनतो. अविक्खेपो सम्पयुत्तानं अविक्खित्तता, येन ससम्पयुत्ता धम्मा अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति. अविसारो अत्तनो एव अविसरणसभावो. सम्पिण्डनं सम्पयुत्तानं अविप्पकिण्णभावापादनं न्हानीयचुण्णानं उदकं विय. चित्तट्ठितिपच्चुपट्ठानोति ‘‘चित्तस्स ठिती’’ति (ध. स. ११) वचनतो चित्तस्स पबन्धठितिपच्चुपट्ठानो. अज्झुपेक्खनतोति उदासीनभावतो. साति बोज्झङ्गउपेक्खा . समप्पवत्ते धम्मे पटिसञ्चिक्खति उपपत्तितो इक्खति तदाकारा हुत्वा पवत्ततीति पटिसङ्खानलक्खणा, एवञ्च कत्वा ‘‘पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तता’’ति उपेक्खाकिच्चाधिमत्तताय सङ्खारुपेक्खा वुत्ता. सम्पयुत्तधम्मानं यथासककिच्चकरणवसेन समं पवत्तनपच्चयता समवाहिता. अलीनानुद्धतप्पवत्तिपच्चयता ऊनाधिकतानिवारणं. सम्पयुत्तानं असमप्पवत्तिहेतुकपक्खपातं उपच्छिन्दन्ती विय होतीति वुत्तं ‘‘पक्खपातुपच्छेदरसा’’ति. अज्झुपेक्खनमेव मज्झत्तभावो.

सब्बस्मिं लीनपक्खे उद्धच्चपक्खे च अत्थिका पत्थनीया इच्छितब्बाति सब्बत्थिका, तं सब्बत्थिकं. समानक्खणपवत्तीसु सत्तसुपि सम्बोज्झङ्गेसु वाचाय कमप्पवत्तितो पटिपाटिया वत्तब्बेसु यं किञ्चि पठमं अवत्वा सतिसम्बोज्झङ्गस्सेव पठमं वचनस्स कारणं सब्बेसं उपकारकत्तन्ति वुत्तं ‘‘सब्बेस’’न्तिआदि. सब्बेसन्ति च लीनुद्धच्चपक्खिकानं, अञ्ञथा सब्बेपि सब्बेसं पच्चयाति.

‘‘कस्मा सत्तेव बोज्झङ्गा वुत्ता’’ति चोदको सद्धालोभादीनम्पि बोज्झङ्गभावं आसङ्कति, इतरो सतिआदीनंयेव भावनाय उपकारतं दस्सेन्तो ‘‘लीनुद्धच्चपटिपक्खतो सब्बत्थिकतो चा’’तिआदिमाह. तत्थ लीनस्साति अतिसिथिलवीरियतादीहि भावनावीथिं अनोतरित्वा संकुटितस्स चित्तस्स. तदा हि पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा न भावेतब्बा. तञ्हि एतेहि अल्लतिणादीहि विय परित्तो अग्गि दुस्समुट्ठापियं होतीति. तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्या’’तिआदि (सं. नि. ५.२३४). धम्मविचयवीरियपीतिसम्बोज्झङ्गा पन भावेतब्बा, सुक्खतिणादीहि विय परित्तो अग्गि लीनं चित्तं एतेहि सुसमुट्ठापियं होतीति. तेन वुत्तं ‘‘यस्मिञ्च खो’’तिआदि. तत्थ यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना वेदितब्बा. वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे… पीतिसम्बोज्झङ्गस्स भिय्योभावाय…पे… संवत्तती’’ति (सं. नि. ५.२३२). तत्थ सभावसामञ्ञलक्खणपटिवेधवसेन पवत्तमनसिकारो…पे… धम्मविचयसम्बोज्झङ्गादयो भावेति नाम.

उद्धच्चस्साति चित्तस्स अच्चारद्धवीरियतादीहि सीतिभावपतिट्ठितभावं अनोतिण्णताय, तदा धम्मविचयवीरियपीतिसम्बोज्झङ्गा न भावेतब्बा. तञ्हि एतेहि सुक्खतिणादीहि विय अग्गिक्खन्धो दुवूपसमयं होति. तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्या’’तिआदि (सं. नि. ५.२३४). पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा पन भावेतब्बा, अल्लतिणादीहि विय अग्गिक्खन्धो उद्धतं चित्तं एतेहि सुवूपसमयं होति. तेन वुत्तं ‘‘यस्मिञ्च खो’’तिआदि. एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना वेदितब्बा. वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि…पे… उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय संवत्तती’’ति (सं. नि. ५.२३२). तत्थ यथास्स पस्सद्धिआदयो उप्पन्नपुब्बा, तं आकारं सल्लक्खेत्वा तेसं उप्पादनवसेन तथा मनसिकरोन्तोव पस्सद्धिसम्बोज्झङ्गादयो भावेति नाम. सतिसम्बोज्झङ्गो पन सब्बत्थ बहूपकारो. सो हि चित्तं लीनपक्खिकानं पस्सद्धिआदीनं वसेन लयापत्तितो, उद्धच्चपक्खिकानञ्च धम्मविचयादीनं वसेन उद्धच्चपाततो रक्खति, तस्मा सो लोणधूपनं विय सब्बब्यञ्जनेसु सब्बकम्मिकअमच्चो विय च राजकिच्चेसु सब्बत्थ इच्छितब्बो. तेनाह ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४).

ञत्वा ञातब्बाति (सं. नि. टी. १.१.१२९) सम्बन्धो. वड्ढि नाम वेपुल्लं भिय्योभावो पुनप्पुनं उप्पादो एवाति आह ‘‘पुनप्पुनं जनेती’’ति. अभिवुद्धिं पापेन्तो निब्बत्तेति. विवित्तताति विवित्तभावो. यो हि विवेचनीयतो विविच्चति, यं विविच्चित्वा ठितं, तदुभयं इध विवित्तभावसामञ्ञेन ‘‘विवित्तता’’ति वुत्तं. तेसु पुरिमो विवेचनीयतो विविच्चमानताय विवेकसङ्खाताय विविच्चनकिरियाय समङ्गी धम्मसमूहो ताय एव विविच्चनकिरियाय वसेन विवेकोति गहितो. इतरो सब्बसो ततो ततो विवित्तसभावताय. तत्थ यस्मिं धम्मपुञ्जे सतिसम्बोज्झङ्गो विविच्चनकिरियाय पवत्तति, तं यथावुत्ताय विविच्चमानताय विवेकसङ्खातं निस्सायेव पवत्तति, इतरं पन तन्निन्नतातदारम्मणताहीति वुत्तं ‘‘विवेके निस्सित’’न्ति. यथा वा विवेकवसेन पवत्तं झानं ‘‘विवेकज’’न्ति वुत्तं, एवं विवेकवसेन पवत्तो बोज्झङ्गो ‘‘विवेकनिस्सितो’’ति दट्ठब्बो. निस्सयट्ठो च विपस्सनामग्गानं वसेन मग्गफलानं वेदितब्बो. असतिपि पुब्बापरभावे ‘‘पटिच्चसमुप्पादा’’ति एत्थ पच्चयानं समुप्पादनं विय अभिन्नधम्माधारा निस्सयनभावना सम्भवन्तीति. अयमेवाति विवेको एव. विवेको हि पहानविनयविरागनिरोधा च समानत्था.

तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिपस्सद्धिविवेकनिस्सितताय अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना भावेतब्बानं बोज्झङ्गानं इध वुत्तत्ता. भावितब्बोज्झङ्गस्स हि ये सच्छिकातब्बा फलबोज्झङ्गा, तेसं किच्चं पटिपस्सद्धिविवेको. अज्झासयतोति ‘‘निब्बानं सच्छिकरिस्सामी’’ति महन्तअज्झासयतो. यदिपि विपस्सनाक्खणे सङ्खारारम्मणं चित्तं, सङ्खारेसु पन आदीनवं सुट्ठु दिस्वा तप्पटिपक्खे निब्बाने अधिमुत्तताय अज्झासयतो निस्सरणविवेकनिस्सितता दाहाभिभूतस्स पुग्गलस्स सीतनिन्नचितत्ता विय. न पटिसिद्धा विपस्सनापादकेसु कसिणारम्मणादिझानेसु सतिआदीनं निब्बेधभागियत्ता. अनुद्धरन्ता पन विपस्सना विय बोधिया मग्गस्स आसन्नकारणं झानं न होति, नापि तथा एकन्तिकं कारणं, न च विपस्सनाकिच्चस्स विय झानकिच्चस्स निट्ठानं मग्गोति कत्वा न उद्धरन्ति. एत्थ च कसिणग्गहणेन तदायत्तानि आरुप्पानिपि गहितानीति दट्ठब्बानि. तानिपि हि विपस्सनापादकानि निब्बेधभागियानि च होन्तीति वत्तुं वट्टति तन्निन्नभावसब्भावतो. यदग्गेन हि निब्बाननिन्नता, तदग्गेन फलनिन्नतापि सिया. ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरेय्य’’न्ति (म. नि. १.४६५) आदिवचनम्पेतस्स अत्थस्स साधकं.

वोस्सग्ग-सद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. वोस्सज्जनञ्हि पहानं, विस्सट्ठभावेन निरासङ्कपवति च, तस्मा विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन पटिपक्खस्स पहानं वोस्सग्गो, तथा विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे आरम्मणकरणेन विस्सट्ठसभावतो वोस्सग्गोति वेदितब्बं. यथावुत्तेन पकारेनाति तदङ्गसमुच्छेदपकारेन तन्निन्नतदारम्मणकरणपकारेन च. पुब्बे वोस्सग्ग-पदस्सेव अत्थस्स वुत्तत्ता आह ‘‘सकलेन वचनेना’’ति. परिणमन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे. परिणामो नाम परिपाकोति आह ‘‘परिपच्चन्तं परिपक्कञ्चा’’ति. परिपाको च आसेवनलाभेन आहितसामत्थियस्स किलेसस्स परिच्चजितुं निब्बानञ्च पक्खन्दितुं तिक्खविसदसभावो. तेनाह ‘‘अयञ्ही’’तिआदि. एस नयोति य्वायं ‘‘तदङ्गविवेकनिस्सित’’न्तिआदिना सतिसम्बोज्झङ्गे वुत्तो, सेसेसु धम्मविचयसम्बोज्झङ्गादीसुपि एस नयोति एवं तत्थ नेतब्बन्ति अत्थो.

एवं आदिकम्मिकानं बोज्झङ्गेसु असम्मोहत्थं मिस्सकनयं वत्वा इदानि निब्बत्तितलोकुत्तरबोज्झङ्गवसेन अत्थं विभावेतुं ‘‘इध पना’’तिआदि वुत्तं. इध पनाति इमस्मिं सब्बासवसुत्तन्ते. मग्गो एव वोस्सग्गविपरिणामी भावनामग्गस्स इध अधिप्पेतत्ता. तञ्च खोति सतिसम्बोज्झङ्गं. समुच्छेदतोति समुच्छिन्दनतो.

दिट्ठासवस्स पठममग्गवज्झत्ता ‘‘तयो आसवा’’ति वुत्तं. तेपि अनपायगमनीया एव वेदितब्बा अपायगमनीयानं दस्सनेनेव पहीनत्ता. सतिपि सम्बोज्झङ्गानं येभुय्येन मग्गभावे तत्थ तत्थ सम्बोज्झङ्गसभावानं मग्गधम्मानं वसेन वुत्तमग्गत्तयसम्पयुत्ता बोज्झङ्गाति पच्चेकबोज्झङ्गे ‘‘बोज्झङ्गभावनाया’’ति इमिना गण्हन्तो ‘‘मग्गत्तयसम्पयुत्ताया’’ति आह.

भावनापहातब्बआसववण्णना निट्ठिता.

२८. थोमेन्तोति आसवप्पहानस्स सुदुक्करत्ता ताय एव दुक्करकिरियाय तं अभित्थवन्तो. अस्साति पहीनासवभिक्खुनो. आनिसंसन्ति तण्हाच्छेदादिदुक्खक्खयपरियोसानं उद्रयं. एतेहि पहानादिसंकित्तनेहि. उस्सुक्कं जनेन्तोति एवं धम्मस्सामिनापि अभित्थवनीयं महानिसंसञ्च आसवप्पहानन्ति तत्थ आदरसहितं उस्साहं उप्पादेन्तो. दस्सनेनेव पहीनाति दस्सनेन पहीना एव. तेन वुत्तं ‘‘न अप्पहीनेसुयेव पहीनसञ्ञी’’ति.

सब्ब-सद्देन आसवानं, आसवसंवरानञ्च सम्बन्धवसेन दुतियपठमविकप्पानं भेदो दट्ठब्बो. दस्सनाभिसमयाति परिञ्ञाभिसमया परिञ्ञाकिच्चसिद्धिया. तेनाह ‘‘किच्चवसेना’’ति, असम्मोहपटिवेधेनाति अत्थो. समुस्सयो कायो, अत्तभावो वा.

अनवज्जपीतिसोमनस्ससहितं चित्तं ‘‘अत्तनो’’ति वत्तब्बतं अरहति अत्थावहत्ता, न तब्बिपरीतं अनत्थावहत्ताति पीतिसम्पयुत्तचित्ततं सन्धायाह ‘‘अत्तमनाति सकमना’’ति. तेनाह ‘‘तुट्ठमना’’ति. अत्तमनाति वा पीतिसोमनस्सेहि गहितमना. यस्मा पन तेहि गहितता सम्पयुत्तताव, तस्मा वुत्तं ‘‘पीतिसोमनस्सेहि वा सम्पयुत्तमना’’ति. यदेत्थ अत्थतो न विभत्तं, तं वुत्तनयत्ता सुविञ्ञेय्यत्ता चाति वेदितब्बं.

सब्बासवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. धम्मदायादसुत्तवण्णना

२९. तस्मातं दस्सेत्वाति यस्मा सुत्तन्तवण्णना सुत्तनिक्खेपं दस्सेत्वा वुच्चमाना पाकटा होति, यस्मा चस्स धम्मदायादसुत्तस्स अट्ठुप्पत्तिको निक्खेपो, तस्मा तं निक्खेपं दस्सेत्वा, कथेत्वाति अत्थो. लाभसक्कारेति (सं. नि. टी. २.२.६३) लाभसक्कारसङ्खाताय अट्ठुप्पत्तियाति केचि, लाभसक्कारे वा अट्ठुप्पत्तियाति अपरे. या हि लाभसक्कारनिमित्तं तदा भिक्खूसु पच्चयबाहुल्लिकता जाता, तं अट्ठुप्पत्तिं कत्वा भगवा इमं देसेसीति. यमकमहामेघोति हेट्ठाओलम्बनउपरिउग्गमनवसेन सतपटलो सहस्सपटलो युगळमहामेघो. तिट्ठन्ति चेव भगवति कत्थचि निबद्धवासं वसन्ते, चारिकं पन गच्छन्ते अनुबन्धन्ति च. भिक्खूनम्पि येभुय्येन कप्पसतसहस्सं ततो भिय्योपि पूरितदानपारमिसञ्चयत्ता तदा महालाभसक्कारो उप्पज्जीति वुत्तं ‘‘एवं भिक्खुसङ्घस्सपी’’ति.

सक्कतोति सक्कारप्पतो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमतो मनसा पियायितो च. पूजितोति मालादिपूजाय चेव चतुपच्चयाभिपूजाय च पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वापि अभिसङ्खते पणीतपणीते उपनेन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा ते देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति च, सो बहुमतो. यस्स सब्बमेतं पूजावसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. भगवति भिक्खुसङ्घे च लोको एवं पटिपन्नो. तेन वुत्तं ‘‘तेन खो पन…पे… परिक्खारान’’न्ति. लाभग्गयसग्गपत्तन्ति लाभस्स च यसस्स च अग्गं उक्कंसं पत्तं.

पच्चया चीवरादयो गरुकातब्बा एतेसन्ति पच्चयगरुका, आमिसचक्खुकाति अत्थो. पच्चयेसु गिद्धा गधिता पच्चयानं बहुलभावाय पटिपन्नाति पच्चयबाहुलिका. भगवतोपि पाकटा अहोसि पकतिचारित्तवसेनाति अधिप्पायो अञ्ञथा अपाकटस्सेव अभावतो. धम्मसभावचिन्तावसेन पवत्तं सहोत्तप्पञाणं धम्मसंवेगो, इध पन सो भिक्खूनं लाभगरुताधम्मवसेन वेदितब्बो. समणधम्मवुत्तीति समणधम्मकरणं. साति धम्मदायाददेसना. पटिबिम्बदस्सनवसेन सब्बकायस्स दस्सनयोग्गो आदासोति सब्बकायिकआदासो.

पितु-दायं, तेन दातब्बं, ततो लद्धब्बं अरहभावेन आदियन्तीति दायादा, पुत्ता. तञ्च लोके आमिसमेव, सासने पन धम्मोपीति तत्थ यं सावज्जं अनिय्यानिकञ्च, तं पटिक्खिपित्वा, यं निय्यानिकं अनवज्जञ्च, तत्थ भिक्खू नियोजेन्तो भगवा अवोच ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’ति. धम्मस्स मे दायादाति मम धम्मस्स ओगाहिनो, धम्मभागभागिनोति अत्थो. तथा हि वक्खति ‘‘धम्मकोट्ठासस्सेव सामिनो’’ति (म. नि. अट्ठ.१.२९). निब्बत्तितधम्मोति असंकिलेसिकानुत्तरादिभावेन धम्मसामञ्ञतो निद्धारितधम्मो. परियायेति सभावतो परिवत्तेत्वा ञापेति एतेनाति परियायो, लेसो, लेसकारणं वा. तदभावतो निप्परियायधम्मो मग्गप्पत्तिया अपायपतनादितो अच्चन्तमेव वारणतो. इतरो वुत्तविपरियायतो परियायधम्मो अच्चन्तं अपायदुक्खवट्टदुक्खपातनतो परम्पराय वारणतो. यथा हि लोकियं कुसलं दानसीलादि विवट्टं उद्दिस्स निब्बत्तितं, अयं तं असम्पादेन्तम्पि तं सम्पापकस्स धम्मस्स निब्बत्तकारणभावपरियायेन परियायधम्मो नाम होति, एवं तं वट्टं उद्दिस्स निब्बत्तितं, यं तण्हादीहि सविसेसं आमसितब्बतो आमिसन्ति लोके पाकटं अच्छादनभोजनादि, तस्स, तंसदिसस्स च फलविसेसस्स निमित्तभावपरियायेन परियायामिसन्ति वुच्चतीति दस्सेन्तो आह ‘‘यं पनिदं…पे… इदं परियायामिसं नामा’’ति.

‘‘सकलमेव हिदं, आनन्द, ब्रह्मचरियस्स यदिदं कल्याणमित्तता’’ति (सं. नि. ५.२, ३) आदिवचनतो सावकेहि अधिगतोपि लोकुत्तरधम्मो सत्थुयेवाति वत्तब्बतं अरहतीति वुत्तं ‘‘निप्परियायधम्मोपि भगवतोयेव सन्तको’’ति. सावकानञ्हि धम्मदिट्ठिपच्चयस्सपि योनिसोमनसिकारस्स विसेसपच्चयो परतोघोसो च तथागताधीनोति तेहि पटिविद्धोपि धम्मो धम्मस्सामिनोयेवाति वत्तुं युत्तं. तेनाह ‘‘भगवता ही’’तिआदि. तत्थ अनुप्पन्नस्स मग्गस्साति कस्सपस्स भगवतो सासनन्तरधानतो पभुति याव इमस्मा बुद्धुप्पादा असम्बोधवसेन न उप्पन्नस्स अरियमग्गस्स. उप्पादेताति निब्बत्तेता. तं पनेतं मग्गस्स भगवतो निब्बत्तनं, न पच्चेकबुद्धानं विय ससन्तानेयेव, अथ खो परसन्तानेपीति दस्सेतुं ‘‘असञ्जातस्स मग्गस्स सञ्जनेता,अनक्खातस्स मग्गस्स अक्खाता’’ति वुत्तं. तयिदं मग्गस्स उप्पादनं सञ्जाननञ्च अत्थतो जाननञ्ञेव असम्मोहपटिवेधभावतोति वुत्तं ‘‘मग्गञ्ञू मग्गविदू’’ति. अक्खानं पनस्स सुकुसलभावेनाति वुत्तं ‘‘मग्गकोविदो’’ति. सत्थारा यथागतं मग्गं अनुगच्छन्तीति मग्गानुगा भगवतो एव तं मग्गं सुट्ठु अधिगमनतो. पच्छा परतो सम्मा अनु अनु आगता पटिपन्नाति पच्छा समन्नागता.

जानं जानातीति जानितब्बमेव अभिञ्ञेय्यादिभेदं जानाति एकन्तहितपटिपत्तितो. पस्सं पस्सतीति तथा पस्सितब्बमेव पस्सति. अथ वा जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं जानातियेव. न हि पदेसञाणेन जानितब्बं सब्बं एकन्ततो जानाति. पस्सं पस्सतीति दिब्बचक्खु पञ्ञाचक्खु धम्मचक्खु बुद्धचक्खु समन्तचक्खुसङ्खातेहि पञ्चहि चक्खूहि पस्सितब्बं पस्सतियेव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानातियेव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खुभूतोति पञ्ञाचक्खुमयत्ता तस्स च पत्तत्ता सत्तेसु च तदुप्पादनतो दस्सनपरिणायकट्ठेन लोकस्स चक्खु विय भूतो. ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो. धम्मा बोधिपक्खिया, ब्रह्मा मग्गो, तेहि उप्पन्नत्ता, तेसंवा पत्तत्ता अधिगतत्ता, लोकस्स च तदुप्पादनतो ‘‘धम्मभूतो,ब्रह्मभूतो’’ति च वेदितब्बो. वत्ताति चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थस्स निन्नेताति धम्मतासङ्खातं परमत्थं निब्बानञ्च निद्धारेत्वा दस्सेता, पापयिता वा. अमतस्स दाताति अमतं सच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी.

‘‘या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति;

सुखो विपाको पुञ्ञानं, अधिप्पायो समिज्झति. (पेटको. २३);

निब्बानपटिसंयुत्तो, सब्बसम्पत्तिदायको’’ति –

एवमादिं भगवतो वचनं सुत्वा एव भिक्खू दानादिपुञ्ञानं विवट्टसन्निस्सयतं जानन्ति, न अञ्ञथाति वुत्तं ‘‘परियायधम्मोपि…पे… पटिलभती’’ति. ‘‘एदिसं परिभुञ्चितब्ब’’न्ति कप्पियस्स च चीवरादिपच्चयस्स भगवतो वचनेन विना पटिग्गहोपि भिक्खूनं न सम्भवति, कुतो परिभोगोति आह ‘‘निप्परियायामिसम्पी’’तिआदि.

परियायामिसस्स भगवतो सन्तकभावो परियायधम्मस्स तब्भावेनेव दीपितो. तदेव सामिभावं दस्सेन्तोति सम्बन्धो. तस्माति अत्ताधीनपटिलाभपटिग्गहताय अत्तनो सन्तकत्ता च. तत्थाति तस्मिं धम्मामिसे.

पच्चया चीवरादयो परमा पापुणितब्बभावेन उत्तममरियादा एतस्स न उत्तरिमनुस्सधम्मा अप्पिच्छतादयो चाति पच्चयपरमो, लाभगरूति अत्थो. तण्हुप्पादेसूति ‘‘चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपातसेनासनइतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति (दी. नि. ३.३११; अ. नि. ४.९; इतिवु. १०५) एवं वुत्तेसु चतूसु तण्हुप्पत्तिकोट्ठासेसु. अप्पिच्छतासन्तुट्ठिसल्लेखपविवेकादयो अप्पिच्छतादयो.

तत्थाति तस्मिं ओवादे, तेसु वा धम्मपटिग्गाहकेसु भिक्खूसु. भविस्सति वा येसं तत्थाति योजना. इमस्मिं पक्खे तत्थाति तस्मिं ओवादे इच्चेव अत्थो दट्ठब्बो. अधिप्पायो आमिसदायादताय उप्पज्जनकअनत्थानुप्पादस्स धम्मदायादताय उप्पज्जनकअट्ठुप्पत्तिया च आकङ्खा. तेनाह ‘‘पस्सती’’तिआदि. तत्थ आमिसे उपक्खलितानन्ति आमिसहेतु विप्पटिपन्नानं. अतीतकालेति कस्सपसम्मासम्बुद्धकाले. कपिलस्स भिक्खुनो वत्थु कपिलसुत्तेन, ‘‘सङ्घाटिपिआदित्ता होती’’तिआदिना लक्खणसुत्तेन (सं. नि. २.२१८) च विभावेतब्बं. आमिसगरुको अप्पग्घभावेन कूटकहापणो विय नित्तेजो समणतेजेन अनुज्जलतो निब्बुतङ्गारो विय निप्पभो च होतीति योजना. ततोति पच्चयगरुकभावतो. विवत्तितचित्तोति विनिवत्तितमानसो, सल्लेखवुत्तीति अत्थो.

धम्मदायादाति एत्तावता अन्तोगधावधारणं वचनन्ति तेन अवधारणेन निवत्तितमत्थं विभावेतुं ‘‘मा आमिसदायादा’’ति पटिक्खेपो दस्सितो. तथेव च विभावेतुं अधिप्पायानिसंसविभावनेसुपि दस्सितो, तथा आदीनवविभावनेन धम्मदायादतापटिक्खेपो. अपदिसितब्बाति हेट्ठा कत्वा वत्तब्बाति. आदियाति एत्थ यस्मा -कारो मरियादत्थो, तस्मा धम्मदायादताविधुरेन आमिसदायादभावेन हेतुभूतेन, करणभूतेन वा आदियं विवेचनं विञ्ञूहि विसुं करणं ववत्थानस्स होतीति आह ‘‘विसुं कातब्बा’’ति. तेनाह ‘‘विञ्ञूहि गारय्हा भवेय्याथाति वुत्तं होती’’ति.

‘‘अत्थि मे तुम्हेसु अनुकम्पा…पे… नो आमिसदायादा’’ति भिक्खूसु अत्तनो करुणायनाकित्तनं तेसं मुदुकरणं, ‘‘अहम्पि तेना’’तिआदि पन ततोपि सविसेसं मुदुकरणन्ति आह ‘‘अतीव मुदुकरणत्थ’’न्ति.

नाळकपटिपदादयो नाळकसुत्तादीसु (सु. नि. ६८४-७२८) आगतपटिपत्तियो. ता पन यस्मा नाळकत्थेरादीहि पटिपन्ना परमसल्लेखवुत्तिभूता अतिउक्कट्ठपटिपत्तियो, तस्मा इध धम्मदायादपटिपदाय उदाहरणभावेन उद्धटा. सक्खिभूताति ताय पटिपत्तिया वुच्चमानाय ‘‘किं मे विना पटिपज्जनको अत्थी’’ति असद्दहन्तानं पच्चक्खकरणेन सक्खिभूता. इमस्मिन्ति ‘‘तुम्हे च मे भिक्खवे धम्मदायादा’’तिआदिके वाक्ये. सेसन्ति ‘‘तुम्हे च मे’’तिआदिकं सुक्कपक्खे आगतं पाळिपदं. वुत्तनयपच्चनीकेनाति ‘‘तेन धम्मदायादभावेन नो आमिसदायादभावेना’’ति एवं कण्हपक्खे वुत्तनयस्स पटिपक्खेन.

३०. थोमनं सुत्वाति पटिपज्जनकस्स पुग्गलस्स पसंसनं सुत्वा यथा तं सपरिसस्स आयस्मतो उपसेनस्स पटिपत्तिया सीलथोमनं सुत्वा. निपातपदन्ति इमिना इध-सद्दस्स अनत्थकतमाह. पवारितोति पटिक्खेपितो. यो हि भुञ्जन्तो भोजनेन तित्तो परिवेसकेन उपनीतभोजनं पटिक्खिपति, सो तेन पवारितेन पटिक्खेपितो नाम होति. तेनाह ‘‘पवारितोति…पे… वुत्तं होती’’ति. पकारेहि दिट्ठादीहि वारेति सङ्घादिके याचापेति भत्ते करोति एतायाति पवारणा, आपत्तिविसोधनाय अत्तवोस्सग्गो ओकासदानं. सा पन यस्मा येभुय्येन वस्संवुत्थेहि कातब्बा वुत्ता, तस्मा ‘‘वस्संवुत्थपवारणा’’ति वुत्तं. पवारेति पच्चये इच्छापेति एतायाति पवारणा, चीवरादीहि उपनिमन्तना. पकारयुत्ता वारणाति पवारणा, विप्पकतभोजनतादिचतुरङ्गसहितो भोजनपटिक्खेपो. सा पन यस्मा अनतिरित्तभोजननिमित्ताय आपत्तिया कारणं होति, तस्मा ‘‘अनतिरित्तपवारणा’’ति वुत्ता. यावदत्थभोजनस्स पवारणा यावदत्थपवारणा, परियोसितभोजनस्स उपनीताहारपटिक्खेपोति अत्थो.

‘‘भुत्तावी’’ति वचनतो भोजनपारिपूरिता इधाधिप्पेताति आह ‘‘परिपुण्णोति भोजनेन परिपुण्णो’’ति. परियोसितोति एत्थापि एसेव नयो ‘‘भोजनेन भोजनकिरियाय परियोसितो’’ति. अट्ठकथायं पन अधिप्पेतत्थं पाकटं कत्वा दस्सेतुं भोजन-सद्दस्स लोपो वुत्तो. धातोति तित्तो. साधकानीति ञापकानि. परियोसितभोजनं सुहितयावदत्थतागहणेहि भुत्तावितादयो, भुत्तावितादिग्गहणेहि वा इतरे बोधिता होन्तीति अञ्ञमञ्ञं नेसं ञापकञापेतब्बतं दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं. एवं छहिपि पदेहि उदरावदेहकं भोजनं दस्सितं , तञ्च खो परिकप्पनावसेन. न हि भगवा एवं भुञ्जति. तेनाह ‘‘सब्बञ्चेतं परिकप्पेत्वा वुत्त’’न्ति.

‘‘सिया एव, नापि सिया’’ति च इदं अत्थद्वयम्पि इध सम्भवतीति वुत्तं ‘‘इध उभयम्पि वट्टती’’ति. अथाति अनन्तरं, मम भोजनसमनन्तरमेवाति अत्थो. तं पन यस्मा यथावुत्तकालपच्चामसनं होति, तस्मा ‘‘तम्हि काले’’ति वुत्तं. अप्परुळ्हहरितेति रुहमानतिणादिहरितरहिते. अभावत्थो च अयं अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु (म. नि. १.२५२, ३३६; सं. नि. २.१४८) विय.

कथितेपीति पि-सद्दो अवुत्तसमुच्चयत्थो. तेन वापसमीकरणादिं सङ्गण्हाति. तथा हेस वुत्त-सद्दो ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा. २८९) वापसमीकरणे दिस्सति, ‘‘पन्नलोमो परदत्तवुत्तो’’तिआदीसु (चूळव. ३३२) जीवितवुत्तियं, ‘‘पण्डुपलासो बन्धना पवुत्तो’’तिआदीसु (पारा. ९२; पाचि. ६६६; महाव. १२९; म. नि. ३.५९) अपगमे, ‘‘गीतं पवुत्तं समिहित’’न्तिआदीसु (दी. नि. १.२८५) पावचनभावेन पवत्तिते, लोके पन ‘‘वुत्तं परायण’’न्तिआदीसु (महाभास ७.२.२६) अज्झेने दिस्सतीति.

न एत्थ पिण्डपातभोजनेन धम्मदायादता निवारिता, पिण्डपातभोजनं पन अनादरित्वा धम्मानुधम्मपटिपत्तीति एत्थ कारणं दस्सेन्तो आह ‘‘पिण्डपातं…पे… वीतिनामेय्या’’ति. तत्थ वीतिनामेय्याति कम्मट्ठानानुयोगेन खेपेय्य. तेनाह ‘‘आदित्तसीसूपमं पच्चवेक्खित्वा’’ति. आदित्तसीसूपमन्तिआदित्तसीसूपमसुत्तं.

किञ्चापीति अयं ‘‘यदिपी’’ति इमिना समानत्थो निपातो. निपातो च नाम यत्थ यत्थ वाक्ये पयुज्जति, तेन तेन वत्तब्बत्थजोतको होतीति इध ‘‘पिण्डपात’’न्तिआदिना अनुञ्ञापसंसावसेन वुच्चमानस्स अत्थस्स जोतकोति अधिप्पायेन ‘‘अनुजाननपसंसनत्थे निपातो’’ति वुत्तं, अनुञ्ञापसंसारम्भे पन ‘‘असम्भावनत्थे’’ति वुत्तं सिया पुरिमेयेव सम्भावनाविभावनतो अधिकत्तानुलोमतो च.

एकवारं पवत्तं पिण्डपातपटिक्खिपनं कथं दीघरत्तं अप्पिच्छतादीनं कारणं होतीति चोदनं सन्धायाह ‘‘तस्स ही’’तिआदि. तत्थ अत्रिच्छताति अत्र इच्छतीति अत्रिच्छो, तस्स भावो अत्रिच्छता, अत्थतो परलाभपत्थना. तथा हि वुत्तं ‘‘पुरिमेयेव सकलाभेन असन्तुट्ठि, परलाभे च पत्थना, एतं अत्रिच्छतालक्खण’’न्ति (विभ. अट्ठ. ८४९). पापिच्छताति असन्तगुणसम्भावनाधिप्पायता. पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता. यथाह ‘‘असन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्ञुता, एतं पापिच्छलक्खण’’न्ति (विभ. अट्ठ. ८५१). महन्तानि वत्थूनि इच्छति, महती वा तस्स इच्छाति महिच्छो, तस्स भावो महिच्छता. यं सन्धाय वुत्तं ‘‘सन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्ञुता, एतं महिच्छलक्खण’’न्ति. पच्चवेक्खमानो निवारेस्सतीति योजना. अस्स भिक्खुनो संवत्तिस्सति पिण्डपातपटिक्खेपो.

महिच्छो पुग्गलो यथा पच्चयदानवसेन पच्चयदायकेहि भरितुं असक्कुणेय्यो, एवं पच्चयपरियेसनवसेन अत्तनापीति वुत्तं ‘‘अत्तनोपिउपट्ठाकानम्पि दुब्भरो होती’’ति. सद्धादेय्यस्स विनिपातवसेन पवत्तिया अञ्ञस्स घरे छड्डेन्तो. रित्तपत्तोवाति येसु कुलेसु पटिपिण्डवसेन पवत्तति, तेसं सब्बपच्छिमं अत्तनो यथालद्धं दत्वा तत्थ किञ्चि अलद्धा रित्तपत्तो विहारं पविसित्वा निपज्जति जिघच्छादुब्बल्येनाति अधिप्पायो. यथालद्धपच्चयपरिभोगेन, पुन परियेसनानापज्जनेन अत्तनो सुभरता, यथालद्धपच्चयेन अवञ्ञं अकत्वा सन्तोसापत्तिया उपट्ठाकानं सुभरता वेदितब्बा.

कथावत्थूनीति अप्पिच्छतादिपटिसंयुत्तानं कथानं वत्थूनीति कथावत्थूनि, अप्पिच्छतादयो एव. तीणीति तीणि कथावत्थूनि. अभिसल्लेखिकाति अतिविय किलेसे सल्लिखतीति अभिसल्लेखो, अप्पिच्छ तादिगुणसमुदायो, सो एतिस्सा अत्थीति अभिसल्लेखिका, महिच्छतादीनं तनुभावाय युत्तरूपा अप्पिच्छतादिपटिसंयुत्तता. चेतोविनीवरणसप्पायाति कुसलचित्तुप्पत्तिया निवारकानं नीवरणानं दूरीभावकरणेन चेतोविनीवरणसङ्खातानं समथविपस्सनानं सप्पाया. समथविपस्सनाचित्तस्सेव वा विभूतिभावकरणाय सप्पाया उपकारिकाति चेतोविनीवरणसप्पाया. एकन्तनिब्बिदायातिआदि येन निब्बिदादिआनिसंसेन अयं कथा अभिसल्लेखिका चेतोविनीवरणसप्पाया च नाम होति, तं दस्सेतुं वुत्तं. तत्थ एकन्तनिब्बिदायाति एकंसेन वट्टदुक्खतो निब्बिन्दनत्थाय. विरागाय निरोधायाति तस्सेव विरज्जनत्थञ्च निरुज्झनत्थञ्च. उपसमायाति सब्बकिलेसवूपसमाय. अभिञ्ञायाति सब्बस्सपि अभिञ्ञेय्यस्स अभिजाननाय. सम्बोधायाति चतुमग्गसम्बोधाय. निब्बानायाति अनुपादिसेसनिब्बानाय. एतेसु हि आदितो तीहि विपस्सना वुत्ता, पुन तीहि मग्गो, इतरेन निब्बानं. तेन समथविपस्सना आदिं कत्वा निब्बानपरियोसानो अयं सब्बो उत्तरिमनुस्सधम्मो दसकथावत्थुलाभिनो सम्भवतीति दस्सेति. परिपूरेस्सन्तीति तंसभावतो उपकारतो च संवत्तिस्सन्ति. अप्पिच्छतादयो हि एकवारउप्पन्ना उपरि तदत्थाय संवत्तिस्सन्ति. कथावत्थुपरिपूरणं सिक्खापरिपूरणञ्च वुत्तनयेनेव वेदितब्बं.

अमतं निब्बानन्ति अनुपादिसेसनिब्बानधातुं. इतरा पन सेक्खासेक्खधम्मपारिपूरिया परिपुण्णा. निब्बानपारिपूरि चेत्थ तदावहधम्मपारिपूरिवसेन परियायतो वुत्ताति वेदितब्बा. इदानि यायं अप्पिच्छतादीनं अनुक्कमपरिवुद्धिया गुणपारिपूरिता, तं उपमाय साधेन्तो ‘‘सेय्यथापी’’तिआदिमाह. तत्थ पावुस्सकोति वस्सानमासे उट्ठितो. सो हि चिरानुप्पवत्ति होति. पब्बतकन्दरा पब्बतेसु उपच्चकाधिच्चकापभवनिज्झरादिनदियो. सरसाखाति यत्थ उपरिउन्नतपदेसतो उदकं आगन्त्वा तिट्ठति चेव सन्दति च, ते. कुसोब्भा खुद्दकतळाका. कुन्नदियोति पब्बतपादतो निक्खन्ता खुद्दकनदियो. ता हि महानदियो ओतरन्तियो परिपूरेन्ति. परमधम्मदायादन्ति परमं उत्तमं धम्मदायादभावं, परमं धम्मदायज्जं वा. ते भिक्खूति ते धम्मपटिग्गाहके भिक्खू. सन्नियोजेन्तोति मूलगुणेहि अप्पिच्छतादीहि योजेन्तो.

उग्गहेत्वाति अत्थतो ब्यञ्जनतो च उपधारणवसेन गहेत्वा अविपरीतं गहेत्वा. संसन्देत्वाति मम देसनानुसारेन ममज्झासयं अविरज्झित्वा. यथा इधेव चिन्तेसीति यथा इमिस्सा धम्मदायाददेसनाय चिन्तेसि, एवं अञ्ञत्थापि धम्मथोमनत्थं गन्धकुटिं पविसन्तो चिन्तेसि. एकज्झासयायाति समानाधिप्पायाय. मतियाति पञ्ञाय. अयं देसना अग्गातिआदि भगवा धम्मसेनापतिं गुणतो एव पग्गण्हातीति कत्वा वुत्तं.

चित्तगतियाति चित्तवसेन कायस्स परिणामनेन ‘‘अयं कायो इदं चित्तं विय होतू’’ति कायस्स चित्तेन समानगतिकताधिट्ठानेन. कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तनचित्तेन समानगतिको होतीति? न सब्बथा समानगतिको. यथेव हि कायवसेन चित्तपरिणामने चित्तं सब्बथा कायेन समानगतिकं न होति. न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा दन्धवुत्तिकस्स रूपधम्मस्स खणेन वत्तितुं सक्कोति, ‘‘इदं चित्तं अयं कायो विय होतू’’ति पन अधिट्ठानेन दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति, ताव कायगतिं अनुलोमेन्तमेव हुत्वा सन्तानवसेन पवत्तमानं चित्तं कायगतिकं कत्वा परिणामितं नाम होति, एवं ‘‘अयं कायो इदं चित्तं विय होतू’’ति अधिट्ठानेन पगेव लहुसञ्ञाय सुखुमसञ्ञाय च सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुं कतिपयचित्तवारेहेव इच्छितट्ठानप्पत्ति होति , एवं पवत्तमानो कायो चित्तगतिकभावेनेव परिणामितो नाम होति, न एकचित्तक्खणेनेव पवत्तिया. एवञ्च कत्वा बाहुसमिञ्जनप्पसारणूपमापि उपचारेन विना सुट्ठुतरं युत्ता होति, अञ्ञथा धम्मताविलोमिता सिया. न हि धम्मानं लक्खणञ्ञथत्तं इद्धिबलेन कातुं सक्का, भावञ्ञथत्तमेव पन सक्काति.

३१. भगवतो अधिप्पायानुरूपं भिक्खूनञ्च अज्झासयं ञत्वाति वचनसेसो. देसकाले विय भाजनम्पि ओलोकेत्वा एव महाथेरो धम्मं कथेति. पक्कन्तस्साति इदं अनादरे सामिवचनन्ति दस्सेन्तो ‘‘पक्कन्तस्स सतो’’तिआदिमाह. कित्तकेनाति केन परिमाणेन. तं पन परिमाणं यस्मा परिमेय्यस्स अत्थस्स परिच्छिन्दनं होति, तस्मा ‘‘कित्तावताति परिच्छेदवचन’’न्ति आह. नुकारो पुच्छायन्ति अयं नु-सद्दो इधेव पुच्छायं आगतोति कत्वा वुत्तं. नु-सद्देन हेत्थ जोतियमानो अत्थो किं-सद्देन परिमाणो अत्थो परिमेय्यत्थो च. एत्थ संकिलेसपक्खो विवेकस्स अननुसिक्खनं आमिसदायादता, वोदानपक्खो तस्स अनुसिक्खनं धम्मदायादताति. तीहि विवेकेहीति विवेकत्तयग्गहणं तदन्तोगधत्ता विवेकपञ्चकस्स. विवेकपञ्चकग्गहणे पनस्स सरूपेन कायविवेको गहितो न सिया, तदायत्तत्ता वा सत्थारा तदा पयुज्जमानविवेकदस्सनवसेन ‘‘तीहि विवेकेही’’तिआदि वुत्तं. अञ्ञतरम्पीति कस्मा वुत्तं. न हि कायविवेकमत्तेन धम्मदायादभावो सिज्झतीति? न, विवेकद्वयसन्निस्सयस्सेव कायविवेकस्स इधाधिप्पेतत्ता. एवञ्च कत्वा चित्तविवेकग्गहणम्पि समत्थितं होति. न हि लोकियज्झानाधिगममत्तेन निप्परियायतो सत्थुधम्मदायादभावो इच्छितो, निब्बानाधिगमेन पन सो इच्छितो, तस्मा सब्बापि सासने विवेकानुसिक्खना निब्बानपोणा निब्बानपब्भारा निब्बानोगधा चाति वुत्तं ‘‘तिण्णं विवेकानं अञ्ञतरम्पी’’ति. असति आलोके अन्धकारो विय असति धम्मदायादताय एकंसिया आमिसदायादताति आह ‘‘आमिसदायादाव होन्ती’’ति. एस नयो सुक्कपक्खेपीति कण्हपक्खतो साधारणवसेन लब्भमानं अत्थसामञ्ञं अतिदिसति, न अत्थविसेसं तस्स विसदिसत्ता, अत्थविसेसमेव वा अतिदिसति विसदिसूदाहरणूपायञायेन. ‘‘तिण्णं विवेकानं अञ्ञतर’’न्ति इदं इध न लब्भति. तयोपि हि विवेका, तेसु एको वा इतरद्वयसन्निस्सयो इध लब्भति.

दूरतोपीति दूरट्ठानतोपि. तेनाह ‘‘तिरोरट्ठतोपी’’तिआदि. कामं ‘‘पटिभातू’’ति एत्थ पटि-सद्दापेक्खाय ‘‘सारिपुत्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘आयस्मतोयेव सारिपुत्तस्सा’’ति. भागो होतूति इमिनाभागत्थो पटि-सद्दोति दस्सेति लक्खणादिअत्थानं इध अयुज्जनतो. तेनाह ‘‘एवं सद्दलक्खणेन समेती’’ति. दिस्सतूति ञाणेन दिस्सतु, पस्सतूति वा अत्थो. उपट्ठातूति ञाणस्स पच्चुपतिट्ठतु. उग्गहेस्सन्तीति वाचुग्गतं करिस्सन्ति. वाचुग्गतकरणञ्हि उग्गहो. परियापुणिस्सन्तीति तस्सेव वेवचनं. पुरिपुच्छनादिना वा अत्थस्स चित्ते आपादनं पट्ठपनं परियापुणनं. कारणवचनन्ति यथावुत्तस्स कारणभावेन वचनं ‘‘हेतुम्हि करणवचन’’न्ति कत्वा. वुत्तत्थपच्चामसनं तं-सद्देन करीयतीति. तेनाह ‘‘यस्मा’’तिआदि.

एकेनेवाकारेनाति आमिसदायादतासिद्धेन आदियतासङ्खातेन एकेनेव पकारेन. तमेव हि आकारं सन्धायाह ‘‘भगवता वुत्तमत्थ’’न्ति. अञ्ञथा ‘‘सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’ति एकेनेव आकारेन सो अत्थो थेरेनपि वुत्तो. तीहि आकारेहीति आमिसदायादपटिपदाभूतेहि तिण्णं विवेकानं अननुसिक्खनाकारेहि. एत्तावताति ‘‘इधावुसो…पे… नानुसिक्खन्ती’’ति एत्तकेन कण्हपक्खे उद्देसपाठेन.

वित्थारतो सुविभत्तो होति अनवसेसतो सम्मदेव निद्दिट्ठत्ता. ननु च उद्देसे सत्थुनोपि आदियता भगवता गहिता, सा न निद्दिट्ठाति अनुयोगं सन्धायाह ‘‘सो च खो’’तिआदि. सावके अनुग्गण्हन्तस्साति ‘‘आमिसदायादा सत्थु सावका’’ति सत्थु परप्पवादपरिहरणत्थम्पि ‘‘तुम्हेहि धम्मदायादेहि भवितब्ब’’न्ति एवं सावके अनुकम्पमानस्स. सावकानं तं न युत्तं सामीचिअभावतोति योजना. एस नयोति यदिदं ‘‘एत्तावतायं भगवा’’तिआदिना कण्हपक्खे उद्देसस्स अत्थविभागदस्सनमुखेन सम्बन्धदस्सनं, एस नयो सुक्कपक्खेपि सम्बन्धदस्सनेति अधिप्पायो. तेनाह ‘‘अयं तावेत्थ अनुसन्धिक्कमयोजना’’ति, सत्थारा देसिताय उद्देसदेसनाय महाथेरेन देसिताय च अनुसन्धिक्कमेन सम्बन्धोति अत्थो. यथानुसन्धि एव चेत्थ अनुसन्धि वेदितब्बो.

अच्चन्तपविवित्तस्साति एकन्तउपधिविवेको विय इतरेपि विवेको सत्थु एकन्तिकावाति. अनुसिक्खनं नाम अनु अनु पूरणन्ति तप्पटिक्खेपेन आह ‘‘न परिपूरेन्ती’’ति, न परिब्रूहेन्तीति अत्थो, न परिपूरेन्तीति वा न परिपालेन्तीति अत्थो. यदग्गेन हि विवेकं नानुसिक्खन्ति, तदग्गेन न परिब्रूहेन्ति, न परिपालेन्तीति वा वत्तब्बतं लभन्तीति. कस्मा पनेत्थ ‘‘विवेकं नानुसिक्खन्ती’’ति उद्देसे विय अविसेसवचने कायविवेकस्सेव गहणं कतन्ति चोदनं सन्धायाह ‘‘यदि पना’’तिआदि. पुच्छायाति पुच्छातो अविसेसो सिया विभागस्स अलब्भमानत्ता विस्सज्जनस्स. ननु च ‘‘विवेकं नानुसिक्खन्ती’’ति अविसेसवचनतो पाळियं विभागो न लब्भतेवाति? न, पदन्तरेन विभावितत्ता. तेनाह ‘‘येसञ्च धम्मान’’न्तिआदि. ब्याकरणपक्खोति विस्सज्जनपक्खो. विस्सज्जनञ्च न पुच्छा विय अविसेसजोतना , अथ खो यथाधिप्पेतत्थविभजनन्ति अधिप्पायो. इमिना पदेनाति ‘‘विवेकं नानुसिक्खन्ती’’ति इमिना पदेन कायविवेकं अपरिपूरियमानं दस्सेतीति अधिप्पायो. चित्तविवेकं उपधिविवेकन्ति एत्थापि एसेव नयो.

एत्थ च नप्पजहन्तीति पहातब्बधम्मानं पहानाभाववचनं पहानलक्खणविवेकाभावदीपनं, तं वत्वा पुन ‘‘विवेके निक्खित्तधुरा’’ति वचनं ततो सातिसयविवेकाभावदीपनन्ति तदुभयविवेकाभावदस्सनेन ‘‘येसञ्च धम्मान’’न्तिआदिनाव पारिसेसञायेन ‘‘विवेकं नानुसिक्खन्ती’’ति इमिना विवेकद्वयमूलभूतकायविवेकाभावदस्सनं कतन्ति दट्ठब्बं. अविगततण्हताय तं तं परिक्खारजातं बहुं लन्ति आदियन्तीति बहुला, बहुला एव बाहुलिका यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८). ते पन यस्मा पच्चयबहुलभावाय युत्तप्पयुत्ता नाम होन्ति, तस्मा आह ‘‘चीवरादिबाहुल्लाय पटिपन्ना’’ति. सिक्खाय आदरभावाभावतो सिथिलं अदळ्हं गण्हन्तीति ‘‘साथलिका’’ति वुत्तं. सिथिलन्ति भावनपुंसकनिद्देसो, सिथिल-सद्देन वा समानत्थस्स साथल-सद्दस्स वसेन ‘‘साथलिका’’ति पदसिद्धि वेदितब्बा. अवगमनट्ठेनाति अधोगमनट्ठेन , ओरम्भागियभावेनाति अत्थो. उपधिविवेकेति सब्बूपधिपटिनिस्सग्गताय उपधीहि विवित्ते. ओरोपितधुराति उज्झितुस्साहा.

अनियमेनेवाति किञ्चि विसेसं अनामसित्वा ‘‘सावका’’ति अविसेसेनेव. नियमेन्तो‘‘थेरा’’तिआदिना. दसवस्से उपादायाति दसवस्सतो पट्ठाय. इस्सरियेति ‘‘सेट्ठिट्ठानं सेनापतिट्ठान’’न्तिआदीसु विय. अचिरक्खणोभासेन लक्खवेधको अक्खणवेधि. ठितियन्ति अवट्ठाने. ठानसोति तङ्खणेयेव. तिट्ठतीति आधाराधेय्यभावेनाति आह ‘‘तदायत्तवुत्तिभावेना’’ति. उपेक्खानुब्रूहना सत्तसङ्खारेसु उदासीनतापि असङ्खताधिगमस्स उपायोति तब्बिपरियायतो चीवरादिमण्डना न उपधिविवेकपारिपूरिया संवत्ततीति आह ‘‘चीवरपत्त…पे… अपूरयमाना’’ति. तत्थाति थेरवारे. इधाति मज्झिमनवकवारेसु. तथा हि ‘‘मज्झिमथेरकाले’’तिआदि वुत्तं.

३२. इमस्मिञ्च कण्हपक्खेति इमस्मिञ्च निद्देसवारे कण्हपक्खे, न उद्देसवारे कण्हपक्खे. उद्देसवारे पन कण्हपक्खे वुत्तविपरियायेन गहेतब्बत्थो ‘‘एस नयो सुक्कपक्खेपी’’ति अतिदेसेन दस्सितो. वुत्तपच्चनीकनयेनाति ‘‘कायविवेकं नानुसिक्खन्ति न परिपूरेन्ती’’तिआदिना वुत्तस्स अत्थस्स पच्चनीकनयेन, ‘‘कायविवेकं अनुसिक्खन्ति परिपूरेन्ती’’तिआदिना नयेन. एत्थाति एतस्मिं सुक्कपक्खे. सङ्खेपोति अत्थसङ्खेपो. योजनपरम्परायाति गामन्ततो दूरभावेन एकं द्वे तीणीति एवं योजनानं पटिपाटिया. अरञ्ञवनपत्थानीति अरञ्ञेसु वनसण्डभूतानि. पन्तानीति परियन्तानि. उपगन्तुं युत्तकालो जराजिण्णकालो गोचरगामे दूरे गमनागमनसमत्थताभावतो. ‘‘एवं गुणवन्तेसु दिन्नं अहो सुदिन्न’’न्ति पच्चयदायकानं पसादं जनेन्ति. पासंसाति पसंसितब्बा. अयम्पि महाथेरोतिआदि एकं अप्पमादविहारिनं वुद्धतरं निद्दिसित्वा वदन्तानं वसेन वुत्तं. पविट्ठो विवेकट्ठानं. सायं निक्खमति योनिसोमनसिकारं उपब्रूहेत्वाति अधिप्पायो. कसिणपरिकम्मं करोति, न यं किञ्चि किच्चन्तरं. समापत्तियो निब्बत्तेति, न मोघमनसिकारं. सब्बथातिआदितो ताव तदङ्गवसेन किलेसेहि चित्तं विवेचेन्तो ततो विक्खम्भनवसेन समुच्छेदवसेन पटिपस्सद्धिवसेनाति सब्बप्पकारेन चित्तविवेकं पूरेति. पंसुकूलानि धारेतीति इमिना बाहुलिकताभावं दस्सेति, असिथिलं सासनंगहेत्वाति इमिना साथलिकताभावं, विगतनीवरणोति इमिना ओक्कमने निक्खित्तधुरतं, फलसमापत्तिन्तिआदिना पविवेकपुब्बङ्गमतं दस्सेति.

३३. तत्रावुसोति एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘लोभो च पापको’’तिआदिनयप्पवत्तं उपरिदेसनं अनवसेसतो परियादियति. को अनुसन्धीति या सा भगवता संकिलेसपक्खेन सह धम्मदायादपटिपत्तिभाविनी ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना देसना उद्दिट्ठा, तं ‘‘सत्थु पविवित्तस्स विहरतो’’तिआदिना आरभित्वा अट्ठारसवारपटिमण्डिताय निद्देसदेसनाय विभजित्वा ततो परं ‘‘तत्रावुसो लोभो च पापको’’तिआदिनयाय उपरिदेसनाय सम्बन्धं पुच्छति. एवन्ति संकिलेसपक्खे ‘‘नप्पजहन्ती’’ति पहानाभावदस्सनवसेन, वोदानपक्खे ‘‘पजहन्ती’’ति पहानसब्भावदस्सनवसेनाति एवं. अनिद्धारितसरूपा यं-तं-सद्देहि धम्म-सद्देन सामञ्ञतो ये पहातब्बधम्मा वुत्ता, ते सरूपतो दस्सेतुन्ति योजना. इमे तेति एत्थ कस्मा लोभादयो एव पहातब्बधम्मा वुत्ता, ननु इतो अञ्ञेपि मोहदिट्ठिविचिकिच्छादयो पहातब्बधम्मा सन्तीति? सच्चं सन्ति, ते पन लोभादीहि तदेकट्ठता गहिता एव होन्तीति वुत्ता. अथ वा इमेसंयेवेत्थ गहणे कारणं परतो आवि भविस्सति.

इदानि उपचयेन अनुसन्धिं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ सावकानं यस्स धम्मस्स दायादभावो सत्थु अभिरुचितो, सो ‘‘चत्तारो सतिपट्ठाने भावेती’’तिआदिना अकत्थेत्वा ‘‘विवेकं अनुसिक्खन्ति, ते च धम्मे पजहन्ति, न च बाहुलिका’’तिआदिना कथितत्ता हेट्ठा परियायेनेव धम्मो कथितोति वुत्तं. ‘‘ते च धम्मे नप्पजहन्ति, ओक्कमने पुब्बङ्गमा’’तिआदिना आमिसं परियायेनपि कथितं. ‘‘सिया च मे पिण्डपातो’’तिआदिना, ‘‘बाहुलिका च होन्ती’’तिआदिना च आमिसं निप्परियायेनपि कथितं. अथ वा यायं भगवता आमिसदायादपटिक्खेपना धम्मदायादता वुत्ता, यञ्च तदत्थं विभजन्तेन महाथेरेन अत्तना विवेकानुसिक्खनादि वुत्तं, तदुभयं हेतुवसेन विभावेतुं ‘‘तत्रावुसो, लोभो चा’’तिआदि वुत्तं . हेतुनिरोधेन हि संकिलेसपक्खस्स, निरोधहेतुसम्पादनेन च वोदानपक्खस्स तप्पापकता.

अतीतदेसनानिदस्सनन्ति अतीताय थेरेन यथादेसिताय देसनाय च पच्चामसनं. तेनेवाह ‘‘सत्थु पविवित्तस्स…पे… देसनायन्ति वुत्तं होती’’ति. तत्थाति यं वुत्तं विसेसतो ‘‘येसं धम्मानं सत्था पहानमाहा’’ति, एतस्मिं पदे. तत्थ हि पहातब्बधम्मा लोभादयो सामञ्ञतो वुत्ता. लामकाति निहीना. लोभदोसा हि हेतुतो पच्चयतो सभावतो फलतो निस्सन्दतो संकिलिट्ठपकतिका, आयतिं दुक्खस्स पापनट्ठेन वा पापका. लुब्भनलक्खणोति आरम्मणस्स अभिगिज्झनलक्खणो. तथा हि सो लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति ‘‘लोभो’’ति वुच्चति. रसादीसु अभिसङ्गरसो, अपरिच्चागपच्चुपट्ठानो, संयोजनियेसु धम्मेसु अस्साददस्सनपदट्ठानो. दुस्सनलक्खणोति आरम्मणे ब्यापज्जनलक्खणो. तथा हि सो दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति ‘‘दोसो’’ति वुच्चति. रसादीसु विसप्पनरसो, सनिस्सयदहनरसो वा, दुस्सनपच्चुपट्ठानो, आघातवत्थुपदट्ठानो.

तेसूतिआदिना दस्सनेन लोभदोसानं एकन्ततो पहातब्बतादस्सनं. आमिसदायादस्स पच्चयानं लाभे होतीति इदं लोभस्स आरम्मणग्गहणसभावतं सन्धाय वुत्तं, तण्हाय वसेन पन अनुगिज्झनं सन्धाय ‘‘अलद्धं पत्थेती’’ति आह. अलाभे पच्चयानं आमिसदायादस्स होतीति आनेत्वा योजना. अलभन्तोति एत्थ ‘‘पच्चये’’ति विभत्तिं परिणामेत्वा योजेतब्बं. विघातवाति ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति (म. नि. १.१२०; विभ. १९०) वचनतो इच्छाविघातवा. लोभो च देय्यधम्मे होति आमिसदायादस्साति सम्बन्धो. एस नयो अनन्तरपदेपि. देय्यधम्मेति च इदं निदस्सनमत्तं सत्तकेलायनादिवसेनपि तस्स लोभुप्पत्तिसब्भावतो. ‘‘तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो’’ति एवमादयो नव तण्हामूलका. परिपूरेति आमिसदायादोति विभत्तिविपरिणामो वेदितब्बो. आवासमच्छरियादीनि पञ्च मच्छरियानि.

मग्गन्ति अरियमग्गं. सो हि किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि च मग्गीयति, सयं वा सच्छिकिरियाभिसमयवसेन निब्बानं मग्गतीति निप्परियायेन ‘‘मग्गो’’ति वुच्चति. एको अन्तोति इतरेन असम्मिस्सो एको कोट्ठासो, हीनताय वा लामकट्ठेन एको अन्तो. कामं अञ्ञेपि कुसलधम्मा एते अन्ते असम्पयोगतो न उपेन्ति, तेहि विमुत्ता एव, अयं पन अच्चन्तविमुत्तिया न उपेतीति आह ‘‘विमुत्तो एतेहि अन्तेही’’ति. तस्माति अन्तद्वयविमुत्तत्ता. एतेसं मज्झे भवत्ताति इदं मग्गस्स उभयन्तविमुत्तताय एव वुत्तं, न तप्परियापन्नताय, वट्टदुक्खनिस्सरणत्थिकेहि पटिपज्जितब्बतो च. तथाति यथा इतरेन असम्मिस्सट्ठेन लामकट्ठेन च लोभो एको अन्तो, तथा कामसुखल्लिकानुयोगोति अत्थो. एस नयो सेसेसुपि. मग्गस्स अनुपगमनञ्च नेसं अन्तानं सब्बसो अप्पवत्तिकरणेनेव दट्ठब्बं. पुरिमनयेनाति ‘‘एते द्वे अन्ते न उपेती’’तिआदिना पुब्बे वुत्तनयेन.

सच्चानन्ति चतुन्नं अरियसच्चानं. दस्सनपरिणायकट्ठेनाति दस्सनस्स परिञ्ञाभिसमयादिभेदस्स परितो सब्बथा नयनट्ठेन पवत्तनट्ठेन. चक्खुकरणीति धम्मचक्खुस्स करणी निप्फादिका. तयिदं सतिपि पटिपदाय धम्मचक्खुतो अनञ्ञत्ते अवयववसेन सिज्झमानो अत्थो समुदायेन कतो नाम होतीति उपचारवसेन वुत्तन्ति दट्ठब्बं. तथा हि वक्खति ‘‘मग्गोयेव हि मग्गत्थाय संवत्तति मग्गेन कातब्बकिच्चकरणतो’’ति. ञाणायाति याथावतो जाननाय. तेनाह ‘‘विदितकरणट्ठेना’’ति. विसेसञातभावापादनञ्हि विदितकरणं. वूपसमनतोति समुच्छिन्दनवसेन वूपसमनतो. दुक्खादीनं परिञ्ञेय्यादिभावो विय अभिञ्ञेय्यभावोपि मग्गवसेनेव पाकटो होतीति आह ‘‘चतुन्नम्पि सच्चानं अभिञ्ञेय्यभावदस्सनतो’’ति, विभावनतोति अत्थो. सम्बोधोति मग्गो ‘‘सम्बुज्झति एतेना’’ति कत्वा. तस्सत्थायाति मग्गकिच्चत्थाय. न हि मग्गतो अञ्ञो मग्गकिच्चकरो अत्थि. तेनाह ‘‘मग्गोयेव ही’’तिआदि. अथ वा सम्मादिट्ठि उप्पज्जमाना सहजातादिपच्चयभावेन इतरे उप्पादेति, एवं सेसमग्गधम्मापीति एवम्पि मग्गत्थाय संवत्तनं वेदितब्बं. सच्छिकिरियाय पच्चक्खकम्मायाति सच्छिकरणसङ्खातपच्चक्खकम्माय. निब्बानायाति वा अनुपादिसेसनिब्बानाय. उपसमायाति इमिना सउपादिसेसनिब्बानं गहितन्ति. अयन्ति ‘‘सा हि सच्चान’’न्तिआदिना यथावुत्तो अत्थनयो. एत्थाति ‘‘चक्खुकरणी’’तिआदीसु पदेसु. सारो सुन्दरो अनपनीतो. इतो अञ्ञथाति ‘‘दुक्खस्स परिञ्ञाय दिट्ठिविसुद्धिं करोतीति चक्खुकरणी’’तिआदिना अत्थवण्णनापपञ्चो केवलं वित्थारत्थाय.

अयमेवाति एत्थ अयन्ति इमिना अत्तनो अञ्ञेसञ्च तस्सं परिसायं अरियानं मग्गस्स पच्चक्खभावं दस्सेति. आसन्नपच्चक्खवाची हि अयं-सद्दो. अञ्ञमग्गपटिसेधनत्थन्ति अञ्ञस्स निब्बानगामिमग्गस्स अत्थिभावपटिसेधनत्थं. सत्तापटिक्खेपो हि इध पटिसेधनं अलब्भमानत्ता अञ्ञस्स मग्गस्स. बुद्धादीनं साधारणभावो अनञ्ञता. तेनाह ब्रह्मा सहम्पति –

‘‘एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९; महानि. १९१; चूळनि. १०७, १२१; नेत्ति. १७०);

आरकत्ताति इमिना निरुत्तिनयेन अरिय-सद्दसिद्धिमाह. अरिपहानायाति अत्थवचनमत्तं. अरयो पापधम्मा यन्ति अपगमन्ति एतेनाति अरियो. अरियेन देसितोति एत्थ अरियस्स भगवतो अयन्ति अरियो. अरियभावप्पटिलाभायाति एत्थ अरियकरो अरियोति उत्तरपदलोपेन अरिय-सद्दसिद्धि वेदितब्बा. यस्मा मग्गङ्गसमुदाये मग्गवोहारो होति, समुदायो च समुदायीहि समन्नागतो नाम होतीति आह ‘‘अट्ठहि अङ्गेहि उपेतत्ता’’ति, तस्मा अत्तनो अवयवभूतानि अट्ठ अङ्गानि एतस्स सन्तीति अट्ठङ्गिको. यस्मा पन परमत्थतो अङ्गानियेव मग्गो, तस्मा वुत्तं ‘‘न च अङ्गविनिमुत्तो’’ति यथा ‘‘छळङ्गो वेदो’’ति. सदिसूदाहरणं पन दस्सेन्तो ‘‘पञ्चङ्गिकतूरियादीनि विया’’ति आह. आदि-सद्देन चतुरङ्गिनी सेनाति एवमादीनं सङ्गहो. मारेन्तो गच्छतीति निरुत्तिनयेन सद्दसिद्धिमाह. मग्गतीति गवेसति. अरियमग्गो हि निब्बानं आरम्मणं करोन्तो तं गवेसन्तो विय होतीति. मग्गीयति निब्बानत्थिकेहि विवट्टूपनिस्सयपुञ्ञकरणतो पट्ठाय तदत्थं पटिपत्तितो. गम्मतीति एतेन आदिअन्तविपरियायेन सद्दसिद्धिमाह यथा ‘‘ककू’’ति. ‘‘सेय्यथिदन्ति निपातो’’ति वत्वा तस्स सब्बलिङ्गविभत्तिवचनसाधारणताय ‘‘कतमानि तानि अट्ठङ्गानी’’ति वुत्तं. ननु च अङ्गानि समुदितानि मग्गो अन्तमसो सत्तङ्गविकलस्स अरियमग्गस्स अभावतोति? सच्चमेतं सच्चपटिवेधेन, मग्गपच्चयताय पन यथासकं किच्चकरणेन पच्चेकम्पि तानि मग्गोयेवाति आह ‘‘एकमेकञ्हि अङ्गं मग्गोयेवा’’ति, अञ्ञथा समुदितानम्पि नेसं मग्गकिच्चं न सम्भवेय्याति. इदानि तमेवत्थं पाळिया समत्थेतुं ‘‘सम्मादिट्ठिमग्गो चेव हेतु चा’’ति वुत्तं.

सम्मा अविपरीतं परिञ्ञाभिसमयादिवसेन चतुन्नं सच्चानं दस्सनं पटिविज्झनं लक्खणं एतिस्साति सम्मादस्सनलक्खणा. सम्मा अविपरीतं सम्पयुत्तधम्मे निब्बानारम्मणे अभिनिरोपनं अप्पनालक्खणं एतस्साति सम्माअभिनिरोपनलक्खणो मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो सिनिद्धसभावत्ता सम्पयुत्तधम्मे, सम्मावाचप्पच्चयसुभासितसोतारञ्च जनं सम्मदेव परिग्गण्हातीति सम्मावाचा सम्मापरिग्गहो लक्खणं एतिस्साति सम्मापरिग्गहलक्खणा. यथा कायिका किरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होति, तथा सम्माकम्मन्तसङ्खाता विरतिपीति सम्मासमुट्ठानलक्खणो सम्माकम्मन्तो. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठानं कायिककिरियाय भारुक्खिपनं विय. जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा सुद्धि वोदानं, आजीवस्सेव वा जीवितप्पवत्तिया सुद्धि वोदानं एतेनाति सम्मावोदानलक्खणो सम्माआजीवो. कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो. आरम्मणं उपगन्त्वा ठानं, तस्स वा अनिस्सज्जनं उपट्ठानं. आरम्मणे सम्पयुत्तधम्मानं सम्मा, समं वा आधानं समाधानं. सम्मा सङ्कप्पेति सम्पयुत्तधम्मे आरम्मणे अभिनिरोपेतीति सम्मासङ्कप्पो. सम्मा वदति एतायाति सम्मावाचा. सम्मा करोति एतेनाति सम्माकम्मं, तदेव सम्माकम्मन्तो. सम्मा आजीवति एतेनाति सम्माआजीवो. सम्मा वायमति उस्सहति एतेनाति सम्मावायामो. सम्मा सरति अनुस्सरतीति सम्मासति. सम्मा समाधियति चित्तं एतेनाति सम्मासमाधीति एवं सम्मासङ्कप्पादीनं निब्बचनं वेदितब्बं.

मिच्छादिट्ठिन्ति सब्बम्पि मिच्छादस्सनं. तप्पच्चनीयकिलेसेति एत्थ तं-सद्देन सम्मादिट्ठि. न हि मिच्छादिट्ठिया किलेसा पच्चनीया, अथ खो सम्मादिट्ठिया. अविज्जञ्चाति अविज्जाग्गहणं तस्सा संकिलेसधम्मानं पमुखभावतो. तेनाह ‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया’’ति (सं. नि. ५.१). दस्सननिवारकस्स सम्मोहस्स समुग्घातेन असम्मोहतो. एत्थ च मिच्छादिट्ठिं…पे… पजहतीति एतेन पहानाभिसमयं, निब्बानं आरम्मणं करोतीति एतेन सच्छिकिरियाभिसमयं, सम्पयुत्तधम्मेतिआदिना भावनाभिसमयं सम्मादिट्ठिकिच्चं दस्सेति. परिञ्ञाभिसमयो पन नानन्तरियताय अत्थतो वुत्तो एव होतीति दट्ठब्बो.

कथं पन एकमेव ञाणं एकस्मिं खणे चत्तारि किच्चानि साधेन्तं पवत्तति. न हि तादिसं लोके दिट्ठं, न आगमो वा तादिसो अत्थीति न वत्तब्बं. यथा हि पदीपो एकस्मिंयेव खणे वट्टिं दहति, स्नेहं परियादियति, अन्धकारं विधमति, आलोकञ्च विदंसेति, एवमेतं ञाणन्ति दट्ठब्बं. मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं , दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाणन्ति सुत्तपदं (विभ. ७५४) एत्थ उदाहरितब्बं. यथा च सम्मादिट्ठि पुब्बभागे दुक्खादीसु विसुं विसुं पवत्तित्वा मग्गक्खणे एकाव चतुन्नं ञाणानं किच्चं साधेन्ती पवत्तति, एवं सम्मासङ्कप्पादयो पुब्बभागे नेक्खम्मसङ्कप्पादिनामका हुत्वा कामसङ्कप्पादीनं पजहनवसेन विसुं विसुं पवत्तित्वा मग्गक्खणे तिण्णं चतुन्नञ्च किच्चं साधेन्ता पवत्तन्ति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि नानायेव हुत्वा पवत्ततीति कामञ्चेत्थ सम्मादिट्ठिया सब्बेपि पापधम्मा पटिपक्खा, उजुविपच्चनीकतादस्सनवसेन पन सम्मादिट्ठिया किच्चनिद्देसे मिच्छादिट्ठिग्गहणं कतं. तेनेव च ‘‘तप्पच्चनीयकिलेसे चा’’ति वुत्तं.

येसं किलेसानं अनुपच्छिन्दने सम्मादिट्ठि न उप्पज्जेय्य, ते मिच्छादिट्ठिया सहजेकट्ठताय तदेकट्ठाव तप्पच्चनीयकिलेसा दट्ठब्बा. सम्मासङ्कप्पादीनं किच्चनिद्देसेपि एसेव नयो. सोतापत्तिमग्गादिवसेन चत्तारो लोकुत्तरमग्गभावसामञ्ञेन एकतो कत्वा. लोभदोसा समुदयसच्चं, यस्स पन सो समुदयो तं दुक्खसच्चं, पहानभावो मग्गसच्चं, यत्थ तं पहानं, तं निरोधसच्चन्ति इमानि चत्तारि सच्चानि. कस्मा पनेत्थ लोभदोसानं विसुं आदितो च गहणं? विसुं गहणं ताव तथाबुज्झनकानं पुग्गलानं अज्झासयवसेन, इमेहि लोभदोसेहि आमिसदायादता, तप्पहानेन च धम्मदायादताति दस्सनत्थं, तदनुसारेन चतुसच्चयोजनाय एवं एकेकस्स निय्यानमुखं होतीति दस्सनत्थञ्च. सेसवारेसुपि एसेव नयो. आदितो गहणं पन अतिविय ओळारिकताय सुपाकटभावतो वक्खमानानं अञ्ञेसञ्च पापधम्मानं मूलभावतो तदेकट्ठताय च वेदितब्बं.

कुज्झनलक्खणोति कुप्पनसभावो, चित्तस्स ब्यापज्जनाति अत्थो. चण्डिक्कं लुद्दता, कुरुरभावोति अत्थो. आघातकरणरसोति ‘‘अनत्थं मे अचरी’’तिआदिना चित्ते आघातस्स करणरसो. दुस्सनपच्चुपट्ठानोति सपरसन्तानस्स विनासनपच्चुपट्ठानो लद्धोकासो विय सपत्तो. उपनन्धनं नानप्पकारस्स उपरूपरि नन्धनं विय होतीति कत्वा. तथा हेस ‘‘वेरअप्पटिनिस्सज्जनरसो, कोधानुपबन्धभावपच्चुपट्ठानो’’ति च वुत्तो. अपरकाले उपनाहोतिआदीति आदि-सद्देन ‘‘उपनय्हना उपनय्हितत्तं आठपना ठपना सण्ठपना अनुसंसन्दना अनुप्पबन्धना दळ्हीकम्म’’न्तिआदीनं (विभ. ८९१) निद्देसपदानं अत्थवण्णनं सङ्गय्हति. उपनाहसमङ्गी हि पुग्गलो वेरस्स अनिस्सज्जनतो आदित्तपूतिअलातं विय जलति एव, चित्तञ्चस्स धोवियमानं अच्छचम्मं विय, मसिमक्खितपिलोतिका विय च न सुज्झतेव.

परगुणमक्खनलक्खणोति उदकपुञ्छनिया उदकं विय परेसं गुणानं मक्खनसभावो. तथाभूतो चायं अत्तनो कारकं गूथेन पहरन्तं गूथो विय पठमतरं मक्खेति एवाति दट्ठब्बो. तथा हेस्स सपरसन्तानेसु गुणं मक्खेतीति मक्खोति वुच्चति. युगग्गाहो समधुरग्गहणं असमानस्सपि अभूतस्स समारोपनं. समभावकरणं समीकरणं. परेसं गुणप्पमाणेन अत्तनो गुणानं उपट्ठानं पच्चुपट्ठपेतीति आह ‘‘परेसं गुणप्पमाणेन उपट्ठानपच्चुपट्ठानो’’ति. तथा हेस परेसं गुणे डंसित्वा विय अत्तनो गुणेहि समे करोतीति पळासोति वुच्चति.

परसम्पत्तिखीयनं परसम्पत्तिया उसूयनं. इस्सति परसम्पत्तिं न सहतीति इस्सा. तथा हेसा ‘‘परसम्पत्तिया अक्खमनलक्खणा’’ति वुच्चति. तत्थाति परसम्पत्तियं. अनभिरतिरसा अभिरतिपटिपक्खकिच्चा. विमुखभावपच्चुपट्ठाना परसम्पत्तिं पस्सितुम्पि अप्पदानतो. निगूहनलक्खणं अत्तनो सम्पत्तिया परेहि साधारणभावासहनतो. असुखायनं न सुखनं दुक्खनं, अरोचनन्ति अधिप्पायो.

कतस्स कायदुच्चरितादिपापस्स पटिच्छादनं कतपापपटिच्छादनं. तस्स पापस्स आवरणभावेन पच्चुपतिट्ठतीति तदावरणपच्चुपट्ठाना, माया, याय समन्नागतो पुग्गलो भस्मछन्नो विय अङ्गारो, उदकछन्नो विय खाणु, पिलोतिकपटिच्छादितं विय च सत्थं होति. अविज्जमानगुणप्पकासनं अत्तनि अविज्जमानसीलादिगुणविभावनं, येन साठेय्येन समन्नागतस्स पुग्गलस्स असन्तगुणसम्भावनेन चित्तानुरूपकिरियाविहरतो ‘‘एवंचित्तो, एवंकिरियो’’ति दुब्बिञ्ञेय्यत्ता कुच्छिं वा पिट्ठिं वा जानितुं न सक्का. यतो –

‘‘वामेन सूकरो होति, दक्खिणेन अजामिगो;

सरेन नेलको होति, विसाणेन जरग्गवो’’ति. (दी. नि. अट्ठ. २.२९६; विभ. अट्ठ. ८९४; महानि. अट्ठ. १६६) –

एवं वुत्तयक्कसूकरसदिसो होति.

चित्तस्स उद्धुमातभावो थद्धलूखभावो. अप्पतिस्सयवुत्तीति अनिवातवुत्ति. अमद्दवाकारेन पच्चुपतिट्ठति, अमद्दवतं वा पच्चुपट्ठपेतीति अमद्दवतापच्चुपट्ठानो, थम्भो, येन समन्नागतो पुग्गलो गिलितनङ्गलसीसो विय अजगरो, वातभरितभस्ता विय च थद्धो हुत्वा गरुट्ठानिये च दिस्वा ओनमितुम्पि न इच्छति, परियन्तेनेव चरति. करणस्स उत्तरकिरिया करणुत्तरियं. विसेसतो पच्चनीकभावो विपच्चनीकता. परेन हि किस्मिञ्चि कते तद्दिगुणं करणवसेन सारम्भो पवत्तति.

सेय्यादिआकारेहि उन्नमनं उन्नति. ओमानोपि हि एवं करणमुखेन सम्पग्गहवसेनेव पवत्तति. ‘‘अहमस्मि सेय्यो’’तिआदिना अहंकरणं सम्पग्गहो अहङ्कारो. परे अभिभवित्वा अधिकं उन्नमनं अब्भुन्नति. यं सन्धाय वुत्तं ‘‘पुब्बकाले अत्तानं हीनतो दहति अपरकाले सेय्यतो’’ति (विभ. ८७७).

मत्तभावो जातिआदिं पटिच्च चित्तस्स मज्जनाकारो, यस्स वा धम्मस्स वसेन पुग्गलो मत्तो नाम होति, सो धम्मो मत्तभावो. मदग्गाहणरसो मदस्स गाहणकिच्चो. मदो हि अत्तनो मज्जनाकारं सम्पयुत्तधम्मे गाहेन्तो विय पवत्तमानो तंसमङ्गिं पुग्गलम्पि तथा करोन्तो विय होति. अहङ्कारवसेन पुग्गलं अनिट्ठं करोन्तो चित्तस्स उम्मादभावो विय होतीति उम्मादपच्चुपट्ठानो. सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्जनं चित्तवोस्सग्गो, सतिविरहितोति अत्थो. यथावुत्तस्स वोस्सग्गस्स अनुप्पदानं पुनप्पुनं विस्सज्जनं वोस्सग्गानुप्पदानं. इमेसं कोधादीनं लोभादीनम्पि वा. लक्खणादीनीति लक्खणरसपच्चुपट्ठानानि. पदट्ठानं पन धम्मन्तरताय न गहितं. निब्बचनं ‘‘कुज्झतीति कोधो, उपनय्हतीति उपनाहो’’तिआदिना सुविञ्ञेय्यमेवाति न वुत्तं, अत्थतो पन कोधो दोसो एव, तथा उपनाहो. पवत्तिआकारमत्ततो हि कतो नेसं भेदो, मक्खपळाससारम्भा तदाकारप्पवत्ता पटिघसहगतचित्तुप्पादधम्मा, मायासाठेय्यथम्भमदप्पमादा तदाकारप्पवत्ता लोभसहगतचित्तुप्पादधम्मा. थम्भो वा मानविसेसो चित्तस्स थद्धभावेन गहेतब्बतो, तथा मदो. तथा हि सो ‘‘मानो मञ्ञना’’तिआदिना विभङ्गे (विभ. ८७८) निद्दिट्ठो. इध पन मानातिमानानं विसुं गहितत्ता मज्जनाकारेन पवत्तधम्मा एव ‘‘मदो’’ति गहेतब्बा. सेसानं धम्मन्तरभावो पाकटो एव.

कस्मा पनेत्थ एते एव अट्ठ दुका गहिता, किमितो अञ्ञेपि किलेसधम्मा नत्थीति? नो नत्थि, इमे पन आमिसदायादस्स सविसेसं किलेसाय संवत्तन्तीति तं विसेसं विभावेन्तेन आमिसदायादस्स लोभादीनं पवत्तनाकारं दस्सेतुं ‘‘विसेसतो’’तिआदि आरद्धं. तत्थ एत्थाति एतेसु लोभादीसु. अलभन्तो आमिसन्ति अधिप्पायो. ततुत्तरि उप्पन्नो कोधोति आनेत्वा सम्बन्धितब्बं. सन्तेपीति विज्जमानेपि. इस्सतीति इस्सं जनेति. पदुस्सतीति तस्सेव वेवचनं. तथा हि सा ‘‘इस्सति दुस्सति पदुस्सती’’तिआदिना निद्दिट्ठा. यस्मा वा इस्सं जनेन्तो एकंसतो पदुट्ठचित्तो एव होति, तस्मा ‘‘पदुस्सती’’ति वुत्तं. अस्साति आमिसदायादस्स. एवं पटिपन्नोति एवं असन्तगुणप्पकासनं पटिपदं पटिपन्नो. ओवदितुं असक्कुणेय्योति एतेन थम्भो नाम दोवचस्सकरणो धम्मोति दस्सेति. किञ्चि वदति ओवाददानवसेन. थम्भेन…पे… मञ्ञन्तोति इमिना च थम्भस्स मानविसेसभावं दस्सेति, थम्भेन वा हेतुनाति अत्थो. मत्तो समानोति मत्तो होन्तो. काम…पे… पमज्जतीति एतेन मदवसेन एकंसतो पमादमापज्जतीति दस्सेति.

एवन्ति इमिना आमिसदायादस्स लोभादीनं उप्पत्तिक्कमदस्सनेनेव इध पाळियं नेसं देसनाक्कमोपि दस्सितोति दट्ठब्बो. न केवलं इमेहेव, अथ खो अञ्ञेहि च एवरूपेहि पापकेहि धम्मेहि अपरिमुत्तो होतीति सम्बन्धो. के पन तेति? अत्रिच्छतामहिच्छतादयोति. एवं महादीनवा आमिसदायादताति ततो बलवतरो संवेगो जनेतब्बोति अयमेत्थ ओवादो वेदितब्बो. एत्थाति एतस्मिं सुत्ते. सब्बत्थाति सब्बेसु वारेसु. निब्बिसेसोयेवाति एतेनेव पठमतरं इध दस्सितसच्चयोजनानयेन सब्बवारेसु योजेतब्बोति वेदितब्बो.

ञाणपरिचयपाटवत्थन्ति मग्गस्स अट्ठङ्गसत्तङ्गतादिविसेसविभावनाय ञाणस्स आसेवनट्ठेन परिचयो ञाणपरिचयो, तस्स पटुभावत्थं कोसल्लत्थं. एत्थाति अरियमग्गे. भेदोति विसेसो. कमोति अङ्गानं देसनानुपुब्बी. भावनानयोति भावनाविधि. ‘‘कदाचि अट्ठङ्गिको, कदाचि सत्तङ्गिको’’ति सङ्खेपतो वुत्तमत्थं विवरन्तो पुन ‘‘अयं ही’’तिआदिमाह. तत्थ लोकुत्तरपठमज्झानवसेनाति लोकुत्तरस्स पठमज्झानस्स वसेन. एत्थ च केचि झानधम्मा मग्गसभावाति एकन्ततो झानं मग्गतो विसुं कत्वा वत्तुं न सक्काति ‘‘लोकुत्तरपठमज्झानसहितो’’ति अवत्वा ‘‘लोकुत्तरपठमज्झानवसेन’’इच्चेव वुत्तं. अथ वा लोकुत्तरपठमज्झानवसेनाति लोकुत्तरा हुत्वा पठमज्झानस्स वसेनाति एवमेत्थ अत्थो वेदितब्बो. अरियमग्गो हि विपस्सनाय पादकभूतस्स, सम्मसितस्स वा पठमज्झानस्स वसेन अट्ठङ्गिको होति. अथ वा अझानलाभिनो सुक्खविपस्सकस्स, झानलाभिनो वा पादकमकत्वा पठमज्झानस्स, पकिण्णकसङ्खारानं वा सम्मसने उप्पन्नो अरियमग्गो अट्ठङ्गिको होति, स्वास्स अट्ठङ्गिकभावो पठमज्झानिकभावेनाति दस्सेन्तो ‘‘पठमज्झानवसेना’’ति आह. एवं ‘‘अवसेसज्झानवसेना’’ति एत्थाति यथारहं अत्थो वेदितब्बो.

यदि अरियमग्गो सत्तङ्गिकोपि होति, अथ कस्मा पाळियं ‘‘अट्ठङ्गिको’’इच्चेव वुत्तन्ति आह ‘‘उक्कट्ठनिद्देसतो’’तिआदि. यथा चेत्थ पटिपदाय मग्गवसेन अट्ठङ्गिकसत्तङ्गिकभेदो , एवं बोज्झङ्गवसेन सत्तङ्गिकछळङ्गिकभेदो वेदितब्बो अप्पीतिकज्झानवसेन छळङ्गिकत्ता, मग्गवसेन पन देसना आगताति स्वायं भेदो अट्ठकथायं न उद्धटो. इतो परन्ति इतो अट्ठङ्गतो परं उक्कंसतो, अवकंसतो पन सत्तङ्गतो परं मग्गङ्गं नाम नत्थीति. ननु मग्गविभङ्गे (विभ. ४९३-५०२) पञ्चङ्गिकवारे पञ्चेव मग्गङ्गानि उद्धटानि, महासळायतने (म. नि. ३.४३१) च ‘‘या तथाभूतस्स दिट्ठि, यो तथाभूतस्स सङ्कप्पो, यो तथाभूतस्स वायामो, या तथाभूतस्स सति, यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधी’’ति वत्वा पुब्बभागवसेन पन ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति सम्मावाचादयो आगताति? सच्चमेतं, तं पन सम्मादिट्ठिआदीनं पञ्चन्नं कारापकङ्गानं अतिरेककिच्चदस्सनवसेन वुत्तं, तस्मा न अरियमग्गो सम्मावाचादिविरहितो अत्थीति ‘‘इतो परञ्हि मग्गङ्गं नत्थी’’ति सुवुत्तमेतन्ति दट्ठब्बं.

सब्बकुसलानन्ति सब्बेसं कुसलधम्मानं. निद्धारणे चेतं सामिवचनं. कामावचरादिवसेन तंतंकुसलधम्मेसु सा सम्मादिट्ठि सेट्ठा. तस्सा सेट्ठभावेन हि ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.२४६; सु. नि. १८४) वुत्तं, मग्गसम्मादिट्ठिया पन सब्बसेट्ठभावे वत्तब्बमेव नत्थि. कुसलवारेति कुसलुप्पत्तिसमये. पुब्बङ्गमा कुसलादिधम्मानं याथावसभावबोधेन सम्पयुत्तधम्मानं परिणायकभावतो. तेनेवाह ‘‘सम्मादिट्ठिं सम्मादिट्ठीति पजानाती’’तिआदि. सा सम्मादिट्ठि पभवो एतस्साति तप्पभवो, सम्मासङ्कप्पो. सम्मादस्सनवसेन हि सम्मासङ्कप्पो होति. ततो अभिनिब्बत्तानीति तप्पभवाभिनिब्बत्तानि. तप्पभवाभिनिब्बत्तानिपि ‘‘तदभिनिब्बत्तानी’’ति वुच्चन्ति कारणकारणेपि कारणूपचारतोति आह ‘‘तप्पभवाभिनिब्बत्तानि सेसङ्गानी’’ति. तेनाह ‘‘सम्मादिट्ठिस्सा’’तिआदि. यथा हि सम्मादस्सनं सम्मावितक्कनस्स विसेसपच्चयो, एवं सम्मावितक्कनं सम्मापरिग्गहस्स सम्मापरिग्गहो सम्मासमुट्ठानस्स, सम्मासमुट्ठानं सम्मावोदानस्स, सम्मावोदानं सम्मावायामस्स, सम्मावायामो सम्माउपट्ठानस्स, सम्माउपट्ठानं सम्माधानस्स विसेसपच्चयो, तस्मा ‘‘पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स विसेसपच्चयो होती’’ति इमिना विसेसपच्चयभावदस्सनत्थेन कमेन एतानि सम्मादिट्ठिआदीनि अङ्गानि वुत्तानीति दस्सितानि.

भावनानयोति समथविपस्सनानं युगनद्धभावेन पवत्तो भावनाविधि. अयञ्हि अरियमग्गक्खणे भावनाविधि. तस्स पन पुब्बभागे भावनानयो कस्सचि समथपुब्बङ्गमो होति , कस्सचि विपस्सनापुब्बङ्गमोति. तं विधिं दस्सेतुं ‘‘कोची’’तिआदि आरद्धं. तत्थ पठमो समथयानिकस्स वसेन वुत्तो, दुतियो विपस्सनायानिकस्स. तेनाह ‘‘इधेकच्चो’’तिआदि. न्ति समथं समाधिं, झानधम्मेति वा अत्थो. तंसम्पयुत्तेति समाधिसम्पयुत्ते, झानसम्पयुत्ते वा धम्मे. अयञ्च नयो येभुय्येन समथयानिका अरूपमुखेन, तत्थापि झानमुखेन विपस्सनाभिनिवेसं करोन्तीति कत्वा वुत्तो. विपस्सनं भावयतोति पटिपदाञाणदस्सनविसुद्धिं आरभित्वा यथाधिगतं तरुणविपस्सनं वड्ढेन्तस्स. मग्गो सञ्जायतीति पुब्बभागियो लोकियमग्गो उप्पज्जति. आसेवति निब्बिदानुपस्सनावसेन. भावेति मुञ्चितुकम्यतावसेन. बहुलीकरोति पटिसङ्खानुपस्सनावसेन. आसेवति वा भयतूपट्ठानञाणवसेन. बहुलीकरोति वुट्ठानगामिनिविपस्सनावसेन. संयोजनानि पहीयन्ति,अनुसया ब्यन्ती होन्ति मग्गपटिपाटिया.

समथं अनुप्पादेत्वावाति अवधारणेन उपचारसमाधिं निवत्तेति, न खणिकसमाधिं. न हि खणिकसमाधिं विना विपस्सना सम्भवति. विपस्सनापारिपूरियाति विपस्सनाय परिपुण्णताय वुट्ठानगामिनिभावप्पत्तिया. तत्थजातानन्ति तस्मिं अरियमग्गक्खणे उप्पन्नानं सम्मादिट्ठिआदीनं धम्मानं. निद्धारणे चेतं सामिवचनं. ववस्सग्गारम्मणतोति ववस्सग्गस्स आरम्मणताय. ववस्सग्गो वोस्सग्गो पटिनिस्सग्गोति च अपवग्गोति च अत्थतो एकं, निब्बानन्ति वुत्तं होति, तस्मा निब्बानस्स आरम्मणकरणेनाति अत्थो. चित्तस्स एकग्गताति मग्गसम्मासमाधिमाह. अरियमग्गो हि एकन्त समाहितो असमाधानहेतूनं किलेसानं समुच्छेदनतो. सेसं वुत्तनयमेव.

युगनद्धावहोन्ति तदा समाधिपञ्ञानं समरसताय इच्छितब्बतो. मग्गक्खणे हि न समथभावनायं विय समाधि, विपस्सनाभावनायं विय च पञ्ञा किच्चतो अधिका इच्छितब्बा, समरसताय पन अञ्ञमञ्ञस्स अनतिवत्तनट्ठेन द्वेपि युगनद्धा विय पवत्तन्ति. तेन वुत्तं ‘‘समथविपस्सना युगनद्धाव होन्ती’’ति.

धम्मदायादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. भयभेरवसुत्तवण्णना

३४. एवंमे सुतन्ति भयभेरवसुत्तं. को निक्खेपो? केचि ताव एवमाहु ‘‘पुच्छावसिको निक्खेपो’’ति. दुविधा हि पुच्छा पाकटापाकटभेदतो. तत्थ यस्सा देसनाय निमित्तभूतो ञातुं इच्छितो अत्थो किं-सद्दपुब्बकेन पकासीयति, सा पाकटा पुच्छा यथा ‘‘किंसूध वित्तं पुरिसस्स सेट्ठ’’न्ति एवमादि (सं. नि. १.२४६; सु. नि. १८३). यस्सा पन देसनाय निमित्तभूतो ञातुं इच्छितो अत्थो किं-सद्दरहितेन केवलेनेव सद्दपयोगेन पकासीयति, सा अपाकटा पुच्छा. ञातुं इच्छितो हि अत्थो ‘‘पञ्हा, पुच्छा’’ति वुच्चति, तस्मायेव इध ‘‘ये मे भो गोतमा’’तिआदिका अपाकटाति ‘‘पुच्छावसिको निक्खेपो’’ति. तयिदं अकारणं, यस्मा सो ब्राह्मणो ‘‘येमे भो गोतमा’’तिआदीनि वदन्तो न तत्थ कङ्खी विचिकिच्छी संसयमापन्नो अवोच, अथ खो अत्तना यथानिच्छितमत्थं भगवति पसादभावबहुमानं पवेदेन्तो कथेसि. तेनाह ‘‘भगवति पसादं अलत्था’’तिआदि (म. नि. अट्ठ. १.३४). विहारेति विहारके निवासे. अविच्छिन्नेयेवाति पवत्तमानेयेव. पदद्वयस्सपि वसन्ते एवाति अत्थो. एतं पुरोहितट्ठानं उण्हीसादिककुधभण्डेहि सद्धिं लद्धं, तथा च ‘‘अस्स रञ्ञा दिन्न’’न्ति वदन्ति. तेनाह ‘‘तं तस्स रञ्ञा दिन्न’’न्ति. ब्रह्मन्ति वेदं. सो पन मन्तब्रह्मकप्पवसेन तिविधो. तत्थ मन्ता पधानं मूलभावतो, ये अट्ठकादीहि पवुत्ता, इतरे तन्निस्सयेन जाता, तेन तेसंयेव गहणं ‘‘मन्ते सज्झायती’’ति . ते हि गुत्तभासितब्बताय ‘‘मन्ता’’ति वुच्चन्ति. इदमेव हीति अवधारणेन ‘‘ब्रह्मतो जाता’’तिआदिकं निरुत्तिं पटिक्खिपति.

येन वा कारणेनाति (सारत्थ. टी. वेरञ्जकण्डवण्णनायं २; सं. नि. टी. १.१.१; अ. नि. टी. २.२.१६) हेतुम्हि इदं करणवचनं. हेतुअत्थो हि किरियाकारणं, न करणं विय किरियत्थो, तस्मा नानप्पकारगुणविसेसाधिगमत्था इध उपसङ्कमनकिरियाति ‘‘अन्नेन वसती’’तिआदीसु विय हेतुअत्थमेवेतं करणवचनं युत्तं, न करणत्थं तस्स अयुज्जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’तिआदि. भगवतो सततप्पवत्तनिरतिसयसादुविपुलामतरससद्धम्मफलताय सादुफलनिच्चफलितमहारुक्खेन भगवा उपमितो, सादुफलूपभोगाधिप्पायग्गहणेनेव हि महारुक्खस्स सादुफलता गहिताति.

उपसङ्कमीति उपसङ्कन्तो. सम्पत्तुकामताय हि किञ्चि ठानं गच्छन्तो तंतंपदेसातिक्कमनेन उपसङ्कमि, उपसङ्कन्तोति वा वत्तब्बतं लभति. तेनाह ‘‘गतोति वुत्तं होती’’ति, उपगतोति अत्थो. उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति. ततोति यं ठानं पत्तो ‘‘उपसङ्कमी’’ति वुत्तो, ततो उपगतट्ठानतो. यथा खमनीयादीनि पुच्छन्तोति (सं. नि. टी. १.१.११२) यथा भगवा ‘‘कच्चि ते ब्राह्मण खमनीयं, कच्चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेन ब्राह्मणेन सद्धिं समप्पवत्तमोदो अहोसि पुब्बभासिताय, तदनुकरणेन एवं सोपि ब्राह्मणो भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना. तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तं. तत्थ सम्मोदितन्ति संसन्दितं. एकीभावन्ति सम्मोदनकिरियाय समानतं एकरूपतं. खमनीयन्ति ‘‘इदं चतुचक्कं नवद्वारं सरीरयन्तं खणभङ्गुरताय सभावतो दुस्सहं, कच्चि खमितुं सक्कुणेय्य’’न्ति पुच्छति. यापनीयन्ति पच्चयायत्तवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं. सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं. दुक्खजीविकाभावेन कच्चि अप्पातङ्कं. तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं. तदनरूपबलयोगतो कच्चि बलं. सुखविहारसब्भावेन कच्चि फासुविहारो अत्थीति तत्थ तत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो.

बलवप्पत्ता पीति पीतियेव. तरुणपीति पामोज्जं. सम्मोदनं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनीयन्ति आह ‘‘सम्मोदजननतो’’ति. सम्मोदितब्बतो सम्मोदनीयन्ति इमं पन अत्थं दस्सेन्तो ‘‘सम्मोदितुं युत्तभावतो’’ति आह. सरितब्बभावतोति अनुस्सरितब्बभावतो. ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तं. सुय्यमानसुखतोति आपाथमधुरतं आह, अनुस्सरियमानसुखतोति विमद्दरमणीयतं. ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह, अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसतं. अनेकेहि परियायेहीति अनेकेहि कारणेहि.

अभिदूरअच्चासन्नपटिक्खेपेन नातिदूरनाच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं पसारितहत्थसङ्घट्टनेन दट्ठब्बं. गीवं पसारेत्वाति गीवं परिवत्तनवसेन पसारेत्वा.

येमेति एत्थ सन्धिवसेन इकारलोपोति दस्सेन्तो ‘‘ये इमे’’तिआदिमाह. उच्चाकुलीनताय जातिवसेन अभिजाता जातिकुलपुत्ता. तेनाह ‘‘उच्चाकुलप्पसुता’’ति. आचारसम्पत्तिया अभिजाता आचारकुलपुत्ता. तेनाह ‘‘आचारसम्पन्ना’’ति. यत्थ कत्थचि अपाकटेपि कुले. तेन ब्राह्मणेन अधिप्पेता भिक्खूसु दुविधापि संविज्जन्तीति आह ‘‘इध पन द्वीहिपि कारणेहि कुलपुत्तायेवा’’ति.

सद्धाति इदं करणत्थे पच्चत्तवचनन्ति आह ‘‘सद्धाया’’ति, सद्धाति वा सद्दहित्वाति अत्थो. इमस्मिं पक्खे पाळियं य-कारलोपेन निद्देसोति दट्ठब्बं. अगारतोति अगारवासतो, उत्तरपदलोपेन, निस्सयूपचारेन वा अयं निद्देसोति. भिक्खनसीलतादिलक्खणो भिक्खुभावो पब्बज्जासहचरिताय सद्धिं भिक्खुभावं अन्वाचिनन्तोति आह ‘‘पब्बज्जं भिक्खुभावञ्चा’’ति. कम्मवाचालक्खणे पन भिक्खुभावे अधिप्पेते समुच्चयत्थो -सद्दो दट्ठब्बो. अनगारस्स भावोति एतेन पब्बज्जानिस्सितो सुविसुद्धो सीलाचारगुणविसेसो गहितो, कसिगोरक्खादिकम्मपटिक्खेपो इध अनुप्पादादीहि वेदितब्बो. सेसग्गहणे पन सरणगमनादिवसेन पब्बज्जाय, सरणगमनादिवसेन उपसम्पदाय च अनेकभेदत्ता आह ‘‘सब्बथापी’’ति, तेन तेन पकारेनाति अत्थो. पुरतोगामिता पटिपत्तिगमनेन, न कायगमनेनाति आह ‘‘नायको’’ति , सम्मापटिपत्तिया निब्बानसम्पापकोति अत्थो. हितकिरियायाति दिट्ठधम्मिकादिहितचरियाय. गाहणं अधिसीलादीसु अच्चन्ताय नियोजनं, न कथनमत्तन्ति दस्सेन्तो ‘‘गाहेता’’ति वत्वा ‘‘सिक्खापेता’’ति आह. दिट्ठानुगतिन्ति दिट्ठिया अनुगमनन्ति दस्सेन्तो ‘‘दस्सनानुगति’’न्ति वत्वा सिक्खात्तयसङ्गहं भगवतो सासनं तेन दिट्ठत्ता दिट्ठि, तस्स तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, तंदिट्ठिखन्तिरुचिकाव भगवतो सावकाति आह ‘‘यंदिट्ठिको’’तिआदि.

एस किर अलत्थाति सम्बन्धो. देवपुत्ते वियातिआदि कस्सचि पारिजुञ्ञस्स अभावदीपनतो ‘‘सद्धाया’’तिआदिना वुत्तस्स पब्बजितभावस्स पाकटीकरणं. सद्धाय घरा निक्खम्म पब्बजित्वाति इदं हट्ठपहट्ठादिभावस्स कारणवचनं. घासच्छादनपरमताय सन्तुट्ठेति इदं अनुस्सङ्कितापरिसङ्कितताय कारणवचनन्ति दट्ठब्बं.

एवमेतन्तिआदिना आमेडितवचनं सम्पहंसनवसेन, पसादवसेन वा कतन्ति दट्ठब्बं. तथा हि एवं-सद्दो सम्पटिच्छनत्थो अब्भनुमोदनत्थो च वुत्तो. ममन्ति उपयोगत्थे सामिवचनं, निपातपदं वा एतं ‘‘म’’न्ति इमिना समानत्थन्ति दट्ठब्बं. आदीनीति आदि-सद्देन नजीविकापकतादिं सङ्गण्हाति ईदिसानंयेवाति सद्धापब्बज्जाय विभावितअनभिज्झालुआदिसभावानंयेव, न इतरेसं अभिज्झालुसभावानं. वुत्तञ्हेतं –

‘‘सङ्घाटिकण्णे चेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पदे पदं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकटिन्द्रियो, अथ खो आरकाव मम अहञ्च तस्सा’’ति (इतिवु. ९२).

अज्झोगाहेत्वा अधिप्पेतत्थं सम्भवितुं साधेतुं दुक्खानीति दुरभिसम्भवानि. अट्ठकथायं पन तत्थ निवासोयेव दुक्खोति दस्सेतुं ‘‘सम्भवितुं दुक्खानि दुस्सहानी’’ति वुत्तं. अरञ्ञवनपत्थानीति अरञ्ञलक्खणप्पत्तानि वनसण्डानि. वनपत्थ-सद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्ञग्गहणं. किञ्चापीति अनुजाननसम्भावनत्थे निपातो. किं अनुजानाति? निप्परियायतो अरञ्ञाभावं ‘‘गामतो बहि अरञ्ञ’’न्ति. तेनाह ‘‘निप्परियायेना’’तिआदि. किं सम्भावेति? आरञ्ञकङ्गनिप्फादकत्तं. यञ्हि आरञ्ञकङ्गनिप्फादकं, तं विसेसतो ‘‘अरञ्ञ’’न्ति वुत्तन्ति. तेनेवाह ‘‘यं तं पञ्चधनुसतिक’’न्तिआदि. निक्खमित्वा बहिइन्दखीलाति इन्दखीलतो बहि निक्खमित्वा, ततो बहि पट्ठायाति अत्थो. बहि इन्दखीलाति यत्थ द्वे तीणि इन्दखीलानि, तत्थ बहिद्धा इन्दखीलतो पट्ठाय, यत्थ तं नत्थि, तत्थ तदरहट्ठानतो पट्ठायाति वदन्ति. यस्मा बहि इन्दखीलतो पट्ठाय मनुस्सूपचारे भयभेरवं नत्थि, तस्मा इध नाधिप्पेतन्ति दट्ठब्बं.

गामन्तन्ति गामसमीपं. अनुपचारट्ठानन्ति निच्चकिच्चवसेन नुपचरितब्बट्ठानं. तेनाह ‘‘यत्थ न कसीयति न वपीयती’’ति. पन्तानीति इमिना ‘‘परियन्तान’’न्ति इमस्स परियायस्स इध पाळियं गहितत्ता वुत्तं ‘‘परियन्तानन्ति इममेकं परियायं ठपेत्वा’’ति. दूरानन्ति पन अयं परियायो ठपेतब्बो सिया तस्सापि ‘‘पन्तानी’’ति इमिनाव अत्थतो गहितत्ता, तथा सति ‘‘न मनुस्सूपचारान’’न्ति एदिसानम्पि ठपेतब्बता आपज्जति, तस्मा सद्दतो एव ठपनं दट्ठब्बं. पविवेकन्ति पकारतो, पकारेहि वा विवेचनं, रूपादिपुथुत्तारम्मणे पकारतो गमनादिइरियापथप्पकारेहि अत्तनो कायस्स विवेचनं गच्छतोपि तिट्ठतोपि निसज्जतोपि एकस्सेव पवत्तति. तेनेव हि विवेचेतब्बानं विवेचनाकारस्स च भेदतो बहुविधत्ता ते एकत्तेन गहेत्वा ‘‘पविवेक’’न्ति एकवचनेन वुत्तं. दुक्करं पविवेकन्ति वा पविवेकं कत्तुं न सुखन्ति अत्थो. एकीभावेति एकिकभावे. द्वयंद्वयारामोति द्विन्नं द्विन्नं भावाभिरतो. हरन्ति वियाति संहरन्ति विय विघातुप्पादनेन. तेनाह ‘‘घसन्ति विया’’ति, भयसन्तासुप्पादनेन खादितुं आगता यक्खरक्खसपिसाचादयो वियाति अधिप्पायो. ईदिसस्साति अलद्धसमाधिनो. तिणपण्णमिगादिसद्देहीति वातेरितानं तिणपण्णादीनं मिगपक्खिआदीनञ्च भिंसनकेहि भेरवेहि सद्देहि विविधेहि च अञ्ञेहि खाणुआदीहि यक्खादिआकारेहि उपट्ठितेहि भिंसनकेहि. एवं दुक्करं दुरभिसम्भवं नाम करोन्तो अहो अच्छरिया एतेति विम्हितो.

कायकम्मन्तवारकथावण्णना

३५. सोळससुठानेसूति ‘‘ये खो केची’’तिआदिना पाळियं वक्खमानेसु सोळससु कारणेसु. अपरिसुद्धकायकम्मन्ततादयो अरञ्ञे विहरन्तानं चित्तुत्रासनिमित्तताय विसेसतो विक्खेपावहा, परिसुद्धकायकम्मन्ततादयो पन तदभावतो तेसं अविक्खेपावहा. तेनाह ‘‘अपरिसुद्धकायकम्मन्तसन्दोसहेतू’’तिआदि. सोळससूति च वोदानपक्खंयेव गहेत्वा वुत्तं. संकिलेसग्गहणम्पि यावदेव वोदानदस्सनत्थन्ति. आरम्मणपरिग्गहरहितानन्ति अपरिसुद्धकायकम्मन्तादिकस्स अरञ्ञे दिट्ठस्स तस्स आरम्मणस्स ‘‘ये खो केची’’तिआदिना पाळियं आगतनयेन परिग्गण्हनञाणरहितानं. आरम्मणपरिग्गहयुत्तानन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. अत्तनाति भगवन्तं सन्धाय वदति, सयन्ति अत्थो. तादिसोति आरम्मणपरिग्गहयुत्तो.

सम्बुज्झति एतेनाति सम्बोधो, अरियमग्गोति आह ‘‘अरियमग्गप्पत्तितो’’ति. अग्गमग्गाधिगमाधीनो बुद्धानं सब्बञ्ञुतञ्ञाणाधिगमोति आह ‘‘अनभिसम्बुद्धस्साति अप्पटिविद्धचतुसच्चस्सा’’ति. अनवसेसतो ञेय्यं, बुज्झितुं अरहतीति बोधि, महावीरियतादिना तत्थ विसेसयोगतो सत्तोति आह ‘‘बुज्झनकसत्तस्सा’’ति. तेनाह ‘‘सम्मासम्बोधि’’न्तिआदि. नियतभावप्पत्तितो पट्ठाय महासत्ता यथा महाबोधियानपटिपदा हानभागिया, ठितिभागिया वा न होति, अथ खो विसेसभागिया निब्बेधभागिया च होति, तथा पटिपज्जनतो बोधियं निन्नगोणपब्भारा एवाति आह ‘‘बोधिया वा सत्तस्सेव लग्गस्सेवा’’ति. तेनाह ‘‘दीपङ्करस्स ही’’तिआदि. अट्ठधम्मसमोधानेनाति –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता’’ति. (बु. वं. २.५९) –

इमेसं अभिनीहारस्स अङ्गभूतानं अट्ठन्नं धम्मानं समोधानेन समवधानेन.

पब्बज्जूपगताति पब्बज्जं उपगता. तेन पब्बज्जामत्तेन समणा, न समितपापतायाति दस्सेति. जातिमत्तेन इध ब्राह्मणाति अधिप्पेताति आह ‘‘भोवादिनो वा’’ति. ते हि ‘‘भो भो’’ति वदनसीला, तेनाह ‘‘भोवादी नाम सो होति, सचे होति सकिञ्चनो’’ति (ध. प. ३९६; सु. नि. ६२५). पाणातिपातादिनाति आदि-सद्देन अदिन्नादानं अब्रह्मचरियञ्च सङ्गण्हाति. अपरिसुद्धेनाति च विसेसनं कायकम्मन्तापेक्खाय, न पाणातिपातादिअपेक्खाय. न हि पाणातिपातादिको तस्स पुब्बभागपयोगो च कोचि परिसुद्धो नाम अत्थि. भायनट्ठेन भयं, भीरुतावहट्ठेन भेरवं. सन्दोसहेतूति सदोसहेतु. स-सद्दो हि इध सानुसारो वुत्तो. तेनाह ‘‘अत्तनो दोसस्स हेतू’’ति. एकन्तेन चित्तुत्रासलक्खणस्स भयस्स वसेन ‘‘सावज्ज’’न्ति वुत्तं. चित्तुत्रासो हि एकन्तसावज्जो भायनट्ठेन भयञ्चाति. अक्खेमन्ति इदं उभयवसेन. चित्तुत्रासोपि हि सरीरचित्तानं अनत्थावहतो अक्खेम, तथा भयानकारम्मणम्पीति. अट्ठकथायं पन अत्थद्वयं यथासङ्ख्यं योजितं. सयं परिकप्पितभयानकारम्मणनिमित्तं चित्तुत्राससमुप्पादनवसेन आनेन्ता भयभेरवं अव्हायन्ति विय होन्तीति वुत्तं ‘‘अव्हायन्तीति पक्कोसन्ती’’ति. तेति मारितमनुस्सानं ञातिमित्तादयो. गच्छं गहनभूतं महन्तं कण्टकसण्डं, गुम्बं नातिमहन्तन्ति वदन्ति. गच्छन्ति पन तिणवनं वेदितब्बं, ‘‘गच्छे रुळ्हतिणे’’ति वुत्तं, गुम्बं कण्टकलतादिभरिताविरुळ्हं. बद्धा वधिता वियाति बद्धा हुत्वा ताळियमाना विय.

‘‘न खो पनाति एत्थ खोति अवधारणत्थे निपातो, पना’’ति विसेसत्थे. तेनेतं दस्सेति ‘‘अञ्ञे समणब्राह्मणा विय अहं अपरिसुद्धकायकम्मन्तो हुत्वा अरञ्ञवनपत्थानि पन्तानि सेनासनानि न खो पन पटिसेवामि, परिसुद्धकायकम्मन्तोयेव पन हुत्वा तानि पटिसेवामी’’ति. एवं वा एत्थ अत्थयोजना वेदितब्बा. ‘‘परिसुद्धकायकम्मन्तोहमस्मी’’ति हि तेन अवधारणेन विभावितत्थदस्सनं. तेसमहं अञ्ञतरोति ताय परिसुद्धकायकम्मताय तेसं अरियानं अहं अञ्ञतरोति कायकम्मपारिसुद्धिया महासत्तो अत्तानं अरियेसु पक्खिपति. परमसल्लेखभावप्पत्ता हि तदा बोधिसत्तस्स कायकम्मपारिसुद्धि , तथा वचीकम्मादिपारिसुद्धि, यतो मारो रन्धगवेसी हुत्वा छब्बस्सानि निरन्तरं अनुबन्धो अन्तरं न लभति. तेनाह –

‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;

ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);

भिय्योति अधिकं सविसेसं, उपरूपरि वा. भीततसिता भयूपद्दवेन छम्भितसरीरा हट्ठलोमा होन्ति, अभीतातसिता पन भयूपद्दवाभावतो अहट्ठलोमा खेमेन सोत्थिना तिट्ठन्तीति तेसं खेमप्पत्ति सोत्थिभावो वा पन्नलोमताय पाकटो होतीति पाळियं ‘‘पल्लोम’’न्ति वुत्तं. तेनाह ‘‘पन्नलोमत’’न्तिआदि. एत्थ च भिय्यो पल्लोममापादिं अरञ्ञे विहारायाति पटिञ्ञानिद्देसो. परिसुद्धकायकम्मन्तोहमस्मीति हेतुदस्सनं. ‘‘ये हि वो अरिया’’ति सदिसूदाहरणदस्सनं. ये खो केचि समणा वा ब्राह्मणा वाति विसदिसूदाहरणदस्सनं. सेसानि अन्वयब्यतिरेकविभावनानीति दट्ठब्बन्ति अयमेत्थ युत्तिविभावना. इमिना नयेन सेसवारेसुपि युत्तिविभावना वेदितब्बा.

कायकम्मन्तवारकथावण्णना निट्ठिता.

वचीकम्मन्तवारादिकथावण्णना

३६. अपरिसुद्धेन मुसावादादिनाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव. आदि-सद्देन पन सङ्गहितं तेसञ्च मुसावादादीनं पवत्तिभेदं भयभेरवाव्हानमुखेन दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव.

भण्डेसूति सविञ्ञाणकाविञ्ञाणकेसु भण्डेसु. उप्पादेत्वाति अत्तनो परिणामवसेन अभिज्झासङ्खातं विसमलोभं उप्पादेत्वा. कुज्झित्वाति विनासचिन्तावसेन परस्स कुज्झित्वा. एवञ्हि नेसं ‘‘येसं अपरज्झिम्हा, ते इदानि अनुबन्धित्वा’’तिआदिना पच्छा आसङ्कुप्पत्ति सिया. ‘‘एते अम्हाकं परिग्गहवत्थुं गहेतुकामा मञ्ञे, विनासं कातुकामा मञ्ञे’’ति यथा परे परतो तेसं अभिज्झाब्यापादप्पवत्तिं परिग्गण्हन्ति, तादिसं मनोकम्मन्तं सन्धाय ‘‘ते परेस’’न्तिआदि वुत्तन्ति दट्ठब्बं. कामं अकुसलकायकम्मवचीकम्मपवत्तिकालेपि अभिज्झादयो पवत्तन्तियेव, तदा पन ते चेतनापक्खिका वा अब्बोहारिका वाति मनोकम्मन्तवारे एव अभिज्झादिवसेन योजना कता. अथ वा द्वारन्तरे पवत्तानम्पि पाणातिपातादीनं वचीकम्मादिभावाभावो विय द्वारन्तरे पवत्तानम्पि अभिज्झादीनं कायकम्मादिभावाभावो, मनोकम्मभावो एव पन सिद्धोति कत्वा मनोकम्मन्तवारे एव अभिज्झादयो उद्धटा. तथा हि वुत्तं –

‘‘द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो;

तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिता’’ति. (ध. स. अट्ठ. १.कायकम्मद्वार);

किञ्चापि अट्ठकथायं सासने पब्बजितवसेन आजीववारे भयभेरवाव्हानं योजितं, ‘‘ये खो केचि समणा वा ब्राह्मणा वा’’ति पन वचनतो बाहिरकवसेन गहट्ठवसेन च योजना वेदितब्बा. गहट्ठानम्पि हि जातिधम्मकुलधम्मदेसधम्मविलोमनवसेन अञ्ञथापि मिच्छाजीवो लब्भतेव, ताय एव च आजीवविपत्तिया अञ्ञथा वा नेसं अरञ्ञवासो सम्भवेय्याति.

३७. एवं आजीवट्ठमकसीलवसेन भयभेरवं दस्सेत्वा ततो परं नीवरणप्पहानादिवसेन तं दस्सेतुं देसना वड्ढिताति तदत्थं विवरन्तो ‘‘इतो पर’’न्तिआदिमाह. तत्थ नीवरणवसेन पुन वुत्ताति अयमधिप्पायो – एवं सीलविसुद्धिमत्तम्पि अरञ्ञे विहरतो भयभेरवाभावं आवहति, किमङ्गं पन नीवरणानि पहाय अप्पनासमाधिं, उपचारसमाधिमेव वा सम्पादयतोति समाधिसम्पदाय भयभेरवाभावहेतुकं दस्सेतुं उपरि देसना वड्ढिताति अकुसलमनोकम्मन्तभावेन गहितापि अभिज्झाब्यापादा नीवरणवसेन पुन वुत्ताति अधिप्पायो. अभि-पुब्बो झा-सद्दो अभिज्झायनत्थोति आह ‘‘परभण्डादिअभिज्झायनसीला’’ति. वत्थुकामेसूति रूपादीसु किलेसकामस्स वत्थुभूतेसु कामेसु. बहलकिलेसरागाति थिरमूलदुम्मोचनीयताहि अज्झोसाने पभूतकिलेसकामा. अभिज्झा चेत्थ अप्पत्तविसयपत्थना, तिब्बसारागो सम्पत्तिविसयाभिनिवेसो. ते हि लोभाभिभूता पुग्गला अत्तनि तिब्बसापेक्खताय एव लोभाभिभूतताय अववत्थितारम्मणा अविनिच्छितविसया अरञ्ञे तं तं विसयं अनुपधारित्वा विहरन्ति, रज्जुआदीनि याथावतो न सल्लक्खेन्ति. तेनाह ‘‘तेस’’न्तिआदि. उपट्ठाति सन्तचित्तताय. तथा हि वुत्तं ‘‘आकुलचित्ता’’ति. ‘‘इदानिम्ह नट्ठा’’ति तसन्ति वितसन्ति, आगन्त्वा बाधियमाना विय होन्ति, एवं तं भयभेरवं अत्तनि समारोपनट्ठेन अव्हायन्ति पक्कोसन्तीति योजनं सन्धायाह ‘‘सेसं तादिसमेवा’’ति. ‘‘अनभिज्झालुहमस्मी’’ति पाळिपदे चिरपरिचितअलोभज्झासयताय कमलदले जलबिन्दु विय अलग्गमानसत्ता सब्बत्थ अनपेक्खोहमस्मीति अत्थो.

३८. पकतिभावविजहनेनाति परिसुद्धभावसङ्खातस्स च पकतिभावस्स विजहनेन. सावज्जधम्मसमुप्पत्तिया हि चित्तस्स अनवज्जभावो जहितो होतीति. विपन्नचित्ताति किलेसासुचिदूसितताय कुथितचित्ता. तेनाह ‘‘किलेसानुगतं…पे… पूतिकं होती’’ति. पदुट्ठमनसङ्कप्पाति विससंसट्ठमुत्तं विय दोसेन पदूसितचित्तसङ्कप्पा. वुत्तनयेनेवाति ‘‘ते अववत्थितारम्मणा होन्ती’’तिआदिना अभिज्झालुवारे वुत्तनयेनेव. यथा हि लोभवसेन, एवं दोसादिवसेनपि अववत्थितारम्मणा होन्तीति. सब्बत्थाति हेट्ठा उपरि चाति सब्बत्थ ठानेसु वण्णेतब्बा.

३९. ‘‘या चित्तस्स अकल्लता अकम्मञ्ञता’’ति वचनतो थिनं चित्तस्स गेलञ्ञभावेन गहणं गच्छतीति आह ‘‘चित्तगेलञ्ञभूतेन थिनेना’’ति. तथा ‘‘या कायस्स अकल्लता अकम्मञ्ञता’’ति (ध. स. ११६३) वचनतो मिद्धं विसेसतो नामकायस्स गेलञ्ञभावेन गहणं गच्छतीति आह ‘‘सेसनामकायगेलञ्ञभूतेन मिद्धेना’’ति. सेसग्गहणञ्चेत्थ चित्तनिवत्तनत्थं. इदञ्च मिद्धं रूपकायस्सपि गेलञ्ञावहन्ति दट्ठब्बं निद्दाय हेतुभावतो. तथा हि तं ‘‘निद्दा चपलायिका’’ति निद्दिट्ठं. तेनाह ‘‘ते निद्दाबहुला होन्ती’’ति.

४०. उद्धच्चपकतिकाति उद्धच्चसीला अनवट्ठितसभावा. अनवट्ठानरसञ्हि उद्धच्चं. तेनाह ‘‘विप्फन्दमानचित्ता’’तिआदि. इधाति ‘‘अवूपसन्तचित्ता’’ति इमस्मिं पदे. कुक्कुच्चं गहेतुं वट्टति संवण्णनावसेन पच्छानुतापस्सपि चित्तस्स अवूपसमकरत्ता. उद्धच्चं पन सरूपेनेव गहितन्ति अधिप्पायो.

४१. एकमेविदं पञ्चमं नीवरणं यदिदं कङ्खा विचिकिच्छाति च. यदि एवं कस्मा द्विधा कत्वा वुत्तन्ति आह ‘‘किं नु खो’’तिआदि. कङ्खनतोति संसयनतो. विचिकिच्छाति वुच्चति ‘‘धम्मसभावं विचिनन्तो एताय किच्छति, विगता तिकिच्छा वा’’ति कत्वा.

४२. एवं नीवरणाभावकित्तनमुखेन समाधिसम्पदाय भयभेरवाभावं दस्सेत्वा इदानि अत्तुक्कंसनादिअभावकित्तनमुखेन पञ्ञासम्पदाय भयभेरवाभावं दस्सेतुं ‘‘ये खो केची’’तिआदिना उपरि देसना वड्ढिता, तदत्थं विवरितुं ‘‘अत्तुक्कंसनका’’तिआदि वुत्तं. उक्कंसेन्ति मानवसेन पग्गण्हनेन. तेनाह ‘‘उच्चे ठाने ठपेन्ती’’ति. थिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छावारेसु गय्हमानं अभिज्झालुवारसदिसन्ति तत्थ तं अनामसित्वा अत्तुक्कंसकवारे किञ्चि विसदिसं अत्थीति तं दस्सेतुं ‘‘ते कथ’’न्तिआदि वुत्तं.

४३. छम्भनं छम्भो, कायस्स छम्भितत्तहेतुभूतो बलवचित्तुत्रासो. सो एतेसं अत्थीति छम्भी. तेनाह ‘‘कायथम्भना’’तिआदि. भीरुकजातिकाति भायनकसीला. एकमेव चेतं सावज्जभयं काये छम्भितत्तस्स, चित्ते च काये च थद्धभावस्स उप्पादनवसेन ‘‘छम्भो भीरुता’’ति च वुच्चतीति तंसमङ्गिनो समणब्राह्मणा ‘‘छम्भी भीरुकजातिका’’ति वुत्ता, इध भयभेरवं सरूपेनेव गहितं.

४४. लब्भति पापुणीयतीति लाभसद्दस्स कम्मसाधनत्तमाह. सक्कच्चं कातब्बो दातब्बोति सक्कारो. तदत्थदीपकन्ति लाभादिं पहाय अरञ्ञे वसतो भयभेरवाव्हायनं नत्थीति दीपकं. सो किर लाभगरुतायेव पियो गामो एतस्साति ‘‘पियगामिको’’ति नामं लभति. कम्ममुत्तोति जराजिण्णत्ता कम्मं कातुं न सक्कोतीति सामिकेहि विस्सट्ठो.

४५. अलसभावेन सम्मावायामस्स अकरणतो कुच्छितं सीदन्तीति कुसीता. वीरस्स भावो, कम्मं वा वीरियं, विधिना वा ईरेतब्बं पवत्तेतब्बन्ति वीरियं, सम्मावायामो. तेन हीना हीनवीरिया. कायविञ्ञत्तिया समुट्ठानवसेन पवत्तवीरियं कायिकवीरियं, वत्तकरणचङ्कमनादीसु दट्ठब्बं. निसज्ज सयित्वा च कम्मट्ठानमनसिकारवसेन पवत्तवीरियं चेतसिकवीरियं. तत्थ पुरिमं विसेसतो कोसज्जपटिपक्खतावसेन, दुतियं वीरियारम्भतावसेन पाकटं होतीति दस्सेन्तो ‘‘कुसीता’’तिआदिमाह. ते हि हीनवीरिया अलसतायेव आरम्मणववत्थानमत्तम्पि कातुं न सक्कोन्ति.

४६. नट्ठस्सतीति अलब्भमानस्सति, पच्चयवेकल्लेन विज्जमानायपि सतिया सतिकिच्चं कातुं असमत्थताय एवं वुत्तं. न सम्पजानाति असम्पजाना. तंयोगनिवत्तियञ्चायं -कारो ‘‘अहेतुका धम्मा (ध. स. २.दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (चूळव. ७६) वियाति आह ‘‘पञ्ञारहिता’’ति. ननु सोळसमो पञ्ञावारो, अयं सतिवारो, तत्थ कस्मा संकिलेसपक्खे पञ्ञा गहिताति चोदनं सन्धायाह ‘‘इमस्स चा’’तिआदि. सतिभाजनीयमेवेतं, यदिदं चुद्दसमो वारो, पञ्ञा पनेत्थ चुद्दसमे वारे केवला सति दुब्बलाति सतिदुब्बल्यदीपनत्थं ‘‘असम्पजाना’’ति पटिक्खेपमुखेन वुत्ता. इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘दुविधा ही’’तिआदि वुत्तं.

४७. अप्पनासमाधिना, उपचारसमाधिना वा चित्तं आरम्मणे समं, सम्मा वा आहितं नाम होति, नाञ्ञथाति दस्सेन्तो ‘‘असमाहिताति उपचारप्पनासमाधिविरहिता’’ति आह . विब्भन्तचित्ताति अनवट्ठितचित्ता. पुब्बे नीवरणभावसामञ्ञेन उद्धच्चं गहितं ‘‘उद्धता अवूपसन्तचित्ता’’ति, इध समाधानाभावेन उद्धच्चहेतुको चित्तविब्भमो वुत्तो ‘‘असमाहिता विब्भन्तचित्ता’’ति, अयमेतेसं विसेसो. पुब्बे वुत्तनयेनाति पुब्बे ‘‘उद्धच्चेन हि एकारम्मणे चित्तं विप्फन्दति धजयट्ठियं वातेन पटाका विया’’ति (म. नि. अट्ठ. १.४०) वुत्तनयेन. सब्बं पुब्बसदिसमेवाति भयभेरवाव्हायनस्स अभिज्झालुवारे वुत्तसदिसतं सन्धाय वदति.

४८. दुप्पञ्ञाति एत्थ दु-सद्दो ‘‘दुस्सीलो’’तिआदीसु विय अभावत्थो, न ‘‘दुग्गति, दुप्पटिपन्नो’’तिआदीसु विय गरहत्थोति दस्सेतुं ‘‘निप्पञ्ञानमेतं अधिवचन’’न्ति वत्वा ‘‘पञ्ञा पन दुट्ठा नाम नत्थी’’ति वुत्तं. तेति दुप्पञ्ञा. सब्बत्थाति चतूसुपि पाठविकप्पेसु. एलन्ति वा दोसो वुच्चति. तेनाह ‘‘या सा वाचा नेला कण्णसुखा’’ति. तथा हि सीलं ‘‘नेलङ्ग’’न्ति वुत्तं. दुप्पञ्ञा च कथेन्ता सदोसमेव कथं कथेन्ति अपण्डितभावतो. तेनेवाह ‘‘दुब्भासितभासी’’ति. तस्मा एलसब्भावतो एलं मुखं एतेसन्ति एलमूगाति वुत्ताति एवम्पि वा एत्थ अत्थो दट्ठब्बो. याय पञ्ञाय वसेन ‘‘पञ्ञासम्पन्नो’’ति वुत्तं, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘नो च खो’’तिआदि वुत्तं. ननु च बोधिसत्ता बहुलविपस्सनापञ्ञाय समन्नागता होन्तीति? होन्ति, तदा पन बोधिसत्तेन न विपस्सनारम्भो कतो, नो च विपस्सनापञ्ञा अधिप्पेताति वुत्तं ‘‘नो च खो विपस्सनापञ्ञाया’’ति.

केचि पनेत्थ ‘‘सद्धाविरहिता अपरिसुद्धकायकम्मन्तादयो विय भयभेरवाव्हायनस्स विसेसकारणं, नापि सद्धालुता पल्लोमतायाति सद्धावारो अनुद्धटो’’ति वदन्ति, तं अकारणं. कम्मफले हि सद्दहन्तो कम्मपटिसरणतंयेव निस्साय भयभेरवं तिणायपि अमञ्ञमानो पल्लोमतमापज्जेय्य. यस्मा पन वीरियादयो सद्धाय विना नप्पवत्तन्तीति तेसं उपनिस्सयभूता सहजाता च सा तग्गहणेनेव गहिता होतीति विसुं न उद्धटा. तथा हि सा झानस्स पुब्बभागपटिपदायम्पि न उद्धटा, किं वा एताय सद्धाय, अद्धा सा इमस्मिं आरम्मणपरिग्गहट्ठाने न गहेतब्बाव, ततो धम्मस्सामिना इध न उद्धटा, एवं अञ्ञेसुपि एदिसेसु ठानेसु निच्छयो कातब्बो. यथानुलोमदेसना हि सुत्तन्तकथाति.

वचीकम्मन्तवारादिकथावण्णना निट्ठिता.

सोळसट्ठानारम्मणपरिग्गहो निट्ठितो.

भयभेरवसेनासनादिवण्णना

४९. सोळसारम्मणानीति सोळसट्ठानानि आरम्मणानि. एवरूपासु रत्तीसूति चातुद्दसीआदिका उपरि वक्खमाना रत्तियो सन्धाय वदति . एवरूपे सेनासनेति एत्थापि एसेव नयो. याति अनियमतो उद्दिट्ठानं पुन ‘‘ता’’ति वचनं निद्देसो विय होतीति वुत्तं ‘‘या ताति उभयमेतं रत्तीनंयेव उद्देसनिद्देसवचन’’न्ति. अभीति लक्खणत्थे ‘‘अञ्ञे च अभिञ्ञाता ब्राह्मणमहासाला’’तिआदीसु विय. कथं पनेत्थ लक्खणत्थता वेदितब्बा? लक्खीयति एतेनाति लक्खणन्ति आह ‘‘चन्दपारिपूरिया’’तिआदि. पुण्णमासियं चन्दपारिपूरिया अमावासियं चन्दपरिक्खयेन. आदि-सद्देन चन्दस्स उपड्ढमण्डलताराहुग्गहतादीनं सङ्गहो दट्ठब्बो. उपसग्गमत्तमेव अभि-सद्दो लक्खितसद्देनेव लक्खणत्थस्स विञ्ञायमानत्ताति अधिप्पायो.

पठमदिवसतो पभुतीति पठमपाटिपददिवसतो पट्ठाय. यस्मा चोदको भगवतो काले अनभिलक्खितापि अपरभागे अभिलक्खिता जाता, तस्मा तं अभिलक्खणीयतं उपादाय ‘‘सब्बदस्सिना भगवता पञ्चमी कस्मा न गहिता’’ति चोदेति, इतरो सब्बकालिकासु चातुद्दसीआदीसु गय्हमानासु असब्बकालिकाय कथं गहणन्ति अधिप्पायेन ‘‘असब्बकालिकत्ता’’ति परिहरति.

तथाविधासूति ‘‘अभिञ्ञाता’’तिआदिना यथा वुत्ता, तथाविधासु. देवताधिट्ठितभावेन आरामादीनं लोकस्स चेतियभावोति आह ‘‘पूजनीयट्ठेना’’ति. मनुस्सा येभुय्येन गामादीनं द्वारेसु तथारूपे रुक्खे चेतियट्ठानिये कत्वा वोहरन्तीति आह ‘‘गामनिगमादिद्वारेसू’’तिआदि. दस्सनमत्तेनपि सवनमत्तेनपि भयुप्पादनेन पाकतिकसत्ते भिंसेन्तीति भिंसनकानि. तेनाह ‘‘भयजनकानी’’तिआदि. भायति एतस्माति भयं, अतिविय सप्पटिभयं भेरवं.

आयाचनउपहारकरणारहन्ति तंतंबलिकम्मपणिधिकम्मकरणयोग्गं. पुप्फधूप…पे… धरणितलन्ति इदं यथापटिसूतेन सुप्पादिना उपहारकरणदस्सनं. कोट्टेन्तोति पहरन्तो, सिङ्गप्पहारखुरप्पहारेहि सद्दं करोन्तोति अधिप्पायो. सब्बचतुप्पदानं इध मगोति नामं, न ‘‘अच्छचम्मं मिगचम्मं एळकचम्म’’न्तिआदीसु (महाव. २५९) विय, रोहितोतिआदि मिगविसेसानन्ति अधिप्पायो. चालेत्वाति अग्गमद्दनेन चालेत्वा. मोरग्गहणञ्चेत्थ उपलक्खणन्ति दस्सेन्तो आह ‘‘इध सब्बपक्खिगहणं अधिप्पेत’’न्ति. एस नयोति इदं यथा ‘‘मोरो वा’’ति एत्थ वा-सद्दो अवुत्तविकप्पनत्थो, एवं ‘‘मिगो वा’’ति एत्थापीति मिगसद्दस्स विसेसत्थवुत्तितं सन्धायाह. इतो पभूतीति ‘‘यंनूनाहं या ता रत्तियो’’तिआदिना भयभेरवस्स गवेसनचिन्तनतो पभुति, न गवेसनारम्भतो पभुति. ‘‘अप्पेव नामाहं भयभेरवं पस्सेय्य’’न्ति एत्थापि हि आरम्मणमेव भयभेरवं. सुखारम्मणं रूपं सुखमिव ‘‘रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०). कथं भयग्गहणेन च रूपारम्मणग्गहणन्ति आह ‘‘परित्तस्स चा’’तिआदि. ‘‘आगच्छती’’ति वचनतो गवेसनारम्भतो पभुति ‘‘एतं भय’’न्ति आरम्मणं अधिप्पेतन्ति केचि ‘‘तं न पस्सेय्य’’न्ति चक्खुना दस्सनस्स अधिप्पेतत्ता, तस्मा वुत्तनयेनेव अत्थो गहेतब्बो. भयं आकङ्खमानोति उपपरिक्खनवसेन अहं भयवत्थुं आकङ्खन्तो विहरामि, तं किमत्थियं, एत्तकोपि भयसमन्नाहारो मय्हं अयुत्तोति अधिप्पायो.

यं पकारं भूतो यथाभूतो, सो पनेत्थ पकारो इरियापथवसेन युत्तो पाळियं तथा आगतत्ताति आह ‘‘येन येन इरियापथेन भूतस्सा’’ति. भवितस्साति इदं ‘‘भूतस्सा’’ति इमिना समानत्थं पदन्ति दट्ठब्बं. ‘‘समङ्गीभूतस्सा’’ति पदं पुरिमपदलोपेन भूतस्साति वुत्तन्ति दस्सेन्तो ‘‘समङ्गीभूतस्स वा’’ति आह. भयभेरवारम्मणेति भयभेरवाभिमते आरम्मणे. नेव महासत्तो तिट्ठतीतिआदि ‘‘तथाभूतो च तं पटिविनेय्य’’न्ति यथा चिन्तितं, तथा पटिपन्नभावदस्सनं. इरियापथपटिपाटि नाम ठानगमननिसज्जानिपज्जाति वदन्ति, उप्पटिपाटि पन पठमं निपज्जा, पुन निसज्जा, पुन ठानं, पच्छा गमनन्ति एवं वेदितब्बा. आसन्नपटिपाटियाति गमनस्स ताव ठानं आसन्नं, ठानस्स निसज्जा गमनञ्च, निसज्जाय निपज्जा ठानञ्च, निपज्जाय निसज्जा आसन्ना. इध पन गमनस्स ठानं, ठानस्स च गमनं, निसज्जाय च निपज्जा, निपज्जाय च निसज्जा आसन्नभावेन गहिता, इतरे परम्परावसेनाति वेदितब्बा. भिक्खुस्स पन इरियापथा सम्पत्तपटिपाटिया विय अपरापरुप्पत्तिवसेन वुच्चन्ति.

भयभेरवसेनासनादिवण्णना निट्ठिता.

असम्मोहविहारवण्णना

५०. अयञ्च मे सब्बसो भयभेरवाभावो विसेसतो असम्मोहधम्मत्ताति दस्सेतुं ‘‘सन्तिखो पना’’तिआदिना उपरि देसना वड्ढिताति अयं वा एत्थ अनुसन्धि. झायीनं सम्मोहट्ठानेसूति इमिना अज्झायीनं सम्मोहट्ठानेसु वत्तब्बमेव नत्थीति दस्सेति. अत्थीति इदं निपातपदं पुथुवचनम्पि होति ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (दी. नि. २.३७३-३७४; म. नि. १.११०; ३.१५४; सं. नि. ४.१२७; खु. पा. ३.द्वतिंसाकार) वियाति ‘‘सन्ती’’ति पदस्स अत्थदस्सनवसेन वुत्तं. किं खणत्तयसमङ्गिताय ते अत्थि, नोति आह ‘‘संविज्जन्ति उपलब्भन्ती’’ति, महति लोकसन्निवासे एदिसापि संविज्जन्ति ञाणेन गहेतब्बताय उपलब्भन्तीति. ओदातकसिणलाभीति अप्पमाणओदातकसिणलाभी. एवं हिस्स समन्ततो आलोको विय उपट्ठाति. परिकम्मन्ति समापत्तिपुब्बभागमाह. एत्तकं सूरिये गते वुट्ठहामीति,नो च खो अद्धानपरिच्छेदे कुसलो होति, केवलं ‘‘दिवा एव वुट्ठहामी’’ति मनसिकारं उप्पादेसि. विसदं होति सब्बं आरम्मणजातं, दिब्बचक्खुना पस्सन्तस्स विय विभूतं. अविसदन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. एवंसञ्ञिनोति रत्तिं ‘‘दिवा’’ति, दिवा च ‘‘रत्ती’’ति एवंसञ्ञिनो.

अन्तोसेनासने रत्तिं निसिन्नो होतीति रत्ति-सद्दो अज्झाहरितब्बो. परित्तासनादीहि, अञ्ञेहि वा कारणेहि. गम्भीराय भूमिगब्भसदिसाय घनवनपटिच्छन्नाय बहलतरजालवनपटलपटिच्छन्नाय. अन्तरहितसूरियालोके कालेति एतेनेव दिवाति अवुत्तसिद्धो. सम्मोहविहारो नाम बहुविधोति आह ‘‘सम्मोहविहारानं अञ्ञतर’’न्ति.

पाकटो बोधिसत्तस्स रत्तिन्दिवपरिच्छेदो अन्तमसो लवतुटिखणस्सपि उपादाय सुववत्थितत्ता, तथा रत्तिदिवसकोट्ठासपरिच्छेदो अत्तना कातब्बकिच्चवसेन कालञाणवसेन च.

कालथम्भे लद्धब्बछायावसेन द्वङ्गुलकाले. यामघण्टिकं पहरति सङ्घस्स तंतंवत्तकरणत्थं. मुग्गरन्ति घण्टिकप्पहरणमुग्गरं. यामयन्तं पतति अञ्ञेहि भिक्खूहि योजितन्ति अधिप्पायो. याव अञ्ञे भिक्खू भोजनसालं उपगच्छन्ति, ताव दिवाविहारट्ठानं गन्त्वा समणधम्मं करोति.

यं खो तन्ति एत्थ न्ति अनियमुद्देसो, खोति अवधारणे, यमेव पुग्गलन्ति अत्थो. न्ति वुच्चमानाकारवचनं. ममेवाति मं एव. असम्मोहसभावोति सभावभूतअसम्मोहो. ‘‘उप्पन्नो’’ति वुत्तत्ता ‘‘मनुस्सलोके’’ति वुत्तं. पञ्ञासम्पत्तियाति याथावतो हितस्स जाननसमत्थेन अत्तनो पञ्ञागुणेन, न केवलं अज्झासयेनेव हितेसिता, अथ खो पयोगेनाति दस्सेन्तो ‘‘हितूपदेसको’’ति आह. अज्झासयेन पन हितेसिता ‘‘लोकानुकम्पाया’’ति इमिना दस्सिता. उपकरणेहि विना न कदाचि भोगसुखं उपकरणदानञ्च चागसम्पत्तिहेतुकन्ति आह ‘‘चागसम्पत्तिया…पे… दायको’’ति. मेत्तासम्पत्तिया हितूपसंहारेन रक्खिता. करुणासम्पत्तिया दुक्खापनयनेन गोपायिता. ननु च पुब्बेपि वुत्तं ‘‘हिताय सुखाया’’ति, अथ कस्मा पुन तं गहितन्ति चोदनं सन्धायाह ‘‘इध देवमनुस्सग्गहणेना’’तिआदि. तेन पुब्बे अविसेसतो हितादीनि दस्सितानि, इदानि विसेसतो सह पयोजनेन तानि दस्सितानीति दीपेति. निब्बानतो परो परमो अत्थो नाम नत्थीति आह ‘‘परमत्थत्ताया’’ति. हिनोति निब्बानं गच्छतीति हितं, मग्गो. उक्कंसतो सुखत्थं अरियफलन्ति आह ‘‘ततो उत्तरि सुखाभावतो’’ति.

असम्मोहविहारवण्णना निट्ठिता.

पुब्बभागपटिपदादिवण्णना

५१. असम्मोहविहारन्ति असम्मोहवुत्तिं, असम्मोहसम्बोधिन्ति वा अत्थो. न्ति समथविपस्सनाभावनासङ्खातं पटिपदं. पुब्बभागतो पभुतीति भावनाय पुब्बभागवीरियारम्भादितो पट्ठाय. केचीति उत्तरविहारवासिनो.

बोधिमण्डेति (सारत्थ. टी. १.११.वेरञ्जकण्डवण्णना; अ. नि. टी. ३.८.११) बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने. चतुरङ्गन्ति ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’तिआदिना (म. नि. २.१८४; सं. नि. २.२३७; अ. नि. २.५; ८.१३; महानि. १७, १९६) वुत्तचतुरङ्गसमन्नागतं. पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्कमसङ्खातुस्सहनभावेन गहितं. तेनाह ‘‘असिथिलप्पवत्तितन्ति वुत्तं होती’’ति. असल्लीनन्ति असङ्कुचितं कोसज्जवसेन सङ्कोचं अनापन्नं.

उपट्ठिताति ओगाहनसङ्खातेन अपिलापनभावेन आरम्मणं उपगन्त्वा ठिता. तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति. सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा. किञ्चापि चित्तमिव चित्तपस्सद्धिवसेन कायपस्सद्धिवसेनेव कायो पस्सद्धो होति, तथापि यस्मा कायपस्सद्धि उप्पज्जमाना चित्तपस्सद्धिया सहेव उप्पज्जति, न विना, तस्मा वुत्तं ‘‘कायचित्तपस्सद्धिसम्भवेना’’ति . रूपकायोपि पस्सद्धोयेव होति कायपस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता. सो च खो कायो. विगतदरथोति विगतकिलेसदरथो. नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति. सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातविक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादानेन सम्मदेव आहितं. तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि. चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति. एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्चसिद्धिदस्सनेन. ननु च सद्धापञ्ञानम्पि किच्चसिद्धि झानस्स पुब्बपटिपदाय इच्छितब्बाति? सच्चं इच्छितब्बा, सा पन नानन्तरियभावेन अवुत्तसिद्धाति न गहिता. असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्ञापरिग्गहे च नेसं असति पञ्ञायारम्भादिभावो न सिया. तथा असल्लीनासम्मोसतादयो वीरियादीनन्ति असल्लीनतादिग्गहणेनेवेत्थ पञ्ञाकिच्चसिद्धि गहिताति दट्ठब्बं. झानभावनायं वा समाधिकिच्चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बपटिपदा कथिताति दट्ठब्बं.

वुत्तं, तस्मा इध न वत्तब्बं. विसुद्धिमग्गो हि इमिस्सा संवण्णनाय एकदेसभूतोति वुत्तोवायमत्थोति. विहरतीति आगतं परुद्देसिकत्ता विहारस्स. इध विहासिन्ति आगतं अत्थुद्देसिकत्ता. इदं किर सब्बबुद्धानं अविजहितन्ति आह ‘‘आनापानस्सतिकम्मट्ठान’’न्ति. रूपविरागभावनावसेन (सारत्थ. टी. १.१२.नेरञ्जकण्डवण्णना) पवत्तो चतुब्बिधोपि अरूपज्झानविसेसो चतुत्थज्झानसङ्गहो एवाति आह ‘‘चत्तारि झानानी’’ति. युत्तं ताव चित्तेकग्गता भवोक्कमनत्थता विय विपस्सनापादकतापि चतुन्नं झानानं साधारणाति तेसं वसेन ‘‘चत्तारि झानानी’’ति वचनं, अभिञ्ञापादकता पन निरोधपादकता च चतुत्थस्सेव झानस्स आवेणिका, सा कथं चतुन्नं झानानं साधारणा वुत्ताति? परम्पराधिट्ठानभावतो. पदट्ठानपदट्ठानम्पि हि पदट्ठानन्तेव वुच्चति, कारणकारणम्पि कारणन्ति यथा ‘‘तिणेहि सत्तं सिद्ध’’न्ति, एवञ्च कत्वा पयोजननिद्देसे अट्ठसमापत्तिग्गहणं समत्थितं होति. चित्तेकग्गतत्थानीति चित्तसमाधानत्थानि, दिट्ठधम्मसुखविहारत्थानीति अत्थो. चित्तेकग्गतासीसेन हि दिट्ठधम्मसुखविहारो वुत्तो, सुक्खविपस्सकखीणासववसेन चेतं वुत्तं. तेनाह ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति. भवोक्कमनत्थानीति भवेसु निब्बत्तिअत्थानि.

यस्मा (सारत्थ. टी. १.१२.नेरञ्जकण्डवण्णना) बोधिसत्तेन बोधिमण्डूपसङ्कमनतो पुब्बेपि चरिमभवे चतुत्थज्झानं निब्बत्तितपुब्बं, तदा पन तं निब्बत्तितमत्तमेव अहोसि, न विपस्सनादिपादकं , तस्मा ‘‘बोधिरुक्खमूले निब्बत्तित’’न्ति ततो विसेसेत्वा वुत्तं. विपस्सनापादकन्ति विपस्सनारम्भे विपस्सनाय पादकं. अभिञ्ञापादकन्ति एत्थापि एसेव नयो. बुद्धानञ्हि पठमारम्भे एव पादकज्झानेन पयोजनं अहोसि, न ततो परं उपरिमग्गाधिगमफलसमापत्तिअभिञ्ञावळञ्जनादिअत्थं. अभिसम्बोधिसमधिगमतो पट्ठाय हि सब्बं ञाणसमाधिकिच्चं आकङ्खमत्तपटिबद्धमेवाति. सब्बकिच्चसाधकन्ति अनुपुब्बविहारादिसब्बकिच्चसाधकं. सब्बलोकियलोकुत्तरगुणदायकन्ति एत्थ विपस्सनाभिञ्ञापादकत्ता एव चतुत्थस्स झानस्स भगवतो सब्बलोकियलोकुत्तरगुणदायकता वेदितब्बा. सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं अभिसम्बोधि, तदधिगमसमकालमेव भगवतो सब्बे बुद्धगुणा हत्थगता अहेसुं, चतुत्थज्झानसन्निस्सयो च मग्गाधिगमोति.

पुब्बभागपटिपदादिवण्णना निट्ठिता.

पुब्बेनिवासकथावण्णना

५२. द्विन्नंविज्जानन्ति पुब्बेनिवासञाणदिब्बचक्खुञाणसङ्खातानं द्विन्नं विज्जानं. अनुपदवण्णनाति तासं विज्जानं निद्देसपाळिया अनुपदवण्णना. भावनानयोति उप्पादनविधि. ‘‘सो’’ति पच्चत्तवचनस्स अहं-सद्देन सम्बन्धने कारणं दस्सेतुं ‘‘अभिनिन्नामेसि’’न्तिआदि वुत्तं. पाळियं वा ‘‘अभिनिन्नामेसि’’न्ति उत्तमपुरिसस्स योगोति अहं-सद्देन आनेत्वा वुच्चमाने तदत्थो पाकटो होतीति ‘‘सो अह’’न्ति वुत्तं. अभिनीहरिन्ति चित्तं झानारम्मणतो अपनेत्वा पुब्बेनिवासाभिमुखं पेसेसिं, पुब्बेनिवासनिन्नं पुब्बेनिवासपोणं पुब्बेनिवासपब्भारं अकासिन्ति अत्थो.

पुब्बेअतीतजातीसु निवुत्थक्खन्धा पुब्बेनिवासो. निवुत्थाति च अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा, गोचरनिवासेन निवुत्थधम्मा वा अत्तनो विञ्ञाणेनविञ्ञाता, परविञ्ञाणविञ्ञातापि वा छिन्नवटुमकानुस्सरणादीसु, तं पुब्बेनिवासं याय सतिया अनुस्सरति, ताय सम्पयुत्तं ञाणं पुब्बेनिवासानुस्सतिञ्ञाणं. पटिनिवत्तन्तस्साति पुब्बेनिवासं अनुस्सरणवसेन यावदिच्छकं गन्त्वा पच्चागच्छन्तस्स. तस्माति वुत्तस्सेवत्थस्स कारणभावेन पच्चामसनं, पटिनिवत्तन्तस्स पच्चवेक्खणभावतोति वुत्तं होति. इधूपपत्तियाति इध चरिमभवे उपपत्तिया. अनन्तरन्ति अतीतानन्तरमाह. अमुत्राति अमुकस्मिं भवेति अत्थो. उदपादिन्ति उप्पज्जिं. ताहि देवताहीति तुसितादेवताहि. एकगोत्तोति तुसितगोत्तेन एकगोत्तो. महाबोधिसत्तानं सन्तानस्स परियोसानावत्थाय देवलोकूपपत्तिजनकं नाम अकुसलेन कम्मुना अनुपद्दुतमेव होतीति अधिप्पायेन ‘‘दुक्खं पन सङ्खारदुक्खमेवा’’ति वुत्तं. महापुञ्ञानम्पि पन देवपुत्तानं पुब्बनिमित्तुप्पत्तिकालादीसु अनिट्ठारम्मणसमायोगो होतियेवाति ‘‘कदाचि दुक्खदुक्खस्सपि सम्भवो नत्थी’’ति न सक्का वत्तुं. सत्तपञ्ञास…पे… परियन्तोति इदं मनुस्सानं वस्सगणनावसेन वुत्तं. तत्थ देवानं वस्सगणनाय पन चतुसहस्समेव.

अतीतभवे (सारत्थ. टी. १.१२.पुब्बेनिवासकथायं) खन्धा तप्पटिबद्धनामगोत्तानि च सब्बं पुब्बेनिवासन्तेव सङ्गहितन्ति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति. मोहो पटिच्छादकट्ठेन‘‘तमो’’ति वुच्चति ‘‘तमो विया’’ति कत्वा. ओभासकरणट्ठेनाति कातब्बतो करणं, ओभासोव करणं, अत्तनो पच्चयेन ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो. सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं. अविज्जा विहताति एतेन विज्जनट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं. यस्मा विज्जा उप्पन्नाति एतेन विज्जापटिपक्खा अविज्जा, पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति. एस नयो इतरस्मिम्पि पदद्वयेति इमिना तमो विहतो विनट्ठो. कस्मा? यस्मा आलोको उप्पन्नोति इममत्थं अतिदिसति. पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिं पति विस्सट्ठचित्तस्स. यथा अप्पमत्तस्साति अञ्ञस्सपि कस्सचि मादिसस्साति अधिप्पायो.

पुब्बेनिवासकथावण्णना निट्ठिता.

दिब्बचक्खुञाणकथावण्णना

५३. इधाति भयभेरवसुत्ते वुत्तं. इध अयं विसेसोति योजना. वुत्तसदिसमेव ‘‘मेति मया’’तिआदिना. परिकम्मकिच्चन्ति ‘‘अभिञ्ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्जा आवज्जितब्बा’’तिआदिना, कसिणारम्मणं अभिञ्ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा’’तिआदिना च वुत्तेन परिकम्मेन किच्चं पयोजनं नत्थि. तेन इध अत्थोति तेन भावनानयेन इध पाळिया अत्थवण्णनायं अत्थो नत्थि तथाभावनाय इध अनधिप्पेतत्ताति अधिप्पायो.

दिब्बचक्खुञाणकथावण्णना निट्ठिता.

आसवक्खयञाणकथावण्णना

५४. विपस्सनापादकन्ति (सारत्थ. टी. १.१४.आसवक्खयञाणकथायं; दी. नि. टी. १.२४८; अ. नि. टी. २.३.५९) विपस्सनाय पदट्ठानभूतं. विपस्सना च तिविधा विपस्सनकपुग्गलभेदेन. महाबोधिसत्तानञ्हि पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयञाणसंवद्धितत्ता सयम्भुञाणभूता, इतरेसं सुतमयञाणसंवद्धितत्ता परोपदेससम्भूता, सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्ञतरमुखवसेन अनेकधाव विसुद्धिमग्गे (विसुद्धि. १.३०६) नानानयतो विभाविता. महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञ्ञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरसण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु महावजिरञाणन्ति वुच्चति. यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जूसाय विसुद्धिमग्गसंवण्णनाय (विसुद्धि. महाटी. १.१४४) उद्देसतो दस्सितो, अत्थिकेहि ततो गहेतब्बोति.

आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो, अरियमग्गो, उक्कट्ठनिद्देसवसेन अरहत्तमग्गग्गहणं. आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा खयेति च आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तप्परिया पन्नत्ता’’ति आह. इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा पच्चक्खतो गहितभावदस्सनं. एत्तकं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा पच्चक्खतो गहितभावदस्सनं. एत्तकं दुक्खन्ति तस्स परिच्छिज्ज गहितभावदस्सनं. न इतो भिय्योति अनवसेसेत्वा गहितभावदस्सनं. तेनाह ‘‘सब्बम्पिदुक्खसच्च’’न्तिआदि. सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन. असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति. तेनाह ‘‘यथाभूतं अब्भञ्ञासि’’न्ति. यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म. तदुभयवतो हि पुग्गलस्स पत्ति तदुभयस्स पत्तीति वुत्तं. पत्वाति वा पापुणनहेतु. अप्पवत्तिन्ति अप्पवत्तिनिमित्तं. ते वा नप्पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं. तस्साति दुक्खनिरोधस्स. सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं.

किलेसवसेनाति आसवसङ्खातकिलेसवसेन. यस्मा आसवानं दुक्खसच्चपरियायो तप्परियापन्नत्ता, सेससच्चानञ्च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं. ‘‘परियायतो’’ति. दस्सेन्तो सच्चानीति योजना. आसवानंयेव चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता. तथा हि आसवविमुत्ति सीसेनेव सब्बसंकिलेसविमुत्ति वुत्ता. ‘‘इदं दुक्खन्ति यथाभूतं अब्भञ्ञासि’’न्तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेती’’ति वुत्तं. एत्थ च सच्चपटिवेधस्स तदा अतीतकालिकत्ता ‘‘यथाभूतं अब्भञ्ञासि’’न्ति वत्वापि अभिसमयकाले तस्स पच्चुप्पन्नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालेन निद्देसो कतो. सो च कामं मग्गक्खणतो परं यावज्जतना अतीतकालिको एव, सब्बपठमं पनस्स अतीतकालिकत्तं फलक्खणेन वेदितब्बन्ति आह ‘‘विमुच्चित्थाति इमिना फलक्खणं दस्सेती’’ति. जानतो पस्सतोति वा हेतुनिद्देसोयं. जाननहेतु दस्सनहेतु कामासवा चित्तं विमुच्चित्थाति योजना. भवासवग्गहणेनेव चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो.

खीणाजातीतिआदीहि पदेहि. तस्साति पच्चवेक्खणञाणस्स. भूमीन्ति पवत्तिट्ठानं. न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो. तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति. न अनागता अस्सजाति खीणाति योजना. न अनागताति च अनागतत्तसामञ्ञं गहेत्वा लेसेन चोदेति. तेनाह ‘‘अनागते वायामाभावतो’’ति, अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव. तेनाह ‘‘या पन मग्गस्सा’’तिआदि. एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं. न्ति यथावुत्तं जातिं. सोति भगवा.

ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘निट्ठित’’न्ति. सम्मादिट्ठिया चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मा सङ्कप्पादीनम्पि दुक्खसच्चे परिञ्ञाभिसमयानुगुणा पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव. तेन वुत्तं ‘‘चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेना’’ति. इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति. ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसकिच्चभावाया’’ति. ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञ्ञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह ‘‘किलेसक्खयायवा’’ति. पहीनकिलेसपच्चवेक्खणवसेन वा एतं वुत्तं. इत्थत्तायाति निस्सक्के सम्पदानवचनन्ति आह ‘‘इत्थभावतो’’ति. अपरं अनागतं. इमे पन चरिमत्तभावसङ्खाता पञ्चक्खन्धा. परिञ्ञाता तिट्ठन्तीति एतेन तेसं अप्पतिट्ठतं दस्सेति. अपरिञ्ञामूलका हि पतिट्ठा. यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्ह’’न्तिआदि (सं. नि. २.६४; महानि. ७; कथा. २९६). तेनेवाह ‘‘छिन्नमूलका रुक्खा विया’’तिआदि.

पच्चवेक्खणञाणपरिग्गहितं, न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो. दस्सेन्तो निगमनवसेनाति अधिप्पायो. सरूपतो हि तं पुब्बे दस्सितमेवाति. पुब्बेनिवासञाणेन अतीतारम्मणसभागताय तब्भावीभावतो च अतीतंसञाणं सङ्गहेत्वाति योजना. तत्थ अतीतंसञाणन्ति अतीतखन्धायतनधातुसङ्खाते अतीतकोट्ठासे अप्पटिहतं ञाणं. दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन. पच्चुप्पन्नंसो च अनागतंसो च पच्चुप्पन्नानागतंसं, तत्थ ञाणं पच्चुप्पन्नानागतंसञाणं. सकललोकियलोकुत्तरगुणन्ति एतेन सब्बं लोकं उत्तरित्वा अभिभुय्य ठितत्ता सब्बञ्ञुतञ्ञाणस्स विय सेसासाधारणञाणस्स बलञाणआवेणिकबुद्धधम्मादीनम्पि अनञ्ञसाधारणानं बुद्धगुणानं सङ्गहो वेदितब्बो. तेनाह ‘‘सब्बेपि सब्बञ्ञुगुणे सङ्गहेत्वा’’ति.

आसवक्खयञाणकथावण्णना निट्ठिता.

अरञ्ञवासकारणवण्णना

५५. सिया खो पन ते ब्राह्मणाति एत्थ सियाति ‘‘अप्पेवा’’ति इमिना समानत्थो निपातो , तस्मा ‘ब्राह्मण, अप्पेव खो पन ते एवमस्सा’ति अत्थो. यं पन अट्ठकथायं ‘‘कदाची’’ति वुत्तं, तम्पि इममेवत्थं सन्धाय वुत्तं अकारणं ब्राह्मणेन परिकप्पितमत्थं पटिपक्खिपित्वा अत्तनो अधिप्पेतं कारणं दस्सेन्तो. अत्थोव फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवं वा एत्थ अत्थो दट्ठब्बो. अत्तनो च दिट्ठधम्मसुखविहारन्ति एतेन सत्था अत्तनो विवेकाभिरतिं पकासेतीति दस्सेन्तो ‘‘दिट्ठधम्मो नामा’’तिआदिमाह. तत्थ इरियापथविहारानन्ति इरियापथपवत्तीनं. तप्पवत्तियो हि एकस्मिं इरियापथे उप्पन्नदुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा हरणतो विहाराति वुच्चन्ति. पच्छिमञ्च जनतं अनुकम्पमानोति एतेन यो आदितो ब्राह्मणेन ‘‘भवं तेसं गोतमो पुब्बङ्गमो…पे… दिट्ठानुगतिं आपज्जती’’ति वुत्तो, यो च तथा ‘‘एवमेतं ब्राह्मणा’’तिआदिना अत्तना सम्पटिच्छितो, तमेव अत्थं निगमनवसेन दस्सेन्तो यथानुसन्धिनाव सत्था देसनं निट्ठापेसि.

अरञ्ञवासकारणवण्णना निट्ठिता.

देसनानुमोदनावण्णना

५६. एवं निट्ठापिताय देसनाय ब्राह्मणो तत्थ भगवति पसादं पवेदेन्तो ‘‘अभिक्कन्त’’न्तिआदिमाह. अभिक्कन्ताति (सारत्थ. टी. १.१५.देसनानुमोदनकथा; दी. नि. टी. १.२५०; सं. नि. टी. १.१.१; अ. नि. टी. २.२.१६) अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो मनोरमो. तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति.

कोति देवनागयक्खगन्धब्बादीसु को कतमो. मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन परिजनेन. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति दसपि दिसा ओभासेन्तो पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे.

‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं. ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे, ‘‘साधु साधूतिआदीसु (म. नि. १.३२७; सं. नि. २.१२७; ३.३५; ५.१०८५) पसंसायं, ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते, ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले, ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु. वं. २.४४) अच्छरे, ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो’’तिआदीसु (दी. नि. ३.२०; अ. नि. ९.११) हासे, ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु (म. नि. २.३५३; सं. नि. २.६३) सोके, ‘‘अहो सुखं अहो सुख’’न्तिआदीसु (उदा. २०; दी. नि. ३.३०५; चूळव. ३३२) पसादे. -सद्दो अवुत्तसमुच्चयत्थो. तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो. तत्थ ‘‘पापो पापो’’तिआदीसु गरहायं. ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं.

नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. अभिक्कन्तन्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं, तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा तथा वुत्तं. अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो. दुतियपदेपि एसेव नयो. दोसनासनतोति रागादिकिलेसदोसविधमनतो, गुणाधिगमनतोति सीलादिगुणानं सम्पापनतो. ये गुणे देसना अधिगमेति, तेसु पधानभूता दस्सेतब्बाति ते पधानभूते ताव दस्सेतुं ‘‘सद्धाजननतो पञ्ञाजननतो’’ति वुत्तं. सद्धापमुखा हि लोकिया गुणा, पञ्ञापमुखा लोकुत्तरा. सीलादिअत्थसम्पत्तिया सात्थतो, सभावनिरुत्तिसम्पत्तिया सब्यञ्जनतो. सुविञ्ञेय्यसद्दपयोगताय उत्तानपदतो, सण्हसुखुमभावेन दुब्बिञ्ञेय्यत्थताय गम्भीरत्थतो. सिनिद्धमुदुमधुरसद्दपयोगताय कण्णसुखतो, विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो. मानातिमानविधमनेन अनत्तुक्कंसनतो, थम्भसारम्भमद्दनेन अपरवम्भनतो. हिताधिप्पायपवत्तिया परेसं रागपरिळाहादिवूपसमनेन च करुणासीतलतो, किलेसन्धकारविधमनेन पञ्ञावदाततो. करवीकरुतमञ्जुताय आपाथरमणीयतो, पुब्बापराविरुद्धसुविसुद्धत्थताय विमद्दक्खमतो. आपाथरमणीयताय एव सुय्यमानसुखतो, विमद्दक्खमताय हितज्झासयप्पवत्तितताय च वीमंसियमानहिततो. एवमादीहीति आदिसद्देन संसारचक्कनिवत्तनतो, सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविधमनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारपिधानतो, सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घातनतोति एवमादीनं सङ्गहो दट्ठब्बो.

अधोमुखट्ठपितन्ति केनचि अधोमुखं ठपितं. हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखजातं. उग्घाटेय्याति विवटं करेय्य. हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो, उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा ‘‘निस्सन्देहं एस मग्गो, एवं गच्छा’’ति वदेय्य. काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी.

निकुज्जितं आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्कुज्जेय्य. हेट्ठामुखजातताय सद्धम्मविमुखं, अधोमुखट्ठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं. कामं कामच्छन्दादयोपि पटिच्छादका, मिच्छादिट्ठि पन सविसेसं पटिच्छादिकाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति. तेनाह भगवा ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति (अ. नि. १.३१०). सब्बो अपायगामिमग्गो कुम्मग्गो ‘‘कुच्छितो मग्गो’’ति कत्वा. सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो. तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आचिक्खन्तेना’’ति वुत्तं. सप्पिआदिसन्निस्सयो पदीपो न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोतग्गहणं. एतेहि परियायेहीति एतेहि निकुज्जितुक्कुज्जनपटिच्छन्नविवरणादिउपमोपमितब्बपकारेहि, एतेहि वा यथावुत्तेहि सोळसारम्मणपरिग्गहअसम्मोहविहारदिब्बविहारविभावनपरियायेहि विज्जात्तयविभावनापदेसेन अत्तनो सब्बञ्ञुगुणविभावनपरियायेहि च. तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति.

देसनानुमोदनावण्णना निट्ठिता.

पसन्नकारवण्णना

पसन्नकारन्ति पसन्नेहि कातब्बं सक्कारं. सरणन्ति पटिसरणं. तेनाह ‘‘परायण’’न्ति. परायणभावो च अनत्थनिसेधनेन अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स ताता हितस्स च विधाता’’ति. अघस्साति दुक्खतोति वदन्ति, पापतोति पन युत्तं. निस्सक्के चेतं सामिवचनं. एत्थ च नायं गमि-सद्दो नी-सद्दादयो विय द्विकम्मको, तस्मा यथा ‘‘अजं गामं नेती’’ति वुच्चति, एवं ‘‘गोतमं सरणं गच्छामी’’ति वत्तुं न सक्का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं. इति-सद्दो चेत्थ लुत्तनिद्दिट्ठो, तस्स चायमत्थो – गमनञ्च तदधिप्पायेन भजनं, तथा जाननं वाति दस्सेन्तो ‘‘इति इमिना अधिप्पायेना’’तिआदिमाह . तत्थ भजामीतिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं. भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरता, पयिरुपासनं वत्तपटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्ञसरणतंयेव दीपेति. ‘‘गच्छामी’’ति पदस्स कथं ‘‘बुज्झामी’’ति अयमत्थो लब्भतीति आह ‘‘येसञ्ही’’तिआदि.

अधिगतमग्गे,सच्छिकतनिरोधेति पदद्वयेनपि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’ति आह. ननु च कल्याणपुथुज्जनोपि यथानुसिट्ठं पटिपज्जतीति वुच्चतीति? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरे नियामोक्कमनाभावतो. तथा हि ते एव ‘‘अपायेसु अपतमाने धारेती’’ति वुत्ता. सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तिसम्भवो. अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति सुत्तपदं (अ. नि. ४.३४; इतिवु. ९०) सङ्गण्हाति, वित्थारोति वा इमिना. एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेवेत्थ निप्परियायेन धम्मोति वुत्तो. निब्बानञ्हि आरम्मणपच्चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि, अरियफलानं ‘‘यस्मा ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिपहानकिच्चताय निय्यानानुगुणताय निय्यानपरियोसानताय च. परियत्तिधम्मस्स पन निय्यानधम्मसमधिगमहेतुतायाति इमिना परियायेन धम्मभावो लब्भति एव, स्वायमत्थो पाठारुळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह.

कामरागो भवरागोति एवमादिभेदो सब्बोपि रागो विरज्जति पहीयति एतेनाति रागविरागोति मग्गो कथितो. एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजमसोकन्ति फलं कथितं. अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो. पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं. यथाह ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति. सब्बधम्मक्खन्धा कथिताति योजना.

दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४, ३५६; म. नि. १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि , तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४; म. नि. १.४९२; ३.५४; अ. नि. ६.१२; परि. २७४) एवं वुत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्ञेनाति अत्थो. संहतोति घटितो. अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव. अट्ठ च पुग्गल धम्मदसा तेति ते पुरिसयुगवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्चक्खदस्साविताय धम्मदसा. तीणि वत्थूनि सरणन्ति गमनेन तिक्खत्तुं गमनेन च तीणि सरणगमनानि. पटिवेदेसीति अत्तनो हदयगतं वाचाय पवेदेसि.

पसन्नकारवण्णना निट्ठिता.

सरणगमनकथावण्णना

सरणगमनस्स विसयपभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्लाय होतीति ‘‘सरणगमनेसु कोसल्लत्थंसरणं…पे… वेदितब्बो’’ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो. कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्लावहाति? सच्चमेतं, तं पन संकिलेसग्गहणेनेव अत्थतो दीपितं होतीति न गहितं. यानि हि तेसं संकिलेसकारणानि अञ्ञाणादीनि, तेसं सब्बेन सब्बं अनुप्पन्नानं अनुप्पादनेन, उप्पन्नानञ्च पहानेन वोदानं होतीति. हिंसत्थस्स सर-सद्दस्स वसेनेतं पदं दट्ठब्बन्ति ‘‘हिंसतीति सरण’’न्ति वत्वा तं पन हिंसनं केसं, कथं, कस्स वाति चोदनं सोधेन्तो ‘‘सरणगतान’’न्तिआदिमाह. तत्थ भयन्ति वट्टभयं. सन्तासन्ति चित्तुत्रासं. तेनेव चेतसिकदुक्खस्स गहितत्ता दुक्खन्ति इध कायिकं दुक्खं. दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्नं सब्बं दुक्खं. तयिदं सब्बं परतो फलकथायं आवि भविस्सति. एतन्ति ‘‘सरण’’न्ति पदं.

एवं अविसेसतो सरणसद्दस्स अत्थं दस्सेत्वा इदानि विसेसतो दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. हिते पवत्तमानेनाति ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदिना (म. नि. १.६४, ६९) अत्थे नियोजनेन. अहिता च निवत्तनेनाति ‘‘पाणातिपातस्स खो पापको विपाको पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो विनिवत्तनेन. भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति . भवकन्तारा उत्तारणेन मग्गसङ्खातो धम्मो, इतरो अस्सासदानेन सत्तानं भयं हिंसतीति योजना. कारानन्ति दानवसेन पूजावसेन च उपनीतानं सक्कारानं. विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसति अनुत्तरदक्खिणेय्यभावतोति अधिप्पायो. इमिनापि परियायेनाति इमिनापि विभजित्वा वुत्तेन कारणेन.

‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तो तत्थ रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु, तस्स भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि. विधुतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो. ‘‘तदेव रतनत्तयं परायणं गति ताणं लेण’’न्ति एवं आकारेन पवत्तिया तप्परायणताकारपवत्तो चित्तुप्पादो सरणगमनं ‘‘सरणन्ति गच्छति एतेना’’ति. तंसमङ्गीति तेन यथावुत्तचित्तुप्पादेन समन्नागतो. एवं उपेतीति एवं भजति सेवति पयिरुपासति, एवं वा जानाति बुज्झतीति एवमत्थो वेदितब्बो. एत्थ च पसादग्गहणेन लोकियसरणगमनमाह. तञ्हि पसादप्पधानं, न ञाणप्पधानं. गरुतागहणेन लोकुत्तरं. अरिया हि रतनत्तयं गुणाभिञ्ञाताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति, तस्मा तप्पसादेन विक्खम्भनवसेन विहतकिलेसो तग्गरुताय समुच्छेदवसेनाति योजेतब्बं. तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं. अविसेसेन वा पसादगरुता जोतिताति पसादग्गहणेन अवेच्चप्पसादस्स इतरस्स च गहणं, तथा गरुतागहणेनाति उभयेनपि उभयं सरणगमनं योजेतब्बं.

मग्गक्खणे इज्झतीति योजना. निब्बानारम्मणं हुत्वाति एतेन अत्थतो चतुसच्चाधिगमोयेव लोकुत्तरं सरणगमनन्ति दस्सेति. तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्तं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्ञाभिसमयवसेन, तथा अरियसङ्घगुणा. तेनाह ‘‘किच्चतो सकलेपि रतनत्तये इज्झती’’ति, इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ताति अधिप्पायो. ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्च अयुत्तं दुविधस्सपि इच्छितब्बत्ता. न्ति लोकियसरणगमनं. सद्धापटिलाभो ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना. सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा सम्मादिट्ठि बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपतिञ्च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो. ‘‘सद्धामूलिका सम्मादिट्ठी’’ति एतेन सद्धूपनिस्सया यथावुत्तलक्खणा पञ्ञा लोकियसरणगमनन्ति दस्सेति. तेनाह ‘‘दिट्ठिजुकम्मन्ति वुच्चती’’ति ‘‘दिट्ठि एव अत्तनो पच्चयेहि उजुं करीयती’’ति कत्वा. दिट्ठि वा उजुं करीयति एतेनाति दिट्ठिजुकम्मं, तथा पवत्तो चित्तुप्पादो . एवञ्च कत्वा ‘‘तप्परायणताकारपवत्तो चित्तुप्पादो’’ति इदञ्च वचनं समत्थितं होति. सद्धापुब्बङ्गमसम्मादिट्ठिग्गहणं पन चित्तुप्पादस्स तप्पधानतायाति दट्ठब्बं. ‘‘सद्धापटिलाभो’’ति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तसरणगमनं दस्सेति, ‘‘सम्मादिट्ठी’’ति इमिना ञाणसम्पयुत्तसरणगमनं.

तयिदं लोकियं सरणगमनं. अत्ता सन्निय्यातीयति अप्पीयति परिच्चजीयति एतेनाति अत्तसन्निय्यातनं, यथावुत्तं दिट्ठिजुकम्मं. तं रतनत्तयं परायणं पटिसरणं एतस्साति तप्परायणो, पुग्गलो, चित्तुप्पादो वा, तस्स भावो तप्परायणता, यथावुत्तदिट्ठिजुकम्ममेव. सरणन्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावं उपगच्छति एतेनाति सिस्सभावूपगमनं. सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो. सब्बत्थ यथावुत्तदिट्ठिजुकम्मवसेनेव अत्थो वेदितब्बो. अत्तपरिच्चजनन्ति संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्चजनं. एस नयो सेसेसुपि. बुद्धादीनंयेवाति अवधारणं इतरेसुपि सरणगमनविसेसेसु यथारहं वत्तब्बं. एवञ्हि तदञ्ञनिवत्तनं कतं होति.

एवं अत्तसन्नियातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. तेन परियायन्तरेहिपि अत्तसन्निय्यातनादि कतमेव होति अत्थस्स अभिन्नत्ताति दस्सेति. आळवकादीनन्ति आदि-सद्देन सातागिरिहेमवतादीनं सङ्गहो दट्ठब्बो. ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि ‘‘सो अहं विचरिस्सामि गामा गाम’’न्तिआदिना (सं. नि. १.२४६) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं.

ञाति…पे… वसेनाति एत्थ ञातिवसेन भयवसेन आचरियवसेन दक्खिणेय्यवसेनाति पच्चेकं ‘‘वसेना’’ति पदं योजेतब्बं. तत्थ ञातिवसेनाति ञातिभाववसेन. एवं सेसेसुपि. दक्खिणेय्यपणिपातेनाति दक्खिणेय्यताहेतुकेन पणिपातेन. इतरेहीति ञातिभावादिवसप्पवत्तेहि तीहि पणिपातेहि. इतरेहीतिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. वन्दतीति पणिपातस्स लक्खणवचनं. एवरूपन्ति दिट्ठधम्मिकं सन्धाय वदति. सम्परायिकञ्हि निय्यानिकं वा अनुसासनं पच्चासीसन्तो दक्खिणेय्यपणिपातमेव करोतीति अधिप्पायो. सरणगमनप्पभेदोति सरणगमनविभागो.

अरियमग्गोयेव लोकुत्तरसरणगमनन्ति आह ‘‘चत्तारि सामञ्ञफलानि विपाकफल’’न्ति. सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो. एतन्ति ‘‘चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सती’’ति (ध. प. १९०) एवं वुत्तं अरियसच्चदस्सनं.

निच्चतो अनुपगमनादिवसेनाति निच्चन्ति अग्गहणादिवसेन. अट्ठानन्ति हेतुपटिक्खेपो. अनवकासोति पच्चयपटिक्खेपो. उभयेनपि कारणमेव पटिक्खिपति. न्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु एकसङ्खारम्पि. निच्चतो उपगच्छेय्याति ‘‘निच्चो’’ति गण्हेय्य. सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (दी. नि. १.७६) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं. दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमनत्थं मत्तहत्थिपरित्तासितो विय चोक्खब्राह्मणो उक्कारभूमिं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपञ्ञत्तिसङ्गहणत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्चि धम्म’’न्ति वुत्तं. इमेसुपि वारेसु चतुभूमकवसेनेव परिच्छेदो वेदितब्बो तेभूमकवसेनेव वा. यं यञ्हि पुथुज्जनो गाहवसेन गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति. मातरन्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं, पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियसावकस्स फलदीपनत्थञ्चेवं वुत्तं. दुट्ठचित्तो वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं ‘कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८) एवं वुत्तेहि पञ्चहि कारणेहि भिन्देय्य . अञ्ञं सत्थारन्ति अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्याति नेतं ठानं विज्जतीति अत्थो.

न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तन्निमित्तं अपायभूमिं न गमिस्सन्ति, देवकायं पन परिपूरेस्सन्तीति अत्थो.

दसहिठानेहीति दसहि कारणेहि. अधिग्गण्हन्तीति अधिभवन्ति. वेलामसुत्तादिवसेनापीति एत्थ ‘‘चतुरासीतिसहस्ससङ्खानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्णहिरञ्ञपूरानं करीसस्स चतुत्थभावप्पमाणानं सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं चतुरासीतिया रथसहस्सानं चतुरासीतिया धेनुसहस्सानं चतुरासीतिया कञ्ञासहस्सानं चतुरासीतिया पल्लङ्कसहस्सानं चतुरासीतिया वत्थकोटिसहस्सानं अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्त संवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतं सोतापन्नानं दिन्नदानतो एकस्स सकदागामिस्स, ततो एकस्स अनागामिस्स, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतर’’न्ति इममत्थं दीपेन्तस्स वेलामसुत्तस्स (अ. नि. ९.२०) वसेन. वुत्तञ्हेतं ‘‘यं गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो एकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतर’’न्तिआदि (अ. नि. ९.२०). वेलामसुत्तादीति आदि-सद्देन अग्गप्पसादसुत्तादीनं (अ. नि. ४.३४; इतिवु. ९०) सङ्गहो दट्ठब्बो.

अञ्ञाणं वत्थुत्तयस्स गुणानं अजाननं तत्थ सम्मोहो, ‘‘बुद्धो नु खो, न नु खो बुद्धो’’तिआदिना विचिकिच्छा संसयो,मिच्छाञाणं तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो. आदि-सद्देन अनादरागारवादीनं सङ्गहो. न महाजुतिकन्ति न उज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो. न महाविप्फारन्ति अनुळारं. सावज्जोति दिट्ठितण्हादिवसेन सदोसो. लोकियं सरणगमनं सिक्खासमादानं विय अग्गहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदोति आह ‘‘अनवज्जो कालकिरियाया’’ति. सोति अनवज्जो सरणगमनभेदो. सतिपि अनवज्जत्ते इट्ठफलोपि न होतीति आह ‘‘अफलो’’ति.

सरणगमनकथावण्णना निट्ठिता.

उपासकविधिकथावण्णना

कोउपासकोति सरूपपुच्छा, तस्मा किंलक्खणो उपासकोति वुत्तं होति. कस्माति हेतुपुच्छा. तेन केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति दस्सेति. किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्नो नाम होतीति अत्थो. को आजीवोति को अस्स सम्माआजीवो, सो पन मिच्छाजीवस्स परिवज्जनेन होतीति सोपि विभजीयतीति. का विपत्तीति का अस्स सीलस्स, आजीवस्स वा विपत्ति. अनन्तरस्स हि विधि वा पटिसेधो वा. का सम्पत्तीति एत्थापि एसेव नयो.

यो कोचीति खत्तियादीसु यो कोचि. तेन सरणगमनमेवेत्थ कारणं, न जातिआदिविसेसोति दस्सेति. उपासनतोति तेनेव सरणगमनेन तत्थ च सक्कच्चकारिताय आदरगारवबहुमानादियोगेन पयिरुपासनतो. वेरमणियोति वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो, पञ्च विरतियो विरतिप्पधानत्ता तस्स सीलस्स. तेनेवाह तत्थ तत्थ ‘‘पटिविरतो होती’’ति.

मिच्छावणिज्जाति न सम्मावणिज्जा अयुत्तवणिज्जा असारुप्पवणिज्जा. पहायाति अकरणेनेव पजहित्वा. धम्मेनाति धम्मतो अनपेतेन. तेन अञ्ञम्पि अधम्मिकं जीविकं पटिक्खिपति. समेनाति अविसमेन. तेन कायविसमादिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन जीवनं दस्सेति. सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्कयो. सत्थवणिज्जाति मनुस्सविक्कयो . मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो. मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो. विसवणिज्जाति विसं योजेत्वा, विसं गहेत्वा वा तस्स विक्कयो. तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीया वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसविसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो.

तस्सेवाति पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जालक्खणस्स आजीवस्स च. विपत्तीति भेदो पकोपो च. यायाति याय पटिपत्तिया. चण्डालोति उपासकचण्डालो. मलन्ति उपासकमलं. पतिकिट्ठोति उपासकनिहीनो. बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो. यथावुत्तेन अस्सद्धियेन समन्नागतो अस्सद्धो. यथावुत्त सीलविपत्ति आजीवविपत्तिवसेन दुस्सीलो. ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं भविस्सती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति. नो कम्मन्ति कम्मस्सकतं नो पत्तियायति. इतो बहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये. दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति. पुब्बकारं करोतीति दानमाननादिकं कुसलकिरियं पठमं करोति. एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा.

विपत्तियं वुत्तविपरियायेन सम्पत्ति ञातब्बा. अयं पन विसेसो – चतुन्नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं. गुणसोभाकित्तिसद्दसुगन्धताहि उपासकोव पदुमं उपासकपदुमं. तथा उपासकपुण्डरीको.

आदिम्हीति आदिअत्थे. कोटियन्ति परियन्तकोटियं. विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानं इदं नाम पनसफलं पापुणाती’’तिआदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो. अज्जतन्ति अज्जइच्चेव अत्थो.

पाणेहिउपेतन्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदिना वत्वा पुन जीवितेन तं वत्थुत्तयं पटिपूजेन्तो ‘‘सरणगमनं रक्खामी’’ति उप्पन्नं तस्स ब्राह्मणस्स अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह. पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं, उपेन्तो च न वाचामत्तेन, न एकवारं चित्तुप्पादनमत्तेन, अथ खो पाणे परिच्चजित्वापि यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बोति.

उपासकविधिकथावण्णना निट्ठिता.

भयभेरवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. अनङ्गणसुत्तवण्णना

५७. आयस्मासारिपुत्तोति एत्थ इति-सद्दो आदिअत्थो, एवमादिकन्ति अत्थो. तेन ‘‘भिक्खू आमन्तेसी’’तिआदिकं सब्बं सुत्तं सङ्गण्हाति. तेनाह ‘‘अनङ्गणसुत्त’’न्ति. तस्स को निक्खेपो? अत्तज्झासयो. परेहि अनज्झिट्ठोयेव हि महाथेरो इमं देसनं आरभि. केचि पनाहु ‘‘एकच्चे भिक्खू संकिलिट्ठचित्ते दिस्वा तेसं चित्तसंकिलेसप्पहानाय चेव एकच्चानं आयतिं अनुप्पादनाय च अयं देसना आरद्धा’’ति. एवं सब्बसुत्तेसूति यथा एत्थ अनङ्गणसुत्ते, एवं इतो परेसूति सब्बेसुपि सुत्तेसु अनुत्तानअपुब्बपदवण्णना एव करीयति. तेनाह ‘‘तस्मा’’तिआदि. गणनपरिच्छेदोति गणनेन परिच्छिन्दनं. इदञ्हि अप्परजक्खमहारजक्खतावसेन दुविधे सत्ते पच्चेकं अत्थञ्ञुतानत्थञ्ञुतावसेन द्विधा कत्वा ‘‘चत्तारो’’ति अनवसेसपरियादानं. वज्जीपुत्तकादयो विय पुग्गलवादीति न गहेतब्बं लोकसमञ्ञानुसारेन अत्थं पटिविज्झितुं समत्थानं वसेन देसनाय आरद्धत्ता, अयञ्च देसनानयो सत्थु निस्साय एवाति दस्सेन्तो ‘‘अयञ्ही’’तिआदिमाह.

सम्मुतिपरमत्थदेसनाकथावण्णना

तत्थ (अ. नि. टी. १.१.१७०) सम्मुतिया देसना सम्मुतिदेसना, परमत्थस्स देसना परमत्थदेसना. तत्थाति सम्मुतिपरमत्थदेसनासु, न सम्मुतिपरमत्थेसु. तेनाह ‘‘एवरूपा सम्मुतिदेसना, एवरूपा परमत्थदेसना’’ति. तत्रिदं सम्मुतिपरमत्थानं लक्खणं – यस्मिं भिन्ने, बुद्धिया अवयवविनिब्भोगे वा कते न तंसमञ्ञा, सा घटपटादिप्पभेदा सम्मुति, तब्बिपरियायतो परमत्थो. न हि कक्खळफुसनादिसभावे अयं नयो लब्भति, तत्थ रूपादिधम्मं समूहसन्तानवसेन पवत्तमानं उपादाय पुग्गलवोहारोति आह ‘‘पुग्गलोति सम्मुतिदेसना’’ति. सेसपदेसुपि एसेव नयो. उप्पादवयवन्तो सभावधम्मा न निच्चाति आह ‘‘अनिच्चन्ति परमत्थदेसना’’ति. एस नयो सेसपदेसुपि. ननु खन्धदेसनापि सम्मुतिदेसनाव. खन्धट्ठो हि रासट्ठो, कोट्ठासट्ठो वाति? सच्चमेतं, अयं पन खन्धसमञ्ञा फस्सादीसु तज्जापञ्ञत्ति विय परमत्थसन्निस्सया तस्स आसन्नतरा, पुग्गलसमञ्ञादयो विय न दूरेति परमत्थसङ्गहता वुत्ता, खन्धसीसेन वा तदुपादाना सभावधम्मा एव गहिता. ननु च सभावधम्मा सब्बेपि सम्मुतिमुखेनेव देसनं आरोहन्ति, न समुखेनाति सब्बापि देसना सम्मुतिदेसनाव सियाति? नयिदमेवं देसेतब्बधम्मविभागेन देसनाविभागस्स अधिप्पेतत्ता, न च सद्दो केनचि पवत्तिनिमित्तेन विना अत्थं पकासेतीति.

सम्मुतिवसेन देसनं सुत्वाति ‘‘इधेकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापानुयोगमनुयुत्तो’’तिआदिना (म. नि. २.४१३; पु. प. १०.२५ मातिका) सम्मुतिमुखेन पवत्तितं देसनं सुतमयञाणुप्पादनवसेन सुत्वा. अत्थं पटिविज्झित्वाति तदनुसारेन चतुसच्चसङ्खातं अत्थं सह विपस्सनाय मग्गेन पटिविज्झित्वा. मोहं पहायाति तदेकट्ठेहि किलेसेहि सद्धिं अनवसेसं मोहं पजहित्वा. विसेसन्ति निब्बानसङ्खातं अरहत्तसङ्खातञ्च विसेसं. तेसन्ति तादिसानं विनेय्यानं. परमत्थवसेनाति ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानी’’तिआदिना (सं. नि. ५.४७२-४७४) परमत्थधम्मवसेन. सेसं अनन्तरनये वुत्तसदिसमेव. तत्थाति तस्सं सम्मुतिवसेन परमत्थवसेन च देसनायं. देसभासाकुसलोति नानादेसभासासु कुसलो. तिण्णं वेदानन्ति निदस्सनमत्तं, तिण्णं वेदानं सिप्पगन्थानम्पीति अधिप्पायो सिप्पुग्गहणञ्हि परतो वक्खति. सिप्पानि वा वेदन्तोगधे कत्वा ‘‘तिण्णं वेदान’’न्ति वुत्तं. कथेतब्बभावेन ठितानि, न कत्थचि सन्निहितभावेनाति वेदानम्पि कथेतब्बभावेनेव अवट्ठानं दीपेन्तो ‘‘गुय्हा तयी निहिता गय्हती’’ति मिच्छावादं पटिक्खिपति. नानाविधा देसभासा एतेसन्ति नानादेसभासा.

परमो उत्तमो अत्थो परमत्थो, धम्मानं यथाभूतसभावो. लोकसङ्केतमत्तसिद्धा सम्मुति. यदि एवं कथं सम्मुतिकथाय सच्चतातिआह ‘‘लोकसम्मुतिकारणा’’ति, लोकसमञ्ञं निस्साय पवत्तनतो. लोकसमञ्ञाय हि अभिनिवेसेन विना ञापना एकच्चस्स सुतस्स सावना विय न मुसा अनतिधावितब्बतो तस्सा. तेनाह भगवा ‘‘जनपदनिरुत्तिं नाभिनिवेसेय्य, समञ्ञं नातिधावेय्या’’ति (म. नि. ३.३३२). धम्मानन्ति सभावधम्मानं. भूतकारणाति यथाभूतसभावं निस्साय पवत्तनतो. सम्मुतिं वोहरन्तस्साति ‘‘पुग्गलो सत्तो’’तिआदिना लोकसमञ्ञं कथेन्तस्स.

हिरोत्तप्पदीपनत्थन्ति लोकपालनकिच्चे हिरोत्तप्पधम्मे किच्चतो पकासेतुं. तेसञ्हि किच्चं सत्तसन्तानेयेव पाकटं होतीति पुग्गलाधिट्ठानाय कथाय तं वत्तब्बं. एस नयो सेसेसुपि. यस्मिञ्हि चित्तुप्पादे कम्मं उप्पन्नं, तंसन्ताने एव तस्स फलस्स उप्पत्ति कम्मस्सकता. एवञ्हि कतविञ्ञाणनासो अकतागमो वा नत्थीति सा पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बा. तेहि सत्तेहि कातब्बा पुञ्ञादिकिरिया पच्चत्तपुरिसकारोपि सन्तानवसेन निप्फादेतब्बतो पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बो.

आनन्तरियदीपनत्थन्ति चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि, तन्निब्बत्तनेन अनन्तरकरणसीलानि, अनन्तरपयोजनानि वाति आनन्तरियानि, मातुघातादीनि, तेसं दीपनत्थं. तानिपि हि सन्तानवसेन निप्फादेतब्बतो ‘‘मातरं जीविता वोरोपेती’’तिआदिना (पट्ठा. १.१.४२३) पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बानि, तथा ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (दी. नि. १.५५६; ३.३०८; म. नि. १.७७; २.३०९; ३.२३०; विभ. ६४२, ६४३) ‘‘सो अनेकविहितं पुब्बेनिवासं अनुस्सरति एकम्पि जाति’’न्तिआदिना (दी. नि. १.२४४, २४५; म. नि. १.१४८, ३८४, ४३१; पारा. १२) ‘‘अत्थि दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो’’तिआदिना (म. नि. ३.३८१) च पवत्ता ब्रह्मविहारपुब्बेनिवासदक्खिणाविसुद्धिकथा पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बा सत्तसन्तानविसयत्ता. ‘‘अट्ठ पुरिसपुग्गला (सं. नि. १.२४९), न समयविमुत्तो पुग्गलो’’तिआदिना (पु. प. १) च परमत्थं कथेन्तोपि लोकसम्मुतिया अप्पहानत्थं पुग्गलकथं कथेसि. एतेन वुत्तावसेसाय कथाय पुग्गलाधिट्ठानभावे पयोजनं सामञ्ञवसेन सङ्गहितन्ति दट्ठब्बं. कामञ्चेतं सब्बं अपरिञ्ञातवत्थुकानं वसेन वुत्तं, परिञ्ञातवत्थुकानम्पि पन एवं देसना सुखावहा होति.

महाजनोति लोकियमहाजनो. न जानाति घनविनिब्भोगाभावेन धम्मकिच्चस्स असल्लक्खणेन. तत्थ ‘‘किं नामेतं, कथं नामेत’’न्ति संसयपक्खन्दताय सम्मोहं आपज्जति. विरुद्धाभिनिवेसिताय पटिसत्तु होति. जानाति चिरपरिचितत्था वोहारकथाय. ततो एव न सम्मोहमापज्जति, न पटिसत्तु होति.

नप्पजहन्ति वोहारमुखेन परमत्थस्स दीपनतो. समञ्ञागहणवसेन लोकेन ञायति समञ्ञायति वोहरीयतीति लोकसमञ्ञा, ताय लोकसमञ्ञाय. तस्स तस्स अत्थस्स विभावने लोकेन निच्छितं, नियतं वा वुच्चति वोहरीयतीति लोकनिरुत्ति, तस्सं लोकनिरुत्तियं. तथा लोकेन अभिलपीयतीति लोकसमञ्ञताय लोकाभिलापो, तस्मिं लोकाभिलापे ठितायेव अप्पहानतो. पुग्गलवादिनो विय परमत्थवसेन अग्गहेत्वा.

सन्तोति एत्थ सन्तसद्दो ‘‘दीघं सन्तस्स योजन’’न्तिआदीसु (ध. प. ७०) किलन्तभावे आगतो, ‘‘अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता’’तिआदीसु (विभ. ५७६) निरुद्धभावे आगतो, ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो’’तिआदीसु (दी. नि. २.६७; म. नि. १.२८१; २.३३७; सं. नि. २.१७२; महाव. ७) सन्तञाणगोचरताय, ‘‘उपसन्तस्स सदा सतिमतो’’तिआदीसु (उदा. २७) किलेसवूपसमे, ‘‘सन्तो हवे सब्भि पवेदयन्ती’’तिआदीसु (ध. प. १५) साधूसु, ‘‘पञ्चिमे, भिक्खवे, महाचोरा सन्तो संविज्जमाना’’तिआदीसु (पारा. १९५) अत्थिभावे, इधापि अत्थिभावेयेव. सो च पुग्गलसम्बन्धेन वुत्तत्ता लोकसमञ्ञावसेनाति दस्सेन्तो ‘‘लोकसङ्केतवसेन अत्थी’’ति आह. अत्थीति चेतं निपातपदं दट्ठब्बं ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (दी. नि. २.३७३-३७४; म. नि. १.११०; ३.१५४; अ. नि. ६.२९; १०.६०) विय. संविज्जमानाति पदस्स अत्थं दस्सेन्तो ‘‘उपलब्भमाना’’ति आह. यञ्हि संविज्जति, तं उपलब्भतीति. अङ्गन्ति एतेहि तंसमङ्गिपुग्गला निहीनभावं गच्छन्तीति अङ्गणानि, रागादयो. अञ्जति मक्खेतीति अङ्गणं, मलादि. अञ्जेति तत्थ ठितं अहुन्दरताय अभिब्यञ्जेतीति अङ्गणं, विवटो भूमिपदेसो. दोसादीनं पवत्तिआकारविसेसताय नानप्पकारा बहुलप्पवत्तिया तिब्बकिलेसा. पापकानन्ति लामकानं. अकुसलानन्ति अकोसल्लसम्भूतानं. इच्छावचरानन्ति इच्छावसेन पवत्तानं. सह अङ्गणेनाति अङ्गणन्ति लद्धनामेन यथावुत्तकिलेसेन सह वत्तति.

अत्थीतिपि न जानाति तादिसस्स योनिसोमनसिकारस्स अभावा. येसं किलेसानं अत्थिता, तेसं सप्पटिभयता विसेसतो जानितब्बाति दस्सेतुं ‘‘इमे किलेसा नामा’’तिआदि वुत्तं. तत्थ कक्खळाति फरुसा. वाळाति कुरुरा. न गहितब्बाति न उप्पादेतब्बा. याथावसरसतोति यथाभूतसभावतो. एवञ्चाति ‘‘इमे किलेसा नामा’’तिआदिना वुत्तप्पकारेन. येन वा तेन वाति नवकम्मेसु वा परियत्तिधुतङ्गादीसु वा येन वा तेन वा. तत्राति निद्धारणे भुम्मं. तं पन निद्धारणं सङ्गणानङ्गणसमुदायतोति दस्सेन्तो ‘‘चतूसु पुग्गलेसू’’ति वत्वा पुन तदेकदेसतो दस्सेन्तो ‘‘तेसु वा द्वीसु साङ्गणेसू’’ति आह. तञ्हि द्वयं पठमं हीनसेट्ठभावेन निद्धारीयति पठमं उद्दिट्ठत्ता. निद्धारणञ्हि क्वचि कुतोचि केनचि होतीति.

५८. किञ्चापि अञ्ञत्थ ‘‘जनको हेतु, परिग्गाहतो पच्चयो, असाधारणो हेतु, साधारणो पच्चयो, सभागो हेतु, असभागो पच्चयो, पुब्बकालिको हेतु, सहप्पवत्तो पच्चयो’’तिआदिना हेतुपच्चया विभज्ज वुच्चन्ति, इध पन ‘‘चत्तारो खो, भिक्खवे, महाभूता हेतू, चत्तारो महाभूता पच्चया रूपक्खन्धस्स पञ्ञापनाया’’तिआदीसु (म. नि. ३.८५) विय हेतुपच्चयसद्दा समानत्थाति दस्सेतुं ‘‘उभयेनपि कारणमेवपुच्छती’’ति वुत्तं. तत्थ उभयेनाति हेतुपच्चयवचनद्वयेन. पुच्छति आयस्मा महामोग्गल्लानो देसनं वड्ढेतुकामो. किञ्चापीति अनुजाननसम्भावनत्थे निपातो. किं अनुजानाति? समानेपि द्विन्नं साङ्गणभावे तस्सा पजाननाप्पजाननहेतुकतं तेसं सेट्ठहीनतं. किं सम्भावेति? थेरस्स विचित्तपटिभानताय नानाहेतूपमाहि अलङ्कत्वा यथापुच्छितस्स अत्थस्स पाकटकरणं. तेनाह ‘‘नप्पजानाती’’तिआदि. हेतु चेव पच्चयो च सेट्ठहीनभावे. तथाअक्खातब्बतापि हि तेसं तन्निमित्ता एवाति.

५९. न्ति तेसं द्विन्नं पुग्गलानं हीनसेट्ठताय कारणं. ओपम्मेहि पाकटतरं कत्वा दस्सेतुं. एतन्ति सुत्ते अनन्तरं वुच्चमानं वीरियारम्भाभावेन अङ्गणस्स अप्पहानं. तेनाह ‘‘न छन्दं…पे… सन्धायाहा’’ति. कत्तुकम्यताछन्धन्ति कत्तुकम्यतासङ्खातं अङ्गणस्स पहातुकम्यतावसेन उप्पज्जनककुसलधम्मच्छन्दं. न जनेस्सतीति न उप्पादेस्सति. कुसलो वायामो नाम छन्दतो बलवाति आह ‘‘ततो बलवतरं वायामं न करिस्सती’’ति, छन्दम्पि अनुप्पादेन्तो कथं तज्जं वायामं करिस्सतीति अधिप्पायो. थामगतवीरियं उस्सोळ्हीभावप्पत्तं दळ्हं वीरियं. साङ्गणग्गहणेनेव अङ्गणानं किलेसवत्थुताय चित्तस्स संकिलिट्ठताय सद्धाय पुन संकिलिट्ठग्गहणं सविसेसं किलिट्ठभावविभावनन्ति आह ‘‘सुट्ठुतरं किलिट्ठचित्तो’’ति. मलिनचित्तोतिआदीसुपि ‘‘तेहियेवा’’ति आनेत्वा सम्बन्धितब्बं. उक्खलिपुच्छनचोळकस्स विय वसापीतपिलोतिका विय च दुम्मोचनीयभावेन मलग्गहणं मलीनता, पीळनं हिंसनं अविप्फारिकताकरणं विबाधनं दरथपरिळाहुप्पादनेन परिदहनं उपतापनं, कालन्ति कालनं, यथागहितस्स अत्तभावस्स खेपनं आयुक्खयन्ति अत्थो. करिस्सतीति पवत्तेस्सति, पापुणिस्सतीति वुत्तं होति. तथाभूतो च पाणं चजिस्सति नामाति आह ‘‘मरिस्सती’’ति.

सेय्यथापीति उपमानिदस्सने निपातो. तदत्थं दस्सेन्तो ‘‘यथा नामा’’ति आह. पंसुआदिनाति आदि-सद्देन जल्लादीनं सङ्गहो, घंसनादीहीति आदि-सद्देन छारिकापरिमज्जनादीनं सङ्गहोति. ‘‘अभिरूपाय कञ्ञा दातब्बा’’तिआदीसु विय अन्तरेनपि अतिसयत्थबोधकसद्देन अतिसयत्थो ञायतीति आह ‘‘मलग्गहिततराति वुत्तं होती’’ति. पटिपुच्छावचनन्ति अनुमतिपुच्छाविसेसो. एवंकरियमानाति अपरिभोग-अपरियोदपनरजोपथनिक्खिपनेहि किलिट्ठभावं आपादियमाना. ओपम्मं सम्पटिपादेन्तोति यथूपनीतं उपमं उपमेय्यत्थेन समं कत्वा पटिपादेन्तो, संसन्देन्तोति अत्थो. साङ्गणो पुग्गलोति साङ्गणो तस्मिं अत्तभावे असुज्झनकपुग्गलो. आपणादितो कुलघरं आनीतस्स मलग्गहितकंसभाजनस्स तत्थ लद्धब्बाय विसुद्धिया अलाभतो यथा अनुक्कमेन संकिलिट्ठतरभावो, एवं घरतो निक्खन्तस्स पुग्गलस्स पब्बज्जाय लद्धब्बाय विसुद्धिया अलाभतो अनुक्कमेन संकिलिट्ठतरभावोति दस्सेन्तो ‘‘संकिलिट्ठकंसपातिया’’तिआदिमाह. संकिलिट्ठतरभावो च नाम पब्बजितस्स आजीवविपत्तिवसेन वा सिया आचारदिट्ठिसीलविपत्तीसु अञ्ञतरवसेन वाति तं सब्बं सङ्गहेत्वा दस्सेतुं ‘‘तस्स पुग्गलस्सा’’तिआदि वुत्तं. पाचित्तियवीतिक्कमनग्गहणेन हि एकच्चदिट्ठिविपत्तियापि सङ्गहो होतीति. एत्थ ठितस्साति एतिस्सं आजीवविपत्तियं ठितस्स. इमिना नयेन सेसेसुपि यथारहं वत्तब्बं. सब्बपरिससाधारणा महाथेरस्स देसना, तस्मा गहपतिवसेनपि योजेतब्बं. तत्थ उक्कंसगतसंकिलिट्ठतरभावं दस्सेन्तो ‘‘मातुघातादिआनन्तरियकरण’’न्ति आह. अविसोधेत्वाति यथा अत्तनो सीले वा दिट्ठिया वा विसुद्धि होति, एवं किलेसमलिनचित्तसन्तानं अविसोधेत्वा.

भब्बपुग्गलोति उपनिस्सयादिसम्पत्तिया तस्मिं अत्तभावे विसुद्धपुग्गलो. आदिं कत्वाति इमिना धोवनघंसनादीहि परियोदपनं आदिमन्तं कत्वा वदति. सुद्धट्ठानं यत्थ वा न रजेन ओकिरीयति. दण्डकम्मं कत्वाति ‘‘एत्तका उदका, वालुका वा आनेतब्बा’’ति दण्डकम्मं कत्वा. एत्थ ठितस्साति परिसुद्धे सीले ठितस्स. सम्मावत्तपटिपत्तिसीलेहि सीलविसुद्धि दस्सिता. वत्तपटिपत्तियापि हि अङ्गणानं विक्खम्भनं सिया. तथा हिस्सा संकिलिट्ठकंसपातिया परिसुद्धपरियोदातभावो उपमाभावेन वुत्तो. पन्तसेनासनवासो किलेसविक्खम्भनं किलेसानं तदङ्गनिवारणं. सोतापत्तिफलाधिगमो…पे… अरहत्तसच्छिकिरियाति सत्तसुपि ठानेसु ‘‘परिसुद्धपरियोदातभावो विया’’ति पदं आनेत्वा सम्बन्धितब्बं. पब्बजितस्स हि विसुद्धि नाम हेट्ठिमन्तेन सीलविसुद्धिया वा सिया कम्मट्ठानानुयोगवसेन विवेकवासेन झानस्साधिगमेन वा विपस्सनाभावनाय वा सामञ्ञफलाधिगमेन वाति.

रागट्ठानियन्ति रागुप्पत्तिहेतुभूतं. विसभागारम्मणं सन्धाय वदति ‘‘इट्ठारम्मण’’न्ति. तस्मिन्ति इट्ठारम्मणे. विपन्नस्सतीति मुट्ठस्सति. तं निमित्तन्ति सुभनिमित्तं. आवज्जिस्सतीति अयोनिसो आवज्जिस्सति. सयमेव अञ्ञेन अवोमिस्सो. कुसलवारपच्छिन्दनमेव चेत्थ अनुद्धंसनं दट्ठब्बं. सेसन्ति ‘‘साङ्गणो संकिलिट्ठचित्तो’’तिआदि. वुत्तनयानुसारेनाति पठमवारे वुत्तनयानुसारेन. सब्बन्ति मातुघातादिआनन्तरियकरणपरियोसानं सब्बं उपमासंसन्दनवचनं.

अतिविरहाभावतोति सतिसम्मोसाभावतो, उपट्ठितस्सति भावतोति अत्थो. सेसन्ति ‘‘सो अरागो’’तिआदि. ‘‘धोवनघंसनसण्हछारिकापरिमज्जनादीही’’तिआदिना दुतियवारानुसारेन. ‘‘को नु खो’’तिआदि पुच्छावसेन आगतं, इदं निगमनवसेनाति अयमेव विसेसो.

६०. अङ्गणन्ति तत्थ तत्थ नामतो एव विभावितं, न पन सभावतो, पभेदतो वाति सभावादितो विभावनं सन्धायाह ‘‘नानप्पकारतो पाकटं कारापेतुकामेना’’ति. इच्छाय अवचरानन्ति इच्छावसेन अवचरणानं. ओतिण्णानन्ति चित्तसन्तानं अनुपविट्ठानं. ते पन तत्थ पच्चयवसेन निब्बत्तत्ता पवत्ता नाम होन्तीति आह ‘‘पवत्तान’’न्ति. नानप्पकारानन्ति विसयभेदेन पवत्तिआकारभेदेन च नानाविधानं. येनकारणेन. न केवलं लाभत्थिकता एव, अथ खो पुञ्ञवन्तता सक्कतगरुकता च एत्थ कारणभावेन गहेतब्बाति दस्सेन्तो ‘‘पकतियापि चा’’तिआदिमाह. तेन लाभत्थिकोपि न यो कोचि एवं चित्तं उप्पादेति पुञ्ञवा सम्भावनीयोति दस्सेति. थेरा अवज्जपटिच्छादनभयेन मज्झिमानं आरोचेन्ति, तथा मज्झिमा नवकानं, नवका पन अत्तनो नवकभावेन विघासादादीनं आरोचेन्ति ‘‘पस्सथ तुम्हाकं थेरस्स कम्म’’न्ति. विघासादादयो नाम ‘‘ईदिसस्स सन्तिके ओवादत्थं तुम्हे आगता’’ति भिक्खुनीनं आरोचेन्ति. न च मं भिक्खू जानेय्युन्ति न च वत मं भिक्खू जानेय्युं, अहो वत मं भिक्खू न जानेय्युन्ति योजना. ठानं खो पनेतन्ति एत्थ खो-सद्दो अवधारणत्थो, पन-सद्दो वचनालङ्कारोति आह ‘‘अत्थियेवा’’ति. पुब्बे इच्छुप्पादवारवण्णनाय वुत्तनयेन. इति-सद्दो इध आसन्नकारणत्थोति तं दस्सेन्तो ‘‘इमिना कारणेना’’ति आह . इदञ्च कोपअप्पच्चयानमेव गहणं. तादिसानन्ति कोपअप्पच्चयाधिभूतानन्ति अधिप्पायो.

अनुरहोति अनुरूपे रहसि. एवमेव हि अत्थं दस्सेतुं ‘‘विहारपच्चन्ते’’तिआदि वुत्तं. पुरिमसदिसमेवाति ‘‘लाभत्थिको ही’’तिआदिना वुत्तेन पुरिमेन योजनानयेन सदिसमेव.

चोदनाय पटिपुग्गलभावो, चोदना च आपत्तियाति चुदितकेन चोदकस्स समानभावो आपत्तिआपन्नतायाति आह ‘‘समानोति सापत्तिको’’ति. सप्पटिपुग्गलेनेवस्स चोदनिच्छाय कारणं विभावेतुं ‘‘अय’’न्तिआदि वुत्तं. न चायं सापत्तिकताय एव समानतं इच्छति, अथ खो अञ्ञथापीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. अञ्ञेन वा पटिपुग्गलेन सप्पटिपुग्गलो. अयञ्हि ‘‘सप्पटिपुग्गलोव मं चोदेय्या’’ति इच्छति ‘‘एवाहं तस्स पटिपुग्गलेहि सद्धिं एकज्झासयो हुत्वा तस्स उपरि किञ्चि वत्तुं कातुं वा लभिस्सामी’’ति मञ्ञमानो. इमस्मिं पन पक्खे नो अप्पटिपुग्गलोति नत्थि एतस्स पटिपुग्गलोति अप्पटिपुग्गलोति एवमत्थो वेदितब्बो.

‘‘अहो वता’’ति इदं पदं दिस्सतीति सम्बन्धो, इमस्स पुग्गलस्स इच्छाचारे ठितत्ता भिक्खूनं धम्मं देसेय्याति वचनतो ‘‘तञ्च खो अनुमतिपुच्छाया’’ति वुत्तं. न हेस ‘‘सच्चं किर त्वं भिक्खू’’तिआदिना किञ्चि वीतिक्कमं उद्दिस्स भगवता पुच्छितब्बतं इच्छति. नो मग्गं वा फलं वा विपस्सनं वा अन्तरं कत्वाति मग्गभावनं वा फलसच्छिकिरियं वा सिखाप्पत्तविपस्सनानुयोगं वा निरोधसमापज्जनं वा झानसमापज्जनमेव वा अन्तरं कारणं कत्वा भगवता अत्तानं पटिपुच्छितब्बं नो इच्छति. निच्चं अनिच्चन्तिआदिना अनुमतिग्गहणवसेन पुच्छितब्बं इच्छति, उत्तानमेव कत्वा पुच्छितब्बं इच्छतीति अत्थो. उपहरन्ते पस्सतीति सम्बन्धो. अभब्बट्ठानभिक्खुताय निहरिस्सन्ति सासनतो.

तं सम्पत्तिन्ति परिवारसम्पत्तिञ्चेव भिक्खूहि करियमानं सक्कारगरुकारसम्पत्तिञ्च. गहेत्वा परिभुञ्जन्ति मया संविभागे करियमाने. सयमेव पञ्ञायतीति सयमेव गन्त्वा भिक्खूनं पुरतो अत्तानं दस्सेति, पुरतो वसन्तं पन भिक्खु पुरक्खत्वा गच्छन्तियेवाति अधिप्पायो.

दक्खिणोदकन्ति अग्गतो उपनीयमानं दक्खिणोदकं. यतो एव-कारो, ततो अञ्ञत्थ नियमो इच्छितो. अवधारणत्थं वा एव-कारग्गहणन्ति कत्वा अहमेव लभेय्यन्ति अहं लभेय्यमेवाति एवमेतं अवधारणं दट्ठब्बन्ति अधिप्पायेनाह ‘‘अहमेव लभेय्यन्ति इच्छा नातिमहासावज्जा’’ति, अञ्ञथा यथारुतवसेन अवधारणे गय्हमाने ‘‘न अञ्ञे लभेय्यु’’न्ति अयमेवेत्थ अत्थो सियाति. पासादिको होतीति इदं तस्स अग्गासनादिपच्चासीसनाय कारणदस्सनं.

अनुमोदनन्ति मङ्गलामङ्गलेसु अनुमोदनावसेन पवत्तेतब्बधम्मकथं. खण्डानुमोदनन्ति अनुमोदनेकदेसं. ‘‘पुब्बे अनुमोदितपुब्बो अनुमोदतू’’ति अवत्वा थेरेन वुत्तमत्तेयेव.

तादिसेसु ठानेसूति तादिसेसु पेसलानं बहुस्सुतानं वसनट्ठानेसु. सब्बम्पि रतिं पवत्तनतो सब्बरत्तिकानि. विनिच्छयकुसलानन्ति अनेकविहितेसु कङ्खट्ठानियेसु कङ्खाविनयनाय तं तं पञ्हानं विनिच्छये कुसलानं छेकानं. तेसु तेसु धम्मकथिकेसु अज्झिट्ठेसु वारेन धम्मं कथेन्तेसु ‘‘अयं ब्यत्तो’’ति धम्मज्झेसकेन अज्झिट्ठत्ता ओकासं अलभमानो.

सक्कच्चञ्चकरेय्युन्ति भिक्खू यं मम अभिवादनपच्चुट्ठानञ्जलिकम्मसामीचिकम्मादिं करोन्ति. तं आदरेनेव करेय्युं, यञ्च मे परिक्खारजातं पटियादेन्ति, तम्पि सुन्दरं सम्मदेव अभिसङ्खतं करेय्युन्ति अत्थो. भारियन्ति पासाणच्छत्तं विय गरुकातब्बं. एतं विधिन्ति एतं ‘‘सक्करेय्यु’’न्तिआदिना वुत्तसक्कारादिविधिं. तेनाति तेन कारणेन, बाहुसच्चादिगुणविसेसवतो एव सक्कारादीनं अरहत्ताति अत्थो. एवरूपन्ति ईदिसं ‘‘पियो गरू’’तिआदिना (अ. नि. ७.३७) वुत्तप्पकारं. एवं करेय्युन्ति एवं ‘‘सक्करेय्यु’’न्तिआदिना वुत्तप्पकारं सक्कारादिं करेय्युं. एस नयोति योयं भिक्खुवारे वुत्तविधि, एसेव नयो. इतो परेसु भिक्खुनीवारादीसु वारेसु.

अहमेव लाभी अस्सन्ति एत्थापि हेट्ठा वुत्तनयेनेव अवधारणं गहेतब्बं. पिण्डपातस्स पणीतता उपसेचनादिवसेनाति आह ‘‘सप्पितेलमधुसक्खरादिपूरितान’’न्ति . मञ्चपीठादीनन्ति निदस्सनमत्तं उतुसप्पायानं निवातानं फस्सिततलानं पिहितद्वारकवाळवातपानादीनम्पि पणीतसेनासनभावतो. आदि-सद्देन वा तेसम्पि गहणं दट्ठब्बं. सब्बत्थापीति सब्बेसु तेसु चतूसुपि पच्चयवारेसु.

६१. कायकम्मं दिस्वाति इदं न कायकम्मं चक्खुविञ्ञेय्यं, कायकम्मुना पन सह पवत्तं ओट्ठपरिप्फन्दनं भाकुटिकरणं कायङ्गादिदस्सनं कायकम्मदस्सनं विय होतीति कत्वा वुत्तं. वचीकम्मं सुत्वाति एत्थापि एसेव नयो, तस्मा कायविकारजनका धम्मा ‘‘दिस्सन्ती’’ति वुत्ता, वचीविकारजनका ‘‘सूयन्ती’’ति. ततो एव च ते पच्चक्खकाले सम्मुखकाले दिस्सन्ति नाम. तिरोक्खकाले असम्मुखकाले सूयन्ति नाम. अनुरूपतो गहणं अनुग्गहो. आरञ्ञिकत्तन्ति तस्स भिक्खुनो धुतगुणत्तानुरूपतो गण्हाति. तेनाह ‘‘आरञ्ञिकत्तं अनुग्गण्हाती’’ति. अरञ्ञे निवासो अस्साति आरञ्ञिको. पन्तं परियन्तं दूरतरं सेनासनं अस्साति पन्तसेनासनो. तं पन अत्थमत्तेन दस्सेन्तेन ‘‘पन्तसेनासने वसती’’ति वुत्तं. भिक्खासङ्खातानं पिण्डानं पातो पिण्डापातो, तं पिण्डपातं उञ्छति गवेसतीति पिण्डपातिको. पिण्डाय पतितुं चरितुं वतमेतस्साति वा पिण्डपाति, सो एव पिण्डपातिको. दानतो अवखण्डनतो अपेतं अपदानं, सह अपदानेन सपदानं, अनवखण्डनं. अनुघरं चरणसीलो सपदानचारी. उन्नतभावेन पंसुकूलं विय पंसुकूलं, पंसु विय वा कुच्छितभावं उलति गच्छतीति पंसुकूलं, तस्स धारणं इध पंसुकूलं, तं सीलमस्साति पंसुकूलिको.

तीहिकारणेहि लूखं वेदितब्बं अग्घफस्सवण्णपरिहानितो अपंसुकूलम्पि, को पन वादो पंसुकूलन्ति अधिप्पायो. थूलदीघसुत्तकेनाति थूलेन ओलम्बमानेन दीघसुत्तकेन. वण्णेनाति एत्थ फस्सेनपि परिहायतीति वत्तब्बं. तञ्हि तत्थ खरफस्सम्पि होतियेवाति. कस्मा पन पाळियं आरञ्ञिकादिग्गहणेन चत्तारोव धुतगुणा वुत्ताति? पधानत्ता, तग्गहणेनेव च इतो परेसम्पि सुखपरिभोगताय गहणसम्भवतो. यो हि आरञ्ञिको पन्तसेनासनो, तस्स अब्भोकासिक-रुक्खमूलिक-नेसज्जिक-यथासन्थतिक-सोसानिकङ्गानि सुपरिपूरानि. यो च पिण्डपातिको सपदानचारी च, तस्स पत्तपिण्डिकखलुपच्छाभत्तिकएकासनिकङ्गानि. यो पन पंसुकूलिको, तस्स तेचीवरिकङ्गं सुपरिहरमेवाति. पधानत्ता हि भगवतापि ‘‘कदाहं नन्दं पस्सेय्यं, आरञ्ञं पंसुकूलिक’’न्तिआदिना (सं. नि. २.२४२; नेत्ति. १००) तत्थ तत्थ आरञ्ञिकादयो एव गय्हन्ति. एत्तकाति पाळियं आगतानं परिच्छिज्ज गहणमेतं, न एत्तका सब्बेपि एकस्स एकंसतो सम्भवन्ति, नापि एत्तकायेव पापधम्मा पहातब्बा. न हि मक्खपळासादीनं अप्पहीनभावेपि सब्रह्मचारी नेव सक्करोन्ति…पे… न पूजेन्तीति.

तमत्थन्ति ‘‘यस्स कस्सची’’तिआदिना वुत्तमत्थं. उपमाय पाकटं करोन्तोति अन्वयतो ब्यतिरेकतो च उदाहरणेन विभावेन्तो. अहिकुणपादीनं अतिपटिकूलजिगुच्छनीयता अतिविय दुग्गन्धताय. सा च अहीनं तिखिणकोपताय, कुक्कुरमनुस्सानं ओदनकुम्मासूपचयताय सरीरस्स होतीति वदन्ति. इमेसन्ति अहिआदीनं. वड्ढेत्वाति उपरूपरि खिपनेन रचितं कत्वा. तं पन वड्ढितं तेन च भाजनं पूरितं होतीति आह ‘‘वड्ढेत्वा परिपूरेत्वा’’ति. जनस्स दस्सनयोग्यं दस्सनीयं जञ्ञं, तं परमपरिसुद्धं मनोहरञ्च होतीति आह ‘‘चोक्खचोक्ख’’न्ति. अभिनवनिविट्ठा महामाता वधुका. सा पन पुत्तलाभयोग्यतं उपादाय मङ्गलवचनेन ‘‘जनी’’ति वुच्चति, तस्सा निय्यमानं पण्णाकारं जनिया हरतीति जञ्ञं. उभयत्थाति अत्थद्वये. पुनरुत्तन्ति आमेडितवचनमाह. न मनापं एतस्साति अमनापो, तस्स भावो अमनापता, तथापवत्तो चित्तुप्पादोति आह ‘‘अमनापं इदन्ति…पे… अधिवचन’’न्ति. बुद्धवेसत्ता लिङ्गस्स परिसुद्धकंसपातिसदिसका. कुणपरचनं विय इच्छावचरेहि सन्तानस्स भरितभावो. सो पन तेसं अप्पहीनतायाति आह ‘‘इच्छावचरानं अप्पहान’’न्ति.

६२. ‘‘तेन गामन्तविहारं अनुग्गण्हाती’’ति वत्तब्बे ‘‘आरञ्ञिकत्त’’न्ति पन पोत्थके लिखितं. न हि सुक्कपक्खे पाळियं आरञ्ञिकग्गहणं अत्थि, सति च इच्छावचरप्पहाने गामन्तविहारो एकन्तेन न पटिक्खिपितब्बो, इच्छितब्बोव तादिसानं उत्तरिमनुस्सधम्मपटिच्छादनतो . तथा हि वक्खति ‘‘अप्पिच्छतासमुट्ठानेही’’तिआदि. सालिवरभत्तरचनं विय इच्छावचरप्पहानं मनुञ्ञभावतो तित्तिहेतुतो च.

६३. मंन्ति च उपयोगवचनं पटि-सद्दयोगेन, अत्थो पन सम्पदानमेवाति आह ‘‘मय्हं तुय्ह’’न्ति च. ‘‘समये’’ति भुम्मत्थे ‘‘समय’’न्ति उपयोगवचनं. गिज्झकूटपण्डवइसिगिलिवेभारवेपुल्लपब्बतानं वसेन समन्ततो गिरिपरिक्खेपेन. राजगहेति समीपत्थे भुम्मवचनन्ति आह ‘‘तं निस्साय विहरामी’’ति.

पुराणयानकारपुत्तोति पुराणे पब्बजिततो पुब्बे यानकारपुत्तो तथापञ्ञातो. जिम्हन्ति गोमुत्तकुटिलं. तेनाह ‘‘सप्पगतमग्गसदिस’’न्ति. सोति पण्डुपुत्तो. इतरोति समिति. चिन्तितट्ठानमेवाति चिन्तितचिन्तितट्ठानमेव तच्छति, तञ्च खो न तस्स चित्तानुसारेन, अथ खो अत्तनो सुत्तानुसारेन तच्छन्तो यानकारपुत्तो. चित्तन्ति अत्तनो चित्तेन मम चित्तं जानित्वा विय.

‘‘न सद्धाय पब्बजितो’’ति इमिनाव कम्मफलसद्धाय अभावो नेसं पकासितोति आह ‘‘अस्सद्धाति बुद्धधम्मसङ्घेसु सद्धाविरहिता’’ति. पब्बजितानं जीविका अत्थो एतेसन्ति जीविकत्था. तेनाह ‘‘इणभयादीही’’तिआदि. केराटिकं वुच्चति साठेय्यं. सठानं गुणवाणिजकानं कम्मं साठेय्यन्ति आह ‘‘साठेय्यञ्ही’’तिआदि. तुच्छसभावेन मानो नळो वियाति नळो, मानसङ्खातो उग्गतो नळो एतेसन्ति उन्नळा. तेनाह ‘‘उट्ठिततुच्छमाना’’ति. लहुकताय वा चपला. फरुसवचनताय खरवचना. तिरच्छानकथाबहुलताय निरत्थकवचनपलापिनो. असंवुतकम्मद्वाराति इदं कम्मद्वारादीनं असंवुतभावो उप्पत्तिद्वारानं असंवुतताय एव होतीति कत्वा वुत्तं. अथ वा छसु इन्द्रियेसूति निमित्ते भुम्मं, छसु इन्द्रियेसु निमित्तभूतेसु असंवुतकम्मद्वाराति अत्थो. या मत्ताति भोजने अयुत्तपरियेसन-अयुत्तपटिग्गहण-अयुत्तपरिभोगे वज्जेत्वा युत्तपरियेसन-युत्तपटिग्गहण-युत्तपरिभोगसङ्खाता या मत्ता अप्पमत्तेहि जानितब्बा. तेनाह ‘‘युत्तता’’ति. जागरेति रत्तिन्दिवं आवरणियेहि धम्मेहि चित्तपरिसोधनसङ्खाते जागरे. तेसं जागरिताय अधिसीलसिक्खाय गारवरहितानं इतरसिक्खासु पतिट्ठा एव नत्थीति दस्सेन्तो ‘‘सिक्खापदेसु बहुलगारवा न होन्ती’’ति वत्वा तमेव गारवाभावं सरूपेन विभावेन्तो ‘‘आपत्तिवीतिक्कमबहुला’’ति आह.

पकतियापि सिद्धाय रतनत्तयसद्धाय कम्मफलसद्धाय च सद्धा. पिवन्ति मञ्ञे यथा तं द्रवभूतं अमतं लद्धा. घसन्ति मञ्ञे यथा तं बहलपिण्डिकसुधाभोजनं लद्धा. अत्तमनवाचं निच्छारेन्ता ‘‘साधु साधू’’ति. तमेव पन साधुकारं हदये ठपेत्वा अब्भनुमोदन्ता. एत्थ च अत्तमनवाचानिच्छारणं पिवनसदिसं कत्वा वुत्तं बहिद्धाभावतो, मनसा अब्भनुमोदनं पन अब्भन्तरभावतो घसनसदिसं वुत्तं. सङ्खादनज्झोहरणञ्हि घसनन्ति. रस्सञ्च एकवचनं होतीति आह ‘‘रस्से सति सारिपुत्तस्स उपरि होती’’ति. दीघञ्च बहुवचनं होतीति आह ‘‘दीघे सति सब्रह्मचारीन’’न्ति. ‘‘उपरि होती’’ति आनेत्वा सम्बन्धो. आलसियब्यसनादीहीति आलसियेन वा ञातिब्यसनादीहि वा. ‘‘महानागाति वुच्चन्ती’’ति वत्वा तत्थ कारणं विभावेन्तो ‘‘तत्रा’’तिआदिमाह. तत्थ ‘‘न गच्छन्तीति नागा, न आगच्छन्तीति नागा, न आगुं करोन्तीति नागा’’ति यो विविधो वचनत्थो इच्छितो, तं विचारेत्वा दस्सेतुं ‘‘छन्दादीही’’तिआदि वुत्तं, तं पन ञेय्यावबोधाय वचनतो अप्पमत्तकारणं.

सयमेव आगुं न करोति सब्बथा मग्गेन पहीनआगुत्ता. सो कामयोगादिके सब्बसंयोगे दसविधसंयोजनप्पभेदानि च सब्बबन्धनानि विसज्ज जहित्वा सब्बत्थ यक्खादीसु, सब्बेसु वा भवेसु केनचि सङ्गेन न सज्जति तीहि च विमुत्तीहि विमुत्तो, ततो एव इट्ठादीसु तादिभावप्पत्तिया तादि, सो वुत्तलक्खणेन तथत्ता तंसभावत्ता नागो पवुच्चतेति अत्थो वेदितब्बो. तेनाह ‘‘एवमेत्थ अत्थो वेदितब्बो’’ति. अञ्ञेहि खीणासवनागेहि अग्गसावकत्ता गुणविसेसयोगतो पुज्जतरा च पासंसतरा च. समं अनुमोदिसुन्ति अञ्ञमञ्ञस्स सुभासिततो सम्पटिच्छनेन समप्पवत्तमोदताय समं सदिसं अब्भनुमोदिंसु. तं पन समनुमोदनं ‘‘तत्था’’तिआदिना पाळिवसेनेव दस्सेति.

सम्मुतिपरमत्थदेसनाकथावण्णना निट्ठिता.

अनङ्गणसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. आकङ्खेय्यसुत्तवण्णना

६४. सम्पन्नन्ति परिपुण्णं, समन्ततो पन्नं पत्तन्ति सम्पन्नं. तेनाह ‘‘इदं परिपुण्णसम्पन्नं नामा’’ति. न्ति ‘‘सुवा’’ति वुत्तं सुवगणं. सम्पन्नोति सम्मदेव पन्नो गतो उपगतो. तेनाह ‘‘समन्नागतो’’ति. सम्पन्नन्ति सम्पत्तियुत्तं. सा पनेत्थ रससम्पत्ति अधिप्पेता सामञ्ञजोतनाय विसेसे अवट्ठानतो. तेनाह ‘‘सेय्यथापि खुद्दमधुं अनेळक’’न्ति, निद्दोसन्ति अत्थो. तेन वुत्तं ‘‘इदं मधुरसम्पन्नं नामा’’ति. सीलस्स अनवसेससमादानेन अखण्डादिभावापत्तिया च परिपुण्णसीला. समादानतो पट्ठाय अच्छिन्दनतो सीलसमङ्गिनो. समादानतो हि अच्चन्तविरोधिधम्मानुप्पत्तिया सीलसमङ्गिता वेदितब्बा, चेतनादीनं पन सीलनलक्खणानं धम्मानं पवत्तिक्खणे वत्तब्बमेव नत्थि. विसुद्धिमग्गे (विसुद्धि. १.९) वुत्ता, तस्मा तत्थ वुत्तनयेनेव वित्थारकथा वेदितब्बाति अधिप्पायो.

खेत्तपारिपूरीति निस्सितपारिपूरिया निस्सयपारिपूरिमाह निस्सितकम्मविपत्तिसम्पत्तिविसयत्ता यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. तथा हि खेत्तेन खण्डपूतिआदिदोसो वुत्तो. खेत्तं खण्डं होतीति अपरिपूरं होति सस्सपारिपूरिया अभावतो. तेनेवाह ‘‘सस्सं न उट्ठेती’’ति. पादमत्तस्सपि अनेकम्बणफलनतो महप्फलं होति. किसलयपलालादिबहुताय महानिसंसं. एवमेवन्ति यथा खित्तं बीजं खण्डादिचतुदोसवसेन अपरिपुण्णं होति, तदभावेन च परिपुण्णं, एवं सीलं खण्डादिचतुदोसवसेन अपरिपुण्णं होति, तदभावेन च परिपुण्णन्ति, चतुदोसतदभावसामञ्ञमेव निदस्सननिदस्सितब्बविपत्तिसम्पत्तीसु दस्सेति. महप्फलं होति विपाकफलेन. महानिसंसन्ति विपुलानिसंसं. स्वायं आनिसंसो इध पाळियं नानप्पकारेन वित्थारीयति.

एत्तावता किराति (अ. नि. टी. २.२.३७; अ. नि. टी. ३.१०.७१-७४) किर-सद्दो अरुचिसूचनत्थो. तेनेत्थ आचरियवादस्स अत्तनो अरुच्चनभावं दीपेति. सम्पन्नसीलाति अनामट्ठविसेसं सामञ्ञतो सीलसङ्खेपेन गहितं. तञ्च चतुब्बिधन्ति आचरियत्थेरो ‘‘चतुपारिसुद्धिसीलं उद्दिसित्वा’’ति आह. तत्थाति चतुपारिसुद्धिसीले. जेट्ठकसीलन्ति (सं. नि. टी. ३.५.४१२) पधानसीलं. उभयत्थाति उद्देसनिद्देसे. इध निद्देसे विय उद्देसेपि पातिमोक्खसंवरो भगवता वुत्तो ‘‘सम्पन्नसीला’’ति वुत्तत्ताति अधिप्पायो . सीलग्गहणञ्हि पाळियं पातिमोक्खसंवरवसेन आगतं. तेनाह ‘‘पातिमोक्खसंवरोयेवा’’तिआदि. तत्थ अवधारणेन इतरेसं तिण्णं एकदेसेन पातिमोक्खन्तोगधभावं दीपेति. तथा हि अनोलोकियोलोकने आजीवहेतु छसिक्खापदवीतिक्कमे गिलानपच्चयस्स अपच्चवेक्खितपरिभोगे च आपत्ति विहिताति. तीणीति इन्द्रियसंवरसीलादीनि. सीलन्ति वुत्तट्ठानं नाम अत्थीति सीलपरियायेन तेसं कत्थचि सुत्ते गहितट्ठानं नाम किं अत्थि यथा पातिमोक्खसंवरोति आचरियस्स सम्मुखत्ता अपटिक्खिपन्तोव उपचारेन पुच्छन्तो विय वदति. तेनाह ‘‘अननुजानन्तो’’ति. छद्वाररक्खामत्तकमेवाति तस्स सल्लहुकभावमाह चित्ताधिट्ठानमत्तेन पटिपाकतिकभावापत्तितो. इतरद्वयेपि एसेव नयो. पच्चयुप्पत्तिमत्तकन्ति फलेन हेतुं दस्सेति. उप्पादनहेतुका हि पच्चयानं उप्पत्ति. इदमत्थन्ति इदं पयोजनं इमस्स पच्चयस्स परिभुञ्जनेति अधिप्पायो. निप्परियायेनाति इमिना इन्द्रियसंवरादीनि तीणि पधानस्स सीलस्स परिवारवसेन पवत्तिया परियायसीलानि नामाति दस्सेति.

इदानि पातिमोक्खसंवरस्सेव पधानभावं ब्यतिरेकतो अन्वयतो च उपमाय विभावेतुं ‘‘यस्सा’’तिआदिमाह. तत्थ सोति पातिमोक्खसंवरो. सेसानीति इन्द्रियसंवरादीनि. तस्सेवाति ‘‘सम्पन्नसीला’’ति एत्थ यं सीलं वुत्तं, तस्सेव. सम्पन्नपातिमोक्खाति एत्थ पातिमोक्खग्गहणेन वेवचनं वत्वा तं वित्थारेत्वा…पे… आदिमाह. यथा अञ्ञथापि ‘‘इध भिक्खु सीलवा होती’’ति (महानि. १९९) पुग्गलाधिट्ठानाय देसनाय उद्दिट्ठं सीलं ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८; महानि. १९९) निद्दिट्ठं.

पातिमोक्खसंवरसंवुताति यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति ‘‘पातिमोक्ख’’न्ति लद्धनामेन सिक्खापदसीलेन पिहितकायवचीद्वारा. ते पन यस्मा एवंभूता तेन समन्नागता नाम होन्ति, तस्मा वुत्तं ‘‘पातिमोक्खसंवरेन समन्नागता’’ति.

अपरो नयो (उदा. अट्ठ. ३१; इतिवु. अट्ठ. ९७) – किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो. अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटीयन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा, तं पातिं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तो विमुत्तोति वुच्चति. वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति, ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च.

अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाती. ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२५) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो. ‘‘कण्ठेकालो’’तिआदीनं विय समाससिद्धि वेदितब्बा.

अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो. पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाती, तण्हादिसंकिलेसो. वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५७), तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५; अ. नि. ४.९) च आदि. ततो पातितो मोक्खोति पातिमोक्खो.

अथ वा पतति एत्थाति पाती, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं. नि. १.७०; सु. नि. १७१). ततो अज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो. अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो. ततो मोक्खोति पातिमोक्खो. अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा ‘‘पती’’ति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पातिमोक्खो . पातिमोक्खो एव पातिमोक्खो. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तत्थेन मोक्खो चाति पातिमोक्खो. पातिमोक्खो एव पातिमोक्खो. तथा हि वुत्तं ‘‘पातिमोक्खन्तिआदिमेतं मुखमेतं पमुखमेत’’न्ति (महाव. १३५) वित्थारो.

अथ वा -इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खो. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन, समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खो. पति पति मोक्खोति वा पातिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो. पातिमोक्खो एव पातिमोक्खो. मोक्खो वा निब्बानं, तस्स मोक्खस्स पतिबिम्बभूतोति पातिमोक्खो . सीलसंवरो हि निब्बेधभागियो सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय होति यथारहं किलेसनिब्बापनतोति पातिमोक्खो. पातिमोक्खोयेव पातिमोक्खो. अथ वा मोक्खं पति वत्तति मोक्खाभिमुखन्ति वा पातिमोक्खं. पातिमोक्खमेव पातिमोक्खन्ति एवमेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो.

आचारगोचरसम्पन्नाति कायिकवाचसिकअवीतिक्कमसङ्खातेन आचारेन चेव नवेसियगोचरतादिसङ्खातेन गोचरेन च सम्पन्ना, सम्पन्नआचारगोचराति अत्थो. अप्पमत्तेसूति अतिपरित्तकेसु अनापत्तिगमनीयेसु, दुक्कटदुब्भासितमत्तेसूति अपरे. वज्जेसूति गारय्हेसु. ते पन एकन्ततो अकुसलसभावा होन्तीति आह ‘‘अकुसलधम्मेसू’’ति. भयदस्सिनोति भयतो दस्सनसीला, परमाणुमत्तम्पि वज्जं सिनेरुप्पमाणं विय कत्वा भायनसीला. सम्मा आदियित्वाति सम्मदेव सक्कच्चं सब्बसो च आदियित्वा. सिक्खापदेसूति निद्धारणे भुम्मन्ति समुदायतो अवयवनिद्धारणं दस्सेन्तो ‘‘सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खथा’’ति अत्थमाह. सिक्खापदमेव हि समादातब्बं सिक्खितब्बञ्चाति अधिप्पायो. यं किञ्चि सिक्खाकोट्ठासेसूति सिक्खाकोट्ठासेसु मूलपञ्ञत्तिअनुपञ्ञतिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिआदिभेदं यं किञ्चि सिक्खितब्बं पटिपज्जितब्बं पूरेतब्बं सीलं. तं पन द्वारवसेन दुविधमेवाति आह ‘‘कायिकं वाचसिकञ्चा’’ति. इमस्मिं अत्थविकप्पे सिक्खापदेसूति आधारे भुम्मं सिक्खाभागेसु कस्सचि विसुं अग्गहणतो. तेनाह ‘‘तं सब्ब’’न्ति.

६५. कस्मा आरद्धन्ति (अ. नि. टी. ३.१०.७१-७४) देसनाय कारणपुच्छा. सीलानिसंसदस्सनत्थन्ति पयोजननिद्देसो. को अत्थो क्व अत्थो क्व निपातिताति? नयिदमेवं दट्ठब्बं. सीलानिसंसदस्सनत्थन्ति हि एत्थ ब्यतिरेकतो यं सीलानिसंसस्स अदस्सनं, तं इमिस्सा देसनाय कारणन्ति कस्मा आरद्धन्ति विनेय्यानं सीलानिसंसस्स अदस्सनतोति अत्थतो आपन्नो एव होतीति. तेनाह ‘‘सचेपी’’तिआदि. सीलानिसंसदस्सनत्थन्ति पन इमस्स अत्थं विवरितुं ‘‘तेस’’न्तिआदि वुत्तं. आनिसंसोति उदयो. ‘‘सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गलोकं उपपज्जती’’तिआदीसु (दी. नि. २.१५०; ३.३१६; अ. नि. ५.२१३; महाव. २८५) पन विपाकफलम्पि ‘‘आनिसंसो’’ति वुत्तं. को विसेसोति को फलविसेसो. का वड्ढीति को अब्भुदयो. विज्जमानोपि गुणो याथावतो विभावितो एव अभिरुचिं उप्पादेति, न अविभावितो, तस्मा एकन्ततो आनिसंसकित्तनं इच्छितब्बमेवाति दस्सेतुं विसकण्टकवाणिजो उदाहटो.

तत्थ गुळो नाम उच्छुरसं पचित्वा चुण्णादीहि मिस्सित्वा सम्पिण्डने पिण्डीभूतं. फाणितं अपिण्डितं द्रवीभूतं. खण्डं भिज्जनक्खमं. सक्खरा नाम फलिकसदिसा. सक्खरादीनिति आदि-सद्देन मच्छण्डिकानं सङ्गहो. तस्मिं काले गुळादीसु विसकण्टकवोहारो अपच्चन्तदेसे पचुरोति ‘‘पच्चन्तगामं गन्त्वा’’ति वुत्तं. दारके च पलापेसुं ‘‘विसकण्टकं मा गण्हन्तू’’ति.

पियोति पियायितब्बो. पियस्स नाम दस्सनं एकन्ततो अभिनन्दितब्बं होतीति आह ‘‘वियचक्खूहि सम्पस्सितब्बो’’ति. पीतिसमुट्ठानपसन्नसोम्मरूपपरिग्गहञ्हि चक्खु ‘‘पियचक्खू’’ति वुच्चति. तेसन्ति सब्रह्मचारीनं. मनवड्ढनकोति पीतिमनस्स परिब्रूहनतो उपरूपरि पीतिचित्तस्स उप्पादको. गरुट्ठानियोति गरुकरणस्स ठानभूतो. जानं जानातीति ञाणेन जानितब्बं जानाति. यथा वा अञ्ञे अजानन्तापि जानन्ता विय पवत्तन्ति, न एवमयं, अयं पन जानन्तो एव जानाति . पस्सं पस्सतीति दस्सनभूतेन पञ्ञाचक्खुना पस्सितब्बं पस्सति, पस्सन्तो एव वा पस्सति. एवं सम्भावनीयोति एवं विञ्ञुताय पण्डितभावेन सम्भावेतब्बो.

सीलेस्वेवस्स परिपूरकारीति सीलेसु परिपूरकारी एव भवेय्याति एवं उत्तरपदावधारणं दट्ठब्बं. एवञ्हि इमिना पदेन उपरिसिक्खाद्वयं अनिवत्तितमेव होति. यथा पन सीलेसु परिपूरकारी नाम होति, तं फलेन दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. विपस्सनाधिट्ठानसमाधिसंवत्तनिकताय हि इध सीलस्स पारिपूरी, न केवलं अखण्डादिभावमत्तं. तेनाह ‘‘यानि खो पन तानि अखण्डानि…पे… समाधिसंवत्तनिकानी’’ति. एवञ्च कत्वा उपरि सिक्खाद्वयं सीलस्स सम्भारभावेन गहितन्ति सीलस्सेवेत्थ पधानग्गहणं सिद्धं होति. तथा हि चित्तेकग्गतासङ्खारपरिग्गहानं सीलस्सानुरक्खणभावं वक्खति. यं पन वक्खति ‘‘सिक्खत्तयदेसना जाता’’ति (म. नि. अट्ठ. १.६५), तं इतरासम्पि सिक्खानं इध गहिततामत्तं सन्धाय वुत्तं, न पधानभावेन गहिततं. यदि एवं कथं सीलस्स अप्पमत्तकतावचनं. वुत्तञ्हेतं ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तक’’न्ति (दी. नि. १.७). तं पुथुज्जनगोचरं सन्धाय वुत्तं. तथा हि तत्थ न निप्पदेसतो सीलं विभत्तं, एवं कत्वा तत्थ सीलमत्तकन्ति मत्तग्गहणं समत्थितन्ति दट्ठब्बं. अनूनेनाति अखण्डादिभावेन, कस्सचि वा अहापनेन उपपन्नेन. आकारेनाति करणेन सम्पादनेन. चित्तसमथेति चित्तसमाधाने. युत्तोति अवियुत्तो पसुतो. यो सब्बेन सब्बं झानभावनं अननुयुत्तो, सो तं बहि नीहरति नाम. यो आरभित्वा अन्तरा सङ्कोचं आपज्जति , सो तं विनासेति नाम. यो पन ईदिसो अहुत्वा झानं उपसम्पज्ज विहरति, सो अनिराकतज्झानोति दस्सेन्तो ‘‘बहि अनीहटज्झानो’’तिआदिमाह.

अनिच्चस्स तेभूमकधम्मस्स, अनिच्चन्ति वा अनुपस्सना अनिच्चानुपस्सना. तथा दुक्खानुपस्सना अनत्तानुपस्सना च. तस्सेव निब्बिन्दनाकारेन पवत्ता अनुपस्सना निब्बिदानुपस्सना. विरज्जनाकारेन पवत्ता अनुपस्सना विरागानुपस्सना. निरोधस्स अनुपस्सना निरोधानुपस्सना. पटिनिस्सज्जनवसेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना. सुञ्ञागारगतो भिक्खु तत्थ लद्धकायविवेकताय समथविपस्सनावसेन चित्तविवेकं परिब्रूहेन्तो यथानुसिट्ठं पटिपत्तिया लोकं सासनञ्च अत्तनो विसेसाधिगमट्ठानभूतं सुञ्ञागारञ्च उपसोभयमानो गुणविसेसाधिट्ठानभावापादनेन विञ्ञूनं अत्थतो तं ब्रूहेन्तो नाम होतीति वुत्तं ‘‘ब्रूहेता सुञ्ञागारान’’न्ति. तेनाह ‘‘एत्थ चा’’तिआदि. अयमेव सुञ्ञागारानुब्रूहनविञ्ञुप्पसत्थानं भाजनं, न सेनासनपतिट्ठापनन्ति दस्सेन्तो आह ‘‘एकभूमकादि…पे… दट्ठब्बो’’ति. सुञ्ञागारग्गहणेन चेत्थ अरञ्ञरुक्खमूलादि सब्बं पधानानुयोगक्खमं सेनासनं गहितन्ति दट्ठब्बं.

तण्हाविचरितदेसनाति ‘‘अज्झत्तिकस्स उपादाया’’ति (विभ. ९३७) आदिनयप्पवत्तं तण्हाविचरितसुत्तं. तण्हापदट्ठानत्ताति तण्हासन्निस्सयत्ता. न हि तण्हाविरहिता मानदिट्ठिपवत्ति अत्थि. मानदिट्ठियो ओसरित्वाति दस्सेतब्बताय मानदिट्ठियो ओगाहेत्वाति अत्थो. गहणत्थमेव हि देसेतब्बधम्मस्स देसनाय ओसरणं. तण्हामानदिट्ठियो पपञ्चत्तयं सत्तसन्तानस्स संसारे पपञ्चनतो अनुप्पबन्धनवसेन वित्थारणतो. सीलपदट्ठानत्ताति सीलाधिट्ठानत्ता.

अधिचित्तसिक्खा वुत्ताति आनेत्वा सम्बन्धो. विपस्सनावसेन सुञ्ञागारवड्ढनेति योजना. द्वेपि सिक्खाति अधिचित्ताधिपञ्ञासिक्खा. सङ्गहेत्वाति अधिसीलसिक्खाय सद्धिं सङ्गहेत्वा वुत्ता. यदि एवमयं सिक्खत्तयदेसना जाताति सिक्खत्तयानिसंसप्पकासनी सियाति अनुयोगं सन्धायाह ‘‘एत्थ चा’’तिआदि. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. इन्द्रियसंवरो विय पातिमोक्खसंवरस्स चतुपारिसुद्धिसीलस्स आरक्खभूता चित्तेकग्गता विपस्सना च इध गहिताति तदुभयं अप्पधानं, सीलमेव पन पधानभावेन गहितन्ति वेदितब्बं. तेनाह ‘‘सीलानुरक्खिका एवा’’तिआदि.

बलवतरसुखन्ति समुप्पन्नब्याधिदुक्खतो बलवतरं, तं अभिभवितुं समत्थं झानसुखं उप्पज्जति. बलवममत्तं होति, तेन दळ्हअत्तसिनेहेन विलुत्तहदयो कुसलधम्मे छड्डेन्तो सो तथारूपेसु…पे… पोसेता होति. बलवममत्तं वा सिनेहो न होति ‘‘सुद्धो सङ्खारपुञ्जो’’ति याथावदस्सनेन अहंकारममंकाराभावतो. दुब्भिक्खभये खुदाभिभवं सन्धायाह ‘‘सचेपिस्स अन्तानि बहि निक्खमन्ती’’ति. ब्याधिभयं सन्धायाह ‘‘उस्सुस्सति विसुस्सनी’’ति. आदि-सद्देन गहितं चोरभयं सन्धायाह ‘‘खण्डाखण्डिको वा’’ति. उभयस्साति समथविपस्सनाद्वयस्स. एत्थ च ‘‘अज्झत्तं चेतो…पे… सुञ्ञागारान’’न्ति इमेहि विसेसनिब्बेधभागियभावापादनेन सीलं रक्खितुं समत्था एव चित्तेकग्गताविपस्सना गहिता. यस्मा परतो झानविमोक्खफलाभिञ्ञाणअधिट्ठानभावो सीलस्स उद्धटो, तस्मा तस्स भिय्योपि सम्भारभूता एव चित्तेकग्गता विपस्सना तत्थ तत्थ गहिताति वेदितब्बा.

सीलादीति आदि-सद्देन यथावुत्तचित्तेकग्गताविपस्सना सङ्गण्हाति, सीलस्स वा मूलकारणभूतं सब्बं कम्मस्सकतञाणञ्च सङ्गण्हाति कम्मपथसम्मादिट्ठिं वा. सीलञ्हि तदञ्ञम्पि पुञ्ञकिरियावत्थु तेनेव परिसोधितं महप्फलं होति महानिसंसन्ति. लाभी अस्सन्ति लाभा साय संवरणसीलपरिपूरणं पाळियं आगतं किमीदिसं भगवा अनुजानातीति? न भगवा सभावेन ईदिसं अनुजानाति, महाकारुणिकताय पन पुग्गलज्झासयेन एवं वुत्तन्ति दस्सेन्तो ‘‘न चेत्था’’तिआदिमाह. तत्थ घासेसनं छिन्नकथो न वाचं पयुत्तं भणेति छिन्नकथो मूगो विय हुत्वा ओभासपरिकथानिमित्तविञ्ञत्तिपयुत्तं घासेसनं वाचं न भणे न कथेय्याति अत्थो. पुग्गलज्झासयवसेनाति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘येसञ्ही’’तिआदिमाह. रसो सभावभूतो आनिसंसो रसानिसंसो.

पच्चयदानकाराति चीवरादिपच्चयवसेन दानकारा. ‘‘देवानं वा’’ति वुत्तवचनं पाकटीकातुमाह ‘‘देवापी’’तिआदि. ‘‘पञ्चिमे गहपतयो आनिसंसा’’तिआदीसु (दी. नि. २.१५०) अनिसंससद्दो फलपरियायोपि होतीति आह ‘‘उभयमेतं अत्थतो एक’’न्ति.

सस्सुससुरा च तप्पक्खिका च सस्सुससुरपक्खिका. ते ञातियोनिसम्बन्धेन आवाहविवाहसम्बन्धवसेन सम्बन्धा ञाती. सालोहिताति योनिसम्बन्धवसेन. एकलोहितसम्बद्धाति एकेन समानेन लोहितसम्बन्धेन सम्बद्धा. पेच्चभावं गताति पेतूपपत्तिवसेन निब्बत्तिं उपगता. ते पन यस्मा इध कतकालकिरिया कालेन कतजीवितुपच्छेदा होन्ति, तस्मा वुत्तं ‘‘कालकता’’ति. पसन्नचित्तोति पसन्नचित्तको. कालकतो पिता वा माता वा पेतयोनिं उपपन्नोति अधिकारतो विञ्ञायतीति वुत्तं ‘‘महानिसंसमेव होती’’ति, तस्स तथा सीलसम्पन्नत्ताति अधिप्पायो. अरियभावे पन सति वत्तब्बमेव नत्थि. तेनाह ‘‘अनेकानि कप्पसतसहस्सानी’’तिआदि. बहुकारन्ति बहुपकारं. उपसङ्कमनन्ति अभिवादनादिवसेन उपगमनं. पयिरुपासनन्ति उपट्ठानन्ति.

६६. अज्झोत्थरिताति मद्दिता. उक्कण्ठाति रिञ्चना अनभिरति अननुयोगो. सीलवा भिक्खु अत्तनो सीलखण्डभयेन समाहितो विपस्सको च पच्चयघातेन अरतिया रतिया च सहिता अभिभविताव होतीति आह ‘‘सीलादिगुणयुत्तेनेवा’’तिआदि.

चित्तुत्रासो भायतीति भयं. आरम्मणं भायति एतस्माति भयं. पुरिमवारसदिसत्ता वुत्तनयमेवाति अतिदिसित्वापि पुन तं दस्सेतुं ‘‘सीलादिगुणयुत्तो ही’’तिआदि वुत्तं. थेरस्स हेट्ठा निसिन्नत्ता देवताय दारका सकभावेन सण्ठातुं सुखेन वत्तितुं असक्कोन्ता असमत्था.

अधिकं चेतोति अभिचेतो, उपचारज्झानचित्तं. तस्स पन अधिकता पाकतिककामावचरचित्तेहि सुन्दरताय सपटिपक्खतो विसुद्धिया चाति आह ‘‘अभिक्कन्तं विसुद्धिचित्त’’न्ति. अधिचित्तन्ति समाधिमाह, सो च उपचारसमाधि दट्ठब्बो. विवेकजं पीतिसुखं, समाधिजं पीतिसुखं, अपीतिजं झानसुखं, सतिपारिसुद्धिजं झानसुखन्ति चतुब्बिधम्पि झानसुखं पटिपक्खतो निक्खन्ततं उपादाय ‘‘नेक्खम्मसुख’’न्ति वुच्चतीति आह ‘‘नेक्खम्मसुखं विन्दन्ती’’ति. इच्छितिच्छितक्खणे समापज्जितुं समत्थोति इमिना तेसु झानेसु समापज्जनवसीभावमाह, ‘‘निकामलाभी’’ति पन वचनतो आवज्जनाधिट्ठानपच्चवेक्खणवसियोपि वुत्ता एवाति वेदितब्बा. सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वाति एतेन तेसं झानसुखखिप्पाभिञ्ञतञ्च दस्सेति. विपुलानन्ति वेपुल्लं पापितानं. झानानं विपुलता नाम सुभावितभावेन चिरतरप्पत्ति, सा च परिच्छेदानुरूपाव इच्छितब्ब्बाति ‘‘विपुलान’’न्ति वत्वा ‘‘यथापरिच्छेदेयेव वुट्ठातुं समत्थोति वुत्तंहोती’’ति आह. परिच्छेदकालञ्हि अप्पत्वाव वुट्ठहन्तो अकसिरलाभी न होति यावदिच्छकं पवत्तेतुं असमत्थत्ता. इदानि तेयेव यथावुत्ते समापज्जनादिवसीभावे ब्यतिरेकवसेन विभावेतुं ‘‘एकच्चो ही’’तिआदि वुत्तं. तत्थ लाभीयेव होतीति इदं पटिलद्धमत्तस्स झानस्स वसेन वुत्तं. तथाति इच्छितिच्छितक्खणे. पारिबन्धिकेति वसीभावस्स पच्चनीकधम्मे. झानाधिगमस्स पन पच्चनीकधम्मा पगेव विक्खम्भिता, अञ्ञथा झानाधिगमो एव न सिया. किच्छेन विक्खम्भेतीति किच्छेन विसोधेति. कामादीनवपच्चवेक्खणादीहि कामच्छन्दादीनं विय अञ्ञेसम्पि समाधिपारिबन्धिकानं दूरसमुस्सारणं इध विक्खम्भनं विसोधनञ्चाति वेदितब्बं. नाळिकायन्तन्ति कालमाननाळिकायन्तं आह.

विसेसेन रूपावचरचतुत्थज्झानं सब्बसो वसीभावापादितं अभिञ्ञापादकन्ति अधिप्पायेनाह ‘‘अभिञ्ञापादके झाने वुत्ते’’ति. अरूपज्झानम्पि पन अधिट्ठानताय पादकमेव चुद्दसधा चित्तपरिदमनेन विना तदभावतो. ‘‘एवमभिञ्ञापादके रूपावचरज्झाने वुत्ते रूपावचरताय किञ्चापि अभिञ्ञानं लोकियवारो आगतो’’ति अयञ्हेत्थ अधिप्पायो. न्ति अभिञ्ञावारं. चत्तारि…पे… अरियमग्गा सीलानं आनिसंसो सम्पन्नसीलस्सेव लाभतो. परियादियित्वाति गहेत्वा.

अङ्गसन्ततायाति नीवरणादीनं पच्चनीकधम्मानं सुदूरतरभावेन झानङ्गानं वूपसन्तताय, निब्बुतसब्बदरथपरिळाहतायाति अत्थो, यतो तेसं झानानं पणीततरादिभावो. आरम्मणसन्ततायाति रूपपटिघादिविगमनेन सण्हसुखुमादिभावप्पत्तसन्तभावेन. यदग्गेन हि नेसं भावनाभिसमयसब्भावितसण्हसुखुमाकारानि आरम्मणानि सन्तानि, तदग्गेन झानङ्गानं सन्तता वेदितब्बा. आरम्मणसन्तताय सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि दीपेतब्बा. विमुत्ता विसेसेन मुत्ता. ये हि झानधम्मा तथापवत्तपुब्बभागभावनाहि तब्बिसेसताय सातिसयं पटिपक्खधम्मेहि विमुत्तिवसेन पवत्तन्ति, ततो एव तथाविमुत्तताय पितु अङ्के विस्सट्ठअङ्गपच्चङ्गो विय कुमारो निरासङ्कभावेन आरम्मणे अधिमुत्ता च पवत्तन्ति, ते विमोक्खाति वुच्चन्ति. तेनाह ‘‘विमोक्खाति पच्चनीकधम्मेहि विमुत्तत्ता आरम्मणे च अधिमुत्तत्ता’’ति . यदिपि आरम्मणसमतिक्कमवसेन पत्तब्बानि आरुप्पानि, न अङ्गातिक्कमवसेन, तथापि यस्मा आरम्मणे अविरत्तस्स झानसमतिक्कमो न होति, समतिक्कन्तेसु च झानेसु आरम्मणं समतिक्कन्तमेव होति, तस्मा आरम्मणसमतिक्कमं अवत्वा ‘‘रूपावचरज्झाने अतिक्कमित्वा’’ति इच्चेव वुत्तं. अतिक्कम्म रूपेति पाळियं ‘‘सम्पादेतब्बा, पस्सितब्बा’’ति वा किञ्चि पदं इच्छितब्बं, असुतपरिकप्पनेन पन पयोजनं नत्थीति ‘‘सन्ताति पदसम्बन्धो’’ति वुत्तं. एवञ्च कत्वा तेन विरागभावेन तेसं सन्तताति अयम्पि अत्थो विभावितो होति. रूपज्झानादीनं विय नत्थि एतेसं आरम्मणभूतं वा फलभूतं वा रूपन्ति अरूपा. अरूपा एव आरुप्पा. तेनाह ‘‘आरम्मणतो च विपाकतो च रूपविरहिता’’ति. नामकायेनाति सहजातनामसमूहेन.

६७. संयोजेन्तीति बन्धन्ति. केहीति आह ‘‘खन्धगती’’तिआदि. असमुच्छिन्नरागादिकस्स हि खन्धादीनं आयतिं खन्धादीहि सम्बन्धो, समुच्छिन्नरागादिकस्स पन तं नत्थि कतानम्पि कम्मानं असमत्थभावापत्तितोति. रागादीनं अन्वयतो च संयोजनट्ठो सिद्धोति आह ‘‘खन्धगति…पे… वुच्चन्ती’’ति. परिक्खयेनाति समुच्छेदेन सब्बसो आयतिं अनुप्पज्जनेन. पटिपक्खधम्मानं अनवसेसतो सवनतो पीळनतो सोतो, अरियमग्गोति आह ‘‘सोतोति च मग्गस्सेतं अधिवचन’’न्ति. तं सोतं आदितो पन्नो अधिगच्छीति सोतापन्नो, अट्ठमको. तेनाह ‘‘तंसमङ्गीपुग्गलस्सा’’ति, पठममग्गक्खणे पुग्गलस्साति अधिप्पायो. इध पन पन्न-सद्दो ‘‘फलसच्छिकिरियाय पटिपन्नो’’तिआदीसु (अ. नि. ८.५९) विय वत्तमानकालिकोति आह ‘‘मग्गेन फलस्स नामं दिन्न’’न्ति. अभीतकालिकत्ते पन सरसतोव नामलाभो सिया. विरूपं सदुक्खं सउपायासं निपातेतीति विनिपातो, अपायदुक्खे खिपनको. धम्मोति सभावो. तेनाह ‘‘अत्तान’’न्तिआदि. कस्माति अविनिपातधम्मताय कारणं पुच्छति. अपायं गमेन्तीति अपायगमनीया. सम्बुज्झतीति सम्बोधि, अरियमग्गो. सो पन पठममग्गस्स अधिगतत्ता अवसिट्ठो एव अधिगन्धब्बभावेन इच्छितब्बोति आह ‘‘उपरिमग्गत्तय’’न्ति.

वण्णभणनत्थं वुत्तानि,न पहातब्बानीति अधिप्पायो. ओळारिकानं रागादीनं समुच्छिन्दनवसेन पवत्तमानो दुतियमग्गो अवसिट्ठानं तेसं तनुभावापत्तिया उप्पन्नो नाम होतीति वुत्तं ‘‘रागदोसमोहानं तनुत्ता’’ति. अधिच्चुप्पत्तियाति कदाचि करहचि उप्पज्जनेन. परियुट्ठानमन्दतायाति समुदाचारमुदुताय. अभिण्हं न उप्पज्जन्ति तज्जस्स अयोनिसोमनसिकारस्स अनिबद्धभावतो. मन्दमन्दा उप्पज्जन्ति विपल्लासानं तप्पच्चयानञ्च मोहमानादीनं मुदुतरभावतो. बहलाव उप्पज्जन्ति वत्थुपटिसेवनतोति अधिप्पायो. तेनाह ‘‘तथा ही’’तिआदि.

सकिं आगमनधम्मोति पटिसन्धिवसेन सकिंयेव आगमनसभावो. एकवारंयेव…पे… आगन्त्वाति इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोयेव गहितोति दस्सेन्तो ‘‘योपि ही’’तिआदिमाह. तत्थ य्वायं पञ्चमको सकदागामी ‘‘इध मग्गं भावेत्वा देवलोके निब्बत्तो, तत्थ यावतायुकं ठत्वा पुन इधूपपज्जित्वा परिनिब्बायती’’ति वुत्तो, तस्स एकबीजिना सद्धिं किं नानाकरणन्ति? एकबीजिस्स एका पटिसन्धि, सकदागामिस्स द्वे पटिसन्धियोति इदं तेसं नानाकरणं. यस्स हि सोतापन्नस्स एकंयेव खन्धबीजं, न एकं अत्तभावग्गहणं, सो एकबीजीति.

हेट्ठाति ‘‘अमहग्गतभूमिय’’न्ति हेट्ठा सम्बन्धनेन. हेट्ठाभागस्स हिताति हेट्ठाभागिया, तेसं. तानीति ओरब्भागियसंयोजनानि. कामावचरे निब्बत्ततियेव अज्झत्तं संयोजनत्ता. तथा हेस दूरतोपि आवत्तिधम्मो एवाति दस्सेतुं गिलबळिसमच्छादयो उपमाभावेन वुत्ता. ओपपातिकोति इमिना गब्भवासदुक्खाभावमाह. तत्थ परिनिब्बायीति इमिना सेसदुक्खाभावं. तत्थ परिनिब्बानता चस्स कामलोके खन्धबीजस्स अपुनारोहवसेनेवाति दस्सेतुं ‘‘अनावत्तिधम्मो’’ति वुत्तं.

६८. केवलाति लोकियाभिञ्ञाहि असम्मिस्सा. लोकियपञ्चाभिञ्ञायोपि सीलानं आनिसंसो तदविनाभावतो. तापि दस्सेतुं आकङ्खेय्य चे…पे… एवमादिमाहाति योजना. आसवानं अनवसेसप्पहानतो अरहत्तमग्गोयेव विसेसतो ‘‘आसवक्खयो’’ति वत्तब्बतं अरहतीति वुत्तं ‘‘आसवक्खये कथिते’’ति, अञ्ञथा सब्बापि छळभिञ्ञा आसवक्खयो एवाति. इमेसं गुणानन्ति लोकियाभिञ्ञानं . यथा पुरिसस्स मुण्डितं सीसं सिखाविरहितत्ता न सोभति, एवं देसनाय सीसभूतापि अग्गमग्गकथा लोकियाभिञ्ञारहिता न सोभतीति आह ‘‘अयं कथा मुण्डाभिञ्ञाकथा नाम भवेय्या’’ति. इद्धिविकुब्बनाति इद्धि च विकुब्बना च. विकुब्बनग्गहणेन चेत्थ विकुब्बनिद्धिमाह, इद्धिग्गहणेन तदञ्ञं सब्बञ्च अभिञ्ञाकिच्चं. युत्तट्ठानेयेवाति लोकियाभिञ्ञानं निब्बत्तनस्स विय देसनाय युत्तट्ठानेयेव. एतेन न केवलं देसनक्कमेनेवायं देसना, अथ खो पटिपत्तिक्कमेनपीति दस्सेति. विसुद्धिमग्गे (विसुद्धि. २.३६९) वुत्ता, तस्मा तत्थ वुत्तनयेनेव वेदितब्बाति अधिप्पायो.

६९. आसवानं खयाति हेट्ठिममग्गेन खेपितावसिट्ठानं आसवानं अरहत्तमग्गेन समुच्छिन्दनतो. यस्मा अरहत्तमग्गो न केवलं आसवेयेव खेपेति, अथ खो अवसिट्ठे सब्बकिलेसेपि, तस्मा आह ‘‘सब्बकिलेसानं खया’’ति. लक्खणमत्तञ्हेत्थ आसवग्गहणं, आसवानं आरम्मणभावस्सपि अनुपगमनतो अनासवं. यस्मा पन तत्थ आसवानं लेसोपि नत्थि, तस्मा वुत्तं ‘‘आसवविरहित’’न्ति. समाधि वुत्तो चेतोसीसेन यथा ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.१.९) अधिप्पायो. रागतो विमुत्तत्ता अविज्जाय विमुत्तत्ताति इदं उजुविपच्चनीकपटिप्पस्सद्धिदस्सनं दट्ठब्बं, न तदञ्ञेसं पापधम्मानं अप्पटिप्पस्सद्धत्ता. इदानि तमेव समाधिपञ्ञानं रागाविज्जापटिपक्खतं आगमेन दस्सेतुं ‘‘वुत्तं चेत’’न्तिआदि वुत्तं. समथफलन्ति समथस्स फलं लोकियसमथभावनाय हि विपस्सनागताय आहितफलस्स लोकुत्तरसमथस्स सरिक्खकफलो चेतोविमुत्ति. विपस्सनाफलन्ति एत्थापि एसेव नयो. अत्तनोयेवाति सुतमयञाणादिना विय परपच्चयतं नयग्गाहञ्च मुञ्चित्वा परतोघोसानुगतभावनाधिगमभूतताय अत्तनोयेव पञ्ञाय पच्चक्खं कत्वा सयम्भुञाणभूतायाति अधिप्पायो. तेनाह ‘‘अपरप्पच्चयेन ञत्वा’’ति.

सब्बम्पि तन्ति सब्बम्पि सत्तरसविधं तं यथावुत्तं सीलानिसंसं. यथा आनिसंसवन्ते सम्मदेव सम्पादिते तदानिसंसा दस्सिता एव होन्ति तदायत्तभावतो, एवं आनिसंसपधानयोग्यभावेन दस्सिते तदानिसंसा दस्सिता एव होन्तीति आह ‘‘सम्पिण्डेत्वा दस्सेन्तो’’ति. वुत्तस्सेव अत्थस्स पुनवचनं निगमनन्ति वुत्तं ‘‘निगमनं आहा’’ति. पुब्बेति देसनारम्भे. एवं वुत्तन्ति ‘‘सम्पन्नसीला’’ति एवमादिना आकारेन वुत्तं. इदं सब्बम्पीति इदं ‘‘सम्पन्नसीला’’तिआदिकं सब्बम्पि वचनं. एतं पटिच्चाति एतं सम्पन्नसीलस्स भिक्खुनो यथावुत्तसत्तरसविधानिसंसभागितं सन्धाय वुत्तं. इदमेव हि ‘‘इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति वचनं सन्धाय ‘‘सब्बम्पि तं सीलानिसंसं सम्पिण्डेत्वा दस्सेन्तो’’ति वुत्तं. एत्थआदितो छहि आनिसंसेहि परित्तभूमिका सम्पत्ति गहिता, तदन्तरं पञ्चहि लोकियाभिञ्ञाहि च महग्गतभूमिका, इतरेहि लोकुत्तरभूमिकाति एवं चतुभूमिकसम्पदानिसंससीलं नामेतं महन्तं महानुभावं, तस्मा तंसम्पादने सक्कच्चकारिता अप्पमत्तेन भवितब्बं.

आकङ्खेय्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. वत्थसुत्तवण्णना

७०. छादेतब्बं ठानं वसति पटिच्छादेतीति वत्थं. यं समानं विय न सब्बसो मिनोति, मानस्स पन समीपे, तं उपमानं. उपमीयति एतायाति उपमा, उपमाय बोधकवचनं उपमावचनं. कत्थचि सुत्ते. अत्थन्ति उपमियत्थं. पठमं उपमं वत्वा तदनन्तरं अत्थं वत्वा पुन उपमं वदन्तो ‘‘उपमाय अत्थं परिवारेत्वा दस्सेती’’ति वुत्तो. अत्थेन उपमं परिवारेत्वाति एत्थापि एसेव नयो. इदानि ते चत्तारोपि पकारे सुत्ते आगतनयेनेव दस्सेन्तो ‘‘सेय्यथापिस्सु, भिक्खवे’’तिआदिमाह. तत्थ द्वे अगाराति द्वे पटिविस्सकघरा. सद्वाराति सम्मुखद्वारा.

स्वायन्ति सो अयं एवं उपमादस्सनवसेनपि नानानयेनपि धम्मदेसको भगवा. एकच्चानं वेनेय्यानं अत्थस्स सुखावबोधो पठमं उपमादस्सने हेतु, एवं पठमं अत्थदस्सने, उपमाय अत्थपरिवारणे, अत्थेन उपमापरिवारणे चा’’ति इममत्थं दस्सेति ‘‘एस नयो सब्बत्था’’ति इमिना. धम्मधातुयाति सब्बञ्ञुतञ्ञाणस्स. तञ्हि धम्मधातुपरियापन्नत्ता यथावुत्तधम्मे च सब्बेपि ञेय्यधम्मे च पदहति यथासभावतो बुज्झति बोधेति चाति धातु, धीयन्ति वा धम्मा एताय सब्बाकारतो ञायन्ति ञापियन्ति चाति धम्मधातु. तस्सा पन सुट्ठु सच्चसम्पटिवेधवसेन लद्धत्ता सुप्पटिविद्धत्ताति, यदग्गेन वा ञेय्यं ताय सुप्पटिविद्धं, तदग्गेन सापिस्स सुप्पटिविद्धा एवाति आह ‘‘सुप्पटिविद्धत्ता’’ति.

पकतिपरियोदातस्स चित्तस्स आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठभावदस्सनत्थं संकिलिट्ठवत्थदस्सनन्ति कत्वा वुत्तं ‘‘पकतिपरिसुद्धं वत्थ’’न्ति. रजादिनाति एत्थरजो नाम रेणु. आदि-सद्देन अणुतज्जारिधूमादिकं वत्थस्स अपरिसुद्धिकारणं सङ्गण्हाति. सब्बसो किलिस्सति विनस्सति विसुद्धि एतेनाति संकिलेसो, तेन संकिलेसेन पंसुरजादिना संकिलिट्ठं वण्णविनासनेन विदूसितं. मलं मसि. जल्लिका वुच्चति लोणपटलादि छविया उपरि ठितं सरीरमलं. आदिसद्देन सरीरजल्लमेव अस्सुखेळसिङ्घाणिकादिकं तदञ्ञमलं सङ्गण्हाति. गहितत्ताति परियोनन्धनवसेन गहितत्ता. रजन्ति सत्ता तेनाति रङ्गं, रङ्गमेव रङ्गजातं यथा कोपमेव कोपजातं. उपनामेय्याति पक्खिपेय्य. नीलकत्थायाति नीलवण्णत्थाय. पलासनीलादिकेति आदि-सद्देन काळसामादिं सङ्गण्हाति. हलिद्दिककुधसेलादिके पीतकरङ्गे. लाखापत्तङ्गरसादिके लोहितकरङ्गे. महारजनलोद्दकन्दुलादिके मन्दरत्तरङ्गे. दुट्ठु रजितवण्णं अपभस्सरं. तेनाह ‘‘अपरिसुद्धवण्णमेवस्सा’’ति. ईदिसन्ति दुरत्तवण्णं. तस्मिं वत्थे रङ्गजातं सयं सुपरिसुद्धं समानं किस्स हेतु केन रत्तवण्णं अपरिसुद्धं होतीति रङ्गजातस्स निद्दोसतं वदति. तेनाह ‘‘यस्मा पना’’तिआदि.

संकिलेसपक्खं दस्सेन्तेन असंकिलिट्ठमेव वत्थं उदाहरितब्बन्ति पाकटोयमत्थो, संकिलिट्ठवत्थनिदस्सनेन पन ‘‘सिया नु खो अञ्ञोपि कोचि विसेसो’’ति अधिप्पायेन पुच्छति ‘‘कस्मा पना’’तिआदिना. इतरो अत्थविसेसोति दस्सेन्तो ‘‘वायाममहप्फलदस्सनत्थ’’न्तिआदिमाह. एत्थ च संकिलिट्ठचित्तविसोधनविधाने संकिलिट्ठवत्थं निदस्सतब्बन्ति पटिञ्ञा, वायाममहप्फलदस्सनत्थन्ति हेतुअत्थो. यथा हीतिआदि अन्वयत्थो. न तत्थ जातिकाळके वियातिआदि ब्यतिरेकत्थो. सदिसूदाहरणं पन मलग्गहितकंसपातिआदि दट्ठब्बं. एवं चित्तम्पीतिआदि ओपम्मत्थस्स उपमेय्यउपनयनं. तत्थ पकतियाति अकित्तिमेन सभावेन. तन्ति चित्तं. सामञ्ञग्गहणञ्चेतं चित्तभावाविसेसतो. तेनाह ‘‘सकलेपी’’ति. पण्डरमेव न संकिलिट्ठं संकिलेसेहि असमन्नागतभावतो. ननु किरियामयचित्तेहि विपाकसन्ताने विसेसाधानं लब्भति, अञ्ञथा कतविनासा कतब्भागमा आपज्जेय्युं? किञ्चापि लब्भति, तस्स संकिलेसो वट्टुपनिस्सयो, असुद्धि वा न होति, असंकिलेसो विवट्टुपनिस्सयो, विसुद्धि वा न होति एव. उपक्किलिट्ठन्ति पनेतं उपक्किलेसनारहस्स चित्तस्स वसेन वुत्तं, न विपाकपबन्धस्स. तेनाह ‘‘पभस्सरमिदं भिक्खवे चित्त’’न्ति, ‘‘पण्डरमेवा’’ति च. तञ्च खोति पन सकसन्ततिपरियापन्नताय नेसं केवलं एकत्तनयवसेन वुत्तं, न विपाकधम्मानं किलेसासमङ्गिभावतो. अथ वा उपक्किलिट्ठन्ति इमिना उपक्किलेसहेतु तत्थ विज्जमानं विसेसाधानमाह, न ‘‘संकिलिट्ठा धम्मा’’तिआदीसु (ध. स. ७७.दुकमातिका) विय तंसमङ्गितन्ति दट्ठब्बं. विसोधियमानन्ति विपस्सनापञ्ञाय अनुक्कमेन सब्बुपक्किलेसेहि विमोचियमानं. सक्का अग्गमग्गक्खणे पभस्सरतरं कातुं, यतो न पुन उपक्किलिस्सति. एवन्तिआदि वुत्तस्सेवत्थस्स निगमनं.

दुट्ठगतिपरिपूरणवसेन पटिपज्जनं पटिपत्ति. सा एव किलेसदरथपरिळाहादिवसेन उपायासदुक्खा, कुच्छिता वा गति पवत्ति, दुग्गतिहेतूति वा दुग्गति, दुग्गतिया पन पटिपत्तिया गन्धब्बतो, तस्सा वा निप्फन्नभावतो कुच्छितो, दुक्खा च गतीति दुग्गति. संकिलिट्ठचित्तोति इदं तस्सा पटिपत्तिया दुग्गतिभावदस्सनत्थं, न विसेसनत्थं. न हि असंकिलिट्ठचित्तस्स पाणघातादिवसेन पवत्ति. संकिलिट्ठचित्तोति लाभासाय सब्बसो किलिट्ठचित्तो . दूतेय्यपहिणगमनन्ति दूतेय्यं वुच्चति दुतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं, पहिणगमनं घराघरं पेसितस्स खुद्दकगमनं, दूतेय्यगमनं पहिणगमनञ्च गच्छति. वेज्जकम्मन्ति अननुञ्ञाते ठाने लाभासाय गहट्ठानं भेसज्जं करोति. सङ्घभेदकथा परतो आगमिस्सति. वेळुदानादीहीति वेळुदानपत्तदानपुप्फदानादीहि मिच्छाजीवेन जीविकं कप्पेति. सकलम्पीति ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना विभङ्गे (विभ. ५१३, ५१४) आगतं सब्बम्पि अनाचारं अगोचरञ्च चरणवसेन परिपूरेति.

‘‘निरयम्पि…पे… पेत्तिविसयम्पि गच्छती’’ति वत्वा तत्थ पेत्तिविसयगमनं दस्सेन्तो ‘‘समणयक्खो नाम होती’’तिआदिमाह.

सुक्कपक्खे परिसुद्धन्ति सब्बसो विसुद्धं असंकिलिट्ठं. परिसुद्धत्ता एव परियोदातं, पभस्सरन्ति अत्थो. सुरत्तवण्णमेवस्साति सुट्ठु रत्तवण्णमेव अस्स. परिसुद्धवण्णमेवस्साति नीलवण्णोपिस्स परिसुद्धो च भवेय्याति एवमादिं सन्धायाह ‘‘कण्हपक्खे वुत्तपच्चनीकेनेव वेदितब्बा’’ति. रङ्गजातन्तिआदि पन तत्थ वुत्तवसेनेव वेदितब्बं. पटिपत्तिसुगतिआदीसु यं वत्तब्बं, तं पटिपत्तिदुग्गतिआदीसु वुत्तविपरियायेन वेदितब्बं. परिसुद्धचित्तोति सुद्धासयो. दस कुसलकम्मपथे परिपूरेतीति इदं कण्हपक्खे ‘‘दस अकुसलकम्मपथे परिपूरेती’’ति वुत्तस्स पटिपक्खदस्सनवसेन वुत्तं. यथा हि तत्थ अभिज्झाब्यापादमिच्छादिट्ठिग्गहणेन कम्मपथसंसन्दननयेन कम्मपथं अप्पत्ताय च अगारियस्स तथारूपाय मिच्छापटिपत्तिया सङ्गहो इच्छितो, एवं इधापि अनभिज्झाअब्यापादसम्मादिट्ठिग्गहणेन अलोभादोसामोहवसेन पवत्ता अगारियस्स सम्मापटिपत्ति सङ्गहिताति दट्ठब्बं, न कम्मपथप्पत्तावाति. मनुस्समहन्ततन्ति जातिरूपभोगाधिपतेय्यादिवसेन मनुस्सेसु महन्तभावं. दसहि ठानेहि अञ्ञेसं देवानं अभिभवो देवमहन्तता. पटिपत्ति सुगतिया भाजियमानत्ता ‘‘अनागामिमग्गं भावेती’’ति तथा अनागामिभावनं पापेत्वा ठपिता. गहितग्गहणेन सुखानुभवट्ठानस्स अधिप्पेतत्ता तदभावतो असञ्ञिभवं अनादियन्तो ‘‘दससु वा ब्रह्मभवनेसू’’तिआदिमाह.

७१. सकभण्डे छन्दरागो अभिज्झायनट्ठेन अभिज्झा, अभिज्झायनाति अत्थो. परभण्डे छन्दरागो विसमं लुब्भतीति विसमलोभो. एवम्पि अभिज्झाविसमलोभानं विसेसो होतीति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. तत्थ अत्तनो सन्तकं तंसदिसञ्च युत्तट्ठानं. यं याचितं, अप्पकसिरेन वा सक्का लद्धुं, तं पत्तट्ठानं. परदारगरुदाराति अयुत्तट्ठानं. यं अपत्थनियं, यस्स वा पत्थनाय ब्यसनं आपज्जति, तं अप्पत्तट्ठानं. थेरोति महासङ्घरक्खितत्थेरो, येन अट्ठकथा पोत्थकं आरोपिता. सो हि अन्तेवासिकेसु साकच्छन्तेसु एवमाह. सोपि इमस्मिंयेव सुत्ते विनिब्भोगो न लब्भति चित्तसंकिलेसस्स अधिप्पेतत्ता. तेनाह ‘‘युत्ते वा’’तिआदि. अयोनिसोमनसिकारवसेन उप्पज्जनतो सम्पत्ति आयतिञ्च दुक्खस्सेव उप्पादनतो न कोचि लोभो अविसमो नाम. अभिज्झायनट्ठेनाति यस्स कस्सचि आरम्मणस्स युत्तस्स अयुत्तस्स अप्पत्तस्स च अभिज्जायनवसेन अभिपत्थनावसेन च पवत्ता तण्हा अभिज्झाति लोभतो निब्बिसेसन्ति दस्सेति. तेनाह ‘‘एकत्थमेतं ब्यञ्जनमेव नान’’न्ति. दूसेतीति सभावसन्तं असंकिलेसं विनासेति अविसुद्धं करोति. तेनाह ‘‘ओभासितुं न देती’’ति. ‘‘इमे सत्ता उच्छिज्जन्तु विनस्सन्तू’’ति सत्तेसु ब्यापज्जनाकारप्पवत्तिया ब्यापादो नवविधआघातवत्थुसम्भवो वुत्तो. कोधो पन सङ्खारेसुपि पवत्तनतो दसविधआघातवत्थुसम्भवो वुत्तो. उभयम्पि पटिघमेव, पवत्तनानत्ततो भिन्दित्वा वुत्तो. कुज्झनवसेनेव चित्तपरियोनन्धनो ‘‘अक्कोच्छि मं अवधि म’’न्तिआदिना.

सुट्ठु कतं करणं सुकतं, तस्स पुब्बकारितालक्खणस्स गुणस्स विनासनो उदकपुञ्छनिया विय सरीरानुगतं उदकं पुञ्छन्तो मक्खो. तथा हि सो परेसं गुणानं मक्खनट्ठेन ‘‘मक्खो’’ति वुच्चति. इदानि अनगारियस्स वातिआदिना सङ्खेपेन वुत्तत्थं वित्थारेन दस्सेतुं ‘‘अनगारियोपी’’तिआदि वुत्तं. निसिन्नकथापरिकथादिवसेन धम्मस्स कथा धम्मकथानयो, एकत्तादिधम्मनीति एव वा. पकरणं सत्त पकरणानि, तत्थ कोसल्लं धम्मकथानयपकरणकोसल्लं. आदि-सद्देन विनयक्कमे चतूसु महानिकायेसु च कोसल्लं सङ्गण्हाति. अचित्तीकतोति चित्तीकाररहितो. यथा चायन्ति इमिना यथायं मक्खो चित्तं दूसेति, एवं पळासोपि चित्तं दूसेति, तस्मा उपक्किलेसोति दस्सेति. अनियता गति नियामोक्कमनाभावतो. आदि-सद्देन ‘‘रत्तञ्ञू चिरपब्बजिते पुग्गले अज्झोत्थरित्वा ‘त्वम्पि इमस्मिं सासने पब्बजितो, अहम्पि पब्बजितो, त्वम्पि सीलमत्ते ठितो अहम्पी’ति’’ एवमादीनं सङ्गहो. युगग्गाहगाहीति ‘‘तव वा मम वा को विसेसो’’ति असमम्पि समं कत्वा समधुरग्गाहगण्हनको. खीयना उसूयना. अत्तनो सम्पत्तिया निगूहनं तस्स परेहि साधारणभावासहनेन होतीति ‘‘परेहि साधारणभावं असहमानं’’इच्चेव वुत्तं. कारणे हि गहिते फलम्पि गहितमेव होतीति. अञ्ञथा अत्तनो पवेदनकपुग्गलो केराटिको, ‘‘नेकतिकवाणिजो’’तिपि वदन्ति. सप्पमुखा मच्छवाला एका मच्छजाति आयतनमच्छो. तेनाह ‘‘आयतनमच्छो नामा’’तिआदि. बद्धचरोति अन्तेवासी.

सब्बसो अमद्दितसभावेन वा तभरितभत्तसदिसस्स थद्धभावस्स अनोनमितदण्डसदिसताय पग्गहितसिरअनिवातवुत्तिकारस्स च करणतो वा तभरित…पे… करणो. तदुत्तरिकरणोति यं येन कतं दुच्चरितं वा सुचरितं वा, तदुत्तरि, तस्स द्विगुणं वा करणो. अत्तनो मण्डनादिअत्थं परेन कतं अलङ्कारादिं. परियापुणाति वा कथेति वा अत्तनो बलानुरूपं. कामं निकायद्वयग्गहणादिवसेन पवत्तो सेवितब्बमानो एव, तथापिस्स संकिलेसपक्खत्ता वुत्तं ‘‘मानं अनिस्साया’’ति.

उण्णतिवसेनाति ‘‘सेय्योहमस्मी’’तिआदिना चित्तस्स पग्गहणवसेन. पुब्बे केनचि अत्तानं सदिसं कत्वा पच्छा ततो अधिकतो दहनतो उप्पज्जनको अतिमानो. मदग्गहणाकारो जातिआदिं पटिच्च मज्जनाकारो, सोपि अत्थतो मानो एव. पमादो तथापवत्तो चित्तुप्पादो.

तस्मा लोभमादिं कत्वा दस्सेतीति लोभस्स आदितो गहणे कारणं विभावेतुकामो पुच्छति. पठमुप्पत्तितोति तत्थ तत्थ भवे सब्बपठमं उप्पज्जनतो. सत्तानञ्हि यथाधिगतं झानादिविसेसं आरब्भ पच्चवेक्खणा विय यथालद्धं उपपतिभवं आरब्भ निकन्ति एव. तेनाह ‘‘सब्बसत्तान’’न्तिआदि. यथासम्भवं इतरेति इतरे ब्यापादादयो यथापच्चयं उप्पज्जन्ति, लोभस्स विय आदितो असुकस्स अनन्तरं असुकोति वा न नेसं नियमो अत्थीति अत्थो. किं पन एते सोळसेव चित्तस्स उपक्किलेसा, उदाहु अञ्ञेपि सन्तीति अनुयोगं सन्धाय अञ्ञेपि सन्तीति दस्सेन्तो ‘‘न च एते’’तिआदिमाह. यदि एवं कस्मा एत्तका एव इध वुत्ताति. नयदस्सनवसेनाति दस्सेन्तो आह ‘‘एतेन पन…पे… वेदितब्बा’’ति. तेन थिनमिद्धउद्धच्चकुक्कुच्च-विचिकिच्छा-अत्तुक्कंसन-परवब्भनछम्भितत्ता- भीरुकता-अहिरिकानोत्तप्प-अत्तिच्छता-पापिच्छता-महिच्छतादयो सङ्गहिताति वेदितब्बं.

७२. संकिलेसंदस्सेत्वाति संकिलिट्ठवत्तनिदस्सनेन सङ्खेपेन वुत्तं संकिलेसं विभागेन दस्सेत्वा. वोदानं दस्सेन्तोति एत्थापि एसेव नयो. एवं जानित्वाति ‘‘अभिज्झा विसमलोभो एकन्तेनेव चित्तस्स उप्पक्किलेसो’’ति सभावतो समुदयतो निरोधतो निरोधूपायतो च पुब्बभागपञ्ञाय चेव हेट्ठिममग्गद्वयपञ्ञाय च जानित्वा. पजहतीति एत्थ अच्चन्तप्पहानमेव अधिप्पेतन्ति दस्सेन्तो ‘‘समुच्छेदप्पहानवसेन अरियमग्गेन पजहती’’ति आह. अरियमग्गेनाति अनागामिमग्गेन. तेन हि पहानं इध सब्बवारेसु अधिप्पेतं. किलेसपटिपाटि इध किलेसानं देसनाक्कमो. मग्गपटिपाटिपन चतुन्नं अरियमग्गानं देसनाक्कमोपि ताय देसनाय पटिपज्जनक्कमोपि ताय पटिपत्तिया उप्पत्तिक्कमोपि. तत्थ ये ये किलेसा येन येन मग्गेन पहीयन्ति, मग्गपटिपाटिं अनोलोकेत्वा तेसं तेसं किलेसानं तेन तेन मग्गेन पहानदस्सनं किलेसपटिपाटि न किलेसानं उप्पत्तिक्कमो इध देसनाक्कमो चाति दस्सेन्तो ‘‘अभिज्झा विसमलोभो’’तिआदिमाह. येन येन पन मग्गेन ये ये किलेसा पहीयन्ति मग्गानुपुब्बिया, तेन तेन मग्गेन तेसं तेसं किलेसानं पहानदस्सनं मग्गपटिपाटिया पहानदस्सनन्ति दस्सेन्तो ‘‘सोतापत्तिमग्गेना’’तिआदिमाह.

इमस्मिं पन ठानेति ‘‘स खो सो, भिक्खवे, भिक्खू’’तिआदिना आगतो इमस्मिं पहानवारे. इमे किलेसाति इमे यथावुत्ता किलेसा. सोतापत्तिमग्गवज्झा वा होन्तु सेसमग्गवज्झा वाहेट्ठा दस्सितमग्गपटिपाटिवसेन. तत्थ पन ये ततियमग्गवज्झा, तेसं अनागामिमग्गेनेव पहाने वत्तब्बं नत्थि, येसं पनेत्थ हेट्ठिममग्गवज्झानं इध सङ्गहे कारणं पच्छा वत्तुकामेन अग्गमग्गवज्झानं अनादियित्वा कस्मा ततियमग्गवज्झानमेव गहणं कतन्ति आह ‘‘अयमेत्थ पवेणिमग्गागतो सम्भवो’’ति, अयं इमस्स सुत्तस्स एतस्मिं ठाने आचरियपवेणिया कथामग्गो ततो आगतो अत्थसम्भवो अत्थतत्वन्ति अत्थो. तत्थ हेट्ठिममग्गवज्झानं इध सङ्गहे कारणं पच्छा वत्तुकामो अग्गमग्गवज्झानं अग्गहणे युत्तिं दस्सेन्तो ‘‘सो चा’’तिआदिमाह. तेनाति चतुत्थमग्गेन. सेसानन्ति ब्यापादादीनं . येपीति मक्खादिके सन्धायाह. तंसमुट्ठापकचित्तानन्ति तेसं मक्खादीनं समुट्ठापकचित्तुप्पादानं. तत्थ मक्ख-पळास-इस्सा-मच्छरिय-समुट्ठापकं पटिघद्वयचित्तं, विसेसतो पञ्चकामगुणलोभेन सठो मायावी च होति, पञ्चकामगुणिकरागो च अनागामिमग्गेनेव निरवसेसतो पहीयति, तस्मा वुत्तं ‘‘तंसमुट्ठापकचित्तानं अप्पहीनत्ता’’ति. तेपि सुप्पहीना होन्तीति सम्बन्धो. न्ति पठममग्गेनेव पहानं पुब्बापरेन न सन्धियति ‘‘यथोधि खो’’ति एत्थ ओधिवचनस्स मग्गत्तयवाचकत्ता. रतनत्तये अवेच्चप्पसादो नाम अरियकन्तसीलं विय सोतापन्नस्स अङ्गानि, ते च पहानतो पच्छा निद्दिट्ठा, तस्मा इध वुत्तप्पहानं विक्खम्भनपहानमेवाति केचि वदन्ति. तेसं इच्छामत्तमेव यथावुत्तपहानस्सेव वसेन अवेच्चप्पसादानं ओधिसो पहानस्स विभावितत्ता, स्वायमत्थो हेट्ठा युत्तितोपि पकासितोयेव.

७४. एकमेकेन पदेन योजेतब्बं, यतो एकमेकस्सपि उपक्किलेसस्स सभावादितो दस्सनं निय्यानमुखं होति, तथा चेव हेट्ठा संवण्णितं. अनागामिमग्गवसेन पहानं वत्वा पसादस्स उद्धटत्ता वुत्तं ‘‘अनागामिमग्गेन लोकुत्तरप्पसादो आगतो’’ति. यदि एवं कस्मा ‘‘लोकियो उप्पज्जती’’ति वुत्तन्ति? ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तस्स लोकियत्ता. निब्बानारम्मणो एव हि लोकुत्तरो पसादो. ‘‘इतिपि सो भगवा’’तिआदिवचनेन लोकियं, अवेच्चप्पसादवचनेन लोकुत्तरन्ति लोकियलोकुत्तरमिस्सकं पसादं दस्सेन्तो. अवेच्च रतनत्तयगुणे याथावतो ञत्वा पसादो अवेच्चप्पसादो. सो पन यस्मा मग्गेनागतत्ता केनचि अकम्पनियो अप्पधंसियो च होति, तस्मा वुत्तं ‘‘अचलेन अच्चुतेना’’ति. तत्थ लोकुत्तरो सब्बसो बुद्धगुणादीसु सम्मोहं विद्धंसेन्तो तत्थ किच्चतो पवत्तति, इतरो आरम्मणवसेन ते आरब्भ. तं विधिन्ति तं तस्स उप्पन्नप्पकारं. अनुस्सतिट्ठानानीति अनुस्सतिकम्मट्ठानानि.

७५. सोमनस्सादीति आदि-सद्देन ञाणादीनि सङ्गण्हाति. चोरानं अभिण्हं सञ्चरणट्ठानताय पच्चन्तग्गहणं. पच्चवेक्खतोति ‘‘असुकस्मिञ्च ठाने इमे चिमे चोरा एवञ्च एवञ्च विनासिता’’ति पच्चवेक्खतो रञ्ञो विय.

यो यो ओधि यथोधि. यथा-सद्दो ब्यापनिच्छायं, खो सद्दो अवधारणेति दस्सेन्तो ‘‘सकसकओधिवसेन चत्तमेव होती’’तिआदिमाह. तेन ‘‘वन्त’’न्तिआदीसुपि अवधारेतब्बन्ति दस्सेति. सकसकओधिवसेनाति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘द्वे ओधी’’तिआदि आरद्धं. तत्थ यंमग्गवज्झाति येन मग्गेन अनवसेसतो पहातब्बा. अनवसेसप्पहानवसेन हि तंतंमग्गवज्झानं किलेसानं तदञ्ञमग्गवज्झेहि असम्मिस्सता, अञ्ञथा ये सकसकओधिवसेन उपरिमग्गवज्झा, ते हेट्ठिममग्गेहि पहीनापायगमनीयादिसभावा एव तेहि पहीयन्तीति पहानवसेन सम्मिस्सा सियुं. तेन तेयेव पहीना होन्तीति एत्थापि एसेव नयो. ततुत्तरिपीति ततो पहाननिमित्तसोमनस्सुप्पत्तितो उद्धम्पि. पटिपक्खेसु ओधिसो पवत्तिकिच्चत्ता ओधीति हेट्ठा तयो मग्गा वुच्चन्ति. ते हीतिआदि वुत्तस्सेवत्थस्स विवरणं. इमस्स भिक्खुनोति अनागामिं सन्धायाह. तेन वुत्तं ‘‘हेट्ठामग्गत्तयेन चत्त’’न्ति.

केचि चत्तम्पि गण्हन्ति, नयिदमेवन्ति दस्सनत्थं ‘‘वन्त’’न्ति वुत्तं. न हि यं येन वन्तं, सो पुन तं आदियति. तेनाह ‘‘अनादियनभावदस्सनवसेना’’ति. वन्तम्पि किञ्चि ससन्ततिलग्गं सिया, नयिदमेवन्ति दस्सनत्थं ‘‘मुत्त’’न्ति वुत्तं. तेनाह ‘‘सन्ततितो विनिमोचनवसेना’’ति. मुत्तम्पि किञ्चि मुत्तबन्धना विय फलं कुहिञ्चि तिट्ठति, न एवमिदन्ति दस्सनत्थं ‘‘पहीन’’न्ति वुत्तं. तेनाह ‘‘क्वचि अनवट्ठानदस्सनवसेना’’ति. यथा किञ्चि दुन्निस्सट्ठं पुन आदाय सम्मदेव निस्सट्ठं पटिनिस्सट्ठन्ति वुच्चति, एवं विपस्सनाय निस्सट्ठं आदिन्नसदिसं मग्गेन पहीनं पटिनिस्सट्ठं नाम होतीति दस्सनत्थं ‘‘पटिनिस्सट्ठ’’न्ति वुत्तं. तेनाह ‘‘आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेना’’ति. न कापुरिसेन विय परम्मुखेन निस्सट्ठं , अथ खो अभिमुखेनेव निस्सट्ठन्ति दस्सनत्थं ‘‘पटिनिस्सट्ठ’’न्ति वुत्तं. तेनाह ‘‘पटिमुखं वा’’तिआदि. उपगन्तब्बतोति अत्तनो हितसुखं पच्चासीसन्तेन एकन्तेन अधिगन्तब्बतो. धारणतोति तंसमङ्गीनं अपायपाततो सन्धारणेन. गन्थो‘‘वेदो’’ति वुच्चति ‘‘विदन्ति एतेना’’ति, वेदेहि ञाणेहि गतो पटिपन्नोति वेदगू. अभिजञ्ञाति जानेय्य. वेदजाताति उप्पन्नसोमनस्सा. ञाणं ‘‘वेदो’’ति वुच्चति ‘‘वेदितब्बं वेदेती’’ति. सोमनस्सं ‘‘वेदो’’ति वुच्चति आरम्मणरसं विन्दति अनुभवतीति.

उप्पन्नन्ति अवेच्चप्पसादं निस्साय उप्पन्नं. वुत्तप्पकारमेव वेदन्ति ‘‘सोमनस्सं सोमनस्समयञाणञ्चा’’ति एवं वुत्तप्पकारमेव. अत्थवेदन्ति अत्थे हेतुफले वेदं. धम्मवेदन्ति धम्मे हेतुम्हि वेदं. तेनाह ‘‘अवेच्चप्पसादस्स हेतु’’न्तिआदि. इध धम्मत्थसद्दा हेतुफलपरियायाति इममत्थं पाळिया एव दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. तमेव अत्थञ्च धम्मञ्चाति अत्थो धम्मोति च वुत्तं अवेच्चप्पसादनिमित्तं यथावुत्तं किलेसप्पहानञ्च. अत्थधम्मानिसंसभूतं वेदन्ति यथावुत्तअत्थधम्मानिसंसभूतं सोमनस्समयञाणसङ्खातं वेदञ्च. पामोज्जन्ति तरुणपीतिं आह. पच्चवेक्खणाकारप्पवत्तेनाति एतेन पच्चवेक्खणा एवेत्थ अनवज्जसभावताय धम्मोति वुत्तोति दट्ठब्बं. पीति जायतीति परप्पच्चयं बलवपीतिमाह. पीणितमनस्साति पस्सद्धिआवहेहि उळारेहि पीतिवेगेहि तित्तचित्तस्स. कायोति नामकायो. वूपसन्तदरथोति किलेसपरिळाहानं दूरीभावेन सुट्ठु उपसन्तदरथो. पच्चवेक्खणहेतुकं चित्तस्स समाधानं इध अधिप्पेतन्ति आह ‘‘अप्पितं विय अचलं तिट्ठती’’ति.

७६. कामं ‘‘बुद्धे अवेच्चप्पसादेन समन्नागतोम्हि, धम्मे सङ्घे अवेच्चप्पसादेन समन्नागतोम्ही’’ति इदम्पि तस्सा पच्चवेक्खणाय पवत्तिआकारपकासनमेव, इदं पन विसेसतो रतनत्तये उप्पन्नसोमनस्सादिप्पकासनपदं. ‘‘यथोधि खो पना’’ति इदम्पि सविसेसं पच्चवेक्खणाकारप्पकासनपदन्ति अधिप्पायेन ‘‘इदानि यथोधि…पे… पकासेत्वा’’ति वुत्तं. चत्तारोपि पन वारा पच्चवेक्खणाकारप्पकासनवसेन चेव सोमनस्सादिआनिसंसदस्सनवसेन च वुत्ताति सक्का विञ्ञातुं उभयत्थापि उभयस्स वुत्तत्ता. यदिपि अरियमग्गो एकचित्तक्खणिको न पुन उप्पज्जति, पटिपक्खस्स पन तेन सुप्पहीनत्ता तंसमङ्गी अपरिहानधम्मो तंसीलादिभावेनेव वुच्चतीति आह ‘‘तस्स अनागामिमग्गसम्पयुत्तं सीलक्खन्धं दस्सेती’’तिआदि. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३; म. नि. ३.१९७-१९८; सं. नि. ५.३७८) विय इध धम्म-सद्दो समाधिपरियायोति आह ‘‘समाधिक्खन्धं पञ्ञाक्खन्धञ्च दस्सेती’’ति. तथा हि सो सम्पयुत्तधम्मे एकारम्मणे अविक्खिपमाने अविप्पकिण्णे अविसटे कत्वा समं, सम्मा च आदहन्तो तथा ते धारेतीति च वत्तब्बतं अरहतीति धम्मोति च वुच्चति. अनेकरूपानन्ति अनेकप्पकारानं. अन्तरायो नाम अप्पटिलद्धस्स वा अलब्भनवसेन, पटिलद्धस्स वा परिहानवसेन, तदुभयम्पि इध नत्थीति दस्सेन्तो ‘‘मग्गस्स वा’’तिआदिमाह. नेवस्स तं होति अन्तरायायाति तस्स अनागामिनो पिण्डपातभोजनं नेव होति अन्तरायाय उक्कंसगताय पच्चवेक्खणाय पच्चवेक्खित्वा परिभुञ्जनतो. तञ्चस्सा उक्कंसगमनं हतपटिपक्खत्ताति दस्सेन्तो ‘‘मग्गेन विसुद्धचित्तत्ता’’ति आह.

एत्थाति एतस्मिं अन्तरायाभावे. एतदेव विसुद्धचित्तत्तमेव कारणं. एत्थ च ‘‘नेवस्स तं होति अन्तरायाया’’ति इमिना हेट्ठा वुत्तप्पहानं अनागामिमग्गेनेवाति सिद्धं होति. अनागामिनो हि सब्बसो कामरागो पहीनो होति, रसतण्हाय अभावतो तादिसपिण्डपातपरिभोगो अग्गमग्गाधिगमे कथञ्चिपि अन्तरायाय न होतीति. ‘‘सेय्यथापि, भिक्खवे, वत्थ’’न्ति वदन्तो भगवाआदिम्हि अत्तना उपनीतवत्थूपमं अनुसन्धेति. उदकस्स अच्छभावो पङ्कसेवालपणकादिमलाभावेन पसन्नताय, तब्बिपरियायतो बहलताति आह ‘‘अच्छन्ति विप्पसन्न’’न्ति. वण्णनिभाय विगतसंकिलेसताय समुज्जलनं पभस्सरताय वत्थस्स, तं परियोदातन्ति वत्तब्बतं लभतीति आह ‘‘परियोदातं पभस्सरताया’’ति. उक्कं बन्धेय्याति अङ्गारकपल्लं यथा दारुघटिकङ्गारादिकेन न भिज्जति, एवं तनुमत्तिकालेपादिना बन्धेय्य. मेघपटलतो वेरम्भवातधारासङ्घट्टनतो विज्जुता विय केवलं वातधारासङ्घट्टनजनिता पभा उक्कापभा, सा पन यस्मा द्विन्नं वातधारानं वेगसम्भूतसङ्घट्टनहेतुका, तस्मा कारणवसेन ‘‘वातवेगो उक्का’’ति वुत्तं.

७७. यथानुसन्धिवसेनातिआदिम्हि उट्ठितदेसनाय अनुरूपा अनुसन्धि यथानुसन्धि, तस्सा वसेन. ब्यतिरेकदस्सनं विय हि साधेतब्बस्स आदिम्हि उट्ठितदेसनाय पटिपक्खदस्सनम्पि अनुरूपदेसनाव सम्मदेव पतिट्ठापनभावतो, यथा तं आवत्तहारयोजनायं विसभागधम्मावत्तन्ति दट्ठब्बं. ‘‘यथानुसन्धिवसेन देसना आगता’’ति सङ्खेपतो वुत्तमत्थं वित्थारेन्तो तप्पसङ्गेन इतरेपि अनुसन्धी दस्सेतुं ‘‘तयो ही’’तिआदिमाह. बहिद्धाति बाहिरेसु वत्थूसु. असति परितस्सनाति तण्हादिट्ठिपरितस्सनाभावो. विस्सज्जितसुत्तवसेनाति ‘‘इध भिक्खु एकच्चस्सा’’तिआदिना (म. नि. १.२४२) विस्सज्जितसुत्तवसेन. येन धम्मेनाति सीलादिवोदानधम्मेसु अक्खन्तियादिसंकिलेसधम्मेसु च येन येन धम्मेन. छ अभिञ्ञा आगताति इमिना ‘‘अनुरूपधम्मवसेन वा’’ति वुत्तविकप्पं दस्सेति, सेसेहि ‘‘पटिपक्खवसेन वा’’ति वुत्तविकप्पं. अक्खन्तिया हि ककचूपमोवादो (म. नि. १.२२२) पटिपक्खो, तथा दिट्ठिया ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति एवं पटिभागा सुञ्ञताकारेन. सेसद्वयेपि एसेव नयो. ‘‘चित्ते संकिलिट्ठे दुग्गति पाटिकङ्खा’’ति (म. नि. १.७०) हेट्ठा किलेसदेसना आगता. सब्बोति अनवसेसो. सब्बाकारेनाति आदीनवानिसंसपच्चवेक्खणपुग्गलदोसजाननादिना सब्बप्पकारेन.

७८. ‘‘मेत्ता भावेतब्बा ब्यापादस्स पहानाया’’तिआदिवचनतो (अ. नि. ९.१) मेत्तादयो ब्यापादविहेसारतिरागानं पटिपक्खा. यस्मा ‘‘सो अत्थी’’तिआदिना भगवता अनागामिनो अग्गमग्गाधिगमनं चतुसच्चकम्मट्ठानं मत्थकं पापेत्वा कथितं, तस्मा तं दस्सेन्तो ‘‘इदानिस्सा’’तिआदिमाह.

ब्रह्मविहारधम्मेति ब्रह्मविहारे चेव ब्रह्मविहारसहगतधम्मे च. तेनाह ‘‘नामवसेना’’ति. ववत्थपेत्वाति आनेत्वा सम्बन्धितब्बं. नामन्तिपि हि ईदिसेसु ठानेसु चत्तारो अरूपिनो खन्धा वुच्चन्ति. इमिना नयेनाति एतेन भूतनिस्सितानं सेसुपादायधम्मानं सब्बेसम्पि पहातब्बतण्हावज्जानं तेभूमकधम्मानं परिग्गहविधिं उल्लिङ्गेति. सभावतो विज्जमानं तं अत्तपच्चक्खं कत्वा ञाणेन याथावतो पटिविज्झियमानतं उपादाय ‘‘अत्थि इद’’न्ति यथाववत्थापितं नामरूपं. तेनेवाह ‘‘एत्तावतानेन दुक्खसच्चववत्थानं कतं होती’’ति. सावधारणञ्चेतं वचनं, लोकसमञ्ञासिद्धं सत्तइत्थिपुरिसादि विय, इतो बाहिरकपरिकप्पितं पकतिआदि द्रब्यादि जीवादि कायादि विय च न परमत्थतो नत्थि, अत्थेवाति वुत्तं होति. पजानातीति पुब्बभागे ताव लक्खणरसादिवसेन चेव पटिग्गहविभागवसेन च पकारतो जानाति, अपरभागे पन परिञ्ञाभिसमयवसेन पटिविज्झन्तो जानाति. एकन्तहीना नाम अकुसलधम्मा सम्पति आयतिञ्च दुक्खमूलत्ता, तत्थापि विसेसतो तण्हाति आह ‘‘दुक्खस्स समुदयं पटिविज्झन्तो अत्थि हीनन्तिपजानाती’’ति. अत्तनो पच्चयेहि पधानभावं नीतत्ता पणीतन्ति इमिना अत्थेन अरियमग्गोव ‘‘पणीत’’न्ति वुच्चतीति आह ‘‘पहानुपायं विचिनन्तो अत्थि पणीतन्ति पजानाती’’ति. ‘‘उत्तमट्ठेन च पणीत’’न्ति वुच्चमाने निरोधसच्चस्सपि सङ्गहो सिया, तस्स पन पदन्तरेन सङ्गहितत्ता वुत्तनयेनेवेत्थ अत्थो वेदितब्बो. अप्पमञ्ञामुखेन विपस्सनाभिनिवेसस्सेव कतत्ता ‘‘ब्रह्मविहारसञ्ञागतस्सा’’ति वुत्तं. ‘‘सब्बस्सपि तेभूमकस्स सञ्ञागतस्सा’’ति वत्तुं वट्टतियेव. न चेत्थ असङ्गहो तस्सापि सञ्ञाय आगतभावतो. लोकं उत्तरित्वा समतिक्कमित्वा निस्सरित्वा विसंयुत्तं हुत्वा ठितत्ता वुत्तं ‘‘उत्तरि निस्सरणं निब्बान’’न्ति.

चतूहिआकारेहीति ‘‘अत्थि हीन’’न्तिआदीहि चतूहि पकारेहि. अन्वयञाणताय अनुबोधभूताय विपस्सनापञ्ञाय जाननत्थो धम्मञाणताय पटिवेधभूताय मग्गपञ्ञाय दस्सनत्थो सभावसिद्धोति दस्सेन्तो ‘‘विपस्सनापञ्ञाय चत्तारि सच्चानि जाननतो मग्गपञ्ञाय पस्सतो’’ति वुत्तं. भयभेरवे वुत्तनयेनेवाति भयभेरवसुत्तवण्णनायं अत्तना वुत्तअत्थवचनत्थपाठेन इध पाठस्स सदिसत्ता अतिदिसन्तो ‘‘कामासवापि…पे… पजानाती’’ति आह. एत्थ च यस्मा ‘‘कामासवापि चित्तं विमुच्चति…पे… अविज्जासवापि चित्तं विमुच्चती’’ति ‘‘खीणा जाती’’तिआदीनि वदता भगवता चतुत्थमग्गो निद्दिट्ठो, तस्मा यं हेट्ठा अट्ठकथायं वुत्तं ‘‘सो च उपरि चतुत्थमग्गस्सेव निद्दिट्ठत्ता युज्जती’’ति, तं सुवुत्तमेवाति दट्ठब्बं.

तस्स चोदनत्थायाति तस्स ब्राह्मणस्स भगवा अत्तनो चोदनत्थाय ‘‘पुच्छ मं त्वं ब्राह्मण यदेत्थ तया मनसाभिसमीहित’’न्ति चोदनाय, ओकासदानत्थायाति अधिप्पायो. देसनासन्निस्सयो ब्राह्मणस्स तथारूपो एत्थ अज्झासयोपि नत्थीति यथावुत्तअनुसन्धित्तयविनिमुत्तत्ता ‘‘पाटियेक्कं अनुसन्धिं आहा’’ति वुत्तं. चित्तगतत्ता अब्भन्तरेन. किलेसवुट्ठानसिनानेनाति किलेसमलपवाहनेन रागपरिळाहादिवूपसमकरेन च अट्ठङ्गिकअरियमग्गसलिलसिनानेन.

७९. धम्मसभामण्डपं तावदेव उपगतत्ता बाहुका नदितो आगतं विय मञ्ञमानो. अरियफलमद्दनचुण्णादयो तेलसिनेहस्स विवेचनेन . लूखभावो लोकं, तं एतिस्सा अत्थीति लोकाति सम्मता. लोक्खसम्मतग्गहणेन ‘‘तथा सा नदी लोके पाकटा’’ति एवं पवत्तं अत्तनो मिच्छागाहं दीपेति. तेनाह ‘‘विसुद्धभावं देतीति एवं सम्मता’’ति. पापपवाहनेन सम्परायिकादिसम्पत्तिआवहतो लोकस्स हिता लोक्या. लोक्याति सम्मताति सब्बं पुरिमसदिसं. तेनाह ‘‘सेट्ठं लोकं गमयतीति एवं सम्मता’’ति. पुञ्ञसम्मताति पुज्जभवफलनिब्बत्तनेन सत्तानं पुननेन विसोधनेन पुञ्ञाति सम्मता. तदत्थदीपनत्थमेवाति तस्सा पुब्बे आगतदेसनाय अत्थदीपनत्थमेव. वुत्तस्सेवत्थस्स पुन दीपनं किमत्थियन्ति आह ‘‘गाथारुचिकान’’न्ति. चुण्णिकवचनं असम्भावेन्ता तथा च वुत्ते अत्थमबुज्झनका पज्जवचनं सम्भावेन्ता तथा च वुत्ते बुज्झनका गाथारुचिका. विसेसत्थदीपनत्थन्ति विसिट्ठदीपनत्थं, पुरिमदेसनाय अञ्ञदीपनत्थन्ति अत्थो.

‘‘गच्छति पन भवं गोतमो बाहुकं नदिं सिनायितु’’न्ति (म. नि. १.७८) हेट्ठा वुत्तत्ता बाहुकन्ति इदमेव एत्थ तदत्थदीपकं. सेसानि अधिकक्कादिवचनानि ततो विसिट्ठस्स अत्थस्स बोधनतो विसेसत्थदीपकानि. कस्मा पनेत्थ भगवता ब्राह्मणेन अवुत्तानि अधिकक्कादीनि गहितानीति आह ‘‘यथेव ही’’तिआदि. कक्कन्ति न्हानपिण्डं अधिप्पेतं, न्हायित्वा अधिकं कक्कं एत्थ गण्हन्तीति अधिकक्कं. तेनाह ‘‘न्हानसम्भारवसेना’’तिआदि. मण्डलवापिसण्ठानन्ति वट्टपोक्खरणीसण्ठानं. नदियोति विसुं नदियो, न अधिकक्कादीनि विय तित्थमत्तं.

तीहि पदेहीति सुन्दरिकापयागबाहुकापदेहि. चत्तारीति अधिकक्कादीनि चत्तारि. वुत्तानेव होन्तीति लोकसम्मतालक्खणेन एकलक्खणता ब्राह्मणस्स अधिप्पायेन, परमत्थतो पन पापपवाहलक्खणेन एकलक्खणत्ता. तेनाह ‘‘तस्मा’’तिआदि. किञ्चि पापसुद्धिं न करोन्तियेव. न हि नं सोधयेति नं पुग्गलं न सोधये. वेरकिब्बिसभावं अप्पत्ता नाम कम्मपथभावं अप्पत्ता. तेनाह ‘‘खुद्दकेही’’ति.

पटिहनन्तोति अयुत्तभावदस्सनेन तं दिट्ठिं पटिबाहन्तो. तत्थायं पटिबाहनविधि यथा यं किञ्चि उदकोरोहनं न पापपवाहनं, एवं यो कोचि नक्खत्तयोगो पापहेतूनं पटिपक्खाभावतो. यञ्हि विनासेति, सो तस्स पटिपक्खो. यथा आलोको अन्धकारस्स विज्जा च अविज्जाय, न एवं उदकोरोहनं नक्खत्तयोगो वा पापहेतूनं लोभादीनं पटिपक्खो, तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकोरोहनादि पापपवाहन’’न्ति. निच्चं फग्गुनीनक्खत्तन्ति सुद्धसीलादिकस्स सब्बकालं मङ्गलदिवसो एवाति अधिप्पायो. इतरोति सीलादिवसेन असुद्धो. निच्चमेव उपोसथो अरियुपोसथेन उपवुत्थभावतो. सुद्धस्साति परिसुद्धमनोसमाचारस्स. सुचिकम्मस्साति परिसुद्धकायवचीसमाचारस्स. तेनाह ‘‘निक्किलेसताया’’तिआदि. कुसलूपसञ्हितन्ति अनवज्जभावूपगतं. वतसमादानन्ति धुतधम्मसमादानादि सम्पन्नमेव होति, नास्स विपत्ति अत्थीति अत्थो. मम सासनेयेव सिनाहि, यदि अच्चन्तमेव सुद्धिं इच्छसीति अधिप्पायो. तेनाह ‘‘सचे’’तिआदि. खेमतन्ति खेमभावं. यथा सब्बभूतानि तपवसेन खेमप्पत्तानि अभयप्पत्तानि होन्ति, एवं करोहीति तं हेट्ठा दस्सितं मेत्तादिभावनं ब्राह्मणस्स सङ्खेपेन उपदिसन्तेनस्स एकच्चसमाधिसम्पदा तदविनाभाविनी पञ्ञासम्पदा च दस्सिताति दट्ठब्बं. तेनाह ‘‘मनोद्वारसुद्धि दस्सिता’’ति.

तस्स पन सम्पदाद्वयस्स निस्सयभूतं सीलसम्पदं दस्सेतुं ‘‘सचे मुसा न भणसी’’तिआदि वुत्तं. एत्थ च यथा ‘‘सचे मुसा न भणसी’’तिआदिना मुसावाद-पाणातिपात-अदिन्नादान-पटिविरतिवचनेन अवसेसकायवचीदुच्चरितविरतीपि वुत्ता एव होति लक्खणहारनयेन, एवं ‘‘सद्दहानो अमच्छरी’’ति सद्धादिधनसम्पदानियोजनेनेव अवसेसअरियधनसम्पदानियोजनम्पि सिद्धमेव होतीति सद्धादयो विमुत्तिपरिपाचनीयधम्मा ब्राह्मणस्स पकासिता एवाति वेदितब्बा. तेनेवाह ‘‘इमाय एव पटिपत्तिया किलेससुद्धी’’ति. गया सम्मततरा बाहुकादीहिपीति अधिप्पायो.

८०. एकोति असहायो, एसा पनस्स असहायता एकीभावेनाति. न हिस्स ताव तण्हादुतियता विगता. तेनेवाह ‘‘न चिरस्सेवा’’तिआदि. एकग्गहणेनेव कायेन वूपकट्ठता वुत्ताति आह ‘‘वुपकट्ठो चित्तविवेकेना’’ति. तेन ‘‘दिवा चङ्कमेन निसज्जाया’’तिआदिना (म. नि. १.४२३; ३.७५; विभ. ५१९; महानि. १६१) आगतं जागरियानुयोगमाह. तथाभूतस्स चस्स एकादसहि अग्गीहि आदित्ते तयो भवे पस्सतो यथा पमादस्स लेसोपि नाहोसि, एवं कम्मट्ठानं ब्रूहेन्तो सम्मदेव पदहति. कत्थचि सङ्खारगते अनपेक्खचित्तो निब्बानाधिमुत्तो एव विहासीति दस्सेतुं ‘‘अप्पमत्तो’’तिआदि वुत्तं. खीणा जातीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. सेसं सुविञ्ञेय्यमेव.

वत्थसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. सल्लेखसुत्तवण्णना

८१. ‘‘चुन्दो’’ति तस्स महाथेरस्स नामं, पूजावसेन पन महाचुन्दोति वुच्चति यथा ‘‘महामोग्गल्लानो’’ति. अत्तनो वा चुन्दं नाम भागिनेय्यत्थेरं उपादाय आयस्मतो सारिपुत्तत्थेरस्स भाता अयं महाथेरो ‘‘महाचुन्दो’’ति पञ्ञायित्थ यथा ‘‘महापन्थको’’ति. सायन्हसमयन्ति भुम्मत्थे एकं उपयोगवचनन्ति आह ‘‘सायन्हकाले’’ति. न हेत्थ अच्चन्त संयोगो सम्भवतीति. सत्तसङ्खारेहीति सद्धिविहारिकअन्तेवासिकउपासकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च. पटिनिवत्तित्वाति अपसक्कित्वा. निलीयनन्ति विवेचनं कायचित्तेहि ततो विवित्तता. एकीभावोति हि कायविवेकमाह, पविवेकोति चित्तविवेकं. ततो वुट्ठितोति ततो दुविधविवेकतो भवङ्गुप्पत्तिया, सब्रह्मचारीहि समागमेन च अपेतो. अभिवादापेत्वाति अभिवादं कारेत्वा. एवन्ति यथावुत्तअभिवादवसेन. पग्गय्हाति उन्नामेत्वा. अनुपच्छिन्नभवमूलानं ताव एवं अभिवादो होतु, उच्छिन्नभवमूलानं किमत्थियोति आह ‘‘एतं आचिण्णं तथागतान’’न्ति. तेन न तथागता सम्परायिकंयेव सत्तानं सुखं आसीसन्ति, अथ खो दिट्ठधम्मिकम्पीति दट्ठब्बं. कस्मा एवं तथागता अभिवदन्तीति तत्थ कारणमाह ‘‘सुखकामा ही’’तिआदि. पुथुकायाति बहू सत्तकाया. यक्खाति देवा. ते हि पूजनीयताय ‘‘यक्खा’’ति वुच्चन्ति. अभिवदन्तीति आसीसितमेवत्थं ञाणकरुणाहि अभिमुखं कत्वा वदन्ति.

याति अनियमतो गहिता नियमतो दस्सेन्तो ‘‘इमा’’ति आह. इमाति च आसन्नपच्चक्खवचनन्ति आह ‘‘अभिमुखं करोन्तोविया’’ति , तं तं दिट्ठिगतिकं चित्तगतं सम्मुखा विय करोन्तोति अत्थो. दिट्ठियोति पुरिमपदलोपेन पाळियं वुत्तन्ति दस्सेन्तो ‘‘मिच्छादिट्ठियो’’ति आह. सत्तेसु दिट्ठिगतचित्तुप्पादेसु उप्पज्जमाना, सत्तेसु वा विसयभूतेसु आरब्भ उप्पज्जमाना ‘‘सत्तेसु पातुभवन्ती’’ति वुत्ता. अत्तवादेनाति अत्तानं आरब्भ पवत्तेन वचनेन. पटिसंयुत्ताति ‘‘अत्थि अत्ता’’ति गाहे गाहणे च विसयभावेन पटिसंयुत्ता. दिट्ठिगतिकेन दिट्ठिं गाहन्तेहि गहणे गाहापणे च दिट्ठि दिट्ठिवादस्स विसयोति तेन पटिसंयुत्ता नाम होति. ‘‘अत्थि अत्ता’’ति एवं पवत्ता दिट्ठि इध अत्तवादपटिसंयुत्ता, न तस्सा विसयभूतो अत्ता. सा च विसयभावतो तथापवत्तेन वादेन पटिसंयुत्ता. लोकवादप्पटिसंयुत्ताति एत्थापि एसेव नयो. वीसति भवन्ति ततो परं अत्तवादवत्थुनो अभावा . पञ्चपि हि उपादानक्खन्धे पच्चेकं ‘‘अत्ता’’ति ते च अत्तनो निस्सयभावेन गण्हतो एतासं दिट्ठीनं सम्भवो, तब्बिनिमुत्तो पनायं विसयो अत्तग्गहणाकारो च नत्थीति. सस्सतो अत्ता च लोको चाति रूपादीसु अञ्ञतरं ‘‘अत्ता’’ति, ‘‘लोको’’ति वा गहेत्वा तं सस्सतो सब्बकालभावी निच्चो धुवोति. यथाह ‘‘रूपी अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेती’’तिआदि. सस्सतोतिआदीसु पठमो सस्सतवादवसेन अत्तग्गाहो, दुतियो उच्छेदवादवसेन, ततियो एकच्चसस्सतवादवसेन, चतुत्थो तक्कीवादवसेन पवत्तो, अमराविक्खेपवसेन वा पवत्तो अत्तग्गाहो. अन्तवाति अत्तनो परिच्छेदतावसेन. अनन्तवाति अपरिच्छेदतावसेन. अन्तवा च अनन्तवा चाति तदुभयवसेन, इतरो तक्कीवादवसेन पवत्तो अत्तग्गाहो. एवं पवत्तत्ता अट्ठ होन्तीति योजना.

आदिमेवाति आदिमनसिकारमेव. तं पन सरूपतो दस्सेन्तो ‘‘विपस्सनामिस्सकपठममनसिकारमेवा’’ति आह. अप्पत्वापि सोतापत्तिमग्गन्ति इमिना अवधारणेन निवत्तितं दस्सेति. नामरूपपरिच्छेदतो पभुति याव उदयब्बयदस्सनं, अयं इध आदिमनसिकारोति अधिप्पेतो पञ्ञाभावनाय आरम्भभावतो. उदयब्बयानुपस्सनासहितताय चस्स विपस्सनामिस्सकता वचनं. एवन्ति इमस्स अत्थवचनं ‘‘एत्तकेनेवउपायेना’’ति , यथावुत्तआदिमनसिकारेनाति अत्थो. एतासन्ति यथावुत्तानं अत्तवादलोकवादपटिसंयुत्तानं दिट्ठीनं. कामञ्च तासं तेन तदङ्गवसेन पहानं होतियेव, तं पन नाधिप्पेतं, तस्मा समुच्छेदवसेन पहानं पटिनिस्सग्गो च होतीति पुच्छति. सब्बसो समुच्छिन्नसंयोजनताय अनधिमानिकोपि समानो. ‘‘अरियधम्मो अधिगतो’’ति मानो अधिमानो, सो येसं अत्थि ते अधिमानिका, तेसं उदयब्बयञाणाधिगमेन अधिमानुप्पत्ति तदवसानो च मनसिकारोति अधिप्पेतो. तेन दिट्ठीनं पहानं न होतीति कथापनत्थं अयं पुच्छाति आह ‘‘अधिमानप्पहानत्थं पुच्छती’’ति. ‘‘आदिमेव नु खो…पे… पटिनिस्सग्गो होती’’ति अनभिसमेतावी विय वदन्तो अधिमाने ठितो विय होतीति आह ‘‘अधिमानिको विय हुत्वा’’ति. सोति थेरो. तेसं अत्थायाति तेसं अत्तनो अन्तेवासिकानं भगवता एतस्स मिच्छागाहस्स विवेचनत्थाय. थेरो किर धम्मसेनापति विय सद्धिं अत्तनो अन्तेवासिकेहि भगवन्तं उपसङ्कमि.

८२. यत्थाति विसये भुम्मं. दिट्ठीनञ्हि आरम्मणनिदस्सनमेतन्ति. यस्मा दिट्ठीनं अनुसयनभूमिपि समुदाचरणट्ठानम्पि खन्धा एव, तस्मा आह ‘‘यत्थ चेता दिट्ठियो उप्पज्जन्ती तिआदि पञ्चक्खन्धे सन्धाय वुत्त’’न्ति. रूपं अभिनिविस्साति ‘‘इदं रूपं मम अत्ता’’ति दिट्ठाभिनिवेसवसेन अभिनिविसित्वा आरब्भ. अभिनिविसमाना एव हि दिट्ठि नं आरम्मणं कत्वा उप्पज्जति. ‘‘सो अत्ता’’तिआदीसु यदिदं चक्खादिसङ्गहं रूपं, सहबुद्धिनिबन्धनताय सो मे अत्ता, सुखासुखं एत्थ लोकियतीति सो लोको. ‘‘सोएवाहं पेच्च परलोके भविस्सामीति तथाभावेन निच्चो, थिरभावेन धुवो, सब्बदाभाविताय सस्सतो, निब्बिकारताय अविपरिणामधम्मोति अत्थो. यदि पञ्चक्खन्धे सन्धाय वुत्तं, कथमेकवचनन्ति आह ‘‘आरम्मणवसेना’’तिआदि. नाना करीयति एतेनाति नानाकरणं, विसेसो. जातिवसेनाति उप्पत्तिवसेन. ये हि अनिब्बत्तपुब्बा समानावत्था, ते उप्पादसङ्खातविकारसमङ्गिताय उप्पज्जन्तीति समञ्ञं लभन्ति. तेनाह ‘‘जातिवसेना’’तिआदि. पुनप्पुनं आसेविताति अनादिमति संसारे अपरापरुप्पत्तिया लद्धासेवना. एतेन किलेसानं भावनट्ठेन अनुसयत्थं विसेसेति . थामगताति थामभावं उपगता. एतेन अनुसये सभावतो दस्सेति. थामगमनन्ति च कामरागादीनं अनञ्ञसाधारणो सभावो. तथा हि वुत्तं ‘‘थामगतो अनुसये पजहती’’ति (पटि. म. ३.२१). अप्पटिविनीताति समुच्छेदविनयवसेन न पटिविनीता. अप्पहीना हि थामगता किलेसा अनुसेन्तीति वुच्चन्ति. एतेन तेसं कारणलाभे सति उप्पज्जनारहतं दस्सेति. समुदाचरन्तीति अभिभवन्ति. एतेन तेसं वीतिक्कमप्पत्ततं दस्सेति. उप्पज्जन्तीति पन इमिनाव परियुट्ठानावत्था दस्सिता.

तं पञ्चक्खन्धप्पभेदं आरम्मणन्ति यं तं ‘‘यत्थ चेता दिट्ठियो उप्पज्जन्ती’’तिआदिना वुत्तं रूपुपादानक्खन्धादिपञ्चक्खन्धपभेदं दिट्ठीनं आरम्मणं. एतं मय्हं न होतीति एतं खन्धपञ्चकं मय्हं सन्तकं न होति मम किञ्चनपलिबोधभावेन गहेतब्बताय अभावतो. तेनस्स परमत्थतो तण्हावत्थुभावं पटिक्खिपति तावकालिकादिभावतो. अहम्पि एसो न अस्मीति एसो पञ्चक्खन्धपभेदो अहम्पि न अस्मि, अहन्ति सो गहेतब्बो न होतीति अत्थो. एतेनस्स मानवत्थुभावं पटिक्खिपति अनिच्चदुक्खजेगुच्छादिभावतो. एसो मे अत्तापि न होति अत्तसभावस्स तत्थ अभावतो ममञ्चस्स किञ्चनपलिबोधभावेन गहेतब्बताय अभावतो.

तण्हाव ममन्ति गण्हाति एतेनाति तण्हागाहो. तं गण्हन्तोति तं उप्पादेन्तो. तेनाह ‘‘तण्हापपञ्चं गण्हाती’’ति. पपञ्चेति सन्तानं वित्थारेन्तो सत्ते संसारे चिरायतीति पपञ्चो. यथा वुत्तपभेदन्ति अट्ठसततण्हाविचरितपभेदं. तण्हापपञ्चं पटिक्खिपति खन्धपञ्चकस्स तण्हावत्थुकाभावविभावनेनाति अधिप्पायो. परतो पदद्वयेपि एसेव नयो. दिट्ठेकट्ठाति दिट्ठिया पहानेकट्ठा. तेन तेसं पठममग्गवज्झतं दस्सेति. सहजेकट्ठा पन दिट्ठिया तण्हा एव, न मानो, सा च खो अपायगमनीया. यथा अत्थीति येन अनिच्चदुक्खासुभानत्ताकारेन अत्थि, तथा पस्सन्तो यथाभूतं पस्सति नाम. तेनाह ‘‘खन्धपञ्चकञ्ही’’तिआदि. एतेनेव आकारेनाति रुप्पनादिअनिच्चादिआकारेनेव. गय्हमानम्पि अप्पहीनविपल्लासेहि. तेनाकारेनाति ‘‘एतं मम’’न्तिआदिआकारेन. नेवत्थि यथाभूतदस्सनविपल्लासानं तदभावतो. सुट्ठु पस्सन्तस्साति यथा पुन तथा न पस्सितब्बं, एवं सुट्ठु सातिसयं पस्सन्तस्स.

न आदिमनसिकारेनेव दिट्ठिप्पहानं होति, अधिमानिकानं पन अधिमानमत्तमेतं दस्सनं. मग्गेनेव तं होतीति इममत्थं विभावेन्तो ‘‘सोतापत्तिमग्गेन दिट्ठिप्पहानं दस्सेत्वा’’ति आह. विभजन्तोति अधिमानिकानं झानानि असल्लेखभावेन विभजन्तो. बालपुथुज्जनानं नेव उप्पज्जति अकारकभावतो. न अरियसावकानं पहीनाधिमानपच्चयत्ता. न अट्ठाननियोजको सप्पायकम्मट्ठानेयेव नियोजनतो.

थेरो ‘‘यदत्थं सङ्घो पक्कोसति, सो अत्थो तत्थ वासीनं आगतागतानं इध इज्झती’’ति तं उदिक्खन्तो सङ्घेन यावततियं पहितोपि न गतो न अगारवेन. तेनाह ‘‘किमेत’’न्तिआदि. पण्डितो हि तत्थ अत्तनो किच्चमेव करोतीति अञ्ञतरं वुड्ढपब्बजितं पाहेसि. किमेतन्ति सङ्घस्स आणाय अकरणं नाम किमेतन्ति करणे आदरं दीपेन्तो एवमाह. सट्ठिवस्सातीतोति अप्पत्ते पत्तसञ्ञी एव सट्ठिवस्सातीतो. यस्मा पेसला पेसलेहि सद्धिं संसन्दन्ति समानाधिमुत्तिताय, तस्मा थेरो ‘‘साधावुसो’’ति वत्वा हत्थिमापनादिं सब्बं अकासि.

तादिसोवाति अनन्तरं वुत्तत्थेरसदिसोव अप्पत्ते पत्तसञ्ञी एव सट्ठिवस्सातीतोति अत्थो. पदुमगुम्बन्ति कमलसण्डं. पासादं पाविसि विस्सट्ठं ओलोकनेनस्स पुथुज्जनभावो अत्तनाव पञ्ञायिस्सतीति. तिस्समहाविहारे किर थेरा भिक्खू तदा ‘‘सकचित्तं पसीदती’’ति वचनं पूजेन्ता कालस्सेव चेतियङ्गणं सम्मज्जित्वा एत्तकारम्मणमेव बुद्धारम्मणपीतिं उप्पादेत्वा दिवसे दिवसे तथा करोन्ति. तेन वुत्तं ‘‘तस्मिञ्च समये’’तिआदि. ‘‘धम्मदिन्न, इध पत्तचीवरं ठपेती’’ति वत्तापि पटिसन्थारवसेन किञ्चि पुच्छितापि नाहोसि. गुणं जानातीति निमुज्जनादीसु विवरदानादिना गुणं जानाति विय. तुम्हे पन न जानित्थ आगन्तुकवत्तस्सपि अकरणतो. सत्थुआणाविलङ्घिनी कीदिसी सा सङ्घस्स कतिका? कतिका च नाम सिक्खापदाविरोधेन अनुवत्तेतब्बा, एत्तकम्पि अजानन्तेहि मे संवासो नत्थीति आकासे अब्भुक्कमि.

यंतस्स एवमस्स सल्लेखेन विहरामीति यो ‘‘पठमज्झानं उपसम्पज्ज विहरेय्या’’ति वुत्तो, तस्स भिक्खुनो यं ‘‘पठमज्झानसङ्खातं पटिपत्तिविधानं किलेसे सल्लेखति, तेन सल्लेखेन अहं विहरामी’’ति अधिमानवसेन एवमस्स एवं भवेय्य ठानमेतं विज्जतीति एवमेत्थ सम्बन्धो वेदितब्बो. तं न युज्जतीति तं अधिमानिकस्स ‘‘यथाविभङ्गं पठमज्झानं सल्लेखो’’ति परिवितक्कितं न युज्जति युत्तं न होति. तेनाह ‘‘न ही’’तिआदि. तत्थ सम्मा सब्बसो च किलेसे लिखतीति सल्लेखो, अरियमग्गो. तदुपायविपस्सना सल्लेखपटिपदा. यं पन झानं विपस्सनापादकं, तम्पि झानं परियायेन मग्गपादकं होतियेव. तेनाह ‘‘अविपस्सनापादकत्ता’’तिआदि.

झानधम्मवसेनाति वितक्कादिपञ्चकज्झानधम्मवसेन. चित्तुप्पादवसेन अनेकवारं पवत्तमानम्पि झानं एकावज्जनताय एकवीथिपरियापन्नत्ता एका समापत्ति एवाति ‘‘पुनप्पुनं समापत्तिवसेना’’ति वुत्तं. चत्तारि अरूपज्झानानि यथासकं एकेकस्मिंयेव आरम्मणे पवत्तन्तीति आह ‘‘आरम्मणभेदाभावतो’’ति. पुरिमकारणद्वयवसेनेवाति ‘‘झानधम्मवसेन, पुनप्पुनं समापत्तिवसेना’’ति पुब्बे वुत्तप्पकारकारणद्वयवसेनेव.

तेसं अरूपज्झानानं किलेसपरिळाहाभावेन निब्बुतानि अङ्गानि, भावनाविसेसवसेन सुखुमानि आरम्मणानि. तस्मा तानीति तेसं वसेन तानि झानानि सन्तानि, तस्मा ‘‘सन्ता एते विहारा’’ति वुत्तं. तेसं चतुन्नम्पीति चतुन्नम्पि तेसं अरूपज्झानानं.

८३. सोति अधिमानिको भिक्खु, अञ्ञो वा इतो बाहिरको तापसपरिब्बाजकादिको न हि सम्मसति. तत्थ अधिमानिको अप्पत्ते पत्तसञ्ञिताय न सम्मसति, इतरो अविसयताय. यत्थाति यस्मिं सल्लेखवत्थुस्मिं, अविहिंसकतादीहि चतुचत्तालीसाय आकारेहि.

अट्ठ समापत्तियो नाम किलेसानं विक्खम्भनवसेन पवत्ता उत्तरुत्तरि सन्तपणीता धम्मा, न तथा लोकिया अविहिंसादयो. तत्थ कथं अविहिंसादयो एव सल्लेखभावेन वुत्ता, न इतराति इममत्थं विभावेन्तो चोदको ‘‘कस्मा पना’’तिआदिमाह. इतरो कामं समापत्तियो सन्तपणीतसभावा, वट्टपादकताय पन किलेसानं सल्लेखपटिपदा न होन्ति, अविहिंसादयो पन विवट्टपादका सल्लेखपटिपदाति इममत्थं विभावेन्तो ‘‘लोकुत्तरपादकत्ता’’तिआदिमाह. इमिनायेव अट्ठसमापत्तीहि अविहिंसादीनं विसेसदीपकेन सुत्तेन यथा महप्फलतरं होति, तं पकारजातं वेदितब्बं. इदञ्हि दक्खिणेय्यतरताय दक्खिणाय महप्फलतरतं सन्धाय वुत्तन्ति सम्बन्धो. ननु तत्थ ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’ति आगतं, न ‘‘सरणगतो’’ति चोदनं सन्धायाह ‘‘सरणगमनतो पट्ठाया’’तिआदि. वुत्तञ्हेतं अट्ठकथायं (म. नि. अट्ठ. ३.३७९) ‘‘हेट्ठिमकोटिया तिसरणं गतो उपासकोपि सोतापत्तिफलसच्छिकिरियाय पटिपन्नो नामा’’ति. यो हि वट्टदुक्खं समतिक्कमितुकामो पसन्नचित्तो रतनत्तयं सरणं गच्छति, तस्स तं अधिसीलादीनं उपनिस्सयो हुत्वा अनुक्कमेन दस्सनमग्गाधिगमाय संवत्तेय्याति.

विहिंसादिवत्थुन्ति यदेतं विहिंसादीनं वत्थुं वदाम, इमस्मिं विहिंसादिवत्थुस्मिं. अन्तमिच्छादिट्ठिञ्च मिच्छत्तानं आदिमिच्छादिट्ठिञ्चाति इदं देसनाक्कमं सन्धाय वुत्तं. मिस्सेत्वाति मिच्छादिट्ठिभावसामञ्ञेन एकज्झं कत्वा. तथाति इमिना यथा कम्मपथमिच्छत्तानं अन्ते आदिम्हि च वुत्तमिच्छादिट्ठिं मिस्सेत्वा एकज्झं वुत्तं, तथा तेसं अन्ते वुत्तसम्मादिट्ठीति इममत्थं उपसंहरति.

पाणन्ति वोहारतो सत्तं, परमत्थतो जीवितिन्द्रियं. अतिपातेन्ति सरसेनेव पतनसभावं अतिच्च अन्तरा एव पातेन्ति, अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातेन्ति. अदिन्नन्ति परसन्तकं. आदियन्तीति गण्हन्ति. सल्लेखतीति समं लेखति, पजहतीति अत्थो. कम्मपथकथा एसाति ‘‘अत्थभञ्जनक’’न्ति वुत्तं. पियसुञ्ञकरणतो पिसुणा, पिसति परे सत्ते हिंसतीति वा पिसुणा. फरुसाति लूखा, निट्ठुराति अत्थो. निरत्थकन्ति अत्थरहितं अत्तनो परेसञ्च हितविनिमुत्तं. मिच्छाति विपरीता निच्चादिवसेन पवत्तिया. पापिकाति लामिका. एकन्ताकुसलताय विञ्ञूहि बुद्धादीहि गरहिता. नत्थि दिन्नन्ति आदिवत्थुकायाति दसवत्थुकमिच्छादिट्ठिमाह. नत्थिकभावाभिनिवेसनवसेन कम्मपथप्पत्तियेवस्सा कम्मपथपरियापन्नता. ‘‘रूपं अत्ता’’’तिआदिनयप्पवत्ता अत्तदिट्ठि मग्गन्तरायकरत्ता अनिय्यानिकदिट्ठि. अनिय्यानिकत्ता एव हिस्सा मिच्छत्तपरियापन्नता. सम्माति अविपरीता, ततो एव सोभना सुन्दरा, बुद्धादीहि पसत्थत्ता विञ्ञुप्पसत्था. सेसमेत्थ मिच्छादिट्ठियं वुत्तनयेन वेदितब्बं.

असुभादीसु सुभादिआकारग्गहणतो अयाथावअनिय्यानिका अयोनिसो उप्पत्तिया. अकुसलाति अयाथावाअनिय्यानिका अकुसला सङ्कप्पा. एस नयोति इमिना ‘‘अयाथावा अनिय्यानिका अकुसला वाचा’’तिआदिना तत्थ तत्थ अयाथावादिअत्थं अतिदिसति. वाचाति चेतना अधिप्पेता, तथा कम्मन्ताजीवासति च. येभुय्येन अतीतानुस्सरणवसेन पवत्तितो ‘‘अतीतं चिन्तयतो’’ति वुत्तं. तथा हि लोके एवं वदन्ति ‘‘यं मे पहूतं धनं अहोसि, तं पमादवसेन पन बहुं खीण’’न्ति. सतिपतिरूपकेनाति ‘‘चिरकतम्पि चिरभासितम्पि सरिता’’ति एवं वुत्तसतुप्पत्तिपतिरूपकेन. उप्पत्तिन्ति चित्तुप्पत्तिं. तथापवत्तचित्तुप्पादो हि मिच्छासति. सा पन कोधवसेन वा ‘‘अक्कोच्छि मं अवधि म’’न्तिआदिना (ध. प. ३) उपनय्हन्तस्स, रागवसेन वा ‘‘यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि अनुस्सरती’’ति (अ. नि. ७.५०) वुत्तनयेन सुभतो अनुस्सरन्तस्स, दिट्ठिवसेन वा ‘‘सो खो पन मे अत्तो निच्चो धुवो’’तिआदिना मिच्छाअभिनिविसन्तस्साति एवमादिना नयेन पवत्ततीति वेदितब्बा.

उपायचिन्तावसेनाति खिप्पजालकुमिनादुहलादिउपकरणसंविधानादीसु युत्तिचिन्तनादिवसेन पापं कत्वा विप्पटिसारनिमित्तं, ‘‘सुकतं मया’’ति पामोज्जनिमित्तं कत्वा पच्चवेक्खणाकारेन मोहो अञ्ञाणं. तत्थ पन ‘‘असिवे सिवा’’ति वोहारो विय ञाणवोहारो. मिच्छासभावत्ता पन मिच्छाञाणंत्वेव वुच्चति. एकूनवीसतिभेदं पच्चवेक्खणञाणं सम्मा पेक्खितत्ता सम्माञाणं वुच्चति, इतरं पन झानादिपच्चवेक्खणञाणं सम्मादिट्ठियाव सङ्गय्हति. रूपारूपसमापत्तिलाभितामत्तेन वट्टतो अविमुत्तायेव समाना ‘‘विमुत्ता मय’’न्ति एवंसञ्ञिनो. पकतिपुरिसन्तरञाणसङ्खातायं, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानसङ्खातायं, अत्तनो महाब्रह्मुना सलोकता तस्स समीपतासंयुज्जनसङ्खातायं वा अविमुत्तियं विमुत्तिसञ्ञिनो. एकन्ताकुसलताय हीनत्ता पापिका. अयाथावताय विपरीता. यथावुत्तेनाति ‘‘अविमुत्तायेव समाना’’ति वुत्तप्पकारेन. ‘‘मयमेत्थ सम्मादिट्ठि भविस्सामा’’तिआदीसु फलसम्मादिट्ठिआदीनिपि मग्गसम्मादिट्ठिआदिपक्खिकानेवाति अधिप्पायेन ‘‘फलसम्पयुत्तानि…पे… वेदितब्बा’’ति वुत्तं. सब्बेपि पन फलधम्मे विमुत्तिक्खन्धसङ्गहतो ‘‘विमुत्ती’’ति वुच्चमाने न कोचि विरोधो. एत्थ सम्माविमुत्तिसङ्खाते सल्लेखवत्थुम्हि.

यदि नीवरणवसेन वुत्तानि, तस्मा तीणेव वुत्तानीति आह ‘‘अभिज्झालू’’तिआदि. परियुट्ठानप्पत्ता थिनमिद्धपरियुट्ठिता. यस्स धम्मस्स अत्थिताय उद्धता नाम होन्ति, सो धम्मो उद्धच्चन्ति आह ‘‘उद्दच्चेन समन्नागताति उद्धता’’ति. विचिनन्ताति धम्मोति वा अधम्मोति वा आदिना यं किञ्चि सभावं विनिच्छिनन्ता. उपनाहनसीलाति परस्स अत्तनो चित्ते अनुबन्धनसीला. इस्सन्तीति उसूयन्ति. सठयन्तीति सठा अञ्ञथा अत्तानं अञ्ञथा पवेदनका. ते पन यस्मा न यथाभूतवादिनो, तस्मा आह ‘‘न सम्मा भासन्तीति वुत्तं होती’’ति. वुत्तपच्चनीकनयेनाति ‘‘न कोधना अक्कोधना’’तिआदिना वुत्तअत्थपटिपक्खनयेन.

दुक्खं वचो एतेसु विप्पटिकूलग्गाहिताय विपच्चनीकगाहेसूति दुब्बचा. ते पन वचनक्खमा न होन्तीति आह ‘‘वत्तुं दुक्खा’’तिआदि. हीनाचारताय दुक्खस्स वा सम्पापकताय पापका. असद्धम्मवसेनाति असप्पुरिसधम्मवसेन. अत्तना विसेसितब्बवसेन कायविञ्ञत्तिआदीनं कायकम्मद्वारादिभावो विय अस्सद्धियादिअसद्धम्मसमन्नागमेनअसतं असप्पुरिसानं धम्मानन्ति तानियेव अस्सद्धियादीनि असद्धम्मा नाम, तेसं वसेनाह ‘‘सद्धा एतेसं नत्थी’’ति यथा तं ‘‘दुप्पञ्ञा’’ति. सुत्तगेय्यादि अप्पं सुतं एतेसन्ति अप्पस्सुता, सुतेन अनुपपन्ना. नत्थीति गहेतब्बन्ति इमिना अभावत्थो अयं अप्प-सद्दो ‘‘अप्पडंसमकसवातातपसरीसपसम्फस्सान’’न्तिआदीसु (अ. नि. १०.११) वियाति दस्सेति. सम्मापटिपत्तिया अनारम्भनतो कुच्छिता गारय्हा सीदन्ति ओसीदन्ति संकिलेसपक्खेति कुसीता द-कारस्स त-कारं कत्वा. अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय आरद्धं पग्गहितं वीरियं एतेसन्ति आरद्धवीरिया. अनुप्पादनेन मुट्ठा नट्ठा सति एतेसन्ति मुट्ठस्सती. दुट्ठाति दूसिता. दुप्पञ्ञा नाम दूसितभावो पटिपक्खेन विनासितभावोति आह ‘‘नट्ठपञ्ञाति वुत्तं होती’’ति. हेट्ठा सम्मादिट्ठिग्गहणेन कम्मस्सकतापञ्ञाय मग्गसम्मादिट्ठिया च गहितत्ता सुब्बचकल्याणमित्ततापरिवाराहि इध सद्धादीहि विपस्सनासम्भारस्स उद्धटत्ता च वुत्तं ‘‘इध विपस्सनापञ्ञा वेदितब्बा’’ति. तेनाह ‘‘विपस्सनासम्भारो ही’’तिआदि. युत्तिं अनपेक्खित्वापि अयमत्थो गहेतब्बोति दस्सेन्तो आह ‘‘पोराणानं आणा’’ति.

लोकुत्तरगुणानं अन्तरायकरन्ति लोकुत्तरगुणानं अधिगमस्स अन्तरायकरं. सन्दिट्ठिन्ति सं अत्तनो दिट्ठिं, यं वा तं वा अत्तना यथागहितदिट्ठिन्ति अत्थो. सभावं अतिक्कमित्वा परतो आमसनतो परामासी. दळ्हग्गाहीति ‘‘इदमेव सच्च’’न्ति थिरग्गाहग्गाही. पटिनिस्सग्गीति पटिनिस्सज्जनको. कुम्मोवाति यथा कच्छपो अत्तनो पादादिके अङ्गे केनचि घट्टितो सब्बानि अङ्गानि अत्तनो कपालेयेव समोदहति, न बहि नीहरति, एवमयम्पि ‘‘न सुन्दरो तव गाहो, छड्डेहि न’’न्ति वुत्तो तं न विस्सज्जेति. अन्तोयेव अत्तनो हदये एव ठपेत्वा तं वदति. कुम्भीलग्गाहन्ति संसुमारग्गाहं. गण्हन्तीति यथा संसुमारा गहितं न विस्सज्जेन्ति, एवं गण्हन्ति.

८४. एवंचतुचत्तालीसाय आकारेहीति अविहिंसनादीहि चतुअधिकचत्तालीसप्पकारेहि. कस्मा पनेत्थ अविहिंसा आदितो वुत्ता? सब्बगुणानं मूलभावतो. अविहिंसाति हि करुणायेतं अधिवचनं, सा च विसेसतो सीलस्स मूलकारणं परूपघातलक्खणा दुस्सील्या ओरमापनतो. यथा हि पाणातिपातो परूपघातलक्खणो, तथा परेसं सापतेय्यावहरणं, सत्तिप्पहारतोपि धनस्सावहारो गरुतरोति. तथा अब्रह्मचरियं गब्भधारणादिदुक्खावहनतो, परदारातिक्कमे पन वत्तब्बमेव नत्थि. परेसं विसंवादनभेदनमम्मघट्टनानं परूपघातभावो पाकटो एव, सम्फप्पलापो अत्थग्गाहापनतो अनत्थुप्पादनतो, अभिज्झा अदिन्नादानादिहेतुतो, ब्यापादो पाणातिपातादिहेतुतो, मिच्छादिट्ठि सब्बानत्थहेतुतो परूपघातलक्खणा, मिच्छादिट्ठि धम्मिकपटिञ्ञोपि पाणातिपातादीनि करोति, परे च तत्थ नियोजेति, किमङ्गं पन इतरे. विहिंसलक्खणा दुस्सील्या ओरमा अविहिंसलक्खणा विसेसतो सीलस्स बलवकारणं. सीलपदट्ठानो च समाधि, समाधिपदट्ठाना च पञ्ञाति सब्बगुणानं मूलभूता अविहिंसा. अपिच उळारज्झासयानं निसम्मकारीनं धीरानं उत्तमपुरिसानं सीलं विय समाधिपञ्ञापि परेसं हितसुखावहाव सम्पज्जन्तीति एवम्पि करुणा सब्बगुणानं मूलन्ति सा आदितो वुत्ता.

ततो परं विसेसतो ‘‘अविहिंसासमुट्ठाना इमे धम्मा’’ति दस्सनत्थं कुसलकम्मपथधम्मा गहिता. ततो इदं गुणानं मूलभूतं सीलं, एत्थ पतिट्ठितेन इमे धम्मा उप्पादेतब्बाति दस्सनत्थं अट्ठ सम्मत्ता गहिता. तेसं विसोधनाय पटिपन्नस्स आदितो एवं होतीति दस्सनत्थं नीवरणविवेको गहितो, आदितो नीवरणद्वयस्स अग्गहणे गहितागहितकारणं अट्ठकथाय वुत्तमेव. कोधस्स पन ब्यापादतो भेदो वत्थसुत्तवण्णनायं (म. नि. अट्ठ. १.७१) वुत्तनयेनेव वेदितब्बो. कोधादिप्पहानेन चेत्थ सल्लेखसिद्धीति दस्सनत्थं ततो उपक्किलेसविसुद्धि गहिता. सा च सुब्बचकल्याणमित्तअप्पमत्तताहि सिज्झतीति दस्सनत्थं पकिण्णका गहिता. सम्पन्नसोवचस्सतादिगुणस्स इमे धम्मा पारिपूरिं गच्छन्ति, विपस्सनं परिब्रूहेत्वा अरियमग्गाधिगमाय संवत्तन्तीति दस्सनत्थं सद्धम्मा गहिता. एवंभूतस्स अयं मिच्छागाहो लोकुत्तरगुणाधिगमस्स अन्तरायकरो, तस्मा सो दूरतो वज्जेतब्बो, एवं यथावुत्ताय सम्मापटिपत्तिया अरियमग्गं अधिगच्छन्तो सल्लेखं मत्थकं पापेतीति दस्सनत्थं ‘‘सन्दिट्ठिपरामासी’’तिआदि वुत्तन्ति एवमेतेसं चतुचत्तालीसाय सल्लेखाकारानं गहणपयोजनं अनुपुब्बी च वेदितब्बा. पयोगतो सल्लेखपटिपदं पटिपज्जितुं असक्कोन्तानं चित्तुप्पादोपि बहूपकारोति आह ‘‘चित्तुप्पादस्सपि बहूपकारतं दस्सेतु’’न्ति.

कुसलेसुधम्मेसूति अविहिंसादीसु यथावुत्तअनवज्जधम्मेसु. अनुविधियनाति चित्तुप्पादस्स कायवाचाहि अनुविधाना. तेसं धम्मानन्ति अविहिंसादिधम्मानं, तेसं वा चित्तुप्पादवसेन पवत्तधम्मानं. इदानि यथावुत्तधम्मं वित्थारतो दस्सेतुं ‘‘कस्मा पना’’तिआदि आरद्धं. सरणगमनं वाचाय विञ्ञापेतुं असक्कोन्तस्स वसेन वुत्तं ‘‘कायेन वा’’ति. ‘‘सीलं कायेन समादियती’’ति एत्थापि एसेव नयो. एत्थ च तथा तथा पवत्तसल्लहुककामावचरकुसलचित्तुप्पत्तिं उपादाय तथारूपकुसलकायवचीकम्मानं बहूपकारता वुत्ताति न सभावतो चित्तुप्पादस्स बहूपकारतं ञायतीति दट्ठब्बं.

८५. हिताधिगमायाति दिट्ठधम्मिकादिहितसम्पत्तिया, अरियमग्गाधिगमाय एव वा. अरियमग्गो हि एकन्तहितत्ता हितो नाम. परिवज्जनवसेन कमनं पवत्ति परिक्कमनन्ति आह ‘‘परिक्कमनाय परिवज्जनत्थाया’’ति. सम्मादस्सनुपायसंविधानेन अविहिंसा पटियत्ता सम्मासम्बुद्धेन. सुखेनेवाति अकिच्छेनेव. एतेनेव उपायेनाति एतेनेव अविहिंसापदे वुत्तेन विधिना. सब्बपदानीति सेसानि तेचत्तालीस पदानि.

८६. अकुसला पटिसन्धिअजनका नाम उद्धच्चसहगतचित्तुप्पादधम्मा अञ्ञेपि पवत्तिविपाकमत्तदायिनो, दिन्नाय पटिसन्धिया विपाकजनका, पच्चयवेकल्लेन विपच्चितुं अलद्धोकासा अहोसिकम्मादयो वा अजनका. जातिवसेनाति अकुसलजातिवसेन. अधोभागङ्गमनीयाति अपायगमनीया. एवंनामाति नामग्गहणेन सभावं उपलक्खेति सति पच्चयसमवाये तंसभावानतिवत्तनतो. तेनाह ‘‘विपाककाले अनिट्ठाकन्तविपाकत्ता’’ति. वुत्तनयेनेव कुसलपक्खो वेदितब्बो. अयं पन विसेसो, इध पटिसन्धिअजनका अभिञ्ञासहगतधम्मा, सेसं वुत्तसदिसमेव. सब्बे अकुसलाति एत्थ विहिंसमेकं ठपेत्वा इतरे सब्बे अकुसला उपमाभूता. विहिंसा हि उपमेय्यं. सब्बे कुसलाति एत्थापि एसेव नयो. एतेनेव उपायेनाति यथा विहिंसानं उपमेय्यता, तदवसेसानं कुसलाकुसलानं उपमाभावो वुत्तो, इमिना नयेन अकुसलं पाणातिपातादिअकुसलेन इतरेन, कुसलञ्च पाणातिपातापटिविरतिआदिकुसलेन इतरेन उपमेतब्बं.

८७. परिनिब्बापनेति किलेसपरिळाहवूपसमने. परितो लिम्पनट्ठेन पलिपं वुच्चति महाकद्दमं, तं पन एकन्ततो गम्भीरम्पि होतीति ‘‘गम्भीरकद्दमेनिमुग्गो’’ति वुत्तं. पलिपं विय पलिपन्ति पञ्च कामगुणा वुच्चन्ति, तस्मा एवं इदानि वुच्चमानेन उपमोपमेय्यसंसन्दननयेन एत्थ इमस्मिं ठाने अत्थयोजना वेदितब्बा. न हि तं कारणन्ति एत्थ कारणं नाम हत्थस्स वा पादस्स वा अपलिपन्नभावो, सो पन नत्थि. एस नयो उपमेय्येपि.

तत्थ सिया कस्सचि परिवितक्को ‘‘भगवतो देसनानुभावेन भिक्खुआदयो कथेन्ती’’ति. ‘‘भगवायेव हि तत्थ उद्धरती’’ति वत्वा उपमाय तदत्थं विभावेतुं ‘‘रञ्ञो’’तिआदि वुत्तं. पुथुज्जना तावतिट्ठन्तु, सावकसिखाप्पत्तविसेसानम्पि अरियानं देसना सत्थुयेव देसनाति दस्सेतुं ‘‘किञ्चापी’’तिआदिमाह. तथा हि तेहि देसितसुत्तानि बुद्धवचनमेव, तेसं देसनाय लद्धविसेसापि अरिया बुद्धपुत्तायेवाति.

अनिब्बिसतायाति अनिब्बिसेवनताय. असिक्खितविनयतायाति पञ्चन्नं विनयानं सादरं असिक्खितभावेन. ते पन विनया तिस्सन्नं सिक्खानं सिक्खापनेन होतीति आह ‘‘तिस्सो सिक्खा सिक्खापेस्सती’’ति. किं पन तन्ति? ‘‘ठानमेतं विज्जती’’ति एत्थ वुत्तं किं पन ठानन्ति आह ‘‘अपलिपपलिपन्नत्त’’न्तिआदि. यस्मा पाळियं ‘‘सो वत चुन्दा’’तिआदिना सामञ्ञत्थं उपमाभावेन गहेत्वा विसेसत्थो उपमेय्यभावेन वुत्तो, तस्मा तमत्थं ‘‘एवमत्थो वेदितब्बो’’तिआदिना साधारणतो वत्वा पुन असाधारणतो विवरन्तो ‘‘किं वुत्तं होती’’तिआदिमाह. परस्स विहिंसाचेतनं निब्बापेस्सतीति इदं यो अविहिंसासङ्खातं सम्मापटिपत्तिं दिस्वा दिट्ठानुगतिं आपज्जन्तो धम्मदेसनाय परो अविहिंसको होति, तादिसं सन्धाय वुत्तं. आदेसनञ्हि तस्स वचनन्ति. तेनाह ‘‘अयं या एसा विहिंसकस्सा’’ति. पुब्बे विहिंसकस्स मिच्छापटिपज्जन्तस्स. विहिंसापहानाय मग्गं भावयतोतिआदिना अत्तनो एव अविहिंसाय विहिंसापरिनिब्बानाय संवत्तनमाह. तेनाह ‘‘परिनिब्बुतो विया’’तिआदि. सब्बपदेसूति ‘‘पाणातिपातिस्सा’’तिआदिना आगतेसु तेचत्तालीसाय पदेसु.

८८. एवन्ति देसिताकारपरामसनं. तस्साति सल्लेखस्स. ‘‘अत्थि ख्वेस ब्राह्मण, परियायो’’तिआदीसु (अ. नि. ८.११; पारा. ३-१०) विय परियाय-सद्दो कारणत्थोति आह ‘‘सल्लेखकारण’’न्ति. तेसं वसेनाति सल्लेखानं वसेन. मेत्ताय उपसंहरणवसेन हितं एसन्तेन. करुणाय वसेन अनुकम्पमानेन. परिग्गहेत्वाति परितो गहेत्वा, परित्वाति अत्थो. परिच्चाति परितो इत्वा, समन्ततो फरित्वा इच्चेव अत्थो. मा पमज्जित्थाति ‘‘झायथा’’ति वुत्तसमथविपस्सनानं अञ्ञाणेन, अञ्ञेन वा केनचि पमादकारणेन मा पमादं आपज्जित्थ. निय्यानिकसासने हि अकत्तब्बकरणम्पि पमादोति. विपत्तिकालेति सत्तअसप्पायादिविपत्तियुत्तकाले. यथावुत्ता पञ्च परियाया अञ्ञेपि सब्बे सासनगुणा इधेव सङ्गहं गच्छन्तीति आह ‘‘झायथ, मा पमादत्थाति तुम्हाकं अनुसासनी’’ति.

सल्लेखसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. सम्मादिट्ठिसुत्तवण्णना

८९. कथेतुकम्यतापुच्छाएवाति अवधारणेन इतरा चतस्सो पुच्छा निवत्तेति इतरासं असम्भवतो, तत्थ यथापुच्छितस्स अत्थस्स विस्सज्जनतो च ‘‘अयं सम्मादिट्ठी’’ति याथावतो अजानन्तापि पुथुज्जना बाहिरकतापसादयो अत्तनो समानसीले ठितं सम्मादिट्ठीति वदन्ति. अनुस्सवादिवसेनापीति अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिवसेनपि. यथासमङ्गिताकारस्स अत्थस्स एवमेतन्ति निज्झानक्खमापनतो एकन्ततो याथावग्गाहो होतीति आह ‘‘अत्तपच्चक्खेनपी’’ति, याथावतो लक्खणस्स पटिविद्धत्ता अत्तनो पच्चक्खभावेनाति अत्थो. बहुन्नं वचनं उपादायाति इमिना सासने लोके च निरुळ्हताय अयं आमेडितपयोगोति सासनस्स निरुळ्हताय च सम्पसादं उपादायपि तदुभयिको आमेडितपयोगो दट्ठब्बो. अत्थन्ति वचनत्थं. लक्खणन्ति सभावं. उपादायाति गहेत्वा. सोभनायाति सुन्दराय. पसत्थायाति पसंसाय. तेसु पुरिमेन धम्मानं यथासभावावबोधसङ्खातं सम्मादिट्ठिसभावं दस्सेति. तेन हि सा सब्बधम्मे अभिभवित्वा सोभति. दुतियेन सम्पयुत्तधम्मेसु परिणायिकभावं. तेन हि सा सम्पयुत्तधम्मे ञाणमये विय तंसमङ्गिनञ्च पुग्गलं ञाणपिण्डं विय करोति, तस्स ‘‘पण्डितो निपुणो छेको विञ्ञू विभावी’’तिआदिना दिसासु पसंसा पत्थरति.

कम्मस्सकताञाणन्ति कम्मं सको एतस्साति कम्मस्सको, तस्स भावो कम्मस्सकता, तत्थ ञाणं ‘‘इदं कम्मं सत्तानं सकं, इदं नो सक’’न्ति एवं जाननञाणं. सच्चानुलोमिकञाणन्ति अरियसच्चानं पटिवेधस्स अनुलोमतो सच्चानुलोमिकं ञाणं, विपस्सनाञाणं. नो सच्चानुलोमिकायाति बाहिरको सच्चानुलोमिकाय सम्मादिट्ठिया नो सम्मादिट्ठि सब्बेन सब्बं तस्स अभावतो. तत्थ कारणमाह ‘‘अत्तदिट्ठिपरामासकत्ता’’ति. कम्मस्स कतादिट्ठि पन बाहिरकस्स अत्तदिट्ठिं अनुरुज्झन्ती पवत्तति ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्तितो. सासनिको द्वीहिपीति सासनिको पुथुज्जनो कम्मस्सकताञाणादीहि द्वीहिपि सम्मादिट्ठि. ओक्कन्तसम्मत्तनियामत्ता ‘‘सेक्खो नियताया’’ति वुत्तं. असेक्खाय सम्मादिट्ठिया सम्मादिट्ठीति आनेत्वा सम्बन्धितब्बं. तीसुपि पुग्गलेसु सेक्खो इध सम्मादिट्ठीति अधिप्पेतोति दस्सेन्तो ‘‘नियताय निय्यानिकाया’’तिआदिमाह.

इदानि यथावुत्तमत्थं पाळिया विभावेतुं ‘‘तेनेवाहा’’तिआदि वुत्तं. अन्तद्वयन्ति ‘‘सस्सतं, उच्छेदं, कामसुखं, अत्तकिलमथ’’न्ति एतं अन्तद्वयं. लीनुद्धच्चपतिट्ठानायूहनन्तद्वयस्स अनुपगमनं अत्थसिद्धमेव. उजुभावेनाति उजुसभावेन मग्गेन, मज्झिमाय पटिपत्तियाति अत्थो. धम्मे पसादग्गहणेन सत्थरि सङ्घे च पसादोपि गहितोयेव होतीति ‘‘धम्मे’’इच्चेव वुत्तो तदविनाभावतो. यस्मा एस नियताय सम्मादिट्ठिया समन्नागतो सम्मादिट्ठीति अधिप्पेतो, तञ्च वट्टतो निय्यानं विवट्टाधिगमेन होतीति आह ‘‘आगतो इमं सद्धम्म’’न्ति. निब्बानञ्हि सन्तो सदा विज्जमानो धम्मोति कत्वा सद्धम्मोति इमं फलेहि असाधारणेन परियायेन वत्तब्बतं लभति. तयिदमस्स आगमं सच्छिकिरियाभिसमयो, सो च पहानाभिसमयादीहि सहेव इध इज्झतीति दस्सेन्तो ‘‘सब्बदिट्ठिगहनानी’’तिआदिमाह. तत्थ सब्बदिट्ठिगहनानि विनिब्बेठेन्तो सब्बकिलेसे पजहन्तोति पदद्वयेन पन पहानाभिसमयमाह, जातिसंसारा निक्खमन्तोति इमिना परिञ्ञाभिसमयं. समतिक्कमत्थो हि परिञ्ञत्थो. पटिपत्तिं परिनिट्ठपेन्तोति इमिना भावनाभिसमयन्ति दट्ठब्बं.

कालपरिच्छेदवचनन्ति परिच्छिज्जतीति परिच्छेदो, कालो एव परिच्छेदो कालपरिच्छेदो, यो सो अकुसलपजाननादिना परिच्छिन्नो मग्गवुट्ठानकालो मग्गक्खणो, तस्स वचनन्ति अत्थो. तेनाह ‘‘यस्मिं काले’’ति. अकुसलञ्चाति -सद्दो समुच्चयत्थो. तेन वक्खमानं अकुसलमूलादिं समुच्चिनोति. दसाकुसलकम्मपथन्ति कुतोयं विसेसो, यावता अनिद्धारितविसेसं अकुसलं गहितन्ति? न सामञ्ञजोतनाय विसेसे अवट्ठानतो. किं वा इमाय युत्तिचिन्ताय, यस्मा पठमवारेन उद्देसवसेन देसितस्स अत्थस्स वित्थारदेसना दुतियवारो. तेनेवाह ‘‘कतमं पनावुसो’’तिआदि. यस्मा लोकुत्तरा सम्मादिट्ठि इध अधिप्पेता, तस्मा निरोधारम्मणाय पजाननाय मग्गपञ्ञाय किच्चवसेन सम्मोहतो ‘‘इदं दुक्ख’’न्ति दसअकुसलकम्मपथं पटिविज्झन्तो ‘‘अकुसलं पजानाती’’ति वुच्चतीति अत्थो. तस्साति अकुसलकम्मपथसङ्खातस्स दुक्खस्स. तेनेव पकारेनाति ‘‘निरोधारम्मणाय पजाननाय किच्चवसेना’’ति वुत्तप्पकारेन.

कुसलन्ति एत्थायं वचनत्थो – कुच्छिते पापधम्मे सलयति चलयति कम्पेतीति कुसलं, कुच्छितेन वा आकारेन सयन्तीति कुसा, पापका धम्मा. ते कुसे लुनाति छिन्दतीति कुसलं. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन लातब्बं गहेतब्बं पवत्तेतब्बन्ति कुसलं. यथा वा कुसो उभयभागगतं हत्थपदेसं लुनाति, एवमिदं उप्पन्नानुप्पन्नवसेन उभयभागगतं संकिलेसपक्खं लुनाति छिन्दति, तस्मा कुसो विय लुनातीति कुसलं. कुच्छितानं वा सावज्जधम्मानं सलनतो संवरणतो कुसलं. कुसलधम्मवसेन हि अकुसला मनच्छट्ठेसु द्वारेसु अप्पवत्तिया संवुता होन्ति. कुच्छिते वा पापधम्मे सलयति गमेति अपनेतीति कुसलं. कुच्छितानं वा पाणातिपातादीनं सानतो निसानतो तेजनतो कुसा, दोसलोभादयो. सादीनववसेन चेतनाय तिक्खभावप्पत्तिया पाणातिपातादीनं महासावज्जता. ते कुसे लुनाति छिन्दतीति कुसलं. कुच्छितानं वा सानतो अन्तकरणतो विनासनतो कुसानि, पुञ्ञकिरियवसेन पवत्तानि सद्धादीनि इन्द्रियानि. तेहि लातब्बं पवत्तेतब्बन्ति कुसलं. ‘‘कु’’इति वा भूमि वुच्चति, अधिट्ठानभावेन तंसदिसस्स अत्तनो निस्सयभूतस्स रूपारूपपबन्धस्स सम्पति आयतिञ्च अनुदहेन विनासनतो कुं ससन्तीति कुसा, रागादयो. ते विय अत्तनो निस्सयस्स लवनतो छिन्दनतो कुसलं. पयोगसम्पादिता हि कुसलधम्मा अच्चन्तमेव रूपारूपधम्मे अप्पवत्तिकरणेन समुच्छिन्दन्ति. कुसलस्स मूलन्ति कुसलमूलं, सुप्पतिट्ठितभावसाधनेन कुसलस्स पतिट्ठा निदानन्ति अत्थो. अकुसलमूलन्ति एत्थापि एसेव नयो.

अकुसलन्ति पन न कुसलं अकुसलं, कुसलधम्मानं पटिपक्खवसेन अकुसलन्ति पदस्स अत्थो वेदितब्बो. एवञ्हि आरोग्यानवज्जसुखविपाककोसल्लसम्भूतट्ठेन कुसलं वुच्चतीति. यथा यं धम्मजातं न अरोगं न अवज्जं न सुखविपाकं न च कोसल्लसम्भूतं, तं अकुसलन्ति अयमत्थो दस्सितो होति. एवं यं न कुच्छितानं सलनसभावं, न कुसेन, कुसेहि वा पवत्तेतब्बं, न च कुसो विय लवनकं, तं अकुसलं नामाति अयम्पि अत्थो दस्सितोति वेदितब्बो. वत्थुपजाननाति दुक्खादिवत्थुनो पजानना पटिवेधो. तथा बुज्झनकपुग्गलानं अज्झासयवसेन देसना पवत्ताति आह ‘‘अकुसलादिपजाननेनापी’’ति. तेनेव च संखित्तेन देसना पवत्ता. भावनामनसिकारो पन ‘‘सब्बं भिक्खवे अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६; पटि. म. १.३) वचनतो अनवसेसतो रूपारूपधम्मानं परिग्गहवसेनेव पवत्तति. तेनाह ‘‘देसनायेवा’’तिआदि. तत्थ मनसिकारपटिवेधोति पुब्बभागे पवत्तविपस्सनामनसिकारो अरियमग्गपटिवेधो च. कस्सचि अकोपनतो वित्थारवसेनेव वुत्तं विपस्सनं अनुयुञ्जन्ता मग्गं पटिविज्झन्तापि वित्थारनयेनेव पटिविज्झन्तीति अत्थो विसुद्धिक्कमस्स अभावतो.

भिक्खूति महाविहारे धम्मसङ्गीतिवसेन पञ्चनिकायमण्डले निसिन्नभिक्खू. थेरोति तत्थ सङ्घत्थेरोति वदन्ति. वत्थसुत्तवण्णनायं वुत्तनयेन पन महासङ्घरक्खितत्थेरस्स अन्तेवासिकभिक्खू सन्धाय ‘‘आहंसू’’ति वुत्तं. थेरोति पन महासङ्घरक्खितत्थेरो. सो हि इमस्मिं मज्झिमनिकाये तं तं विनिच्छयं कथेसि. रासितोति पिण्डतो, एकज्झन्ति अत्थो.

अकुसलकम्मपथवण्णना

अकोसल्लप्पवत्तियाति कोसल्लपटिपक्खतो अकोसल्लं वुच्चति अञ्ञाणं, ततो पवत्तनतो, अकोसल्लसम्भूतत्ताति अत्थो. ञाणपटिपक्खो अञ्ञाणं मित्तपटिपक्खो अमित्तो विय कुसलपटिपक्खो अकुसलं कुसलेन पहातब्बत्ता, न पन कुसलानं पहायतत्ता. कुसलमेव हि पयोगसम्पादितं अकुसलं पजहति. सह अवज्जेहि लोभादीहि वत्ततीति सावज्जं. दुक्खो अनिट्ठो चतुक्खन्ध-सङ्खातो विपाको एतस्साति दुक्खविपाकं. तत्थ सावज्जवचनेन अकुसलानं पवत्तिदुक्खतं दस्सेति, दुक्खविपाकवचनेन विपाकदुक्खतं. पुरिमञ्हि पवत्तिसम्भववसेन अकुसलस्स लक्खणवचनं, पच्छिमं तालन्तरे विपाकुप्पादनसमत्थतावसेन. तथा पुरिमेन अकुसलस्स अविसुद्धसभावतं दस्सेति, पच्छिमेन अविसुद्धविपाकतं. पुरिमेन अकुसलं कुसलसभावतो निवत्तेति, पच्छिमेन अब्याकतसभावतो सविपाकत्तदीपकत्ता पच्छिमस्स. पुरिमेन वा अवज्जवन्ततादस्सनतो किच्चट्ठेन रसेन अनत्थजननरसतं दस्सेति, पच्छिमेन सम्पत्तिअत्थेन अनिट्ठविपाकरसतं. पुरिमेन च उपट्ठानाकारट्ठेन पच्चुपट्ठानेन संकिलेसपच्चुपट्ठानतं, पच्छिमेन फलट्ठेन दुक्खविपाकपच्चुपट्ठानतं. पुरिमेन च अयोनिसोमनसिकारं अकुसलस्स पदट्ठानं पकासेति. ततो हि तं सावज्जं जातं, पच्छिमेन अकुसलस्स अञ्ञेसं पदट्ठानभावं विभावेति. तञ्हि दुक्खविपाकस्स कारणन्ति. संकिलिट्ठन्ति संकिलेसेहि समन्नागतं, दसहि किलेसवत्थूहि विबाधितं, उपतापितं वा तेहि विदूसितं मलीनकतञ्चाति अत्थो. इदञ्चस्स दुक्खविपाकतञ्चाति अत्थे इदञ्च दुक्खविपाकतं अपच्चक्खताय असद्दहन्तानं पच्चक्खतो आदीनवदस्सनेन संवेजनत्थं वुत्तं. साधारणा सब्बस्सपि अकुसलस्स.

सरसेनेव (ध. स. मूलटी. १) पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो. अतिक्कम्मवा सत्थादीहि अभिभवित्वा पातनं अतिपातो. पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो. एकस्स हि पयोगस्स सहसा निप्फादनवसेन सकिच्चसाधिकाय बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय च सन्निट्ठापकचेतनाय वसेन पयोगस्स महन्तभावो. सतिपि कदाचि खुद्दके चेव महन्ते च पाणे पयोगस्स समभावे महन्तं हनन्तस्स चेतना तिब्बाकारा उप्पज्जतीति वत्थुस्स महन्तभावो. इति उभयम्पेतं चेतनाय बलवभावेनेव होतीति. यथावुत्तपच्चयपरियायेपि तंतंपच्चयेहि चेतनाय बलवताय एव महासावज्जभावो वेदितब्बो. पयोगवत्थुआदिपच्चयानञ्हि अमहत्तेपि हन्तब्बस्स गुणवन्तताय महासावज्जता, तब्बिपरियायेन अप्पसावज्जता च वत्थुस्स महत्तामहत्तेसु विय दट्ठब्बा. किलेसानं उपक्कमानं द्विन्नञ्च मुदुताय तिब्बताय च अप्पसावज्जता महासावज्जतापि योजेतब्बा. पाणो पाणसञ्ञिता वधकचित्तञ्च पुब्बभागियापि होन्ति, उपक्कमो वधकचेतनासमुट्ठापितो. पञ्च सम्भारा हि पाणातिपातचेतनाति सा पञ्चसम्भारविनिमुत्ता दट्ठब्बा. अयञ्च विचारो अदिन्नादानादीसुपि यथारहं वत्तब्बो. विज्झनपहरणादिवसेन सहत्थेननिब्बत्तो साहत्थिको, आणापनवसेन पवत्तो आणत्तिको, उसुसत्तियन्तपासाणादिनिस्सज्जनवसेन पवत्तो निस्सग्गियो, अदुहलसज्जनादिवसेन पवत्तो थावरो, आथब्बणिकादीनं विय मन्तपरिजप्पनवसेन पवत्तो विज्जामयो, कम्मविपाकजिद्धिमयो इद्धिमयो दाठाकोटनादीनि विय.

यदि ‘‘मम इद’’न्ति परेन परिग्गहितं अदिन्नं, उत्तानसेय्यकदारकसन्तके कथं तस्स परिग्गहसञ्ञाय एव अभावतोति आह ‘‘यत्थ परो’’तिआदि. परो नाम विञ्ञू वा अविञ्ञू वा अत्थि तस्स वत्थुस्स सामिको. अविञ्ञूपि हि विञ्ञुकाले यथाकामं करोन्तो अदण्डारहोति. मन्तपरिजप्पनेन परसन्तकहरणं विज्जामयो, विना मन्तेन परसन्तकस्स कायवचीपयोगेहि परिकड्ढनं तादिसेनिद्धिवसेन इद्धिमयो पयोगोति अदिन्नादाने छ पयोगासाहत्थिकादयो वुत्ता. यथानुरूपन्ति एत्थ साहत्थिको ताव पञ्चन्नम्पि अवहारानं वसेन पवत्तति, तथा आणत्तियो निस्सग्गियो च. थावरो थेय्यावहारपसय्हावहारपटिच्छन्नावहारवसेन. तथा सेसापीति दट्ठब्बं.

मेथुनसमाचारेसूति सदारासन्तोस-परदारगमनवसेन दुविधेसु मेथुनसमाचारेसु. अयमेवहि भेदो इधाधिप्पेतो. गोत्तरक्खिता सगोत्तेहि रक्खिता. धम्मरक्खिता सहधम्मिकेहि रक्खिता. सारक्खा ससामिका. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. भरियभावत्थं धनेन कीता धनक्कीता. छन्देन वसन्ती छन्दवासिनी. भोगत्थं वसन्ती भोगवासिनी. पटत्थं वसन्ती पटवासिनी. उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी. चुम्बटकं अपनेत्वा गहिता ओभटचुम्बटा. करमरानीता धजाहता. तङ्खणिका मुहुत्तिका. अभिभवित्वा वीतिक्कमे मिच्छाचारो महासावज्जो, न तथा द्विन्नं समानछन्दताय. अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्साति वदन्ति. सेवनाचित्ते सति पयोगाभावो अप्पमाणं येभुय्येन इत्थिया सेवनापयोगस्स अभावतो. तथा सति पुरेतरं सेवनाचित्तस्स उपट्ठानेपि तस्सा मिच्छाचारो न सिया, तथा पुरिसस्सपि सेवनापयोगाभावेति, तस्मा अत्तनो रुचिया पवत्तितस्स वसेन तयो, बलक्कारेन पवत्तितस्स वसेन तयोति सब्बेपि अग्गहितग्गहणेन चत्तारो सम्भाराति वुत्तन्ति वेदितब्बं.

अत्थभञ्जकोति कम्मपथवसेन वुत्तं. कम्मपथकथा हेसाति. अस्साति विसंवादकस्स. मुसा वदति एतेनाति चेतना मुसावादो, इमस्मिं पक्खे अतथाकारेन वत्थुनो विञ्ञापनपयोगो मुसा, तंसमुट्ठापिका चेतनामुसावादोति वुत्तत्ता ततो अञ्ञथा वत्तुं ‘‘अपरो नयो’’तिआदि वुत्तं. अत्तनो सन्तकं अदातुकामतायातिआदि मुसावादसामञ्ञेन वुत्तं. हसाधिप्पायेनपि विसंवादनपुरक्खारस्स मुसावादो. परस्साति विसंवादनवसेन विञ्ञापेतब्बस्स. सोति मुसावादपयोगो.

सुञ्ञभावन्ति पीतिविरहितताय रित्तभावं. फरुससद्दताय नेव कण्णसुखा. अत्थविपन्नताय न हदयसुखा. संकिलिट्ठचित्तस्साति दोसेन, लोभेन वा दूसितचित्तस्स.

एकन्तफरुसा चेतनाति एतेन दुट्ठचित्ततंयेव विभावेति, दुट्ठचित्तता चस्स अमरणाधिप्पायवसेन दट्ठब्बा. सति हि मरणाधिप्पाये अत्थसिद्धि, तदभावे पाणातिपातब्यापादा सियुन्ति. यं पटिच्च फरुसवाचा पयुज्जति, तस्स सम्मुखाव सीसं एति. परम्मुखापि सीसं एति एवाति अपरे. तत्थायं अधिप्पायो युत्तो सिया – सम्मुखा पयोगे अगारवादीनं बलवभावतो सिया चेतना बलवती, परस्स च तदत्थविञ्ञापनं, न तथा असम्मुखाति. यथा च अक्कोसिते मते आळहने कता खमापना उपवादन्तरायं निवत्तेति, एवं परम्मुखा पयुत्ता फरुसवाचा होतियेवाति सक्का विञ्ञातुं. तस्साति एकन्तफरुसचेतनाय एव फरुसवाचाभावस्स आविभावत्थं. मम्मच्छेदको सवनफरुसतायाति अधिप्पायो. चित्तसण्हाताय फरुसवाचा न होति कम्मपथा’प्पत्तत्ता, कम्मभावं पन न सक्का वारेतुं. एवं अन्वयवसेन चेतनाफरुसताय फरुसवाचं साधेत्वा इदानि तमेव ब्यतिरेकवसेन साधेतुं ‘‘वचनसण्हताया’’तिआदि वुत्तं. एसाति फरुसवाचा. कम्मपथभावं अप्पत्ता अप्पसावज्जा, इतरा महासावज्जा. तथा किलेसानं मुदुतिब्बताभेदेहि सब्बं पुरिमसदिसं.

आसेवनं बहुलीकरणं. यं उद्दिस्स पवत्तितो, तेन अग्गहिते अप्पसावज्जो, गहिते महासावज्जो कम्मपथप्पत्तितो. यो कोचि पन सम्फप्पलापो द्वीहि सम्भारेहि सिज्झति. किलेसानं मुदुतिब्बतावसेनपि अप्पसावज्जमहासावज्जता वेदितब्बा.

अत्तनो परिणामनं चित्तेनेवाति वेदितब्बं. हितसुखं ब्यापादयतीति यो तं उप्पादेति, तस्स हितसुखं विनासेति. अहो वताति इमिना अच्चन्तविनासचिन्तनं दीपेति. एवं हिस्स दारुणपवत्तिया कम्मपथप्पत्ति. यथाभुच्चगहणाभावेनाति याथावग्गाहस्स अभावेन अनिच्चादिसभावस्स निच्चादितो गहणेन. मिच्छा पस्सतीति वितथं पस्सति. सम्फप्पलापो वियाति इमिना आसेवनस्स मन्दताय अप्पसावज्जतं, महन्तताय महासावज्जतं दस्सेति. गहिताकारविपरीतताति मिच्छादिट्ठिया गहिताकारस्स विपरीतभावो. वत्थुनोति तस्सा अयथाभूतसभावमाह. तथाभावेनाति गहिताकारेनेव तस्स दिट्ठिगतिकस्स, तस्स वा वत्थुनो उपट्ठानं एवमेतं, न इतो अञ्ञथाति.

धम्मतोति सभावतो. कोट्ठासतोति फस्सपञ्चमकादीसु चित्तङ्गकोट्ठासेसु यं कोट्ठासा होन्ति, ततोति अत्थो. चेतनाधम्माति चेतनासभावा.

पटिपाटिया सत्ताति एत्थ ननु चेतना अभिधम्मे कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुकत्ता. न हि तत्थ चेतनाय अकम्मपथत्ता कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनं. यदा पन कम्मपथो होति, तदा कम्मपथरासिसङ्गहो न निवारितो. एत्थाह – यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनं कम्मपथभावं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासिम्हि अवचनं आपज्जतीति? नापज्जति कम्मपथतातंसभागताहि तेसं तत्थ वुत्तत्ता. यदि एवं चेतनापि तत्थ वत्तब्बा सिया? सच्चमेतं, सा पन पाणातिपातादिकाति पाकटो, तस्सा कम्मपथभावोति न वुत्ता सिया. चेतनाय हि – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि (अ. नि. ६.६३; कथा. ५३९), तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिवचनतो (कथा. ५३९) कम्मभावो पाकटो, कम्मंयेव च सुगतिदुग्गतीनं तत्थ उप्पज्जनकसुखदुक्खानञ्च पथभावेन पवत्तं कम्मपथोति वुच्चतीति पाकटो तस्सा कम्मपथभावो, अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो चेतनाजनितपिट्ठिवट्टकभावेन सुगतिदुग्गतितदुप्पज्जनकसुखदुक्खानं पथभावो चाति न तथा पाकटो कम्मपथभावोति तेयेव तेन सभावेन दस्सेतुं अभिधम्मे चेतना कम्मपथरासिभावेन न वुत्ता , अतथाजातियकत्ता वा चेतना तेहि सद्धिं न वुत्ताति दट्ठब्बं. मूलं पत्वाति मूलदेसनं पत्वा, मूलसभावेसु धम्मेसु वुच्चमानेसूति अत्थो.

अदिन्नादानं सत्तारम्मणन्ति इदं ‘‘पञ्च सिक्खापदा परित्तारम्मणा एव वा’’ति इमाय पञ्हपुच्छकपाळिया विरुज्झति. यञ्हि पाणातिपातादिदुस्सील्यस्स आरम्मणं, तदेव तं वेरमणिया आरम्मणं. वीतिक्कमितब्बवत्थुतो एव हि विरतीति. सत्तारम्मणन्ति वा सत्तसङ्खातं सङ्खारारम्मणमेव उपादाय वुत्तन्ति नायं विरोधो. तथा हि वुत्तं सम्मोहविनोदनियं (विभ. अट्ठ. ७१४) ‘‘यानि सिक्खापदानि एत्थ सत्तारम्मणानीति वुत्तानि, तानि यस्मा सत्तोति सङ्ख्यं गतं सङ्खारमेव आरम्मणं करोन्ती’’ति. विसभागवत्थुनो ‘‘इत्थी, पुरिसो’’ति गहेतब्बतो सत्तारम्मणोति एके. ‘‘एको दिट्ठो, द्वे सुता’’तिआदिना सम्फप्पलपने दिट्ठसुतमुतविञ्ञातवसेन. तथा अभिज्झाति एत्थ तथा-सद्दो ‘‘दिट्ठसुतमुतविञ्ञातवसेना’’ति इदम्पि उपसंहरति, न सत्तसङ्खारारम्मणतं एव दस्सनादिवसेन अभिज्झायनतो. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमानापि मिच्छादिट्ठि तेभूमकधम्मविसयावाति अधिप्पायेनस्सा सङ्खारारम्मणता वुत्ता. कथं पन मिच्छादिट्ठिया सब्बे तेभूमकधम्मा आरम्मणं होन्तीति? साधारणतो. ‘‘नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति हि पवत्तमानाय अत्थतो रूपारुपावचरधम्मापि गहिता एव होन्तीति.

सुखबहुलताय राजानो हसमानापि ‘‘चोरं घातेथा’’ति वदन्ति, हासो पन तेसं अञ्ञविसयोति आह ‘‘सन्निट्ठापक…पे… होती’’ति.

केसञ्चीति सहजातानं अदिन्नादानादीनं. सम्पयुत्तपभावकट्ठेनाति सम्पयुत्तो हुत्वा उप्पादकट्ठेन. केसञ्चीति असहजातानं. उपनिस्सयपच्चयट्ठेनाति एतेन मूलट्ठेन लोभस्स उपकारतं निवत्तेति. सुप्पतिट्ठितभावसाधनट्ठो हि मूलट्ठो, सो च हेतुपच्चयताअविनाभावी, तेन चेत्थ मूलमिव मूलन्ति गहेतब्बं, निप्परियायतो पन पुब्बे ‘‘केसञ्ची’’ति वुत्तानं सहजातानं मूलभावो वेदितब्बो. रत्तो खोतिआदिना सुत्तपदेनपि पाणातिपातादीनं अकुसलानं लोभस्स मूलकारणतं विभावेति, न मूलट्ठेनुपकारत्थं अविसेसतो तेसं हेतुपच्चयत्ताभावतो.

अकुसलकम्मपथवण्णना निट्ठिता.

कुसलकम्मपथवण्णना

वेरन्ति पाणातिपातादिपापधम्मं. सो हि वेरहेतुताय ‘‘वेर’’न्ति वुच्चति, तं मणति ‘‘मयि इध ठिताय कथमागच्छसी’’ति तज्जेन्ती विय निवारेतीति वेरमणी. तेनाह ‘‘पजहती’’ति. ‘‘विरमणी’’ति वत्तब्बे निरुत्तिनयेन एव-कारं कत्वा एवं वुत्तं. विभङ्गे (विभ. ७०३, ७०४) एव निद्दिसनवसेन एवं वुत्ता. असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति, समादानवसेन उप्पन्ना विरति समादानविरति, समादानवसेन उप्पन्ना विरति समादानविरति, किलेसानं समुच्छिन्दनवसेन पवत्ताविरति समुच्छेदविरति.

जीवमानससस्स मंसरुधिरसम्मिस्सताय अल्लससमंसं. मुञ्चि सब्बत्थ समकरुणताय. सच्चं वत्वा ‘‘एतेन सच्चवज्जेन मय्हं मातु रोगो सम्मतू’’ति अधिट्ठासि.

महासप्पोति अजगरो. मुञ्चित्वा अगमासि सीलतेजेन.

कोसल्लं वुच्चति ञाणं, कोसल्लेन, कोसल्लतो वा पवत्तिया उपगमनतो. कुच्छितसयनतोति कुच्छितेनाकारेन सयनतो अनुसयनतो, पवत्तनतो वा. ‘‘वेरमणिकुसला’’ति वत्तब्बापि पुच्छानुरूपं विस्सज्जनन्ति ‘‘कुसला’’ति न वुत्ता, ‘‘कुसल’’न्त्वेव वुत्ता.

कामञ्चेत्थ पाळियं विरतियोव आगता, सिक्खापदविभङ्गे (विभ. ७०४) पन चेतनापि आहरित्वा दीपिताति तदुभयम्पि गण्हन्तो ‘‘चेतनापि वट्टन्ति विरतियोपी’’ति आह.

अनभिज्झा हि मूलं पत्वा कम्मपथकोट्ठासं पत्वा अनभिज्झाति वुत्तधम्मो मूलतो अलोभो कुसलमूलं होतीति एवमत्थो दट्ठब्बो. सेसपदद्वयेपि एसेव नयो.

दुस्सील्यारम्मणा तदारम्मणा जीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यानि पजहन्तीति तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं.

अनभिज्झा…पे… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो. न हि मनोदुच्चरिततो विरति अत्थि अनभिज्झादीहेव तप्पहानसिद्धितो. तेसु अलोभोतिआदीसु यं वत्तब्बं, तं अकुसलमूलेसु वुत्तनयेनेव वेदितब्बं.

अप्पनावारन्ति निगमनवारं. एकेन नयेनाति वेदनादिवसेन अरूपमुखेनेव अनेकविधेसु विपस्सनाकम्मट्ठानेसु एकेन कम्मट्ठाननयेन. ‘‘ठपेत्वा अभिज्झं नव अकुसलकम्मपथा’’ति वत्तब्बं. दसाति वा इदं ‘‘कुसलकम्मपथा’’ति इमिना सम्बन्धितब्बं ‘‘अकुसलकम्मपथा च दस कुसलकम्मपथा चा’’ति. ‘‘ठपेत्वा अभिज्झ’’न्ति हि इमिनाव अकुसलकम्मपथानं नवभावो वुत्तो होति. अथ वा दसाति इदं उभयथापि सम्बन्धितब्बं. अभिज्झा हि पहातब्बापि सति परिञ्ञेय्यतं नातिवत्ततीति. तथा हि वुत्तं ‘‘रूपतण्हा पियरूपं सातरूप’’न्तिआदि, तस्मा सा ताय परिञ्ञेय्यताय दुक्खसच्चेपि सङ्गहं लभतेव, पहातब्बं पन उपादाय ‘‘ठपेत्वा अभिज्झ’’न्ति वुत्तं. तेनेवाह ‘‘परियायेन पन सब्बेपि कम्मपथा दुक्खसच्च’’न्ति. अभिज्झालोभानं पवत्तिआकारसिद्धभेदं उपादाय ‘‘इमे द्वे धम्मा’’ति वुत्तं. सुत्तन्तनयेन तण्हा ‘‘समुदयसच्च’’न्ति वुत्ताति आह ‘‘निप्परियायेन समुदयसच्च’’न्ति. अप्पवत्तीति अप्पवत्तिनिमित्तमाह यथा ‘‘रागक्खयो दोसक्खयो’’ति (सं. नि. ४.३१४). सप्पच्चयताय सङ्खतसभावे दुक्खसच्चे गहिते अप्पच्चयताय असङ्खतं निरोधसच्चं पटिपक्खतो आवत्तति, एकन्तसावज्जे आचयगामिलक्खणे समुदयसच्चे गहिते सावज्जा विगमनं अपचयगामिलक्खणं मग्गसच्चंपटिपक्खतो आवत्ततीति द्वे आवत्तहारवसेन वेदितब्बानीति वुत्तं. तेनेवाह नेत्तियं (नेत्ति. ४.निद्देसवार) –

‘‘एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;

आवत्तति पटिपक्खे, आवत्तो नाम सो हारो’’ति.

सब्बाकारेनाति कामरागरूपरागादिसब्बप्पकारेहि, सब्बतो वा अपायगमनीयादिआकारतो, तत्थ किञ्चिपि अनवसेसेत्वा वा. सब्बाकारेनेवाति सब्बाकारतो. नीहरित्वाति अपनेत्वा, समुच्छिन्दित्वाइच्चेव अत्थो. कञ्चि धम्मं अनवकारीकरित्वाति रूपवेदनादीसु कञ्चि एकधम्मम्पि अविनिब्भोगं कत्वा, एकेकतो अग्गहेत्वा समूहतोव गहेत्वाति अत्थो. अस्मीति अहमस्मीति मानग्गाहवसेन. सो पन यस्मा पञ्चक्खन्धे निरवसेसतो गण्हाति, तस्मा वुत्तं ‘‘समूहग्गहणाकारेना’’ति. यस्मा चेत्थ अग्गमग्गचित्तं वुच्चति, तस्मा आह ‘‘दिट्ठिसदिसं मानानुसय’’न्ति. ‘‘यं रूपं तं अह’’न्तिआदिना यथा दिट्ठि रूपादिं ‘‘अहमस्मी’’ति गण्हन्ती पवत्तति, एवं मानोपि ‘‘सेय्योहमस्मी’’तिआदिनाति आह ‘‘मानानुसयो अस्मीति पवत्तत्ता दिट्ठिसदिसो’’ति. परिच्छेदकरोति ओसानपरिच्छेदकरो इतो परं दुक्खस्साभावकरणतो. कम्मपथदेसनायाति कम्मपथमुखेन पवत्तचतुसच्चदेसनाय. मनसिकारप्पटिवेधवसेनाति विपस्सनामनसिकारमग्गप्पटिवेधवसेन.

कुसलकम्मपथवारवण्णना निट्ठिता.

आहारवारवण्णना

९०. आहरतीति (सं. नि. टी. २.२.११) आनेति, उप्पादेति उपत्थम्भेति चाति अत्थो. निब्बत्ताति पसुता. ततो पट्ठाय हि लोके जातवोहारो. पटिसन्धिग्गहणतो पन पट्ठाय याव मातुकुच्छितो निक्खमनं, ताव सम्भवेसिनो. एस ताव गब्भसेय्यकेसु भूतसम्भवेसिविभागो, इतरेसु पन पठमचित्तादिवसेन वुत्तो. सम्भव-सद्दो चेत्थ गब्भसेय्यकानं वसेन पसूतिपरियायो, इतरेसं वसेन उप्पत्तिपरियायो. पठमचित्तपठमइरियापथक्खणेसु हि ते सम्भवं उप्पत्तिं एसन्ति उपगच्छन्ति नाम, न ताव भूता उप्पत्तिया न सुप्पतिट्ठितत्ता. भूतायेव सब्बसो भवेसनाय समुच्छिन्नत्ता. न पुन भविस्सन्तीति अवधारणेन निवत्तितमत्थं दस्सेति, ‘‘यो च कालघसो भूतो’’तिआदीसु (जा. १.२.१९०) भूत-सद्दस्स खीणासववाचिता दट्ठब्बा. वा-सद्दो चेत्थ सम्पिण्डनत्थो ‘‘अग्गिना वा उदकेन वा’’तिआदीसु (उदा. ७६) विय.

यथासकं पच्चयभावेन अत्तभावस्स पट्ठपनमेवेत्थआहारेहि कातब्बअनुग्गहोति अधिप्पायेनाह ‘‘वचनभेदो…पे… एकोयेवा’’ति. सत्तस्स उप्पन्नधम्मानन्ति सत्तस्ससन्ताने उप्पन्नधम्मानं. यथा ‘‘वस्ससतं तिट्ठती’’ति वुत्ते अनुप्पबन्धवसेन पवत्ततीति वुत्तं होति, एवं ठितियाति अनुप्पबन्धवसेन पवत्तियाति अत्थो, सा पन अविच्छेदोति आह ‘‘अविच्छेदाया’’ति. अनुप्पबन्धधम्मुप्पत्तिया सत्तसन्तानो अनुग्गहितो नाम होतीति आह ‘‘अनुप्पन्नानं उप्पादाया’’ति. एतानीति ठितिअनुग्गहपदानि. उभयत्थ दट्ठब्बानि, न यथासङ्ख्यं.

वत्थुगता ओजा वत्थु विय तेन सद्धिं आहरितब्बतं गच्छतीति वुत्तं ‘‘अज्झोहरितब्बतो आहारो’’ति. निब्बत्तितओजं पन सन्धाय ‘‘कबळीकाराहारो ओजट्ठमकरूपानि आहरती’’ति वक्खति. ओळारिकता अप्पोजताय, न वत्थुनो थूलताय, कथिनताय वा, तस्मा यस्मिं वत्थुस्मिं परित्ता ओजा होति, तं ओळारिकं. सप्पादयो दुक्खुप्पादकताय ओळारिकावेदितब्बा. विसाणादीनं तिवस्सछड्डितानं पूतिभूत्तता मुदुकताति वदन्ति, तरच्छखेळतेमिकताय पन तथाभूतानं तेसं मुदुकता. धम्मसभावो हेस. ससानंआहारो सुखुमो तरुणतिणसस्सखादनतो. सकुणानं आहारो सुखुमो तिणबीजादिखादनतो. पच्चन्तवासीनं सुखुमो, तेसञ्हि साकपण्णसुक्खकुरपदुमपत्तम्पि आहारोति. तेसं परनिम्मितवसवत्तीनं. सुखुमोत्वेवाति न किञ्चि उपादाय, अथ खो सुखुमो इच्चेव निट्ठं पत्तो ततो परं सुखुमस्स अभावतो.

वत्थुवसेन पनेत्थ आहारस्स ओळारिकसुखुमता वुत्ता, सा चस्स अप्पोजमहोजताहि वेदितब्बाति दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. परिस्समन्ति खुदावसेन उप्पन्नं सरीरखेदं. विनोदेतीति वत्थु तस्स विनोदनमत्तं करोति. न पन सक्कोति पालेतुन्ति सरीरं यापेतुं नप्पहोति निस्सारत्ता. न सक्कोति परिस्समं विनोदेतुं आमासयस्स अपूरणतो.

छब्बिधोपीति इमिना कस्सचिपि फस्सस्स अनवसेसितब्बतमाह. आहारस्सदेसनाक्कमेनेवेत्थ फस्सादीनं दुतियादिता, न अञ्ञेन कारणेनाति आह ‘‘देसनानयो एवा’’तिआदि. मनसो सञ्चेतना, न सत्तस्साति दस्सनत्थं मनोगहणं यथा ‘‘चित्तस्स ठिति (ध. स. ११), चेतोविमुत्ति चा’’ति (म. नि. १.६९) आह ‘‘मनोसञ्चेतनाति चेतना एवा’’ति. चित्तन्ति यं किञ्चि चित्तं, न विपाकविञ्ञाणमेव.

पुब्बे ‘‘आहारन्ति पच्चय’’न्ति वुत्तत्ता ‘‘यदि पच्चयट्ठो आहारट्ठो’’तिआदिना चोदेति. अथ कस्मा इमेयेव चत्तारो वुत्ताति अथ कस्मा चत्तारोव वुत्ता, इमे एव च वुत्ताति योजना. विसेसपच्चयत्ताति एतेन यथा अञ्ञे पच्चयधम्मा अत्तनो पच्चयुप्पन्नस्स पच्चयाव होन्ति, इमे पन तथा च होन्ति अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा आहाराति वुत्ताति इममत्थं दस्सेति. इदानि तं अतिरेकपच्चयतं दस्सेतुं ‘‘विसेसपच्चयो ही’’तिआदि आरद्धं. विसेसपच्चयो रूपकायस्स कबळीकारो आहारो उपत्थम्भकभावतो. तेनाह अट्ठकथायं (विसुद्धि. २.७०८; पट्ठा. अट्ठ. पच्चयुद्देसवण्णना) ‘‘रूपारूपानं उपत्थम्भकत्तेन उपकारका चत्तारो आहारा आहारपच्चयो’’ति. उपत्थम्भकत्तञ्हि सतिपि जनकत्ते अरूपीनं आहारानं आहारजरूपसमुट्ठापकरूपाहारस्स च होति, असति पन उपत्थम्भकत्ते आहारानं जनकत्तं नत्थीति उपत्थम्भकत्तं पधानं. जनयमानोपि हि आहारो अविच्छेदवसेन उपत्थम्भयमानो एव जनेतीति उपत्तम्भकभावो एव आहारभावो. वेदनाय फस्सो विसेसपच्चयो. ‘‘फस्सपच्चया वेदना’’ति हि वुत्तं. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति (उदा. १; म. नि. ३.१२६) वचनतो विञ्ञाणस्समनोसञ्चेतना. ‘‘चेतना तिविधं भवं जनेती’’ति हि वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पन वचनतो नामरूपस्स विञ्ञाणं विसेसपच्चया. न हि ओक्कन्तिविञ्ञाणाभावे नामरूपस्स अत्तसम्भवो. यथाह ‘‘विञ्ञाणञ्च हि, आनन्द, मातुकुच्छिस्मिं न ओक्कमिस्सथ, अपि नु खो नामरूपं मातुकुच्छिस्मिं समुच्चिस्सथा’’तिआदि (दी. नि. २.११५). वुत्तमेवत्थं सुत्तेन साधेतुं ‘‘यथाहा’’तिआदि वुत्तं.

एवं यदिपि पच्चयट्ठो आहारट्ठो, विसेसपच्चयताय पन इमे एव आहाराति वुत्ताति तं नेसं विसेसपच्चयतं अविभागतो दस्सेत्वा इदानि विभागतो दस्सेतुं ‘‘को पनेत्था’’तिआदि आरद्धं. मुखे ठपितमत्तोयेव असङ्खादितो, तत्तकेनपि अब्भन्तरस्स आहारस्स पच्चयो होति एव. तेनाह ‘‘अट्ठ रूपानि समुट्ठापेती’’ति. सुखवेदनाय हितो सुखवेदनियो. सब्बथापीति चक्खुसम्फस्सादिवसेन. यत्तका फस्सस्स पकारभेदा, तेसं वसेन सब्बप्पकारोपि फस्साहारो. यथारहं तिस्सो वेदना आहरति, अनाहारको नत्थि.

सब्बथापीति इधापि फस्साहारे वुत्तनयानुसारेन अत्थो वेदितब्बो. तिसन्ततिवसेनाति कायदसकं भावदसकं वत्थुदसकन्ति तिविधसन्ततिवसेन. सहजातादिपच्चयनयेनाति सहजातादिपच्चयविधिना. पटिसन्धिविञ्ञाणञ्हि अत्तना सहजातनामस्स सहजातअञ्ञमञ्ञनिस्सयविपाकिन्द्रियसम्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होन्तोयेव आहारपच्चयताय तं आहारेती वुत्तं, सहजातरूपेसु पन वत्थुनो सम्पयुत्तपच्चयं ठपेत्वा विप्पयुत्तपच्चयेन, सेसरूपस्स अञ्ञमञ्ञपच्चयञ्च ठपेत्वा वुत्तनयेनेवयोजना कातब्बा. तानीति नपुंसकनिद्देसो अनपुंसकानम्पि नपुंसकेहि सह वचनतो.

सासवाकुसलाकुसलचेतनाव वुत्ता. विसेसपच्चयभावदस्सनं हेतन्ति. तेनाह ‘‘अविसेसेन पना’’तिआदि. पटिसन्धिविञ्ञाणमेव वुत्तन्ति एत्थापि एसेव नयो. यथा तस्स तस्स फलस्स विसेसतो पच्चयताय एतेसं आहारट्ठो, एवं अविसेसतोपीति दस्सन्तेन ‘‘अविसेसेन पना’’तिआदि वुत्तं. तत्थ तंसम्पयुत्ततंसमुट्ठानधम्मानन्ति तेहि फस्सादीहि सम्पयुत्तधम्मानञ्चेव तंसमुट्ठानरूपधम्मानञ्च. तत्थ सम्पयुत्तग्गहणं यथारहतो दट्ठब्बं, समुट्ठानग्गहणं पन अविसेसतो.

उपत्थम्भेन्तो आहारकिच्चं साधेतीति उपत्थम्भेन्तोयेव रूपं समुट्ठापेति, ओजट्ठमकरूपसमुट्ठापनेनेव पनस्स उपत्थम्भनकिच्चसिद्धि. फुसन्तोयेवाति फुसनकिच्चं करोन्तो एव. आयूहमानावाति चेतयमाना एव अभिसन्दहन्ती एव. विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेव आहारकिच्चं साधेतीति योजना. सेसपदद्वयेपि एसेव नयो. आहारकिच्चसाधनञ्च तेसं वेदनादिउप्पत्तिहेतुताय अत्तभावस्स पवत्तनमेव.

कायट्ठपनेनाति कस्मा वुत्तं? ननु कम्मजादिरूपं कम्मादिनाव पवत्ततीति चोदनं सन्धायाह ‘‘कम्मजनितोपी’’तिआदि. उपादिन्नरूपसन्ततिया उपत्थम्भनेनेव उतुचित्तजरूपसन्ततीनम्पि उपत्थम्भनसिद्धि होतीति ‘‘द्विन्नं रूपसन्ततीन’’न्ति वुत्तं. उपत्थम्भनमेव सन्धाय ‘‘अनुपालको हुत्वा’’ति च वुत्तं. रूपकायस्स ठितिहेतुता हि यापना अनुपालना.

सुखादिवत्थुभूतन्ति सुखादीनं पवत्तिट्ठानभूतं. आरम्मणम्पि हि वसति एत्थ आरम्मणकरणवसेन तदारम्मणा धम्माति वत्थूति वुच्चति. फुसन्तोयेवाति इदं फस्सस्स फुसनसभावत्ता वुत्तं. न हि धम्मानं सभावेन विना पवत्ति अत्थि. वेदनापवत्तिया विना सत्तानं सन्धावनता नत्थीति आह ‘‘सुखादि…पे… होती’’ति, न चेत्थ सञ्ञीभवकथायं असञ्ञीभवो दस्सेतब्बो, तस्सापि वा कारणभूतवेदनापवत्तिवसेनेव ठितिया हेतुनो अब्यापिता. तथा हि ‘‘मनोसञ्चेतना…पे… भवमूलनिप्फादनतो सत्तानं ठितिया होती’’ति वुत्ता, ततो एव ‘‘विञ्ञाणं विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेवा’’ति वुत्तोवायमत्थोति.

चत्तारिभयानि दट्ठब्बानि आदीनवविभावनतो. निकन्तीति निकामना. रसतण्हं सन्धाय वदति. सा हि कबळीकारे आहारे बलवती. तेनेव तत्थ अवधारणं कतं. भायति एतस्माति भयं, निकन्तियेवभयं महानत्थहेतुतो. उपगमनं विसयिन्द्रियविञ्ञाणेसु विसयविञ्ञाणेसु एव च सङ्गतिवसेन पवत्ति, तं वेदनादिउप्पत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अवधारणे पयोजनं वुत्तनयमेव. सेसद्वयेपि एसेवनयो. आयूहनं अभिसन्दहनं, संविधानन्तिपि वदन्ति. तं भवूपपत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अभिनिपातो तत्थ तत्थ भवे पटिसन्धिग्गहणवसेन निब्बत्ति. सो भवूपपत्तिहेतुकानं सब्बेसं अनत्थानं मूलकारणत्ता ‘‘भय’’न्ति वुत्तो. इदानि निकन्तिआदीनं सप्पटिभयतं वित्थारतो दस्सेतुं ‘‘किंकारणा’’तिआदि आरद्धं. तत्थ निकन्तिं कत्वाति आलयं जनेत्वा, तण्हं उप्पादेत्वाति अत्थो.

फस्स उपगच्छन्ताति चक्खुसम्फस्सादिभेदं फस्सं पवत्तेन्ता. फस्सस्सादिनोति कायसम्फस्सवसेन फोट्टब्बसङ्खातस्स फस्सस्स अस्सादनसीला. कायसम्फस्सवसेन हि सत्तानं फोट्ठब्बतण्हा पवत्ततीति दस्सेतुं फस्साहारादीनवदस्सने फोट्ठब्बारम्मणं उद्धटं ‘‘परेसं रक्खितगोपितेसू’’तिआदिना. फस्सस्सादिनोति वा फस्साहारस्सादिनोति अत्थो. सति हि फस्साहारे सत्तानं फस्सारम्मणे अस्सादो, नासतीति. तेनाह ‘‘फस्सस्सादमूलक’’न्तिआदि.

जातिनिमित्तस्स भयस्स अभिनिपातसभावेन गहितत्ता ‘‘तम्मूलक’’न्ति वुत्तं, कम्मायूहननिमित्तन्ति अत्थो.

अभिनिपततीति अभिनिब्बत्तति. पठमाभिनिब्बत्ति हि सत्तानं तत्थ तत्थ अङ्गारकासुसदिसे भवे अभिनिपातसदिसीति. तम्मूलकत्ताति नामरूपनिब्बत्तिमूलकत्ता.

तत्राति तासु उपमासु. भूतमत्थं कत्वाति न परिकप्पितमत्थं, अथ खो भूतं भूतपुब्बं अत्थं कत्वा. पाथेय्यहत्थेसु गच्छन्तेसु पाथेय्यं, गच्छन्तं विय होतीति वुत्तं ‘‘गन्त्वा पाथेय्यं निट्ठासी’’ति. गन्त्वाति वागमनहेतूति अत्थो. खुप्पिपासातुरताय घनच्छायं रुक्खं उपगन्तुं असमत्था विरळ्हच्छायायं निसीदिंसु. न दानि सक्का तं मया कातुं अतिदुब्बलभावतो. परिक्खलितगतितरुणदारको खुप्पिपासाभिभूतो च, तस्मा गच्छन्तोयेव मतो.

सजातिमंसतायाति (सं. नि. टी. २.२.६३) समानजातिमंसताय, मनुस्समंसतायाति अत्थो. यं मनुस्समंसं, तञ्हि लोके जिगुच्छनीयत्ता पटिकुलं. तथा हि तं विञ्ञूहि वज्जितं, मनुस्समंसेसुपि ञातिमंसं अयुत्तपरिभोगताय पटिकूलं, तत्थापि पुत्तमंसं, तत्थापि पियपुत्तमंसं, तत्थापि तरुणमंसं, तत्थापि आमकमंसं, तत्थापि अगोरसाभिसङ्खतं, तत्थापि अलोणं, तत्थापि अधूपितन्ति एवं हेट्ठिमतो उत्तरुत्तरस्स पटिकूलतरभावकारणता दट्ठब्बा. पुत्तमंससदिसन्ति पटिकूलताउपट्ठापनेन पुत्तमंससदिसं कत्वा पस्सति. तत्थ निकन्तिं परियादियतीति अरियमग्गेन आहारे सापेक्खं खेपेति.

सा गावीति ‘‘सेय्यथापि भिक्खवे गावी’’ति (सं. नि. २.६३) एवं सुत्ते वुत्तगावी. उद्दालेत्वाति उप्पाटेत्वा. निस्साय तिट्ठतीति पटिच्चपच्चयं कत्वा पवत्तति. दुक्खदुक्खतादिवसेन तिण्णम्पि वेदयितानं दुक्खभावं सन्धायाह ‘‘वेदयितदुक्खस्सा’’ति.

साधुसम्मतापि गति विपरिणामसङ्खारदुक्खतावसेन किलेसदुक्खवसेन च महापरिळाहायेवाति वुत्तं ‘‘महापरिळाहट्ठेन तयो भवा’’ति. यथा उपकड्ढका द्वे पुरिसा, एवं कुसलाकुसलवसेन द्वे मनोसञ्चेतना. यथा मनोसञ्चेतना न पवत्तति, तथा पटिपज्जन्तो तत्थ निकन्तिं परियादियतीति वेदितब्बो.

सत्तिसतेन हता एव उपमा सत्तिसतहतूपमा, तस्सं सत्तिसतहतूपमायं. तं सत्तिसतं. अस्स पुरिसस्स. पतितोकासेति पुरिमसत्तीहि पतितप्पदेसे. दुक्खस्स पमाणं नत्थि अनेकस्स अपरापरं उप्पज्जनतो. खन्धजननन्ति खन्धानं अपरापरुप्पादो, पठमाभिनिब्बत्ति पन पटिसन्धि एव. आगुचारी पुरिसो विय पटिसन्धिविञ्ञाणं नानप्पकारदुक्खुप्पादसन्निस्सयतो, तेहि च दुक्खेहि उपगन्तब्बतो. सम्पयुत्तधम्मानं पमुखभावेन पवत्तिया ‘‘विञ्ञाणस्स दुक्खुप्पादोति वुत्ता. तथा हि वुत्तं ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १, २) यथा विञ्ञाणं आयतिं पटिसन्धिवसेन न पवत्तति, एवं करणं तत्थ निकन्तिपरियादानं दट्ठब्बं.

परिञ्ञातंवत्थूति दुक्खसच्चमाह. पञ्चकामगुणिको रागोति पञ्चकामगुणारम्मणो रागो. परिञ्ञातो होतीति परिच्छिज्ज जाननेन समतिक्कन्तो होति. रसतण्हाय हि सम्मदेव विगताय रूपतण्हादयोपि विगतायेव होन्ति. तथा च सति कामरागसंयोजनं समुच्छिन्नमेव होति, एवं करणं तत्थ निकन्तिपरियादानं दट्ठब्बं. परिञ्ञाभिसमये हि सिद्धे पहानाभिसमयो सिद्धो एवाति. पहीने च कामरागसंयोजने ओरम्भागियसंयोजनानं लेसोपि नावसिस्सतीति दस्सेन्तो आह ‘‘नत्थि तं संयोजन’’न्तिआदि. तेन कबळीकाराहारपरिञ्ञा अनागामितं पापेतीति दस्सेति. सेसाहारपरिञ्ञा पन अरहत्तनिट्ठा एवाति दस्सेन्तो ‘‘फस्से भिक्खवे’’तिआदिमाह. तत्थ तिस्सो तण्हाति कामतण्हा रूपतण्हा अरूपतण्हाति इमा तिस्सो तण्हा.

‘‘पुरिमतण्हासमुदया’’ति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदि आरद्धं. तत्थ तण्हापच्चयनिब्बत्ताति तण्हापच्चया निब्बत्ता. पटिसन्धिक्खणे पुरिमतण्हासमुदया आहारानं समुदयदस्सनेनेव पवत्तिक्खणेपि उपादिन्नकआहारसमुदयो दस्सितो होतीति तं अनामसित्वा अनुपादिन्नकानं तण्हासमुदयं दस्सेतुं ‘‘यस्मा पना’’तिआदि वुत्तं. इधाति इमस्मिं सुत्ते मिस्सित्वा कथिता अविसेसितत्ता. सहजाततण्हापच्चयनिब्बत्तोति एत्थ सहजातग्गहणं असहजाततण्हापच्चयनिब्बत्तोपि अनुपादिन्नकआहारो लब्भतीति दस्सनत्थं. सो पन असहजाततण्हापच्चयनिब्बत्ततासामञ्ञेनपि यथावुत्तउपादिन्नकाहारेन संसयं जनेय्याति न उद्धटो, न च एतं कारणं ‘‘रागं उपनिस्साय दोमनस्सं उप्पज्जती’’ति वचनतो, तण्होपनिस्सयपटिघचित्तसमुट्ठानाय च ओजाय वसेन अनुपादिन्नकआहारस्स लब्भनतो. कथं पन तण्हा ओजाय उपनिस्सयपच्चयो; न हि पट्ठाने कत्थचि रूपस्स उपनिस्सयपच्चयो वुत्तो अत्थीति. नायं विरोधो ‘‘यस्मिं सति यं होति, सो तस्स उपनिस्सयो’’ति सुत्तन्तनयस्स अधिप्पेतत्ता यथावुत्तत्थसम्भवतो. तेनेवाह ‘‘इमिस्सा…पे… तण्हाय निरोधेना’’ति.

कारणे सब्बसो निरुद्धे फलम्पि सब्बसो निरुज्झतीति आह ‘‘आहारनिरोधो पञ्ञायती’’ति. आहारानं दुक्खसच्चेकदेसत्ता आहारग्गहणं दुक्खसच्चग्गहणमेव होतीति आह ‘‘इध चत्तारिपि सच्चानि सरूपेनेव वुत्तानी’’ति. सच्चदेसना दुक्खादीनं यावदेव परिञ्ञेय्यादिभावसन्दस्सनत्था, तस्मा जरामरणादीसु परिञ्ञेय्यादिभावो असम्मोहतो सल्लक्खेतब्बोति दस्सेन्तो ‘‘सब्बत्थ असम्मुय्हन्तेन सच्चानि उद्धरितब्बानी’’ति आह.

आहारवारवण्णना निट्ठिता.

सच्चवारवण्णना

९१. येन येन परियायेन ब्याकरोतीति येन येन दुक्खादिजरामरणादिपरियायेन अरियसच्चानि सङ्खेपतो च वित्थारतो च कथेति. दुक्खन्ति दुक्खसच्चं दुक्खं, न दुक्खमत्तं.

सच्चवारवण्णना निट्ठिता.

जरामरणवारवण्णना

९२. तेसंतेसन्ति ब्यापनिच्छावसेनायं निद्देसो कतो, तस्मा यथा ‘‘गामो गामो रमणीयो’’ति वुत्ते रमणीयताय तादिसा सब्बेपि गामा सङ्गहं गच्छन्ति, एवं ‘‘तेसं तेसं सत्तानं जाती’’ति वुत्ते जातिसङ्खातविकारवसेन सब्बेपि सत्ता सङ्गहं गच्छन्ति. तेनाह ‘‘सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसो’’ति.

गतिजातिवसेनाति (सं. नि. टी. २.१.२) पञ्चगतिवसेन, तत्थापि एकेकाय गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन च. निकिय्यन्ति सत्ता एत्थ, एतेन वाति निकायो, गोत्तचरणादिविभागो. जराय सभावो नाम वयोहानि, तस्मा जराति वयोहानिसङ्खातस्स सभावस्स निद्देसो, पाकटजरावसेन निद्देसो खण्डिच्चादिवसेन गहणतो. जीरणमेव जीरणता, जीरन्तस्स वा आकारो ता-सद्देन वुत्तो. तेनाह ‘‘अयं आकारनिद्देसो’’ति. दन्तादीनं वसेन खण्डं जातं एतस्साति खण्डितो, पुग्गलो. तस्स भावो खण्डिच्चं. पलितं एतस्स अत्थीति पलितो, तस्स भावो पालिच्चं. वलि तचो एतस्साति वलित्तचो, तस्स भावो वलित्तचता. इमे खण्डिच्चादयो जरा. विकारानं दस्सनवसेनाति विपत्तिदस्सनवसेन. वातस्साति महतो वातक्खन्धस्स. खण्डिच्चादिवसेन गतमग्गो पाकटो, तस्मा खण्डिच्चादिग्गहणं जराय किच्चनिद्देसोति वुत्तन्ति दस्सेति. न च खण्डिच्चादीनेव जराति कललकालतो पभुति पुरिमरूपानं जरापत्तक्खणे उप्पज्जमानानि पच्छिमरूपानि परिपक्करूपानुरूपानि परिणतपरिणतानि उप्पज्जन्तीति अनुक्कमेन सुपरिणतरूपानं परिपाककाले उप्पज्जमानानि खण्डिच्चादिसभावानि उप्पज्जन्ति, तानि उदकादिमग्गेसु तिणरुक्खसंभग्गतादयो विय परिपाकगतमग्गसङ्खातेसु परिपक्करूपेसु उप्पन्नानि ‘‘जराय गतो मग्गो’’इच्चेव वुत्तानि, न जराति.

पकतियाति फलविपच्चनपकतिया, जराय वा पापुणितब्बं फलमेवपकति, ताय जरा दीपिता. सुप्पसन्नानीति सुट्ठु पसन्नानि. तमेव सुप्पसन्नतं किच्चतो दस्सेतुं ‘‘सुखुमम्पी’’तिआदि वुत्तं. तिक्खविसदता हि तेसं इन्द्रियानं सुप्पसन्नता. आलुळितानीति आकुलानि. अविसदानीति अब्यत्तानि.

कामं रूपधम्मेसुपि खणिकजरा दुरुपलक्खिता पटिच्छन्नाव, सा पन यस्मा सन्तानवसेन पवत्तिया परिब्यत्ताव होतीति ‘‘पाकटजरा’’इच्चेव वुत्ता. अवीचि निरन्तरा जरा अवीचिजरा सति सन्ताने सत्तानं अनुप्पबन्धतो. ततो अञ्ञेसूति मन्ददसकादीसु पुब्बदसकादिपरिच्छेदतो अञ्ञेसु यथावुत्तेसु. अन्तरन्तराति तेसु एव वुत्तप्पकारेसु पुरिमदसकादितो पच्छिमदसकादीनं अन्तरन्तरा. वण्णविसेसादीनन्ति वण्णविसेससण्ठानविसेससम्फस्सविसेसादीनं.

वचनकवसेनाति क-कारेन हि पदं वड्ढेत्वा वुत्तं, तस्मा चवनं चुतीति वुत्तं होति. तं पन एकचतुपञ्चवोकारभवेसु चुतिया अविसेसतो गहणन्ति आह ‘‘एकचतुपञ्चक्खन्धानं सामञ्ञवचन’’न्ति. चवनकवसेनाति वा चवनकस्स पुग्गलस्स वसेनाति अत्थो. चवनमेव चवनताति आह ‘‘भाववचनेना’’ति. लक्खणनिदस्सनन्ति वयसङ्खातस्स लक्खणस्स निदस्सनं. चवन्तस्स वा आकारो ता-सद्देन वुत्तो ‘‘चवनता’’ति. भिज्जनं भेदोति वुत्तं ‘‘चुतिक्खन्धानं भङ्गुप्पत्तिपरिदीपन’’न्ति. यथा भिन्नस्स घटस्स केनचि परियायेन घनघटभावेन ठानं नत्थि, एवं भिन्नानं खन्धानन्ति चवनं अन्तरहितं नामाति आह ‘‘अन्तरधानन्ति…पे… परिदीपन’’न्ति. यो मच्चूति वुच्चति भेदो, यञ्च मरणं पाणचागो, तदुभयं एकज्झं कत्वा वुत्तं ‘‘मच्चु मरण’’न्ति एवं वा एत्थ अत्थो दट्ठब्बो. कालस्स अन्तकस्स किरियाति या लोके वुच्चति, सा चुति, मरणन्ति अत्थो. चवनकालो एव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तोति तस्स किरिया अत्थतो चुतिक्खन्धानं भेदप्पत्तियेव. ‘‘चुति चवनता’’तिआदिना पुब्बे वोहारमिस्सकेन निद्दिट्ठं.

इदानि निब्बत्तितपरमत्थनयेनेव निद्देसोति दस्सेतुं ‘‘परमत्थेन दीपेतु’’न्ति वुत्तं. ‘‘चवनकवसेना’’तिआदिना हि पुग्गलवसेन च वोहाराधिट्ठाना संवण्णना कता. न किञ्चि कळेवरं निक्खिपकि ओपपातिकानं चुतिक्खन्धानं अन्तरधानमेवहोति, ततो परं उतुसमुट्ठानरूपसन्तति न पवत्तति. ‘‘जातिसमुदया’’तिआदीसु यं वत्तब्बं, तं ‘‘तण्हासमुदया’’तिआदीसु वुत्तनयनेव सक्का विञ्ञातुन्ति न वुत्तं.

जरामरणवारवण्णना निट्ठिता.

जातिवारवण्णना

९३. जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि द्वीहि पदेहि सब्बसत्ते परियादियित्वा जातिं दस्सेतुं वुत्तं. सम्मोहविनोदनियं (विभ. अट्ठ. १९१) पन ‘‘जायमानकवसेन जाति, सञ्जायनवसेन सञ्जाती’’ति वुत्तत्ता तत्थ एकेकेनेव पदेन सब्बसत्ते परियादियित्वा जातिं दस्सेतीति दट्ठब्बं. सम्पुण्णा जाति सञ्जातीति कत्वा ‘‘सा परिपुण्णायतनवसेन युत्ता’’ति वुत्तं. एतेनेव केवलं जातिसद्देन वुत्ताय जातिया अपरिपुण्णायतनता दट्ठब्बा. अभिब्यत्ता निब्बत्ति अभिनिब्बत्ति, पाकटा निब्बत्तीति अत्थो. ‘‘तेसं तेसं सत्तानं…पे… अभिनिब्बत्ती’’ति सत्तवसेन पवत्तत्ता वोहारदेसना.

तत्रतत्राति एत्थ चतुवोकारभवे द्विन्नं, एकवोकारभवे द्विन्नं, सेसरूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियवसेन सत्तन्नं नवन्नं दसन्नं, पुन दसन्नं, एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. यदिपि चुतिक्खन्धा अनन्तरानं पटिसन्धिकधम्मानं अनन्तरादिना पच्चया होन्ति, ये पन समुदया अजनका, ते एत्थ उपपत्तिभवोति अधिप्पेता. जनको एव भवोति अधिप्पेतोति दस्सेन्तो ‘‘जातिया पच्चयभूतो कम्मभवो वेदितब्बो’’ति आह.

जातिवारवण्णना निट्ठिता.

भववारवण्णना

९४. भावनभवनट्ठेन भवो दुविधो. तत्थ कम्मभवो ‘‘भवति एतस्मा उपपत्तिभवो’’ति भावनट्ठेन भवो. अट्ठकथायं पन उपपत्तिभवं ‘‘भवतीति भवो’’ति वत्वा तस्स कारणत्ता कम्मं फलूपचारेन भवोति अयमत्थो वुत्तो, उभयत्थापि उपपत्तिभवहेतुभावनेत्थ कम्मस्स कम्मभवपरियायोति दस्सितं होति. सब्बथापीति भावनभवनकुसलाकुसलउपपत्तिसम्पत्तिभवहीनपणीतादिना सब्बप्पकारेनपि. कामभवोति वुत्तं कामतण्हाहेतुकतो कामतण्हाय आरम्मणभावतो च. रूपभवूपगकम्मं रूपभवो, तथा अरूपभवूपगकम्मं अरूपभवो, तंतंनिब्बत्तक्खन्धा रूपारूपुपत्तिभवा, रूपारूपभवभावो पन तेसं ‘‘कामभवो’’ति एत्थ वुत्तनयेनेव वेदितब्बो.

भववारवण्णना निट्ठिता.

उपादानवारवण्णना

९५. उपादानन्ति चतुब्बिधम्पि उपादानं. यथा हि कामस्सादवसेन, भवस्सादवसेन वा तंतंसुगतिभवूपगं कम्मं करोन्तस्स कामुपादानं, एवं उच्छेदादिमिच्छाभिनिवेसवसेनाति चत्तारिपि उपादानानि यथारहं तस्स तस्स कुसलकम्मभवस्स उपनिस्सयवसेनेव पच्चया होन्ति, अकुसलकम्मभवस्स असहजातस्स अनन्तरस्स उपनिस्सयवसेनपि आरम्मणवसेनपि . सहजातस्स कामुपादानं सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगत-हेतु-वसेन सत्तधा, सेसउपादानानि तत्थ हेतुपच्चयभावं पहाय मग्गपच्चयं पक्खिपित्वा सत्तधाव पच्चया होन्ति. अनन्तरस्स पन अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनवसेन पच्चया होन्ति. तस्सिदम्पि सहजातादीति आदि-सद्देन सङ्गहितन्ति दट्ठब्बं. वत्थुकामं उपादियति चित्तं, पुग्गलो वा एतेनाति अत्थो. न्ति वत्थुकामं. कामेतीति कामो च सो उपादियतीति उपादानञ्चाति योजना. वुत्तनयेनाति अभिधम्मे वुत्तनयेन.

सस्सतो अत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं निदस्सेतुं वुत्तं. यथा एसा दिट्ठि दळ्हीकरणवसेन पुरिमं पुरिमं उत्तरा उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन अत्तवादुपादानन्ति नयिदं दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति अत्तग्गहणविनिमुत्तगहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति वेदितब्बं. सब्बदिट्ठिगतस्स ‘‘दिट्ठुपादान’’न्ति एतं अधिवचनं ‘‘सब्बापि दिट्ठि दिट्ठुपादान’’न्ति वचनतो.

सीलब्बतं उपादियन्तीति सीलब्बतं ‘‘सुद्धिमग्गो’’ति उपादियन्ति. एतेन मिच्छाभिनिवेसेन. सयं वा तं मिच्छाभिनिवेससहगतं. सीलब्बतसहचरणतो सीलब्बतञ्च तं दळ्हग्गाहभावतो उपादानञ्चाति सीलब्बतुपादानं. एवं सुद्धीति अभिनिवेसतोति एवं गोसीलगोवतादिचरणेन संसारसुद्धीति अभिनिवेसभावतो. एतेन तं सहचरणतो अभिनिवेसस्स तंसद्दारहतं दस्सेति.

वदन्तीति ‘‘अत्थि मे अत्ता’’तिआदिना वोहरन्ति. एतेन दिट्ठिगतेन. अत्तवादमत्तमेवाति अत्ताति वाचामत्तमेव. एतेन वाचावत्थुमत्तमेतं, यदिदं बाहिरकपरिकप्पितो अत्ताति दस्सेति.

तण्हाकामुपादानस्साति एत्थ ‘‘तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं. इदं वुच्चति कामुपादान’’न्ति वचनतो तण्हादळ्हत्तं कामुपादानं. तण्हादळ्हत्तन्ति च पुरिमतण्हाउपनिस्सयपच्चयतो दळ्हभूता उत्तरतण्हा एव. केचि पनाहु –

‘‘अप्पत्तविसयपत्थना तण्हा अन्धकारे चोरस्सहत्थप्पसारणं विय, सम्पत्तविसयग्गहणं उपादानं तस्सेव भण्डग्गहणं विया’’ति. अप्पिच्छसन्तुट्ठिपटिपक्खा एते धम्मा परियेसनारक्खदुक्खमूलानि, तस्मा वुत्तलक्खणा तण्हा वुत्तलक्खणस्सेव उपादानस्स अनानन्तरस्स उपनिस्सयवसेन पच्चयो, आरम्मणादिवसेनपि पच्चयो होतियेव, अनन्तरादीनं पन अनन्तरादिवसेन पच्चयो. सब्बस्सपि हि लोभस्स तण्हापरियायोपि कामुपादानपरियायोपि लब्भतेवाति. अवसेसानन्ति दिट्ठुपादानादीनं. सहजातादिवसेनाति सहजातानं सहजातादिवसेन, असहजातानं अनन्तरउपनिस्सयादिवसेनाति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं.

उपादानवारवण्णना निट्ठिता.

तण्हावारवण्णना

९६. ‘‘चक्खुसम्फस्सो’’तिआदि फस्सस्स मातितो नामं विय पुत्तस्स वत्थुतो तस्स निस्सयभावेन उप्पत्तिहेतुत्ता, आरम्मणं पन केवलं उप्पत्तिहेतूति वुत्तं ‘‘सेट्ठि…पे… नाम’’न्ति. कामरागभावेनाति वत्थुकामस्स रज्जनवसेन. रूपं अस्सादेन्तीति रुपारम्मणं तण्हाभिनन्दनावसेन अभिरममाना एव अस्सादेन्ती. निच्चन्तिआदिना दिट्ठाभिनन्दनामुखेन रूपं अभिरमन्ती. पेच्च न भविस्सतीति भिज्जित्वा न होति पुन अनुप्पज्जनतो. तथा सद्दकण्हादयोपीति यथा रूपतण्हा कामरागभावेन सस्सतरागवसेन उच्छेदरागवसेनाति च पवत्तिया तिस्सो तण्हा, तथा सद्दतण्हा गन्धरसफोट्ठब्बधम्मतण्हापि. तण्हाविचरितानीति तण्हासमुदाचारा, समुदाचारवसेन पवत्ततण्हाति अत्थो.

अज्झत्तिकस्सुपादायाति (विभ. अट्ठ. ९७३; सं. नि. टी. २.२.२) अज्झत्तिकं खन्धपञ्चकं उपादाय. उपयोगत्थे हि इदं सामिवचनं. अस्मीति होतीति यदेतं अज्झत्तं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समूहगाहतो अस्मीति एवं होति, तस्मिं सतीति अत्थो. इत्थस्मीति होतीति खत्तियादीसु ‘‘इदंपकारो अह’’न्ति एवं तण्हामानदिट्ठिवसेन होतीति इदमेत्थ अनुपनिधाय गहणं. एवमादिनाति आदि-सद्देन ‘‘एवंस्मीति, अञ्ञथास्मीति, भविस्सन्ति, इत्थं भविस्सन्ति, एवं भविस्सन्ति, अञ्ञथा भविस्सन्ति, असस्मीति, सतस्मीति, सियन्ति, इत्थं सियन्ति, एवं सियन्ति, अञ्ञथा सियन्ति, अपाहं सियन्ति, अपाहं इत्थं सियन्ति, अपाहं एवं सियन्ति, अपाहं अञ्ञथा सिय’’न्ति (विभ. ९७३) इमेसं तण्हाविचरितानं गहणं. तत्थ एवंस्मीति इदं समतो उपनिधाय गहणं, यथा अयं खत्तियो, यथा अयं ब्राह्मणो, एवं अहम्पीति अत्थो. अञ्ञथास्मीति इदं असमणो उपनिधाय गहणं, यथा अयं खत्तियो, यथा अयं ब्राह्मणो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इति इमानि पुब्बे वुत्तानि द्वेति एतानि पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि. भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि. तेसं पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो. असस्मीति असतीति असं. निच्चस्सेतं अधिवचनं, तस्मा सस्सतो अस्मीति अत्थो. सतस्मीति सीदतीति सतं. अनिच्चस्सेतं अधिवचनं, तस्मा असस्सतो अस्मीति अत्थो. इति इमानि द्वे सस्सतुच्छेदवसेन वुत्तानि. इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि, तानि पुरिमचतुक्के वुत्तनयेन अत्थतो वेदितब्बानि. अपाहं सियन्तिआदीनि चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पत्थनाकप्पनवसेन वुत्तानि, तानि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि.

एत्थ च सस्सतुच्छेदवसेन वुत्ता द्वे दिट्ठिसीसा नाम, अस्मि, भविस्सं, सियं, अपाहं सियन्ति एते पन चत्तारो सुद्धसीसा एव, ‘‘इत्थस्मी’’तिआदयो तयो तयोति द्वादस सीसमूलका नाम. एवमेतानि द्वे दिट्ठिसीसा, चत्तारो सुद्धसीसा, द्वादस सीसमूलकाति अज्झत्तिकस्सुपादाय अट्ठारस्स तण्हाविचरितानि वेदितब्बानि.

बाहिरस्सुपादायाति बाहिरं खन्धपञ्चकं उपादाय. इदम्पि हि उपयोगत्थे सामिवचनं. इमिनाति इमिना रुपेन वा…पे… विञ्ञाणेन वाति एवं रूपादीसु एकमेव ‘‘अह’’न्ति, इतरं किञ्चनपलिबोधभावेन गहेत्वा तण्हादिवसेन ‘‘अस्मी’’ति अभिनिविसति, ‘‘इमिना’’ति अयमेत्थ विसेसो. अस्मीति इमिना खग्गेन वा छत्तेन वा अभिसेकेन वा ‘‘खत्तियोहमस्मी’’ति अभिनिविसति. बाहिररूपादिनिस्सितानीति बाहिरानि परसन्ततिपरियापन्नानि रूपवेदनादीनि निस्सितानि. अट्ठारसाति इमिना ‘‘अस्मी’’तिआदिनयप्पवत्तानि अट्ठारस, तानि पुब्बे वुत्तनयेनेव वेदितब्बानि. ‘‘इमिना’’ति हि अयमेवेत्थ विसेसो, तस्मा ‘‘द्वे दिट्ठिसीसा’’तिआदिना वुत्तनयेनेव निद्धारेत्वा वेदितब्बा. उभयं पन एकज्झं कत्वा आह ‘‘छत्तिंसा’’ति.

निद्देसत्थेनाति ‘‘छयिमे आवुसो तण्हाकाया’’तिआदिनिद्देसपाळिया अत्थवचनेन. निद्देसवित्थाराति तस्स च निद्देसस्स अट्ठसततण्हाविचरितवसेन वित्थारेन. वित्थारस्स च पुन सङ्गहतोति द्वीहि आकारेहि वित्थारितस्स अट्ठारसतण्हाविचरितपभेदस्स छळेव तिस्सोयेवाति च पुन सङ्गहणतो च.

विपाकवेदना अधिप्पेता विसेसतो अत्तानं अस्सादेतब्बतो. तमेव हिस्सा अस्सादेतब्बतं पकासेतुं ‘‘कथ’’न्तिआदि वुत्तं. अस्सादनेनाति अभिरतिया. ममायन्ताति धनायन्ता. चित्तकारादीनन्ति आदि-सद्देन इट्ठवण्णारम्मणदायकानं सङ्गहो. सिप्पसन्दस्सनकादीनन्ति आदि-सद्देन वेज्जादीनं सङ्गहो. वेज्जा हि रसायतनोजावसेन तदुपत्थम्भितवसेन च धम्मारम्मणस्स दायका. स्वायं आदि-सद्दो ‘‘वीणावादकादी’’तिआदिना पच्चेकञ्च योजेतब्बो, पुत्तं ममायन्ताति पुत्तं सम्पियायन्ता. पुत्तो विय चेत्थ वेदना दट्ठब्बा, सप्पायसप्पिखीरादीनि विय वेदनाय पच्चयभूतानि इट्ठरूपादिआरम्मणानि, धाति विय रूपादिछळारम्मणदायका चित्तकारादयो दट्ठब्बा.

तण्हावारवण्णना निट्ठिता.

वेदनावारवण्णना

९७. चक्खुसम्फस्सजा एव वेदना अतीतादिभेदभिन्ना रासिवसेन एकज्झं गहेत्वा एको वेदनाकायो यथा वेदनाक्खन्धो, एवं सोतसम्फस्सजादिकाति पाळियं ‘‘छयिमे आवुसो वेदनाकाया’’ति वुत्तन्ति आह ‘‘वेदनाकायाति वेदनासमूहा’’ति. चक्खुसम्फस्सतो जाता चक्खुसम्फस्सजा वेदना. सा पन उपादिन्नापि अनुपादिन्नापि, तदुभयस्सपि सङ्गण्हन्तेन अत्थवण्णनाय कतत्ता आह ‘‘अयं तावेत्थ सब्बसङ्गाहिककथा’’ति. इदानि ‘‘विपाकविधि अय’’न्ति उपादिन्नयेव गण्हन्तो ‘‘विपाकवसेना’’तिआदिमाह. मनोद्वारे मनोविञ्ञाणधातुसम्पयुत्ताति तदारम्मणमनोविञ्ञाणधातुसम्पयुत्ता.

अवसेसानन्ति सम्पटिच्छनादिवेदनानं. उपनिस्सयादीति आदि-सद्देन अनन्तरादीनं सङ्गहो दट्ठब्बो. अनन्तरानञ्हि अनन्तरादिवसेन, इतरेसं उपनिस्सयवसेन फस्सो पच्चयो होति, मनोद्वारे पन तदारम्मणवेदनानं मनोसम्फस्सो उपनिस्सयवसेन पच्चयो. अद्वारिकानन्ति द्वाररहितानं. न हि पटिसन्धिआदिवेदनानं किञ्चि द्वारं अत्थि. सहजातमनोसम्फस्ससमुदयाति एतेनस्स तासं सहजातकोटिया पच्चयभावमाह.

वेदनावारवण्णना निट्ठिता.

फस्सवारवण्णना

९८. चक्खुं निस्साय उप्पन्नो सम्फस्सो चक्खुसम्फस्सो. पञ्चवत्थुकाति चक्खादिपञ्चवत्थुका चक्खादिपञ्चवत्थुसन्निस्सया. ‘‘उपादिन्नककथा एसा’’ति बावीसतिग्गहणं, पवत्तिकथाभावतो लोकियग्गहणं. विपाकमनसम्पयुत्तफस्साति विपाकमनोविञ्ञाणसम्पयुत्ता फस्सा. पच्चयुप्पन्नेन विय पच्चयेनपि उपादिन्नकेनेव भवितब्बन्ति ‘‘छन्नं चक्खादीनं आयतनान’’न्ति वुत्तं.

फस्सवारवण्णना निट्ठिता.

सळायतनवारवण्णना

९९. निदस्सनमत्तञ्चेतं, तस्मा यथा एत्थ अरूपलोकापेक्खाय छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एकसेसो इच्छितब्बो, एवं येसं पच्चयुप्पन्नो उपादिन्नो, पच्चयो पन अनुपादिन्नोतिपि इच्छितब्बो. तेसं मतेन बाहिरायतनवसेनपि एकसेसो वेदितब्बो ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतनञ्च सळायतन’’न्ति. विसुद्धिमग्गोपि इमस्स आगमस्स अत्थसंवण्णनाति आह ‘‘विसुद्धिमग्गे…पे… वुत्तनयमेवा’’ति. एस नयो अञ्ञत्थापि विसुद्धिमग्गग्गहणे.

सळायतनवारवण्णना निट्ठिता.

नामरूपवारवण्णना

१००. नमनलक्खणन्ति आरम्मणाभिमुखं नमनसभावं तेन विना अपवत्तनतो. रुप्पनं सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ति. इमे पन तयोतिआदिना सब्बचित्तुप्पादसाधारणवसेनेव तंसङ्खारक्खन्धग्गहणं, तस्मा ये यत्थ असाधारणा, तेपि अत्थतो गहितायेवाति दस्सेति.

उपादियित्वाति पच्चये कत्वा. पच्चयकरणमेव हि पच्चयुप्पन्नस्स पच्चयभूतधम्मानं उपादियनं. समूहसम्बन्धे सामिवचनं एतन्ति ‘‘समूहत्थे एतं सामिवचन’’न्ति वुत्तं तेन विना सम्बन्धस्स अभावतो. तेनाति तस्मा. तं सब्बम्पीति तं भूतुपादायपभेदं सब्बम्पि सत्तवीसतिविधं. यस्स नामस्साति चतुवोकारभवे नामस्स. विञ्ञाणम्पि तप्परियापन्नमेव वेदितब्बं. रूपस्साति एकवोकारभवे रूपस्स. विञ्ञाणं पन पञ्चवोकारभवे सङ्खारविञ्ञाणमेव. यस्स पञ्चवोकारभवे नामरूपस्स. तस्स वसेनाति सहजातस्स सहजातादिवसेन, अनन्तरस्स अनन्तरादिवसेन, इतरस्स उपनिस्सयादिवसेन तस्स नामस्स यथारहं तस्स तस्स विञ्ञाणस्स पच्चयभावो वेदितब्बो.

नामरूपवारवण्णना निट्ठिता.

विञ्ञाणवारवण्णना

१०१. तेभूमकविपाकग्गहणे कारणं हेट्ठा वुत्तमेव. सङ्खारो यस्स विञ्ञाणस्साति एत्थ अट्ठविधोपि कामावचरपुञ्ञाभिसङ्खारो सोळसविधस्स कामावचरविपाकविञ्ञाणस्स, पञ्चविधोपि रूपावचरपुञ्ञाभिसङ्खारो पञ्चविधस्स रूपावचरविपाकविञ्ञाणस्स, द्वादसविधोपि अपुञ्ञाभिसङ्खारो सत्तविधस्स अकुसलविपाकविञ्ञाणस्स, चतुब्बिधोपि आनेञ्जाभिसङ्कारो चतुब्बिधस्स अरूपावचरविपाकविञ्ञाणस्स यथारहं पटिसन्धिपवत्तीसु कम्मपच्चयेन चेव उपनिस्सयपच्चयेन च पच्चयो होति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. २.६२०) वुत्तनयेन वेदितब्बो.

विञ्ञाणवारवण्णना निट्ठिता.

सङ्खारवारवण्णना

१०२. अभिसङ्खरणलक्खणोति अभिसञ्चेतयितसभावो, आयूहनलक्खणोति अत्थो. चोपनवसेनाति कायविञ्ञत्तिसङ्खातचोपनवसेन. तेन पञ्चद्वारिकचेतना पटिक्खिपति. वचनभेदवसेनाति वाचानिच्छारणवसेन. वचीविञ्ञत्तिसमुट्ठापनवसेनाति अत्थो. यथावुत्ता वीसति, नव महग्गतकुसलचेतना चाति एकूनतिंस मनोसञ्चेतना. ‘‘कुसलानं उपनिस्सयवसेना’’ति वुत्तं, एकच्चानं आरम्मणवसेनपीति वत्तब्बं. सहजातादिवसेनाति सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतहेतुवसेन, अनन्तरानं अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनसेन पच्चयो. अपि-सद्देन उपनिस्सयं सङ्गण्हाति.

सङ्खारवारवण्णना निट्ठिता.

अविज्जावारवण्णना

१०३. ‘‘दुक्खसच्चेअञ्ञाण’’न्ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘तत्था’’तिआदि आरद्धं. न्ति अञ्ञाणं. सतिपि पहातब्बत्ते परिञ्ञेय्यत्तवसेन अन्तोगधं. दुक्खसच्चञ्चस्साति वत्थुसङ्खातं सम्पयुत्तखन्धसङ्खातञ्च दुक्खसच्चं अस्स अञ्ञाणस्स. तं हिस्स निस्सयपच्चयो होति. तस्साति दुक्खसच्चस्स. याथावलक्खणपटिवेधनिवारणेनाति सङ्खतअविपरीतसभावपटिविज्झनस्स निवारणेन. एतेनस्स परिञ्ञाभिसमयसङ्खातस्स अरियमग्गपटिवेधस्स विबन्धकभावमाह. ञाणप्पवत्तियाति ‘‘इदं दुक्खं, एत्तकं दुक्ख’’न्ति अनुबुज्झनाकाराय पुब्बभागञाणप्पवत्तिया. एत्थाति दुक्खसच्चे. अप्पदानेनाति अविस्सज्जनेन. एतेनस्सा अनुबोधञाणस्सपि विबन्धकतमाह.

तीहि कारणेहि वेदितब्बं अन्तोगधाभावतो. इध सम्पयुत्तखन्धवसेनेव वत्थुतो समुदये अञ्ञाणं दट्ठब्बं. एकेनेवाति इतरं कारणत्तयं पटिक्खिपति. यदिपि अञ्ञाणं निरोधमग्गे आरम्मणं न करोति, कुतो तदन्तोगधतब्बत्थुता, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गाहहेतुतावसेन च पवत्तमानं ‘‘निरोधे पटिपदायञ्च अञ्ञाण’’न्ति वुच्चति. तेनाह ‘‘पटिच्छादनतो’’तिआदि. तस्सत्थो वुत्तोयेव. गम्भीरत्ताति सभावेनेव गम्भीरत्ता. अगाधअपतिट्ठाभावेन तंविसयस्स ञाणस्स उप्पादेतुं असक्कुणेय्यत्ता दुद्दसं. पुरिमंपन सच्चद्वयं. वञ्चनीयट्ठेनाति वञ्चकभावेन अयाथावभावेन उपट्ठानतो दुद्दसत्ता गम्भीरं, न सभावतो, तस्मा तंविसयं अञ्ञाणं उप्पज्जति. तत्थाति तस्मिं पुरिमसच्चद्वये अनिच्चादिसभावलक्खणस्स दुद्दसत्ता एव निच्चादिविपल्लासवसेन पवत्तति अञ्ञाणन्ति आनेत्वा सम्बन्धितब्बं.

इदानि निद्देसविभागेनपि अविज्जाय सच्चेसु पवत्तिविभागं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ दुक्खेति एत्तकेन भुम्मनिद्देसेन. सङ्गहतोति परिञ्ञेय्यताय दुक्खेन सङ्गहेतब्बतो. तेन निद्धारणत्थं दस्सेति. दुक्खस्मिञ्हि अविज्जा निद्धारीयति, न अञ्ञस्मिं. वत्थुतोति आधारत्थं. दुक्खसन्निस्सया हि अविज्जा. आरम्मणतोति विसयत्थं तं आरब्भ पवत्तनतो. किच्चतोति ब्यापनत्थं छादनवसेन तं ब्यापेत्वा पवत्तनतो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. अविसेसतोति विसेसाभावतो, वुत्तनयेन दुक्खादीसु पवत्तिआकारविसेसं अग्गहेत्वाति अत्थो. सभावतोति सरसलक्खणतो. चतुन्नम्पि सच्चानं अजाननसभावा हि अविज्जा. कामरागभवरागा कामासवभवासवाति आह ‘‘सहजातादिवसेना’’ति. ननु अविज्जा एव अविज्जासवो, सो कथं अविज्जाय पच्चयोति आह ‘‘पुब्बुप्पन्ना’’तिआदि.

अविज्जावारवण्णना निट्ठिता.

आसववारवण्णना

१०४. आसववारे आसव-सद्दत्थो आसवविचारो च हेट्ठा वुत्तोयेव. कस्मा पनायं वारो वुत्तो, ननु अविज्जादिकाव पटिच्चसमुप्पाददेसनाति चोदनं सन्धाय ‘‘अयं वारो’’तिआदि आरद्धं. पटिच्चसमुप्पादपदेसूति पटिच्चसमुप्पादकोट्ठासेसु. द्वादसकोट्ठासा हि सत्थु पटिच्चसमुप्पाददेसना. तस्सापि पच्चयदस्सनवसेनाति नायं कापिलानं मूलपकति विय अप्पच्चया, अथ खो सप्पच्चयाति अविज्जायपि पच्चयदस्सनवसेन. आसवसमुदयेनाति अतीतभवे आसवानं समुदयेन एतरहि अविज्जाय समुदयो, एतरहि अविज्जाय समुदयेन अनागते आसवसमुदयोति एवं आसवाविज्जानं पच्चयपच्चयुप्पन्नकभावेन अपरापरं पवत्तमानं आदिकोटिअभावेनेव तन्निमित्तस्स संसारस्स आदिकोटिअभावतो अनमतग्गतासिद्धि वेदितब्बा.

द्वत्तिंसठानानीति द्वत्तिंस सच्चप्पटिवेधकारणानि, द्वत्तिंस वा चतुसच्चकम्मट्ठानानि. इमम्हा सम्मादिट्ठिसुत्ताति याय अरियसावको सम्मादिट्ठि नाम होति, सा अरिया सम्मादिट्ठि एत्थ वुत्ताति सम्मादिट्ठिसुत्तं, इतो सम्मादिट्ठिसुत्ततो.

चतुसच्चपरियायेहीति चतुसच्चाधिगमकारणेहि. अरहत्तपरियायेहीति ‘‘सो सब्बसो रागानुसयं पहाया’’तिआदिना अरहत्ताधिगमकारणेहि. तेनाह ‘‘चतुसट्ठिया कारणेही’’ति.

आसववारवण्णना निट्ठिता.

सम्मादिट्ठिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. सतिपट्ठानसुत्तवण्णना

१०५. जानपदिनोति (दी. नि. टी. २.९५) जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा. गोत्तवसेन कुरू नाम. तेसं निवासो यदि एको जनपदो, कथं बहुवचनन्ति आह ‘‘रुळ्हीसद्देना’’ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२५१) इच्छन्ति, अयमेत्थ रुळ्ही यथा अञ्ञत्थापि ‘‘अङ्गेसु विहरति, मल्लेसु विहरती’’ति च. तब्बिसेसने पन जनपद-सद्दे जाति-सद्दे एकवचनमेव. अट्ठकथाचरिया पनाति पन-सद्दो विसेसत्थजोतनो. तेन पुथुअत्थविसयताय एवं तं बहुवचनन्ति ‘‘बहुके पना’’तिआदिना वक्खमानं विसेसं दीपेति. सुत्वाति मन्धातुमहाराजस्स आनुभावदस्सनानुसारेन परम्परागतं कथं सुत्वा. अनुसंयायन्तेनाति अनुविचरन्तेन. एतेसं ठानन्ति चन्दिमसूरियमुखेन चातुमहाराजिकभवनमाह. तेनाह ‘‘तत्थ अगमासी’’तिआदि. सोति मन्धातुमहाराजा. न्ति चातुमहाराजिकरज्जं. गहेत्वाति सम्पटिच्छित्वा. पुन पुच्छि परिणायकरतनं. दोवारिकभूमियं तिट्ठन्ति सुधम्माय देवसभाय देवपुरस्स च चतूसु द्वारेसु आरक्खाय अधिकतत्ता. दिब्बरुक्खसहस्सपटिमण्डितन्ति इदं ‘‘चित्तलतावन’’न्तिआदीसुपि योजेतब्बं.

पथवियं पतिट्ठासीति भस्सित्वा पथविया आसन्ने ठाने अट्ठासि, ठत्वा च नचिरस्सेव अन्तरधायि तेनत्तभावेन रञ्ञो चक्कवत्तिस्सरियस्स अभावतो. ‘‘चिरतरं कालं ठत्वा’’ति अपरे. देवभावो पातुरहोसि देवलोके पवत्तिविपाकदायिनो अपरापरियायवेदनीयस्स कम्मस्स कतोकासत्ता. अवयवे सिद्धो विसेसो समुदायस्स विसेसको होतीति एकम्पि रट्ठं बहुवचनेन वोहरीयति.

द-कारेन अत्थं वण्णयन्ति निरुत्तिनयेन. कम्मासोति कम्मासपादो वुच्चति उत्तरपदलोपेन यथा ‘‘रूपभवो रूप’’न्ति. कथं पन सो कम्मासपादोति आह ‘‘तस्स किरा’’तिआदि. दमितोति एत्थ कीदिसं दमनं अधिप्पेतन्ति आह ‘‘पोरिसादभावतो पटिसेधितो’’ति. इमे पन थेराति मज्झिमभाणके वदति, ते पन चूळकम्मासदम्मं सन्धाय तथा वदन्ति. यक्खिनिपुत्तो हि कम्मासपादो अलीनसत्तुकुमारकाले बोधिसत्तेन तत्थ दमितो, सुतसोमकाले पन बाराणसिराजा पोरिसादभावपटिसेधनेन यत्थ दमितो, तं महाकम्मासदम्मं नाम. पुत्तोति वत्वा अत्रजोति वचनं ओरसपुत्तभावदस्सनत्थं.

येहि आवसितपदेसो कुरुरट्ठन्ति नामं लभि, ते उत्तरकुरुतो आगता मनुस्सा तत्थ रक्खितनियामेनेव पञ्च सीलानि रक्खिंसु, तेसं दिट्ठानुगतिया पच्छिमा जनताति, सो देसधम्मवसेन अविच्छेदतो वत्तमानो कुरुवत्तधम्मोति पञ्ञायित्थ, अयञ्च अत्थो कुरुधम्मजातकेन (जा. १.३.७६-७८) दीपेतब्बो. सो अपरभागे यत्थ पठमं संकिलिट्ठो जातो, तं दस्सेतुं ‘‘कुरुरट्ठवासीन’’न्तिआदि वुत्तं. यत्थ भगवतो वसनोकासो कोचि विहारो न होति, तत्थ केवलं गोचरगामकित्तनं निदानकथाय पकति, यथा तंसक्केसु विहरति देवदहं नाम सक्कानं निगमोति इममत्थं दस्सेन्तो ‘‘अवसनोकासतो’’तिआदिमाह.

उद्देसवारकथावण्णना

१०६. कस्मा भगवा इमं सुत्तमभासीति असाधारणसमुट्ठानं पुच्छति, साधारणं पन पाकटन्ति अनामट्ठं, तेन सुत्तनिक्खेपो पुच्छितोति कत्वा इतरो ‘‘कुरुरट्ठवासीन’’न्तिआदिना अपरज्झासयोयं सुत्तनिक्खेपोति दस्सेति. एतेन बाहिरसमुट्ठानं विभावितन्ति दट्ठब्बं. अज्झत्तिकं पन असाधारणञ्च मूलपरियायसुत्तादिटीकायं वुत्तनयेनेव वेदितब्बं. कुरुरट्ठं किर (दी. नि. टी. २.३७३) तदा तन्निवासीनं सत्तानं येभुय्येन योनिसोमनसिकारवन्तताय पुब्बे च कतपुञ्ञताबलेन उतुआदिसम्पन्नमेव अहोसि. तेन वुत्तं ‘‘उतुपच्चयादिसम्पन्नत्ता’’ति. आदि-सद्देन भोजनादिसम्पत्तिं सङ्गण्हाति. केचि पन ‘‘पुब्बे कुरुवत्तधम्मानुट्ठानवासनाय उत्तरकुरु विय येभुय्येन उतुआदिसम्पन्नमेव होन्तं भगवतो काले सातिसयं उतुसप्पायादियुत्तं तं रट्ठं अहोसी’’ति वदन्ति. चित्तसरीरकल्लतायाति चित्तस्स सरीरस्स च अरोगताय. अनुग्गहितपञ्ञाबलाति लद्धुपकारञाणानुभावा, अनु अनु वा आचिण्णपञ्ञातेजा. एकवीसतिया ठानेसूति कायानुपस्सनावसेन चुद्दससुठानेसु, वेदनानुपस्सनावसेन एकस्मिं ठाने, तथा चित्तानुपस्सनावसेन, धम्मानुपस्सनावसेन पञ्चसु ठानेसूति एवं एकवीसतिया ठानेसु. कम्मट्ठानं अरहत्ते पक्खिपित्वाति चतुसच्चकम्मट्ठानं यथा अरहत्तं पापेति, एवं देसनावसेन अरहत्ते पक्खिपित्वा. सुवण्णचङ्कोटकसुवण्णमञ्जूसासु पक्खित्तानि सुमनचम्पकादिनानापुप्फानि मणिपुत्तादिसत्तरतनानि च यथा भाजनसम्पत्तिया सविसेसं सोभन्ति, किच्चकरानि च होन्ति मनुञ्ञाभावतो, एवं सीलदस्सनादिसम्पत्तिया भाजनविसेसभूताय कुरुरट्ठवासिपरिसाय देसिता च भगवतो अयं देसना भिय्योसोमत्ताय सोभति, किच्चकारी च होतीति इममत्थं दस्सेति ‘‘यथा हि पुरिसो’’तिआदिना. एत्थाति कुरुरट्ठे.

पकतियाति सरसतो, इमिस्सा सतिपट्ठानसुत्तदेसनाय पुब्बेपीति अधिप्पायो. अनुयुत्ता विहरन्ति सत्थु देसनानुसारतोति अधिप्पायो. विस्सट्ठअत्तभावनाति अनिच्चादिवसेन किस्मिञ्चि योनिसोमनसिकारे चित्तं अनियोजेत्वा रूपादिआरम्मणे अभिरतिवसेन विस्सट्ठचित्तेन भवितुं न वट्टति, पमादविहारं पहाय अप्पमत्तेन भवितब्बन्ति अधिप्पायो.

एकायनोति एत्थ अयन-सद्दो मग्गपरियायो. न केवलमयनमेव, अथ खो अञ्ञेपि बहू मग्गपरियायाति पदुद्धारं करोन्तो ‘‘मग्गस्स ही’’तिआदि वत्वा यदि मग्गपरियायो अयन-सद्दो, कस्मा पुन मग्गोति वुत्तन्ति चोदनं सन्धायाह ‘‘तस्मा’’तिआदि. तत्थ एकमग्गोति एको एव मग्गो. न हि निब्बानगामी मग्गो अञ्ञो अत्थीति. ननु सतिपट्ठानं इध ‘‘मग्गो’’ति अधिप्पेतं, तदञ्ञे च बहू मग्गधम्मा अत्थीति? सच्चं अत्थि, ते पन सतिपट्ठानग्गहणेनेव गहिता तदविनाभावतो. तथा हि ञाणवीरियादयो निद्देसे गहिता. उद्देसे पन सतिया एव गहणं वेनेय्यज्झासयवसेनाति दट्ठब्बं. न द्वेधापथभूतोति इमिना इमस्स मग्गस्स अनेकमग्गताभावं विय अनिब्बानगामिभावाभावञ्च दस्सेति. एकेनाति असहायेन. असहायता च दुविधा अत्तदुतियताभावेन वा, या ‘‘वूपकट्ठकायता’’ति वुच्चति, तण्हादुतियताभावेन वा, या ‘‘पविवित्तचित्तता’’ति वुच्चति. तेनाह ‘‘वूपकट्ठेन पविवित्तचित्तेना’’ति. सेट्ठोपि लोके ‘‘एको’’ति वुच्चति ‘‘याव परे एकतो करोसी’’तिआदीसूति आह ‘‘एकस्साति सेट्ठस्सा’’ति. यदि संसारतो निस्सरणट्ठो अयनट्ठो अञ्ञेसम्पि उपनिस्सयसम्पन्नानं साधारणो कथं भगवतोति आह ‘‘किञ्चापी’’तिआदि. इमस्मिं खोति एत्थ खो-सद्दो अवधारणे, तस्मा इमस्मिं येवाति अत्थो. देसनाभेदोयेव हेसो, यदिदं मग्गोति वा अयनोति वा. तेनाह ‘‘अत्थो पनेको’’ति.

नानामुखभावनानयप्पवत्तोति कायानुपस्सनादिमुखेन तत्थापि आनापानादिमुखेन भावनानयेन पवत्तो. एकायनन्ति एकगामिनं, निब्बानगामिनन्ति अत्थो. निब्बानञ्हि अदुतियत्ता सेट्ठत्ता च ‘‘एक’’न्ति वुच्चति. यथाह ‘‘एकञ्हि सच्चं न दुतीयमत्थी’’ति (सु. नि. ८९०) ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०) च. खयो एव अन्तोति खयन्तो , जातिया खयन्तं दिट्ठवाति जातिखयन्तदस्सी. अविभागेन सब्बेपि सत्ते हितेन अनुकम्पतीति हितानुकम्पी. अतरिंसूति तरिंसु. पुब्बेति पुरिमका बुद्धा, पुब्बे वा अतीतकाले.

न्ति तं तेसं वचनं, तं वा किरियावुत्तिवाचकत्तं न युज्जति. न हि सङ्खेय्यप्पधानताय सत्तवाचिनो एक-सद्दस्स किरियावुत्तिवाचकता अत्थि. ‘‘सकिम्पि उद्धं गच्छेय्या’’तिआदीसु (अ. नि. ७.७२) विय ‘‘सकिं अयनो’’ति इमिना ब्यञ्जनेन भवितब्बं. एवं अत्थं योजेत्वाति एवं पदत्थं योजेत्वा. उभयथापीति पुरिमनयेन पच्छिमनयेन च. न युज्जति इधाधिप्पेतमग्गस्स अनेकवारं पवत्तिसब्भावतो. तेनाह ‘‘कस्मा’’तिआदि. अनेकवारम्पि अयतीति पुरिमनयस्स, अनेकञ्चस्स अयनं होतीति पच्छिमनयस्स च पटिक्खेपो.

इमस्मिं पदेति ‘‘एकायनो अयं भिक्खवे मग्गो’’ति इमस्मिं वाक्ये, इमस्मिं वा ‘‘पुब्बभागमग्गो लोकुत्तरमग्गो’’ति संसयट्ठाने. मिस्सकमग्गोति लोकियेन मिस्सको लोकुत्तरमग्गो. विसुद्धिआदीनं निप्परियायहेतुं सङ्गण्हन्तो आचरियत्थेरो ‘‘मिस्सकमग्गो’’ति आह, इतरो परियायहेतु इधाधिप्पेतोति ‘‘पुब्बभागमग्गो’’ति.

सद्दं सुत्वावाति ‘‘कालो, भन्ते, धम्मस्सवनाया’’ति कालारोचनसद्दं सुत्वा. एवं उक्खिपित्वाति. एवं ‘‘मधुरं इमं कुहिं छड्डेमा’’ति अछड्डेन्ता उच्छुभारं विय पग्गहेत्वा न विचरन्ति. आलुळेतीति विलुळितो आकुलो होतीति अत्थो. एकायनमग्गो वुच्चति पुब्बभागसतिपट्ठानमग्गोति. एत्तावता इधाधिप्पेतत्थे सिद्धे तस्सेव अलङ्कारत्थं सो पन यस्स पुब्बभागमग्गो, तं दस्सेतुं ‘‘मग्गानट्ठङ्गिको’’तिआदिका गाथापि पटिसम्भिदामग्गतोव आनेत्वा ठपिता.

निब्बानगमनट्ठेनाति निब्बानं गच्छति अधिगच्छति एतेनाति निब्बानगमनं, सो एव अविपरीतसभावताय अत्थो, तेन निब्बानगमनट्ठेन, निब्बानाधिगमुपायतायाति अत्थो. मग्गनीयट्ठेनाति गवेसितब्बताय, ‘‘गमनीयट्ठेना’’ति वा पाठो, उपगन्तब्बत्ताति अत्थो. रागादीहीति. इमिना रागदोसमोहानंयेव गहणं ‘‘रागो मलं, दोसो मलं, मोहो मल’’न्ति (विभ. ९२४) वचनतो. ‘‘अभिज्झाविसमलोभादीही’’ति पन इमिना सब्बेसम्पि उपक्किलेसानं सङ्गण्हनत्थं ते विसुं उद्धटा. सत्तानं विसुद्धियाति वुत्तस्स अत्थस्स एकन्तिकतं दस्सेन्तो ‘‘तथा ही’’तिआदिमाह. कामं ‘‘विसुद्धिया’’ति सामञ्ञजोतना, चित्तविसुद्धि एव पनेत्थ अधिप्पेताति दस्सेतुं ‘‘रूपमलवसेन पना’’तिआदि वुत्तं. न केवलं अट्ठकथावचनमेव, अथ खो इदमेत्थ आहच्चभासितन्ति दस्सेन्तो ‘‘तथा ही’’तिआदिमाह.

सा पनायं चित्तविसुद्धि सिज्झमाना यस्मा सोकादीनं अनुप्पादाय संवत्तति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदि. तत्थ सोचनं ञातिब्यसनादिनिमित्तं चेतसो सन्तापो अन्तोनिज्झानं सोको. ञातिब्यसनादिनिमित्तमेव सोकाधिकताय ‘‘कहं, एकपुत्तक, कहं, एकपुत्तका’’ति परिदेववसेन लपनं परिदेवो, आयतिं अनुप्पज्जनं इध समतिक्कमोति आह ‘‘पहानाया’’ति. तं पनस्स समतिक्कमावहतं निदस्सनवसेन दस्सेन्तो ‘‘अयं ही’’तिआदिमाह.

तत्थ यं पुब्बे तं विसोधेहीति अतीतेसु खन्धेसु तण्हासंकिलेसविसोधनं वुत्तं. पच्छाति परतो. तेति तुय्हं. माहूति मा अहु. किञ्चनन्ति रागादिकिञ्चनं. एतेन अनागतेसु खन्धेसु संकिलेसविसोधनं वुत्तं. मज्झेति तदुभयवेमज्झे. नो चे गहेस्ससीति न उपादियिस्ससि चे. एतेन पच्चुप्पन्ने खन्धपबन्धे उपादानप्पवत्ति वुत्ता. उपसन्तो चरिस्ससीति एवं अद्धत्तयगतसंकिलेसविसोधने सति निब्बुतसब्बपरिळाहताय उपसन्तो हुत्वा विहरिस्ससीति अरहत्तनिकूटेन गाथं निट्ठपेसि. तेनाह ‘‘इमं गाथ’’न्तिआदि.

पुत्ताति ओरसा, अञ्ञेपि वा ये केचि. पिताति जनको. बन्धवाति ञातका. अयञ्हेत्थ अत्थो – पुत्ता वा पिता वा बन्धवा वा अन्तकेन मच्चुना अधिपन्नस्स अभिभूतस्स मरणतो ताणाय न होन्ति, तस्मा नत्थि ञातीसु ताणताति. न हि ञातीनं वसेन मरणतो आरक्खा अत्थि, तस्मा पटाचारे ‘‘उभो पुत्ता कालकता’’तिआदिना (अप. थेरी २.२.४९८) मा निरत्थकं परिदेवि, धम्मंयेव पन याथावतो पस्साति अधिप्पायो.

सोतापत्तिफले पतिट्ठिताति यथानुलोमं पवत्तिताय सामुक्कंसिकाय धम्मदेसनाय परियोसाने सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठहि. कथं पनायं सतिपट्ठानमग्गवसेन सोतापत्तिफले पतिट्ठासीति आह ‘‘यस्मा पना’’तिआदि. न हि चतुसच्चकम्मट्ठानकथाय विना सावकानं अरियमग्गाधिगमो अत्थि. ‘‘इमं गाथं सुत्वा’’ति पन इदं सोकविनोदनवसेन पवत्तिताय गाथाय पठमं सुतत्ता वुत्तं. एस नयो इतरगाथायपि. भावनाति पञ्ञाभावना. सा हि इधाधिप्पेता. तस्माति यस्मा रूपादीनं अनिच्चादितो अनुपस्सनापि सतिपट्ठानभावना, तस्मा. तेपीति सन्ततिमहामत्तपटाचारा.

पञ्चसते चोरेति सतसतचोरपरिवारे पञ्च चोरे पटिपाटिया पेसेसि. ते अरञ्ञं पविसित्वा थेरं परियेसन्ता अनुक्कमेन थेरस्स समीपे समागच्छिंसु. तेनाह ‘‘ते गन्त्वा थेरं परिवारेत्वा निसीदिंसू’’ति. वेदनं विक्खम्भेत्वा पीतिपामोज्जं उप्पज्जीति सम्बन्धो. थेरस्स हि सीलं पच्चवेक्खतो सुपरिसुद्धं सीलं निस्साय उळारं पीतिपामोज्जं उप्पज्जमानं ऊरुट्ठिभेदजनितं दुक्खवेदनं विक्खम्भेसि. पादानीति पादे. सञ्ञपेस्सामीति सञ्ञत्तिं करिस्सामि. अड्डियामीति जिगुच्छामि. हरायामीति लज्जामि. विपस्सिसन्ति सम्मसिं.

पचलायन्तानन्ति पचलायनं निद्दं उपगतानं. वतसम्पन्नोति धुतचरणसम्पन्नो. पमादन्ति पचलायनं सन्धायाह. ओरुद्धमानसोति उपरुद्धअधिचित्तो. पञ्जरस्मिन्ति सरीरे. सरीरञ्हि न्हारुसम्बन्धअट्ठिसङ्घातताय इध ‘‘पञ्जर’’न्ति वुत्तं.

पीतवण्णाय पटाकाय परिहरणतो मल्लयुद्धचित्तकताय च पीतमल्लो. तीसु रज्जेसूति पण्डुचोळगोळरज्जेसु. मल्ला सीहळदीपे सक्कारसम्मानं लभन्तीति तम्बपण्णिदीपं आगम्म. तंयेव अङ्कुसं कत्वाति ‘‘रूपादयो ‘ममा’ति न गहेतब्बा’’ति न तुम्हाकवग्गेन (सं. नि. ३.३३-३४) पकासितमत्थं अत्तनो चित्तमत्तहत्थिनो अङ्कुसं कत्वा. जण्णुकेहि चङ्कमति ‘‘निसिन्ने निद्दाय अवसरो होती’’ति. ब्याकरित्वाति अत्तनो वीरियारम्भस्स सफलतापवेदनमुखेन सब्रह्मचारीनं उस्साहं जनेन्तो अञ्ञं ब्याकरित्वा. भासितन्ति वचनं. कस्स पन तन्ति आह ‘‘बुद्धसेट्ठस्स,सब्बलोकग्गवादिनो’’ति. न तुम्हाकन्तिआदि तस्स पवत्तिआकारदस्सनं. तयिदं मे सङ्खारानं अच्चन्तवूपसमकारणन्ति दस्सेन्तो ‘‘अनिच्चा वता’’ति गाथं आहरि. तेन इदानाहं सङ्खारानं खणे खणे भङ्गसङ्खातस्स रोगस्स अभावेन अरोगो परिनिब्बुतोति दस्सेति.

अस्साति सक्कस्स. उपपत्तीति देवूपपत्ति. पुनपाकतिकाव अहोसि सक्कभावेनेव उपपन्नत्ता. सुब्रह्माति एवं नामो. अच्छरानं निरयूपपत्तिं दिस्वा ततो पभुति सततं पवत्तमानं अत्तनो चित्तुत्रासं सन्धायाह ‘‘निच्चं उत्रस्तमिदं चित्त’’न्तिआदि. तत्थ उत्रस्तन्ति सन्तस्तं भीतं. उब्बिग्गन्ति संविग्गं. उत्रस्तन्ति वा संविग्गं. उब्बिग्गन्ति भयवसेन सह कायेन सञ्चलितं. अनुप्पन्नेसूति अनागतेसु. किच्छेसूति दुक्खेसु. निमित्तत्थे भुम्मवचनं, भावीदुक्खपवत्तिनिमित्तन्ति अत्थो. उप्पतितेसूति उप्पन्नेसु किच्छेसूति योजना, तदा अत्तनो परिवारस्स उप्पन्नदुक्खनिमित्तन्ति अधिप्पायो.

बोज्झाति बोधितो, अरियमग्गतोति अत्थो. अञ्ञत्राति च पदं अपेक्खित्वा निस्सक्कवचनं, तस्मा बोधिं ठपेत्वाति अत्थो. एस नयो सेसेसुपि. तपसाति तपोकम्मतो. तेन मग्गाधिगमस्स उपायभूतं धुतङ्गसेवनादिसल्लेखपटिपदं दस्सेति. इन्द्रियसंवराति मनच्छट्ठानं इन्द्रियानं संवरणतो. एतेन सतिसंवरसीसेन सब्बम्पि संवरसीलं, लक्खणहारनयेन वा सब्बम्पि चतुपारिसुद्धिसीलं दस्सेति. सब्बनिस्सग्गाति सब्बुपधिनिस्सज्जनतो सब्बकिलेसप्पहानतो. किलेसेसु हि निस्सट्ठेसु कम्मवट्टं विपाकवट्टञ्च निस्सट्ठमेव होतीति. सोत्थिन्ति खेमं अनुपद्दवतं.

ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो, अरियमग्गोति आह ‘‘ञायो वुच्चति अरियो अट्ठङ्गिको मग्गो’’ति . तण्हावानविरहितत्ताति तण्हासङ्खातवानविवित्तत्ता. तण्हा हि खन्धेहि खन्धं, कम्मुना वा फलं, सत्तेहि वा दुक्खं विनति संसिब्बतीति वानन्ति वुच्चति. तयिदं नत्थि एत्थ वानं, न वा एतस्मिं अधिगते पुग्गलस्स वानन्ति निब्बानं, असङ्खता धातु. परपच्चयेन विना पच्चक्खकरणं सच्छिकिरियाति आह ‘‘अत्तपच्चक्खताया’’ति.

ननु ‘‘विसुद्धिया’’ति चित्तविसुद्धिया अधिप्पेतत्ता विसुद्धिग्गहणेनेवेत्थ सोकसमतिक्कमादयोपि गहिता एव होन्ति, ते पुन कस्मा गहिताति अनुयोगं सन्धाय ‘‘तत्थ किञ्चापी’’तिआदि वुत्तं. सासनयुत्तिकोविदेति सच्चपटिच्चसमुप्पादादिलक्खणायं धम्मनीतियं छेके. तं तं अत्थं ञापेतीति ये ये बोधनेय्यपुग्गला सङ्खेपवित्थारादिवसेन यथा यथा बोधेतब्बा, अत्तनो देसनाविलासेन भगवा ते ते तथा तथा बोधेन्तो तं तमत्थं ञापेति. तं तं पाकटं कत्वा दस्सेन्तोति अत्थापत्तिं अगणेन्तो तं तं अत्थं पाकटं कत्वा दस्सेन्तो. न हि सम्मासम्बुद्धा अत्थापत्तिञापकादिसाधनीयवचनाति. संवत्ततीति जायति, होतीति अत्थो. यस्मा अनतिक्कन्तसोकपरिदेवस्स न कदाचि चित्तविसुद्धि अत्थि सोकपरिदेवसमतिक्कममुखेनेव चित्तविसुद्धिया इज्झनतो, तस्मा आह ‘‘सोकपरिदेवानं समतिक्कमेन होती’’ति. यस्मा पन दोमनस्सपच्चयेहि दुक्खधम्मेहि पुट्ठं पुथुज्जनं सोकादयो अभिभवन्ति, परिञ्ञातेसु च तेसु ते न होन्ति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्कमो दुक्खदोमनस्सानं अत्थङ्गमेना’’ति. ञायस्साति अग्गमग्गस्स ततियमग्गस्स च. तदधिगमेन हि यथाक्कमं दुक्खदोमनस्सानं अत्थङ्गमो. सच्छिकिरियाभिसमयसहभावीपि इतराभिसमयो तदविनाभावतो सच्छिकिरियाभिसमयहेतुको विय वुत्तो ‘‘ञायस्साधिगमो निब्बानस्स सच्छिकिरियाया’’ति. फलञाणेन वा पच्चक्खकरणं सन्धाय वुत्तं ‘‘निब्बानस्स सच्छिकिरियाया’’ति. सम्पदानवचनञ्चेतं दट्ठब्बं.

वण्णभणनन्ति पसंसावचनं. तयिदं न इधेव, अथ खो अञ्ञत्थापि सत्था अकासियेवाति दस्सेन्तो ‘‘यथेव ही’’तिआदिमाह. तत्थआदिम्हि कल्याणं, आदि वा कल्याणं एतस्साति आदिकल्याणं. सेसपदद्वयेपि एसेव नयो. अत्थसम्पत्तिया सात्थं. ब्यञ्जनसम्पत्तिया सब्यञ्जनं. सीलादिपञ्चधम्मक्खन्धपारिपूरितो उपनेतब्बस्स अभावा च केवलपरिपुण्णं. निरुपक्किलेसतो अपनेतब्बस्स अभावा परिसुद्धं. सेट्ठचरियभावतो सासन ब्रह्मचरियं मग्गब्रह्मचरियञ्च वो पकासेस्सामीति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१४७) वुत्तनयेन वेदितब्बो. अरियवंसाति अरियानं बुद्धादीनं वंसा पवेणियो. अग्गञ्ञाति ‘‘अग्गा’’ति जानितब्बा सब्बवंसेहि सेट्ठभावतो. रत्तञ्ञाति ‘‘चिररत्ता’’ति जानितब्बा. वंसञ्ञाति ‘‘बुद्धादीनं वंसा’’ति जानितब्बा. पोराणाति पुरातना अनधुनातनत्ता. असंकिण्णाति अविकिण्णा अनपनीता. असंकिण्णपुब्बाति ‘‘किं इमेही’’ति अरियेहि न अपनीतपुब्बा. न संकीयन्तीति इदानिपि तेहि न अपनीयन्ति. न संकीयिस्सन्तीति अनागतेपि तेहि न अपनीयिस्सन्ति. अप्पटिकुट्ठा…पे… विञ्ञूहीति ये लोके विञ्ञू समणब्राह्मणा, तेहि अपच्चक्खता अनिन्दिता, अगरहिताति अत्थो. विसुद्धियातिआदीहीति विसुद्धिआदिदीपनेहि. पदेहीति वाक्येहि, विसुद्धिअत्थतादिभेदभिन्नेहि वा धम्मकोट्ठासेहि.

उपद्दवेति अनत्थे. विसुद्धिन्ति विसुज्झनं संकिलेसप्पहानं. वाचुग्गतकरणं उग्गहो. परियापुणनं परिचयो. अत्थस्स हदये ठपनं धारणं. परिवत्तनं वाचनं. गन्धारकोति गन्धारदेसे उप्पन्नो. पहोन्तीति सक्कोन्ति अनिय्यानमग्गाति मिच्छामग्गा, मिच्छत्तनियतानियतमग्गापि वा. सुवण्णन्ति कूटसुवण्णम्पि वुच्चति. पणीति काचमणिपि. मुत्ताति वेळुजापि. पवाळन्ति पल्लवोपि वुच्चतीति रत्तजम्बुनदादिपदेहि ते विसेसिता.

न ततो हेट्ठाति (सं. नि. टी. २.५.३६७; दी. नि. टी. २.३७३) इधाधिप्पेतकायादीनं वेदनादिसभावत्ताभावा, कायवेदनाचित्तविमुत्तस्स तेभूमकधम्मस्स विसुं विपल्लासवत्थन्तरभावेन गहितत्ता च हेट्ठागहणेसु विपल्लासवत्थूनं अनिट्ठानं सन्धाय वुत्तं, पञ्चमस्स पन विपल्लासवत्थुनो अभावा ‘‘न उद्ध’’न्ति आह. आरम्मणविभागेन हेत्थ सतिपट्ठानविभागोति. तयो सतिपट्ठानाति सतिपट्ठानसद्दस्स अत्थुद्धारदस्सनं, न इध पाळियं वुत्तस्स सतिपट्ठानसद्दस्स अत्थदस्सनन्ति. आदीसु हि सतिगोचरोति एत्थ आदि-सद्देन ‘‘फस्ससमुदया वेदनानं समुदयो, नामरूपसमुदया चित्तस्स समुदयो, मनसिकारसमुदया धम्मानं समुदयो’’ति सतिपट्ठानाति वुत्तानं सतिगोचरानं पकासके सुत्तपदेसे सङ्गण्हाति. एवं पटिसम्भिदापाळियम्पि (पटि. म. ३.३४) अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो. सतिया पट्ठानन्ति सतिया पतिट्ठातब्बट्ठानं. दानादीनि सतिया करोन्तस्स रूपादीनि कसिणादीनि च सतिया ठानं होन्तीति तंनिवारणत्थमाह ‘‘पधानं ठान’’न्ति. प-सद्दो हि इध ‘‘पणीता धम्मा’’तिआदीसु (ध. स. १४ तिकमातिका) विय पधानत्थदीपकोति अधिप्पायो.

अरियोति अरियं सब्बसत्तसेट्ठं सम्मासम्बुद्धमाह. एत्थाति एतस्मिं सळायतनविभङ्गसुत्ते (म. नि. ३.३११). सुत्तेकदेसेन हि सुत्तं दस्सेति. तत्थ हि –

‘‘तयो सतिपट्ठाना यदरियो…पे… मरहतीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘‘इदं वो हिताय इदं वो सुखाया’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं, यदरियो…पे… अरहति.

पुन चपरं, भिक्खवे, सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति…पे… न च वोक्कम्म सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, न चेव अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. अनत्तमनतञ्च अत्तमनतञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खतो विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, दुतियं सतिपट्ठानं…पे… अरहति.

पुन चपरं…पे… सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो . इदं वुच्चति, भिक्खवे, ततियं सतिपट्ठानं…पे… अरहती’’ति (म. नि. ३.३११) –

एवं पटिघानुनयेहि अनवस्सुतता, निच्चं उपट्ठितस्सतिताय तदुभयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. बुद्धानंयेव हि निच्चं उपट्ठितस्सतिता होति आवेणिकधम्मभावतो, न पच्चेकबुद्धादीनं. -सद्दो आरम्भं जोतेति, आरम्भो च पवत्तीति कत्वा आह ‘‘पवत्तयितब्बतोति अत्थो’’ति. सतिया करणभूताय पट्ठानं पट्ठपेतब्बं सतिपट्ठानं. अन-सद्दो हि बहुलवचनेन कम्मत्थोपि होतीति.

तथास्स कत्तुअत्थोपि लब्भतीति ‘‘पतिट्ठातीति पट्ठान’’न्ति वुत्तं. तत्थ -सद्दो भूसत्थविसिट्ठं पक्खन्धनं दीपेतीति ‘‘ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो’’ति आह. पुन भावत्थं सति-सद्दं पट्ठान-सद्दञ्च वण्णेन्तो ‘‘अथ वा’’तिआदिमाह. तेन पुरिमविकप्पे सति-सद्दो पट्ठान-सद्दो च कत्थुअत्थोति विञ्ञायति. सरणट्ठेनाति चिरकतस्स चिरभासितस्स च अनुस्सरणट्ठेन. इदन्ति यं ‘‘सतियेव सतिपट्ठान’’न्ति वुत्तं, इदं इध इमस्मिं सुत्तपदेसे अधिप्पेतं.

यदि एवन्ति यदि सति एव सतिपट्ठानं, सति नाम एको धम्मो, एवं सन्ते कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनन्ति आह ‘‘सतिबहुत्ता’’तिआदि. यदि बहुका एता सतियो, अथ कस्मा ‘‘मग्गो’’ति एकवचनन्ति योजना. मग्गट्ठेनाति निय्यानट्ठेन. निय्यानिको हि मग्गधम्मो, तेनेव निय्यानिकभावेन एकत्तुपगतो एकन्ततो निब्बानं गच्छति, अत्थिकेहि च तदत्थं मग्गीयतीति अत्तनाव पुब्बे वुत्तं पच्चाहरति ‘‘वुत्तञ्चेत’’न्ति. तत्थ चतस्सोपि चेताति कायानुपस्सनादिवसेन चतुब्बिधापि च एता सतियो. अपरभागेति अरियमग्गक्खणे. किच्चं साधयमानाति पुब्बभागे कायादीसु आरम्मणेसु सुभसञ्ञादिविधमनेन विसुं विसुं पवत्तित्वा मग्गक्खणे सकिंयेव तत्थ चतुब्बिधस्सपि विपल्लासस्स समुच्छेदवसेन पहानकिच्चं साधयमाना आरम्मणकरणवसेन निब्बानं गच्छन्ति. चतुब्बिधकिच्चसाधनेनेव हेत्थ बहुवचननिद्देसो. एवञ्च सतीति मग्गट्ठेन एकत्तं उपादाय ‘‘मग्गो’’ति एकवचनेन आरम्मणभेदेन चतुब्बिधतं उपादाय ‘‘चत्तारो’’ति च वत्तब्बताय सतिविज्जमानत्ता. वचनानुसन्धिना ‘‘एकायनो अय’’न्तिआदिका देसना सानुसन्धिकाव, न अननुसन्धिकाति अधिप्पायो. वुत्तमेवत्थं निदस्सनेन पटिपादेतुं ‘‘मारसेनप्पमद्दन’’न्ति सुत्तपदं (सं. नि. ५.२२४) आनेत्वा ‘‘यथा’’तिआदिना निदस्सनं संसन्देति. तस्मातिआदि निगमनं.

विसेसतो कायो च वेदना च अस्सादस्सकारणन्ति तप्पहानत्थं तेसु तण्हावत्थूसु ओळारिकसुखुमेसु असुभदुक्खभावदस्सनानि मन्दतिक्खपञ्ञेहि तण्हाचरितेहि सुकरानीति तानि तेसं ‘‘विसुद्धिमग्गो’’ति वुत्तानि तथा ‘‘निच्चं अत्ता’’ति अभिनिवेसवत्थुताय दिट्ठिया विसेसकारणेसु चित्तधम्मेसु अनिच्चानत्ततादस्सनानि सरागादिवसेन सञ्ञाफस्सादिवसेन नीवरणादिवसेन च नातिप्पभेदअतिप्पभेदगतेसु तेसु तप्पहानत्थं मन्दतिक्खपञ्ञानं दिट्ठिचरितानं सुकरानीति तेसं तानि ‘‘विसुद्धिमग्गो’’ति वुत्तानि. एत्थ च यथा चित्तधम्मानम्पि तण्हाय वत्थुभावो सम्भवति, तथा कायवेदनानम्पि दिट्ठियाति सतिपि नेसं चतुन्नम्पि तण्हादिट्ठिया वत्थुभावे यो यस्स सातिसयपच्चयो, तंदस्सनत्थं विसेसग्गहणं कतन्ति दट्ठब्बं. तिक्खपञ्ञसमथयानिको ओळारिकारम्मणं परिग्गण्हन्तो तत्थ अट्ठत्वा झानं समापज्जित्वा वुट्ठाय वेदनं परिग्गण्हातीति वुत्तं. ‘‘ओळारिकारम्मणे असण्ठहनतो’’ति. विपस्सनायानिकस्स पन सुखुमे चित्ते धम्मेसु च चित्तं पक्खन्दतीति चित्तधम्मानुपस्सनानं मन्दतिक्खपञ्ञाविपस्सनायानिकानं विसुद्धिमग्गता वुत्ता.

तेसं तत्थाति एत्थ तत्थ-सद्दस्स ‘‘पहानत्थ’’न्ति एतेन योजना. परतो तेसं तत्थाति एत्थापि एसेवनयो. पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामोघस्स वत्थु, भवेसु सुखग्गहणवसेन भवस्सादो होति भवोघस्स वेदना वत्थु, सन्ततिघनगहणवसेन विसेसतो चित्ते अत्ताभिनिवेसो होतीति दिट्ठोघस्स चित्तं वत्थु, धम्मेसु विनिब्भोगस्स दुक्करत्ता धम्मानं धम्ममत्तताय दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जोघस्स धम्मा वत्थु, तस्मा तेसं पहानत्थं चत्तारोव वुत्ता.

यदग्गेन च कायो कामोघस्स वत्थु, तदग्गेन अभिज्झाकायगन्थस्स वत्थु, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चग्गहणवसेन सस्सतस्स अत्तनो सीलेन सुद्धीतिआदि परामसनं होतीति सीलब्बतपरामासस्स चित्तं वत्थु, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा वत्थु, सुखवेदनास्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदिकं परामासं उप्पादेतीति दिट्ठुपादानस्स वेदना वत्थु सन्ततिघनगहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं वत्थु, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा वत्थु. ये पनेत्थ अवुत्ता, तेसं वुत्तनयेन वत्थुभावो योजेतब्बो. तथा हि ओघेसु वुत्तनया एव योगासवेसुपि योजना अत्थतो अभिन्नत्ता. तथा पठमोघततियचतुत्थगन्थयोजनाय वुत्तनया एव कायचित्तधम्मानं इतरूपादानवत्थुता योजना, तथा कामोघब्यापादकायगन्थयोजनाय वुत्तनया एव कायवेदनानं छन्ददोसागति वत्थुता योजना वा.

‘‘आहारसमुदया कायसमुदयो, फस्ससमुदया वेदनासमुदयो, (सं. नि. ५.४०८) सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (म. नि. ३.१२६; उदा. १; विभ. २२५) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहारा कायादिपरिजाननेन परिञ्ञाता होन्तीति आह ‘‘चतुब्बिधाहारपरिञ्ञत्थ’’न्ति पकरणनयोति नेत्तिपकरणवसेन सुत्तन्तसंवण्णनानयो.

सरणवसेनाति कायादीनं कुसलादिधम्मानञ्च उपधारणवसेन. सरन्ति गच्छन्ति निब्बानं एतायाति सतीति इमस्मिं अत्थे एकत्ते एकसभावे निब्बाने समोसरणं समागमो एकत्तसमोसरणं. एतदेव हि दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. एकनिब्बानपवेसहेतुभूता वा समानता एको सतिपट्ठानस्स भावो एकत्तं, तत्थ समोसरणं तंसभागता एकत्तसमोसरणं. एकनिब्बानपवेसहेतुभावं पन दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एतस्मिं अत्थे सरणेकत्तसमोसरणानि सहेव सतिपट्ठानेकभावस्स कारणत्थेन वुत्तानीति दट्ठब्बानि, पुरिमस्मिं विसुं. सरणवसेनाति वा ‘‘गमनवसेना’’ति अत्थे सति तदेव गमनं समोसरणन्ति, समोसरणे वा सतिसद्दत्थवसेन अवुच्चमाने धारणताव सतीति सतिसद्दत्थन्तराभावा पुरिमं सतिभावस्स कारणं, पच्छिमं एकभावस्साति निब्बानसमोसरणेपि सहितानेव तानि सतिपट्ठानेकभावस्स कारणानि वुत्तानि होन्ति. चुद्दसविधेन,नवविधेन, सोळसविधेन, पञ्चविधेनाति इदं उपरि पाळियं (म. नि. १.१०७) आगतानं आनापानपब्बादीनं वसेन वुत्तं, तेसं पन अन्तरभेदवसेन तदनुगतभेदवसेन च भावनाय अनेकविधता लब्भतियेव. चतूसु दिसासु उट्ठानकभण्डसदिसता कायानुपस्सनादितंतंसतिपट्ठानभावनानुभावस्स दट्ठब्बा.

‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये’’तिआदिवचनतो (दी. नि. ३.८०; सं. नि. ५.३७२) भिक्खुगोचरा एते धम्मा, यदिदं कायानुपस्सनादयो. तत्थ यस्मा कायानुपस्सनादिपटिपत्तिया भिक्खु होति, तस्मा ‘‘कायानुपस्सी विहरती’’तिआदिना भिक्खुं दस्सेति, भिक्खुम्हि तं नियमतोति आह ‘‘पटिपत्तिया भिक्खुभावदस्सनतो’’ति. सत्थु चरियानुविधायकत्ता सकलसासनसम्पटिग्गाहकत्ता च सब्बप्पकाराय अनुसासनिया भाजनभावो.

समं चरेय्याति कायादिविसमचरियं पहाय कायादीहि समं चरेय्य. रागादिवूपसमेन सन्तो. इन्द्रियदमेन दन्तो. चतुमग्गनियामेन नियतो. सेट्ठचरिताय ब्रह्मचारी. कायदण्डादिओरोपनेन निधाय दण्डं. अरियभावे ठितो सो एवरूपो बाहितपापसमितपापभिन्नकिलेसताहि ब्राह्मणो समणो भिक्खूति वेदितब्बो.

‘‘अयञ्चेव कायो बहिद्धो च नामरूप’’न्तिआदीसु (दी. नि. टी. २.३७३) खन्धपञ्चकं, ‘‘सुखञ्च कायेन पटिसंवेदेती’’तिआदीसु (म. नि. १.२७१, २८७; पारा. ११) नामकायो कायोति वुच्चतीति ततो विसेसनत्थं ‘‘कायेति रूपकाये’’ति आह.

असम्मिस्सतोति ‘‘वेदनादयोपि एत्थ सिता एत्थ पटिबद्धा’’ति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने ततो असम्मिस्सतोति अत्थो. समूहविसयताय चस्स काय-सद्दस्स समुदायुपादानताय च असुभाकारस्स ‘‘काये’’ति एकवचनं, तथा आरम्मणादिविभागेन अनेकभेदभिन्नम्पि चित्तं चित्तभावसामञ्ञेन एकज्झं गहेत्वा ‘‘चित्ते’’ति एकवचनं, वेदना पन सुखादिभेदभिन्ना विसुं विसुं अनुपस्सितब्बाति दस्सेन्तेन ‘‘वेदनासू’’ति बहुवचनेन वुत्ता, तथेव च निद्देसो पवत्तितो, धम्मा च परोपण्णासभेदा अनुपस्सितब्बाकारेन च अनेकभेदा एवाति तेपि बहुवचनवसेनेव वुत्ता. अवयवीगाह-समञ्ञातिधावन-सारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुज्जन्तो ‘‘तथा न काये’’तिआदिमाह. पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति, नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तं. अङ्गपच्चङ्गसमूहो, केसलोमादिसमूहो भूतुपादायसमूहो च यथावुत्तसमूहे तब्बिनिमुत्तो कायोपि नाम कोचि नत्थि, पगेव इत्थिआदयोति आह ‘‘कायो वा…पे… दिस्सती’’ति. कोचि धम्मोति इमिना सत्तजीवादिं पटिक्खिपति, अवयवी पन कायपटिक्खेपेनेव पटिक्खित्तोति. यदि एवं कथं कायादिसञ्ञाभिधानानीतिआह ‘‘यथावुत्त…पे… करोन्ती’’ति.

यं पस्सति इत्थिं पुरिसं वा. ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चमेतं, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसञ्ञाय वसेन ‘‘यं पस्सती’’ति वुत्तं. मिच्छादस्सनेन वा दिट्ठिया यं पस्सति, न तं दिट्ठं, तं रूपायतनं न होतीति अत्थो विपरीतग्गाहवसेन मिच्छापरिकप्पितरूपत्ता. अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति अचक्खुविञ्ञाणविञ्ञेय्यत्ता, दिट्ठं वा तं न होति. यं दिट्ठं तं न पस्सतीति यं रूपायतनं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो. अपस्सं बज्झतेति इमं अत्तभावं यथाभूतं पञ्ञाचक्खुना अपस्सन्तो ‘‘एतं मम, एसोहमस्मि, एसो मे अत्तो’’ति किलेसबन्धनेन बज्झति.

अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति अत्थो. किं वुत्तं होतीतिआदिना तमेवत्थं पाकटं करोति. पथवीकायन्ति केसादिकोट्ठासपथविं धम्मसमूहत्ता ‘‘कायो’’ति वदति, लक्खणपथविमेव वा अनेकप्पभेदं सकलसरीरगतं पुब्बापरियभावेन च पवत्तमानं समूहवसेन गहेत्वा ‘‘कायो’’ति वदति. आपोकायन्तिआदीसुपि एसेव नयो.

एवं गहेतब्बस्साति ‘‘अहं मम’’न्ति एवं अत्तत्तनियभावेन अन्धबालेहि गहेतब्बस्स. इदानि सत्तन्नं अनुपस्सनाकारानम्पि वसेन कायानुपस्सनं दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. तत्थ अनिच्चतो अनुपस्सतीति चतुसमुट्ठानिककायं ‘‘अनिच्च’’न्ति अनुपस्सति, एवं पस्सन्तो एवं चस्स अनिच्चाकारम्पि अनुपस्सतीति वुच्चति. तथाभूतस्स चस्स निच्चग्गाहस्स लेसोपि न होतीति वुत्तं ‘‘नो निच्चतो’’ति तथाहेस ‘‘निच्चसञ्ञं पजहती’’ति (पटि. म. ३.३५) वुत्तो. एत्थ च ‘‘अनिच्चतो एव अनुपस्सती’’ति एव-कारो लुत्तनिद्दिट्ठोति तेन निवत्तितमत्थं दस्सेतुं ‘‘नो निच्चतो’’ति वुत्तं. न चेत्थ दुक्खतो अनुपस्सनादिनिवत्तनमासङ्कितब्बं पटियोगीनिवत्तनपरत्ता एव-कारस्स, उपरिदेसनारुळ्हत्ता च तासं.

दुक्खतो अनुपस्सतीतिआदीसुपि एसेव नयो. अयं पन विसेसो – अनिच्चस्स दुक्खत्ता तमेव कायं दुक्खतो अनुपस्सति, दुक्खस्स अनत्तत्ता अनत्ततो अनुपस्सति. यस्मा पन यं अनिच्चं दुक्खं अनत्ता, तं अनभिनन्दितब्बं, न तत्थ रज्जितब्बं, तस्मा वुत्तं ‘‘निब्बिन्दति नो नन्दति,विरज्जति नो रज्जती’’ति. सो एवं अरज्जन्तो रागं निरोधेति नो समुदेति, समुदयं न करोतीति अत्थो. एवं पटिपन्नो च पटिनिस्सज्जति नो आदियति. अयञ्हि अनिच्चादिअनुपस्सना तदङ्गवसेन सद्धिं कायतन्निस्सयखन्धाभिसङ्खारेहि किलेसानं परिच्चजनतो, सङ्खतदोसदस्सनेन तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दनतो ‘‘परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चा’’ति वुच्चति, तस्मा ताय समन्नागतो भिक्खु वुत्तनयेन किलेसे च परिच्चजति, निब्बाने च पक्खन्दति , तथाभूतो च निब्बत्तनवसेन किलेसे न आदियति, नापि अदोसदस्सितावसेन सङ्खतारम्मणं. तेन वुत्तं ‘‘पटिनिस्सज्जति नो आदियती’’ति. इदानिस्स ताहि अनुपस्सनाहि येसं धम्मानं पहानं होति, तं दस्सेतुं ‘‘सो तं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहती’’ति. तत्थ निच्चसञ्ञन्ति ‘‘सङ्खारा निच्चा’’ति एवं पवत्तविपरीतसञ्ञं. दिट्ठिचित्तविपल्लासपहानमुखेनेव सञ्ञाविपल्लासप्पहानन्ति सञ्ञागहणं, सञ्ञासीसेन वा तेसम्पि गहणं दट्ठब्बं. नन्दिन्ति सप्पीतिकतण्हं. सेसं वुत्तनयेमेव.

विहरतीति इमिना कायानुपस्सनासमङ्गिनो इरियापथविहारो वुत्तोति आह ‘‘इरियती’’ति इरियापथं पवत्तेतीति अत्थो. आरम्मणकरणवसेन अभिब्यापनतो ‘‘तीसु भवेसू’’ति वुत्तं, उप्पज्जनवसेन पन किलेसा परित्तभूमका एवाति. यदिपि किलेसानं पहानं आतापनन्ति तं सम्मादिट्ठिआदीनम्पि अत्थेव, आताप-सद्दो पन वीरियेयेव निरुळ्होति वुत्तं ‘‘वीरियस्सेतं नाम’’न्ति. अथ वा पटिपक्खपहाने सम्पयुत्तधम्मानं अब्भुस्सहनवसेन पवत्तमानस्स वीरियस्स सातिसयं तदातापनन्ति वीरियमेव तथा वुच्चति, न अञ्ञे धम्मा. आतापीति चायमीकारो पसंसाय, अतिसयस्स वा दीपकोति आतापीगहणेन सम्मप्पधानसमङ्गितं दस्सेति. सम्मा, समन्ततो, सामञ्च पजानन्तो सम्पजानो, असम्मिस्सतो ववत्थाने अञ्ञधम्मानुपस्सिताभावेन सम्मा अविपरीतं, सब्बाकारपजाननेन समन्ततो, उपरूपरि विसेसावहभावेन पवत्तिया सयं पजानन्तोति अत्थो. यदि पञ्ञाय अनुपस्सति, कथं सतिपट्ठानताति आह ‘‘न ही’’तिआदि. सब्बत्थिकन्ति सब्बत्थ भवं सब्बत्थ लीने उद्धते च चित्ते इच्छितब्बत्ता, सब्बे वा लीने उद्धते च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका. सतिया लद्धूपकाराय एव पञ्ञाय एत्थ यथावुत्ते काये कम्मट्ठानिको भिक्खु कायानुपस्सी विहरति. अन्तोसङ्खेपो अन्तो ओलीयनो, कोसज्जन्ति अत्थो. उपायपरिग्गहेति एत्थ सीलविसोधनादि गणनादि उग्गहकोसल्लादि च उपायो, तब्बिपरियायतो अनुपायो वेदितब्बो. यस्मा च उपट्ठितस्सति यथावुत्तउपायं न परिच्चजति, अनुपायञ्च न उपादियति, तस्मा वुत्तं ‘‘मुट्ठस्सति…पे… असमत्थोहोती’’ति. तेनाति उपायानुपायानं परिग्गहपरिवज्जनेसु अपरिच्चागापरिग्गहेसु च असमत्थभावेन अस्स योगिनो.

यस्मा सतियेवेत्थ सतिपट्ठानं वुत्ता, तस्मास्स सम्पयुत्ता धम्मा वीरियादयो अङ्गन्ति आह ‘‘सम्पयोगङ्गञ्चस्स दस्सेत्वा’’ति. अङ्ग-सद्दो चेत्थ कारणपरियायो दट्ठब्बो, सतिग्गहणेनेव चेत्थ समाधिस्सति गहणं दट्ठब्बं तस्सा समाधिक्खन्धे सङ्गहितत्ता. यस्मा वा सतिसीसेनायं देसना. न हि केवलाय सतिया किलेसप्पहानं होति, निब्बानाधिगमो वा, न च केवला सति पवत्तति, तस्मास्स झानदेसनायं सवितक्कादिवचनस्स विय सम्पयोगङ्गदस्सनताति अङ्ग-सद्दस्स अवयवपरियायता दट्ठब्बा. पहानङ्गन्ति ‘‘विविच्चेव कामेही’’तिआदीसु (दी. नि. १.२२६; म. नि. १.२७१, २८७; सं. नि. २.१५२; अ. नि. ४.१२३; पारा. ११) विय पहातब्बङ्गं दस्सेतुं. यस्मा एत्थ लोकियमग्गो अधिप्पेतो, न लोकुत्तरमग्गो, तस्मा पुब्बभागियमेव विनयं दस्सेन्तो ‘‘तदङ्गविनयेन वा विक्खम्भनविनयेन वा’’ति आह. तेसं धम्मानन्ति वेदनादिधम्मानं. तेसञ्हि तत्थ अनधिप्पेतत्ता ‘‘अत्थुद्धारनयेनेतं वुत्त’’न्ति वुत्तं.

अविसेसेन द्वीहिपि नीवरणप्पहानं वुत्तन्ति कत्वा पुन एकेकेन वुत्तं पहानविसेसं दस्सेतुं ‘‘विसेसेना’’ति आह. अथ वा ‘‘विनेय्य नीवरणानी’’ति अवत्वा अभिज्झादोमनस्सवचनस्स पयोजनं दस्सेन्तो ‘‘विसेसेना’’तिआदिमाह. कायानुपस्सनाभावनाय हि उजुविपच्चनीकानं अनुरोधादीनं पहानं दस्सनं एतस्स पयोजनन्ति. कायसम्पत्तिमूलकस्साति रूप-बल-योब्बनारोग्यादि-सरीरसम्पदा-निमित्तस्स. वुत्तविपरियायतो कायविपत्तिमूलको विरोधो वेदितब्बो. कायभावनायाति कायानुपस्सनाभावनाय. सा हि इध ‘‘कायभावना’’ति अधिप्पेता. तेनाति अनुरोधादिप्पहानवचनेन. योगानुभावो हीतिआदि वुत्तस्सेवत्थस्स पाकटकरणं.

सतिसम्पजञ्ञेनाति अतिसम्पजञ्ञग्गहणेन. सब्बत्थिककम्मट्ठानन्ति बुद्धानुस्सति मेत्ता मरणस्सति असुभभावना च. इदञ्हि चतुक्कं योगिना परिहरियमानं ‘‘सब्बत्थिककम्मट्ठान’’न्ति वुच्चति अतिसम्पजञ्ञबलेन अविच्छिन्नस्स तस्स परिहरितब्बत्ता, सतिया वा समथो वुत्तो तस्सा समाद्धिक्खन्धेन सङ्गहितत्ता.

तेनाति सद्दत्थं अनादियित्वा भावत्थस्सेव विभजनवसेन पवत्तेन विभङ्गपाठेन सह. अट्ठकथानयोति सद्दत्थस्सपि विवरणवसेन यथारहं वुत्तो अत्थसंवण्णनानयो. यथा संसन्दतीति यथा अत्थतो अधिप्पायतो च अविलोमेन्तो अञ्ञदत्थु संसन्दति समेति, एवं वेदितब्बो.

वेदनादीनंपुन वचनेति एत्थ निस्सयपच्चयभाववसेन चित्तधम्मानं वेदनासन्निस्सितत्ता पञ्चवोकारभवे अरूपधम्मानं रूपपटिबद्धवुत्तितो च वेदनाय कायादिअनुपस्सनापसङ्गेपि आपन्ने तदसम्मिस्सतो ववत्थानदस्सनत्थं घनविनिब्भोगादिदस्सनत्थञ्च दुतियवेदनागहणं. तेन न वेदनायं कायानुपस्सी, चित्तधम्मानुपस्सी वा, अथ खो वेदनानुपस्सीयेवाति वेदनासङ्खाते वत्थुस्मिं वेदनानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा ‘‘यस्मिं समये सुखा वेदना, न तस्मिं समये दुक्खा अदुक्खमसुखा वा वेदना. यस्मिं वा पन समये दुक्खा अदुक्खमसुखा वा वेदना, न तस्मिं समये इतरा वेदना’’ति वेदनाभावसामञ्ञे अट्ठत्वा तं तं वेदनं विनिब्भुजित्वा दस्सनेन घनविनिब्भोगो धुवभावविवेको दस्सितो होति. तेन तासं खणमत्तावट्ठानदस्सनेन अनिच्चताय ततो एव दुक्खताय अनत्तताय च दस्सनं विभावितं होति. घनविनिब्भोगादीति आदि-सद्देन अयम्पि अत्थो वेदितब्बो. अयञ्हि वेदनायं वेदनानुपस्सीयेव, न अञ्ञधम्मानुपस्सी. किं वुत्तं होति – यथा नाम बालो अमणिसभावेपि उदकबुब्बुळके मणिआकारानुपस्सी होति, न एवमयं ठितिरमणीयेपि वेदयिते, पगेव इतरस्मिं मनुञ्ञाकारानुपस्सी, अथ खो खणभङ्गुरताय अवसवत्तिताय किलेसासुचिपग्घरणताय च अनिच्चअनत्तअसुभाकारानुपस्सी, विपरिणामदुक्खताय सङ्खारदुक्खताय च विसेसतो दुक्खानुपस्सीयेवाति वुत्तं होति. एवं चित्तधम्मेसुपि यथारहं पुन वचने पयोजनं वत्तब्बं. ‘‘केवलं पनिधा’’तिआदिना इध ‘एत्तकं वेदितब्ब’’न्ति वेदितब्बपरिच्छेदं दस्सेति. एस नयोति इमिना यथा चित्तं धम्मा च अनुपस्सितब्बा, तथा तानि अनुपस्सन्तो ‘‘चित्ते चित्तानुपस्सी, धम्मेसु धम्मानुपस्सी’’ति वेदितब्बोति इममत्थं अतिदिसति.

योसुखं दुक्खतो अद्दाति यो भिक्खु सुखवेदनं विपरिणामदुक्खताय ‘‘दुक्ख’’न्ति पञ्ञाचक्खुना अद्दक्खि. दुक्खमद्दक्खि सल्लतोति दुक्खवेदनं पीळाजननतो अन्तोतुदनतो दुन्नीहरणतो च सल्लन्ति अद्दक्खि पस्सि. अदुक्खमसुखन्ति उपेक्खावेदनं. सन्तन्ति सुखदुक्खानि विय अनोळारिकताय पच्चयवसेन वूपसन्तसभावताय च सन्तं. अनिच्चतोति हुत्वा अभावतो उदयब्बयवन्ततो तावकालिकतोनिच्चपटिक्खेपतो च ‘‘अनिच्च’’न्ति यो अद्दक्खि. स वे सम्मद्दसो भिक्खु एकंसेन परिब्यत्तं वा वेदनाय सम्मा पस्सनकोति अत्थो.

दुक्खातिपीति सङ्खारदुक्खताय दुक्खा इतिपि. सब्बं तं दुक्खस्मिन्ति सब्बं तं वेदयितं दुक्खस्मिं अन्तोगधं परियापन्नं वदामि सङ्खारदुक्खतानतिवत्तनतो. सुखदुक्खतोपि चाति सुखादीनं ठितिविपरिणामञ्ञाणसुखताय विपरिणामठितिअञ्ञाणदुक्खताय च वुत्तत्ता तिस्सोपि सुखतो, तिस्सोपि च दुक्खतो अनुपस्सितब्बाति अत्थो. रूपादि-आरम्मणछन्दादि-अधिपति-ञाणादि-सहजात- कामावचरादि-भूमिनानत्तभेदानं कुसलाकुसल-तंविपाककिरिया-नानत्तादिभेदानञ्च, आदि-सद्देन सङ्खारिकासङ्खारिकस-वत्थुकावत्थुकादि-नानत्तभेदानञ्च वसेनाति योजेतब्बं. सुञ्ञतधम्मस्साति ‘‘धम्मा होन्ती’’तिआदिना (ध. स. १२१) सुञ्ञतवारे आगतसुञ्ञतसभावस्स वसेन. ‘‘कामञ्चेत्था’’तिआदिना पुब्बे पहीनत्ता पुन पहानं न वत्तब्बन्ति चोदनं दस्सेति, मग्गचित्तक्खणे वा एकत्थ पहीनं सब्बत्थ पहीनमेव होतीति विसुं विसुं न वत्तब्बन्ति. तत्थ पुरिमाय चोदनाय नानापुग्गलपरिहारो, पच्छिमाय नानाचित्तक्खणिकपरिहारो. लोकियभावनाय हि काये पहीनं न वेदनादीसु पहीनं होति यदिपि न पवत्तेय्य, न पटिपक्खभावनाय तत्थ सा अभिज्झादोमनस्सस्स अप्पवत्ति होतीति पुन तप्पहानं वत्तब्बमेवाति. एकत्थ पहीनं सेसेसुपि पहीनं होतीति मग्गसतिपट्ठानभावनं, लोकियभावनाय वा सब्बत्थ अप्पवत्तिमत्तं सन्धाय वुत्तं. ‘‘पञ्चपि खन्धा लोको’’ति हि विभङ्गे (विभ. ३६२, ३६४, ३६६, ३७३) चतूसुपि ठानेसु वुत्तन्ति.

उद्देसवारवण्णनाय लीनत्थप्पकासना समत्ता.

कायानुपस्सनावण्णना

आनापानपब्बवण्णना

१०७. बाहिरकेसुपि इतो एकदेसस्स सम्भवतो सब्बप्पकारग्गहणं कतं ‘‘सब्बप्पकारकायानुपस्सनानिब्बत्तकस्सा’’ति. तेन ये इमे आनापानपब्बादिवसेन आगता चुद्दसप्पकारा, तदन्तोगधा च अज्झत्तादिअनुपस्सना पकारा, तथा कायगतासतिसुत्ते (म. नि. ३.१५४) वुत्ता केसादिवण्णसण्ठानकसिणारम्मणचतुक्कज्झानप्पकारा, लोकियादिप्पकारा च, ते सब्बेपि अनवसेसतो सङ्गण्हाति. इमे च पकारा इमस्मिंयेव सासने, न इतो बहिद्धाति वुत्तं ‘‘सब्बप्पकार…पे… पटिसेधनो चा’’ति. तत्थ तथाभावपटिसेधनोति सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स अञ्ञसासनस्स निस्सयभावपटिसेधनो. एतेन ‘‘इध, भिक्खवे’’ति एत्थ इध-सद्दो अन्तोगधएवसद्दत्थोति दस्सेति . सन्ति हि एकपदानिपि सावधारणानि यथा ‘‘वायुभक्खो’’ति (दी. नि. टी. २.३७४). तेनाह ‘‘इधेव समणो’’तिआदि. परिपुण्णसमणकरणधम्मो हि सो, यो सब्बप्पकारकायानुपस्सनानिब्बत्तको. परप्पवादाति परेसं अञ्ञतित्थियानं नानप्पकारा वादा तित्थायतनानि.

अरञ्ञादिकस्सेव भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्स ही’’तिआदि वुत्तं. दुद्दमो दमथं अनुपगतो गोणो कूटगोणो. दोहनकाले यथा थनेहि अनवसेसतो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनु. रूपसद्दादिके पटिच्च उप्पज्जनकअस्सादो रूपारम्मणादिरसो. पुब्बे आचिण्णारम्मणन्ति पब्बज्जातो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं.

निबन्धेय्याति बन्धेय्य. सतियाति सम्मदेव कम्मट्ठानस्स सल्लक्खणवसेन पवत्ताय सतिया. आरम्मणेति कम्मट्ठानारम्मणे. दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो.

विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति सब्बेसं बुद्धानं, एकच्चानं पच्चेकबुद्धानं, बुद्धसावकानञ्च विसेसाधिगमस्स, अञ्ञेन कम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स च पदट्ठानभूतं. वत्थुविज्जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिसनतो. भिक्खु दीपिसदिसो अरञ्ञे एकाकी विहरित्वा पटिपक्खनिम्मथनेन इच्छितत्थसाधनतो. फलमुत्तमन्ति सामञ्ञफलं सन्धायाह. परक्कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं.

अस्सासपस्सासानं वसेन सिक्खतोति अस्सासपस्सासानं दीघरस्सतापजानन-सब्बकायपटिसंवेदन-ओळारिकोळारिकपटिप्पस्सम्भनवसेन भावनानुयोगं सिक्खतो, तथाभूतो वा हुत्वा तिस्सो सिक्खा पवत्तयतो. अस्सासपस्सासनिमित्तेति अस्सासपस्साससन्निस्सयेन उपट्ठितपटिभागनिमित्ते. अस्सासपस्सासे परिग्गण्हाति रूपमुखेन विपस्सनं अभिनिविसन्तो, यो ‘‘अस्सासपस्सासकम्मिको’’ति वुत्तो. झानङ्गानि परिग्गण्हाति अरूपमुखेन विपस्सनं अभिनिविसन्तो. वत्थु नाम करजकायो चित्तचेतसिकानं पवत्तिट्ठानभावतो. अञ्ञो सत्तो वा पुग्गलो वा नत्थीति विसुद्धदिट्ठि ‘‘तयिदं धम्ममत्तं न अहेतुकं, नापि इस्सरादिविसमहेतुकं, अथ खो अविज्जादीहि एव सहेतुक’’न्ति अद्धत्तयेपि कङ्खावितरणेन वितिण्णकङ्खो ‘‘यं किञ्चि रूप’’न्तिआदिना (म. नि. १.३६१; म. नि. २.११३; म. नि. ३.८६; अ. नि. ४.१८१; पटि. म. १.४८) कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनादिवसेन विपस्सनं वड्ढेन्तो अनुक्कमेन मग्गपटिपाटिया.

परस्स वा अस्सासपस्सासकायेति इदं सम्मसनचारवसेनायं पाळि पवत्ताति कत्वा वुत्तं, समथवसेन पन परस्स अस्सासपस्सासकाये अप्पनानिमित्तुप्पत्ति एव नत्थीति. इदं उभयं न लब्भतीति ‘‘अज्झत्तं, बहिद्धा’’ति च वुत्तं इदं धम्मद्वयघटितं एकतो आरम्मणभावेन न लब्भति.

समुदेति एतस्माति समुदयो, सो एव कारणट्ठेन धम्मोति समुदयधम्मो, अस्सासपस्सासानं पवत्तिहेतुकरजकायादि. तस्स अनुपस्सनसीलो समुदयधम्मानुपस्सी. तं पन समुदयधम्मं उपमामुखेन दस्सेन्तो ‘‘यथा नामा’’तिआदिमाह. तत्थ भस्तन्ति रुत्तिं. गग्गरनाळिन्ति उक्कापनाळिं. तेति करजकायादिके. यथा अस्सासपस्सासकायो करजकायादिसम्बन्धी फलभावेन, एवं तेपि अस्सासपस्सासकायसम्बन्धिनो हेतुभावेनाति ‘‘समुदयधम्मा कायस्मि’’न्ति वत्तब्बतं लभन्तीति वुत्तं ‘‘समुदय…पे… वुच्चती’’ति. पकतिवाची वा धम्म-सद्दो ‘‘जातिधम्मान’’न्तिआदीसु (म. नि. १.१३१; म. नि. ३.३७३; पटि. म. १.३३) वियाति कायस्स पच्चयसमवाये उप्पज्जनपकतिकानुपस्सी ‘‘समुदयधम्मानुपस्सी’’ति वुत्तो. तेनाह – ‘‘करजकायञ्चा’’तिआदि. एवञ्च कत्वा कायस्मिन्ति भुम्मवचनञ्च समत्थितं होति. वयधम्मानुपस्सीति एत्थ अहेतुकत्तेपि विनासस्स येसं हेतुधम्मानं अभावे यं न होति, तदभावो तस्स अभावस्स होतु विय वोहरीयतीति उपचारतो करजकायादिअभावो अस्सासपस्सासकायस्स वयकारणं वुत्तो. तेनाह ‘‘यथा भस्ताया’’तिआदि. अयं तावेत्थ पठमविकप्पवसेन अत्थविभावना. दुतियविकप्पवसेन पन उपचारेन विनायेव अत्थो वेदितब्बो. अज्झत्तबहिद्धानुपस्सना विय भिन्नवत्थुविसयताय समुदयवयधम्मानुपस्सनापि एककाले न लब्भतीति आह ‘‘कालेन समुदयं कालेन वयं अनुपस्सन्तो’’ति.

अत्थि कायोति एव-सद्दो लुत्तनिद्दिट्ठोति ‘‘कायोव अत्थी’’ति वत्वा अवधारणेन निवत्थितं दस्सेन्तो ‘‘न सत्तो’’तिआदिमाह. तस्सत्थो – यो रूपादीसु सत्तविसत्तताय परेसञ्च सज्जापनट्ठेन, सत्वगुणयोगतो वा ‘‘सत्तो’’ति परेहि परिकप्पितो. तस्स सत्तनिकायस्स पूरणतो च चवनुपपज्जनधम्मताय गलनतो च ‘‘पुग्गलो’’ति. थीयति संहञ्ञति एत्थ गब्भोति ‘‘इत्थी’’ति. पुरि पुरे भागे सेति पवत्ततीति ‘‘पुरिसो’’ति. आहितो अहंमानो एत्थाति ‘‘अत्ता’’ति, अत्तनो सन्तकभावेन ‘‘अत्तनिय’’न्ति. परो न होतीति कत्वा ‘‘अह’’न्ति, मम सन्तकन्ति कत्वा ‘‘मम’’न्ति. वुत्तप्पकारविनिमुत्तो अञ्ञोति कत्वा ‘‘कोची’’ति, तस्स सन्तकभावेन ‘‘कस्सची’’ति परिकप्पेतब्बो कोचि नत्थि, केवलं कायो एव अत्थीति अत्तत्तनियसुञ्ञतमेव कायस्स विभावेति. एवन्ति ‘‘कायोव अत्थी’’तिआदिना वुत्तप्पकारेन. ञाणपमाणत्थायाति कायानुपस्सनाञाणपरं पमाणं पापनत्थाय. सतिपमाणत्थायाति कायपरिग्गाहिकसतिपवत्तं सतिपरं पमाणं पापनत्थाय. इमस्स हि वुत्तनयेन ‘‘अत्थि कायो’’ति अपरापरुप्पत्तिवसेन पच्चुपट्ठिता सति भिय्योसो मत्ताय तत्थ ञाणस्स सतिया च परिब्रूहनाय होति. तेनाह ‘‘सतिसम्पजञ्ञानं वड्ढत्थाया’’ति.

इमिस्सा भावनाय तण्हादिट्ठिगाहानं उजुपटिपक्खत्ता वुत्तं ‘‘तण्हा…पे… विहरती’’ति. तथाभूतो च लोके किञ्चि ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहेतब्बं न पस्सति, कुतो गण्हेय्य. तेनाह ‘‘न च किञ्ची’’तिआदि. एवम्पीति एत्थ पि-सद्दो हेट्ठा निद्दिट्ठस्स तादिसस्स अत्थस्स अभावतो अवुत्तसमुच्चयत्थोति दस्सेन्तो ‘‘उपरि अत्थं उपादाया’’ति आह. ‘‘एव’’न्ति पन निद्दिट्ठाकारस्स पच्चामसनं निगमनवसेन कतन्ति आह ‘‘इमिना पन…पे… दस्सेती’’ति. पुब्बभागसतिपट्ठानस्स इधाधिप्पेतत्ता वुत्तं ‘‘सति दुक्खसच्च’’न्ति. सा पन सति यस्मिं अत्तभावे, तस्स समुट्ठापिका तण्हा तस्सापि समुट्ठापिका एव नाम होति तदभावे अभावतोति आह ‘‘तस्सा समुट्ठापिका पुरिमतण्हा’’ति. अप्पवत्तीति अप्पवत्तिनिमित्तं, न पवत्तति एत्थाति वा अप्पवत्ति. चतुसच्चवसेनाति चतुसच्चकम्मट्ठानवसेन. उस्सक्कित्वाति विसुद्धिपरम्पराय आरुहित्वा, भावनं उपरि नेत्वाति अत्थो. निय्यानमुखन्ति वट्टदुक्खतो निस्सरणूपायो.

आनापानपब्बवण्णना निट्ठिता.

इरियापथपब्बवण्णना

१०८. इरियापथवसेनाति इरियनं इरिया, किरिया, इध पन कायिकपयोगो वेदितब्बो. इरियानं पथो पवत्तिमग्गोति इरियापथो, गमनादिसरीरावत्था. गच्छन्तो वा हि सत्तो कायेन कत्तब्बकिरियं करेय्य ठितो वा निसिन्नो वा निपन्नो वाति. तेसं वसेन, इरियापथविभागेनाति अत्थो. पुन चपरन्ति पुन च अपरं, यथावुत्तआनापानकम्मट्ठानतो भिय्योपि अञ्ञं कायानुपस्सनाकम्मट्ठानं कथेमि, सुणाथाति वा अधिप्पायो. गच्छन्तो वातिआदि गमनादिमत्तजाननस्स गमनादिगतविसेसजाननस्स च साधारणवचनं. तत्थ गमनादिमत्तजाननं इध नाधिप्पेतं, गमनादिगतविसेसजाननं पन अधिप्पेतन्ति तं विभजित्वा दस्सेतुं ‘‘तत्थ काम’’न्तिआदि वुत्तं. सत्तूपलद्धिन्ति सत्तो अत्थीति उपलद्धिं सत्तग्गाहं न जहति न परिच्चजति ‘‘अहं गच्छामि, मम गमन’’न्ति गाहसब्भावतो. ततो एव अत्तसञ्ञं ‘‘अत्थि अत्ता कारको वेदको’’ति एवं पवत्तं विपरीतसञ्ञं न उग्घाटेति नापनेति अपटिपक्खभावतो, अननब्रूहनतो वा. एवं भूतस्स चस्स कुतो कम्मट्ठानादिभावोति आह ‘‘कम्मट्ठानं वा सतिपट्ठानभावना वा न होती’’ति. इमस्स पनातिआदिसुक्कपक्खस्स वुत्तविपरियायेन अत्थो वेदितब्बो. तमेव हि अत्थं विवरितुं ‘‘इदं ही’’तिआदि वुत्तं. तत्थ को गच्छतीति गमनकिरियाय कत्तुपुच्छा, सा कत्तुभावविसिट्ठअत्तपटिक्खेपत्था धम्ममत्तस्सेव गमनसिद्धिदस्सनतो. कस्स गमनन्ति अकत्तुताविसिट्ठअत्तग्गाहपटिक्खेपत्था. किंकारणाति पन पटिक्खित्तकत्तुकाय गमनकिरियाय अविपरीतकारणपुच्छा ‘‘गमनन्ति अत्ता मनसा संयुज्जति, मनो इन्द्रियेहि, इन्द्रियानि अत्तेही’’ति एवमादिगमनकारणपटिक्खेपनतो. तेनाह ‘‘तत्था’’तिआदि.

न कोचि सत्तो वा पुग्गलो वा गच्छति धम्ममत्तस्सेव गमनसिद्धितो तब्बिनिमुत्तस्स च कस्सचि अभावतो. इदानि धम्ममत्तस्सेव गमनसिद्धिं दस्सेतुं ‘‘चित्तकिरियवायोधातुविप्फारेना’’तिआदि वुत्तं. तत्थ चित्तकिरिया च सा वायोधातुया विप्फारो विप्फन्दनञ्चाति चित्तकिरियवायोधातुविप्फारो, तेन. एत्थ च चित्तकिरियग्गहणेन अनिन्द्रियबद्धवायोधातुविप्फारं निवत्तेति, वायोधातुविप्फारग्गहणेन चेतनावचीविञ्ञत्तिभेदं चित्तकिरियं निवत्तेति, उभयेन पन कायविञ्ञत्तिं विभावेति. ‘‘गच्छती’’ति वत्वा यथा पवत्तमाने काये ‘‘गच्छती’’ति वोहारो होति, तं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. न्ति गन्तुकामतावसेन पवत्तचित्तं. वायं जनेतीति वायोधातुअधिकं रूपकलापं जनेति, अधिकता चेत्थ सामत्थियतो, न पमाणतो. गमनचित्तसमुट्ठितं सहजातरूपकायस्स थम्भनसन्धारणचलनानं पच्चयभूतेन आकारविसेसेन पवत्तमानं वायोधातुं सन्धायाह ‘‘वायो विञ्ञत्तिं जनेती’’ति. अधिप्पायसहभावी हि विकारो विञ्ञत्ति, यथावुत्तअधिकभावेनेव च वायोगहणं, न वायोधातुया एव जनकभावतो, अञ्ञथा विञ्ञत्तिया उपादायरूपभावो दुरुपपादो सिया. पुरतो अभिनीहारो पुरतोभागेन कायस्स पवत्तनं, यो ‘‘अभिक्कमो’’ति वुच्चति.

‘‘एसेवनयो’’ति अतिदेसवसेन सङ्खेपतो वत्वा तमेवत्थं विवरितुं ‘‘तत्रापि ही’’तिआदि वुत्तं. कोटितो पट्ठायाति हेट्ठिमकोटितो पट्ठाय. उस्सितभावोति उब्बिद्धभावो.

एवंपजानतोति एवं चित्तकिरियवायोधातुविप्फारेनेव गमनादिभावो होतीति पजानतो तस्स एवं पजाननाय निच्छयगमनत्थं ‘‘एवं होती’’ति विचारणा वुच्चति लोके यथाभूतं अजानन्तेहि मिच्छाभिनिवेसवसेन, लोकवोहारवसेन वा. अत्थि पनाति अत्तनो एव वीमंसनवसेन पुच्छावचनं. नत्थीति निच्छयवसेन सत्तस्स पटिक्खेपवचनं. यथा पनातिआदि तस्सेवत्थस्स उपमाय विभावनं.

नावा मालुतवेगेनाति यथा अचेतना नावा वातवेगेन देसन्तरं याति, यथा च अचेतनो तेजनं कण्डो जियावेगेन देसन्तरं याति, तथा अचेतनो कायो वाताहतो यथावुत्तवायुना नीतो देसन्तरं यातीति एवं उपमासंसन्दनं वेदितब्बं. सचे पन कोचि वदेय्य ‘‘यथा नावाय तेजनस्स च पेल्लकस्स पुरिसस्स वसेन देसन्तरगमनं, एवं कायस्सापी’’ति, होतु, एवं इच्छितोवायमत्थो. यथा हि नावा तेजनानं संहतलक्खणस्सेव पुरिसस्स वसेन गमनं, न असंहतलक्खणस्स, एवं कायस्सापीति का नो हानि, भिय्योपि धम्ममत्तताव पतिट्ठं लभति, न पुरिसवादो. तेनाह ‘‘यन्तं सुत्तवसेना’’तिआदि.

तत्थ पयुत्तन्ति हेट्ठा वुत्तनयेन गमनादिकिरियावसेन पयोजितं. ठातीति तिट्ठति. एत्थाति इमस्मिं लोके. विना हेतुपच्चयेति गन्तुकामताचित्त-तंसमुट्ठान-वायोधातु-आदिहेतुपच्चयेहि विना. तिट्ठेति तिट्ठेय्य. वजेति वजेय्य गच्छेय्य को नामाति सम्बन्धो. पटिक्खेपत्थो चेत्थ किं-सद्दोति हेतुपच्चयविरहेन ठानगमनपटिक्खेपमुखेन सब्बायपि धम्मप्पवत्तिया पच्चयाधीनवुत्तिताविभावनेन अत्तसुञ्ञता विय अनिच्चदुक्खतापि विभाविताति दट्ठब्बा.

पणिहितोति यथा यथा पच्चयेहि पकारतो निहितो ठपितो. सब्बसङ्गाहिकवचनन्ति सब्बेसं चतुन्नम्पि इरियापथानं सङ्गण्हनवचनं, पुब्बे विसुं विसुं इरियापथानं वुत्तत्ता इदं तेसं एकज्झं गहेत्वा वचनन्ति अत्थो. पुरिमनयो वा इरियापथप्पधानो वुत्तोति तत्थ कायो अप्पधानो अनुनिप्फादीति इध कायं पधानं अप्पधानञ्च इरियापथं अनुनिप्फादं कत्वा दस्सेतुं दुतियनयो वुत्तोति एवम्पेत्थ द्विन्नं नयानं विसेसो वेदितब्बो. ठितोति पवत्तो.

इरियापथपरिग्गण्हनम्पि इरियापथवतो कायस्सेव परिग्गण्हनं तस्स अवत्थाविसेसभावतोति वुत्तं ‘‘इरियापथपरिग्गहणेन काये कायानुपस्सी विहरती’’ति. तेनेवेत्थ रूपक्खन्धवसेनेव समुदयादयो उद्धटा. एस नयो सेसवारेसुपि. आदिनाति एत्थ आदि-सद्देन यथा ‘‘तण्हासमुदया कम्मसमुदया आहारसमुदया’’ति निब्बत्तिलक्खणं पस्सन्तोपि रुपक्खन्धस्स उदयं पस्सतीति इमे चत्तारो आहारा सङ्गय्हन्ति, एवं ‘‘अविज्जानिरोधा रूपनिरोधा’’तिआदयोपि पञ्च आकारा सङ्गहिताति दट्ठब्बो. सेसं वुत्तनयमेव.

इरियापथपब्बवण्णना निट्ठिता.

चतुसम्पजञ्ञपब्बवण्णना

१०९. चतुसम्पजञ्ञवसेनाति (दी. नि. टी. १.२८४; सं. नि. ५.३६८; दी. नि. अभि. टी. २.२१४) समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्ञं, तथापवत्तं ञाणं. चत्तारि सम्पजञ्ञानि समाहटानि चतुसम्पजञ्ञं, तस्स वसेन. अभिक्कमनं अभिक्कन्तन्ति आह ‘‘अभिक्कन्तं वुच्चति गमन’’न्ति. तथा पटिक्कमनं पटिक्कन्तन्ति आह ‘‘पटिक्कन्तं वुच्चति निवत्तन’’न्ति. निवत्तनन्ति च निवत्तिमत्तं, निवत्तित्वा पन गमनं गमनमेव. अभिहरन्तोति गमनवसेन कायं उपनेन्तो.

सम्मा पजाननं सम्पजानं, तेन अत्तना कातब्बस्स करणसीलो सम्पजानकारीति आह ‘‘सम्पजञ्ञेन सब्बकिच्चकारी’’ति. सम्पजानसद्दस्स सम्पजञ्ञपरियायता पुब्बे वुत्तायेव. सम्पजञ्ञं करोतेवाति अभिक्कन्तादीसु असम्मोहं उप्पादेति एव. सम्पजानस्स वा कारो एतस्स अत्थीति सम्पजानकारी. धम्मतो वड्ढिसङ्खातेन सह अत्थेन पवत्ततीति सात्थकं, अभिक्कन्तादि. सात्थकस्स सम्पजाननं सात्थकसम्पजञ्ञं. सप्पायस्स अत्तनो उपकारावहस्स हितस्स सम्पजाननं सप्पायसम्पजञ्ञं अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं. परिग्गण्हित्वाति पटिसङ्खाय.

तस्मिन्ति सात्थकसम्पजञ्ञवसेन परिग्गहितअत्थे. अत्थो नाम धम्मतो वड्ढीति यं सात्थकन्ति अधिप्पेतं गमनं, तं सप्पायमेवाति सिया कस्सचि आसङ्काति तन्निवत्तनत्थं ‘‘चेतियदस्सनं तावा’’तिआदि आरद्धं. चित्तकम्मरूपकानि वियाति चित्तकम्मकतपटिमायो विय, यन्तपयोगेन वा विचित्तकम्मपटिमायो विय. असमपेक्खनं गेहसितअञ्ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं. यं सन्धाय वुत्तं ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म. नि. ३.३०८). हत्थिआदिसम्मद्देन जीवितन्तरायो, विसभागरूपदस्सनादिना ब्रह्मचरियन्तरायो.

पब्बजितदिवसतो पट्ठाय भिक्खूनं अनुवत्तनकथा आचिण्णा, अननुवत्तनकथा पन तस्सा दुतिया नाम होतीति आह ‘‘द्वे कथा नाम न कथितपुब्बा’’ति.

एवन्ति ‘‘सचे पना’’तिआदिकं सब्बम्पि वुत्ताकारं पच्चामसति, न ‘‘पुरिसस्स मातुगामासुभ’’न्तिआदिकं वुच्चमानं. योगकम्मस्स पवत्तिट्ठानताय भावनाय आरम्मणं कम्मट्ठानन्ति वुच्चतीति आह ‘‘कम्मट्ठानसङ्खातं गोचर’’न्ति. उग्गहेत्वाति यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गहकोसल्लस्स सम्पादनवसेन उग्गहेत्वा. हरतीति कम्मट्ठानं पवत्तेति, याव पिण्डपातपटिक्कमा अनुयुञ्जतीति अत्थो. पच्चाहरतीति आहारूपभोगतो याव दिवाट्ठानुपसङ्कमना कम्मट्ठानं न पटिनेति.

सरीरपरिकम्मन्ति मुखधोवनादिसरीरपटिजग्गनं. द्वे तयो पल्लङ्केति द्वे तयो निसज्जावारे, द्वे तीणि उण्हासनानि. तेनाह ‘‘उसुमं गाहापेन्तो’’ति. कम्मट्ठानसीसेनेवाति कम्मट्ठानग्गेनेव, कम्मट्ठानं पधानं कत्वा एवाति अत्थो. तेन ‘‘पत्तोपि अचेतनो’’तिआदिना (म. नि. अट्ठ. १.१०९) वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति. ‘‘परिभोगचेतियतो सरीरचेतियं गरुतर’’न्ति कत्वा ‘‘चेतियं वन्दित्वा’’ति पुब्बकालकिरियावसेन वुत्तं. तथा हि अट्ठकथायं (विभ. अट्ठ. ८०९; म. नि. अट्ठ. ३.१२८; अ. नि. अट्ठ. १.१.२७५) ‘‘चेतियं बाधयमाना बोधिसाखा हरितब्बा’’ति वुत्ता.

जनसङ्गहत्थन्ति ‘‘मयि अकथेन्ते एतेसं को कथेस्सती’’ति धम्मानुग्गहेन जनसङ्गहत्थं. तस्माति. यस्मा ‘‘धम्मकथा नाम कथेतब्बायेवा’’ति अट्ठकथाचरिया वदन्ति, यस्मा च धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा. अनुमोदनं कत्वाति एत्थापि ‘‘कम्मट्ठानसीसेनेवा’’ति आनेत्वा सम्बन्धो. सम्पत्तपरिच्छेदेनेवाति ‘‘परिचितो अपरिचितो’’तिआदिविभागं अकत्वा सम्पत्तकोटियाव. भयेति परचक्कादिभये.

कम्मजतेजोति गहणिं सन्धायाह. कम्मट्ठानवीथिं नारोहति खुदापरिस्समेन किलन्तकायत्ता समाधानाभावतो. अवसेसट्ठानेति यागुया अग्गहितट्ठाने. पोङ्खानुपोङ्खन्ति कम्मट्ठानुपट्ठानस्स अविच्छेददस्सनवचनमेतं, यथा पोङ्खानुपोङ्खपवत्ताय सरपटिपाटिया अविच्छेदो, एवमेतस्सापीति.

निक्खित्तधुरो भावनानुयोगे. वत्तपटिपत्तिया अपूरणेन सब्बवत्थानि भिन्दित्वा. ‘‘कामे अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (दी. नि. ३.३२०; म. नि. १.१८६) एवं वुत्त पञ्चविधचेतोखिलविनिबन्धचित्तो. चरित्वाति पवत्तित्वा.

अत्तकामाति अत्तनो हितसुखं इच्छन्ता, धम्मच्छन्दवन्तोति अत्थो. धम्मोति हि हितं, तन्निमित्तकञ्च सुखन्ति. अथ वा विञ्ञूनं निब्बिसेसत्ता अत्तभावपरियापन्नत्ता च अत्ता नाम धम्मो, तं कामेन्ति इच्छन्तीति अत्तकामा. उसभं नाम वीसति यट्ठियो. ताय सञ्ञायाति ताय पासाणसञ्ञाय, एत्तकं ठानं आगताति जानन्ताति अधिप्पायो. सोयेव नयोति ‘‘अयं भिक्खू’’तिआदिको यो ठाने वुत्तो, सो एव निसज्जायपि नयो. पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनपि योनिसोमनसिकारं परिब्रूहेति.

बहापधानं पूजेस्सामीति अम्हाकं अत्थाय लोकनाथेन छ वस्सानि कतं दुक्करचरियं एवाहं यथासत्ति पूजेस्सामीति. पटिपत्तिपूजा हि सत्थुपूजा, न आमिसपूजा. ठानचङ्कमनमेवाति अधिट्ठातब्बइरियापथवसेन वुत्तं, न भोजनादिकालेसु अवस्सं कत्तब्बनिसज्जाय पटिक्खेपवसेन.

वीथिं ओतरित्वा इतो चितो च अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति आह ‘‘वीथियो सल्लक्खेत्वा’’ति. यं सन्धाय वुच्चति ‘‘पासादिकेन अभिक्कन्तेना’’ति, तं दस्सेतुं ‘‘तत्थ चा’’तिआदि वुत्तं.

पच्चेकबोधिं सच्छिकरोति, यदि उपनिस्सयसम्पन्नो होतीति सम्बन्धो. एवं सब्बत्थ इतो परेसुपि. तत्थ पच्चेकबोधिया उपनिस्सयसम्पदा कप्पानं द्वे असङ्ख्येय्यानि सतसहस्सञ्च तज्जं पुञ्ञञाणसम्भरणं, सावकबोधियं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च, महासावकानं कप्पसतसहस्समेव, इतरेसं अतीतासु जातीसु विवट्टसन्निस्सयवसेन निब्बत्तितं निब्बेधभागियं कुसलं. बाहियो दारुचीरियोति बहि विसये सञ्जातसंवड्ढताय बाहियो, दारुचीरपरिहरणेन दारुचीरियोति च समञ्ञातो. सो हि आयस्मा –

‘‘तस्मा तिह ते, बाहिय, एवं सिक्खितब्बं ‘दिट्ठे दिट्ठमत्तं भविस्सति, सुते… मुते… विञ्ञाते विञ्ञातमत्तं भविस्सती’ति. यतो खो ते, बाहिय, दिट्ठे दिट्ठमत्तं भविस्सति, सुते… मुते… विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन. यतो त्वं, बाहिय, न तेन, ततो त्वं, बाहिय, न तत्थ. यतो त्वं, बाहिय, न तत्थ, ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्सा’’ति (उदा. १०) – एत्तकाय देसनाय अरहत्तं सच्छाकासि.

न्ति असम्मुय्हनं. एवन्ति इदानि वुच्चमानाकारेन वेदितब्बं. अत्ता अभिक्कमतीति इमिना अन्धपुथुज्जनस्स दिट्ठिग्गाहवसेन अभिक्कमे सम्मुय्हनं दस्सेति, अहं अभिक्कमामीति पन इमिना मानग्गाहवसेन, तदुभयं पन तण्हाय विना न होतीति तण्हाग्गाहवसेनपि सम्मुय्हनं दस्सितमेव होति. ‘‘तथा असम्मुय्हन्तो’’ति वत्वा तं असम्मुय्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो ‘‘अभिक्कमामी’’तिआदिमाह. तत्थ यस्मा वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो. उद्धरणगतिका हि तेजोधातूति उद्धरणे वायोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘एकेक…पे… बलवतियो’’ति आह. यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो. तिरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति तेजोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘तथा अतिहरणवीतिहरणेसू’’ति आह. सतिपि अनुगमनानुगन्तब्बताविसेसे तेजोधातु-वायोधातु-भावमत्तं सन्धाय तथा-सद्दग्गहणं. तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं, ठितट्ठानं अतिक्कमित्वा पुरतो हरणं अतिहरणं खाणुआदिपरिहरणत्थं, पतिट्ठितपादघट्टनपरिहरणत्थं वा पस्सेन हरणं वीतिहरणं, याव पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो.

यस्मा पथवीधातुया अनुगता आपोधातु वोस्सज्जनस्स पच्चयो. गरुतरसभावा हि आपोधातूति वोस्सज्जने पथवीधातुया तस्सा अनुगतभावो, तस्मा तासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो आह ‘‘वोस्सज्जने…पे… बलवतियो’’ति. यस्मा पन आपोधातुया अनुगता पथवीधातु सन्निक्खेपनस्स पच्चयो, पतिट्ठाभावे विय पतिट्ठापनेपि तस्सा सातिसयकिच्चत्ता आपोधातुया तस्सा अनुगतभावो, तथा घट्टनकिरियाय पथवीधातुया वसेन सन्निरुम्भनस्स सिज्झनतो तत्थापि पथवीधातुया आपोधातुअनुगतभावो, तस्मा वुत्तं ‘‘तथा सन्निक्खेपनसन्निरुम्भनेसू’’ति. तत्थाति तस्मिं अभिक्कमने, तेसु वा वुत्तेसु उद्धरणादीसु छसु कोट्ठासेसु. उद्धरणेति उद्धरणक्खणे. रूपारूपधम्माति उद्धरणाकारेन पवत्ता रूपधम्मा, तंसमुट्ठापका अरूपधम्मा च अतिहरणं न पापुणन्ति खणमत्तावट्ठानतो. तत्थ तत्थेवाति यत्थ यत्थ उप्पन्ना, तत्थ तत्थेव. न हि धम्मानं देसन्तरसङ्कमनं अत्थि. पब्बं पब्बन्तिआदि उद्धरणादिकोट्ठासे सन्धाय वुत्तं, तं सभागसन्ततिवसेन वुत्तन्ति वेदितब्बं. अतिइत्तरो हि रूपधम्मानम्पि पवत्तिक्खणो गमनस्सादानं देवपुत्तानं हेट्ठुपरियेन पटिमुखं धावन्तानं सिरसि पादे च बद्धधुरधारासमागमतोपि सीघतरो. यथा तिलानं भज्जियमानानं पटपटायनेन भेदो लक्खीयति, एवं सङ्खतधम्मानं उप्पादेनाति दस्सनत्थं ‘‘पटपटायन्ता’’ति वुत्तं. उप्पन्ना हि एकन्ततो भिज्जन्तीति.

सद्धिं रूपेनाति इदं तस्स तस्स चित्तस्स निरोधेन सद्धिं निरुज्झनकरूपधम्मानं वसेन वुत्तं, यं ततो सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नं. अञ्ञथा यदि रूपारूपधम्मा समानक्खणा सियुं, ‘‘रूपं गरुपरिणामं दन्धनिरोध’’न्तिआदिवचनेहि (विभ. अट्ठ. २६) विरोधो सिया, तथा ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति एवमादिपाळिया (अ. नि. १.४८). चित्तचेतसिका हि सारम्मणसभावा यथाबलं अत्तनो आरम्मणपच्चयभूतमत्थं विभावेन्तो एव उप्पज्जन्तीति तेसं तंसभावनिप्फत्तिअनन्तरं निरोधो, रूपधम्मा पन अनारम्मणा पकासेतब्बा, एवं तेसं पकासेतब्बभावनिवत्ति सोळसहि चित्तेहि होतीति तङ्खणायुकता तेसं इच्छिता, लहुविञ्ञाणविसयसङ्गतिमत्तपच्चयताय तिण्णं खन्धानं, विसयसङ्गतिमत्तताय च विञ्ञाणस्स लहुपरिवत्तिता, दन्धमहाभूतपच्चयताय रूपधम्मानं दन्धपरिवत्तिता, नानाधातुया यथाभूतञाणं खो पन तथागतस्सेव, तेन च पुरेजातपच्चयो रूपधम्मोव वुत्तो, पच्छाजातपच्चयो च तस्सेवाति रूपारूपधम्मानं समानक्खणता न युज्जतेव, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.

अञ्ञं उप्पज्जते चित्तं,अञ्ञं चित्तं निरुज्झतीति यं पुरिमुप्पन्नं चित्तं, तं अञ्ञं, तं पन निरुज्झन्तं अपरस्स अनन्तरादिपच्चयभावेनेव निरुज्झतीति ततो लद्धपच्चयं अञ्ञं उप्पज्जते चित्तं. यदि एवं तेसं अन्तरो लब्भेय्याति नोति आह ‘‘अवीचिमनुसम्बन्धो’’ति, यथा वीचि अन्तरो न लब्भति, तदेवेतन्ति अविसेसविदु मञ्ञन्ति, एवं अनु अनु सम्बन्धो चित्तसन्तानो रूपसन्तानो च नदीसोतोव नदियं उदकप्पवाहो विय वत्तति.

अभिमुखंलोकितं आलोकितन्ति आह ‘‘पुरतोपेक्खन’’न्ति. यस्मा यंदिसाभिमुखो गच्छति तिट्ठति निसीदति वा, तदभिमुखं पेक्खनं आलोकितं, तस्मा तदनुगतं विदिसालोकनं विलोकितन्ति आह ‘‘विलोकितं नाम अनुदिसापेक्खन’’न्ति. सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तपरिस्सयस्स परिवज्जनादीसु अपलोकितस्स सिया सम्भवोति आह ‘‘इमिना वा मुखेन सब्बानिपि तानि गहितानेवा’’ति.

कायसक्खिन्ति कायेन सच्छिकतवन्तं, पच्चक्खकारिनन्ति अत्थो. सो हि आयस्मा विपस्सनाकाले एव ‘‘यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुट्ठु निग्गण्हिस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२३५) एतदग्गे ठपेसि.

सात्थकता च सप्पायता च आलोकितविलोकितस्स वेदितब्बा. तस्माति ‘‘कम्मट्ठानाविजहनस्सेव गोचरसम्पजञ्ञभावतो’’ति वुत्तमेवत्थं हेतुभावेन पच्चामसति. अत्तनो कम्मट्ठानवसेनेव आलोकनविलोकनं कातब्बं, खन्धादिकम्मट्ठाना अञ्ञो उपायो न गवेसितब्बोति अधिप्पायो. आलोकितादिसमञ्ञापि यस्मा धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो जाननं असम्मोहसम्पजञ्ञन्ति दस्सेतुं ‘‘अब्भन्तरे’’तिआदि वुत्तं.

‘‘पठमजवनेपि…पे… न होती’’ति इदं पञ्चद्वारविञ्ञाणवीथियं ‘‘इत्थी पुरिसो’’ति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभो, अनिट्ठे च पटिघो उप्पज्जति, मनोद्वारे पन ‘‘इत्थी पुरिसो’’ति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि, एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञ्ञा वुत्ता. आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन इत्तरभाववसेन च वुत्ता. हेट्ठुपरियवसेन भिज्जित्वा पतितेसूति हेट्ठिमस्स उपरिमस्स च अपरापरं भङ्गप्पत्तिमाह. न्ति जवनं. तस्स न युत्तन्ति सम्बन्धो. आगन्तुको अब्भागतो. उदयब्बयपरिच्छिन्नो तावतको कालो एतेसन्ति तावकालिकानि.

एतं असम्मोहसम्पजञ्ञं. तत्थाति पञ्चक्खन्धवसेन आलोकनविलोकने पञ्ञायमाने तब्बिनिमुत्तो को एको आलोकेति, को विलोकेति. उपनिस्सयपच्चयोति इदं सुत्तन्तनयेन परियायतो वुत्तं. सहजातपच्चयोति निदस्सनमत्तमेतं अञ्ञमञ्ञ-सम्पयुत्त-अत्थिअविगतादिपच्चयानम्पि लब्भनतो.

मणिसप्पो नाम एका सप्पजातीति वदन्ति. लळनन्ति कम्पनन्ति वदन्ति, लीळाकरणं वा लळनं.

उण्हपकतिको परिळाहबहुलो. सीलस्स विदूसनेन अहितावहत्ता मिच्छाजीववसेन उप्पन्नं असप्पायं. चीवरम्पि अचेतनन्तिआदिना चीवरस्स विय ‘‘कायोपि अचेतनो’’ति कायस्स अत्तसुञ्ञताविभावनेन ‘‘अब्भन्तरे’’तिआदिना वुत्तमेवत्थं विभावेन्तो इतरीतरसन्तोसस्स कारणं दस्सेति. तेनाह ‘‘तस्मा’’तिआदि. चतुपञ्चगण्ठिकाहतोति आहतचतुपञ्चगण्ठिको, चतुपञ्चगण्ठिकाहि वा हतसोभो.

अट्ठविधोपि अत्थोति अट्ठविधोपि पयोजनविसेसो. पथवीसन्धारकजलस्स तंसन्धारकवायुना विय परिभुत्तस्स आहारस्स वायोधातुनाव आसये अवट्ठानन्ति आह ‘‘वायोधातुवसेनेव तिट्ठती’’ति. अतिहरतीति याव मुखा अभिहरति. वीतिहरतीति ततो याव कुच्छि, ताव हरति. अतिहरतीति वा मुखद्वारं अतिक्कामेन्तो हरति. वीतिहरतीति कुच्छिगतं पस्सतो हरति. परिवत्तेतीति अपरापरं चारेति. एत्थ च आहारस्स धारणपरिवत्तनसंचुण्णनविसोसनानि पथवीधातुसहिता एव वायोधातु करोति, न केवलाति तानि पथवीधातुयापि किच्चभावेन वुत्तानि. अल्लत्तञ्च अनुपालेतीति वायुआदीहि अतिसोसनं यथा न होति, तथा अनुपालेति अल्लआदीहि अतिसोसनं यथा न होति, तथा अनुपालेति अल्लभावं. तेजोधातूति गहणीसङ्खाता तेजोधातु. सा हि अन्तो पविट्ठं आहारं परिपाचेति. अञ्जसो होतीति आहारस्स पवेसनादीनं मग्गो होति. आभुजतीति परियेसनज्झोहरणजिण्णाजिण्णतादिं आवज्जेति, विजानातीति अत्थो. तंतंविजानननिप्फादकोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तो. येन हि पयोगेन परियेसनादि निप्फज्जति, सो तब्बिसयविजाननम्पि निप्फादेति नाम तदविनाभावतो. अथ वा सम्मापयोगं सम्मापटिपत्तिं अन्वाय आगम्म आभुजति समन्नाहरति. आभोगपुब्बको हि सब्बोपि विञ्ञाणब्यापारोति तथा वुत्तं.

गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो. परियेसनतोति गोचरगामे भिक्खत्थं आहिण्डनतो. परिभोगतोति आहारस्स परिभुञ्जनतो. आसयतोति पित्तादिआसयतो. आसयति एत्थ एकज्झं पवत्तमानोपि कम्मबलवत्थितो हुत्वा मरियादवसेन अञ्ञमञ्ञं असङ्करतो सयति तिट्ठति पवत्ततीति आसयो, आमासयस्स उपरि तिट्ठनको पित्तादिको. मरियादत्थो हि अयमाकारो. निधेति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति निधानं, आमासयो. ततो निधानतो. अपरिपक्कतोति गहणीसङ्खातेन कम्मजतेजेन अविपक्कतो. परिपक्कतोति यथाभुत्तस्स आहारस्स विपक्कभावतो. फलतोति निप्फत्तितो. निस्सन्दतोति इतो चितो च विस्सन्दनतो. सम्मक्खनतोति सब्बसो मक्खनतो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनाय (विसुद्धि. महाटी. १.२९४) गहेतब्बो.

अञ्ञे च रोगा कण्णसूलभगन्दरादयो. अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्ते ठाने खेत्तदेवायतनादिके. निस्सट्ठत्ता नेव अत्तनो कस्सचि अनिस्सज्जितत्ता जिगुच्छनीयत्ता च न परस्स. उदकतुम्बतोति वेळुनाळिआदिउदकभाजनतो. न्ति छड्डितउदकं.

अद्धानइरियापथा चिरप्पवत्तिका दीघकालिका इरियापथा. मज्झिमा भिक्खाचरणादिवसेन पवत्ता. चुण्णिकइरियापथा विहारे अञ्ञत्थापि इतो चितो च परिवत्तनादिवसेन पवत्ताति वदन्ति. ‘‘गतेति गमने’’ति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेनपि पुरतो पच्छतो च कायस्स अतिहरणं वुत्तन्ति इध गमनमेव गहितन्ति केचि.

यस्मा महासीवत्थेरवादे अनन्तरे अनन्तरे इरियापथे पवत्तरूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिता, इदञ्चेत्थ सम्पजञ्ञविपस्सनाचारवसेन आगतं, तस्मा वुत्तं ‘‘तयिदं महासीवत्थेरेन वुत्तं असम्मोहधुरं इमस्मिं सतिपट्ठानभुत्ते अधिप्पेत’’न्ति. सामञ्ञफले (दी. नि. १.२१४; दी. नि. अट्ठ. १.२१४; दी. नि. टी. १.२१४) पन सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति यावदेव सामञ्ञफलविसेसदस्सनपरत्ता तस्सा देसनाय. सतिसम्पयुत्तस्सेवाति इदं यथा सम्पजञ्ञकिच्चस्स पधानता, एवं सतिकिच्चस्सापीति दस्सनत्थं, न सतिया सब्भावमत्तदस्सनत्थं. न हि कदाचि सतिरहिता ञाणप्पवत्ति अत्थि. एतानि पदानीति सम्पजञ्ञपदानि. विभत्तानेवाति विसुं विभत्तानेव. इमिनापि सम्पजञ्ञस्स विय सतियापि पधानतंयेव विभावेति.

अपरो नयो – एको भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति, तथा एको तिट्ठन्तो निसीदन्तो सयन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो सयति, एको कम्मट्ठानं अविस्सज्जेत्वाव सयति, एत्थकेन पन न पाकटं होतीति चङ्कमनेन दीपेन्ति. यो हि भिक्खु चङ्कमनं ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति ‘‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्दा, चङ्कमनमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमे पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेवनिरुद्धा’’ति, एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठहति, अयं भिक्खु गतादीसु सम्पजानकारी नाम होति, एवम्पि सुत्ते कम्मट्ठानं अविभूतं होति, तस्मा यो भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति ‘‘कायो अचेतनो, मञ्चो अचेतनो, कायो न जानाति ‘‘अहं मञ्चे सयितो’ति, मञ्चो न जानाति ‘‘मयि कायो सयितो’’ति, अचेतनो कायो अचेतने मञ्चे सयितो’’ति, एवं परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झति, अयं सुत्ते सम्पजानकारी नाम होतीति.

कायादिकिरियानिब्बत्तनेन तम्मयत्ता आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, तस्मिं सति जागरितं नाम होतीति परिग्गण्हन्तो जागरिते सम्पजानकारी नाम. अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति. विमुत्तायतनसीसेन धम्मं देसेन्तोपि बात्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितं सप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम. अट्ठतिंसाय आरम्मणेसु चित्तरुचियं मनसिकारं पवत्तेन्तोपि दुतियं झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम. दुतियञ्हि झानं वचीसङ्खारविरहतो विसेसतो तुण्हीभावो नाम. रूपधम्मस्सेव पवत्तिआकारविसेसा अभिक्कमादयोति वुत्तं ‘‘रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो’’ति. सेसं वुत्तनयमेव.

चतुसम्पजञ्ञपब्बवण्णना निट्ठिता.

पटिकूलमनसिकारपब्बवण्णना

११०. पटिकूलमनसिकारवसेनाति (दी. नि. टी. २.३७७) जिगुच्छनीयताय. पटिकूलमेव पटिकूलं यो पटिकूलसभावो पटिकूलाकारो, तस्स मनसिकरणवसेन. अन्तरेनपि हि भाववाचिनं सद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति. यस्मा विसुद्धिमग्गे (विसुद्धि. १.१८२-१८३) वुत्तं, तस्मा तत्थ तंसंवण्णनायञ्च वुत्तनयेन वेदितब्बं. वत्थादीहि पसिब्बकाकारेन बन्धित्वा कतं आवटनं पुतोळि. विभूताकारोति पण्णत्तिं समतिक्कमित्वा असुभभावस्स उपट्ठिताकारो. इति-सद्दस्स आकारत्थतं दस्सेन्तो ‘‘एव’’न्ति वत्वा तं कारणं सरूपतो दस्सेन्तो ‘‘केसादिपरिग्गहणेना’’ति आह.

पटिकूलमनसिकारपब्बवण्णना निट्ठिता.

धातुमनसिकारपब्बवण्णना

१११. धातुमनसिकारवसेनाति पथवीधातुआदिका चतस्सो धातुयो आरब्भ पवत्तभावनामनसिकारवसेन, चतुधातुववत्थानवसेनाति अत्थो. धातुमनसिकारो धातुकम्मट्ठानं चतुधातुववत्थानन्ति हि अत्थतो एकं. गोघातकोति जीविकत्थाय गुन्नं घातको. अन्तेवासिकोति कम्मकरणवसेन तस्स समीपवासी. ठित-सद्दो ‘‘ठितो वा’’तिआदीसु (दी. नि. १.२६३; अ. नि. ५.२८) ठानसङ्खातइरियापथसमङ्गिताय, ठा-सद्दस्स वा गतिविनिवत्तिअत्थताय अञ्ञत्थ ठपेत्वा गमनं सेसइरियापथसमङ्गिताय बोधको, इध पन यथा तथा रूपकायस्स पवत्तिआकारबोधको अधिप्पेतोति आह ‘‘चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठित’’न्ति. तत्थ आकारेनाति ठानादिना रूपकायस्स पवत्तिआकारेन. ठानादयो हि इरियापथसङ्खाताय कायिककिरियाय पथो पवत्तिमग्गोति ‘‘इरियापथो’’ति वुच्चन्ति. यथाठितन्ति यथापवत्तं. यथावुत्तट्ठानमेवेत्थ ‘‘पणिधान’’न्ति अधिप्पेतन्ति आह ‘‘यथाठितत्ता च यथापणिहित’’न्ति. ठितन्ति वा कायस्स ठानसङ्खातइरियापथसमायोगपरिदीपनं. पणिहितन्ति तदञ्ञइरियापथसमायोगपरिदीपनं. ठितन्ति वा कायसङ्खातानं रूपधम्मानं तस्मिं तस्मिं खणे सकिच्चवसेन अवट्ठानपरिदीपनं. पणिहितन्ति पच्चयकिच्चवसेन तेहि तेहि पच्चयेहि पकारतो निहितं पणिहितन्ति एवम्पेत्थ अत्थो वेदितब्बो. पच्चवेक्खतीति पति पति अवेक्खति, ञाणचक्खुना विनिब्भुजित्वा विसुं विसुं पस्सति.

इदानि वुत्तमेवत्थं भावत्थविभावनवसेन दस्सेतुं ‘‘यथा गोघातकस्सा’’तिआदि वुत्तं. तत्थ पोसेन्तस्साति मंसूपचयपरिब्रूहनाय कुण्डकभत्तकप्पासट्ठिआदीहि संवड्ढेन्तस्स. वधितं मतन्ति हिंसितं हुत्वा मतं. मतन्ति च मतमत्तं. तेनेवाह ‘‘तावदेवा’’ति. गावीति सञ्ञा न अन्तरधायति यानि अङ्गपच्चङ्गानि यथासन्निविट्ठानि उपादाय गावीसमञ्ञा मतमत्तायपि गाविया, तेसं तंसन्निवेसस्स अविनट्ठत्ता. विलीयन्ति भिज्जन्ति विभुज्जन्तीति बीला भागा व-कारस्स ब-कारं, इ-कारस्स ई-कारं कत्वा. बीलसोति बीलं बीलं कत्वा. विभजित्वाति अट्ठिसङ्घाटतो मंसं विवेचेत्वा, ततो वा विवेचितमंसं भागसो कत्वा. तेनेवाह ‘‘मंससञ्ञा पवत्तती’’ति. पब्बजितस्सपि अपरिग्गहितकम्मट्ठानस्स. घनविनिब्भोगन्ति सन्ततिसमूहकिच्चघनानं विनिब्भुजनं विवेचनं. धातुसो पच्चवेक्खतोति घनविनिब्भोगकरणेन धातुं धातुं पथवीआदिधातुं विसुं विसुं कत्वा पच्चवेक्खन्तस्स. सत्तसञ्ञाति अत्तानुदिट्ठिवसेन पवत्ता सञ्ञाति वदन्ति, वोहारवसेन पवत्तसत्तसञ्ञायपि तदा अन्तरधानं युत्तमेव याथावतो घनविनिब्भोगस्स सम्पादनतो. एवञ्हि सति यथावुत्तओपम्मत्थेन उपमेय्यत्थो अञ्ञदत्थु संसन्दति समेति. तेनेवाह ‘‘धातुवसेनेव चित्तं सन्तिट्ठती’’ति. दक्खोति छेको तंतंसमञ्ञाय कुसलो, यथाजाते सूनस्मिं नङ्गुट्ठखुरविसाणादिवन्ते अट्ठिमंसादिअवयवसमुदाये अविभत्ते गावीसमञ्ञा, न विभत्ते, विभत्ते पन अट्टिंमंसादिअवयवसमञ्ञाति जाननको. चतुमहापथो विय चतुइरियापथोति गाविया ठितचतुमहापथो विय कायस्स पवत्तिमग्गभूतो चतुब्बिधो इरियापथो. यस्मा विसुद्धिमग्गे (विसुद्धि. १.३०६) वित्थारिता, तस्मा तत्थ तंसंवण्णनायञ्च (विसुद्धि. महाटी. १.३०६) वुत्तनयेनेव वेदितब्बा.

धातुमनसिकारपब्बवण्णना निट्ठिता.

नवसिवथिकपब्बवण्णना

११२. सिवथिकाय अपविद्धउद्धुमातकादिपटिसंयुत्तानं ओधिसो पवत्तानं कथानं तदभिधेय्यानञ्च उद्धुमातकादिअसुभभागानं सिवथिकपब्बानीति सङ्गीतिकारेहि गहितसमञ्ञा. तेनाह ‘‘सिवथिकपब्बेहि विभजितु’’न्ति. उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं. समुग्गतेनाति उट्ठितेन. उद्धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता. सेतरत्तेहि विपरिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलंविनीलं, विनीलमेव विनीलकन्ति क-कारेन पदवड्ढनमाह अनत्थन्तरतो यथा ‘‘पीतकं लोहितक’’न्ति (ध. स. ६१६). पटिकूलकत्ताति जिगुच्छनीयत्ता. कुच्छितं विनीलं विनीलकन्ति कुच्छनत्थो वा अयं क-कारोति दस्सेतुं वुत्तं यथा ‘‘पापको कित्तिसद्दो अब्भुग्गच्छती’’ति (दी. नि. ३.३१६; अ. नि. ५.२१३; महाव. २८५). परिभिन्नट्ठानेहि काककङ्कादीहि. विस्सन्दमानं पुब्बन्ति विस्सवन्तं पुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो. तथाभावन्ति विस्सन्दमानपुब्बभावं.

सो भिक्खूति यो ‘‘पस्सेय्य सरीरं सिवथिकाय छड्डित’’न्ति वुत्तो, सो भिक्खु. उपसंहरति सदिसतं. अयम्पि खोतिआदि उपसंहरणाकारदस्सनं . आयूति रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियं पनेत्थ विञ्ञाणगतिकमेव. उस्माति कम्मजतेजो. एवंपूतिकसभावोति एवं अतिविय पूतिकसभावो, न आयुआदीनं अविगमे विय मत्तसोति अधिप्पायो. एदिसो भविस्सतीति एवंभावीति आह ‘‘एवंउद्धुमातादिभेदो भविस्सती’’ति.

लुञ्चित्वा लुञ्चित्वाति उप्पाटेत्वा उप्पाटेत्वा. सेसावसेसमंसलोहितयुत्तन्ति सब्बसो अखादितत्ता तहं तहं सेसेन अप्पावसेसेन मंसलोहितेन युत्तं. अञ्ञेन हत्थट्ठिकन्ति अविसेसेन हत्थट्ठिकानं विप्पकिण्णता जोतिताति अनवसेसतो तेसं विप्पकिण्णतं दस्सेन्तो ‘‘चतुसट्ठिभेदम्पी’’तिआदिमाह. तेरोवस्सिकानीति तिरोवस्सं गतानि. तानि पन संवच्छरं वीतिवत्तानि होन्तीति आह ‘‘अतिक्कन्तसंवच्छरानी’’ति. पुराणताय घनभावविगमेन विचुण्णता इध पूतिभावोति सो यथा होति, तं दस्सेन्तो ‘‘अब्भोकासे’’तिआदिमाह. खज्जमानतादिवसेन दुतियसिवथिकपब्बादीनं ववत्थितत्था वुत्तं ‘‘खज्जमानादीनं वसेन योजना कातब्बा’’ति.

नवसिवथिकपब्बवण्णना निट्ठिता.

इमानेवद्वेति अवधारणेन अप्पनाकम्मट्ठानं तत्थ नियमेति अञ्ञपब्बेसु तदभावतो. यतो हि एव-कारो, ततो अञ्ञत्थ नियमेति, तेन पब्बद्वयस्स विपस्सनाकम्मट्ठानतापि अप्पटिसिद्धाति दट्ठब्बा अनिच्चादिदस्सनतो. सङ्खारेसु आदीनवविभावनानि सिवथिकपब्बानीति आह ‘‘सिवथिकानं आदीनवानुपस्सनावसेन वुत्तत्ता’’ति. इरियापथपब्बादीनं अनप्पनावहता पाकटा एवाति ‘‘सेसानि द्वादसापी’’ति वुत्तं. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेवाति.

कायानुपस्सनावण्णना निट्ठिता.

वेदनानुपस्सनावण्णना

११३. सुखं वेदनन्ति एत्थ सुखयतीति सुखा, सम्पयुत्तधम्मे कायञ्च लद्धस्सादे करोतीति अत्थो. सुट्ठु वा खादति, खनति वा कायिकं चेतसिकञ्च आबाधन्ति सुखा. सुकरं ओकासदानं एतिस्साति सुखाति अपरे. वेदयति आरम्मणरसं अनुभवतीति वेदना. वेदयमानोति अनुभवमानो. कामन्तिआदीसु यं वत्तब्बं, तं इरियापथपब्बे वुत्तमेव. सम्पजानस्स वेदियनं सम्पजानवेदियनं.

‘‘वोहारमत्तं होती’’ति एतेन ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तन्ति दस्सेति. वत्थुआरम्मणाति रूपादिआरम्मणा. रूपादिआरम्मणञ्हि वेदनाय पवत्तिट्ठानताय ‘‘वत्थू’’ति अधिप्पेतं. अस्साति भवेय्य. धम्मविनिमुत्तस्स अञ्ञस्स कत्तु अभावतो धम्मस्सेव कत्तुभावं दस्सेन्तो ‘‘वेदनाव वेदयती’’ति आह. नित्थुनन्तोति. बलवतो वेदनावेगस्स निरोधने आदीनवं दिस्वा तस्स अवसरदानवसेन नित्थुनन्तो. वीरियसमतं योजेत्वाति अधिवासनवीरियस्स अधिमत्तत्ता तस्स हापनवसेन समाधिना समरसतापादनेन वीरियसमतं योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धायाह ‘‘सह पटिसम्भिदाही’’ति. समसीसीति वारसमसीसी हुत्वा, पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो.

यथा च सुखं, एवं दुक्खन्ति यथा ‘‘सुखं वेदयती’’तिआदिना सम्पजानवेदियनं सन्धाय वुत्तं, एवं दुक्खम्पि. तत्थ दुक्खयतीति दुक्खा, सम्पयुत्तधम्मे कायञ्च पीळेति विबाधतीति अत्थो. दुट्ठुं वा खादति, खनति वा कायिकं चेतसिकञ्च सातन्ति दुक्खा. दुक्करं ओकासदानं एतिस्साति दुक्खाति अपरे. अरूपकम्मट्ठानन्ति अरूपपरिग्गहं, अरूपधम्ममुखेन विपस्सनाभिनिवेसन्ति अत्थो. रूपकम्मट्ठानेन पन समथाभिनिवेसोपि सङ्गय्हति, विपस्सनाभिनिवेसो पन इधाधिप्पेतोति दस्सेन्तो आह. ‘‘रूपपरिग्गहो अरूपपरिग्गहोतिपि एतदेव वुच्चती’’ति. चतुधातुववत्थानं कथेसीति एत्थापि ‘‘येभुय्येना’’ति पदं आनेत्वा सम्बन्धितब्बं. तदुभयन्ति चतुधातुववत्थानस्स सङ्खेपवित्थारद्वयमाह. सङ्खेपमनसिकारवसेन महासतिपट्ठाने, वित्थारमनसिकारवसेन राहुलोवाद- (म. नि. २.११५-११७) धातुविभङ्गादीसु (विभ. १७४-१७५).

येभुय्यग्गहणेन तदञ्ञधम्मवसेनपि अरूपकम्मट्ठानकथाय अत्थिता दीपिताति तं विभागेन दस्सेतुं ‘‘तिविधो ही’’तिआदि वुत्तं. तत्थ अभिनिवेसोति अनुप्पवेसो, आरम्भोति अत्थो. आरम्भे एव हि अयं विभागो, सम्मसनं पन अनवसेसतोव धम्मे परिग्गहेत्वा वत्तति. परिग्गहिते रूपकम्मट्ठानेति इदं रूपमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तं, अरूपमुखेन पन विपस्सनाभिनिवेसो येभूय्येन समथयानिकस्स इच्छितब्बो, सो च पठमं झानङ्गानि परिग्गहेत्वा ततो परं सेसधम्मे परिग्गण्हाति. पठमाभिनिपातोति सब्बे चेतसिका चित्तायत्ता चित्तकिरियभावेन वुच्चन्तीति फस्सो चित्तस्स पठमाभिनिपातो वुत्तो, उप्पन्नफस्सो पुग्गलो, चित्तचेतसिकरासि वा आरम्मणेन फुट्ठो फस्ससहजाताय वेदनाय तंसमकालमेव वेदेति, फस्सो पन ओभासस्स विय पदीपो वेदनादीनं पच्चयविसेसो होतीति पुरिमकालो विय वुच्चति, या तस्स आरम्मणाभिनिरोपनलक्खणता वुच्चति. फुसन्तोति आरम्मणस्स फुसनाकारेन. अयञ्हि अरूपधम्मता एकदेसेन अनल्लीयमानोपि रूपं विय चक्खु, सद्दो विय च सोतं चित्तं आरम्मणञ्च फुसन्तो विय सङ्घट्टेन्तो विय च पवत्तति. तथाहेस ‘‘सङ्घट्टनरसो’’ति वुच्चति.

आरम्मणं अनुभवन्तीति इस्सरवताय विसविताय सामिभावेन आरम्मणरसं अनुभवन्ती. फस्सादीनञ्हि सम्पयुत्तधम्मानं आरम्मणे एकदेसेनेव पवत्ति फुसनादिमत्तभावतो, वेदनाय पन इट्ठाकारसम्भोगादिवसेन पवत्तनतो आरम्मणे निप्पदेसतो पवत्ति. फुसनादिभावेन हि आरम्मणग्गहणं एकदेसानुभवनं, वेदयिताभावेन गहणं यथाकामं सब्बानुभवनं एवसभावानेव तानि गहणानीति न वेदनाय विय फस्सादीनम्पि यथासकं किच्चकरणेन सामिभावानुभवनं चोदेतब्बं. विजानन्तन्ति परिच्छिन्दनवसेन विसेसतो जानन्तं. विञ्ञाणञ्हि मिनितब्बवत्थुं नाळिया मिनन्तो पुरिसो विय आरम्मणं परिच्छिज्ज विभावेन्तं पवत्तति, न सञ्ञा विय सञ्जाननमत्तं हुत्वा. तथा हि अनेन कदाचि लक्खणत्तयविभावनापि होति. इमेसं पन फस्सादीनं तस्स तस्स पाकटभावो पच्चयविसेससिद्धस्स पुब्बाभोगस्स वसेन वेदितब्बा.

एवं तस्स तस्सेव पाकटभावेपि ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६; पटि. म. १.३) ‘‘सब्बञ्च खो, भिक्खवे, अभिजान’’न्ति (सं. नि. ४.२६) च एवमादिवचनतो सब्बे सम्मसनुपगा धम्मा परिग्गहेतब्बाति दस्सेन्तो ‘‘तत्थ यस्सा’’तिआदिमाह. तत्थ फस्सपञ्चमकेयेवाति अवधारणं तदन्तोगधत्ता तग्गहणेनेव गहितत्ता चतुन्नं अरूपक्खन्धानं. फस्सपञ्चमकग्गहणञ्हि तस्स सब्बचित्तुप्पादसाधारणभावतो, तत्थ च फस्सचेतनाग्गहणेन सब्बसङ्खारक्खन्धधम्मसङ्गहो चेतनापधानत्ता तेसं. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे (विभ. १२) ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव विभत्ता, इतरे पन खन्धा सरूपेनेव गहिता.

वत्थुं निस्सिताति एत्थ वत्थु-सद्दो करजकायविसयोति कथमिदं विञ्ञायतीति आह ‘‘यं सन्धाय वुत्त’’न्तिआदि. कत्थ पन वुत्तं? सामञ्ञफले. सोति करजकायो. पञ्चक्खन्धविनिमुत्तं नामरूपं नत्थीति इदं अधिकारवसेन वुत्तं. अञ्ञथा हि खन्धविनिमुत्तम्पि नामं अत्थेवाति. अविज्जादिहेतुकाति अविज्जातण्हुपादानादिहेतुका. विपस्सनापटिपाटिया…पे… विचरतीति इमिना बलवविपस्सनं वत्वा पुन तस्स उस्सुक्कापनं विसेसाधिगमनञ्च दस्सेन्तो ‘‘सो’’तिआदिमाह.

इधाति इमिस्सं दुतियसतिपट्ठानदेसनायं, तस्सा पन वेदनानुपस्सनावसेन कथेतब्बत्ता भगवा वेदनावसेन कथेसि. यथावुत्तेसु च तीसु कम्मट्ठानाभिनिवेसेसु वेदनावसेन कम्मट्ठानाभिनिवेसो सुकरो वेदनानं विभूतभावतोति दस्सेतुं ‘‘फस्सवसेन ही’’तिआदि वुत्तं. न पाकटं होतीति इदं तादिसे पुग्गले सन्धाय वुत्तं, येसं आदितो वेदनाव विभूततरा हुत्वा उपट्ठाति. एवञ्हि यं वुत्तं ‘‘फस्सो पाकटो होति, विञ्ञाणं पाकटं होती’’ति, तं अविरोधितं होति. वेदनानं उप्पत्तिपाकटतायाति च इदं सुखदुक्खवेदनानं वसेन वुत्तं. तासञ्हि पवत्ति ओळारिका, न इतराय. तदुभयग्गहणमुखेन वा गहेतब्बत्ता इतरायपि पवत्ति विञ्ञूनं पाकटा एवाति ‘‘वेदनान’’न्ति अविसेसग्गहणं दट्ठब्बं. यदा सुखं उप्पज्जतीतिआदि सुखवेदनाय पाकटभावविभावनं. नेव तस्मिं समये दुक्खं वेदनं वेदेतीति तस्मिं सुखवेदनासमङ्गिसमये नेव दुक्खं वेदनं वेदेति निरुद्धत्ता, अनुप्पन्नत्ता च यथाक्कमं अतीतानागतानं , पच्चुप्पन्नाय पन असम्भवो वुत्तोयेव. सकिच्चक्खणमत्तावट्ठानतो अनिच्चा. समेच्चसम्भुय्य पच्चयेहि कतत्ता सङ्खता. वत्थारम्मणादिपच्चयं पटिच्च उप्पन्नत्ता पटिच्चसमुप्पन्ना. खयवयपलुज्जननिरुज्झनपकतिताय खयधम्मा…पे… निरोधधम्माति दट्ठब्बा.

किलेसेहि आमसितब्बतो आमिसं नाम पञ्च कामगुणा, आरम्मणकरणवसेन सह आमिसेहीति आमिसा. तेनाह ‘‘पञ्चकामगुणामिसनिस्सिता’’ति. इतो परन्ति ‘‘अत्थि वेदना’’ति एवमादिपाळिं सन्धायाह ‘‘कायानुपस्सनायं वुत्तनयमेवा’’ति.

वेदनानुपस्सनावण्णना निट्ठिता.

चित्तानुपस्सनावण्णना

११४. सम्पयोगवसेन (दी. नि. टी. २.३८१) पवत्तमानेन सह रागेनाति सरागं. तेनाह ‘‘लोभसहगत’’न्ति. वीतरागन्ति. एत्थ कामं सरागपदपटियोगिना वीतरागवसेन भवितब्बं, सम्मसनचारस्स पन इधाधिप्पेतत्ता तेभूमकस्सेव गहणन्ति ‘‘लोकियकुसलाब्याकत’’न्ति वत्वा ‘‘इदं पना’’तिआदिना तमेव अधिप्पायं विवरति. सेसानि द्वे दोसमूलानि, द्वे मोहमूलानीति चत्तारि अकुसलचित्तानि. तेसञ्हि रागेन सम्पयोगाभावतो नत्थेव सरागता, तन्निमित्तकताय पन सिया तंसहिततालेसोति नत्थेव वीतरागतापीति दुकविनिमुत्तता एवेत्थ लब्भतीति आह ‘‘नेव पुरिमपदं, न पच्छिमपदं भजन्ती’’ति. यदि एवं पदेसिकं पजाननं आपज्जतीति? नापज्जति दुकन्तरपरियापन्नत्ता तेसं. अकुसलमूलेसु सह मोहेनेव वत्ततीति समोहन्ति आह ‘‘विचिकिच्छासहगतञ्चेव उद्धच्चसहगतञ्चा’’ति. यस्मा चेत्थ सहेव मोहेनाति समोहन्ति पुरिमपदावधारणम्पि लब्भतियेव, तस्मा वुत्तं ‘‘यस्मा पना’’तिआदि. यथा पन अतिमूळ्हताय पाटिपुग्गलिकनयेन सविसेसं मोहवन्तताय मोमूहचित्तन्ति वत्तब्बतो विचिकिच्छुद्धच्चसहगतद्वयं विसेसतो ‘‘समोह’’न्ति वुच्चति, न तथा सेसाकुसलचित्तानीति ‘‘वट्टन्तियेवा’’ति वुत्तं. सम्पयोगवसेन थिनमिद्धेन अनुपतितं अनुगतन्ति थिनमिद्धानुपतितं पञ्चविधं ससङ्खारिकाकुसलचित्तं सङ्कुटितचित्तं. सङ्कुटितचित्तं नाम आरम्मणे सङ्कोचनवसेन पवत्तनतो. पच्चयविसेसवसेन थामजातेन उद्धच्चेन सहगतं पवत्तं संसट्ठन्ति उद्धच्चसहगतं, अञ्ञथा सब्बम्पि अकुसलचित्तं उद्धच्चसहगतमेवाति. पसटचित्तं नाम सातिसयं विक्खेपवसेन पवत्तनतो.

किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दादीहि गतं पटिपन्नन्ति महग्गतं. तं पन रूपारूपभूमिकं ततो महन्तस्स लोके अभावतो. तेनाह ‘‘रूपारूपावचर’’न्ति. तस्स चेत्थ पटियोगी परित्तमेवाति आह ‘‘अमहग्गतन्ति कामावचर’’न्ति. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरं, तप्पटिपक्खेन अनुत्तरं, तदुभयं उपादाय वेदितब्बन्ति आह ‘‘सउत्तरन्ति कामावचर’’न्तिआदि. पटिपक्खविक्खम्भनसमत्थेन समाधिना सम्मदेव आहितं समाहितं. तेनाह ‘‘यस्सा’’तिआदि. यस्साति यस्स चित्तस्स. यथावुत्तेन समाधिना न समाहितन्ति असमाहितं. तेनाह ‘‘उभयसमाधिरहित’’न्ति. तदङ्गविमुत्तिया विमुत्तं, कामावचरं कुसलं. विक्खम्भनविमुत्तिया विमुत्तं, महग्गतन्ति तदुभयं सन्धायाह ‘‘तदङ्गविक्खम्भनविमुत्तीहि विमुत्त’’न्ति. यत्थ तदुभयविमुत्ति नत्थि, तं उभयविमुत्तिरहितन्ति गय्हमाने लोकुत्तरचित्तेपि सिया आसङ्काति तन्निवत्तनत्थं ‘‘समुच्छेद…पे… ओकासोव नत्थी’’ति आह. ओकासाभावो च सम्मसनचारस्स अधिप्पेतत्ता वेदितब्बो. यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयमेवाति.

चित्तानुपस्सनावण्णना निट्ठिता.

धम्मानुपस्सनावण्णना

नीवरणपब्बवण्णना

११५. पहातब्बादिधम्मविभागदस्सनवसेन पञ्चधा धम्मानुपस्सना निद्दिट्ठाति अयमत्थो पाळितो एव विञ्ञायतीति तमत्थं उल्लिङ्गेन्तो ‘‘पञ्चविधेनधम्मानुपस्सनं कथेतु’’न्ति वुत्तं. यदि एवं कस्मा नीवरणादिवसेनेव निद्दिट्ठन्ति? वेनेय्यज्झासयतो. येसञ्हि वेनेय्यानं पहातब्बधम्मेसु पठमं नीवरणानि विभागेन वत्तब्बानि, तेसं वसेनेत्थ भगवता पठमं नीवरणेसु धम्मानुपस्सना कथिता. तथा हि कायानुपस्सनापि समथपुब्बङ्गमा देसिता, ततो परिञ्ञेय्येसु खन्धेसु आयतनेसु, भावेतब्बेसु बोज्झङ्गेसु परिञ्ञेयादिविभागेसु सच्चेसु च उत्तरा देसना देसिता, तस्मा चेत्थ समथभावनापि यावदेव विपस्सनत्थं इच्छिता, विपस्सनापधाना विपस्सनाबहुला च सतिपट्ठानदेसनाति तस्सा विपस्सनाभिनिवेसविभागेन देसितभावं विभावेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ खन्धायतनदुक्खसच्चवसेन मिस्सकपरिग्गहकथनं दट्ठब्बं. सञ्ञासङ्खारक्खन्धपरिग्गहम्पीति पि-सद्देन सकलपञ्चुपादानक्खन्धपरिग्गहं सम्पिण्डेति इतरेसं तदन्तोगधत्ता. ‘‘कण्हसुक्कानं युगन्धता नत्थी’’ति पजाननकाले अभावा ‘‘अभिण्हसमुदाचारवसेना’’ति वुत्तं. यथाति येनाकारेन. सो पन ‘‘कामच्छन्दस्स उप्पादो होती’’ति वुत्तत्ता कामच्छन्दस्स कारणाकारोव, अत्थतो कारणमेवाति आह ‘‘येन कारणेना’’ति. -सद्दो वक्खमानत्थसमुच्चयत्थो.

तत्थाति ‘‘यथा चा’’तिआदिना वुत्तपदे. सुभम्पीति कामच्छन्दोपि. सो हि अत्तनो गहणाकारेन ‘‘सुभ’’न्ति वुच्चति, तेनाकारेन पवत्तनकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘सुभनिमित्त’’न्ति च. इट्ठं, इट्ठाकारेन वा गय्हमानं रूपादि सुभारम्मणं. आकङ्खितस्स हितसुखस्स अनुपायभूतो मनसिकारो अनुपायमनसिकारो. तन्ति अयोनिसोमनसिकारं. तत्थाति निप्फादेतब्बे आरम्मणभूते च दुविधेपि सुभनिमित्ते. आहारोति पच्चयो.

असुभम्पीति असुभज्झानम्पि उत्तरपदलोपेन. तं पन दससु अविञ्ञाणकासुभेसु, केसादीसु च पवत्तं दट्ठब्बं. केसादीसु हि सञ्ञा असुभसञ्ञाति गिरिमानन्दसुत्ते (अ. नि. १०.६०) वुत्ताति. एत्थ च चतुब्बिधस्स अयोनिसोमनसिकारस्स योनिसोमनसिकारस्स च गहणं निरवसेसदस्सनत्थं कतन्ति दट्ठब्बं. तेसु पन असुभे ‘‘सुभ’’न्ति, ‘‘असुभ’’न्ति च मनसिकारो इधाधिप्पेतो, तदनुकूलत्ता वा इतरेपीति.

एकादससु (अ. नि. टी. १.१.१६) असुभेसु पटिकूलाकारस्स उग्गण्हनं, यथा वा तत्थ उग्गहनिमित्तं उप्पज्जति, तथा पटिपत्ति असुभनिमित्तस्स उग्गहो. उपचारप्पनावहाय असुभभावनाय अनुयुञ्जनं असुभभावनानुयोगो. भोजने मत्तञ्ञुनो थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामच्छन्दो पहीयतीति वदन्ति. भोजननिस्सितं पन आहारे पटिकूलसञ्ञं, तब्बिपरिणामस्स, तदाधारस्स, तस्स च उदरियभूतस्स असुभतादस्सनं, कायस्स आहारट्ठितिकतादस्सनञ्च यो सम्मदेव जानाति, सो विसेसतो भोजने मत्तञ्ञू नाम, तस्स च कामच्छन्दो पहीयतेव. असुभकम्मिकतिस्सत्थेरो दन्तट्ठिदस्सावी. अभिधम्मपरियायेन (ध. स. ११५९, १५०३) सब्बोपि लोभो कामच्छन्दनीवरणन्ति आह ‘‘अरहत्तमग्गेना’’ति.

पटिघम्पि पुरिमुप्पन्नं पटिघनिमित्तं परतो उप्पज्जनकपटिघस्स कारणन्ति कत्वा. मेज्जति हितफरणवसेन सिनिय्हतीति मित्तो, तस्मिं मित्ते भवा, मित्तस्स वा एसाति मेत्ता, तस्सा मेत्ताय.

मेत्तायनस्स सत्तेसु हितफरणस्स उप्पादनं पवत्तनं मेत्तानिमित्तस्स उग्गहो. ओधिसकअनोधिसकदिसाफरणानन्ति अत्तअतिपियसहायमज्झत्तवेरीवसेन ओधिसकता, सीमासम्भेदे कते अनोधिसकता, एकादिदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा. विहाररच्छागामादिवसेन वा ओधिसकदिसाफरणं, विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोधिसकदिसाफरणन्ति एवं वा द्विधा उग्गहणं सन्धाय ‘‘ओधिसकअनोधिसकदिसाफरणान’’न्ति वुत्तं. उग्गहो च याव उपचारा दट्ठब्बो, उग्गहिताय आसेवना भावना. तत्थ ‘‘सब्बे सत्ता, पाणा, भूता, पुग्गला, अत्तभावपरियापन्ना’’ति एतेसं वसेन पञ्चविधा, एकेकस्मिं ‘‘अवेरा होन्तु, अब्यापज्जा, अनीघा, सुखी अत्तानं परिहरन्तू’’ति चतुधा पवत्तितो वीसतिविधा अनोधिसकफरणा मेत्ता, ‘‘सब्बा इत्थियो, पुरिसा, अरिया, अनरिया, देवा, मनुस्सा, विनिपातिका’’ति सत्तोधिकरणवसेन पवत्ता सत्तविधा अट्ठवीसतिविधा वा, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा च, एकेकाय वा दिसाय सत्तादिइत्थादिअवेरादिभेदेन असीताधिकचतुसतप्पभेदा च ओधिभोफरणा वेदितब्बा.

येन अयोनिसोमनसिकारेन अरतिआदिकानि उप्पज्जन्ति, सो अरतिआदीसु अयोनिसोमनसिकारो, तेन. निप्फादेतब्बे हि इदं भुम्मं. एस नयो इतो परेसुपि. उक्कण्ठिता पन्तसेनासनेसु अधिकुसलेसु धम्मेसु च उप्पज्जनभावरिञ्चना. कायविनामनाति कायस्स विरूपेनाकारेन नामना.

कुसलधम्मसम्पटिपत्तिया पट्ठपनसभावताय, तप्पटिपक्खानं विसोसनसभावताय च आरम्भधातुआदितो पवत्तवीरियन्ति आह ‘‘पठमारम्भवीरिय’’न्ति. यस्मा पठमारम्भमत्तस्स कोसज्जविधमनं थामगमनञ्च नत्थि, तस्मा वुत्तं ‘‘कोसज्जतो निक्खन्तताय ततो बलवतर’’न्ति. यस्मा पन अपरापरुप्पत्तिया लद्धासेवनं उपरूपरिविसेसं आवहन्तं अतिविय थामगतमेव होति, तस्मा वुत्तं ‘‘परं परं ठानं अक्कमनतो ततोपि बलवतर’’न्ति.

अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते थिनमिद्धस्स कारणं होति, एत्तके न होती’’ति थिनमिद्धस्स कारणाकारणग्गाहो होतीति अत्थो. दिवा सूरियालोकन्ति दिवा गहितनिमित्तं सूरियालोकं रत्तियं मनसिकरोन्तस्सपीति एवमेत्थ अत्थो वेदितब्बो. धुतङ्गानं वीरियनिस्सितत्ता वुत्तं ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति.

कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं चेतसो अवूपसमावहताय उद्धच्चेन समानलक्खणमेवाति ‘‘अवूपसमो नाम अवूपसन्ताकारो, उद्धच्चकुक्कुच्चमेवेतं अत्थतो’’ति वुत्तं.

बहुस्सुतस्स गन्थतो अत्थतो च सुत्तादीनि विचारेन्तस्स अत्थवेदादिपटिलाभसब्भावतो विक्खेपो न होति, यथाविधिपटिपत्तिया यथानुरूपपटिकारप्पवत्तिया च कताकतानुसोचनञ्च न होतीति ‘‘बाहुसच्चेनपि…पे… उद्धच्चकुक्कुच्चं पहीयती’’ति आह. यदग्गेन बाहुसच्चेन उद्धच्चकुक्कुच्चं पहीयति, तदग्गेन परिपुच्छकताविनयपकतञ्ञुताहिपि तं पहीयतीति दट्ठब्बं. बुद्धसेविता च बुद्धसीलितं आवहतीति चेतसो वूपसमकरत्ता उद्धच्चकुक्कुच्चपहानकारी वुत्ता. बुद्धत्तं पन अनपेक्खित्वा विनयधरा कुक्कुच्चविनोदका कल्याणमित्ता वुत्ताति दट्ठब्बा. विक्खेपो च भिक्खुनो येभुय्येन कुक्कुच्चहेतुको होतीति ‘‘कप्पियाकप्पियपरिपुच्छामहुलस्सा’’तिआदिना विनयनयेनेव परिपुच्छकतादयो निद्दिट्ठा. पहीने उद्धच्चकुक्कुच्चेति निद्धारणे भुम्मं. कुक्कुच्चस्स दोमनस्ससहगतत्ता अनागामिमग्गेन आयतिं अनुप्पादो वुत्तो.

तिट्ठति पवत्तति एत्थाति ठानीया, विचिकिच्छाय ठानीया विचिकिच्छाट्ठानीया, विचिकिच्छाय कारणभूता धम्मा. तिट्ठतीति वा ठानीया, विचिकिच्छा ठानीया एतिस्साति विचिकिच्छाट्ठानीया, अत्थतो विचिकिच्छा एव. सा हि पुरिमुप्पन्ना परतो उप्पज्जनकविचिकिच्छाय सभागहेतुताय असाधारणं.

कुसलाकुसलाति कोसल्लसम्भूतट्ठेन कुसला, तप्पटिपक्खतो अकुसला. ये अकुसला, ते सावज्जा असेवितब्बा हीना च. ये कुसला, ते अनवज्जा सेवितब्बा पणीता च. कुसलापि वा हीनेहि छन्दादीहि आरद्धा हीना, पणीतेहि पणीता. कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, चित्तस्स पभस्सरभावकरणा. कण्हाभिजातिहेतुतो वा कण्हा, सुक्काभिजातिहेतुतो सुक्का. ते एव सप्पटिभागा. कण्हा हि उजुविपच्चनीकताय सुक्केहि सप्पटिभागा, तथा सुक्कापि इतरेहि. अथ वा कण्हसुक्का च सप्पटिभागा च कण्हसुक्कसप्पटिभागा. सुखा हि वेदना दुक्खायवेदनाय सप्पटिभागा, दुक्खा च वेदना सुखाय वेदनाय सप्पटिभागाति.

कामं बाहुसच्चपरिपुच्छकताहि अट्ठवत्थुकापि विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह ‘‘तीणि रतनानि आरब्भा’’ति. रतनत्तयगुणावबोधे हि ‘‘सत्थरि कङ्खती’’ति (ध. स. १००८, ११२३, ११६७, १२४१, १२६३, १२७०; विभ. ९१५) आदिविचिकिच्छाय असम्भवोति. विनये पकतञ्ञुता ‘‘सिक्खाय कङ्खती’’ति (ध. स. १००८, ११२३, ११६७, १२४१, १२६३, १२७०; विभ. ९१५) वुत्ताय विचिकिच्छाय पहानं करोतीति आह ‘‘विनये चिण्णवसीभावस्सपी’’ति. ओकप्पनीयसद्धासङ्खातअधिमोक्खबहुलस्साति सद्धेय्यवत्थुनो अनुपविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्चनबहुलस्स . अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्बं. सद्धाय वा निन्नपोणता अधिमुत्ति अधिमोक्खो.

सुभनिमित्तअसुभनिमित्तादीसूति ‘‘सुभनिमित्तादीसु असुभनिमित्तादीसू’’ति आदि-सद्दो पच्चेकं योजेतब्बो. तत्थ पठमेन आदि-सद्देन पटिघनिमित्तादीनं सङ्गहो, दुतियेन मेत्ताचेतोविमुत्तिआदीनं. सेसमेत्थ यं वत्तब्बं, तं वुत्तनयमेवाति.

नीवरणपब्बवण्णना निट्ठिता.

खन्धपब्बवण्णना

११६. उपादानेहि आरम्मणकरणादिवसेन उपादातब्बा वा खन्धा उपादानक्खन्दा. इति रूपन्ति एत्थ इति-सद्दो इदं-सद्देन समानत्थोति अधिप्पायेनाह ‘‘इदं रूप’’न्ति. तयिदं सरूपतो अनवसेसपरियादानं होतीति आह – ‘‘एत्तकं रूपं, न इतो परं रूपं अत्थी’’ति. इतीति वा पकारत्थे निपातो, तस्मा ‘‘इति रूप’’न्ति इमिना भूतुपादादिवसेन यत्तको रूपस्स भेदो, तेन सद्धिं रूपं अनवसेसतो परियादियित्वा दस्सेति. सभावतोति रुप्पनसभावतो चक्खादिवण्णादिसभावतो च. वेदनादीसुपीति एत्थ ‘‘अयं वेदना, एत्तका वेदना, न इतो परं वेदना अत्थीति सभावतो वेदनं पजानाती’’तिआदिना, सभावतोति च अनुभवनसभावतो सातादिसभावतो चाति एवमादिना योजेतब्बं.

खन्धपब्बवण्णना निट्ठिता.

आयतनपब्बवण्णना

११७. छसु अज्झत्तिकबाहिरेसूति (दी. नि. टी. २.३८४) ‘‘छसु अज्झत्तिकेसु छसु बाहिरेसु’’ति ‘‘छसू’’ति पदं पच्चेकं योजेतब्बं. कस्मा पनेतानि उभयानि छळेव वुत्तानि? छविञ्ञाणकायुप्पत्तिद्वारारम्मणववत्थानतो. चक्खुविञ्ञाणवीथिया परियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव च आरम्मणं, तथा इतरानि इतरेसं, छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसो उप्पत्तिद्वारं, असाधारणञ्च धम्मायतनं आरम्मणं. चक्खतीति चक्खु, रूपं अस्सादेति विभावेति चाति अत्थो. सुणातीति सोतं. घायतीति घानं. जीवितनिमित्तताय रसो जीवितं, तं जीवितमव्हायतीति जिव्हा. कुच्छितानं सासवधम्मानं आयो उप्पत्तिदेसोति कायो. मुनाति आरम्मणं विजानातीति मनो. रूपयति वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति रूपं. सप्पति अत्तनो पच्चयेहि हरीयति सोतविञ्ञेय्यभावं गमीयतीति सद्दो. गन्धयति अत्तनो वत्थुं सूचेतीति गन्धो. रसन्ति तं सत्ता अस्सादेन्तीति रसो. फुसीयतीति फोट्ठब्बं. अत्तनो लक्खणं धारेन्तीति धम्मा. सब्बानि पन आयानं तननादिअत्थेन आयतनानि. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. २.५१०-५१२) तंसंवण्णनाय (विसुद्धि. महाटी. २.५१०) च वुत्तनयेन वेदितब्बो.

चक्खुञ्चपजानातीति एत्थ चक्खु नाम पसादचक्खु, न ससम्भारचक्खु, नापि दिब्बचक्खुआदिकन्ति आह ‘‘चक्खुपसाद’’न्ति. यं सन्धाय वुत्तं ‘‘यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’ति (ध. स. ५९६-५९९). -सद्दो वक्खमानत्थसमुच्चयत्थो. याथावसरसलक्खणवसेनाति अविपरीतस्स अत्तनो रसस्स चेव लक्खणस्स च वसेन, रूपेसु आविञ्छनकिच्चस्स चेव रूपाभिघातारहभूतपसादलक्खणस्स च वसेनाति अत्थो. ‘‘चक्खुञ्च पटिच्च रूपे चा’’तिआदीसु (म. नि. १.२०४, ४००; ३.४२१, ४२५-४२६; सं. नि. २.४३-४५; ४.५४-५५; कथा. ४६५, ४६७) समुदितानियेव रूपायतनानि चक्खुविञ्ञाणुप्पत्तिहेतु, न विसुं विसुन्ति इमस्स अत्थस्स दस्सनत्थं ‘‘रूपे चा’’ति पुथुवचनग्गहणं, ताय एव च देसनागतिया कामं इधापि ‘‘रूपे च पजानाती’’ति वुत्तं, रूपभावसामञ्ञेन पन सब्बं एकज्झं गहेत्वा ‘‘बहिद्धा चतुसमुट्ठानिकरूपञ्चा’’ति एकवचनवसेन अत्थो वुत्तो. सरसलक्खणवसेनाति चक्खुविञ्ञाणस्स विसयभावकिच्चस्स चेव चक्खुपटिहननलक्खणस्स च वसेनाति योजेतब्बं.

उभयं पटिच्चाति चक्खुं उपनिस्सयपच्चयवसेन पच्चयभूतं, रूपे आरम्मणाधिपतिआरम्मणूपनिस्सयवसेन पच्चयभूते च पटिच्च. कामञ्चायं सुत्तन्तसंवण्णना , निप्परियायकथा नाम अभिधम्मसन्निस्सिता एवाति अभिधम्मनयेनेव संयोजनानि दस्सेन्तो ‘‘कामराग…पे… अविज्जासंयोजन’’न्ति आह. तत्थ कामेसु रागो, कामो च सो रागो चाति कामरागो, सो एव बन्धनट्ठेन संयोजनं. अयञ्हि यस्स संविज्जति, तं पुग्गलं वट्टस्मिं संयोजेति बन्धति, इति दुक्खेन सत्तं, भवादिके वा भवन्तरादीहि, कम्मुना वा विपाकं संयोजेति बन्धतीति संयोजनं. एवं पटिघसंयोजनादीनम्पि यथारहं अत्थो वत्तब्बो. सरसलक्खणवसेनाति एत्थ पन सत्तस्स वट्टतो अनिस्सज्जनसङ्खातस्स अत्तनो किच्चस्स चेव यथावुत्तबन्धनसङ्खातस्स लक्खणस्स च वसेनाति योजेतब्बं.

भवस्साद-दिट्ठिस्साद-निवत्तनत्थं कामस्सादग्गहणं. अस्सादयतोति अभिरमन्तस्स. अभिनन्दतोति सप्प्पीतिकतण्हावसेन नन्दन्तस्स. पदद्वयेनपि बलवतो कामरागस्स पच्चयभूता कामरागुप्पत्ति वुत्ता. एस नयो सेसेसुपि. एतं आरम्मणन्ति एतं एवंसुखुमं एवंदुब्बिभागं आरम्मणं. निच्चं धुवन्ति एतं निदस्सनमत्तं, ‘‘उच्छिज्जिस्सति विनस्सिस्सतीति गण्हतो’’ति एवमादीनम्पि सङ्गहो इच्छितब्बो. भवं पत्थेन्तस्साति ‘‘ईदिसे सम्पत्तिभवे यस्मा अम्हाकं इदं इट्ठारम्मणं सुलभं जातं, तस्मा आयतिम्पि सम्पत्तिभवो भवेय्या’’ति भवं निकामेन्तस्स. एवरूपं सक्का लद्धुन्ति योजना. उसूयतोति उसूयं इस्सं उप्पादयतो. अञ्ञस्स मच्छरायतोति अञ्ञेन असाधारणभावकरणेन मच्छरियं करोतो. सब्बेहेव यथावुत्तेहि नवहि संयोजनेहि.

तञ्च कारणन्ति सुभनिमित्तपटिघनिमित्तादिविभावं इट्ठानिट्ठादिरूपारम्मणञ्चेव तज्जायोनिसोमनसिकारञ्चाति तस्स तस्स संयोजनस्स कारणं. अविक्खम्भितअसमूहतभूमिलद्धुप्पन्नतं सन्धाय ‘‘अप्पहीनट्ठेन उप्पन्नस्सा’’ति वुत्तं. वत्तमानुप्पन्नता समुदाचारग्गहणेनेव गहिता. येन कारणेनाति येन विपस्सनासमथभावनासङ्खातेन कारणेन. ञ्हि तस्स तदङ्गवसेन चेव विक्खम्भनवसेन च पहानकारणं. इस्सामच्छरियानं अपायगमनीयताय पठममग्गवज्झता वुत्ता. यदि एवं ‘‘तिण्णं संयोजनानं परिक्खया सोतापन्नो होती’’ति (अ. नि. ४.२४१) सुत्तपदं कथन्ति? तं सुत्तन्तपरियायेन वुत्तं. यथानुलोमसासनञ्हि सुत्तन्तदेसना, अयं पन अभिधम्मनयेन संवण्णनाति नायं दोसो. ओळारिकस्साति थूलस्स, यतो अभिण्हसमुप्पत्तिपरियुट्ठानतिब्बताव होति. अणुसहगतस्साति वुत्तप्पकारओळारिकाभावेन अणुभावं सुखुमभावं गतस्स. उद्धच्चसंयोजनस्सपेत्थ अनुप्पादो वुत्तोयेव यथावुत्तसंयोजनेहि अविनाभावतो. सोतादीनं सभावसरसलक्खणवसेन पजानना, तप्पच्चयानं संयोजनानं उप्पादादिपजानना च वुत्तनयेनेव वेदितब्बाति दस्सेन्तो ‘‘एसेव नयो’’ति अतिदिसति.

अत्तनो वा धम्मेसूति अत्तनो अज्झत्तिकायतनधम्मेसु, अत्तनो उभयधम्मेसु वा. इमस्मिं पक्खे अज्झत्तिकायतनपरिग्गहणेनाति अज्झत्तिकायतनपरिग्गण्हनमुखेनाति अत्थो, एवञ्च अनवसेसतो सपरसन्तानेसु आयतनानं परिग्गहो सिद्धो होति. परस्स वा धम्मेसूति एत्थापि एसेव नयो. रूपायतनस्साति अड्ढेकादसपभेदरूपसभावस्स आयतनस्स. रूपक्खन्धे वुत्तनयेन नीहरितब्बाति आनेत्वा सम्बन्धितब्बं. सेसखन्धेसूति वेदनासञ्ञासङ्खारक्खन्धेसु. वुत्तनयेनाति इमिना अतिदेसेन रूपक्खन्धे आहारसमुदयाति, विञ्ञाणक्खन्धे नामरूपसमुदयाति, सेसक्खन्धेसु फस्ससमुदयाति इमं विसेसं विभावेति, इतरं पन सब्बत्थ समानन्ति. खन्धपब्बे विय आयतनपब्बेपि लोकुत्तरनिवत्तनं पाळियं गहितं नत्थीति आह ‘‘लोकुत्तरधम्मा न गहेतब्बा’’ति.

आयतनपब्बवण्णना निट्ठिता.

बोज्झङ्गपब्बवण्णना

११८. बुज्झनकसत्तस्साति किलेसनिद्दाय पटिबुज्झनकसत्तस्स, अरियसच्चानं वा पटिविज्झनकसत्तस्स. अङ्गेसूति कारणेसु, अवयवेसु वा. उदयब्बयञाणुप्पादतो पट्ठाय सम्बोधिपटिपदायं ठितो नाम होतीति आह ‘‘आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधी’’ति.

‘‘सतिसम्बोज्झङ्गट्ठानीया’’ति पदस्स अत्थो ‘‘विचिकिच्छट्ठानीया’’ति एत्थ वुत्तनयेन वेदितब्बो.न्ति योनिसोमनसिकारं. तत्थाति सतियं. निप्फादेतब्बे चेतं भुम्मं.

सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं (दी. नि. टी. २.३८५; सं. नि. टी. २.५.२३२; अ. नि. टी. १.१.४१८). अथ वा सतिपधानं अभिक्कन्तादिसात्थकभावपरिग्गण्हनञाणं सतिसम्पजञ्ञं. तं सब्बत्थ सतोकारिभावावहत्ता सतिसम्बोज्झङ्गस्स उप्पादाय होति. यथा पच्चनीकधम्मानं पहानं अनुरूपधम्मसेवना च अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय होति, एवं सतिरहितपुग्गलविवज्झना, सतोकारीपुग्गलसेवना, तत्थ च युत्तपयुत्तता सतिसम्बोज्झङ्गस्स उप्पादाय होतीति इममत्थं दस्सेति ‘‘सतिसम्पजञ्ञ’’न्तिआदिना.

धम्मानं, धम्मेसु वा विचयो धम्मविचयो, सो एव सम्बोज्झङ्गो, तस्स धम्मविचयसम्बोज्झङ्गस्स. ‘‘कुसलाकुसला धम्मा’’तिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. तत्थ योनिसोमनसिकारबहुलीकारोति कुसलादीसु तंतंसभावरसलक्खणादिकस्स याथावतो अवबुज्झनवसेन उप्पन्नो ञाणसम्पयुत्तचित्तुप्पादो. सो हि अविपरीतमनसिकारताय ‘‘योनिसोमनसिकारो’’ति वुत्तो, तदाभोगताय आवज्जनापि तग्गतिकाव, तस्स अभिण्हपवत्तनं बहुलीकारो. भिय्योभावायाति पुनप्पुनभावाय. वेपुल्लायाति विपुलभावाय. पारिपूरियाति परिब्रूहनाय.

परिपुच्छकताति परियोगाहेत्वा पुच्छकभावो. आचरिये पयिरुपासित्वा पञ्चपि निकाये सह अट्ठकथाय परियोगाहेत्वा यं यं तत्थ गण्ठिट्ठानभूतं, तं तं ‘‘इदं भन्ते कथं, इमस्स को अत्थो’’ति खन्धायतनादिअत्थं पुच्छन्तस्स धम्मविचयसम्बोज्झङ्गो उप्पज्जति. तेनाह ‘‘खन्धधातु…पे… बहुलता’’ति.

वत्थुविसदकिरियाति एत्थ चित्तचेतसिकानं पवत्तिट्ठानभावतो सरीरं, तप्पटिबद्धानि चीवरादीनि च इध ‘‘वत्थूनी’’ति अधिप्पेतानि. तानि यथा चित्तस्स सुखावहानि होन्ति, तथा करणं तेसं विसदभावकरणं. तेन वुत्तं ‘‘अज्झत्तिकबाहिरान’’न्तिआदि. उस्सन्नदोसन्ति वातादिउस्सन्नदोसं. सेदमलमक्खितन्ति सेदेन चेव जल्लिकासङ्खातेन सरीरमलेन च मक्खितं. -सद्देन अञ्ञम्पि सरीरस्स पीळावहं सङ्गण्हाति. सेनासनं वाति वा-सद्देन पत्तादीनं सङ्गहो दट्ठब्बो. अविसदे सति, विसयभूते वा. कथं भावनमनुयुत्तस्स तानि विसयो? अन्तरन्तरा पवत्तनकचित्तुप्पादवसेनेवं वुत्तं. ते हि चित्तुप्पादा चित्तेकग्गताय अपरिसुद्धभावाय संवत्तन्ति. चित्तचेतसिकेसु निस्सयादिपच्चयभूतेसु. ञाणम्पीति पि-सद्दो सम्पिण्डनत्थो. तेन न केवलं तं वत्थुयेव, अथ खो तस्मिं अपरिसुद्धे ञाणम्पि अपरिसुद्धं होतीति निस्सयापरिसुद्धिया तंनिस्सितापरिसुद्धि विय विसयस्स अपरिसुद्धताय विसयीनं अपरिसुद्धिं दस्सेति.

समभावकरणन्ति किच्चतो अनूनाधिकभावकरणं. यथापच्चयं सद्धेय्यवत्थुस्मिं अधिमोक्खकिच्चस्स पटुतरभावेन पञ्ञाय अविसदताय वीरियादीनञ्च सिथिलतादिना सद्धिन्द्रियं बलवं होति. तेनाह ‘‘इतरानि मन्दानी’’ति. ततोति तस्मा सद्धिन्द्रियस्स बलवभावतो इतरेसञ्च मन्दत्ता. कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो, पग्गहोव किच्चं पग्गहकिच्चं. ‘‘कातुं न सक्कोती’’ति आनेत्वा सम्बन्धितब्बं. आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं. विक्खेपपटिपक्खो, येन वा सम्पयुत्ता अविक्खित्ता होन्ति, सो अविक्खेपो. रूपगतं विय चक्खुना येन याथावतो विसयसभावं पस्सति, तं दस्सनकिच्चं कातुं न सक्कोति बलवता सद्धिन्द्रियेन अभिभूतत्ता. सहजातधम्मेसु इन्दट्ठं कारेन्तानं सहपवत्तमानानं धम्मानं एकरसतावसेनेव अत्थसिद्धि, न अञ्ञथा.

तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति. न्ति सद्धिन्द्रियं. धम्मसभावपच्चवेक्खणेनाति यस्स सद्धेय्यवत्थुनो उळारतादिगुणे अधिमुच्चनस्स सातिसयप्पवत्तिया सद्धिन्द्रियं बलवं जातं, तस्स पच्चयपच्चयुप्पन्नतादिविभागतो याथावतो वीमंसनेन. एवञ्हि एवंधम्मतानयेन सभावसरसतो परिग्गय्हमाने सविप्फारो अधिमोक्खो न होति ‘‘अयं इमेसं धम्मानं सभावो’’ति परिजाननवसेन पञ्ञाब्यापारस्स सातिसयत्ता. धुरियधम्मेसु हि यथा सद्धाय बलवभावे पञ्ञाय मन्दभावो होति, एवं पञ्ञाय बलवभावे सद्धाय मन्दभावो होति. तेन वुत्तं ‘‘तं धम्मसभावपच्चवेक्खणेन…पे… हापेतब्ब’’न्ति. तथाअमनसिकारेनाति येनाकारेन भावनमनुयुञ्जन्तस्स सद्धिन्द्रियं बलवं जातं, तेनाकारेन भावनाय अननुयुञ्जनतोति वुत्तं होति. इध दुविधेन सद्धिन्द्रियस्स बलवभावो अत्तनो वा पच्चयविसेसवसेन किच्चुत्तरियतो वीरियादीनं वा मन्दकिच्चताय. तत्थ पठमविकप्पे हापनविधि दस्सितो, दुतियविकप्पे पन यथा मनसिकरोतो वीरियादीनं मन्दकिच्चताय सद्धिन्द्रियं बलवं जातं, तथा अमनसिकारेन, वीरियादीनं पटुकिच्चभावावहेन मनसिकारेन सद्धिन्द्रियं तेहि समरसं करोन्तेन हापेतब्बं. इमिना नयेन सेसिन्द्रियेसुपि हापनविधि वेदितब्बो.

वक्कलित्थेरवत्थूति सो हि आयस्मा सद्धाधिमुत्ताय कताधिकारो सत्थु रूपकायदस्सनपसुतो एव हुत्वा विहरन्तो सत्थारा ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदिना (सं. नि. ३.८७) ओवदित्वा कम्मट्ठाने नियोजितोपि तं अननुयुञ्जन्तो पणामितो अत्तानं विनिपातेतुं पपातट्ठानं अभिरुहि. अथ नं सत्था यथानिसिन्नोव ओभासगिस्सज्जनेन अत्थानं दस्सेत्वा –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१);

गाथं वत्वा ‘‘एहिवक्कली’’ति आह. सो तेन अमतेनेव अभिसित्तो हट्ठतुट्ठो हुत्वा विपस्सनं पट्ठपेसि, सद्धाय पन बलवभावतो विपस्सनावीथिं न ओतरति. तं ञत्वा भगवा तस्स इन्द्रियसमत्तपटिपादनाय कम्मट्ठानं सोधेत्वा अदासि. सो सत्थारा दिन्ननयेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं ‘‘वक्कलित्थेरवत्थु चेत्थ निदस्सन’’न्ति.

इतरकिच्चभेदन्ति उपट्ठानादिकिच्चविसेसं. पस्सद्धादीति आदि-सद्देन समाधिउपेक्खासम्बोज्झङ्गानं सङ्गहो. हापेतब्बन्ति यथा सद्धिन्द्रियस्स बलवभावो धम्मसभावपच्चवेक्खणेन हायति, एवं वीरियिन्द्रियस्स अधिमत्तता पस्सद्धिआदिभावनाय हायति समाधिपक्खियत्ता तस्सा. तथाहि सा समाधिन्द्रियस्स अधिमत्ततं कोसज्जपाततो रक्खन्ती वीरियादिभावना विय वीरियिन्द्रियस्स अधिमत्ततं उद्धच्चपाततो रक्खन्ती एकंसतो हापेति. तेन वुत्तं ‘‘पस्सद्धादिभावनाय हापेतब्ब’’न्ति. सोणत्थेरस्स वत्थूति सुखुमालसोणत्थेरस्स वत्थु. सो हि आयस्मा, सत्थु, सन्तिके कम्मट्ठानं गहेत्वा सीतवने विहरन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वापि समणधम्मो कातब्बो’’ति ठानचङ्कममेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हवीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं नासक्खि. सत्था तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. थेरोपि सत्थारा दिन्ननयेन वीरियसमतं योजेत्वा भावेन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं ‘‘सोणत्थेरस्स वत्थु दस्सेतब्ब’’न्ति. सेसेसुपीति सतिसमाधिपञ्ञिन्द्रियेसुपि.

समतन्ति सद्धापञ्ञानं अञ्ञमञ्ञं अनूनानधिकभावं, तथा समाधिवीरियानं. यथा हि सद्धापञ्ञानं विसुं विसुं धुरियधम्मभूतानं किच्चतो अञ्ञमञ्ञानातिवत्तनं विसेसतो इच्छितब्बं, यतो नेसं समधुरताय अप्पना सम्पज्जति, एवं समाधिवीरियानं कोसज्जुद्धच्चपक्खिकानं समरसताय सति अञ्ञमञ्ञूपत्थम्भनतो सम्पयुत्तधम्मानं अन्तद्वयपाताभावेन सम्मदेव अप्पना इज्झतीति. बलवसद्धोतिआदि वुत्तस्सेवत्थस्स ब्यतिरेकमुखेन समत्थनं. तस्सत्थो – यो बलवतिया सद्धाय समन्नागतो अविसदञाणो, सो मुधापसन्नो होति, अवेच्चप्पसन्नो. तथा हि सो अवत्थुस्मिं पसीदति सेय्यथापि तित्थियसावका. केराटिकपक्खन्ति साठेय्यपक्खं भजति. सद्धाहीनाय पञ्ञाय अतिधावन्तो ‘‘देय्यवत्थुपरिच्चागेन विना चित्तुप्पादमत्तेनपि दानमयं पुञ्ञं होती’’तिआदीनि परिकप्पेति हेतुपतिरूपकेहि वञ्चितो, एवंभूतो च सुक्खतक्कविलुत्तचित्तो पण्डितानं वचनं नादियति, सञ्ञत्तिं न गच्छति. तेनाह ‘‘भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होती’’ति. यथा चेत्थ सद्धापञ्ञानं अञ्ञमञ्ञं समभावो अत्थावहो, अनत्थावहो विसमभावो, एवं समाधिवीरियानं अञ्ञमञ्ञं अविक्खेपावहो समभावो, इतरो विक्खेपावहो चाति. कोसज्जं अधिभवति, तेन अप्पनं न पापुणातीति अधिप्पायो . उद्धच्चं अधिभवतीति एत्थापि एसेव नयो. तदुभयन्ति सद्धापञ्ञाद्वयं समाधिवीरियद्वयञ्च. समं कातब्बन्ति समरसं कातब्बं.

समाधिकम्मिकस्साति समथकम्मट्ठानिकस्स. एवन्ति एवं सन्ते, सद्धाय थोकं बलवभावे सतीति अत्थो. सद्दहन्तोति ‘‘पथवीति मनसिकारमत्तेन कथं झानुप्पत्ती’’ति अचिन्तेत्वा ‘‘अद्धा सम्मासम्बुद्धेन वुत्तविधि इज्झिस्सती’’ति सद्दहन्तो सद्धं जनेन्तो. ओकप्पेन्तोति आरम्मणं अनुपविसित्वा विय अधिमुच्चनवसेन अवकप्पेन्तो पक्खन्दन्तो. एकग्गता बलवती वट्टति समाधिप्पधानत्ता झानस्स. उभिन्नन्ति समाधिपञ्ञानं. समाधिकम्मिकस्स समाधिनो अधिमत्तताय पञ्ञाय अधिमत्ततापि इच्छितब्बाति आह ‘‘समतायपी’’ति, समभावेनपीति अत्थो. अप्पनाति लोकियअप्पना. तथा हि ‘‘होतियेवा’’ति सासङ्कं वदति. लोकुत्तरप्पना पन तेसं समभावेनेव इच्छिता. यथाह ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७; पटि. म. २.५). यदि विसेसतो सद्धापञ्ञानं समाधिवीरियानञ्च समता इच्छिता, कथं सतीति आह ‘‘सति पन सब्बत्थ बलवती वट्टती’’ति. सब्बत्थाति लीनुद्धच्चपक्खिकेसु पञ्चसु इन्द्रियेसु. उद्धच्चपक्खिकेकदेसे गण्हन्तो ‘‘सद्धावीरियपञ्ञान’’न्ति आह. अञ्ञथा पीति च गहेतब्बा सिया. तथा हि ‘‘कोसज्जपक्खिकेन समाधिना’’इच्चेव वुत्तं, न ‘‘पस्सद्धिसमाधिउपेक्खाही’’ति. साति सति. सब्बेसु राजकम्मेसु नियुत्तो सब्बकम्मिको. तेनाति तेना सब्बत्थ इच्छितब्बत्थेन कारणेन. आह अट्ठकथायं. सब्बत्थ नियुत्ता सब्बत्थिका, सब्बेन वा लीनुद्धच्चपक्खियेन बोज्झङ्गेन अत्थेतब्बा सब्बत्थिया, सब्बत्थियाव सब्बत्थिका. चित्तन्ति कुसलचित्तं. तस्स हि सति पटिसरणं परायणं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय. तेनाह ‘‘आरक्खपच्चुपट्ठाना’’तिआदि.

खन्धादिभेदे अनोगाळ्हपञ्ञानन्ति परियत्तिबाहुसच्चवसेनपि खन्धायतनादीसु अप्पतिट्ठितबुद्धीनं. बहुस्सुतसेवना हि सुतमयञाणावहा. तरुणविपस्सनासमङ्गीपि भावनामयञाणे ठितत्ता एकंसतो पञ्ञवा एव नाम होतीति आह ‘‘समपञ्ञास…पे… पुग्गलसेवना’’ति. ञेय्यधम्मस्स गम्भीरभाववसेन तप्परिच्छेदकञाणस्स गम्भीरभावग्गहणन्ति आह ‘‘गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाया’’ति. तञ्हि ञेय्यं तादिसाय पञ्ञाय चरितब्बतो गम्भीरञाणचरियं, तस्सा वा पञ्ञाय तत्थ पभेदतो पवत्ति गम्भीरञाणचरिया, तस्सा पच्चवेक्खणाति आह ‘‘गम्भीरपञ्ञाय पभेदपच्चवेक्खणा’’ति. यथा सतिवेपुल्लप्पत्तो नाम अरहा एव, एवं सो एव पञ्ञावेपुल्लप्पत्तोपीति आह ‘‘अरहत्तमग्गेन भावनापारिपूरी होती’’ति. वीरियादीसुपि एसेव नयो.

‘‘तत्तं अयोखिलं हत्थे गमेन्ती’’तिआदिना (म. नि. ३.२५०, २६७; अ. नि. ३.३६) पञ्चविधबन्धनकम्मकारणं निरये निब्बत्तसत्तस्स येभुय्येन सब्बपठमं करोन्तीति देवदूतसुत्तादीसु तस्सा आदितो वुत्तत्ता च आह ‘‘पञ्चविधबन्धनकम्मकारणतो पट्ठाया’’ति. सकटवाहनादिकालेति आदि-सद्देन तदञ्ञं मनुस्सेहि तिरच्छानेहि च विबाधियमानकालं सङ्गण्हाति. एकं बुद्धन्तरन्ति इदं अपरापरं पेतेसुयेव उप्पज्जनकसत्तवसेन वुत्तं, एकच्चानं वा पेतानं एकच्चतिरच्छानानं विय तथा दीघायुकभावतो. तथा हि काळो नागराजा चतुन्नं बुद्धानं अधिगतरूपदस्सनो.

एवं आनिसंसदस्साविनोति वीरियायत्तो एव सब्बो लोकुत्तरो लोकियो च विसेसाधिगमोति एवं वीरिये आनिसंसदस्सनसीलस्स. गमनवीथिन्ति सपुब्बभागं निब्बानगामिनिं अरियमग्गपटिपदं. सा हि भिक्खुनो वट्टनिस्सरणाय गन्तब्बा पटिपज्जितब्बा पटिपदाति कत्वा गमनवीथि नाम. कायदळ्हीबहुलोति यथा तथा कायस्स दळ्हीकम्मपसुतो. पिण्डन्ति रट्ठपिण्डं. पच्चयदायकानं अत्तनि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणेन पिण्डस्स भिक्खाय पटिपूजना पिण्डापचायनं.

नीहरन्तोति पत्तत्थविकतो नीहरन्तो. तं सद्दं सुत्वाति तं उपासिकाय वचनं पण्णसालद्वारे ठितोव पञ्चाभिञ्ञताय दिब्बसोतेन सुत्वा. मनुस्ससम्पत्ति दिब्बसम्पत्ति अन्ते निब्बानसम्पत्तीति तिस्सो सम्पत्तियो. दातुं सक्खिस्ससीति ‘‘तयि कतेन दानमयेन वेय्यावच्चमयेन च पुञ्ञकम्मेन खेत्तविसेसभावूपगमनेन अपरापरं देवमनुस्ससम्पत्तियो अन्ते निब्बानसम्पत्तिञ्च दातुं सक्खिस्ससी’’ति थेरो अत्तानं पुच्छति. सितं करोन्तोवाति ‘‘अकिच्छेनेव मया वट्टदुक्खं समतिक्कन्त’’न्ति पच्चवेक्खणावसाने सञ्जातपामोज्जवसेन सितं करोन्तो एव.

विप्पटिपन्नन्ति जातिधम्मकुलधम्मादिलङ्घनेन असम्मापटिपन्नं. एवं यथा असम्मापटिपन्नो पुत्तो ताय एव असम्मापटिपत्तिया कुलसन्तानतो बाहिरो हुत्वा पितु सन्तिका दायज्जस्स न भागी, एवं कुसीतोपि तेनेव कुसीतभावेन असम्मापटिपन्नो सत्थु सन्तिका लद्धब्बअरियधनदायज्जस्स न भागी. आरद्धवीरियोव लभति सम्मापटिपज्जनतो. उप्पज्जति वीरियसम्बोज्झङ्गोति योजना. एवं सब्बत्थ.

महाति सीलादीहि गुणेहि महन्तो विपुलो अनञ्ञसाधारणो. तं पनस्स गुणमहत्तं दससहस्सिलोकधातुकम्पनेन लोके पाकटन्ति दस्सेन्तो ‘‘सत्थुनो ही’’तिआदिमाह.

यस्मा सत्थुसासने पब्बजितस्स पब्बज्जुपगमेन सक्यपुत्तियभावो सम्पजायति, तस्मा बुद्धपुत्तभावं दस्सेन्तो ‘‘असम्भिन्नाया’’तिआदिमाह.

अलसानं भावनाय नाममत्तम्पि अजानन्तानं कायदळ्हीबहुलानं यावदत्थं भुञ्जित्वा सेय्यसुखादिअनुयुञ्जनकानं तिरच्छानकथिकानं पुग्गलानं दूरतो वज्जना कुसीतपुग्गलपरिवज्जना. ‘‘दिवसं चङ्कमेन निसज्जाया’’तिआदिना (म. नि. १.४२३; ३.७५; सं. नि. ४.१२०; अ. नि. ३.१६; विभ. ५१९; महानि. १६१) भावनारम्भवसेन आरद्धवीरियानं दळ्हपरक्कमानं कालेन कालं उपसङ्कमना आरद्धवीरियपुग्गलसेवना. तेनाह – ‘‘कुच्छिं पूरेत्वा’’तिआदि. विसुद्धिमग्गे पन जातिमहत्तपच्चवेक्खणा सब्रह्मचारिमहत्तपच्चवेक्खणाति इदं द्वयं न गहितं, थिनमिद्धविनोदनता सम्मप्पधानपच्चवेक्खणताति इदं द्वयं गहितं. तत्थ आनिसंसदस्साविताय एव सम्मप्पधानपच्चवेक्खणा गहिता होति लोकियलोकुत्तरविसेसाधिगमस्स वीरियायत्ततादस्सनभावतो. थिनमिद्धविनोदनं तदधिमुत्तताय एव गहितं, वीरियुप्पादने युत्तप्पयुत्तस्स थिनमिद्धविनोदनं अत्थसिद्धमेव. तत्थ थिनमिद्धविनोदन-कुसीतपुग्गलपरिवज्जन-आरद्धवीरियपुग्गलसेवन-तदधिमुत्तता पटिपक्खविधमनपच्चयूपसंहारवसेन, अपायपच्चवेक्खणादयो समुत्तेजनवसेन वीरियसम्बोज्झङ्गस्स उप्पादका दट्ठब्बा.

पुरिमुप्पन्ना पीति परतो उप्पज्जनकपीतिया कारणभावतो ‘‘पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा’’ति वुत्ता, तस्सा पन बहुसो पवत्तिया पुथुत्तं उपादाय बहुवचननिद्देसो, यथा सा उप्पज्जति, एवं पटिपत्ति, तस्सा उप्पादकमनसिकारो.

बुद्धानुस्सतिया उपचारसमाधिनिट्ठत्ता वुत्तं ‘‘याव उपचारा’’ति. सकलसरीरं फरमानोति पीतिसमुट्ठानेहि पणीतरूपेहि सकलसरीरं फरमानो. धम्मगुणे अनुस्सरन्तस्सपि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जतीति. एवं सेसअनुस्सतीसु पसादनीयसुत्तन्तपच्चवेक्खणायञ्च योजेतब्बं तस्सापि विमुत्तायतनभावेन तग्गतिकत्ता. समापत्तिया…पे… समुदाचरन्तीति इदञ्च उपसमानुस्सतिदस्सनं. सङ्खारानञ्हि सप्पदेसवूपसमेपि निप्पदेसवूपसमे विय तथा पञ्ञाय पवत्तितो भावनामनसिकारो किलेसविक्खम्भनसमत्थो हुत्वा उपचारसमाधिं आवहन्तो तथारूपपीतिसोमनस्ससमन्नागतो पीतिसम्बोज्झङ्गस्स उप्पादाय होतीति. पसादनीयेसु ठानेसु पसादसिनेहाभावेन थुससमहदयता लूखता, सा तत्थ आदरगारवाकरणेन विञ्ञायतीति आह ‘‘असक्कच्चकिरियाय संसूचितलूखभावे’’ति.

कायचित्तदरथवूपसमलक्खणा पस्सद्धि एव पस्सद्धिसम्बोज्झङ्गो, तस्स पस्सद्धिसम्बोज्झङ्गस्स.

पणीतभोजनसेवनताति पणीतसप्पायभोजनसेवनता. उतुइरियापथसुखग्गहणेन सप्पायउतुइरियापथग्गहणं दट्ठब्बं. तञ्हि तिविधं सप्पायं सेवियमानं कायस्स कल्लतापादनवसेन चित्तस्स कल्लतं आवहन्तं दुविधायपि पस्सद्धिया कारणं होति. अहेतुकं सत्तेसु लब्भमानं सुखं दुक्खन्ति अयमेको अन्तो, इस्सरादिविसमहेतुकन्ति पन अयं दुतियो, एते उभो अन्ते अनुपगम्म यथासकं कम्मुना होतीति अयं मज्झिमा पटिपत्ति. मज्झत्तो पयोगो यस्स होति मज्झत्तपयोगो, तस्स भावो मज्झत्तपयोगता. अयञ्हि पहाय सारद्धकायतं पस्सद्धकायताय कारणं होन्ती पस्सद्धिद्वयं आवहति, एतेनेव सारद्धकायपुग्गलपरिवज्जनपस्सद्धकायपुग्गलवसेनानं तदावहनता संवण्णिताति दट्ठब्बं.

यथासमाहिताकारसल्लक्खणवसेन गय्हमानो पुरिमुप्पन्नो समथो एव समथनिमित्तं. नानारम्मणे परिब्भमनेन विविधं अग्गं एतस्साति ब्यग्गो, विक्खेपो. तथा हि सो अनवट्ठानरसो भन्ततापच्चुपट्ठानो च वुत्तो. एकग्गताभावतो ब्यग्गपटिपक्खोति अब्यग्गो, समाधि. सो एव निमित्तन्ति पुब्बे विय वत्तब्बं. तेनाह ‘‘अविक्खेपट्ठेन च अब्यग्गनिमित्त’’न्ति.

वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना च पञ्ञावहा वुत्ता, समाधानावहापि ता होन्ति समाधानावहभावेनेव पञ्ञावहभावतोति वुत्तं ‘‘वत्थुविसद…पे… वेदितब्बा’’ति.

करणभावनाकोसल्लानं अविनाभावतो, रक्खणकोसल्लस्स च तम्मूलकत्ता ‘‘निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता’’इच्चेव वुत्तं. कसिणनिमित्तस्साति च निदस्सनमत्तं दट्ठब्बं. असुभनिमित्तस्सादिकस्सपि हि यस्स कस्सचि झानुप्पत्तिनिमित्तस्स उग्गहणकोसल्लं निमित्तकुसलता एवाति.

अतिसिथिलवीरियतादीहीति आदि-सद्देन पञ्ञापयोगमन्दतं पमोदवेकल्लञ्च सङ्गण्हाति. तस्स पग्गहणन्ति तस्स लीनस्स चित्तस्स धम्मविचयसम्बोज्झङ्गादिसमुट्ठापनेन लयापत्तितो समुद्धरणं. वुत्तञ्हेतं भगवता –

‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय . तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति. सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालेतुन्ति? एवं सन्ते’’ति (सं. नि. ५.२३४).

एत्थ च यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बं, सा अनन्तरं विभाविता एव.

अच्चारद्धवीरियतादीहीति आदि-सद्देन पञ्ञापयोगबलवतं पमोदुप्पिलावनञ्च सङ्गण्हाति. तस्स निग्गहणन्ति तस्स उद्धतचित्तस्स समाधिसम्बोज्झङ्गादिसमुट्ठापनेन उद्धतापत्तितो निसेधनं. वुत्तम्पि चेतं भगवता –

‘‘यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमयं होति. सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि…पे… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति? एवं भन्ते’’ति (सं. नि. ५.२३४).

एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बा. तत्थ पस्सद्धिसम्बोज्झङ्गस्स भावना वुत्ता एव, समाधिसम्बोज्झङ्गस्स वुच्चमाना, इतरस्स अनन्तरं वक्खति.

पञ्ञापयोगमन्दतायाति पञ्ञाब्यापारस्स अप्पभावेन. यथा हि दानं अलोभप्पधानं, सीलं अदोसप्पधानं, एवं भावना अमोहप्पधाना. तत्थ यदा पञ्ञा न बलवती होति, तदा भावना पुब्बेनापरं विसेसावहा न होति, अनभिसङ्खतो विय आहारो पुरिसस्स योगिनो चित्तस्स अभिरुचिं न जनेति, तेन तं निरस्सादं होति, तथा भावनाय सम्मदेव अवीथिपटिपत्तिया उपसमसुखं न विन्दति, तेनापि चित्तं निरस्सादं होति. तेन वुत्तं ‘‘पञ्ञापयोग…पे… निरस्सादं होती’’ति. तस्स संवेगुप्पादनं पसादुप्पादनञ्च तिकिच्छनन्ति तं दस्सेन्तो ‘‘अट्ठ संवेगवत्थूनी’’तिआदिमाह. तत्थ जातिजराब्याधिमरणानि यथारहं सुगतियं दुग्गतियञ्च होन्तीति तदञ्ञमेव पञ्चविधबन्धनादि-खुप्पिपासादि-अञ्ञमञ्ञविबाधनादिहेतुकं अपायदुक्खं दट्ठब्बं, तयिदं सब्बं तेसं तेसं सत्तानं पच्चुप्पन्नभवनिस्सितं गहितन्ति अतीते अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानि. ये पन सत्ता आहारूपजीविनो, तत्थ च उट्ठानफलूपजीविनो, तेसं अञ्ञेहि असाधारणं जीविकदुक्खं अट्ठमं संवेगवत्थु गहितन्ति दट्ठब्बं. अयं वुच्चति समये सम्पहंसनताति अयं सम्पहंसितब्बसमये वुत्तनयेन तेन संवेजनवसेन चेव पसादुप्पादनवसेन च सम्मदेव पहंसना, संवेगजननपुब्बकपसादुप्पादनेन भावनाचित्तस्स तोसनाति अत्थो.

सम्मापटिपत्तिं आगम्माति लीनुद्धच्चविरहेन समथवीथिपटिपत्तिया च सम्मा अविसमं सम्मदेव भावनापटिपत्तिं आगम्म. अलीनन्तिआदीसु कोसज्जपक्खियानं धम्मानं अनधिमत्तताय अलीनं, उद्धच्चपक्खियानं अनधिमत्तताय अनुद्धतं, पञ्ञापयोगसत्तिया उपसमसुखाधिगमेन च अनिरस्सादं, ततो एव आरम्मणे समप्पवत्तं समथवीथिपटिपन्नञ्च. तत्थ अलीनताय पग्गहे, अनुद्धतताय निग्गहे, अनिरस्सादताय सम्पहंसने न ब्यापारं आपज्जति, अलीनानुद्धतताहि आरम्मणे समप्पवत्तं, अनिरस्सादताय समथवीथिपटिपन्नं. समप्पवत्तिया वा अलीनं अनुद्धतं, समथवीथिपटिपत्तिया अनिरस्सादन्ति दट्ठब्बं. अयं वुच्चति समये अज्झुपेक्खनताति अयं अज्झुपेक्खितब्बसमये भावनाचित्तस्स पग्गहनिग्गहसम्पहंसनेसु ब्यावटतासङ्खातं पटिपक्खं अभिभुय्य पेक्खना वुच्चति.

पटिपक्खविक्खम्भनतो विपस्सनाय अधिट्ठानभावूपगमनतो च उपचारज्झानम्पि समादानकिच्चनिप्फत्तिया पुग्गलस्स समाहितभावसाधनमेवाति तत्थ समधुरभावेनाह ‘‘उपचारं वा अप्पनं वा’’ति.

उपेक्खासम्बोज्झङ्गट्ठानीया धम्माति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तानुसारेन वेदितब्बं.

अनुरोधविरोधविप्पहानवसेन मज्झत्तभावो उपेक्खासम्बोज्झङ्गस्स कारणं तस्मिं सति सिज्झनतो, असति च असिज्झनतो, सो च मज्झत्तभावो विसयवसेन दुविधोति आह ‘‘सत्तमज्झत्तता सङ्खारमज्झत्तता’’ति. तदुभये च विरुज्झनं पस्सद्धिसम्बोज्झङ्गभावनाय एव दूरीकतन्ति अनुरुज्झनस्सेव पहानविधिं दस्सेन्तेन ‘‘सत्तमज्झत्तता’’तिआदि वुत्तं. तेनेवाह ‘‘सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता’’ति. उपेक्खाय हि विसेसतो रागो पटिपक्खो. तथा चाह ‘‘उपेक्खा रागबहुलस्स विसुद्धिमग्गो’’ति (विसुद्धि. १.२६९).

द्वीहाकारेहीति कम्मस्सकतापच्चवेक्खणं अत्तसुञ्ञतापच्चवेक्खणन्ति इमेहि द्वीहि कारणेहि. द्वीहेवाति अवधारणं सङ्ख्यासमानताय. अस्सामिकभावो अनत्तनियता. सति हि अत्तनि तस्स किञ्चनभावेन चीवरं अञ्ञञ्च किञ्चि अत्तनियं नाम सिया, सो पन कोचि नत्थेवाति अधिप्पायो. अनद्धनियन्ति न अद्धानक्खमं, न चिरट्ठायि इत्तरं अनिच्चन्ति अत्थो. तावकालिकन्ति तस्सेव वेवचनं.

ममायतीति ममत्तं करोति, ‘‘मम’’न्ति तण्हाय परिग्गय्ह तिट्ठति. धनायन्ताति धनं द्रब्यं करोन्ता.

अयं सतिपट्ठानदेसना पुब्बभागमग्गवसेन देसिताति पुब्बभागियबोज्झङ्गे सन्धायाह ‘‘बोज्झङ्गपरिग्गाहिका सति दुक्खसच्च’’न्ति.

बोज्झङ्गपब्बवण्णना निट्ठिता.

चतुसच्चपब्बवण्णना

११९. यथासभावतोति अविपरीतसभावतो बाधनलक्खणतो, यो यो वा सभावो यथासभावो, ततो, रुप्पनादिकक्खळादिसभावतोति अत्थो. जनिकं समुट्ठापिकन्ति पवत्तलक्खणस्स दुक्खस्स जनिकं निमित्तलक्खणस्स समुट्ठापिकं. पुरिमतण्हन्ति दुक्खनिब्बत्तितो पुरेतरसिद्धं तण्हं.

ससन्ततिपरियापन्नानं दुक्खसमुदयानं अप्पवत्तिभावेन परिग्गय्हमानो निरोधोपि ससन्ततिपरियापन्नो विय होतीति कत्वा वुत्तं ‘‘अत्तनो वा चत्तारि सच्चानी’’ति. परस्स वाति एत्थापि एसेव नयो. तेनाह भगवा – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि, लोकसमुदयञ्च पञ्ञपेमि, लोकनिरोधञ्च पञ्ञपेमि, लोकनिरोधगामिनिपटिपदञ्च पञ्ञपेमी’’ति (सं. नि. १.१०७). कथं पन आदिकम्पिको निरोधसच्चानि परिग्गण्हातीति? अनुस्सवादिसिद्धमाकारं परिग्गण्हाति, एवञ्च कत्वा लोकुत्तरबोज्झङ्गे उद्दिस्सपि परिग्गहो न विरुज्झति. यथासम्भवतोति सम्भवानुरूपं, ठपेत्वा निरोधसच्चं सेससच्चवसेन समुदयवया वेदितब्बाति अत्थो.

चतुसच्चपब्बवण्णना निट्ठिता.

‘‘अट्ठिकसङ्खलिकं समंस’’न्तिआदिका सत्त सिवथिका अट्ठिककम्मट्ठानताय इतरासं उद्धुमातकादीनं सभावेनेवाति नवन्नं सिवथिकानं अप्पनाकम्मट्ठानता वुत्ता. द्वेयेवाति ‘‘आनापानं, द्वत्तिंसाकारो’’ति इमानि द्वेयेव. अभिनिवेसोति विपस्सनाभिनिवेसो, सो पन सम्मसनीयधम्मे परिग्गहो. इरियापथा आलोकितादयो च रूपधम्मानं अवत्थाविसेसमत्तताय न सम्मसनुपगा विञ्ञत्तिआदयो विय. नीवरणबोज्झङ्गा आदितो न परिग्गहेतब्बाति वुत्तं ‘‘इरियापथ…पे… न जायती’’ति. केसादिअपदेसेन तदुपादानधम्मा विय इरियापथादिअपदेसेन तदवत्था रूपधम्मा परिग्गय्हन्ति, नीवरणादिमुखेन च तं सम्पयुत्ता तंनिस्सयधम्माति अधिप्पायेन महासीवत्थेरो ‘‘इरियापथादीसुपिअभिनिवेसो जायती’’ति आह. अत्थि नु खो मेतिआदि पन सभावतो इरियापथादीनं आदिकम्मिकस्स अनिच्छितभावदस्सनं. अपरिञ्ञापुब्बिका हि परिञ्ञाति.

१३७. कामं ‘‘इध, भिक्खवे, भिक्खू’’तिआदिना उद्देसनिद्देसेसु तत्थ तत्थ भिक्खुग्गहणं कतं, तं पटिपत्तिया भिक्खुभावदस्सनत्थं, देसना पन सब्बसाधारणाति दस्सेतुं ‘‘यो हि कोचि, भिक्खवे’’इच्चेव वुत्तं, न भिक्खुयेवाति दस्सेन्तो ‘‘यो हि कोचि, भिक्खु वा’’तिआदिमाह. दस्सनमग्गेन ञातमरियादं अनतिक्कमित्वा जानन्ती सिखाप्पत्ता अग्गमग्गपञ्ञा अञ्ञा नाम, तस्स फलभावतो अग्गफलम्पीति आह ‘‘अञ्ञाति अरहत्त’’न्ति. अप्पतरेपि काले सासनस्स निय्यानिकभावं दस्सेन्तोति योजना.

१३८. निय्यातेन्तोति निगमेन्तो.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सतिपट्ठानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च मूलपरियायवग्गवण्णना.

पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-टीका

(दुतियो भागो)