📜
३. ओपम्मवग्गो
१. ककचूपमसुत्तवण्णना
२२२. मोळिन्ति ¶ ¶ केसरचनं. वेहायसन्ति आकासे. रतनचङ्कोटवरेनाति रतनसिलामयवरचङ्कोटकेन सहस्सनेत्तो सिरसा पटिग्गहि. ‘‘सुवण्णचङ्कोटकवरेना’’तिपि (बु. वं. अट्ठ. २३ दूरेनिदानकथा; जा. अट्ठ. १.२ अविदूरेनिदानकथा) पाठो.
साति मोळि. मोळि एतस्स अत्थीति मोळिको, मोळिको एव मोळियो. फग्गुनोति पन नामं. सङ्खाति समञ्ञा. वेलीयति खणमुहुत्तादिवसेन उपदिसीयतीति वेला, कालोति आह ‘‘तायं वेलायं…पे… अयं कालवेला नामा’’ति. वेलयति परिच्छेदवसेन तिट्ठतीति वेला, सीमा. वेलयति संकिलेसपक्खं चालयतीति वेला, सीलं. अनतिक्कमनट्ठोपि चस्स संकिलेसधम्मनिमित्तं अचलनमेव. विञ्ञुपुरिसाभावे छपञ्चवाचामत्तं ओवादे पमाणं नाम.दवसहगतं कत्वाति कीळासहितं कत्वा.
मिस्सीभूतोति अननुलोमिकसंसग्गवसेन मिस्सीभूतो. ‘‘अवण्णं भासती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘तापनपचनकोट्टनादीनी’’तिआदि वुत्तं. अधिकरणम्पि करोतीति एत्थ यथा सो अधिकरणाय परिसक्कति, तंदस्सनं ‘‘इमेसं भिक्खून’’न्तिआदि. अधिकरणं आकड्ढतीति अधिकरणं उद्दिस्स ते भिक्खू आकड्ढति, अधिकरणं वा तेसु उप्पादेन्तो आकड्ढति. उद्देसपदं वाति पदसो उद्देसमत्तं वा. नेव पियकम्यतायाति नेव अत्तनि सत्थुनो पियभावकामताय. न भेदाधिप्पायेनाति न सत्थुनो तेन भिक्खुना भेदाधिप्पायेन. अत्थकामतायाति मोळियफग्गुनस्स हितकामताय.
२२४. अवण्णभासनेति ¶ भिक्खुनीनं अगुणकथने. छन्दादीनं वत्थुभावतो कामगुणा गेहं विय गेहं, ते च ते सिता निस्सिताति गेहस्सिताति वुत्ता. तण्हाछन्दापि तासं कत्तुकामतापीति उभयेपि तण्हाछन्दा, पटिघछन्दा पन तेसं कत्तुकामता एव. फलिकमणि विय पकतिपभस्सरस्स चित्तसन्तानस्स उपसङ्गो विय विपरिणामकारणं रागादयोति आह ‘‘रत्तम्पि चित्तं विपरिणत’’न्तिआदि. हितानुकम्पीति ¶ करुणाय पच्चुपट्ठापनमाह. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) विय अन्तर-सद्दो चित्तपरियायोति आह ‘‘दोसन्तरोति दोसचित्तो’’ति.
२२५. दुब्बचताय ओवादं असम्पटिच्छन्तो चित्तेनेव पटिविरुद्धो अट्ठासि. गण्हिंसु चित्तं, हदयगाहिनिं पटिपज्जिंसूति अत्थो. पूरयिंसु अज्झासयन्ति अत्थो. एकस्मिं समये पठमबोधियं. एकासनं भोजनस्स एकासनभोजनं, एकवेलायमेव भोजनं. तञ्च खो पुब्बण्हे एवाति आह ‘‘एकं पुरेभत्तभोजन’’न्तिआदि. सत्तक्खत्तुं भुत्तभोजनम्पि इमस्मिं सुत्ते एकासनभोजनन्तेव अधिप्पेतं, न एकासनिकताय एकाय एव निसज्जाय भोजनं. ‘‘अप्पडंस…पे… सम्फस्स’’न्तिआदीसु विय अप्प-सद्दो अभावत्थोति आह ‘‘निराबाधतं, निद्दुक्खत’’न्ति. पधानादिवसेन सल्लहुकं अकिच्छं उट्ठानं सल्लहुकउट्ठानं. न एकप्पहारेनाति न एकवारेन, न एकस्मिंयेव कालेति अधिप्पायो. द्वे भोजनानीति ‘‘अपरण्हे रत्तिय’’न्ति कालवसेन द्वे भोजनानि. पञ्च गुणेति अप्पाबाधादिके पञ्च आनिसंसे. सतुप्पादकरणीयमत्तमेवाति सतुप्पादमत्तकरणीयमेव, निवारेतब्बस्स पुनप्पुनं समादपनञ्च नाहोसि.
मण्डभूमीति ओजवन्तभूमि, यत्थ परिसिञ्चनेन विना सस्सानि किट्ठानि सम्पज्जन्ति. युगे योजेतब्बानि योग्गानि, तेसं आचरियो योग्गाचरियो, तेसं सिक्खापनको. गामणिहत्थिआदयोपि ‘‘योग्गा’’ति वुच्चन्तीति आह पाळियं ‘‘अस्सदम्मसारथी’’ति. चतूसु मग्गेसु येन येन मग्गेन इच्छति. जवसमगादिभेदासु गतीसु यं यं गतिं. तं तं मग्गं आरुळ्हाव ओतिण्णायेव. नेव वारेतब्बा रस्मिविनिग्गण्हनेन. न विज्झितब्बा पतोदलट्ठिया. गमनमेवाति इमे युत्ता मम इच्छानुरूपं मन्दं गच्छन्ति, समं गच्छन्ति, सीघं गच्छन्तीति खुरेसु निमित्तग्गहणं पट्ठपेत्वा सारथिना तेसं गमनमेव पस्सितब्बं होति, न तत्थ नियोजनं ¶ . तेहिपि भिक्खूहि. पजहिंसु पजहितब्बं. सालदूसनाति सालरुक्खविसनासका. अञ्ञा च वल्लियो सालरुक्खे विनन्धित्वा ठिता. बहि नीहरणेनाति सालवनतो बहि छड्डनेन. सुसण्ठिताति सण्ठानसम्पन्ना, मरियादं ¶ बन्धित्वाति आलवालसम्पादनवसेन मरियादं बन्धित्वा. किपिल्लपुटकं तम्बकिपिल्लकपुटकं. सुक्खदण्डकहरणं आलवालब्भन्तरा.
२२६. विदेहरट्ठे जातसंवड्ढताय वेदेहिका. पण्डा वुच्चति पञ्ञा, ताय इता गता पवत्ताति पण्डिता. गहपतानीति गेहसामिनी. सोरच्चेनाति संयमेन. निवातवुत्तीति पणिपातकारी. निब्बुताति निब्बुतदुच्चरितपरिळाहा. उट्ठाहिकाति उट्ठानवीरियवती. किब्बिसाति कुरूरा.
२२७. एवं अक्खन्तिया दोसं दस्सेत्वाति ‘‘गुणवन्तो’’ति लोके पत्थटकित्तिसद्दानम्पि अक्खन्तिनिमित्तं अयसुप्पत्तिगुणपरिहानिआदिं अक्खमतायआदीनवं पकासेत्वा. वचनपथेति वचनमग्गे युत्तकालादिके. सण्हाभावोपि हि वचनस्स पवत्तिआकारोति कत्वा ‘‘वचनपथो’’ त्वेव वुत्तो. तेसंयेव कालादीनं. मेत्ता एतस्स अत्थीति मेत्तं, उप्पन्नं मेत्तचित्तं एतेसन्ति उप्पन्नमेत्तचित्ता. पुन ‘‘कालेन वा, भिक्खवे’’तिआदि (परि. ३६२, ३६३) पाळि धम्मसभावदस्सनवसेन पवत्ता ‘‘परं चोदनावसेन वदन्ता नाम इमेहि आकारेहि वदन्ती’’ति. अधिमुञ्चित्वाति अभिरतिवसेन तस्मिं पुग्गले भावनाचित्तं मुञ्चित्वा विस्सज्जेत्वा. सो पुग्गलो आरम्मणं एतस्साति तदारम्मणं, मेत्तचित्तं. यदि एवं पदेसविसयं तं कथं निप्पदेसविसयं विय होतीति चोदेन्तो ‘‘कथं तदारम्मणं सब्बावन्तं लोकं करोती’’ति आह, इतरो ‘‘पञ्च वचनपथे’’तिआदिना परिहरति. इध तदारम्मणञ्चाति तस्सेव मेत्तचित्तस्स आरम्मणं कत्वाति पाळियं वचनसेसो दट्ठब्बो. तेनाह ‘‘पुन तस्सेवा’’तिआदि. सब्बा सत्तकायसङ्खाता पजा एतस्स अत्थीति सब्बावन्तोति इममत्थं दस्सेन्तो ‘‘सब्बावन्त’’न्ति आह. विपुलेनाति महाजनारम्मणेन. महन्तपरियायो हि विपुल-सद्दो, महत्तञ्चेत्थ बहुकभावो. तेनाह ‘‘अनेकसत्तारम्मणेना’’ति. तञ्च पुग्गलन्ति पञ्च वचनपथे गहेत्वा आगतपुग्गलं. चित्तस्साति मेत्तासहगतचित्तस्स. एत्थ च मेत्तासहगतेन चेतसा विहरिस्सामाति सम्बन्धो. तत्थ कथन्ति आह ‘‘तञ्च पुग्गलं सब्बञ्च लोकं तस्स चित्तस्स आरम्मणं कत्वा अधिमुच्चित्वा’’ति.
२२८. तदत्थदीपिकन्ति ¶ ¶ या मेत्तं चेतोविमुत्तिं सम्मदेव भावेत्वा ठितस्स निब्बिकारतो केनचि विकारं न आपादेतब्बता, तदत्थजोतिकं. अपथविन्ति पथवी न होतीति अपथवी. निप्पथविन्ति सब्बेन सब्बं पथवीभावाभावं. तिरियं पन अपरिच्छिन्नाति कस्मा वुत्तं, ननु चक्कवाळपब्बतेहि तं तं चक्कवाळं परिच्छिन्दति? न, तदञ्ञचक्कवाळपथविया एकाबद्धभावतो. तिण्णञ्हि चक्कानं अन्तरसदिसे तिण्णं तिण्णं लोकधातूनं अन्तरेयेव पथवी नत्थि लोकन्तरनिरयभावतो. चक्कवाळपब्बतन्तरेहि सम्बद्धट्ठाने पथवी एकाबद्धाव. विवट्टकाले हि सण्ठहमानापि पथवी यथासण्ठितपथविया एकाबद्धाव सण्ठहति. तेनाह ‘‘तिरियं पन अपरिच्छिन्ना’’ति. इमिनाव गम्भीरभावेन वुत्तपरिमाणतो परं नत्थीति दीपितं होति.
२२९. हलिद्दीति हलिद्दिवण्णं अधिप्पेतन्ति आह ‘‘यं किञ्चि पीतकवण्ण’’न्ति. वण्णसङ्खातं रूपं अस्स अत्थीति रूपी, न रूपीति अरूपीति आह ‘‘अरूपो’’ति. तेनेवाह ‘‘सनिदस्सनभावपटिक्खेपतो’’ति.
२३०. पञ्च योजनसतानीति हिमवन्ततो समुद्दं पविट्ठट्ठानवसेन वुत्तं, न अनोतत्तदहमुखतो. अञ्ञा नदियो उपादाय लब्भमानं गम्भीरतं अप्पमेय्यउदकतञ्च गहेत्वा ‘‘गम्भीरा अप्पमेय्या’’ति वुत्तं. अट्ठकथायं पन तिणुक्काय तापेतब्बत्ताभावदस्सनपरमेतन्ति वुत्तं ‘‘एतेन पयोगेना’’तिआदि.
२३१. तूलिनी विय तूलिनीति आह ‘‘सिम्बलितूललतातूलसमाना’’ति. सस्सरन्ति एवंपवत्तो सद्दो सस्सरसद्दो. अनुरवदस्सनञ्हेतं. तथा भब्भरसद्दो. सब्बमेतं मेत्ताविहारिनो चित्तस्स दूसेतुं असक्कुणेय्यभावदस्सनपरं. अयञ्हेत्थ सङ्खेपत्थो – यथा महापथवी केनचि पुरिसेन अपथविं कातुं न सक्का, यथा आकासे किञ्चि रूपं पट्ठपेतुं न सक्का, यथा गङ्गाय उदकं तिणुक्काय तापेतुं न सक्का, यथा च बिळारभस्तं थद्धं फरुसञ्च सम्फस्सं कातुं न सक्का, एवमेवं मेत्ताय चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय पञ्च वचनपथे गहेत्वा आगतपुरिसेन केनचि परियायेन चित्तस्स अञ्ञथत्तं कातुं न सक्काति.
२३२. ओचरकाति ¶ ¶ परूपघातवसेन हीनकम्मकारिनो. तेनाह ‘‘नीचकम्मकारका’’ति. अनधिवासनेनाति अक्खमनेन. मय्हं ओवादकरो न होतीति परम्हि अनत्थकारिम्हि चित्तपदोसनेन आघातुप्पादनेन मम सासने सम्मापटिपज्जमानो नाम न होति.
२३३. अणुन्ति अप्पकं तनु परित्तकं. थूलन्ति महन्तं ओळारिकं. वचनपथस्स पन अधिप्पेतत्ता तं सावज्जविभागेन गहेतब्बन्ति आह ‘‘अप्पसावज्जं वा महासावज्जं वा’’ति. खन्तिया इदं भारियं न होतीति अवोचुं ‘‘अनधि…पे… पस्सामा’’ति. दीघरत्तन्ति चिरकालं, अच्चन्तमेवाति अत्थो. अच्चन्तञ्च हितसुखं नाम अञ्ञाधिगमेनेवाति आह ‘‘अरहत्तेन कूटं गण्हन्तो’’ति.
ककचूपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
२. अलगद्दूपमसुत्तवण्णना
२३४. बाधयिंसूति ¶ (सारत्थ. टी. पाचित्तिय ३.४१७) हनिंसु. तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो, अनतिक्कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका. तेनाह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति. आनन्तरियधम्माति आनन्तरियसभावचेतनाधम्मा. तत्रायं वचनत्थो – चुतिअनन्तरफलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्ता, तन्निब्बत्तनेन अनन्तरकरणसीला, अनन्तरपयोजनाति वा आनन्तरिका, ते एव आनन्तरियाति वुत्ता. कम्मानि एव अन्तरायिकाति कम्मन्तरायिका. मोक्खस्सेव अन्तरायं करोति, न सग्गस्स मिच्छाचारलक्खणाभावतो. न हि भिक्खुनिया धम्मरक्खितभावो अत्थि. पाकतिकभिक्खुनीवसेन चेतं वुत्तं, अरियाय पन पवत्तं अपायसंवत्तनियमेव. नन्दमाणवको चेत्थ निदस्सनं. उभिन्नं समानच्छन्दतावसेन वा असग्गन्तरायिकता, मोक्खन्तरायिकता पन मोक्खत्थपटिपत्तिया विदूसनतो, अभिभवित्वा पन पवत्तियं ¶ सग्गन्तरायिकतापि न सक्का निवारेतुन्ति. अहेतुकदिट्ठिअकिरियदिट्ठिनत्थिकदिट्ठियोव नियतभावं पत्ता नियतमिच्छादिट्ठिधम्मा. पटिसन्धिधम्माति पटिसन्धिचित्तुप्पादमाह. पण्डकादिग्गहणञ्चेत्थ निदस्सनमत्तं सब्बायपि अहेतुकपटिसन्धिया विपाकन्तरायिकभावतो. या हि अरिये उपवदति, सा चेतना अरियूपवादधम्मा. ततो परन्ति खमापनतो उपरि. यं पनेत्थ वत्तब्बं, तं महासीहनादस्स लीनत्थपकासने वुत्तमेव. याव भिक्खुभावं पटिजानाति पाराजिकं आपन्नो. न वुट्ठाति सेसं गरुकापत्तिं. न देसेति लहुकापत्तिं.
अयं भिक्खु अरिट्ठो. रसेन रसं संसन्दित्वाति अनवज्जेन पच्चयपरिभुञ्जनरसेन सावज्जं कामगुणपरिभोगरसं समानेत्वा. उपनेन्तो वियाति बन्धनं उपनेन्तो विय. ‘‘घटेन्तो विया’’तिपि पाठो. उपसंहरन्तो वियाति सदिसतं उपसंहरन्तो विय एकन्तसावज्जे अनवज्जभावपक्खेपेन. पापकन्ति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापकं. सेतुकरणवसेन महासमुद्दं बन्धन्तेन विय. सब्बञ्ञुतञ्ञाणेन ‘‘सावज्ज’’न्ति दिट्ठं ‘‘अनवज्ज’’न्ति गहणेन तेन पटिविरुज्झन्तो. एकन्ततो अनन्तरायिकन्ति गहणेन वेसारज्जञाणं पटिबाहन्तो. कामकण्टकेहि अरियमग्गसम्मापटिपत्ति न उपक्किलिस्सतीति वदन्तो ‘‘अरियमग्गे खाणुकण्टकादीनि ¶ पक्खिपन्तो’’ति वुत्तो. पठमपाराजिकसिक्खापदसङ्खाते, ‘‘अब्रह्मचरियं पहाया’’ति (दी. नि. १.८, १९४) आदिदेसनासङ्खाते च आणाचक्के.
पुच्छमाना समनुयुञ्जन्ति नाम. पुच्छा हि अनुयोगोति. तेनाधिगताय लद्धिया अनुवज्जनत्थं पच्चनुभासनेन पुन पटिजानापनं पतिट्ठापनं, तं पनस्स आदाय समादापनं विय होतीति आह ‘‘समनुगाहन्ति नामा’’ति. तस्सा पन लद्धिया अनुयुञ्जिताय वुच्चमानम्पि कारणं कारणपतिरूपकमेवाति तस्स पुच्छनं समनुभासनं. अनुदहनट्ठेन अनुपायपटिपत्तिया सम्पति आयतिञ्च अनुदहनट्ठेन. महाभितापनट्ठेन अनवट्ठितसभावताय. इत्तरपच्चुपट्ठानट्ठेन मुहुत्तरमणीयताय. तावकालिकट्ठेन परेहि अभिभवनीयताय. सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन छेदनभेदनादिअधिकरणभावेन. उग्घाटसदिसताय ¶ अधिकुट्टनट्ठेन. अवणे वणं उप्पादेत्वा अन्तो अनुपविसनसभावताय विनिविज्झनट्ठेन. दिट्ठधम्मिकसम्परायिकअनत्थनिमित्तताय सासङ्कसप्पटिभयट्ठेन.दिट्ठिथामेनाति तस्सा दिट्ठिया थामगतभावेन. दिट्ठिपरामासेनाति दिट्ठिसङ्खातपरामसनेन. दिट्ठियेव हि धम्मसभावं अतिक्कमित्वा परतो आमसनेन परामासो. अभिनिविस्साति तण्हाभिनिवेसपुब्बङ्गमेन दिट्ठाभिनिवेसेन ‘‘इदमेवेत्थ तथ’’न्ति अभिनिविसित्वा. यस्मा हि अभिनिवेसनं तत्थ अभिनिविट्ठं नाम होति.तस्मा आह ‘‘अधिट्ठहित्वा’’ति.
२३५. नत्थीति वत्तुकामोपीति अत्तनो लद्धिं निगुहेतुकामताय अवजानितुकामोपि. सम्पटिच्छति पटिजानाति. द्वे कथाति विसंवादनकथं सन्धाय वदति. अभूतकथा हि पुब्बे पवत्ता भूतकथाय वसेन द्वे कथाति वुच्चति.
२३६. कस्स खो नामाति इमिना सत्था ‘‘न मम तुय्हं तादिसस्स अत्थाय धम्मदेसना नाम भूतपुब्बा’’ति दस्सेति. तेनाह ‘‘खत्तियस्स वा’’तिआदि.
ञाणमया उस्मा एतस्स अत्थीति उस्मी, तथारूपेहि पच्चयेहि अनुस्मीकतो तस्मिं अत्तभावे पटिवेधगब्भोअपि उस्मीकतोति विकतभावतो पञ्ञाबीजमस्स इमस्मिं धम्मविनये अपि नु अत्थीति भगवा भिक्खू पुच्छति. ते पटिक्खिपन्ता वदन्ति ठानगतेन दुच्चरितेन ञाणुपहतभावं सम्पस्सन्ता. नित्तेजभूतोति नित्तेजं भूतो तेजोहानिप्पत्तो. ततो एव भिक्खूनम्पि ¶ सम्मुखा ओलोकेतुं असमत्थताय पत्तक्खन्धो अधोमुखो. सहधम्मिकं किञ्चि वत्तुं अविसहनतो अप्पटिभानो. सम्पत्तूपगन्ति सम्पत्तिआवहं. पटिप्पस्सम्भेन्तोति पटिसेधेन्तो.
२३७. अन्तरायकरलद्धिया सभावविभावनेन परिसं सोधेति. निस्सारेति नीहरति अविसुद्धदिट्ठिताय. कस्सचि बुद्धानुभावं अजानन्तस्स. तस्स हि एवं भवेय्य ‘‘सहसा कथित’’न्ति. न हि कदाचि बुद्धानं सहसा किरिया नाम अत्थि. अस्साति ‘‘कस्सची’’ति वुत्तभिक्खुस्स. सुत्वापि ¶ तुण्हीभावं आपज्जेय्याति अथापि सियाति सम्बन्धो. तं सब्बन्ति ‘‘सचे ही’’तिआदिना वुत्तं सब्बं परिकप्पनं. न करिस्सन्तीति परिसाय लद्धिं सोधेतीति सम्बन्धो. लद्धिं पकासेन्तोति महासावज्जतावसेन पकासेन्तो. सञ्ञावितक्केहीति सुभनिमित्तानुब्यञ्जनग्गाहादिवसेन पवत्तेहि सञ्ञावितक्केहि. तेनाह ‘‘किलेसकामसम्पयुत्तेही’’ति. मेथुनसमाचारन्ति इदं अधिकारवसेन वुत्तं. तदञ्ञम्पि पन – ‘‘अपिच खो मातुगामस्स उच्छादनं परिमद्दनं नहापनं सम्बाहनं सादियती’’तिआदिना (अ. नि. ७.५०) आगतं विसभागवत्थुविसयं आमिसपरिभोगं. ‘‘अञ्ञत्रेव कामेहि अञ्ञत्र कामसञ्ञाहि अञ्ञत्र कामवितक्केहि समाचरिस्सती’’ति नेतं ठानं विज्जति.
२३८. योनिसो पच्चवेक्खणेन नत्थि एत्थ छन्दरागोति निच्छन्दरागो, तं निच्छन्दरागं. कदाचि उपोसथिकभावेन समादिन्नसीलापि होन्ति कदाचि नोति अनिबद्धसीलानं गहट्ठानं. सीलसमादानभावतो अन्तरायकरं. वत्थुकामानं सच्छन्दरागपरिभोगञ्च. अपच्चवेक्खणेन भिक्खूनं आवरणकरं. पच्चयानं सच्छन्दरागपरिभोगञ्च. अयं अरिट्ठो दुग्गहिताय परियत्तिया वसेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवतीति एवं सञ्ञा मा होन्तूति दुग्गहिताय परियत्तिया दोसं दस्सेन्तो आह. उग्गण्हन्तीति सज्झायन्ति चेव वाचुग्गतं करोन्ता धारेन्ति चाति अत्थो.
सुत्तन्तिआदिना नवप्पभेदम्पि परियत्तिधम्मं परियादियति. कथं सुत्तं नवप्पभेदं? सगाथकञ्हि सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणं, तदुभयविनिमुत्तञ्च सुत्तं उदानादिविसेससञ्ञाविरहितं नत्थि, यं सुत्तङ्गं सिया, मङ्गलसुत्तादीनञ्च सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्चते –
सुत्तन्ति ¶ सामञ्ञविधि, विसेसविधयो परे;
सनिमित्ता निरूळ्हत्ता, सहताञ्ञेन नञ्ञतो. (दी. नि. टी. १.निदानकथावण्णना; अ. नि. टी. २.४.६; सारत्थ. टी. १.बाहिरनिदानकथा);
सब्बस्सपि ¶ हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तेनेवाह आयस्मा महाकच्चानो नेत्तियं (नेत्ति. १.सङ्गहवार) ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति. ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. ६५५, १२४२), सकवादे पञ्च सुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) एवमादि च एतस्स अत्थस्स साधकं. तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति. गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तं. पुच्छाविस्सज्जनञ्हि ‘‘ब्याकरण’’न्ति वुच्चति, ब्याकरणमेव वेय्याकरणं.
एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति गेय्यादिसञ्ञानं अनोकासभावतो, ‘‘गाथाविरहे सती’’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु, सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु, ‘‘वुत्तञ्हेत’’न्ति (इतिवु. १) आदिवचनसम्बन्धेसु, अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथा-उदान-इतिवुत्तक-अब्भुतधम्म-सञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा, सतिपि पञ्हविस्सज्जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो. यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतोति. ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्था एवाति? न तदवत्था सोधितत्ता. सोधितञ्हि पुब्बे ‘‘गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्त’’न्ति.
यञ्च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति (खु. पा. ५.१; सु. नि. २६१), तं न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो. न हि ¶ तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, किन्तु सुत्तभावेनेव. तेनेव हि अट्ठकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं कतं. यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो सिया’’ति ¶ , तदपि नत्थि, यस्मा सहताञ्ञेन. सह गाथाहीति हि सगाथकं, सहभावो च नाम अत्थतो अञ्ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तपदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि. यदपि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न अञ्ञतो. अञ्ञा एव हि ता गाथा जातकादिपरियापन्नत्ता, अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति. एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बो.
अत्थत्थन्ति अत्थभूतं यथाभूतं अत्थं. अनत्थम्पि केचि विपल्लासवसेन ‘‘अत्थो’’ति गण्हन्तीति ‘‘अत्थत्थ’’न्ति विसेसेत्वा वुत्तं. कारणत्थन्ति कारणभूतं अत्थं, सीलं समाधिस्स कारणं, समाधि विपस्सनायाति एवं तस्स तस्स कारणभूतं अत्थं. तेनाह ‘‘इमस्मिं ठाने सील’’न्तिआदि. तेनेतं दस्सेति – इमस्मिं ठाने सीलं कथितं, तञ्च यावदेव समाधत्थं, समाधि विपस्सनत्थो, विपस्सना मग्गत्था, मग्गो फलत्थो, वट्टं कथितं यावदेव विवट्टाधिगमत्थन्ति जानितुं न सक्कोन्तीति. एवं पाळियं ‘‘अत्थ’’न्ति इमिना भासितत्थपयोजनत्थानं गहितता वेदितब्बा. न परिग्गण्हन्तीति न विचारेन्ति, निज्झानपञ्ञाक्खमा न होन्ति, निज्झायित्वा पञ्ञाय रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो. इति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स मोक्खपयोजना हुत्वा धम्मं परियापुणन्ति. वादप्पमोक्खो वा निन्दापमोक्खो. यस्स चाति यस्स च सीलादिपूरणेन पत्तब्बस्स, मग्गस्स वा तदधिगमेन पत्तब्बस्स, फलस्स वा तदधिगमेन पत्तब्बस्स, अनुपादाविमोक्खस्स वा अत्थाय. धम्मं परियापुणन्ति, ञायेन परियापुणन्तीति अधिप्पायो. नानुभोन्ति न विन्दन्ति. तेसं ते धम्मा दुग्गहिता उपारम्भमानदप्पमक्खपळासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति.
२३९. अलं ¶ परियत्तो गदो अस्साति अलगद्दो अनुनासिकलोपं द-कारागमञ्च कत्वा. वट्टदुक्खकन्तारतो नित्थरणत्थाय परियत्ति नित्थरणपरियत्ति. भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको विय भण्डागारिको, धम्मरतनानुपालको. अञ्ञं अत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति. ‘‘वंसानुरक्खकोवा’’ति अवधारणं सीहावलोकनञायेन तन्तिधारकोव पवेणिपालकोवाति पुरिमपदद्वयेपि योजेतब्बं.
यदि तन्तिधारणादिअत्थं बुद्धवचनस्स परियापुणनं भण्डागारिकपरियत्ति, कस्मा ‘‘खीणासवस्सा’’ति विसेसेत्वा वुत्तं, ननु एकच्चस्स पुथुज्जनस्सपि अयं नयो लब्भतीति अनुयोगं ¶ सन्धायाह ‘‘यो पना’’तिआदि. अत्तनो ठानेति नित्थरणट्ठाने. कामं पुथुज्जनो ‘‘पवेणिं पालेस्सामी’’ति अज्झासयेन परियापुणाति. अत्तनो पन भवकन्तारतो अनित्तिण्णत्ता तस्स सा परियत्ति नित्थरणपरियत्ति एव नाम होतीति अधिप्पायो. तेनाह ‘‘पुथुज्जनस्सा’’तिआदि.
निज्झानं खमन्तीति निज्झानपञ्ञं खमन्ति. तत्थ तत्थ आगते सीलादिधम्मे निज्झायित्वा पञ्ञाय रोचेत्वा याथावतो गहेतब्बा होन्ति. तेनाह ‘‘इध सील’’न्तिआदि. न केवलं सुग्गहितं परियत्तिं निस्साय मग्गभावनाफलसच्छिकिरिया, परवादनिग्गहसकवादपतिट्ठापनादीनिपि इज्झन्तीति दस्सेतुं ‘‘परवादे’’तिआदि वुत्तं. तेनाह ‘‘उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहं निग्गहित्वा’’तिआदि (दी. नि. २.२६८). इच्छितिच्छितट्ठानन्ति दिट्ठिविनिवेठनादिवसेन इच्छितं इच्छितं पाळिपदेसं. मोचेतुन्ति अपनेतुं. अहिताय दुक्खाय असंवत्तनम्पि तदभावे उप्पज्जनकहितसुखस्स कारणमेव तस्मिं सति भावतोति. सुग्गहितअलगद्दस्सपि हिताय सुखाय संवत्तनता दट्ठब्बा.
२४०. उत्तरन्ति एतेनाति उत्तरो, सिनन्ति बन्धन्तीति सेतु, उत्तरो च सो सेतु चाति उत्तरसेतु. कूलं परतीरं वहति पापेतीति कुल्लं. कलापं कत्वा बद्धोति वेळुनळादीहि कलापवसेन बद्धो. अणुन्ति इदं अट्ठसमापत्तिआरम्मणं सञ्ञोजनं सन्धाय वदति. थूलन्ति ¶ इतरं. दिट्ठिन्ति यथाभूतदस्सनं, विपस्सनन्ति अत्थो. एवं परिसुद्धं एवं परियोदातन्ति तेभूमकेसु धम्मेसु ञातं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति, एवं तण्हादिट्ठिसंकिलेसाभावेन सब्बसो विसुद्धं, परिसुद्धत्ता एव परियोदातं. न अल्लीयेथाति निकन्तिवसेन न निस्सयेथ. न केलायेथाति न ममायेथ. न धनायेथाति धनं द्रब्यं न कयिराथ. उभयत्थाति समथे विपस्सनाय च.
असद्धम्मेतिआदीसु असतं हीनज्झासयानं धम्मोति असद्धम्मो. गामवासीनं धम्मोति गामधम्मो. किलेसानं वस्सनसभावताय वसलधम्मो. किलेसेहि दूसितत्ता थूलत्ता च दुट्ठुल्लो. उदकसुद्धिपरियोसानताय ओदकन्तिको. ‘‘धम्मापि वो पहातब्बा’’ति इमिनापि ओवादेन भिक्खू उद्दिस्स कथेन्तोपि अरिट्ठंयेव निग्गण्हाति.
२४१. तिविधग्गाहवसेनाति तण्हामानदिट्ठिग्गाहवसेन. यदि एवं ‘‘अहं ममाति गण्हाती’’ति गाहद्वयमेव कस्मा वुत्तन्ति? नयिदमेवं तत्थापि गाहत्तयस्सेव वुत्तत्ता. ‘‘अह’’न्ति ¶ हि इमिना मानदिट्ठिग्गाहा वुत्ता ‘‘अहमस्मी’’ति गाहसामञ्ञतो. दिट्ठिपि दिट्ठिट्ठानं पुरिमुप्पन्नाय दिट्ठिया उत्तरदिट्ठिया सक्कायदिट्ठिया सस्सतदिट्ठिया च कारणभावतो. आरम्मणं पञ्च खन्धा, रूपारम्मणादीनि च. दिट्ठिया पच्चयो अविज्जा-फस्स-सञ्ञा-वितक्क-अयोनिसोमनसिकार-पापमित्तपरतोघोसादिको दिट्ठिया उपनिस्सयादिपच्चयो. वुत्तञ्हेतं पटिसम्भिदायं (पटि. म. १.१२४)‘‘कतमानि अट्ठ दिट्ठिट्ठानानि अविज्जापि फस्सोपि सञ्ञापि वितक्कोपि अयोनिसोमनसिकारोपि पापमित्तोपि परतोघोसोपि दिट्ठिट्ठान’’न्तिआदि. रूपारम्मणाति रुप्पनसभावधम्मारम्मणा. रूपं पन अत्ताति न वत्तब्बं इध ‘‘रूपं अत्ततो समनुपस्सती’’ति (सं. नि. ३.८१, ३४५) इमस्स गाहस्स अनधिप्पेतत्ता. सो हि ‘‘यम्पि तं दिट्ठिट्ठान’’न्तिआदिना परतो वुच्चति. इध पन ‘‘रूपवन्तं अत्तानं समनुपस्सति, अत्तनि रूपं, रूपस्मिं अत्तान’’न्ति इमे तयो गाहा अधिप्पेताति केचि, तदयुत्तं. यस्मा रूपं अत्ता न होति, अत्तग्गाहस्स पन आलम्बनं होति, अत्तसभावेयेव वा रूपादिधम्मे आरब्भ अत्तदिट्ठि उप्पज्जति, न अत्तानं तस्स परमत्थतो अनुपलब्भनतो, तस्मा रूपादिआरम्मणाव अत्तदिट्ठीति कत्वा ¶ वुत्तं, रूपं पन ‘‘अत्ता’’ति न वत्तब्बन्ति अयमेत्थ अत्थो. ‘‘यम्पि तं दिट्ठिट्ठान’’न्तिआदिना पन विपस्सनापटिविपस्सना विय दिट्ठिअनुपस्सना नाम दस्सिता.
गन्धरसफोट्ठब्बायतनानं सम्पत्तगाहिन्द्रियविसयताय पत्वा गहेतब्बता. तञ्हि तस्स अत्तनो विसयं परिभुत्वा सम्बन्धं हुत्वा गण्हाति. अवसेसानि सत्तायतनानि विञ्ञातं नाम मनसा विञ्ञातब्बतो. अञ्ञथा इतरेसम्पि विञ्ञातता सिया. पत्तन्ति अधिगतं. परियेसितन्ति गवेसितं. अनुविचरितन्ति चिन्तितं. तेनाह ‘‘मनसा’’ति. एत्थ च पत्तपरियेसनानं अपटिक्खेपस्स, विसुं, एकज्झं पटिक्खेपस्स च वसेन चतुक्कोटिकं दस्सेत्वा पत्तपरियेसितेहि अनुविचरितस्स भेदं दस्सेतुं ‘‘लोकस्मिञ्ही’’तिआदि वुत्तं. परियेसित्वा पत्तं पठमं चेतसा पच्छा कायेन पत्तत्ता पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम केवलं परियेसितभावतो. अपरियेसित्वा पत्तञ्च नोपत्तञ्च मनसा अनुविचरितब्बतो मनसानुविचरितं नाम.
अयञ्च विकप्पो आकुलो वियाति ‘‘अथ वा’’तिआदि वुत्तं. पत्तट्ठेनाति पत्तभावेन पत्ततासामञ्ञेन. अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम पत्तिया परियेसनाय च अभावतो. सब्बं वा एतन्ति ‘‘परियेसित्वा पत्तम्पी’’तिआदिना वुत्तं चतुब्बिधम्पि. इमिनाति ‘‘यम्पि तं दिट्ठिट्ठानं’’तिआदिवचनेन. विञ्ञाणारम्मणा तण्हामानदिट्ठियो कथिता पारिसेसञायेन ¶ . एवं पारिसेसञायपरिग्गहे किं पयोजनन्ति आह ‘‘देसनाविलासेना’’तिआदि. येसं विनेय्यानं देसेतब्बधम्मस्स सरूपं अनामसित्वा आरम्मणकिच्च-सम्पयुत्तधम्म-फलविसेसादि-पकारन्तरविभावनेन पटिवेधो होति, तेसं तप्पकारभेदेहि धम्मेहि, येसं पन येन एकेनेव पकारेन सरूपेनेव वा विभावने कते पटिवेधो होति, तेसं तं वत्वा धम्मिस्सरत्ता तदञ्ञं निरवसेसाकारविभावनञ्च देसनाविलासो. तेनाह ‘‘दिट्ठादिआरम्मणवसेन विञ्ञाणं दस्सित’’न्ति.
दिट्ठिट्ठानन्ति दिट्ठि एव दिट्ठिट्ठानं, तं हेट्ठा वुत्तनयमेव. यं रूपं एसा दिट्ठि ‘‘लोको च अत्ता चा’’ति गण्हाति. तं रूपं सन्धाय ‘‘सो लोको सो अत्ता’’ति वचनं वुत्तन्ति योजना. सो पेच्चभविस्सामीति ¶ उद्धमाघातनिकवादवसेनायं दिट्ठीति आह ‘‘सो अहं परलोकं गन्त्वा निच्चो भविस्सामी’’तिआदि. धुवोति थिरो. सस्सतोति सब्बदाभावी. अविपरिणामधम्मोति जराय मरणेन च अविपरिणामेतब्बसभावो, निब्बिकारोति अत्थो. तम्पि दस्सनन्ति तम्पि तथावुत्तं दिट्ठिदस्सनं अत्तानं विय तण्हादिट्ठिग्गाहविसेसेन गण्हाति. तेनाह ‘‘एतं ममा’’तिआदि. दिट्ठारम्मणाति दिट्ठिविसया. कथं पन दिट्ठि दिट्ठिविसया होतीति आह ‘‘विपस्सनाया’’तिआदि. पटिविपस्सनाकालेति यमकतो सम्मसनादिकालं सन्धायाह. तत्थ अक्खरचिन्तकानं सद्दे विय, वेदज्झायीनं वेदसत्थे विय च दिट्ठियं दिट्ठिगतिकानं दिट्ठिग्गाहप्पवत्ति दट्ठब्बा.
समनुपस्सतीति पदस्स च तस्सो समनुपस्सना अत्थोति योजना. तेन समनुपस्सना नाम चतुब्बिधाति दस्सेति. तत्थ ञाणं ताव समविसमं सम्मा याथावतो अनुपस्सतीति समनुपस्सना. इतरा पन संकिलेसवसेन अनु अनु पस्सन्तीति समनुपस्सना. यदि एवं होतु ताव दिट्ठिसमनुपस्सना मिच्छादस्सनभावतो, कथं तण्हामानाति? तण्हायपि सत्तानं पापकरणे उपायदस्सनवसेन पञ्ञापतिरूपिका पवत्ति लब्भतेव, याय वञ्चननिकतिसाचियोगा सम्भवन्ति. मानोपि सेय्यादिना दस्सनवसेनेव तथा अत्तानं ऊहतीति तण्हामानानं समनुपस्सनापतिरूपिका पवत्ति लब्भतीति दट्ठब्बं. अविज्जमानेति ‘‘एतं ममा’’ति एवं गहेतब्बे तण्हावत्थुस्मिं अज्झत्तखन्धपञ्चके अनुपलब्भमाने विनट्ठे. न परितस्सति भयपरित्तासतण्हापरित्तासानं मग्गेन समुग्घातितत्ता.
२४२. चतूहि कारणेहीति ‘‘असति न परितस्सती’’ति वुत्तम्पि इतरेहि तीहि सह गहेत्वा वुत्तं. चतूहि कारणेहीति चतुक्कोटिकसुञ्ञताकथनस्स कारणेहि. बहिद्धा असतीति बाहिरे ¶ वत्थुस्मिं अविज्जमाने. सा पनस्स अविज्जमानता लद्धविनासेन वा अलद्धालाभेन वाति पाळियं – ‘‘अहु वत मे, तं वत मे नत्थि, सिया वत मे, तं वताहं न लभामी’’ति वुत्तन्ति तदुभयं परिक्खारवसेन विभजित्वा तत्थ परितस्सनं दस्सेतुं ‘‘बहिद्धा परिक्खारविनासे’’तिआदि वुत्तं. तत्थ यानं ‘‘रथो वय्ह’’न्ति एवमादि. वाहनं हत्थिअस्सादि.
येहि ¶ किलेसेहीति येहि असन्तपत्थनादीहि किलेसेहि. एवं भवेय्याति एवं ‘‘अहु वत मे’’तिआदिना चोदनादि भवेय्य. दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानन्ति एत्थ अपरापरं पवत्तासु दिट्ठीसु या परतो उप्पन्ना दिट्ठियो, तासं पुरिमुप्पन्ना दिट्ठियो कारणट्ठेन दिट्ठिट्ठानानि. अधिकरणट्ठेन दिट्ठाधिट्ठानानि, परियुट्ठानप्पत्तिया सब्बापि दिट्ठिपरियुट्ठानानि. ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (म. नि. २.२०२, ४२७; ३.२७-२९; उदा. ५५; महानि. २०; नेत्ति. ५९) पवत्तिया अभिनिवेसा. अप्पहीनभावेन सन्ताने सयन्तीति अनुसयाति एवं दिट्ठिट्ठानादीनं पदानं विभागो वेदितब्बो. तण्हादीहि कम्पनियताय सब्बसङ्खाराव इञ्जितानीति सब्बसङ्खारइञ्जितानि. सेसपदद्वयेपि एसेव नयो. उपधीयति एत्थ दुक्खन्ति उपधि, खन्धाव उपधि खन्धूपधि. एस नयो सेसेसुपि. तदेव च आगम्म तण्हा खीयति विरज्जति निरुज्झतीति योजना. उच्छिज्जिस्सामि नामस्सूतिआदीसु निपातमत्तं, संसये वा. तासोति अत्तनियाभावं पटिच्च तण्हापरित्तासो चेव भयपरित्तासो च. तेनाह ‘‘तासो हेसो’’तिआदि. नो चस्सं,नो च मे सियाति ‘‘अह’’न्ति किर कोचि नो चस्सं, ‘‘मे’’ति च किञ्चि नो सियाति. तासप्पतीकारदस्सनञ्हेतं.
२४३. एत्तावताति ‘‘एवं वुत्ते’’तिआदिना, पुच्छानुसन्धिवसेन पवत्ताय ‘‘छयिमानि, भिक्खवे, दिट्ठिट्ठानानी’’तिआदिना (म. नि. १.२४१) वा. सापि हि अज्झत्तखन्धविनासे परितस्सनकं दस्सेत्वा अपरितस्सनकं दस्सेन्ती पवत्ताति तस्सनकस्स सुञ्ञतादस्सनं अकिच्चसाधकम्पि सुञ्ञतादस्सनमेवाति इमेसं वसेन ‘‘चतुक्कोटिका सुञ्ञता कथिता’’ति वुत्तं. बहिद्धा परिक्खारन्ति बाहिरं सविञ्ञाणकं अविञ्ञाणकञ्च सत्तोपकरणं. तञ्हि जीवितवुत्तिया परिक्खारकट्ठेन ‘‘परिक्खारो’’ति वुत्तं. परिग्गहं नाम कत्वाति ‘‘मम इद’’न्ति परिग्गहेतब्बताय परिग्गहितं नाम कत्वा. सब्बोपि दिट्ठिग्गाहो ‘‘अत्ता निच्चो धुवो सस्सतो, अत्ता उच्छिज्जति विनस्सती’’तिआदिना अत्तदिट्ठिसन्निस्सयोयेवाति वुत्तं ‘‘सक्कायदिट्ठिपमुखा द्वासट्ठिदिट्ठियो’’ति. अयाथावग्गाहिना अभिनिवेसनपञ्ञापनानं उपत्थम्भभावतो दिट्ठि एव निस्सयोति दिट्ठिनिस्सयो. परिग्गण्हेय्याति निच्चादिविसेसयुत्तं कत्वा ¶ परिग्गण्हेय्य. किमेवं परिग्गहेतुं सक्कुणेय्य ¶ ? सब्बत्थाति ‘‘तं, भिक्खवे, अत्तवादुपादानं उपादियेथ, तं, भिक्खवे, दिट्ठिनिस्सयं निस्सयेथा’’ति एतेसुपि.
२४४. अत्तनि वा सतीति यस्स अत्तनो सन्तकभावेन किञ्चि अत्तनियन्ति वुच्चेय्य, तस्मिं अत्तनि सति, सो एव पन अत्ता परमत्थतो नत्थीति अधिप्पायो. सक्का हि वत्तुं बाहिरकपरिकप्पितो अत्ता ‘‘परमत्थो’’ति? सिया खन्धपञ्चकं ञेय्यसभावत्ता यथा तं घटो, यदि पन तदञ्ञं नाम किञ्चि अभविस्स, न तं नियमतो विपरीतं सियाति? न च सो परमत्थतो अत्थि पमाणेहि अनुपलब्भमानत्ता तुरङ्गमविसाणं वियाति. अत्तनिये वा परिक्खारे सतीति ‘‘इदं नाम अत्तनो सन्तक’’न्ति तस्स किञ्चनभावेन निच्छिते किस्मिञ्चि वत्थुस्मिं सति. अत्तनो इदन्ति हि अत्तनियन्ति. अहन्ति सतीति ‘‘अहं नामाय’’न्ति अहंकारवत्थुभूते परमत्थतो निद्धारितसरूपे किस्मिञ्चि सति तस्स सन्तकभावेन ममाति किञ्चि गहेतुं युत्तं भवेय्य. ममाति सति ‘‘अह’’न्ति एत्थापि एसेव नयो. इति परमत्थतो अत्तनो अनुपलब्भमानत्ता अत्तनियं किञ्चि परमत्थतो नत्थेवाति सब्बसङ्खारानं अनत्तताय अनत्तनियतं, अनत्तनियताय च अनत्तकतं दस्सेति. भूततोति भूतत्थतो. तथतोति तथसभावतो. थिरतोति ठितसभावतो निब्बिकारतो.
यस्मा हुत्वा न होतीति यस्मा पुब्बे असन्तं पच्चयसमवायेन हुत्वा उप्पज्जित्वा पुन भङ्गुपगमेन न होति, तस्मा न निच्चन्ति अनिच्चं, अधुवन्ति अत्थो. ततो एव उप्पादवयवत्तितोति उप्पज्जनवसेन निरुज्झनवसेन च पवत्तनतो. सभावविगमो इध विपरिणामो, खणिकता तावकालिकता, निच्चसभावाभावो एव निच्चपटिक्खेपो. अनिच्चधम्मा हि तेनेव अत्तनो अनिच्चभावेन अत्थतो निच्चतं पटिक्खिपन्ति नाम. तथा हि वुत्तं ‘‘न निच्चन्ति अनिच्च’’न्ति. उप्पादजराभङ्गवसेन रूपस्स निरन्तरबाधताति पटिपीळनाकारेनस्स दुक्खता. सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं, ततो एवस्स दुस्सहताय दुक्खमता. तिस्सन्नं दुक्खतानं संसारदुक्खस्स च अधिट्ठानताय दुक्खवत्थुकता. सुखसभावाभावो एव सुखपटिक्खेपो. विपरिणामधम्मन्ति जराय मरणेन च विपरिणमनसभावं. यस्मा इदं रूपं पच्चयसमवायेन ¶ उप्पादं, उप्पादानन्तरं जरं पत्वा अवस्समेव भिज्जति, भिन्नञ्च भिन्नमेव, नास्स कस्सचि सङ्कमोति भवन्तरानुपगमनसङ्खातेन सङ्कमाभावेन विपरिणामधम्मतं पाकटं कातुं ‘‘भवसङ्कन्ति उपगमनसभाव’’न्ति वुत्तं. पकतिभावविजहनं सभावविगमो निरुज्झनमेव. न्ति अनिच्चं दुक्खं विपरिणामधम्मं रूपं. इमिनाति ‘‘नो हेतं, भन्ते’’ति रूपस्स तण्हादिग्गाहानं वत्थुभावपटिक्खेपेन. रूपञ्हि उप्पन्नं ठितिं ¶ मा पापुणातु, ठितिप्पत्तं मा जीरतु, जरप्पत्तं मा भिज्जतु, उदयब्बयेहि मा किलमियतूति न एत्थ कस्सचि वसीभावो अत्थि, स्वायमस्स अवसवत्तनट्ठो अनत्ततासल्लक्खणस्स कारणं होतीति आह ‘‘अवसवत्तनाकारेन रूपं, भन्ते, अनत्ताति पटिजानन्ती’’ति. निवासिकारकवेदकअधिट्ठायकविरहेन ततो सुञ्ञता सुञ्ञट्ठो, सामिभूतस्स कस्सचि अभावो अस्सामिकट्ठो, यथावुत्तवसवत्तिभावाभावो अनिस्सरट्ठो, परपरिकप्पितअत्तसभावाभावो एव अत्तपटिक्खेपट्ठो.
यस्मा अनिच्चलक्खणेन विय दुक्खलक्खणं, तदुभयेन अनत्तलक्खणं सुविञ्ञापयं, न केवलं, तस्मा तदुभयेनेत्थ अनत्तलक्खणविभावनं कतन्ति दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह. तत्थ अनिच्चवसेनाति अनिच्चतावसेन. दुक्खवसेनाति दुक्खतावसेन. न उपपज्जतीति न युज्जति. तमेव अयुज्जमानतं दस्सेतुं ‘‘चक्खुस्स उप्पादोपी’’तिआदि वुत्तं. यस्मा अत्तवादी अत्तानं निच्चं पञ्ञपेति, चक्खुं पन अनिच्चं, तस्मा चक्खु विय अत्तापि अनिच्चो आपन्नो. तेनाह ‘‘यस्स खो पना’’तिआदि. तत्थ वेतीति विगच्छति निरुज्झति. इति चक्खु अनत्ताति चक्खुस्स उदयब्बयवन्तताय अनिच्चता, अत्तनो च अत्तवादिना अनिच्चताय अनिच्छितत्ता चक्खु अनत्ता.
कामं अनत्तलक्खणसुत्ते (सं. नि. ३.५९; महाव. २०) – ‘‘यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तती’’ति रूपस्स अनत्तताय दुक्खता विभाविता विय दिस्सति, तथापि ‘‘यस्मा रूपं आबाधाय संवत्तति, तस्मा अनत्ता’’ति पाकटताय साबाधताय रूपस्स अत्तसाराभावो विभावितो, ततो एव च ‘‘न लब्भति रूपे एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति रूपे कस्सचि अनिस्सरता, तस्स च अवसवत्तनाकारो दस्सितोति आह ‘‘दुक्खवसेन अनत्ततं ¶ दस्सेती’’ति. यदनिच्चं तं दुक्खन्ति यं वत्थु अनिच्चं, तं दुक्खं उदयब्बयपटिपीळितत्ता, यं पन निच्चं तदभावतो, तं सुखं यथा तं निब्बानन्ति अधिप्पायो. यं तन्ति कारणनिद्देसोवायं, यस्मा रूपं अनिच्चं, तं तस्माति अत्थो. यं दुक्खं तदनत्ताति एत्थ वुत्तनयेनेव अत्थो वेदितब्बो. अनिच्चन्ति इमिना घटादि विय पच्चयुप्पन्नत्ता रूपं अनिच्चन्ति इममत्थं दस्सेति. इमिनाव नयेन ‘‘अनत्ता’’ति वत्तुं लब्भमानेपि ‘‘अनत्ता’’ति वत्ता नाम नत्थि. एवं दुक्खन्ति वदन्तीति एत्थापि यथारहं वत्तब्बं ‘‘अक्खिसूलादिविकारप्पत्तकाले विय पच्चयुप्पन्नत्ता दुक्खं रूप’’न्तिआदिना. दुद्दसं दुप्पञ्ञापनं. तथा हि सरभङ्गादयोपि सत्थारो नाद्दसंसु, कुतो पञ्ञापना. तयिदं अनत्तलक्खणं.
तस्मातिहातिआदिना ¶ तियद्धगतरूपं लक्खणत्तयं आरोपेत्वा वुत्तन्ति आह ‘‘एतरहि अञ्ञदापी’’ति. तं पन यादिसं तादिसम्पि तथा वुत्तन्ति अज्झत्तादिविसेसोपि वत्तब्बो. पि-सद्देन वा तस्सापि सङ्गहो दट्ठब्बो.
२४५. उक्कण्ठतीति नाभिरमति. अञ्ञत्थ ‘‘निब्बिदा’’ति बलवविपस्सना वुच्चति, सानुलोमा पन सङ्खारुपेक्खा ‘‘वुट्ठानगामिनी’’ति, सा इध कथं निब्बिदा नाम जाताति आह ‘‘वुट्ठानगामिनिविपस्सनाय ही’’तिआदि. इमिना सिखापत्तनिब्बेदताय वुट्ठानगामिनी इध निब्बिदानामेन वुत्ताति दस्सेति.
‘‘सो अनुपुब्बेन सञ्ञग्गं फुसती’’ति (दी. नि. १.४१४, ४१५) वत्वा ‘‘सञ्ञा खो पोट्ठपाद पठमं उप्पज्जति, पच्छा ञाण’’न्ति (दी. नि. १.४१६) वुत्तत्ता सञ्ञग्गन्ति वुत्ता लोकियासु पहानसञ्ञासु सिखापत्तभावतो. धम्मट्ठितिञाणन्ति वुत्ता इदप्पच्चयतादस्सनस्स मत्थकप्पत्तीति कत्वा. ततो परञ्हि असङ्खतारम्मणं ञाणं होति. तेनाह – ‘‘पुब्बे खो सुसिम धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति (सं. नि. २.७०). पारिसुद्धिपधानियङ्गन्ति वुत्ता मग्गाधिगमस्स परिपन्थभूतसब्बसंकिलेसविसुद्धि पधानिकस्स योगिनो, पधानभावनाय वा जातं अङ्गन्ति कत्वा. पटिपदाञाणदस्सनविसुद्धीति वुत्ता परमुक्कंसगतपटिपदाञाणदस्सनविसुद्धिभावतो. अतम्मयतन्ति एत्थ तम्मयता नाम तण्हा, कामतण्हादीसु ताय ताय निब्बत्तत्ता तम्मयं नाम तेभूमिकप्पवत्तं, तस्स ¶ भावोति कत्वा. तस्सा तण्हाय परियादानतो वुट्ठानगामिनिविपस्सना अतम्मयताति वुच्चति. निस्सायाति तं अतम्मयतं पच्चयं कत्वा. आगम्माति तस्सेव वेवचनं. नानत्ताति नानासभावा बहू अनेकप्पकारा. नानत्तसिताति नानारम्मणनिस्सिता रूपादिविसया. एकत्ताति एकसभावा. एकत्तसिताति एकंयेव आरम्मणं निस्सिता. तं निस्सायाति तं एकत्तसितं उपेक्खं पच्चयं कत्वा. एतिस्साति एतिस्सा उपेक्खाय. पहानं होतीति अञ्ञाणुपेक्खतो पभुति सब्बं उपेक्खं पजहित्वा ठितस्स ‘‘अतम्मयता’’ति वुत्ताय वुट्ठानगामिनिविपस्सनाय अरूपावचरसमापत्तिउपेक्खाय विपस्सनुपेक्खाय च पहानं होतीति परियादानन्ति वुत्ताति. सब्बसङ्खारगतस्स मुञ्चितुकम्यतापटिसङ्खानस्स सिखापत्तभावतो वुट्ठानगामिनी मुञ्चितुकम्यता पटिसङ्खानन्ति च वुत्ता. मुदुमज्झादिवसेन पवत्तिआकारमत्तं, अत्थतो ¶ एकत्था मुञ्चितुकम्यतादयो, ब्यञ्जनमेव नानं. द्वीहि नामेहीति गोत्रभु, वोदानन्ति इमेहि द्वीहि नामेहि.
विरागोति मग्गो, अच्चन्तमेव विरज्जति एतेनाति विरागो, तेन. मग्गेन हेतुभूतेन. विमुच्चतीति पटिप्पस्सद्धिविमुत्तिवसेन विमुच्चति. तेनाह ‘‘फलं कथित’’न्ति.
महाखीणासवोति पसंसावचनं यथा ‘‘महाराजा’’ति. तथा हि तं पसंसन्तो सत्था ‘‘अयं वुच्चति, भिक्खवे, भिक्खु उक्खित्तपलिघो इतिपी’’तिआदिमाहाति. तदत्थं विवरितुं ‘‘इदानि तस्सा’’तिआदि वुत्तं. यथाभूतेहीति याथावतो भूतेहि. दुरुक्खिपनट्ठेनाति पचुरजनेहि उक्खिपितुं असक्कुणेय्यभावेन. निब्बाननगरप्पवेसे विबन्धनेन पलिघो वियाति पलिघोति वुच्चति. मत्थकच्छिन्नो तालो पत्तफलादीनं अनङ्गतो तालावत्थु असिवे ‘‘सिवा’’ति समञ्ञा विय. तेनाह ‘‘सीसच्छिन्नतालो विय कता’’ति. पुनब्भवस्स करणसीलो, पुनब्भवं वा फलं अरहतीति पोनोभविको. एवंभूतो पन पुनब्भवं देति नामाति आह ‘‘पुनब्भवदायको’’ति. पुनब्भवखन्धानं पच्चयोति इमिना जातिसंसारोति फलूपचारेन कारणं वुत्तन्ति दस्सेति. परिक्खाति वुच्चति सन्तानस्स परिक्खिपनतो. संकिण्णत्ताति सब्बसो किण्णत्ता विनासितत्ता. गब्भीरानुगतट्ठेनाति गम्भीरं अनुपविट्ठट्ठेन. लुञ्चित्वाति ¶ उद्धरित्वा. एतानीति कामरागसञ्ञोजनादीनि. अग्गळाति वुच्चन्ति अवधारणट्ठेन. अग्गमग्गेन पतितो मानद्धजो एतस्साति पतितमानद्धजो. इतरभारोरोपनस्स पुरिमपदेहि पकासितत्ता ‘‘मानभारस्सेव ओरोपितत्ता पन्नभारोति अधिप्पेतो’’ति वुत्तं. मानसंयोगेनेव विसंयुत्तत्ताति एत्थापि एसेव नयो. पञ्चपि खन्धे अविसेसतो अस्मीति गहेत्वा पवत्तमानो ‘‘अस्मिमानो’’ति अधिप्पेतोति वुत्तं ‘‘रूपे अस्मीति मानो’’तिआदि.
नगरद्वारस्स परिस्सयपटिबाहनत्थञ्चेव सोभनत्थञ्च उभोसु पस्सेसु एसिकत्थम्भे निखणित्वा ठपेन्तीति आह ‘‘नगरद्वारे उस्सापिते एसिकत्थम्भे’’ति. पाकारविद्धंसनेनेव परिक्खाय भूमिसमकरणं होतीति आह ‘‘पाकारं भिन्दन्तो परिक्खं संकिरित्वा’’ति. एवन्तिआदि उपमासंसन्दनं. सन्तो संविज्जमानो कायो धम्मसमूहोति सक्कायो, उपादानक्खन्धपञ्चकं. द्वत्तिंस कम्मकारणा दुक्खक्खन्धे आगता. अक्खिरोगसीसरोगादयो अट्ठनवुति रोगा. राजभयादीनि पञ्चवीसति महाभयानि.
२४६. अनधिगमनीयविञ्ञाणतन्ति ¶ ‘‘इदं नाम निस्साय इमिना नाम आकारेन पवत्तती’’ति एवं दुविञ्ञेय्यचित्ततं. अन्वेसन्ति पच्चत्ते एकवचनन्ति आह ‘‘अन्वेसन्तो’’ति. सत्तोपि तथागतोति वुच्चति ‘‘तथागतो परं मरणा’’तिआदीसु (दी. नि. १.६५) विय. सत्तो हि यथेको कम्मकिलेसेहि इत्थत्तं आगतो, तथा अपरोपि आगतोति ‘‘तथागतो’’ति वुच्चति. उत्तमपुग्गलोति भगवन्तं सन्धाय वदति. खीणासवोपीति यो कोचि खीणासवोपि ‘‘तथागतो’’ति अधिप्पेतो. सोपि हि यथेको चतूसु सतिपट्ठानेसु सूपट्ठितचित्तो सत्त बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं अरहत्तं आगतो अधिगतो, तथा अपरोपि आगतोति ‘‘तथागतो’’ति वुच्चति. असंविज्जमानोति परमत्थतो अनुपलब्भनीयो. अविन्देय्योति न विन्दितब्बो, दुविञ्ञेय्योति अत्थो.
तथागतो सत्तो पुग्गलोति न पञ्ञपेमि परमत्थतो सत्तस्सेव अभावतोति अधिप्पायो. किं पञ्ञपेस्सामि पञ्ञत्तिउपादानस्सपि धरमानकस्स ¶ अभावतो. ‘‘अनुप्पादो खेमं, अनुप्पत्ति खेम’’न्तिआदिना असङ्खताय धातुया पक्खन्धनवसेन पवत्तं अग्गफलसमापत्तिअत्थं विपस्सनाचित्तं वा.
तुच्छाति करणे निस्सक्कवचनन्ति आह ‘‘तुच्छकेना’’ति. विनयतीति विनयो, सो एव वेनयिको. तथा मन्ति तथाभूतं मं. परमत्थतो विज्जमानस्स हि सत्तस्स अभावं वदन्तो सत्तविनासपञ्ञापको च नाम सिया, अहं पन परमत्थतो अविज्जमानं तं ‘‘नत्थी’’ति वदामि. यथा च लोको वोहरति, तथेव तं वोहरामि, तथाभूतं मं ये समणब्राह्मणा ‘‘वेनयिको समणो गोतमो’’ति वदन्ता असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्तीति योजना. अप्पटिसन्धिकस्स खीणासवस्स चरिमचित्तं निरुपादानतो अनुपादानो विय जातवेदो परिनिब्बुतं इदं नाम निस्सितन्ति न पञ्ञायतीति वदन्तो किमेत्तावता उच्छेदवादी भवेय्य, नाहं कदाचिपि अत्थि, नापि कोचि अत्थीति वदामि. एवं सन्ते किं निस्साय ते मोघपुरिसा सतो सत्तस्स नाम उच्छेदं विनासं विभवं पञ्ञपेतीति वदन्ता असता…पे… अब्भाचिक्खन्तीति अयमेत्थ अधिप्पायो.
महाबोधिमण्डम्हीति बोधिमण्डग्गहणेन सत्तसत्ताहमाह. तेन धम्मचक्कपवत्तनतो (सं. नि. ५.१०८१; महाव. १३; पटि. म. २.३०) पुब्बे वुत्तं तन्तिदेसनं वदति ¶ . चतुसच्चमेव पञ्ञपेमीति एतेन सच्चविमुत्ता सत्थुदेसना नत्थीति दस्सेति. एत्थ च – ‘‘पुब्बे चेव एतरहि च दुक्खञ्चेव पञ्ञपेमि दुक्खस्स च निरोध’’न्ति वदन्तो भगवा नाहं कदाचिपि ‘‘अत्ता उच्छिज्जति, विनस्सती’’ति वा, ‘‘अत्ता नाम कोचि अत्थी’’ति वा वदामि. एवं सन्ते किं निस्साय ते मोघपुरिसा ‘‘सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेती’’ति असता तुच्छेन अब्भाचिक्खन्तीति दस्सेति. परेति अमामका, मम ओवादस्स अभाजनभूताति अत्थोति आह ‘‘सच्चानि…पे… असमत्थपुग्गला’’ति. अधिप्पायेनाति इमिना तेसं अधिप्पायमत्तं, रोसनविहेसनानि पन तथागतस्स आकासस्स विलिखनं विय न सम्भवन्तियेवाति दस्सेति. आहनति चित्तन्ति आघातो. अप्पतीता होन्ति एतेनाति अप्पच्चयो. चित्तं न अभिराधयतीति अनभिरद्धि. अतुट्ठीति तुट्ठिपटिपक्खो तथापवत्तो चित्तुप्पादो, कोधो एव वा.
परेति ¶ अञ्ञे एकच्चे. आनन्दन्ति पमोदन्ति एतेनाति आनन्दो, पीतिया एवेतं अधिवचनं. सोभनमनता सोमनस्सं, चेतसिकसुखस्सेतं अधिवचनं. उप्पिलति पुरिमावत्थाय भिज्जति विसेसं आपज्जतीति उप्पिलं, तदेव उप्पिलावितं, तस्स भावो उप्पिलावितत्तं. याय उप्पन्नाय कायचित्तं वातपूरितभत्ता विय उद्धुमायनाकारप्पत्तं होति, तस्सा गेहस्सिताय ओदग्गियपीतिया एतं अधिवचनं. सच्चानि पटिविज्झितुं असमत्थाति दुक्खमेव उप्पज्जति निरुज्झति च, न अञ्ञो सत्तो नाम अत्थीति एवं जानितुं असमत्था ‘‘अत्ता नाम अत्थी’’ति एवंदिट्ठिनो अप्पहीनविपल्लासा. उत्तमं पसादनीयट्ठानं तथागतम्पि अक्कोसन्ति, किमङ्गं पन भिक्खूति अधिप्पायो.
२४७. अनत्तनियेपि खन्धपञ्चके मिच्छागाहवसेन अत्तनियसञ्ञाय पवत्तस्स छन्दरागस्स पहानं. अम्हाकं नेव अत्ताति यस्मा रूपवेदनादियेव अत्तग्गाहवत्थु तब्बिनिमुत्तस्स लोभनेय्यस्स अभावतो. एतं तिणकट्ठसाखापलासं न अम्हाकं रूपं, न विञ्ञाणं, तस्मा अम्हाकं नेव अत्ताति योजना. अज्झत्तिकस्स वत्थुनो नेव अत्ताति पटिक्खित्तत्ता बाहिरवत्थु अत्तनियभावेन पटिक्खित्तं होतीति आह ‘‘अम्हाकं चीवरादिपरिक्खारोपि न होती’’ति. खन्धपञ्चकंयेवाति बाहिरवत्थुं निदस्सनं कत्वा खन्धपञ्चकंयेव न तुम्हाकन्ति पजहापेति. न उप्पाटेत्वा कन्दं विय. न लुञ्चित्वा वा केसे वियाति. इमिना रूपादीनं नाममुखेन पहानं इच्छन्ति. उल्लिङ्गितमत्थं छन्दरागविनयेन पजहापेतीति सरूपतो दस्सेति.
२४८. ‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा’’तिआदि देसना तिपरिवट्टं. याव इमं ठानन्ति ‘‘एवं स्वाक्खातो’’ति यावायं पाळिपदेसो. सुविञ्ञेय्यभावेन अक्खातत्तापि स्वाक्खातोति आह ‘‘सुकथितत्ता एव उत्तानो विवटो पकासितो’’ति. तिरियं विदारणेन छिन्नं, दीघसो फालनेन भिन्नं, ततो एव तत्थ तत्थ सिब्बितगण्ठिकतजिण्णवत्थं पिलोतिका, तदभावतो छिन्नपिलोतिको, पिलोतिकरहितोति अत्थो. इरियापथ-सण्ठपनअविज्जमानझान-विपस्सनानि छिन्नाय अविज्जमानाय पटिपत्तिया सिब्बनगण्ठिकरणसदिसानि, तादिसं इध नत्थीति आह ‘‘न हेत्थ…पे… अत्थी’’ति. पतिट्ठातुं न लभतीति पेसलेहि ¶ सद्धिं संवासवसेनपि पतिट्ठातुं न लभति, विसेसाधिगमवसेन पन वत्तब्बमेव नत्थि.
कारण्डवं निद्धमथाति विपन्नसीलताय कचवरभूतं पुग्गलं कचवरमिव निरपेक्खा अपनेथ. कसम्बुञ्चापकस्सथाति कसटभूतञ्च नं खत्तियादीनं मज्झगतं सम्भिन्नं पग्घरितकुट्ठं चण्डालं विय अपकस्सथ निक्कड्ढथ. किं कारणं? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं, यतो एतदेव. ततो पलापे वाहेथ, अस्समणे समणमानिनेति यथा पलापा अन्तोसाररहिता अतण्डुला बहि थुसेन वीहि विय दिस्सन्ति, एवं पापभिक्खू अन्तोसीलरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति, तस्मा ‘‘पलापा’’ति वुच्चन्ति, ते पलापे वाहेथ ओधुनाथ विधमथ. परमत्थतो अस्समणे वेसमत्तेन समणमानिने एवं निद्धमित्वान…पे…पतिस्सताति. तत्थ कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति. पतिस्सताति पति पति सता सम्पजानन्ता सुट्ठु पजानन्ता. पतिस्सता वा सप्पतिस्सा अञ्ञमञ्ञं सगारवा. अथेवं सुद्धा सुद्धेहि संवासं कप्पेन्ता दिट्ठिसीलसामञ्ञेन समग्गा. अनुक्कमेन परिपाकगतपञ्ञताय निपका. सब्बस्सेविमस्स दुक्खवट्टस्स अन्तं करिस्सथ, परिनिब्बानं पापुणिस्सथाति अत्थो.
वट्टं तेसं नत्थि पञ्ञापनाय सब्बसो समुच्छिन्नवट्टमूलकत्ता.
धम्मं अनुस्सरन्ति, धम्मस्स वा अनुस्सरणसीलाति धम्मानुसारिनो. एवं सद्धानुसारिनोपि वेदितब्बा. पटिपन्नस्साति पटिपज्जमानस्स, सोतापत्तिमग्गट्ठोपि अधिप्पेतो. अधिमत्तन्ति बलवं. पञ्ञावाहीति पञ्ञं वाहेति, पञ्ञा वा इमं पुग्गलं वहतीति पञ्ञावाहीतिपि वदन्ति. पञ्ञापुब्बङ्गमन्ति पञ्ञं पुरेचारिकं कत्वा. अयं वुच्चतीति अयं एवरूपो पुग्गलो पञ्ञासङ्खातेन धम्मेन सरति अनुस्सरतीति धम्मानुसारी. सद्धावाहीति सद्धं वाहेति, सद्धा वा ¶ इमं पुग्गलं वहतीति सद्धावाहीतिपि वदन्ति. सद्धापुब्बङ्गमन्ति सद्धं पुरेचारिकं कत्वा. अयं वुच्चतीति अयं एवरूपो पुग्गलो सद्धाय सरति अनुस्सरतीति सद्धानुसारी. सद्धामत्तन्ति ‘‘इतिपि सो भगवा’’तिआदिना बुद्धसुबुद्धताय सद्दहनमत्तं. मत्त-सद्देन अवेच्चप्पसादं निवत्तेति. पेममत्तन्ति यथावुत्तसद्धानुसारेन उप्पन्नं तुट्ठिमत्तं. सिनेहोति केचि. एवं विपस्सनं पट्ठपेत्वा निसिन्नानन्ति ¶ कलापसम्मसनादिवसेन आरद्धविपस्सनानं. एका सद्धाति विपस्सनानुसारेन स्वाक्खातधम्मता सिद्धा, ततो एव एका सेट्ठा उळारा सद्धा उप्पज्जति. एकं पेमन्ति एत्थापि एसेव नयो. सग्गे ठपिता विय होन्तीति तेसं सद्धापेमानं सग्गसंवत्तनियताय अब्यभिचारीभावमाह. चूळसोतापन्नोति वदन्ति एकदेसेन सच्चानुबोधे ठितत्ता. सेसं सुविञ्ञेय्यमेव.
अलगद्दूपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
३. वम्मिकसुत्तवण्णना
२४९. पियवचनन्ति ¶ पियसमुदाचारो. विञ्ञुजातिका हि परं पियेन समुदाचरन्ता ‘‘भव’’न्ति वा, ‘‘देवानं पियो’’ति वा, ‘‘आयस्मा’’ति वा समुदाचरन्ति, तस्मा सम्मुखा सम्बोधनवसेन ‘‘आवुसो’’ति, तिरोक्खं ‘‘आयस्मा’’ति अयम्पि समुदाचारो. महाकस्सपउरुवेलकस्सपादयो अञ्ञेपि कस्सपनामका अत्थीति ‘‘कतरस्स कस्सपस्सा’’ति पुच्छन्ति. रञ्ञाति कोसलरञ्ञा. ‘‘सञ्जानिंसू’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘अयं पना’’तिआदि आरद्धं. अस्साति कुमारकस्सपस्स, ‘‘सञ्जानिंसू’’ति वुत्तसञ्जाननस्स वा. पुञ्ञानि करोन्तोति कप्पसतसहस्सं देवेसु च मनुस्सेसु च निब्बत्तित्वा दानादीनि पुञ्ञानि भावेन्तो. ओसक्कन्तेति परिहायमाने. पठमन्ति कुमारिकाकाले. सत्था उपालित्थेरं पटिच्छापेसि तं अधिकरणं विनयकम्मेनेवस्सा भिक्खुनिया पब्बज्जाय अरोगभावं.
पञ्ञत्तिविभावनाति ‘‘अन्धवन’’न्त्वेव पञ्ञायमानस्स विभावना. ओलीयतीति सङ्कुचति सणिकं वत्तति. भाणकोति सरभाणको. यं अत्थि, तं गहेत्वाति इदानि परियेसितब्बट्ठानं नत्थि, यथागतं पन यं अत्थि, तं गहेत्वा. बलवगुणेति अधिमत्तगुणे. कस्सपभगवतो काले निरुळ्हसमञ्ञावसेन वचनसन्ततिया अविच्छेदेन च इमस्मिम्पि बुद्धुप्पादे तं ‘‘अन्धवन’’न्त्वेव पञ्ञायित्थ, उपरूपरिवड्ढमानाय पथविया उपरि रुक्खगच्छादीसु सञ्जायन्तेसुपीति. सेक्खपटिपदन्ति सेक्खभावावहं विसुद्धिपटिपत्तिं.
अञ्ञतर-सद्दो ¶ अपाकटे विय पाकटेपि वत्तति एक-सद्देन समानत्थत्ताति दस्सेतुं ‘‘अभिजानाती’’तिआदि वुत्तं. भयभेरवदस्सितम्पि अभिक्कन्त-सद्दस्स अत्थुद्धारं इध दस्सेन्तो एवं हेट्ठा तत्थ तत्थ कता अत्थसंवण्णना परतो तस्मिं तस्मिं सुत्तपदेसे यथारहं वत्तब्बाति नयदस्सनं करोति. कञ्चनसन्निभत्तचता सुवण्णवण्णग्गहणेन गहिताति अधिप्पायेनाह ‘‘छविय’’न्ति. छविगता पन वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे. वण्णीयति कित्तीयति उग्घोसनन्ति वण्णो, थुति. वण्णीयति असङ्करतो ववत्थपीयतीति वण्णो, कुलवग्गो. वण्णीयति फलं एतेन यथासभावतो विभावीयतीति वण्णो, कारणं. वण्णनं दीघरस्सादिवसेन सण्ठहनन्ति वण्णो, सण्ठानं. वण्णीयति अणुमहन्तादिवसेन पमीयतीति वण्णो, पमाणं. वण्णेति विकारमापज्जमानं हदयङ्गतभावं पकासेतीति ¶ वण्णो, रूपायतनं. एवं तेन तेन पवत्तिनिमित्तेन वण्ण-सद्दस्स तस्मिं तस्मिं अत्थे पवत्ति वेदितब्बा.
अनवसेसत्तं सकलता केवलता. केवलकप्पाति एत्थ केचि ईसं असमत्ता केवला केवलकप्पाति वदन्ति, एवं सति अनवसेसत्थो एव केवल-सद्दो सिया. अनत्थन्तरेन पन कप्प-सद्देन पदवड्ढनं कत्वा केवला एव केवलकप्पा. तथा वा कप्पनीयत्ता पञ्ञपेतब्बत्ता केवलकप्पा. येभुय्यता बहुलभावो. अब्यामिस्सता विजातियेन असङ्करो सुद्धता. अनतिरेकता तंमत्तता विसेसाभावो. केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो. केवलं वुच्चति निब्बानं सब्बसङ्खतविवित्तत्ता. तेनाह ‘‘विसंयोगादिअनेकत्थो’’ति. केवलं एतस्स अधिगतं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो.
कप्प-सद्दो पनायं सउपसग्गो अनुपसग्गो चाति अधिप्पायेन ओकप्पनीयपदे लब्भमानं ओकप्पसद्दमत्तं निदस्सेति, अञ्ञथा कप्प-सद्दस्स अत्थुद्धारे ओकप्पनीयपदं अनिदस्सनमेव सिया. समणकप्पेहीति विनयसिद्धेहि ¶ समणवोहारेहि. निच्चकप्पन्ति निच्चकालं. पञ्ञत्तीति नामं. नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति. कप्पितकेसमस्सूति कत्तरिकाय छेदितकेसमस्सु. द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्कन्ताय द्वङ्गुलताविकप्पो. लेसोति अपदेसो. अनवसेसं फरितुं समत्थस्सपि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसोव फरीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति.
समणसञ्ञासमुदाचारेनाति ‘‘अहं समणो’’ति एवं उप्पन्नसञ्ञासमुट्ठितेन समुदाचारेन, तन्निमित्तेन वा तब्बोहारेन. पुब्बयोगेति पुब्बयोगकथायं. पपञ्चो एसाति एसो तुम्हेसु आगतेसु यथापवत्तो पटिसन्थारो कथासमुदाचारो च अम्हाकं पपञ्चो. एत्तकम्पि अकत्वा समणधम्ममेव करोमाति अधिप्पायो.
अरियभूमिं पत्तोति अनागामिफलं अधिगतो. पक्कुसातिकुलपुत्तं सन्धाय वदति. विभजित्वाति विभागं कत्वा. तुरितालपनवसेनाति तुरितं आलपनवसेन. तेन दुल्लभो अयं समणो, तस्मा सीघमस्स पञ्हो कथेतब्बो, इमिना च सीघं गन्त्वा सत्था पुच्छितब्बोति तुरितं आलपीति दस्सेति. ‘‘यथा वा’’तिआदिना पन वचनालङ्कारवसेन द्विक्खत्तुं आलपति. एवमाहाति ‘‘भिक्खु भिक्खू’’ति एवं द्विक्खत्तुं अवोच.
वम्मिकपरियायेन ¶ करजकायं पच्चक्खं कत्वा दस्सेन्ती देवता ‘‘अयं वम्मिको’’ति आह. ताय पन भावत्थस्स अभासितत्ता सद्दत्थमेव दस्सेन्तो ‘‘पुरतो ठितं…पे… अयन्ति आहा’’ति अवोच. सेसेसुपि एसेव नयो. मण्डूकन्ति थलमण्डूकं. सो हि उद्धुमायिकाति वुच्चति, न उदकमण्डूको. तस्स निवासतो वातो मा खो बाधयित्थाति ‘‘उपरिवाततो अपगम्मा’’ति वुत्तं. कथं पनायं देवता इमिना नीहारेन इमे पञ्हे थेरस्स आचिक्खीति? केचि ताव आहु – यथासुतमत्थं उपमाभावेन गहेत्वा अत्तनो पटिभानेन उपमेय्यत्थं मनसा चिन्तेत्वा तं भगवाव इमस्स आचिक्खिस्सति. सा च देसना अत्थाय हिताय सुखाय होतीति ‘‘अयं वम्मिको’’तिआदिना उपमावसेनेव पन्नरस पञ्हे थेरस्स आचिक्खि. कस्सपसम्मासम्बुद्धकाले किर बाराणसियं एको सेट्ठि अड्ढो महद्धनो महन्तं निधानं ¶ निदहित्वा पलिघादिआकारानि कानिचिपि लङ्गानि तत्थ ठपेसि. सो मरणकाले अत्तनो सहायस्स ब्राह्मणस्स आरोचेसि – ‘‘इमस्मिं ठाने मया निधानं निदहितं, तं मम पुत्तस्स विञ्ञुतं पत्तस्स दस्सेती’’ति वत्वा कालमकासि. ब्राह्मणो सहायकपुत्तस्स विञ्ञुतं पत्तकाले तं ठानं दस्सेसि. सो निखनित्वा सब्बपच्छा नागं पस्सि, नागो अत्तनो पुत्तं दिस्वा ‘‘सुखेनेव धनं गण्हतू’’ति अपगच्छि. स्वायमत्थो तदा लोके पाकटो जातो. अयं पन देवता तदा बाराणसियं गहपतिकुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते उरं दत्वा सासने पब्बजितो पञ्चहि सहायकभिक्खूहि सद्धिं समणधम्ममकासि. ये सन्धाय वुत्तं ‘‘पञ्च भिक्खू निस्सेणिं बन्धित्वा’’तिआदि. तेन वुत्तं ‘‘यथासुतमत्थं उपमाभावेन गहेत्वा’’तिआदि. अपरे पन ‘‘देवता अत्तनो पटिभानेन इमे पञ्हे एवं अभिसङ्खरित्वा थेरस्स आचिक्खी’’ति वदन्ति. देवपुत्ते निस्सक्कं देवपुत्तपञ्हत्ता तस्स अत्थस्स.
२५१. चतूहि महाभूतेहि निब्बत्तोति चातुमहाभूतिको. तेनाह ‘‘चतुमहाभूतमयस्सा’’ति. वमति उग्गिरन्तो विय होतीति अत्थो. वन्तकोति उच्छड्डको. वन्तुस्सयोति उपचिकाहि वन्तस्स मत्तिकापिण्डस्स उस्सयभूतो. वन्तसिनेहसम्बद्धोति वन्तेन खेळसिनेहेन सम्पिण्डितो. असुचिकलिमलं वमतीति एत्थ मुखादीहि पाणकानं निग्गमनतो पाणके वमतीति अयम्पि अत्थो लब्भतेव. अरियेहि वन्तकोति कायभावसामञ्ञेन वुत्तं. दुक्खसच्चपरिञ्ञाय वा सब्बस्सपि तेभूमकधम्मजातस्स परिञ्ञातत्ता सब्बोपि कायो अरियेहि छन्दरागप्पहानेन वन्तो एव. तं सब्बन्ति येहि तीहि अट्ठिसतेहि उस्सितो, येहि न्हारूहि सम्बद्धो, येहि मंसेहि अवलित्तो, येन अल्लचम्मेन परियोनद्धो, याय छविया रञ्जितो, तं अट्ठिआदिसब्बं अच्चन्तमेव जिगुच्छित्वा विरत्ततायवन्तमेव. ‘‘यथा चा’’तिआदिना वत्तब्बोपमतोपि वम्मिको विय वम्मिकोति इममत्थं दस्सेति.
सम्भवति ¶ एतस्माति सम्भवो, मातापेत्तिको सम्भवो एतस्साति मातापेत्तिकसम्भवो. तस्स. उपचियति एतेनाति उपचयो’ ओदनकुम्मासं उपचयो एतस्साति ओदनकुम्मासूपचयो. तस्स. अधुवसभावताय ¶ अनिच्चधम्मस्स, सेदगूथ-पित्त-सेम्हादि-धातुक्खोभ-गरुभावदुग्गन्धानं विनोदनाय उच्छादेतब्बधम्मस्स, परितो सम्बाहनेन परिमद्दितब्बधम्मस्स, खणे खणे भिज्जनसभावताय भेदनधम्मस्स, ततो एव विकिरणसभावताय विद्धंसनधम्मस्साति धम्म-सद्दो पच्चेकं योजेतब्बो. तनुविलेपनेनाति कायावलेपनेन उच्छादनविलेपनेन. अङ्गपच्चङ्गाबाधविनोदनत्थायाति तादिससमुट्ठान-सरीरविकारविगमाय. यस्मा सुक्कसोणितं आहारो, उच्छादनं परिमद्दनञ्च यथारहं उप्पादस्स, वुड्ढिया च पच्चयो, तस्मा आह ‘‘मातापेत्तिक…पे… कथितो’’ति. उच्चावचभावोति यथारहं योजेतब्बो – ओदनकुम्मासूपचय-उच्छादनपरिमद्दनग्गहणेहि उच्चभावो, वड्ढी. मातापेत्तिकसम्भवग्गहणेन समुदयो. इतरेहि अवचभावो, परिहानि, अत्थङ्गमो पकासितो. अङ्गपच्चङ्गानं सण्ठपनम्पि हि वट्टपच्चयत्ता वट्टन्ति.
कोधो धूमोति एत्थ धूमपरियायेन कोधस्स वुत्तत्ता धूम-सद्दो कोधे वत्ततीति वुत्तं ‘‘धूमो विय धूमो’’ति. भस्मनीति भस्मं. मोसवज्जन्ति मुसावादो. धूमो एव धूमायितं. इच्छा धूमायितं एतिस्साति इच्छाधूमायिता, पजा. इच्छाधूमायितसद्दस्स तण्हाय वुत्ति वुत्तनयो एव. धूमायन्तोति वितक्कसन्तापेन संतप्पेन्तो, वितक्केन्तोति अत्थो. पलिपोति दुक्करमहाकद्दमं. तिमूलन्ति तीहि मूलेहि पतिट्ठितं विय अचलं पवत्तन्ति वुत्तं. रजो च धूमो च मया पकासिताति रजसभावकरणट्ठेन ‘‘रजो’’ति च धूमसभावकरणट्ठेन ‘‘धूमो’’ति च मया पकासिता. पकतिधूमो विय अग्गिस्स किलेसग्गिजालस्स पञ्ञाणभावतो. धम्मदेसनाधूमो ञाणग्गिसन्धीपनस्स पुब्बङ्गमभावतो. अयं रत्तिं धूमायनाति या दिवा कत्तब्बकम्मन्ते उद्दिस्स रत्तियं अनुवितक्कना, अयं रत्तिं धूमायना.
सत्तन्नं धम्मानन्ति इदं सुत्ते (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २८) आगतनयेन वुत्तं. सुत्तञ्च तथा आराधनवेनेय्यज्झासयवसेन. तदेकट्ठताय वा तदञ्ञकिलेसानं. सुन्दरपञ्ञोति ञाततीरणपहानपरिञ्ञाय पञ्ञाय सुन्दरपञ्ञो.
एतन्ति ¶ ‘‘सत्थ’’न्ति एतं अधिवचनं संकिलेसधम्मानं ससनतो समुच्छिन्दनतो. न्ति वीरियं. पञ्ञागतिकमेव पञ्ञाय हितस्सेव अधिप्पेतत्ता. लोकियाय पञ्ञाय आरम्भकाले लोकियवीरियं ¶ गहेतब्बं, लोकुत्तराय पञ्ञाय पवत्तिक्खणे लोकुत्तरवीरियं गहेतब्बन्ति योजना. अत्थदीपनाति उपमेय्यत्थदीपनी उपमा.
गामतोति अत्तनो वसनगामतो. मन्तेति आथब्बनमन्ते. ते हि ब्राह्मणा अरञ्ञे एव वाचेन्ति ‘‘मा अञ्ञे अस्सोसु’’न्ति. तथा अकासीति चत्तारो कोट्ठासे अकासि. एवमेत्थ वम्मिकपञ्हस्सेव वसेन उपमा आगता, सेसानं वसेन हेट्ठा वुत्तनयेन वेदितब्बा.
लङ्गनट्ठेन निवारणट्ठेन लङ्गी, पलिघो. ञाणमुखेति विपस्सनाञाणवीथियं. पततीति पवत्तति. कम्मट्ठानउग्गहपरिपुच्छावसेनाति चतुसच्चकम्मट्ठानस्स उग्गण्हनेन तस्स अत्थपरिपुच्छावसेन चेव विपस्सनासङ्खात-अत्थविनिच्छय-परिपुच्छावसेन च. सब्बसो ञातुं इच्छा हि परिपुच्छा. विपस्सना च अनिच्चादितो सब्बतेभूमकधम्मानं ञातुं इच्छति. एवं विपस्सनावसेन अविज्जापहानमाह, उपरिकत्तब्बसब्भावतो न ताव मग्गवसेन.
वल्लिअन्तरे वाति वा-सद्दो पंसुअन्तरे वा मत्तिकन्तरे वाति अवुत्तविकप्पत्थो. चित्ताविलमत्तकोवाति चित्तक्खोभमत्तकोव. अनिग्गहितोति पटिसङ्खानबलेन अनिवारितो. मुखविकुलनं मुखसङ्कोचो. हनुसञ्चोपनं पापेति अन्तोजप्पनावत्थायं. दिसा विलोकनं पापेति यत्थ बाधेतब्बो ठितो, तंदस्सनत्थं निवारकपरिवारणत्थं. दण्डसत्थाभिनिपातन्ति दण्डसत्थानं परस्स उपरि निपातनावत्थं. येन कोधेन अनिग्गहितेन मातादिकं अघातेतब्बं उग्घातेत्वा ‘‘अयुत्तं वत मया कत’’न्ति अत्तानम्पि हनति, तं सन्धायेतं वुत्तं ‘‘परघातनम्पि अत्तघातनम्पि पापेती’’ति. येन वा परस्स हञ्ञमानस्स वसेन घातकोपि घातनं पापुणाति, तादिसस्स वसेनायमत्थो वेदितब्बो. कोधसामञ्ञेन हेतं वुत्तं ‘‘परं घातेत्वा अत्तानं घातेती’’ति. परमुस्सदगतोति परमुक्कंसगतो. दळ्हं परिस्सयमावहताय कोधोव कोधूपायासो. तेनाह ‘‘बलवप्पत्तो’’तिआदि.
द्वेधापथसमा ¶ होति अप्पटिपत्तिहेतुभावतो.
कुसलधम्मो न तिट्ठति नीवरणेहि निवारितपरमत्ता. समथपुब्बङ्गमं विपस्सनं भावयतो पठमं समथेन नीवरणविक्खम्भनं होति, विपस्सना पन तदङ्गवसेनेव तानि नीहरतीति वुत्तं ‘‘विक्खम्भनतदङ्गवसेना’’ति.
‘‘कुम्मोव ¶ अङ्गानि सके कपाले’’तिआदीसु (सं. नि. १.१७) कुम्मस्स अङ्गभावेन विसेसतो पादसीसानि एव वुच्चन्तीति आह ‘‘पञ्चेव अङ्गानि होन्ती’’ति. विपस्सनाचारस्स वुच्चमानत्ता अधिकारतो सम्मसनीयानमेव धम्मानं इध गहणन्ति ‘‘सब्बेपि सङ्खता धम्मा’’ति विसेसं कत्वाव वुत्तं. तेनाह भगवा ‘‘पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति.
सुनन्ति कोट्टन्ति एत्थाति सूना, अधिकुट्टनन्ति आह ‘‘सूनाय उपरी’’ति. असिनाति मंसकन्तनेन. घातियमानाति हञ्ञमाना विबाधियमाना. वत्थुकामानं उपरि कत्वाति वत्थुकामेसु ठपेत्वा ते अच्चाधानं कत्वा. कन्तिताति छिन्दिता. कोट्टिताति बिलसो विभजिता. छन्दरागप्पहानन्ति छन्दरागस्स विक्खम्भनप्पहानं.
सम्मत्ताति मुच्छिता सम्मूळ्हा. नन्दीरागं उपगम्म वट्टं वड्ढेन्तीति सम्मूळ्हत्ता एवआदीनवं अपस्सन्ता नन्दीरागस्स आरम्मणं उपगन्त्वा तं परिब्रूहेन्ति. नन्दीरागबद्धाति नन्दीरागे लग्गत्ता तेन बद्धा. वट्टे लग्गन्तीति तेभूमके वट्टे सज्जन्ति. तत्थ सज्जत्ता एव दुक्खं पत्वापि न उक्कण्ठन्ति न निब्बिन्दन्ति. इध अनवसेसप्पहानं अधिप्पेतन्ति आह ‘‘चतुत्थमग्गेन नन्दीरागप्पहानं कथित’’न्ति.
अनङ्गणसुत्ते (म. नि. अट्ठ. १.६३) पकासितो एव ‘‘छन्दादीहि न गच्छन्ती’’तिआदिना. ‘‘बुद्धो सो भगवा’’तिआदि ‘‘नमो करोही’’ति (म. नि. १.२४९, २५१) वुत्तनमक्कारस्स करणाकारदस्सनं. बोधायाति चतुसच्चसम्बोधाय. तथा दमथसमथतरणपरिनिब्बानानि अरियमग्गवसेन वेदितब्बानि. समथपरिनिब्बानानि पन अनुपादिसेसवसेनपि योजेतब्बानि. कम्मट्ठानं अहोसीति विपस्सनाकम्मट्ठानं अहोसि. एतस्स पञ्हस्साति एतस्स पन्नरसमस्स पञ्हस्स अत्थो. एवं इतरेसुपि वत्तब्बं विपस्सनाकम्मट्ठानं खीणासवगुणेहि मत्थकं पापेन्तो यथानुसन्धिनाव देसनं निट्ठपेसि, न ¶ पुच्छितानुसन्धिनाति अधिप्पायो. ननु च पुच्छावसेनायं देसना आरद्धाति? सच्चं आरद्धा, एवं पन ‘‘पुच्छावसिको निक्खेपो’’ति वत्तब्बं, न ‘‘पुच्छानुसन्धिवसेन निट्ठपिता’’ति. अन्तरपुच्छावसेन देसनाय अपरिवत्तितत्ता आरम्भानुरूपमेव पन देसना निट्ठपिता.
वम्मिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
४. रथविनीतसुत्तवण्णना
२५२. महागोविन्देन ¶ परिग्गहितताकित्तनं तदा मगधराजेन परिग्गहितूपलक्खणं. तस्स हि सो पुरोहितो. महागोविन्दोति पुरातनो एको मगधराजाति केचि. गय्हतीति गहो, राजूनं गहो राजगहं. नगर-सद्दापेक्खाय नपुंसकनिद्देसो. अञ्ञेपेत्थ पकारेति राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं. आरक्खसम्पत्तिआदिना अनत्थुप्पत्तिहेतुताय उपगतानं पटिराजूनं गहं गहभूतन्तिपि राजगहं, आरामरामणीयकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गय्हति, परिग्गय्हतीति वा राजगहन्ति एवमादिके पकारे. बुद्धकाले च चक्कवत्तिकाले चाति इदं येभुय्यवसेन वुत्तं. वेळूहि परिक्खित्तं अहोसि, न पन केवलं कट्ठकपवनमेव. रञ्ञो उय्यानकाले पतिट्ठापितअट्टालकवसेन अट्टालकयुत्तं.
जननं जाति, जातिया भूमि जातिभूमं, जायि वा महाबोधिसत्तो एत्थाभि जाति, सा एव भूमीति जातिभूमं, सा इमेसं निवासोति जातिभूमकाति आह ‘‘जातिभूमकाति जातिभूमिवासिनो’’ति. कस्स पनायं जातिभूमीति आह ‘‘तं खो पना’’तिआदि. तेन अनञ्ञसाधारणाय जातिया अधिप्पेतत्ता सदेवके लोके सुपाकटभावतो विसेसनेन विनापि विसिट्ठविसयोव इध जाति-सद्दो विञ्ञायतीति दस्सेति. तेनाह ‘‘सब्बञ्ञुबोधिसत्तस्स जातट्ठानसाकियजनपदो’’ति. तत्थपि कपिलवत्थुसन्निस्सयो पदेसोति आह ‘‘कपिलवत्थाहारो’’ति.
गरुधम्मभाववण्णना
साकियमण्डलस्साति ¶ साकियराजसमूहस्स. दसन्नं अप्पिच्छकथादीनं वत्थु दसकथावत्थु, अप्पिच्छतादि. तत्थ सुप्पतिट्ठितताय तस्स लाभी दसकथावत्थुलाभी. तत्थाति दसकथावत्थुस्मिं.
गरुकरणीयताय धम्मो गरु एतस्साति धम्मगरु, तस्स भावो धम्मगरुता, ताय. ‘‘अज्झासयेन वेदितब्बो’’ति वत्वा न केवलं अज्झासयेनेव, अथ खो कायवचीपयोगेहिपि वेदितब्बोति ¶ दस्सेन्तो ‘‘धम्मगरुतायेव ही’’तिआदिमाह. तियामरत्तिं धम्मकथं कत्वाति एत्थ ‘‘कुम्भकारस्स निवेसने तियामरत्तिं वसन्तो धम्मकथं कत्वा’’ति एवं वचनसेसवसेन अत्थो वेदितब्बो. अञ्ञथा यथालाभवसेन अत्थे गय्हमाने तियामरत्तिं धम्मकथा कताति आपज्जति, न च तं अत्थि. वक्खति हि ‘‘बहुदेव रत्तिन्ति दियड्ढयाममत्त’’न्ति. दसबलादिगुणविसेसा विय धम्मगारवहेतुका परहितपटिपत्तिपि सब्बबुद्धानं मज्झे भिन्नसुवण्णं विय सदिसा एवाति इमस्स भगवतो धम्मगारवकित्तने ‘‘कस्सपोपि भगवा’’तिआदिना कस्सपभगवतो धम्मगारवं दस्सेति.
चारिकं निक्खमीति जनपदचारिकं चरितुं निक्खमि. जनपदचारिकाय अकाले निक्खन्तत्ता कोसलराजादयो वारेतुं आरभिंसु. पवारेत्वा हि चरणं बुद्धाचिण्णं. पुण्णाय सम्मापटिपत्तिं पच्चासीसन्तो भगवा ‘‘किं मे करिस्ससी’’ति आह.
अनहातोवाति धम्मसवनुस्सुक्केन सायन्हे बुद्धाचिण्णं न्हानं अकत्वाव. अत्तहितपरहितपटिपत्तीसु एकिस्सा द्विन्नञ्च अत्थितासिद्धा चतुब्बिधता पटिपत्तिकता एव नाम होतीति वुत्तं ‘‘पटिपन्नको च नाम…पे… चतुब्बिधो होती’’ति. पटिक्खेपपुब्बकोपि हि पटिपन्नो अत्थतो पटिपन्नत्थो एवाति. कामं अत्तहिताय पटिपन्नो ताय सम्मापटिपत्तिया सासनं सोभति, न पन सासनं वड्ढेति अप्पोस्सुक्कभावतो, न च कारुणिकस्स भगवतो सब्बथा मनोरथं पूरेति. तथा हि भगवा पठमबोधियं एकसट्ठिया च अरहन्तेसु जातेसु ¶ – ‘‘चरथ, भिक्खवे, बहुजनहिताया’’तिआदिना (दी. नि. २.८६-८८; महाव. ३२) भिक्खू परहितपटिपत्तियं नियोजेसि. तेन वुत्तं ‘‘एवरूपं भिक्खुं भगवा न पुच्छति, कस्मा? न मय्हं सासनस्स वुड्ढिपक्खे ठितो’’ति.
समुदायो अप्पकेन ऊनोपि अनूनो विय होतीति बाकुलत्थेरं चतुत्थरासितो बहि कत्वापि ‘‘असीतिमहाथेरा विया’’ति वुत्तं. असीतिमहाथेरसमञ्ञा वा अवयवेपि अट्ठसमापत्तिसामञ्ञा विय दट्ठब्बा. ईदिसे ठाने बहूनं एकतो कथनं महता कण्ठेन च कथनं सत्थु चित्ताराधनमेवाति तेहि भिक्खूहि तथा पटिपन्नन्ति दस्सेन्तो ‘‘ते भिक्खू मेघसद्दं सुत्वा’’तिआदिमाह. गुणसम्भावनायाति वक्खमानगुणहेतुकाय सम्भावनाय सम्भावितो, न येन केनचि किच्चसमत्थतादिना.
गरुधम्मभाववण्णना निट्ठिता.
अप्पिच्छतादिवण्णना
अप्प-सद्दस्स ¶ परित्तपरियायतं मनसि कत्वा आह ‘‘ब्यञ्जनं सावसेसं विया’’ति. तेनाह ‘‘न हि तस्सा’’तिआदि. अप्प-सद्दो पनेत्थ अभावत्थोति सक्का विञ्ञातुं ‘‘अप्पाबाधतञ्च सञ्जानामी’’तिआदीसु (म. नि. १.२२५; २.१३४) विय.
अत्रिच्छता नाम (अ. नि. टी. १.१.६३) अत्र अत्र इच्छाति कत्वा. असन्तगुणसम्भावनताति अत्तनि अविज्जमानं गुणानं विज्जमानानं विय परेसं पकासना. सद्धोति मं जनो जानातूति वत्तपटिपत्तिकारकविसेसलाभीति जानातु ‘‘वत्तपटिपत्तिआपाथकज्झायिता’’ति एवमादिना. सन्तगुणसम्भावनाति इच्छाचारे ठत्वा अत्तनि विज्जमानसीलधुतधम्मादिगुणविभावना. तादिसस्स हि पटिग्गहणे अमत्तञ्ञुतापि होति.
गण्हन्तोयेव उम्मुज्जि अञ्ञेसं अजानन्तानंयेवाति अधिप्पायो.
अप्पिच्छतापधानं पुग्गलाधिट्ठानेन चतुब्बिधं इच्छापभेदं दस्सेत्वा पुनपि पुग्गलाधिट्ठानेन चतुब्बिधं इच्छापभेदं दस्सेन्तो ‘‘अपरोपि चतुब्बिधो ¶ अप्पिच्छो’’तिआदिमाह. दायकस्स वसन्ति दायकस्स चित्तवसं. देय्यधम्मस्स वसन्ति देय्यधम्मस्स अप्पबहुभावं. अत्तनो थामन्ति अत्तनो यापनमत्तकथामं.
एकभिक्खुपि न अञ्ञासि सोसानिकवत्ते सम्मदेव वुत्तित्ता. अब्बोकिण्णन्ति अविच्छेदं. दुतियो मं न जानेय्याति दुतियो सहायभूतोपि यथा मं जानितुं न सक्कुणेय्य, तथा सट्ठि वस्सानि निरन्तरं सुसाने वसामि, तस्मा अहं अहो सोसानिकुत्तमो.
धम्मकथाय जनतं खोभेत्वाति लोमहंसनसाधुकारदानचेलुक्खेपादिवसेन सन्निपतितं इतरञ्च ‘‘कथं नु खो अय्यस्स सन्तिकेव धम्मं सोस्सामा’’ति कोलाहलवसेन महाजनं खोभेत्वा. गतोति ‘‘अयं सो, तेन रत्तियं धम्मकथा कता’’ति जाननभयेन परियत्तिअप्पिच्छताय परिवेणं गतो.
तयो ¶ कुलपुत्ता वियाति पाचीनवंसदाये समग्गवासं वुत्था तयो कुलपुत्ता विय. पहायाति पुब्बभागे तदङ्गादिवसेन पच्छा अग्गमग्गेनेव पजहित्वा.
अप्पिच्छतादिवण्णना निट्ठिता.
द्वादसविधसन्तोसवण्णना
पकतिदुब्बलादीनं गरुचीवरादीनि नफासुभावावहानि सरीरखेदावहानि च होन्तीति पयोजनवसेन नअत्रिच्छतादिवसेन तानि परिवत्तेत्वा लहुकचीवरपरिभोगो न सन्तोसविरोधीति आह ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति. महग्घचीवरं, बहूनि वा चीवरानि लभित्वापि तानि विस्सज्जेत्वा तदञ्ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति आह ‘‘तेसं…पे… धारेन्तोपि सन्तुट्ठोव होती’’ति. एवं सेसपच्चयेसुपि यथाबलयथासारुप्पसन्तोसनिद्देसेसु अपिसद्दग्गहणे अधिप्पायो वेदितब्बो. यथासारुप्पसन्तोसोयेव अग्गो अलोभज्झासयस्स उक्कंसनतो.
द्वादसविधसन्तोसवण्णना निट्ठिता.
तिविधपविवेकवण्णना
एकोति ¶ एकाकी. गच्छतीति चुण्णिकइरियापथवसेन वुत्तं. चरतीति विहारतो बहि सञ्चारवसेन, विहरतीति दिवाविहारादिवसेन. कायविवेकोति च नेक्खम्माधिमुत्तस्स भावनानुयोगवसेन विवेकट्ठकायता, न झानविवेकमत्तं. तेनाह ‘‘नेक्खम्माभिरतान’’न्ति. परिसुद्धचित्तानन्ति नीवरणादिसंकिलेसतो विसुद्धचित्तानं. परमवोदानप्पत्तानन्ति वितक्कादितंतंझानपटिपक्खविगमेन परमं उत्तमं वोदानं पत्तानं. निरुपधीनन्ति किलेसुपधिआदीनं विगमेन निरुपधीनं.
तिविधपविवेकवण्णना निट्ठिता.
पञ्चविधसंसग्गवण्णना
संसीदति ¶ एतेनाति संसग्गो, रागो. सवनहेतुको, सवनवसेन वा पवत्तो संसग्गो सवनसंसग्गो. एस नयो सेसेसुपि. कायसंसग्गो पन कायपरामासो. इत्थी वाति वधू, युवती वा. सन्धानेतुन्ति पुब्बेनापरं घटेतुं. सोतविञ्ञाणवीथिवसेनाति इदं मूलभूतं सवनं सन्धाय वुत्तं, तस्स पिट्ठिवत्तकमनोद्वारिकजवनवीथीसु उप्पन्नोपि रागो सवनसंसग्गोयेव. दस्सनसंसग्गेपि एसेव नयो. अनित्थिगन्धबोधिसत्तो परेहि कथियमानवसेन पवत्तसवनसंसग्गस्स निदस्सनं. तिस्सदहरो अत्तना सुय्यमानवसेन. तत्थ पठमं जातके वेदितब्बन्ति इतरं दस्सेन्तो ‘‘दहरो किरा’’तिआदिमाह. कामरागेन विद्धोति रागसल्लेन हदये अप्पितो अन्तो अनुविद्धो.
सोति दस्सनसंसग्गो. एवं वेदितब्बोति वत्थुवसेन पाकटं करोति. तस्मिं किर गामे येभुय्येन इत्थियो अभिरूपा दस्सनीया पासादिका, तस्मा थेरो ‘‘सचे अन्तोगामे न चरिस्ससी’’ति आह. कालस्सेव पविट्ठत्ता यागुं अदासि, तस्मा यागुमेव गहेत्वा गच्छन्तं ‘‘निवत्तथ, भन्ते, भिक्खं गण्हाही’’ति आहंसु. याचित्वाति ‘‘न मयं, भन्ते, भिक्खं दातुकामा निवत्तेम, अपिच इदं भन्ते कारण’’न्ति याचित्वा.
आदितो ¶ लपनं आलापो, वचनपटिवचनवसेन पवत्तो लापो सल्लापो. भिक्खुनियाति इदं निदस्सनमत्तं. याय कायचिपि इत्थिया सन्तकपरिभोगवसेन उप्पन्नरागोपि सम्भोगसंसग्गोव.
पञ्चविधसंसग्गवण्णना निट्ठिता.
गाहगाहकादिवण्णना
भिक्खुनो भिक्खूहि कायपरामासो कायसम्बाहनादिवसेन. कायसंसग्गन्ति कायपरामाससंसग्गं. गाहगाहकोति गण्हनकानं गण्हनकोति अत्थो. गाहमुत्तकोति अयोनिसो आमिसेहि सङ्गण्हनकेहि सयं मुच्चनको. मुत्तगाहकोति यथावुत्तसङ्गहतो मुत्तानं सङ्गण्हनको. मुत्तमुत्तकोति मुच्चनकेहि सयम्पि मुच्चनको. गहणवसेन सङ्गण्हनवसेन. उपसङ्कमन्ति ततो किञ्चि ¶ लोकामिसं पच्चासीसन्ता, न दक्खिणेय्यवसेन. भिक्खुपक्खे गहणवसेनाति पच्चयलाभाय सङ्गण्हनवसेनाति योजेतब्बं. वुत्तनयेनाति ‘‘आमिसेना’’तिआदिना वुत्तनयेन.
ठानन्ति अत्तनो ठानावत्थं. पापुणितुं न देति उप्पन्नमेव तं पटिसङ्खानबलेन नीहरन्तो विक्खम्भेति. तेनाह ‘‘मन्तेना’’तिआदि. यथा जीवितुकामो पुरिसो कण्हसप्पेन, अमित्तेन वा सह न संवसति, एवं खणमत्तम्पि किलेसेहि सह न संवसतीति अत्थो.
चतुपारिसुद्धिसीलं लोकियं लोकुत्तरञ्च. तथा समाधिपि. विपस्सनाय पादका विपस्सनापादकाति अट्ठसमापत्तिग्गहणेन यथा लोकियसमाधि गहितो, एवं विपस्सनापादका एतेसन्ति विपस्सनापादकाति अट्ठसमापत्तिग्गहणेनेव लोकुत्तरो समाधि गहितो. यथा हि चत्तारि रूपज्झानानि अधिट्ठानं कत्वा पवत्तो मग्गसमाधि विपस्सनापादको, एवं चत्तारि अरूपज्झानानि अधिट्ठानं कत्वा पवत्तोपि. समापत्तिपरियायो पन पुब्बवोहारेन वेदितब्बो. पटिपक्खसमुच्छेदनेन सम्मा आपज्जनतो वा यथा ‘‘सोतापत्तिमग्गो’’ति. एवमेत्थ सीलसमाधीनम्पि मिस्सकभावो वेदितब्बो, न पञ्ञाय एव. विमुत्तीति अरियफलन्ति वुत्तं ‘‘विमुत्तिसम्पन्नो’’ति वुत्तत्ता. तञ्हि निप्फादनट्ठेन सम्पादेतब्बं, न निब्बानन्ति.
एत्थ ¶ च अप्पिच्छताय लद्धपच्चयेन परितुस्सति, सन्तुट्ठताय लद्धा ते अगधितो अमुच्छितोआदीनवदस्सी निस्सरणपञ्ञो परिभुञ्जति, एवंभूतो च कत्थचि अलग्गमानसताय पविवेकं परिब्रूहेन्तो केनचि असंसट्ठो विहरति गहट्ठेन वा पब्बजितेन वा. सो एवं अज्झासयसम्पन्नो वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगमस्स अधिगमाय. आरभन्तो च यथासमादिन्नं अत्तनो सीलं पच्चवेक्खति, तस्स सीलस्स सुपरिसुद्धतं निस्साय उप्पज्जति अविप्पटिसारो, अयमस्स सीलसम्पदा. तस्स अविप्पटिसारमूलकेहि पामोज्जपीतिपस्सद्धिसुखेहि सम्मा ब्रूहितं चित्तं सम्मदेव समाधियति, अयमस्स समाधिसम्पदा. ततो यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, अयमस्स पञ्ञासम्पदा. विमुत्तचित्तता पनस्स विमुत्तिसम्पदा, ततो विमुत्तितो ञाणदस्सनन्ति एतेसं दसन्नं कथावत्थूनं अनुपुब्बी वेदितब्बा. तस्स यो दसहि कथावत्थूहि समन्नागमो, अयं अत्तहिताय पटिपत्ति. या नेसं परेसं संकित्तनं, अयं परहिताय पटिपत्ति. तासु पुरिमा ञाणपुब्बङ्गमा ञाणसम्पयुत्ता च, इतरा करुणापुब्बङ्गमा करुणासम्पयुत्ता चाति सब्बं ञाणकरुणाकण्डं वत्तब्बं.
दसहि ¶ कथावत्थूहि करणभूतेहि भिक्खूनं ओवादं देति, ‘‘भिक्खुना नाम अत्रिच्छतादिके दूरतो वज्जेत्वा सम्मदेव अप्पिच्छेन भवितब्ब’’न्तिआदिना तं तं कथावत्थुं भिक्खूनं उपदिसतीति अत्थो. उपदिसन्तो हि तानि ‘‘तेहि भिक्खू ओवदती’’ति वुत्तो. ओवदतियेव सरूपदस्सनमत्तेन. सुखुमं अत्थं परिवत्तेत्वाति एवम्पि अप्पिच्छता होति एवम्पीति अप्पिच्छतादिवसेन अपरापरं अप्पिच्छतावुत्तिं दस्सेत्वा तत्थ सुखुमनिपुणं अप्पिच्छतासङ्खातं अत्थं जानापेतुं न सक्कोति. विञ्ञापेतीति यथावुत्तेहि विसेसेहि विञ्ञापेति. कारणन्ति येन कारणेन अप्पिच्छता इज्झति, तं पन ‘‘महिच्छतादीसु एते दोसा, अप्पिच्छताय अयमानिसंसो’’तिआदीनवानिसंसदस्सनं दट्ठब्बं. सम्मा हेतुना अप्पिच्छतं दस्सेतीति सन्दस्सको. गाहेतुन्ति यथा गण्हति, तथा कातुं, तत्थ पट्ठपेतुन्ति अत्थो. उस्साहजननवसेनाति यथा तं समादानं निच्चलं होति, एवं उस्सोळ्हिया उप्पादनवसेन सम्मदेव उत्तेजेतीति समुत्तेजको. उस्साहजातेति अप्पिच्छताय जातुस्साहे. वण्णं वत्वा तत्थ सम्पत्तिं आयतिञ्च लब्भमानगुणं कित्तेत्वा सम्पहंसेति सम्मदेव पकारेहि तोसेतीति ¶ सम्पहंसको. एवं सन्तुट्ठिआदीसु यथारहं योजना कातब्बा.
गाहगाहकादिवण्णना निट्ठिता.
पञ्चलाभवण्णना
२५३. सत्थु सम्मुखा एवं वण्णो अब्भुग्गतोति. इमिना तस्स वण्णस्स यथाभूतगुणसमुट्ठिततं दस्सेति. मन्दमन्दो वियाति अति विय अछेको विय. अबलबलो वियाति अति विय अबलो विय. भाकुटिकभाकुटिको वियाति अति विय दुम्मुखो विय. अनुमस्साति अनुमसित्वा, दस कथावत्थूनि सरूपतो विसेसतो च अनुपरिग्गहेत्वाति अत्थो. परिग्गण्हनं पन नेसं अनुपविसनं विय होतीति वुत्तं ‘‘अनुपविसित्वा’’ति. सब्रह्मचारीहि वण्णभासनं एको लाभोति योजना. एवं सेसेसुपि. पत्थयमानो एवमाह धम्मगरुतायाति अधिप्पायो.
पञ्चलाभवण्णना निट्ठिता.
चारिकादिवण्णना
२५४. अभिरमनं ¶ अभिरतं, तदेव अनुनासिकलोपं अकत्वा वुत्तं ‘‘अभिरन्त’’न्ति. भावनपुंसकञ्चेतं. अनभिरति नाम नत्थि, अभिरमित्वा चिरविहारोपि नत्थि सम्मदेव परिञ्ञातवत्थुकत्ता. सब्बसहा हि बुद्धा भगवन्तो असय्हलाभिनो.
पुब्बे धम्मगरुताकित्तनपसङ्गेन गहितं अग्गहितञ्च महाकस्सपपच्चुग्गमनादिं एकदेसेन दस्सेत्वा वनवासितिस्ससामणेरस्स वत्थुं वित्थारेत्वा जनपदचारिकं कथेतुं ‘‘भगवा ही’’तिआदि आरद्धं. आकासगामीहि सद्धिं गन्तुकामो ‘‘छळभिञ्ञानं आरोचेही’’ति आह. सङ्घकम्मेन सिज्झमानापि उपसम्पदा सत्थु आणावसेनेव सिज्झनतो ‘‘बुद्धदायज्जं ते दस्सामी’’ति वुत्तन्ति वदन्ति. अपरे ‘‘अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो सत्था ‘बुद्धदायज्जं ते ¶ दस्सामी’ति अवोचा’’ति वदन्ति. उपसम्पादेत्वाति धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा.
नवयोजनसतिकं मज्झिमदेसपरियापन्नमेव, ततो परं नाधिप्पेतं दन्धतावसेन गमनतो. समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु. अञ्ञेनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अञ्ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन निक्खमति, अन्तोमण्डलं ओतरति. सत्तहि वातिआदि ‘‘एकं मासं वा’’तिआदिना वुत्तानुक्कमेन योजेतब्बं.
सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासेन उस्सन्नधातुकस्स सरीरस्स विरेचनेन फासुभावत्थाय. अट्ठुप्पत्तिकालाभिकङ्खनत्थायाति अग्गिक्खन्धूपमसुत्त (अ. नि. ७.७२) मघदेवजातकादिदेसनानं (जा. १.१.९) विय धम्मदेसनाय अट्ठुप्पत्तिकालस्स आकङ्खनेन. सुरापानसिक्खापदपञ्ञापने (पाचि. ३२६) विय सिक्खापदपञ्ञापनत्थाय. बोधनेय्यसत्ते अङ्गुलिमालादिके बोधनत्थाय. निबद्धवासञ्च पुग्गलं उद्दिस्स चारिका निबद्धचारिका.
२५५. अपरिग्गहभावं कत्थचि अलग्गभावं दस्सेतुं ‘‘यूथं पहाय…पे… मत्तहत्थी विया’’ति ¶ वुत्तं. असहायकिच्चोति सहायकिच्चरहितो सीहो विय. तेनस्स एकविहारितं तेजवन्ततञ्च दस्सेति. तदा पन कायविवेको न सक्का लद्धुन्ति इदमेत्थ कारणं दट्ठब्बं. बहूहीतिआदि पन सभावदस्सनवसेन वुत्तं. थेरस्स परिसा सुविनीता चिण्णगरुवासा गरुनो इच्छानुरूपमेव वत्तति.
वुत्तकारणयुत्ते अद्धानगमने चारिकानं वोहारो सासने निरुळ्होति आह ‘‘किञ्चापी’’तिआदि. केनचिदेव निमित्तेन किस्मिञ्चि अत्थे पवत्ताय सञ्ञाय तन्निमित्तरहितेपि अञ्ञस्मिं पवत्ति रुळ्ही नाम. विजितमारत्ता सङ्गामविजयमहायोधो विय. अञ्ञं सेवित्वाति ‘‘मम आगतभावं सत्थु आरोचेही’’ति आरोचनत्थं अञ्ञं भिक्खुं सेवित्वा.
भगवा ¶ धम्मं देसेन्तो तंतंपुग्गलज्झासयानुरूपं तदनुच्छविकमेव धम्मिं कथं करोतीति दस्सेन्तो ‘‘चूळगोसिङ्गसुत्ते’’तिआदिमाह. तत्थ सामग्गिरसानिसंसन्ति ‘‘कच्चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना’’तिआदिना (म. नि. १.३२६) सामग्गिरसानिसंसं कथेसि. आवसथानिसंसन्ति ‘‘सीतं उण्हं पटिहनती’’तिआदिना (चूळव. २९५, ३१५) आवसथपटिसंयुत्तं आनिसंसं. सतिपटिलाभिकन्ति जोतिपालत्थेरे लामकं ठानं ओतिण्णमत्ते महाबोधिपल्लङ्के पन सब्बञ्ञुतं पटिविज्झितुं पत्थनं कत्वा पारमियो पूरेन्तो आगतो. तादिसस्स नाम पमादविहारो न युत्तोति यथा कस्सपो भगवा बोधिसत्तस्स सतिं पटिलभितुं धम्मिं कथं कथेसि, तथा अयं भगवा तमेव पुब्बेनिवासपटिसंयुत्तकथं भिक्खूनं घटिकारसुत्तं (म. नि. २.२८२) कथेसि. चत्तारो धम्मुद्देसेति – ‘‘उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो चा’’ति (म. नि. २.३०५) इमे चत्तारो धम्मुद्देसे कथेसि. कामञ्चेते धम्मुद्देसा रट्ठपालसुत्ते (म. नि. २.३०४) आयस्मता रट्ठपालत्थेरेन रञ्ञो कोरब्यस्स कथिता, ते पन भगवतो एव आहरित्वा थेरेन तत्थ कथिताति वुत्तं ‘‘रट्ठपालसुत्ते’’तिआदि. तथा हि वुत्तं सुत्ते – ‘‘अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा’’तिआदि (म. नि. २.३०५) पानकानिसंसकथन्ति ‘‘अग्गिहुत्तं मुखं यञ्ञा’’तिआदिना (म. नि. २.४००; सु. नि. ५७३) अनुमोदनं वत्वा पुन पकिण्णककथावसेन पानकपटिसंयुत्तं आनिसंसकथं कथेसि. एकीभावे आनिसंसं कथेसि, यं सन्धाय वुत्तं ‘‘अथ खो भगवा आयस्मन्तं भगुं धम्मिया कथाय सन्दस्सेसी’’तिआदि ¶ (म. नि. ३.२३८). अनन्तनयन्ति अपरिमाणदेसनानयं अप्पिच्छतादिपटिसंयुत्तं धम्मिं कथं. तेनाह ‘‘पुण्ण, अयम्पि अप्पिच्छकथायेवा’’तिआदि बहूहि परियायेहि नानानयं देसेति. कथं तथा देसितं थेरो अञ्ञासीति आह ‘‘पटिसम्भिदापत्तस्स…पे… अहोसी’’ति.
चारिकादिवण्णना निट्ठिता.
सत्तविसुद्धिपञ्हवण्णना
२५६. ततो ¶ पट्ठायाति. यदा जातिभूमका भिक्खू सत्थु सम्मुखा थेरस्स वण्णं भासिंसु, ततो पट्ठाय. सीसानुलोकी हुत्वा पिट्ठितो पिट्ठितो अनुबन्धनं थेरेन समागमे आदरवसेन कतन्ति दट्ठब्बं. तथा हि वुत्तं पाठे ‘‘अप्पेव नामा’’तिआदि, ‘‘तरमानरूपो’’ति च. यं पन वुत्तं अट्ठकथायं ‘‘एकस्मिं ठाने निलीन’’न्तिआदि, तं अकारणं. न हि धम्मसेनापति तस्स थेरस्स निसिन्नट्ठानं अभिञ्ञाञाणेन जानितुं न सक्कोति. ‘‘कच्चि नु खो मं अदिस्वाव गमिस्सती’’ति अयम्पि चिन्ता आदरवसेनेवाति युत्तं. न हि सत्थारं दट्ठुं आगतो सावको अपि आयस्मा अञ्ञातकोण्डञ्ञो सत्थुकप्पं धम्मसेनापतिं तत्थ वसन्तं अदिस्वाव गच्छनको नाम अत्थि. दिवाविहारन्ति सम्पदाने उपयोगवचनन्ति आह ‘‘दिवाविहारत्थाया’’ति.
२५७. पुरिमकथायाति पठमालापे. अप्पतिट्ठितायाति नप्पवत्तिताय. पच्छिमकथा न जायतीति पच्छा वत्तब्बकथाय अवसरो न होति. सत्त विसुद्धियो पुच्छि दिट्ठसंसन्दनवसेन. ञाणदस्सनविसुद्धि नाम अरियमग्गो. यस्मा ततो उत्तरिम्पि पत्तब्बं अत्थेव, तस्मा ‘‘चतुपारिसुद्धिसीलादीसु ठितस्सपि ब्रह्मचरियवासो मत्थकं न पापुणाती’’ति वुत्तं. तस्माति ब्रह्मचरियवासस्स मत्थकं अप्पत्तत्ता. सब्बं पटिक्खिपीति सत्तमम्पि पञ्हं पटिक्खिपि, इतरेसु वत्तब्बमेव नत्थि.
अप्पच्चयपरिनिब्बानन्ति अनुपादिसेसनिब्बानमाह. इदानि पकारन्तरेनपि अनुपादापरिनिब्बानं दस्सेतुं ‘‘द्वेधा’’तिआदि वुत्तं. तत्थ गहणूपादानन्ति दळ्हग्गहणभूतं उपादानं ¶ . तेनाह ‘‘कामुपादानादिक’’न्ति. पच्चयूपादानन्ति यं किञ्चि पच्चयमाह. सो हि अत्तनो फलं उपादियति उपादानवसेन गण्हतीति उपादानन्ति वुच्चति. तेनाह ‘‘पच्चयूपादानं नाम…पे… पच्चया’’ति. ‘‘अनुपादाय आसवेहि चित्तं विमुच्चती’’ति वचनतो (महाव. २८, ३०) अरहत्तफलं अनुपादापरिनिब्बानन्ति कथेन्ति. न च उपादानसम्पयुत्तन्ति उपादानेहि एतं न सहितं नापि उपादानेहि सह पवत्ति हुत्वा. न च कञ्चि धम्मं उपादियतीति कस्सचि धम्मस्स आरम्मणकरणवसेन न उपादियति ¶ . परिनिब्बुतन्तेति अग्गमग्गेन कातब्बकिलेसपरिनिब्बानपरियोसानन्ते जातत्ता. अमतधातुमेव अनुपादापरिनिब्बानं कथेन्ति, कथेन्तानञ्च यथा तस्स कोचि पच्चयो नाम नत्थि, एवं अधिगतोपि यथा कोचि पच्चयो नाम न होति, तथा परिनिब्बानं अपच्चयपरिनिब्बानन्ति दस्सेन्तो ‘‘अयं अन्तो’’तिआदिमाह. पुन पुच्छं आरभि अनुपादापरिनिब्बानं सरूपतो पतिट्ठापेतुकामो.
२५८. सब्बपरिवत्तेसूति सब्बेसु पञ्हपरिवत्तनेसु, पञ्हवारेसूति अत्थो. सगहणधम्ममेवाति ‘‘एतं ममा’’तिआदिना गण्हतीति गहणं, सह गहणेनाति सगहणं, उपादानियन्ति अत्थो. विवट्टसन्निस्सितस्स अभावतो वट्टमेव अनुगतोति वट्टानुगतो. तेनाह ‘‘चतुपारिसुद्धिसीलमत्तस्सपि अभावतो’’ति. यो पन चतुब्बिधे विवट्टूपनिस्सये सीले ठितो, सोपि ‘‘अञ्ञत्र इमेहि धम्मेही’’ति वत्तब्बतं अरहति.
सत्तविसुद्धिपञ्हवण्णना निट्ठिता.
सत्तरथविनीतवण्णना
२५९. निस्सक्कवचनमेतं ‘‘याव हेट्ठिमसोपानकळेवरा’’तिआदीसु विय. अत्थोति पयोजनं. चित्तविसुद्धि हेत्थ सीलविसुद्धिं पयोजेति तस्स तदत्थत्ता. सीलविसुद्धिकिच्चं कतं नाम होति समाधिसंवत्तनतो. समाधिसंवत्तनिका हि सीलविसुद्धि नाम. सब्बपदेसूति ‘‘चित्तविसुद्धि यावदेव दिट्ठिविसुद्धत्था’’तिआदीसु सब्बपदेसु, दिट्ठिविसुद्धियं ठितस्स चित्तविसुद्धकिच्चं कतं नाम होतीतिआदिना योजेतब्बं.
सावत्थिनगरं विय सक्कायनगरं अतिक्कमितब्बत्ता. साकेतनगरं विय निब्बाननगरं पापुणितब्बत्ता ¶ . अच्चायिकस्स किच्चस्स उप्पादकालो विय नवमेनेव खणेन पत्तब्बस्स अभिसमयकिच्चस्स उपादकालो. यथा रञ्ञो सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुळ्हस्स न ताव किच्चं निट्ठितं नाम होति, संविधातब्बसंविधानं ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगे निट्ठितं नाम सिया, एवमेतं ञाणदस्सनविसुद्धिया किलेसे खेपेत्वा तेसंयेव पटिप्पस्सद्धिपहानसाधकअरियफलसमङ्गिकाले अभिसमयकिच्चं निट्ठितं नाम होति. तेनाह ¶ ‘‘योगिनो…पे… कालो दट्ठब्बो’’ति. तत्थ परोपण्णास कुसलधम्मा नाम चित्तुप्पादपरियापन्ना फस्सादयो परोपण्णास अनवज्जधम्मा. निरोधसयनेति निब्बानसयने.
‘‘विसुद्धियो’’ति वा ‘‘कथावत्थूनी’’ति वा अत्थतो एकं, ब्यञ्जनमेव नानन्ति तेसं अत्थतो अनञ्ञभावं दस्सेतुं ‘‘इती’’ति आरद्धं. आयस्मा पुण्णो दस कथावत्थूनि विस्सज्जेसीति सत्त विसुद्धियो नाम विस्सज्जन्तोपि दस कथावत्थूनि विस्सज्जेसि तेसं अत्थतो अनञ्ञत्ता. एतेनेव धम्मसेनापति सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो दस कथावत्थूनि पुच्छीति अयम्पि अत्थो वुत्तोवाति वेदितब्बो. न्ति पञ्हं. किं जानित्वा पुच्छीति विसुद्धिपरियायेन कथावत्थूनि पुच्छामीति किं जानित्वा पुच्छि. दसकथावत्थुलाभिनं थेरं विसुद्धियो पुच्छन्तो पुच्छितट्ठानेयेव पुच्छनेन किं तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु पानीयत्थिकमतित्थेहि छिन्नतटेहि पातेन्तो विय अतित्थकुसलो हुत्वा अपुच्छितब्बट्ठाने अविसयस्मिं पुच्छीति योजना. इमिना नयेन विस्सज्जनपक्खेपि अत्थयोजना वेदितब्बा. यदत्थमस्स विचारणा आरद्धा, तं दस्सेन्तेन ‘‘तित्थकुसलो हुत्वा’’तिआदिं वत्वा विसुद्धिकथावत्थूनं अत्थतो अनञ्ञत्तेपि अयं विसेसो वेदितब्बोति दस्सेतुं ‘‘यं ही’’तिआदि वुत्तं. तदमिनाति यं ‘‘संखित्तं, वित्थिण्ण’’न्ति च वुत्तं, तं इमिना इदानि वुच्चमानेन नयेन विधिना वेदितब्बं.
एका सीलविसुद्धीति विसुद्धीसु विसुं एका सीलविसुद्धि. दससु कथावत्थूसु चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छतादीहि विना सीलविसुद्धिया असम्भवतो. अप्पिच्छकथातिआदीसु कथासीसेन दसकथावत्थु गहितं. कथेतब्बत्ता वा वत्थु कथावत्थूति वुत्तं. एवञ्च उपकारतो, सभावतो वा चतुन्नं कथावत्थूनं सीलविसुद्धिसङ्गहो दट्ठब्बो. तिण्णं कथावत्थूनं चित्तविसुद्धिसङ्गहेपि एसेव नयो. पञ्च विसुद्धियोति नामरूपपरिच्छेदो दिट्ठिविसुद्धि, सप्पच्चयनामरूपदस्सनं कङ्खावितरणविसुद्धि, विपस्सनुपक्किलेसे पहाय उप्पन्नं विपस्सनाञाणं ¶ मग्गामग्गञाणदस्सनविसुद्धि, उदयब्बयञाणादि नवविधञाणं पटिपदाञाणदस्सनविसुद्धि, अरियमग्गञाणं ञाणदस्सनविसुद्धीति इमा पञ्च विसुद्धियो.
सत्तरथविनीतवण्णना निट्ठिता.
२६०. सम्मोदितुन्ति ¶ अनन्तरं वुच्चमानेन सम्मोदितुं. अट्ठानपरिकप्पेनाति अकारणस्स वत्थुनो परिकप्पनेन तदा असम्भवन्तं अत्थं परिकप्पेत्वा वचनेन. अभिण्हदस्सनस्साति निच्चदस्सनस्स, नियतदस्सनस्साति अत्थो.
उक्खिपीति गुणतो कथितभावेन उक्कंसेति. थेरस्साति आयस्मतो पुण्णत्थेरस्स. इमस्मिं ठाने इमस्मिं कारणे एकपदेनेव सावकविसये अनञ्ञसाधारणगुणाविकरणनिमित्तं. इदानि तमेवत्थं पाकटतरं कातुं ‘‘अमच्चञ्ही’’तिआदि वुत्तं. अपचायमानोति पूजयन्तो.
‘‘अनुमस्स अनुमस्स पुच्छिता’’ति वुत्तत्ता विचारणवसेनाह ‘‘किं पन पञ्हस्स पुच्छनं भारियं उदाहु विस्सज्जन’’न्ति. सहेतुकं कत्वाति युत्तायुत्तं कत्वा. सकारणन्ति तस्सेव वेवचनं. पुच्छनम्पीति एवं सहधम्मेन पुच्छितब्बमत्थं सयं सम्पादेत्वा पुच्छनम्पि भारियं दुक्करं. विस्सज्जनम्पीति सहधम्मेन विस्सज्जनम्पि दुक्करं. एवञ्हि विस्सज्जेन्तो विञ्ञूनं चित्तं आराधेतीति. यथानुसन्धिनाव देसना निट्ठिताआदितो सपरिक्खारं सीलं, मज्झे समाधिं, अन्ते वसीभावप्पत्तं पञ्ञं दस्सेत्वा देसनाय निट्ठापितत्ताति.
रथविनीतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
५. निवापसुत्तवण्णना
२६१. निवप्पतीति ¶ निवापो, निवापं वत्तेति, निवापभोजनं वा एतस्साति नेवापिको, निवापेन मिगे पलोभेत्वा गण्हनकमागविको. तिणबीजानीति निवापतिणबीजानि. वप्पन्ति सस्सं विय वपितब्बट्ठेन वप्पं. ‘‘मयं विय अञ्ञे के ईदिसं लभिस्सन्ती’’ति मानमदं आपज्जिस्सन्ति. विस्सट्ठसतिभावन्ति अनुस्सङ्कितपरिसङ्कितभावं. तिरच्छाना हि विजातियबलवतिरच्छानवसनट्ठानेसु सासङ्का उब्बिग्गहदया अप्पमत्ता होन्ति विसेसतो मागविकादिमनुस्सूपचारे, रसतण्हाय पन बद्धा पमादं आपज्जस्सन्ति. निवपति एत्थाति निवापो, निवापभूमि निवापट्ठानं. तेनाह ‘‘निवापट्ठाने’’ति. ‘‘यथाकामकरणीया’’ति वुत्तमत्थं विवरितुं ‘‘एकं किरा’’तिआदि ¶ वुत्तं. तत्थ नीवारवनं वियाति नीवारस्स समूहो विय. नीवारो नाम अरञ्ञे सयंजातवीहिजाति. मेघमाला वियाति मेघघटा विय. एकग्घनन्ति एकज्झं विय अविरट्ठं. पक्कमन्तीति आसङ्कपरिसङ्का हुत्वा पक्कमन्ति. कण्णे चालयमानाति अनासङ्कन्तानं पहट्ठाकारदस्सनं. मण्डलगुम्बन्ति मण्डलकाकारेन ठितं गुम्बं.
२६२. कप्पेत्वाति उपमाभावेन परिकप्पेत्वा. मिगे अत्तनो वसे वत्तापनं वसीभावो. सो एव इज्झनट्ठेन इद्धि, पभावनट्ठेन आनुभावो.
२६३. भयेन भोगतोति भयेन सह सभयं निवापपरिभोगतो. बलवीरियन्ति कायबलञ्च उट्ठानवीरियञ्च. अट्ठकथायं पन बलमेव वीरियं. बलन्ति च सरीरबलं, तञ्च अत्थतो मनसिकारमग्गेहि अपरापरं सञ्चरणकवातोति वुत्तं ‘‘अपरापरं सञ्चरणवायोधातू’’ति.
२६४. सिक्खितकेराटिकाति परिचितसाठेय्या, वञ्चकाति अत्थो. इद्धिमन्तो विय आनुभाववन्तो विय. पचुरजनेहि परभूता जाताति परजना, महाभूता. तेनाह ‘‘यक्खा’’ति. समन्ता सप्पदेसन्ति समन्ततो पदेसवन्तं विपुलोकाससन्निवासट्ठानं. तस्स पन सप्पदेसता महाओकासतायाति वुत्तं ‘‘महन्तं ओकास’’न्ति.
२६५. घट्टेस्सन्तीति ‘‘सभयसमुट्ठान’’न्ति सञ्ञादानवसेन चित्तं चेतेस्सन्ति, तासेस्सन्तीति ¶ अत्थो. परिच्चजिस्सन्तीति निब्बिसिस्सन्ति. महल्लकोति जातिया महल्लको जिण्णो. दुब्बलोति ब्याधिवसेन, पकतिया वा बलविरहितो.
२६७. निवापसदिसताय निवापोति वा. लोकपरियापन्नं हुत्वा किलेसेहि आमसितब्बताय लोकामिसानीति वा. वट्टे आमिसभूतत्ता वट्टामिसभूतानं. वसं वत्तेतीति कामगुणेहि कामगुणे गिद्धे सत्ते तस्सेव गेधस्स वसेन अत्तनो वसे वत्तेतीति. तेनाह –
‘‘अन्तलिक्खचरो ¶ पासो, य्वायं चरति मानसो;
तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति. (सं. नि. १.१५१; महाव. ३३);
अयन्ति पठममिगजातूपमा. वानपत्थस्स सतोव पपञ्चपरदत्तिकादिसपुत्तदारनिक्खमनं सन्धायाह ‘‘सपुत्तभरियपब्बज्जाया’’ति.
२६८. कामतो चित्तस्स विमुत्ति इध चेतोविमुत्तीति अधिप्पेताति आह ‘‘चेतोविमुत्ति नाम…पे… उप्पन्नअज्झासयो’’ति. कामे विस्सज्जेत्वा पुन तत्थ निमुग्गताय दुतियसमणब्राह्मणा दुतियमिगजातूपमा वुत्ता.
२६९. ततियसमणब्राह्मणा यथापरिच्चत्ते कामे परिच्चजित्वा एवं ठिता, न दुतिया विय तत्थ निमुग्गाति अधिप्पायेन ‘‘किं पन ते अकंसू’’ति पुच्छति. इतरे कामं उजुकं कामगुणेसु न निमुग्गा, परियायेन पन निमुग्गा दिट्ठिजालेन च अज्झोत्थटाति दस्सेन्तो ‘‘गामनिगमजनपदराजधानियो’’तिआदिमाह. दिट्ठिजालम्पि तण्हाजालानुगतमेवाति आह ‘‘मारस्स पापिमतो दिट्ठिजालेन परिक्खिपित्वा’’ति.
२७१. खन्धकिलेसाभिसङ्खारमारा वा इध मारग्गहणेन गहिताति दट्ठब्बं. अक्खीनि भिन्दि दट्ठुं असमत्थभावापादनेन. तेनाह ‘‘विपस्सनापादकज्झान’’न्तिआदि. किञ्चापि मारो यं किञ्चि झानं समापन्नस्सपि भिक्खुनो चित्तं इमं नाम आरम्मणं निस्साय वत्ततीति न जानाति, इधाधिप्पेतस्स पन भिक्खुनो वसेन ‘‘विपस्सनापादकज्झान’’न्ति वुत्तं. तेनेव परियायेनाति ‘‘न मारस्स अक्खीनि भिन्दी’’ति एवमादिना यथावुत्तपरियायेन. अदस्सनं गतोति एत्थापि एसेव नयो. चक्खुस्स पदं पतिट्ठाति च इध आरम्मणं अधिप्पेतं तं परिग्गय्ह ¶ पवत्तनतोति आह ‘‘अप्पतिट्ठं निरारम्मण’’न्ति. सोति मारो. दिस्वाति दस्सनहेतु. यस्मा मग्गेन चतुसच्चदस्सनहेतु आसवा न परिक्खीणा. फलक्खणे हि ते खीणाति वुच्चन्तीति.
लोकेति सत्तलोके सङ्खारलोके च. सत्तविसत्तभावेनाति लग्गभावेन चेव सविसेसं आसत्तभावेन च. अथ वातिआदिना निद्देसनयवसेन (महानि. ३, चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२, २३; चूळनि. खग्गविसाणसुत्तनिद्देस १२४) विसत्तिकापदं निद्दिसति. विसताति वित्थटा ¶ रूपादीसु तेभूमकधम्मेसु ब्यापनवसेन विसटाति पुरिमवचनमेव तकारस्स टकारं कत्वा वुत्तं. विसालाति विपुला. विसक्कतीति परिसक्कति सहति. रत्तो हि रागवत्थुना पादेन तालियमानोपि सहति. ओसक्कनं, विप्फन्दनं वा विसक्कनन्तिपि वदन्ति. विसंहरतीति यथा तथा कामेसु आनिसंसं दस्सेन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति सङ्खिपति, विसं वा दुक्खं, तं हरति उपनेतीति अत्थो. विसंवादिकाति अनिच्चादिं निच्चादितो गण्हापेन्ती विसंवादिका होति. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता. सब्बत्थ निरुत्तिवसेन सद्दसिद्धि वेदितब्बा. यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसाला वा पना’’तिआदि वुत्तं. नित्तिण्णो उत्तिण्णोति उपसग्गवसेन पदं वड्ढितं. निरवसेसतो वा तिण्णो नित्तिण्णो. तेन तेन मग्गेन उद्धमुद्धं तिण्णो उत्तिण्णो. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.
निवापसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
६. पासरासिसुत्तवण्णना
२७२. साधुमयन्ति ¶ एत्थ साधु-सद्दो आयाचनत्थो, न ‘‘साधावुसो’’तिआदीसु (सं. नि. १.२४६; सु. नि. १८२) विय अभिनन्दनादिअत्थोति आह ‘‘आयाचन्ता’’ति. तेनाह पाळियं ‘‘लभेय्यामा’’तिआदि वुत्तं. न सक्कोन्ति, कस्मा? बुद्धा हि गरू होन्ति, परमगरू उत्तमं गारवट्ठानं, न यथा तथा उपसङ्कमनीया. तेनाह ‘‘एकचारिको सीहो’’तिआदि.
‘‘पाकटकिरियाया’’ति सङ्खेपेन वुत्तं विवरितुं ‘‘यं ही’’तिआदि वुत्तं. भगवा सब्बकालं किमेवमकासीति? न सब्बकालमेवमकासि. यदा पन अकासि, तं दस्सेतुं ‘‘भगवा पठमबोधिय’’न्तिआदि वुत्तं. मनुस्सत्तभावेति इमिना पुरिसत्तभावं उल्लिङ्गेति. धनपरिच्चागो कतो नाम नत्थि भगवतो धरमानकालेति अधिप्पायो.
मालाकचवरन्ति ¶ मिलातमालाकचवरं. रजोजल्लं न उपलिम्पति अच्छतरछविभावतो. वुत्तञ्हेतं ‘‘सुखुमत्ता छविया काये रजोजल्लं न लिम्पती’’ति. यदि एवं कस्मा भगवा नहायतीति आह ‘‘उतुग्गहणत्थ’’न्ति.
विहारोति जेतवनविहारो. वीसतिउसभं गावुतस्स चतुत्थो भागोति वदन्ति. कदाचीति कस्मिञ्चि बुद्धुप्पादे. अचलमेवाति अपरिवत्तमेव अनञ्ञभावतो, मञ्चानं पन अप्पमहन्तताहि पादानं पतिट्ठितट्ठानस्स हानिवड्ढियो होन्तियेव.
यन्तनाळिकाहि परिपुण्णसुवण्णरसधाराहि. न्हानवत्तन्ति ‘‘पब्बजितेन नाम एवं न्हायितब्ब’’न्ति नहानचारित्तं दस्सेत्वा. यस्मा भगवतो सरीरं सुधन्तचामीकरसमानवण्णं सुपरिसोधितपवाळरुचिरकरचरणावरं सुविसुद्धनीलरतनावळिसदिसकेसतनुरुहं, तस्मा तहं तहं विनिस्सतजातिहिङ्गुलकरसूपसोभितं उपरि महग्घरतनावळिसञ्छादितं जङ्गममिव कनकगिरिसिखरं विरोचित्थ. तस्मिञ्च समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ततो असीतिहत्थप्पमाणे पदेसे आधावन्ती विधावन्ती रतनावळिरतनदाम-रतनचुण्ण-विप्पकिण्णं विय, पसारितरतनचित्तकञ्चनपट्टमिव, आसिञ्चमानलाखारसधारा-चितमिव ¶ , उक्कासतनिपातसमाकुलमिव, निरन्तरं विप्पकिण्ण-कणिकार-किङ्किणिक-पुप्फमिव, वायुवेगसमुद्धत-चिनपिट्ठचुण्ण-रञ्जितमिव, इन्दधनु-विज्जुलता-वितानसन्थतमिव, गगनतलं तं ठानं पवनञ्च सम्मा फरन्ति. तेन वुत्तं ‘‘वण्णभूमि नामेसा’’तिआदि. अत्थन्ति उपमेय्यत्थं. उपमायोति ‘‘ईदिसो च होती’’ति यथारहं तदनुच्छविका उपमा. कारणानीति उपमुपमेय्यसम्बन्धविभावनानि कारणानि. पूरेत्वाति वण्णनं परिपुण्णं कत्वा. थामो वेदितब्बो ‘‘अतित्थे पक्खन्दो’’ति अवत्तब्बत्ता.
२७३. कण्णिकाति सरीरगतबिन्दुकतानि मण्डलानि. परिक्खारभण्डन्ति उत्तरासङ्गं सङ्घाटिञ्च सन्धाय वदति. किं पनायं नयो बुद्धानम्पि सरीरे होतीति? न होति, वत्तदस्सनत्थं पनेतं कतन्ति दस्सेतुं ‘‘बुद्धानं पना’’तिआदि वुत्तं. गमनवसेन कायस्साभिनीहरणं गमनाभिहारो. यथाधिप्पायावत्तनं अधिप्पायकोपनं.
अञ्ञतराय पारमियाति नेक्खम्मपारमिया. वीरियपारमियाति अपरे. महाभिनिक्खमनस्साति महन्तस्स चरिमभवे अभिनिक्खमनस्स. तञ्हि महन्तं ¶ भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं महन्तञ्च चक्कवत्तिसिरिं पजहित्वा सदेवकस्स लोकस्स समारकस्स च अचिन्तेय्यापरिमेय्यभेदस्स महतो अत्थाय हिताय सुखाय पवत्तत्ता महनीयताय च महन्तं अभिनिक्खमनन्ति वुच्चति.
पुरिमोति ‘‘कतमाय नु कथाय सन्निसिन्ना भवथा’’ति एवं वुत्तअत्थो. का च पन वोति एत्थ च-सद्दो ब्यतिरेके. तेन यथापुच्छिताय कथाय वक्खमानं विप्पकतभावं जोतेति. पन-सद्दो वचनालङ्कारे. याय हि कथाय ते भिक्खू सन्निसिन्ना, सा एव अन्तराकथाभूता विप्पकता विसेसेन पुन पुच्छीयति. अञ्ञाति अन्तरा-सद्दस्स अत्थमाह. अञ्ञत्थो हि अयं अन्तरा-सद्दो ‘‘भूमन्तरं (ध. स. अट्ठ. निदानकथा) समयन्तर’’न्तिआदीसु विय, अन्तराति वा वेमज्झेति अत्थो. दसकथावत्थुनिस्सिताति ‘‘किं सीलं नाम, कथञ्च पूरेतब्बं, कानि चस्स संकिलेसवोदानानी’’तिआदिना अप्पिच्छादिनिस्सिता सीलादिनिस्सिता च कथा. अरियोति निद्दोसो. अथ वा अत्थकामेहि अरणीयोति अरियो, अरियानं अयन्ति वा अरियोति. भावनामनसिकारवसेन तुण्ही भवन्ति, न एकच्चबाहिरकपब्बजिता विय मूगब्बतसमादानेन. दुतियज्झानम्पि अरियो तुण्हीभावो वचीसङ्खारपहानतो. मूलकम्मट्ठानन्ति पारिहारिय कम्मट्ठानम्पि. झानन्ति दुतियज्झानं.
२७४. ‘‘सन्निपतितानं ¶ वो, भिक्खवे, द्वय’’न्ति (म. नि. १.२७३; उदा. १२, २८, २९) अट्ठुप्पत्तिवसेन देसना पवत्ताति तस्सा उपरिदेसनाय सम्बन्धं दस्सेतुं ‘‘द्वेमा, भिक्खवे, परियेसनाति को अनुसन्धी’’ति अनुसन्धिं पुच्छति. अयं तुम्हाकं परियेसनाति या महाभिनिक्खमनपटिबद्धा धम्मी कथा, सा तुम्हाकं धम्मपरियेसना धम्मविचारणा अरियपरियेसना नाम. अपायमग्गन्ति अनत्थावहं मग्गं. उद्देसानुक्कमं भिन्दित्वाति उद्देसानुपुब्बिं लङ्घित्वा. धम्म-सद्दो ‘‘अमोसधम्मं निब्बान’’न्तिआदीसु विय पकतिपरियायो. जायनसभावोति जायनपकतिकोति अत्थो. सेसपदेसुपि एसेव नयो.
सब्बत्थाति यथा ‘‘पुत्तभरिय’’न्ति द्वन्दसमासवसेन एकत्तं, एस नयो सब्बत्थ ‘‘दासिदास’’न्तिआदीसु सब्बपदेसु. परतो विकारं अनापज्जित्वा ¶ सब्बदा जातरूपमेव होतीति जातरूपं, सुवण्णं. धवलसभावताय रञ्जीयतीति रजतं, रूपियं. इध पन सुवण्णं ठपेत्वा यं किञ्चि उपभोगपरिभोगारहं रजतंतेव गहितं. उपधीयति एत्थ दुक्खन्ति उपधयो. चुतीसङ्खातं मरणन्ति एकभवपरियापन्नं खन्धनिरोधसङ्खातं मरणमाह. खणिकनिरोधो पन खणे खणे. तेनाह ‘‘सत्तानं विया’’ति. संकिलिस्सतीति दूसविसेन विय अत्तानं दूसिस्सति. तेनाह भगवा – ‘‘पञ्चिमे, भिक्खवे, जातरूपस्स उपक्किलेसा अयो लोह’’न्तिआदि (अ. नि. ५.२३). मलं गहेत्वाति येहि सहयोगतो मलिनं होति, तेसं मलिनभावपच्चयानं वसेन मलं गहेत्वा. जीरणतो जराधम्मवारे जातरूपं गहितन्ति योजना. ये पन जातिधम्मवारेपि जातरूपं न पठन्ति, तेसं इतरेसं विय जीरणधम्मवारे सरूपतो अनागतम्पि उपधिग्गहणेन गहितमेवाति दट्ठब्बं. परिग्गहे ठितानं पन वसेन वुच्चमाने अपाकटानम्पि जातिजरामरणानं वसेन योजना लब्भतेव. जातरूपसीसेन चेत्थ सब्बस्सपि अनिन्द्रियबद्धस्स गहणं दट्ठब्बं, पुत्तभरियादिग्गहणेन विय मित्तामच्चादिग्गहणं.
२७५. अरियेहि परियेसना, अरियानं परियेसनाति वा अरियपरियेसनाति समासद्वयं दस्सेति ‘‘अयं, भिक्खवे’’तिआदिना.
२७६. मूलतो पट्ठायाति यं महाभिनिक्खमनस्स मूलभावेसुआदीनवदस्सनं, ततो पट्ठाय. यस्मा ते भिक्खू तत्थ महाभिनिक्खमनकथाय सन्निसिन्ना, सा च नेसं अन्तराकथा विप्पकता, तस्मा भगवा तेसं मूलतो पट्ठाय महाभिनिक्खमनकथं कथेतुं आरभि. अहम्पि पुब्बेति विसेसवचनं अपरिपक्कञाणेन सयं चरिमभवे तीसु पासादेसु तिविधनाटकपरिवारस्स दिब्बसम्पत्तिसदिसाय महासम्पत्तिया अनुभवनं, अभिनिक्खमित्वा पधानपदहनवसेन ¶ अत्तकिलमथानुयोगञ्च सन्धायाह. अनरियपरियेसनं परियेसिन्ति एत्थापि एसेव नयो. पञ्चवग्गियापीति यथासकं गिहिभोगं अनुयुत्ता तं पहाय पब्बजित्वा अत्तकिलमथानुयोगे ठिता सत्थु धम्मचक्कपवत्तनदेसनाय (सं. नि. ५.१०८१; महाव. १३; पटि. म. २.३०) तम्पि पहाय अरियपरियेसनं परियेसिंसूति.
२७७. कामं ¶ दहर-सद्दो ‘‘दहरं कुमारं मन्दं उत्तानसेय्यक’’न्ति (म. नि. १.४९६) एत्थ बालदारके आगतो, ‘‘भद्रेन योब्बनेन समन्नागतो’’ति पन वक्खमानत्ता युवावत्था इध दहर-सद्देन वुत्ताति आह ‘‘तरुणोव समानो’’ति. पठमवयेन एकूनतिंसवयत्ता. जातिया हि याव तेत्तिंसवया पठमवयो. अनादरत्थे सामिवचनं यथा ‘‘देवदत्तस्स रुदन्तस्स पब्बजी’’ति. कामं अस्सुमुच्चनं रोदनं, तं अस्सुमुखानन्ति इमिना पकासितं, तं पन वत्वा ‘‘रुदन्तान’’न्ति वचनं बलवसोकसमुट्ठानं आरोदनवत्थुं पकासेतीति आह ‘‘कन्दित्वा रोदमानान’’न्ति. किं कुसलन्ति गवेसमानोति किन्ति सब्बसो अवज्जरहितं एकन्त निय्यानिकं परियेसमानो. वरपदन्ति वट्टदुक्खनिस्सरणत्थिकेहि एकन्तेन वरणीयट्ठेन वरं, पज्जितब्बट्ठेन पदं. तुङ्गसरीरताय दीघो, पिङ्गलचक्खुताय पिङ्गलोति दीघपिङ्गलो. धम्मोति विनयो, समयोति अत्थो. सुत्वाव उग्गण्हिन्ति तेन वुच्चमानस्स सवनमत्तेनेव उग्गण्हिं वाचुग्गतं अकासिं.
पटिलपनमत्तकेनाति पुन लपनमत्तकेन. जानातीति ञाणो, ञाणोति वादो ञाणवादो, तं ञाणवादं. ‘‘वदामी’’ति आगतत्ता अट्ठकथायं ‘‘जानामी’’ति उत्तमपुरिसवसेन अत्थो वुत्तो. अञ्ञेपि बहूति अञ्ञेपि बहू मम तथाभावं जानन्ता ‘‘अयं इमं धम्मं जानाती’’ति, ‘‘अकम्पनीयताय थिरो’’ति वा एवं वदन्ति. लाभीति अञ्ञासीति धम्मस्स उद्दिसनेन महापञ्ञताय ‘‘अयं अत्तना गतमग्गं पवेदेति, न अनुस्सुतिको’’ति अञ्ञासि. अस्साति बोधिसत्तस्स. एतदहोसीति एतं ‘‘न खो आळारो कालामो’’तिआदि मनसि अहोसि, चिन्तेसीति अत्थो.
हेट्ठिमसमापत्तीहि विना उपरिमसमापत्तीनं सम्पादनस्स असम्भवतो ‘‘सत्त समापत्तियो मं जानापेसी’’ति आह. पयोगं करेय्यन्ति भावनं अनुयुञ्जेय्यन्ति अत्थो. एवमाहाति एवं ‘‘अहं, आवुसो’’तिआदिमाह, सत्तन्नं समापत्तीनं अधिगमं पच्चञ्ञासीति अत्थो.
अनुसूयकोति अनिस्सुकी. तेन महापुरिसे पसादं पवेदेसि. बोधिसत्तस्स ता समापत्तियो ¶ निब्बत्तेत्वा ठितस्स पुरिमजातिपरिचयेन ञाणस्स च महन्तताय तासं गति च अभिसम्परायो च उपट्ठासि ¶ . तेन ‘‘वट्टपरियापन्ना एवेता’’ति निच्छयो उदपादि. तेनाह ‘‘नायं धम्मो निब्बिदाया’’तिआदि. एकच्चानं विरागभावनासमतिक्कमावहोपि नेव तेसम्पि अच्चन्ताय समतिक्कमावहो, सयञ्च वट्टपरियापन्नोयेव, तस्मा नेव वट्टे निब्बिन्दनत्थाय, यदग्गेन न निब्बिदाय, तदग्गेन न विरज्जनत्थाय, रागादीनं पापधम्मानं न निरुज्झनत्थाय, न उपसमत्थाय, तस्मा तं अभिञ्ञेय्यधम्मं न अभिजाननत्थाय…पे… संवत्ततीति योजना.
यावदेव आकिञ्चञ्ञायतनुपपत्तियाति सत्तसु समापत्तीसु उक्कट्ठं गहेत्वा वदति. उट्ठाय समुट्ठाय अचुतिधम्मं परियेसितुं युत्तत्ता तञ्च अनतिक्कन्तजातिधम्ममेवाति महासत्तो पजहतीति आह ‘‘यञ्च ठानं पापेती’’तिआदि. ततो पट्ठायाति यदा समापत्तिधम्मस्स गतिञ्च अभिसम्परायञ्च अब्भञ्ञासि, ततो पट्ठाय. मक्खिकावसेनाति भोजनस्स मक्खिकामिस्सतावसेन. मनं न उप्पादेति भुञ्जितुन्ति अधिप्पायो. महन्तेन उस्साहेनाति इदं कतिपाहं तत्थ भावनानुयोगमत्तं सन्धाय वुत्तं, न अञ्ञेसं विय कसिणपरिकम्मादिकरणं. न हि अन्तिमभविकबोधिसत्तानं समापत्तिनिब्बत्तने भारियं नाम. अनलङ्करित्वाति अनु अनु अलंकत्वा पुनप्पुनं ‘‘इमिना न किञ्चि पयोजन’’न्ति कत्वा.
२७८. वाचाय उग्गहितमत्तोवाति एत्थ पुब्बे वुत्तनयानुसारेन अत्थो वेदितब्बो.
२७९. महावेला विय महावेला, विपुलवालिकपुञ्जताय महन्तो वेलातटो वियाति अत्थो. तेनाह ‘‘महावालिकरासीति अत्थो’’ति. उरु मरु सिकता वालुका वण्णु वालिकाति इमे सद्दा समानत्था, ब्यञ्जनमेव नानं.
सेना निगच्छि निविसि एत्थाति सेनानिगमो, सेनाय निविट्ठट्ठानं. सेनानिगामोति पन अयं समञ्ञा अपरकालिका. गोचरगामनिदस्सनञ्चेतं. उपरिसुत्तस्मिन्ति महासच्चकसुत्ते. इध पन बोधिपल्लङ्को अधिप्पेतो अरियपरियेसनाय वुच्चमानत्ता.
२८०. ‘‘ञाणदस्सन’’न्ति ¶ च एकज्झं गहितपदद्वयविसयविसेसस्स अनामट्ठत्ता ‘‘मे’’ति च गहितत्ता अनवसेसञेय्यावबोधनसमत्थमेव ञाणविसेसं बोधेति, न ञाणमत्तं, न दस्सनमत्तन्ति आह ‘‘सब्बधम्मदस्सनसमत्थञ्च मे सब्बञ्ञुतञ्ञाणं उदपादी’’ति. अकुप्पतायाति विमोक्खन्तताय सब्बसो पटिपक्खधम्मेहि असङ्खोभनीयताय. तेनाह ‘‘रागादीहि ¶ न कुप्पती’’ति. आरम्मणसन्ततायपि तदारम्मणानं अत्थि विसेसो यथा तं ‘‘आनेञ्जविहारे’’ति आह ‘‘अकुप्पारम्मणताय चा’’ति. पच्चवेक्खणञाणम्पीति न केवलं सब्बञ्ञुतञ्ञाणमेव, अथ खो यथाधिगते पटिवेधसद्धम्मे एकूनवीसतिविधपच्चवेक्खणञाणम्पि.
२८१. पटिविद्धोति (दी. नि. टी. २.६४; सं. नि. टी. १.१.१७२; सारत्थ. टी. महावग्ग ३.७) सयम्भुञाणेन ‘‘इदं दुक्ख’’न्तिआदिना पटिमुखं निब्बिज्झनवसेन पत्तो, यथाभूतं अवबुद्धोति अत्थो. गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र समुपचितपरिपक्कञाणसम्भारेहि अञ्ञेसं ञाणेन अलब्भनेय्यपतिट्ठो. तेनाह ‘‘उत्तानभावपटिक्खेपवचनमेत’’न्ति. यो अलब्भनेय्यपतिट्ठो, सो ओगाहितुमसक्कुणेय्यताय सरूपतो च पस्सितुं न सक्काति आह ‘‘गम्भीरत्ताव दुद्दसो’’ति. दुक्खेन दट्ठब्बोति किच्छेन केनचिदेव दट्ठब्बो. यं पन दट्ठुमेव न सक्का, तस्स ओगाहेत्वा अनु अनु बुज्झने कथा एव नत्थीति आह ‘‘दुद्दसत्ताव दुरनुबोधो’’ति. दुक्खेन अवबुज्झितब्बो अवबोधस्स दुक्करभावतो. इमस्मिं ठाने – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा’’ति सुत्तपदं (सं. नि. ५.१११५) वत्तब्बं. सन्तारम्मणताय वा सन्तो. निब्बुतसब्बपरिळाहताय निब्बुतो. पधानभावं नीतोति वा पणीतो. अतित्तिकरट्ठेन अतप्पको सादुरसभोजनं विय. एत्थ च निरोधसच्चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्चं सन्तं सन्तारम्मणञ्चाति सन्तारम्मणं. अनुपसन्तसभावानं किलेसानं सङ्खारानञ्च अभावतो निब्बुतसब्बपरिळाहताय सन्तपणीतभावेनेव च असेचनकताय अतप्पकता दट्ठब्बा. तेनाह ‘‘इदं द्वयं लोकुत्तरमेव सन्धाय वुत्त’’न्ति. उत्तमञाणविसयत्ता न तक्केन अवचरितब्बो, ततो एव निपुणञाणगोचरताय च सण्हो. सुखुमसभावत्ता च निपुणो, बालानं अविसयत्ता ¶ पण्डितेहि एव वेदितब्बोति पण्डितवेदनीयो. आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्च कामगुणा. आलयन्ति अल्लीयन्ती अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि. रमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति. आलयरताति आलयनिरता.
ठानं सन्धायाति ठान-सद्दं सन्धाय. अत्थतो पन ठानन्ति च पटिच्चसमुप्पादो एव अधिप्पेतो. तिट्ठति फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्चयभूता अविज्जादयो. इमेसं सङ्खारादीनं पच्चयाति इदप्पच्चया, अविज्जादयोव. इदप्पच्चया एव इदप्पच्चयता यथा ‘‘देवो एव देवता’’ति, इदप्पच्चयानं वा अविज्जादीनं अत्तनो फलं पति पच्चयभावो ¶ उप्पादनसमत्थता इदप्पच्चयता. तेन समत्थपच्चयलक्खणो पटिच्चसमुप्पादो दस्सितो होति. पटिच्च समुप्पज्जति फलं एतस्माति पटिच्चसमुप्पादो. पदद्वयेनपि धम्मानं पच्चयट्ठो एव विभावितो. तेनाह ‘‘सङ्खारादिपच्चयानं एतं अधिवचन’’न्ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.५७२-५७३) वुत्तनयेन वेदितब्बो.
सब्बसङ्खारसमथोतिआदि सब्बन्ति सब्बसङ्खारसमथादिसद्दाभिधेय्यं सब्बं अत्थतो निब्बानमेव. इदानि तस्स निब्बानभावं दस्सेतुं ‘‘यस्मा ही’’तिआदि वुत्तं. न्ति निब्बानं. आगम्माति पटिच्च अरियमग्गस्स आरम्मणपच्चयभावहेतु. सम्मन्तीति अप्पटिसन्धिकूपसमवसेन सम्मन्ति. तथा सन्ता सविसेसं उपसन्ता नाम होन्तीति आह ‘‘वूपसम्मन्ती’’ति. एतेन ‘‘सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथो, निब्बान’’न्ति दस्सेति. सब्बसङ्खतविसंयुत्ते च निब्बाने सब्बसङ्खारवूपसमपरियायो हेट्ठा वुत्तनयेनेव वेदितब्बो. सेसपदेसुपि एसेव नयो. पटिनिस्सट्ठाति समुच्छेदवसेन परिच्चत्ता होन्ति. सब्बा तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा. सब्बे किलेसरागाति कामरागरूपरागादिभेदा सब्बेपि किलेसभूता रागा, सब्बेपि वा किलेसा इध ‘‘किलेसरागा’’ति वेदितब्बा, न लोभविसेसा एव चित्तस्स विपरिणतभावापादनतो ¶ . यथाह ‘‘रत्तम्पि चित्तं विपरिणतं, दुट्ठम्पि चित्तं विपरिणतं, मूळ्हम्पि चित्तं विपरिणत’’न्ति (पारा. २७१). विरज्जन्तीति पलुज्जन्ति.
चिरनिसज्जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा. सा च खो देसनाय अत्थं अजानन्तानं वसेन वुत्ता, जानन्तानं पन देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव. तेनाह भगवा – ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति (उदा. १०). तेनेवाह ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति. उभयन्ति चित्तकिलमथो चेव चित्तविहेसा चाति उभयम्पेतं बुद्धानं नत्थि बोधिमूलेयेव समुच्छिन्नत्ता.
अनुब्रूहनं सम्पिण्डनं. सोति ‘‘अपिस्सू’’ति निपातो. मन्ति पटि-सद्दयोगेन सामिअत्थे उपयोगवचनन्ति आह ‘‘ममा’’ति. वुद्धिप्पत्ता वा अच्छरिया अनच्छरिया. वुद्धिअत्थोपि हि अ-कारो होति यथा ‘‘असेक्खा धम्मा’’ति (ध. स. ११.तिकमातिका). कप्पानं सतसहस्सं चत्तारि च असङ्ख्येय्यानि सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा ¶ इदानि अधिगतधम्मरज्जस्स तत्थ अप्पोस्सुक्कतापत्तिदीपनता, गाथात्थस्स अच्छरियता, तस्स वुद्धिप्पत्ति चाति वेदितब्बं. अत्थद्वारेन हि गाथानं अनच्छरियता. गोचरा अहेसुन्ति उपट्ठहेसुं. उपट्ठानञ्च वितक्केतब्बताति आह ‘‘परिवितक्कयितब्बतं पापुणिंसू’’ति.
यदि सुखापटिपदाव, कथं किच्छताति आह ‘‘पारमीपूरणकाले पना’’तिआदि. एवमादीनि दुप्परिच्चजानि देन्तस्स. ह-इति वा ‘‘ब्यत्त’’न्ति एतस्मिं अत्थे निपातो. एकंसत्थेति केचि. ह ब्यत्तं, एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतस्स धम्मस्स देसितन्ति योजना. हलन्ति वा ‘‘अल’’न्ति इमिना समानत्थं पदं ‘‘हलन्ति वदामी’’तिआदीसु (दी. नि. टी. २.६५; सं. नि. टी. १.१.१७२) विय. रागदोसपरिफुट्ठेहीति फुट्ठविसेन विय सप्पेन रागेन दोसेन च सम्फुट्ठेहि अभिभूतेहि. रागदोसानुगतेहीति रागेन च दोसेन च अनुबन्धेहि.
कामरागरत्ता ¶ भवरागरत्ता च नीवरणेहि निवुतताय, दिट्ठिरागरत्ता विपरीताभिनिवेसेन. न दक्खन्तीति याथावतो धम्मं न पटिविज्झिस्सन्ति. एवं गाहापेतुन्ति ‘‘अनिच्च’’न्तिआदिना सभावेन याथावतो धम्मं जानापेतुं. रागदोसपरेततापि नेसं सम्मूळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति.
२८२. धम्मदेसनाय अप्पोस्सुक्कतापत्तिया कारणं विभावेतुं ‘‘कस्मा पना’’तिआदिना सयमेव चोदनं समुट्ठापेति. तत्थ अञ्ञातवेसेनाति इमस्स भगवतो सावकभावूपगमनेन अञ्ञातरूपेन. तापसवेसेनाति केचि. सो पन अरहत्ताधिगमेनेव विगच्छेय्य. तिविधं कारणं अप्पोस्सुक्कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स गम्भीरता, तत्थ च सातिसयं गारवन्ति, त दस्सेतुं ‘‘तस्स ही’’तिआदि आरद्धं. (तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता. तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलपुरिसं अधिभवित्वा अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्निवेसं कण्टकदुग्गम्पि अधिसेन्ति. दूरप्पभेददुच्छेज्जताहि दुब्बिसोधियतं पन दस्सेतुं ‘‘अथस्सा’’तिआदि वुत्तं. तत्थ च अन्तो अमट्ठताय कञ्जियपुण्णा लाबु. चिरपारिवासिकताय तक्कभरिता चाटि. स्नेहतिन्तदुब्बलभावेन वसापीतपिलोतिका. तेलमिस्सितताय अञ्जनमक्खितहत्थो दुब्बिसोधनीया वुत्ता, हीनूपमा चेता रूपपबन्धभावतो अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो अनादिकालिकत्ता ¶ अनुसयितत्ता च. तेनाह ‘‘अतिसंकिलिट्ठा’’ति. यथा च दुब्बिसोधनीयतरताय, एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्तउपमा हीनूपमाव).
पटिपक्खविगमनेन गम्भीरोपि धम्मो सुपाकटो भवेय्य. पटिपक्खविगमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मस्सवनाधीना. तं सत्थरि धम्मे च पसादायत्तं, सो गरुट्ठानियानं अज्झेसनहेतुकोति पनाळिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मयाचनानिमित्तन्ति तं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह.
उपक्किलेसभूतं ¶ अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञ्ञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति अयमत्थो विभावितो ‘‘पञ्ञामये’’तिआदिना. अप्पं रागादिरजं येसं तंसभावा अप्परजक्खजातिकाति एवम्पि सद्दत्थो सम्भवति. दानादिदसपुञ्ञकिरियवत्थूनि सरणगमनपरहितपरिणामनेहि सद्धिं (द्वादस होन्तीति) ‘‘द्वादसपुञ्ञकिरियवसेना’’ति वुत्तं.
रागादिमलेन समलेहि पूरणादीहि छहि सत्थारेहि सत्थुपटिञ्ञेहि कब्बरचनावसेन चिन्ताकविआदिभावे ठत्वा तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं चिन्तितो. ते किर बुद्धकोलाहलानुस्सवेन सञ्जातकुतूहलं लोकं वञ्चेत्वा कोहञ्ञे ठत्वा सब्बञ्ञुतं पटिजानन्ता यं किञ्चि अधम्मंयेव धम्मोति दीपेसुं. तेनाह ‘‘ते हि पुरेतरं उप्पज्जित्वा’’तिआदि. अपापुरेतन्ति एतं कस्सपस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बाननगरस्स महाद्वारं अरियमग्गं सद्धम्मदेसनाहत्थेन अपापुर विवर.
सेलपब्बतो उच्चो होति थिरो च, न पंसुपब्बतो मिस्सकपब्बतो चाति आह ‘‘सेले यथा पब्बतमुद्धनी’’ति. धम्ममयं पासादन्ति लोकुत्तरधम्ममाह. सो हि सब्बसो पसादावहो, सब्बधम्मे अतिक्कम्म अब्भुग्गतट्ठेन पासादसदिसो च. पञ्ञापरियायो वा इध धम्म-सद्दो. सा हि अब्भुग्गतट्ठेन ‘‘पासादो’’ति अभिधम्मे (ध. स. अट्ठ. १६) निद्दिट्ठा. तथा चाह –
‘‘पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति. (ध. प. २८);
उट्ठेहीति ¶ वा धम्मदेसनाय अप्पोस्सुक्कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह.
२८३. गरुट्ठानियं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, सापि अत्थतो याचनाव होतीति आह ‘‘अज्झेसनन्ति याचन’’न्ति. पदेसविसयं ञाणदस्सनं अहुत्वा बुद्धानंयेव ¶ आवेणिकभावतो इदं ञाणद्वयं ‘‘बुद्धचक्खू’’ति वुच्चतीति आह ‘‘इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नाम’’न्ति. तिण्णं मग्गञाणानन्ति हेट्ठिमानं तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति नामं चतुसच्चधम्मदस्सनमत्तभावतो. यतो तानि ञाणानि विज्जूपमभावेन वुत्तानि, अग्गमग्गञाणं पन ञाणकिच्चस्स सिखाप्पत्तिया न दस्सनमत्तं होतीति ‘‘धम्मचक्खू’’ति न वुच्चति, ततो तं वजिरूपमभावेन वुत्तं. वुत्तनयेनाति ‘‘अप्परजक्खा’’ति एत्थ वुत्तनयेन. यस्मा मन्दकिलेसा ‘‘अप्परजक्खा’’ति वुत्ता, तस्मा बहलकिलेसा ‘‘महारजक्खा’’ति वेदितब्बा. पटिपक्खविधमनसमत्थताय तिक्खानि सूरानि विसदानि, वुत्तविपरियायेन मुदूनि. सद्धादयो आकाराति सद्दहनादिप्पकारे वदति. सुन्दराति कल्याणा. सम्मोहविनोदनियं (विभ. अट्ठ. ८१४) पन ‘‘येसं आसयादयो कोट्ठासा सुन्दरा, ते स्वाकारा, विपरीता द्वाकारा’’ति वुत्तं, तं इमाय अत्थवण्णनाय अञ्ञदत्थु संसन्दति समेतीति दट्ठब्बं. कारणं नाम पच्चयाकारो, सच्चानि वा.
अयं पनेत्थ पाळीति एत्थ अप्परजक्खादिपदानं अत्थविभावने अयं तस्सत्थस्स विभावनी पाळि. सद्धादीनं विमुत्तिपरिपाचकधम्मानं बलवभावो तप्पटिपक्खानं पापधम्मानं दुब्बलभावेनेव होति, तेसञ्च बलवभावो सद्धादीनं दुब्बलभावेनाति विमुत्तिपरिपाचकधम्मानं अत्थितानत्थितावसेन अप्परजक्खमहारजक्खतादयो पाळियं विभजित्वा दस्सिता. खन्धादयो एव लुज्जनपलुज्जनट्ठेन लोको. सम्पत्तिभवभूतो लोको सम्पत्तिभवलोको, सुगतिसङ्खातो उपपत्तिभवो. सम्पत्ति सम्भवति एतेनाति सम्पत्तिसम्भवलोको. सुगतिसंवत्तनियो कम्मभवो. दुग्गति सङ्खातउपपत्तिभवदुग्गति संवत्तनियकम्मभवा विपत्तिभवलोकविपत्तिसम्भवलोका.
पुन एककदुकादिवसेन लोकं विभजित्वा दस्सेतुं ‘‘एको लोको’’तिआदि वुत्तं. आहारादयो विय हि आहारट्ठितिका सङ्खारा लुज्जनपलुज्जनट्ठेन लोकोति. एत्थ एको लोको सब्बे सत्ता आहारट्ठितिकाति यायं पुग्गलाधिट्ठानाय कथाय सब्बसङ्खारानं पच्चयायत्तवुत्ति, ताय सब्बे सङ्खारा एकोव लोको एकविधो पकारन्तरस्स अभावतो. द्वे लोकातिआदीसुपि इमिना ¶ नयेन अत्थो वेदितब्बो. नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता. ननु च आहारट्ठितिकाति एत्थ पच्चयायत्तवुत्तिताय मग्गफलानम्पि लोकता ¶ आपज्जतीति? नापज्जति परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध ‘‘लोको’’ति अधिप्पेतत्ता. अथ वा न लुज्जति न पलुज्जतीति यो गहितो तथा न होति, सो लोकोति तं-गहणरहितानं लोकुत्तरानं नत्थि लोकता. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. दसायतनानीति दस रूपायतनानि. सेसमेत्थ सुविञ्ञेय्यमेव.
विवट्टज्झासयस्स अधिप्पेतत्ता तस्स च सब्बं तेभूमककम्मं गरहितब्बं वज्जितब्बञ्च हुत्वा उपट्ठातीति वुत्तं ‘‘सब्बे अभिसङ्खारा वज्जं, सब्बे भवगामिकम्मा वज्ज’’न्ति. अप्परजक्खमहारजक्खादीसु पञ्चसु दुकेसु एकेकस्मिं दस दस कत्वा ‘‘पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाती’’ति वुत्तं. अथ वा अन्वयतो ब्यतिरेकतो च सद्धादीनं इन्द्रियानं परोपरियत्तं जानातीति कत्वा तथा वुत्तं. एत्थ च अप्परजक्खादिभब्बादिवसेन आवज्जेन्तस्स भगवतो ते सत्ता पुञ्जपुञ्जाव हुत्वा उपट्ठहन्ति, न एकेका.
उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतोति आह ‘‘उप्पलवने’’ति. यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि. दीपितानीति अट्ठकथायं पकासितानि, इधेव वा ‘‘अञ्ञानिपी’’तिआदिना भासितानि.
उग्घटितञ्ञूति उग्घटितं नाम ञाणुग्घटनं, ञाणे उग्घटितमत्ते एव जानातीति अत्थो. विपञ्चितं वित्थारितमेव अत्थं जानातीति विपञ्चितञ्ञू. उद्देसादीहि नेतब्बोति नेय्यो. सह उदाहटवेलायाति उदाहारे उदाहटमत्तेयेव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो. अयं वुच्चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो ‘‘उग्घटितञ्ञू’’ति वुच्चति. अयं वुच्चतीति अयं संखित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे ¶ विभजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो ‘‘विपञ्चितञ्ञू’’ति वुच्चति. उद्देसतोति उद्देसहेतु, उद्दिसन्तस्स, उद्दिसापेन्तस्स वाति अत्थो. परिपुच्छतोति अत्थं परिपुच्छन्तस्स. अनुपुब्बेन धम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्ति होति. न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति. अयं वुच्चति पुग्गलो पदपरमोति अयं पुग्गलो ब्यञ्जनपदमेव परमं अस्साति पदपरमोति वुच्चति.
कम्मावरणेनाति ¶ (विभ. अट्ठ. ८२६) पञ्चविधेन आनन्तरियकम्मेन. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुका पटिसन्धिपि ‘‘विपाकावरणमेवा’’ति वेदितब्बा. किलेसावरणेनाति नियतमिच्छादिट्ठिया. अस्सद्धाति बुद्धादीसु सद्धारहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता. उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना. भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पच्चयो न होति, सोपि दुप्पञ्ञो एव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं मग्गं ओक्कमितुं अधिगन्तुं अभब्बा. न कम्मावरणेनातिआदीनि वुत्तविपरियायेन वेदितब्बानि.
निब्बानस्स द्वारं पविसनमग्गो. विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुञाणेन अधिगतत्ता. सद्धं पमुञ्चन्तूति अत्तनो सद्धं पवेसेन्तु, सद्दहनाकारं उपट्ठपेन्तूति अत्थो. सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं. न भासिं न भासिस्सामीति चिन्तेसिं.
२८४. धम्मं देसेस्सामीति एवं पवत्तितधम्मदेसनापटिसंयुत्तस्स वितक्कस्स सत्तमसत्ताहतो परं अट्ठमसत्ताहेयेव उप्पन्नत्ता वुत्तं ‘‘अट्ठमे सत्ताहे’’ति. न इतरसत्ताहानि विय पटिनियतकिच्चलक्खितस्स अट्ठमसत्ताहस्स नाम पवत्तितस्स सब्भावा.
विवटन्ति ¶ देवताविग्गहेन विवटअङ्गपच्चङ्गनिद्दाय जनानं पाकटं विप्पकारन्ति अत्थो. ‘‘बुद्धत्तं अनधिगन्त्वा न पच्चागमिस्सामी’’ति उप्पन्नवितक्कातिसयहेतुकेन पथवीपरिवत्तनचेतियं नाम दस्सेत्वा. साकियकोलियमल्लरज्जवसेन तीणि रज्जानि. रुक्खमूलेति निग्रोधमूले. वत्वा पक्कामि, पक्कमन्तिया चस्सा महासत्तो आकारं दस्सेसि सुवण्णथालग्गहणाय, सा ‘‘तुम्हाकं तं परिच्चत्तमेवा’’ति पक्कामि.
दिवाविहारं कत्वाति नानासमापत्तियो समापज्जनेन दिवाविहारं विहरित्वा. ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु, उपसुस्सतु सरीरे मंसलोहित’’न्तिआदिना सुत्ते (म. नि. २.१८४; सं. नि. २.२३७; अ. नि. २.५; ८.१३; महानि. १७, १९६) आगतनयेन चतुरङ्गवीरियं अधिट्ठहित्वा.
नवयोजनन्ति उब्बेधतो वुत्तं, पुथुलतो द्वादसयोजना, दीघतो याव चक्कवाळा आयताति ¶ वदन्ति. अज्झोत्थरन्तो उपसङ्कमित्वा – ‘‘उट्ठेहि सो, सिद्धत्थ, अहं इमस्स पल्लङ्कस्स अनुच्छविको’’ति वत्वा तत्थ सक्खिं ओतारेन्तो अत्तनो परिसं निद्दिसि. एकप्पहारेनेव – ‘‘अयमेव अनुच्छविको, अयमेव अनुच्छविको’’ति कोलाहलमकासि, तं सुत्वा महासत्तो…पे… हत्थं पसारेति. यं सन्धाय वुत्तं –
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४);
पुब्बेनिवासञाणं विसोधेत्वाति आनेत्वा सम्बन्धो सीहावलोकनञायेन. वट्टविवट्टं सम्मसित्वाति चतुसच्चमनसिकारं सन्धायाह. इमस्स पल्लङ्कस्स अत्थायाति पल्लङ्कसीसेन अधिगतविसेसं दस्सेति. तत्थ हि सिखाप्पत्तविमुत्तिसुखं अविजहन्तो अन्तरन्तरा च पटिच्चसमुप्पादङ्गं मनसिकरोन्तो एकपल्लङ्केन निसीदि. एकच्चानन्ति या अधिगतमग्गा सच्छिकतनिरोधा एकदेसेन च बुद्धगुणे जानन्ति, ता ठपेत्वा तदञ्ञेसं देवतानं. अञ्ञेपि बुद्धत्तकराति विसाखापुण्णमतो पट्ठाय रत्तिन्दिवं एवं निच्चसमाहितभावहेतुकानं बुद्धगुणानं उपरि अञ्ञेपि ¶ बुद्धत्तसाधका, ‘‘अयं बुद्धो’’ति बुद्धभावस्स परेसं विभावना धम्मा किं नु खो अत्थीति योजना.
अनिमिसेहीति धम्मपीतिविप्फारवसेन पसादविकसितनिच्चलताय निमेसरहितेहि. रतनचङ्कमेति देवताहि मापिते रतनमयचङ्कमे. रतनभूतानं सत्तन्नं पकरणानं तत्थ च अनन्तनयस्स धम्मरतनस्स सम्मसनेन तं ठानं रतनघरचेतियं नाम जातन्तिपि वदन्ति. एवन्ति वक्खमानाकारेन. छब्बण्णानं रस्मीनं दन्तेहि निक्खमनतो छद्दन्तनागकुलं वियाति निदस्सनं वुत्तं.
हेट्ठा लोहपासादप्पमाणोति नवभूमकस्स सब्बपठमस्स लोहपासादस्स हेट्ठा लोहपासादप्पमाणो. खन्धकट्ठकथायं (महाव. अट्ठ. ५) पन तत्थ ‘‘भण्डागारगब्भप्पमाण’’न्ति वुत्तं.
पच्चग्घेति अभिनवे. पच्चेकं महग्घताय पच्चग्घेति केचि, तं न सुन्दरं. न हि बुद्धा भगवन्तो महग्घं पटिग्गण्हन्ति परिभुञ्जन्ति वा. पिण्डपातन्ति एत्थ मन्थञ्च मधुपिण्डिकञ्च ¶ सन्धाय वदति. अयं वितक्कोति – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति अयं परिवितक्को.
पण्डिच्चेनाति समापत्तिपटिलाभसंसिद्धेन अधिगमबाहुसच्चसङ्खातेन पण्डितभावेन. वेय्यत्तियेनाति समापत्तिपटिलाभपच्चयेन पारिहारियपञ्ञासङ्खातेन ब्यत्तभावेन. मेधावीति तिहेतुकपटिसन्धिपञ्ञासङ्खाताय तंतंइतिकत्तब्बतापञ्ञासङ्खाताय च मेधाय समन्नागतोति एवम्पेत्थ अत्थो दट्ठब्बो. महाजानियोति महापरिहानिको. आगमनपादापि नत्थीति इदं पठमं वत्तब्बं, अथाहं तत्थ गच्छेय्यं, गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतपसादोपि नत्थीति योजना. किं पन भगवता अत्तनो बुद्धानुभावेन ते धम्मं ञापेतुं न सक्काति? आम, न सक्का. न हि परतो घोसं अन्तरेन सावकानं धम्माभिसमयो सम्भवति, अञ्ञथा इतरपच्चयरहितस्सपि धम्माभिसमयेन भवितब्बं, न च तं अत्थि. वुत्तञ्हेतं – ‘‘द्वेमे, भिक्खवे, पच्चया सम्मादिट्ठिया उप्पादाय परतो च घोसो अज्झत्तञ्च योनिसोमनसिकारो’’ति (अ. नि. २.१२७). पाळियं रामस्सेव समापत्तिलाभिता आगता, न उदकस्स, तं तस्स बोधिसत्तेन समागतकालवसेन वुत्तं ¶ . सो हि पुब्बेपि तत्थ युत्तप्पयुत्तो विहरन्तो महापुरिसेन खिप्पञ्ञेव समापत्तीनं निब्बत्तितभावं सुत्वा संवेगजातो महासत्ते ततो निब्बिज्ज पक्कन्ते घटेन्तो वायमन्तो नचिरस्सेव अट्ठ समापत्तियो निब्बत्तेसि. तेन वुत्तं ‘‘नेवसञ्ञानासञ्ञायतने निब्बत्तोति अद्दसा’’ति. एते अट्ठ ब्राह्मणाति सम्बन्धो. छळङ्गवाति छळङ्गविदुनो. मन्तन्ति मन्तपदं. ‘‘निज्झायित्वा’’ति वचनसेसो, मन्तेत्वाति अत्थो. वियाकरिंसूति कथेसुं.
यथामन्तपदन्ति लक्खणमन्तसङ्खातवेदवचनानुरूपं. गताति पटिपन्ना. ‘‘द्वेव गतियो भवन्ति अनञ्ञा’’ति (दी. नि. २.३३; ३.१९९-२००; म. नि. २.३८४, ३९८) वुत्तनियामेन निच्छिनितुं असक्कोन्ता ब्राह्मणा वुत्तमेव पटिपज्जिंसु, न महापुरिसस्स बुद्धभावप्पत्तिं पच्चासीसिंसु. इमे पन कोण्डञ्ञादयो पञ्च ‘‘एकंसतो बुद्धो भविस्सती’’ति जातनिच्छयत्ता मन्तपदं अतिक्कन्ता. पुण्णपत्तन्ति तुट्ठिदानं. निब्बितक्काति निब्बिकप्पा, न द्वेधा तक्का.
वप्पकालेति वपनकाले. वपनत्थं बीजानि नीहरणन्तेन तत्थ अग्गं गहेत्वा दानं बीजग्गदानं नाम. लायनग्गादीसुपि एसेव नयो. धञ्ञफलस्स नातिपरिणतकाले पुथुककाले. लायनेति सस्सलायने. यथा लूनं हत्थकं कत्वा वेणिवसेन बन्धनं वेणिकरणं. वेणियो पन पुरिसभारवसेन ¶ बन्धनं कलापो. खले कलापानं ठपनदिवसे अग्गं गहेत्वा दानं खलग्गं. मद्दित्वा वीहीनं रासिकरणदिवसे अग्गं गहेत्वा दानं भण्डग्गं. कोट्ठागारे धञ्ञस्स पक्खिपनदिवसे दानं कोट्ठग्गं. उद्धरित्वाति खलतो धञ्ञस्स उद्धरित्वा. नवन्नं अग्गदानानं दिन्नत्ताति इदं तस्स रत्तञ्ञूनं अग्गभावत्थाय कताभिनीहारानुरूपं पवत्तितसावकपारमिया चिण्णन्ते पवत्तितत्ता वुत्तं. तिण्णम्पि हि बोधिसत्तानं तंतंपारमिया सिखाप्पत्तकाले पवत्तितं पुञ्ञं अपुञ्ञं वा गरुतरविपाकमेव होति, धम्मस्स च सब्बपठमं सच्छिकिरियाय विना कथं रत्तञ्ञूनं अग्गभावसिद्धीति. बहुकारा खो इमे पञ्चवग्गियाति इदं पन उपकारानुस्सरणमत्तकमेव परिचयवसेन आळारुदकानुस्सरणं विय.
२८५. विवरेति मज्झे. तेनाह ‘‘तिगावुतन्तरे ठाने’’ति. अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरा-सद्दयोगेन ¶ उपयोगवचनस्स इच्छितत्ता. तेनाह ‘‘अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कत’’न्ति.
सब्बं तेभूमकधम्मं अभिभवित्वा परिञ्ञाभिसमयवसेन अतिक्कमित्वा. चतुभूमकधम्मं अनवसेसं ञेय्यं सब्बसो ञेय्यावरणस्स पहीनत्ता सब्बञ्ञुतञ्ञाणेन अवेदिं. रज्जनदुस्सनमुय्हनादिना किलेसेन. अप्पहातब्बम्पि कुसलाब्याकतं तप्पटिबद्धकिलेसमथनेन पहीनत्ता न होतीति आह ‘‘सब्बं तेभूमकधम्मं जहित्वा ठितो’’ति. आरम्मणतोति आरम्मणकरणवसेन.
किञ्चापि लोकियधम्मानम्पि यादिसो लोकनाथस्स अधिगमो, न तादिसो अधिगमो परूपदेसो अत्थि, लोकुत्तरधम्मे पनस्स लेसोपि नत्थीति आह ‘‘लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थी’’ति. पटिभागपुग्गलोति सीलादीहि गुणेहि पटिनिधिभूतो पुग्गलो. सहेतुनाति सहधम्मेन सपाटिहीरकताय. नयेनाति अभिजाननतादिविधिना. चत्तारि सच्चानीति इदं तब्बिनिमुत्तस्स ञेय्यस्स अभावतो वुत्तं. सयं बुद्धोति सयमेव सयम्भुञाणेन बुद्धो. विगतपरिळाहताय सीतिभूतो. ततो एव निब्बुतो. आहञ्छन्ति आहनिस्सामि. वेनेय्यानं अमताधिगमाय उग्घोसनादिं कत्वा सत्थु धम्मदेसना अमतदुन्दुभीति वुत्ता.
अनन्तञाणो जितकिलेसोति अनन्तजिनो. एवम्पि नाम भवेय्याति एवंविधे नाम रूपरतने ईदिसेन ञाणेन भवितब्बन्ति अधिप्पायो. अयं हिस्स पब्बज्जाय पच्चयो जातो, कताधिकारो चेस. तथा हि भगवा तेन समागमत्थं पदसाव तं मग्गं पटिपज्जि.
कोट्ठाससम्पन्नाति ¶ अङ्गपच्चङ्गसङ्खातअवयवसम्पन्ना. अट्टीयतीति अट्टो होति, दोमनस्सं आपज्जतीति अत्थो.
अविहं उपपन्नासेति अविहेसु निब्बत्ता. विमुत्ताति अग्गफलविमुत्तिया विमुत्ता. ते हित्वा मानुसं देहं, दिब्बयोगं उपज्झगुन्ति ते उपका दयो मानुसं अत्तभावं जहित्वा ओरम्भागियसंयोजनप्पहानेन अविहेसु निब्बत्तमत्ताव अग्गमग्गाधिगमेन दिब्बयोगं उद्धम्भागियसंयोजनं समतिक्कमिंसु.
२८६. सण्ठपेसुन्ति ¶ ‘‘नेव अभिवादेतब्बो’’तिआदिना (महाव. १२) सण्ठं किरियाकारं अकंसु. तेनाह ‘‘कतिकं अकंसू’’ति. पधानतोति पुब्बे अनुट्ठितदुक्करचरणतो. पभावितन्ति वाचासमुट्ठानं, वचीनिच्छारणन्ति अत्थो. ‘‘अयं न किञ्चि विसेसं अधिगमिस्सती’’ति अनुक्कण्ठनत्थं. ‘‘मयं यत्थ कत्थचि गमिस्सामा’’ति मा वितक्कयित्थ. ओभासोति विपस्सनोभासो. निमित्तन्ति कम्मट्ठाननिमित्तं. एकपदेनेवाति एकवचनेनेव. ‘‘अनेन पुब्बेपि न किञ्चि मिच्छा वुत्तपुब्ब’’न्ति सतिं लभित्वा. यथाभूतवादीति उप्पन्नगारवा.
अन्तोविहारेयेव अहोसि दहरकुमारो विय तेहि भिक्खूहि परिहरितो. मलेति संकिलेसे. गामतो भिक्खूहि नीहटं उपनीतं भत्तं एतस्साति नीहटभत्तो, तेन नीहटभत्तेन भगवता. एत्तकं कथामग्गन्ति – ‘‘द्वेमा, भिक्खवे, परियेसना’’ति आरभित्वा याव – ‘‘नत्थि दानि पुनब्भवो’’ति पदं, एत्तकं देसनामग्गं. कामञ्चेत्थ – ‘‘तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरूळ्हा, अरियपरियेसना तुम्हाकं परियेसना’’ति अट्ठकथावचनं. तेन पन – ‘‘सो खो अहं, भिक्खवे, अत्तना जातिधम्मो समानो…पे… असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमन्ति, अथ खो, भिक्खवे, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना…पे… अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु…पे… नत्थि दानि पुनब्भवो’’ति इमस्सेव सुत्तपदस्स अत्थो विभावितोति कत्वा वुत्तं ‘‘भगवा यं पुब्बे अवच तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा, अरियपरियेसना तुम्हाकं परियेसनाति. इमं एकमेव अनुसन्धिं दस्सेन्तो आहरी’’ति.
२८७. अनगारियानम्पीति पब्बजितानम्पि. पञ्चकामगुणवसेन अनरियपरियेसना होति गधितादिभावेन परिभुञ्जनतो. मिच्छाजीववसेनपि अनरियपरियेसना होतीति ततो विसेसनत्थं ¶ ‘‘पञ्चकामगुणवसेना’’ति वुत्तं सच्छन्दरागपरिभोगस्स अधिप्पेतत्ता. इदानि चतूसु पच्चयेसु कामगुणे निद्धारेतुं ‘‘तत्था’’तिआदि वुत्तं. परिभोगरसोति परिभोगपच्चयपीतिसोमनस्सं. अयं पन रससमानतावसेन गहणं उपादाय ¶ ‘‘रसो’’ति वुत्तो, न सभावतो. सभावेन गहणं उपादाय पीतिसोमनस्सं धम्मारम्मणं सिया, न रसारम्मणं. अप्पच्चवेक्खणपरिभोगोति पच्चवेक्खणरहितो परिभोगो, इदमत्थितं अनिस्साय गधितादिभावेन परिभोगोति अत्थो. गधिताति तण्हाय बद्धा. मुच्छिताति मुच्छं मोहं पमादं आपन्ना. अज्झोगाळ्हाति अधिओगाळ्हा, तं तं आरम्मणं अनुपविसित्वा ठिता. आदीनवं अपस्सन्ताति सच्छन्दरागपरिभोगे दोसं अजानन्ता. अपच्चवेक्खितपरिभोगहेतुआदीनवं निस्सरति अतिक्कमति एतेनाति निस्सरणं, पच्चवेक्खणञाणं.
पासरासिन्ति पाससमुदायं. लुद्दको हि पासं ओड्डेन्तो न एकंयेव, न च एकस्मिंयेव ठाने ओड्डेति, अथ खो तंतंमिगानं आगमनमग्गं सल्लक्खेत्वा तत्थ तत्थ ओड्डेन्तो बहूयेव ओड्डेति, तस्मा ते चित्तेन एकतो गहेत्वा ‘‘पासरासी’’ति वुत्तं. वागुरस्स वा पासपदेसानं बहुभावतो ‘‘पासरासी’’ति वुत्तं.
पासरासिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
७. चूळहत्थिपदोपमसुत्तवण्णना
२८८. सेतपरिवारोति ¶ सेतपटिच्छदो, सेतवण्णालङ्कारोति अत्थो. पुब्बे पन ‘‘सेतालङ्कारा’’ति अस्सालङ्कारो गहितो, इध चक्कपञ्जरकुब्बरादिरथावयवेसु कातब्बालङ्कारो. एवं वुत्तेनाति एवं ‘‘सेताय सुद’’न्तिआदिना पकारेन संयुत्तमहावग्गे (सं. नि. ५.४) वुत्तेन. नातिमहा युद्धमण्डले सञ्चारसुखत्थं. योधो सारथीति द्विन्नं, पहरणदायकेन सद्धिं तिण्णं वा.
नगरं पदक्खिणं करोति नगरसोभनत्थं. इदं किर तस्स ब्राह्मणस्स जाणुस्सोणिट्ठानन्तरं जातिसिद्धं परम्परागतं चारित्तं. तेनाह ‘‘इतो एत्तकेहि दिवसेही’’तिआदि. चारित्तवसेन नगरवासिनोपि तथा तथा पटिपज्जन्ति. पुञ्ञवादिमङ्गलकथने नियुत्ता माङ्गलिका. सुवत्थिपत्तनाय सोवत्थिका. आदि-सद्देन वन्दीआदीनं सङ्गहो. यससिरिसम्पत्तियाति यससम्पत्तिया सिरिसम्पत्तिया च, परिवारसम्पत्तिया चेव विभवसोभासम्पत्तिया चाति अत्थो.
नगराभिमुखो ¶ पायासि अत्तनो भिक्खाचारवेलाय. पण्डितो मञ्ञेति एत्थ मञ्ञेति इदं ‘‘मञ्ञती’’ति इमिना समानत्थं निपातपदं. तस्स इति-सद्दं आनेत्वा अत्थं दस्सेन्तो ‘‘पण्डितोति मञ्ञती’’ति आह. अनुमतिपुच्छावसेन चेतं वुत्तं. तेनेवाह ‘‘उदाहु नो’’ति. ‘‘तं किं मञ्ञति भवं वच्छायनो समणस्स गोतमस्स पञ्ञावेय्यत्तिय’’न्ति हि वुत्तमेवत्थं पुन गण्हन्तो ‘‘पण्डितो मञ्ञे’’ति आह. तस्मा वुत्तं ‘‘भवं वच्छायनो, समणं गोतमं पण्डितोति मञ्ञति, उदाहु नो’’ति, यथा ते खमेय्य, तथा नं कथेहीति अधिप्पायो.
अहं को नाम, मम अविसयो एसोति दस्सेति. को चाति हेतुनिस्सक्के पच्चत्तवचनन्ति आह ‘‘कुतो चा’’ति. तथा चाह ‘‘केन कारणेन जानिस्सामी’’ति, येन कारणेन समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्यं, तं कारणं मयि नत्थीति अधिप्पायो. बुद्धोयेव भवेय्य, अबुद्धस्स सब्बथा बुद्धञाणानुभावं जानितुं न सक्काति. वुत्तञ्हेतं – ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य (दी. नि. १.७), अत्थि, भिक्खवे, अञ्ञेव धम्मा गम्भीरा दुद्दसा दुरनुबोधा ¶ …पे… येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमानो वदेय्या’’ति (दी. नि. १.२८) च. एत्थाति ‘‘सोपि नूनस्स तादिसोवा’’ति एतस्मिं पदे. पसत्थ पसत्थोति पसत्थेहि अत्तनो गुणेहेव सो पसत्थो, न तस्स कित्तिना, पसंसासभावेनेव पासंसोति अत्थो. तेनाह ‘‘सब्बगुणान’’न्तिआदि. मणिरतनन्ति चक्कवत्तिनो मणिरतनं. सदेवके लोके पासंसानम्पि पासंसोति दस्सेतुं ‘‘पसत्थेहि वा’’ति दुतियविकप्पो गहितो.
अरणीयतो अत्थो, सो एव वसतीति वसोति अत्थवसो, तस्स तस्स पयोगस्स आनिसंसभूतं फलन्ति आह ‘‘अत्थवसन्ति अत्थानिसंस’’न्ति. अत्थो वा वुत्तलक्खणो वसो एतस्साति अत्थवसो, कारणं. नागवनवासिकोति हत्थिनागानं विचरणवने तेसं गहणत्थं वसनको. अनुग्गहितसिप्पोति असिक्खितहत्थिसिप्पो आयतवित्थतस्स पदमत्तस्स दस्सनेन ‘‘महा वत, भो नागो’’ति निट्ठागमनतो. परतो पन भगवता वुत्तट्ठाने. उग्गहितसिप्पो पुरिसो नागवनिकोति आगतो आयतवित्थतस्स ¶ पदस्स उच्चस्स च निसेवितस्स ब्यभिचारभावं ञत्वा तत्तकेन निट्ठं अगन्त्वा महाहत्थिं दिस्वाव निट्ठागमनतो. ञाणं पज्जति एत्थाति ञाणपदानि, खत्तियपण्डितादीनं धम्मविनये विनीतत्ता विनयेहि अधिगतज्झानादीनि. तानि हि तथागतगन्धहत्थिनो देसनाञाणेन अक्कन्तट्ठानानि. चत्तारीति पन विनेय्यानं इध खत्तियपण्डितादिवसेन चतुब्बिधानंयेव गहितत्ता.
२८९. पुग्गलेसु पञ्ञाय च निपुणता पण्डितसमञ्ञा निपुणत्थस्स दस्सनसमत्थतावसेनेवाति आह ‘‘सुखुमअत्थन्तरपटिविज्झनसमत्थे’’ति. कत-सद्दो इध निप्फन्नपरियायो. परे पवदन्ति एत्थ, एतेनाति परप्पवादो, परसमयो. परेहि पवदनं परप्पवादो, विग्गाहिककथाय परवादमद्दनं. तदुभयम्पि एकतो कत्वा पाळियं वुत्तन्ति आह ‘‘विञ्ञातपरप्पवादे चेव परेहि सद्धिं कतवादपरिचये चा’’ति, परसमयेसु परवादमद्दनेसु च निप्फन्नेति अत्थो. वालवेधिरूपेति वालवेधिपतिरूपे. तेनाह ‘‘वालवेधिधनुग्गहसदिसे’’ति. वालन्ति अनेकधा भिन्नस्स वालस्स अंसुसङ्खातं वालं. भिन्दन्ता वियाति घटादिं सविग्गहं मुग्गरादिना भिन्दन्ता विय, दिट्ठिगतानि एकंसतो भिन्दन्ताति अधिप्पायो. ‘‘अत्थं गुय्हं पटिच्छन्नं कत्वा पुच्छिस्सामा’’ति सङ्खतं पदपञ्हं पुच्छन्तीति दस्सेतुं ‘‘दुपदम्पी’’तिआदि वुत्तं. वदन्ति एतेनाति वादो, दोसो. पुच्छीयतीति पञ्हो, अत्थो. पुच्छति एतेनाति पञ्हो, सद्दो. तदुभयं एकतो गहेत्वा आह ‘‘एवरूपे पञ्हे’’तिआदि. ‘‘एवं पुच्छेय्य, एवं विस्सज्जेय्या’’ति ¶ च पुच्छाविस्सज्जनानं सिखावगमनं दस्सेति. सेय्योति उत्तमो, परमो लाभोति अधिप्पायो.
एवं अत्तनो वादविधमनभयेनपि परे भगवन्तं पञ्हं पुच्छितुं न विसहन्तीति वत्वा इदानि वादविधमनेन विनापि न विसहन्ति एवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. चित्तं पसीदति परे अत्तनो अत्तभावम्पि विस्सत्थं निय्यादेतुकामा होन्ति ओधिसकमेत्ताफरणसदिसत्ता तस्स मेत्तायनस्स. दस्सनसम्पन्नाति दट्ठब्बताय सम्पन्ना दस्सनानुत्तरियभावतो, अतिविय दस्सनीयाति अत्थो.
सरणगमनवसेन ¶ सावकाति लोकियसरणगमनेन सावका, लोकुत्तरसरणगमनेन पन सावकत्तं परतो आगमिस्सति, तञ्च पब्बजितवसेन वुच्चति, इध गहट्ठवसेन, उभयत्थापि सरणगमनेन सावकत्तं वेदितब्बं. ते हि परलोकवज्जभयदस्साविनो कुलपुत्ता, आचारकुलपुत्तापि तादिसा भवन्ति. थोकेनाति इमिना ‘‘मनं अनस्सामा’’ति पदस्सत्थं वदति.
२९०. उदाहरीयति उब्बेगपीतिवसेनाति, तथा वा उदाहरणं उदानं. तेनाह ‘‘उदाहारं उदाहरी’’ति. अस्स धम्मस्साति अस्स पटिपत्तिसद्धम्मपुब्बकस्स पटिवेधसद्धम्मस्स. सोति हत्थिपदोपमो हत्थिपदोपमभावेन वुच्चमानो धम्मो. एत्तावताति एत्तकेन परिब्बाजकेन वुत्तकथामग्गमत्तेन. कामं तेन वुत्तकथामग्गेनपि हत्थिपदोपमभावेन वुच्चमानो धम्मो परिपुण्णोव अरहत्तं पापेत्वा पवेदितत्ता, सो च खो सङ्खेपतो, न वित्थारतोति आह ‘‘न एत्तावता वित्थारेन परिपूरो होती’’ति. यदि यथा वित्थारेन हत्थिपदोपमो परिपूरो होति, तथा देसना आरद्धा, अथ कस्मा कुसलोति न वुत्तोति चोदना.
२९१. आयामतोपीति पि-सद्देन उब्बेधेनपि रस्साति दस्सेति. नीचकाया हि ता होन्ति. उच्चाति उच्चका. निसेवनं, निसेवति एत्थाति वा निसेवितं. निसेवनञ्चेत्थ कण्डुयितविनोदनत्थं घंसनं. तेनाह ‘‘खन्धप्पदेसे घंसितट्ठान’’न्ति. उच्चाति अनीचा, उब्बेधवन्तियोति अत्थो. काळारिकाति विरळदन्ता, विसङ्गतदन्ताति अत्थो. तेनाह ‘‘दन्तान’’न्तिआदि. कळारतायाति विरळताय. आरञ्जितानीति रञ्जितानि, विलिखितानीति अत्थो. कणेरुतायाति कुटुमलसण्ठानताय. अयं वाति एत्थ वा-सद्दो संसयितनिच्छयत्थो यथा अञ्ञत्थापि ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी. नि. १.१८१).
नागवनं ¶ वियाति महाहत्थिनो वामनिकादीनञ्च पददस्सनट्ठानभूतं नागवनं विय. आदितो पट्ठाय याव नीवरणप्पहाना धम्मदेसना तथागतस्स ¶ बाहिरपरिब्बाजकादीनञ्च पददस्सनभावतो. आदितो पट्ठायाति च ‘‘तं सुणाही’’ति पदतो पट्ठाय. कुसलो नागवनिको विय योगावचरो परियेसनवसेन पमाणग्गहणतो. मत्थके ठत्वाति इमस्स सुत्तस्स परियोसाने ठत्वा. इमस्मिम्पि ठानेति ‘‘एवमेव खो ब्राह्मणा’’तिआदिना उपमेय्यस्स अत्थस्स उपञ्ञासनट्ठानेपि.
स्वायन्ति (दी. नि. टी. १.१९०) इध-सद्दमत्तं गण्हाति, न यथाविसेसितब्बं इध-सद्दं. तथा हि वक्खति ‘‘कत्थचि पदपूरणमत्तमेवा’’ति. लोकं उपादाय वुच्चति लोक-सद्देन समानाधिकरणभावेन वुत्तत्ता. सेसपदद्वये पन सद्दन्तरसन्निधानमत्तेन तं तं उपादाय वुत्तता दट्ठब्बा. ओकासन्ति कञ्चि पदेसं इन्दसालगुहाय अधिप्पेतत्ता. पदपूरणमत्तमेव ओकासापदिसनस्सपि असम्भवतो.
तथागत-सद्दादीनं अत्थविसेसो मूलपरियायट्ठकथा(म. नि. अट्ठ. १.१२) विसुद्धिमग्गसंवण्णनासु वुत्तो एव. तथागतस्स सत्तनिकायन्तोगधताय ‘‘इध पन सत्तलोको अधिप्पेतो’’ति वत्वा तत्थायं यस्मिं सत्तनिकाये, यस्मिञ्च ओकासे उप्पज्जति, तं दस्सेतुं ‘‘सत्तलोके उप्पज्जमानोपि चा’’तिआदि वुत्तं. तत्थ इमस्मिंयेव चक्कवाळेति इमिस्सा एव लोकधातुया. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धो अपुब्बं अचरिमं उप्पज्जेय्यु’’न्ति (दी. नि. ३.१६१; म. नि. ३.१२९; अ. नि. १.२७८; नेत्ति. ५७; मि. प. ५.१.१) एत्थ जातिखेत्तभूता दससहस्सिलोकधातु ‘‘एकिस्सा लोकधातुया’’ति वुत्ता. इध पन इमंयेव लोकधातुं सन्धाय ‘‘इमस्मिंयेव चक्कवाळे’’ति वुत्तं. तिस्सो हि सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने विसयखेत्तं आणाखेत्तं जातिखेत्तन्ति तिविधे खेत्ते ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि. कथं? ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५; मि. प. ४.५.११), एकोम्हि सम्मासम्बुद्धो’’ति (म. नि. १.२८५; २.३४१; कथा. ४०५; महाव. ११) एवमादीनि इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता – ‘‘किं पनावुसो, सारिपुत्त, अत्थेतरहि ¶ अञ्ञो समणो वा ब्राह्मणो वा भगवता समसमो सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति वत्वा तस्स कारणं दस्सेतुं – ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति ¶ इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धानं उप्पत्तिट्ठानभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति.
सुजातायातिआदिना वुत्तेसु चतूसु विकप्पेसु पठमो विकप्पो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन वुत्तो. आसन्नतराय हि पटिपत्तियं ठितो ‘‘उप्पज्जती’’ति वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो. दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्मपारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन. न हि महासत्तानं तुसितभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि. चतुत्थो बुद्धकरधम्मसमारम्भतो पट्ठाय. बोधिया नियतभावापत्तितो पभुति हि विञ्ञूहि ‘‘बुद्धो उप्पज्जती’’ति वत्तुं सक्का उप्पादस्स एकन्तिकत्ता, यथा पन ‘‘तिट्ठन्ति पब्बता, सन्दन्ति नदियो’’ति तिट्ठनसन्दनकिरियानं अविच्छेदमुपादाय वत्तमानपयोगो, एवं उप्पादत्थाय पटिपज्जनकिरियाय अविच्छेदमुपादाय चतूसु विकप्पेसु ‘‘उप्पज्जति नामा’’ति वुत्तं. सब्बपठमं उप्पन्नभावन्ति सब्बेहि उपरि वुच्चमानेहि विसेसेहि पठमं तथागतस्स उप्पन्नतासङ्खातं अत्थिताविसेसं.
सो भगवाति (अ. नि. टी. २.३.६४) यो ‘‘तथागतो अरह’’न्तिआदिना कित्तितगुणो, सो भगवा. इमं लोकन्ति नयिदं महाजनस्स सम्मुखामत्तं लोकं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं. तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति. पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता. पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता. सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो. छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन. तत्थ हि सो जातो तन्निवासी च. ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो. पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणन्ति ¶ निदस्सनमत्तमेतं अपच्चत्थिकानं असमिताबाहितपापानञ्च समणब्राह्मणानं सस्समणब्राह्मणिवचनेन गहितत्ता. कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोक-सद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति.
अरूपिनो ¶ सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता ‘‘दिब्बन्तीति देवा’’ति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरदेवलोको गहितो’’ति. तेनेवाह ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्ति (अ. नि. ३.११७). समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो. रूपी ब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स विसुं गहितत्ता. चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन. इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति. अवसेससब्बसत्तलोको नागगरुळादिभेदो.
एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसोव लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं. तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगभिविजाननेन. पञ्चसु हि गतीसु देवलोकोव सेट्ठो. तत्थापि अरूपिनो ‘‘दूरसमुस्सारितकिलेसदुक्खताय, सन्तपणीतआनेञ्जविहारसमङ्गिताय, अतिविय दीघायुकताया’’ति एवमादीहि विसेसेहि अतिविय इतरेहि उक्कट्ठा. ब्रह्मा महानुभावोतिआदिं दससहस्सियं महाब्रह्मुनो वसेन वदति. ‘‘उक्कट्ठपरिच्छेदतो’’ति हि वुत्तं. अनुत्तरन्ति सेट्ठं नवलोकुत्तरं. भावानुक्कमो भाववसेन परेसं अज्झासयवसेन ‘‘सदेवक’’न्तिआदीनं पदानं अनुक्कमो. तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि. तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु. तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन. तेधातुकमेव परियादिन्नन्ति पोराणा पनाहूति योजना.
अभिञ्ञाति ¶ य-कारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्ञाय, अधिकेन ञाणेन ञत्वा’’ति. अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणाचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो. अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं. तेन वीतिमिस्सापि कदाचि भगवतो धम्मदेसना होतीति आह ‘‘हित्वापी’’ति. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति.
देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह ‘‘देसनाय ताव चतुप्पदिकायपि गाथाया’’तिआदि. सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन ¶ अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेन वेदितब्बन्ति आह ‘‘सीलसमाधिविपस्सना’’तिआदि. कुसलानन्ति मग्गकुसलानं, कुसलानन्ति वा अनवज्जानं. तेन फलधम्मानम्पि सङ्गहो सिद्धो होति. आदिभावो सीलदिट्ठीनं तम्मूलकत्ता उत्तरिमनुस्सधम्मानं. तस्मिं तस्मिं अत्थे कथावधिसद्दप्पबन्धो गाथावसेन सुत्तवसेन च ववत्थितो परियत्तिधम्मो, यो इधेव ‘‘देसना’’ति वुत्तो. तस्स पन अत्थो विसेसेन सीलादि एवाति आह ‘‘भगवा हि धम्मं देसेन्तो…पे… निब्बानं दस्सेती’’ति. तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं. तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयेन अनवसेसतो परियत्तिअत्थं परियादियति. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो. कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं.
न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. एकब्यञ्जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्जनेसु एकप्पकारेनेव, द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता वा दमिळभासा विय. सब्बत्थ निरोट्ठं कत्वा वत्तब्बताय सब्बनिरोट्ठब्यञ्जना वा किरातभासा विय. सब्बत्थेव विस्सज्जनीययुत्तताय ¶ सब्बविस्सट्ठब्यञ्जना वा यवनभासा विय. सब्बत्थेव सानुसारताय सब्बनिग्गहितब्यञ्जना वा पारसिकादिमिलक्खभासा विय. सब्बापेसा एकदेसब्यञ्जनवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा ‘‘अब्यञ्जना’’ति वुत्ता. अमक्खेत्वाति अपलिच्छेत्वा अविनासेत्वा, अहापेत्वाति वा अत्थो.
भगवा यमत्थं ञापेतुं एकगाथम्पि एकवाक्यम्पि देसेति, तमत्थं ताय देसनाय सब्बसो परिपुण्णमेव कत्वा देसेति, एवं सब्बत्थाति आह ‘‘एकदेसनापि अपरिपुण्णा नत्थी’’ति. उल्लुम्पनसभावसण्ठितेनाति संकिलेसपक्खतो वट्टदुक्खतो च उद्धरणसभावावट्ठितेन चित्तेन. तस्माति यस्मा सिक्खात्तयसङ्गहं सकलं सासनं इध ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतं, तस्मा. ब्रह्मचरियन्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेति…पे… पकासेतीति एवमेत्थ अत्थो दट्ठब्बो’’ति आह.
दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मान जातिकस्साति आह ‘‘निहतमानत्ता’’ति. उस्सन्नत्ताति बहुलभावतो. भोगारोग्यादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवट्ठानतो’ न तथा कुलविज्जामदाति खत्तियब्राह्मणकुलीनानं पब्बजितानम्पि जातिविज्जा निस्साय मानजप्पनं दुप्पजहन्ति आह ‘‘येभुय्येन हि…पे… मानं करोन्ती’’ति ¶ . विजातितायाति निहीनजातिताय. पतिट्ठातुं न सक्कोन्तीति सुविसुद्धिं कत्वा सीलं रक्खितुं न सक्कोन्ति. सीलवसेन हि सासने पतिट्ठाति. पतिट्ठातुन्ति वा सच्चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं. येभुय्येन हि उपनिस्सयसम्पन्ना सुजाता एव होन्ति, न दुज्जाता.
परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बसो विसुद्धं. सद्धं पटिलभतीति पोथुज्जनिकसद्धावसेन सद्दहति. विञ्ञुजातिकानञ्हि धम्मसम्पत्तिगहणपुब्बिका सद्धासिद्धि धम्मपमाणधम्मप्पसन्नभावतो. जायम्पतिका वसन्तीति कामं ‘‘जायम्पतिका’’ति वुत्ते घरसामिकघरसामिनिवसेन द्विन्नंयेव गहणं विञ्ञायति. यस्स पन ¶ पुरिसस्स अनेका पजापतियो होन्ति, तत्थ किं वत्तब्बं? एकायपि ताय वासो सम्बाधोति दस्सनत्थं ‘‘द्वे’’ति वुत्तं. रागादिना सकिञ्चनट्ठेन, खेत्तवत्थुआदिना सपलिबोधट्ठेन. रागरजादीनं आगमनपथतापि उप्पज्जनट्ठानता एवाति द्वेपि वण्णना एकत्था, ब्यञ्जनमेव नानं. अलग्गनट्ठेनाति असज्जनट्ठेन अप्पटिबद्धभावेन. एवं अकुसलकुसलप्पवत्तीनं ठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानठानभावेन तेसं तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं.
सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा सङ्खेपतो अत्थवण्णना. एकम्पि दिवसन्ति एकदिवसमत्तम्पि. अखण्डं कत्वाति दुक्कटमत्तस्सपि अनापज्जनेन अखण्डितं कत्वा. किलेसमलेन अमलीनन्ति तण्हासंकिलेसादिवसेन असंकिलिट्ठं कत्वा. परिदहित्वाति निवासेत्वा चेव पारुपित्वा च. अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितं. भोगक्खन्धोति भोगरासि भोगसमुदायो. आबन्धनट्ठेनाति ‘‘पुत्तो नत्ता’’तिआदिना पेमवसेन सपरिच्छेदं सम्बन्धनट्ठेन. ‘‘अम्हाकमेते’’ति ञायन्तीति ञाती. पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टो.
२९२. सामञ्ञवाचीपि सिक्खा-सद्दो साजीव-सद्दसन्निधानतो उपरि वुच्चमानविसेसापेक्खाय च विसेसनिविट्ठोव होतीति वुत्तं ‘‘या भिक्खूनं अधिसीलसङ्खाता सिक्खा’’ति. सिक्खितब्बट्ठेन सिक्खा. सह आजीवन्ति एत्थाति साजीवो. सिक्खनभावेनाति सिक्खाय साजीवे च सिक्खनभावेन. सिक्खं परिपूरेन्तोति सीलसंवरं परिपूरेन्तो. साजीवञ्च अवीतिक्कमन्तोति – ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति (पारा. अट्ठ. ३९) वुत्तसिक्खापदं भगवतो वचनं अवीतिक्कमन्तो हुत्वाति अत्थो. इदमेव ¶ च द्वयं ‘‘सिक्खन’’न्ति वुत्तं. तत्थ साजीवानतिक्कमो सिक्खापारिपूरिया पच्चयो. ततो हि याव मग्गा सिक्खापारिपूरी होतीति.
पजहित्वाति समादानवसेन परिच्चजित्वा. पहीनकालतो पट्ठाय…पे… विरतोवाति एतेन पहानस्स विरतिया च समानकालतं दस्सेति ¶ . यदि एवं ‘‘पहाया’’ति कथं पुरिमकालनिद्देसोति? तथा गहेतब्बतं उपादाय. धम्मानञ्हि पच्चयपच्चयुप्पन्नभावे अपेक्खिते सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति गहणपवत्तिआकारवसेन पच्चयभूतेसु हिरोत्तप्पञाणादीसु पहानकिरियाय पुरिमकालवोहारो, पच्चयुप्पन्नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो च होतीति ‘‘पहाय पटिविरतो होती’’ति वुत्तं. पहायाति वा समादानकालवसेन वुत्तं, पच्छा वीतिक्कमितब्बवत्थुसमायोगवसेन पटिविरतोति. पहायाति वा –
‘‘निहन्त्वान तमोखन्धं, उदितोयं दिवाकरो;
वण्णपभाय भासेति, ओभासेत्वा समुग्गतो’’ति च. (विसुद्धि. महाटी. २.५७८) –
एवमादीसु विय समानकालवसेन वेदितब्बो. अथ वा पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो अहिरिकानोत्तप्पदोसमोहविहिं सादिको चेतनापधानो संकिलेसधम्मो, तं समादानवसेन पहाय. ततो…पे… विरतोव होतीति अवधारणेन तस्सा विरतिया कालादिवसेन अपरियन्ततं दस्सेति. यथा हि अञ्ञे समादिन्नविरतिकापि अनवट्ठितचित्तताय लाभजीविकादिहेतु समादानं भिन्दन्तेव, न एवमयं. अयं पन पहीनकालतो पट्ठाय ओरतो विरतोति. अदिन्नादानं पहायातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो.
दण्डनं दण्डनिपातनं दण्डो. मुग्गरादिपहरणविसेसोपि इध पहरणविसेसोति अधिप्पेतो. तेनाह ‘‘ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरण’’न्ति. दण्डनसङ्खातस्स परविहेठनस्स परिवज्जितभावदीपनत्थं दण्डसत्थानं निक्खेपवचनन्ति आह ‘‘परूपघातत्थाया’’तिआदि. विहिंसनभावतोति विबाधनभावतो. लज्जीति एत्थ वुत्तलज्जाय ओत्तप्पम्पि वुत्तन्ति दट्ठब्बं. न हि पापजिगुच्छनपापुत्तासरहितं, पापभयं वा अलज्जनं अत्थि. यस्स वा धम्मगरुताय धम्मस्स च अत्ताधीनत्ता अत्ताधिपतिभूता लज्जाकिच्चकारी, तस्स ¶ लोकाधिपतिभूतं ओत्तप्पं किच्चकरन्ति वत्तब्बमेव नत्थीति ‘‘लज्जी’’इच्चेव वुत्तं. दयं मेत्तचित्ततं आपन्नोति कस्मा वुत्तं, ननु ¶ दया-सद्दो ‘‘अदयापन्नो’’तिआदीसु करुणाय वत्ततीति? सच्चमेतं, अयं पन दया-सद्दो अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो. मिज्जति सिनिय्हतीति मेत्ता, सा एतस्स अत्थीति मेत्तं, मेत्तं चित्तं एतस्स अत्थीति मेत्तचित्तो, तस्स भावो मेत्तचित्तता, मेत्ताइच्चेव अत्थो.
सब्बपाणभूतहितानुकम्पीति एतेन तस्सा विरतिया सत्तवसेन अपरियन्ततं दस्सेति. पाणभूतेति पाणजाते. अनुकम्पकोति करुणायनको. यस्मा पन मेत्ता करुणाय विसेसपच्चयो होति, तस्मा वुत्तं ‘‘ताय एव दयापन्नताया’’ति. एवं येहि धम्मेहि पाणातिपाता विरति सम्पज्जति, तेहि लज्जामेत्ताकरुणाधम्मेहि समङ्गिभावो दस्सितो, सद्धिं पिट्ठिवट्टकधम्मेहीति दट्ठब्बं. एत्थाह – कस्मा ‘‘पाणातिपातं पहाया’’ति एकवचननिद्देसो कतो, ननु निरवसेसानं पाणानं अतिपाततो विरति इधाधिप्पेता? तथा हि वुत्तं ‘‘सब्बपाणभूतहितानुकम्पी विहरती’’ति. तेनेव हि अट्ठकथायं ‘‘सब्बे पाणभूते हितेन अनुकम्पको’’ति पुथुवचननिद्देसोति? सच्चमेतं, पाणभावसामञ्ञवसेन पनेत्थ पाळियं आदितो एकवचननिद्देसो कतो, सब्बसद्दसन्निधानेन पुथुत्तं विञ्ञायमानमेवाति सामञ्ञनिद्देसं अकत्वा भेदवचनिच्छावसेन दस्सेतुं अट्ठकथायं बहुवचनवसेन अत्थो वुत्तो. किञ्च भिय्यो – सामञ्ञतो संवरसमादानं, तब्बिसेसतो संवरभेदोति इमस्स विसेसस्स दस्सनत्थं अयं वचनभेदो कतोति वेदितब्बं. विहरतीति वुत्तप्पकारो हुत्वा एकस्मिं इरियापथे उप्पन्नं दुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा अत्तभावं हरति पवत्तेतीति अत्थो. तेनाह ‘‘इरियति पालेती’’ति.
न केवलं कायवचीपयोगवसेन आदानमेव, अथ खो आकङ्खपिस्स परिच्चत्तवत्थुविसयावाति दस्सेतुं ‘‘चित्तेनपी’’तिआदि वुत्तं. थेनेति थेय्यं करोतीति थेनो, चोरो. सुचिभूतेनाति एत्थ सुचिभावो अधिकारतो सद्दन्तरसन्निधानतो च थेय्यसंकिलेसविरमणन्ति आह ‘‘अथेनत्तायेव सुचिभूतेना’’ति. कामञ्चेत्थ ‘‘लज्जी ¶ दयापन्नो’’तिआदि न वुत्तं, अधिकारवसेन पन अत्थतो वा वुत्तमेवाति वेदितब्बं. यथा हि लज्जादयो पाणातिपातपहानस्स विसेसपच्चयो, एवं अदिन्नादानपहानस्सपीति, तस्मा सापि पाळि आनेत्वा वत्तब्बा. एस नयो इतो परेसुपि. अथ वा सुचिभूतेनाति एतेन हिरोत्तप्पादीहि ¶ समन्नागमो, अहिरिकादीनञ्च पहानं वुत्तमेवाति ‘‘लज्जी’’तिआदि न वुत्तन्ति दट्ठब्बं.
असेट्ठचरियन्ति असेट्ठानं चरियं, असेट्ठं वा चरियं. मिथुनानं वुत्ताकारेन सदिसभूतानं अयन्ति मिथुनो, यथावुत्तो दुराचारो. आराचारी मेथुनाति एतेन – ‘‘इध ब्राह्मण, एकच्चो…पे… न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, अपिच खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति, सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जती’’तिआदिना (अ. नि. ७.५०) वुत्ता सत्तविधमेथुनसंयोगापि पटिविरति दस्सिताति दट्ठब्बं.
सच्चेन सच्चन्ति पुरिमेन वचीसच्चेन पच्छिमं वचीसच्चं सन्दहति असच्चेन अनन्तरिकत्ता. तेनाह ‘‘यो ही’’तिआदि. हलिद्दिरागो विय न थिरकतो होतीति एत्थ कथाय अनवट्ठितभावेन हलिद्दिरागसदिसता वेदितब्बा, न पुग्गलस्स. पासाणलेखा वियाति एत्थापि एसेव नयो. सद्धा अयति पवत्तति एत्थाति सद्धायो, सद्धायो एव सद्धायिको यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८), सद्धाय वा अयितब्बो सद्धायिको, सद्धेय्योति अत्थो. वत्तब्बतं आपज्जतिविसंवादनतोति अधिप्पायो.
अनुप्पदाताति (दी. नि. टी. १.९; अ. नि. टी. २.४.१९८) अनुबलप्पदाता, अनुवत्तनवसेन वा पदाता. कस्स पन अनुवत्तनं पदानञ्चाति? ‘‘सहितान’’न्ति वुत्तत्ता सन्धानस्साति विञ्ञायति. तेनाह ‘‘सन्धानानुप्पदाता’’ति. यस्मा पन अनुवत्तनवसेन सन्धानस्स पदानं आधानं, रक्खणं वा दळ्हीकरणं होति. तेन वुत्तं ‘‘द्वे जने समग्गे दिस्वा’’तिआदि. आरमन्ति एत्थाति आरामो, रमितब्बट्ठानं. यस्मा पन आ-कारेन विनापि अयमत्थो लब्भति, तस्मा वुत्तं ‘‘समग्गरामोतिपि पाळि, अयमेवेत्थ अत्थो’’ति.
एत्थाति ¶ –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो;
अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन’’न्ति. (सं. नि. ४.३४७; उदा. ६५; पेटको. २५;दी. नि. टी. १.९) –
इमिस्सा ¶ गाथाय. सीलञ्हेत्थ ‘‘नेलङ्ग’’न्ति वुत्तं. तेनेवाह – चित्तो गहपति, ‘‘नेलङ्गन्ति खो, भन्ते, सीलानमेतं अधिवचन’’न्ति (सं. नि. ४.३४७; दी. नि. टी. १.९). सुकुमाराति अफरुसताय मुदुका. पुरस्स एसाति एत्थ पुर-सद्दो तन्निवासीवाचको दट्ठब्बो ‘‘गामो आगतो’’तिआदीसु (दी. नि. टी. १.९) विय. तेनेवाह ‘‘नगरवासीन’’न्ति. मनं अप्पायति वड्ढेतीति मनापा. तेन वुत्तं ‘‘चित्तवुद्धिकरा’’ति.
कालवादीतिआदि सम्फप्पलापापटिविरतस्स पटिपत्तिदस्सनं. अत्थसंहितापि हि वाचा अयुत्तकालपयोगेन अत्थावहा न सियाति अनत्थविञ्ञापनवाचं अनुलोमेति, तस्मा सम्फप्पलापं पजहन्तेन अकालवादिता परिहरितब्बाति वुत्तं ‘‘कालवादी’’ति. काले वदन्तेनपि उभयानत्थसाधनतो अभूतं परिवज्जेतब्बन्ति आह ‘‘भूतवादी’’ति. भूतञ्च वदन्तेन यं इधलोक-परलोक-हितसम्पादकं, तदेव वत्तब्बन्ति दस्सेतुं ‘‘अत्थवादी’’ति वुत्तं. अत्थं वदन्तेनपि लोकियधम्मसन्निस्सितमेव अवत्वा लोकुत्तरधम्मसन्निस्सितं कत्वा वत्तब्बन्ति दस्सनत्थं ‘‘धम्मवादी’’ति वुत्तं. यथा च अत्थो लोकुत्तरधम्मसन्निस्सितो होति, तंदस्सनत्थं ‘‘विनयवादी’’ति वुत्तं. पञ्चन्नञ्हि संवरविनयानं, पञ्चन्नञ्च पहानविनयानं वसेन वुच्चमानो अत्थो निब्बानाधिगमहेतुभावतो लोकुत्तरधम्मसन्निस्सितो होतीति. एवं गुणविसेसयुत्तोव अत्थो वुच्चमानो देसनाकोसल्ले सति सोभति, किच्चकरो च होति, न अञ्ञथाति दस्सेतुं ‘‘निधानवतिं वाचं भासिता’’ति वुत्तं. इदानि तं देसनाकोसल्लं विभावेतुं ‘‘कालेना’’तिआदिमाह. पुच्छादिवसेन हि ओतिण्णवाचावत्थुस्मिं एकंसादिब्याकरणविभागं सल्लक्खेत्वा ठपनाहेतुउदाहरणं संसन्दनादिं तंतंकालानुरूपं विभावेन्तिया परिमितपरिच्छिन्नरूपाय विपुलतर-गम्भीरोदार-परमत्थ-वित्थारसङ्गाहिकाय कथाय ञाणबलानुरूपं परे याथावतो धम्मे पतिट्ठापेन्तो ‘‘देसनाकुसलो’’ति वुच्चतीति एवमेत्थ अत्थयोजना वेदितब्बा.
२९३. एवं ¶ पटिपाटिया सत्त मूलसिक्खापदानि विभावेत्वा सतिपि अभिज्झादिपहानइन्द्रियसंवरसतिसम्पजञ्ञजागरियानुयोगादिके उत्तरदेसनायं विभावेतुं तं परिहरित्वा आचारसीलस्सेव विभजनवसेन पाळि पवत्ताति तदत्थं विवरितुं ‘‘बीजगामभूतगामसमारम्भा’’तिआदि वुत्तं. तत्थ बीजानं गामो समूहो बीजगामो. भूतानं जातानं निब्बत्तानं रुक्खगच्छलतादीनं समूहो भूतगामो. ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो छिन्ने विरुहनतो विसदिसजातिकभावतो चतुयोनिअपरियापन्नतो च वेदितब्बा, वुड्ढि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे ¶ कारणं, विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादेनं, तथा दोहळादयो, तत्थ कस्मा बीजगामभूतगामसमारम्भा पटिविरति इच्छिताति? समणसारुप्पतो तन्निवासिसत्तानुरक्खणतो च. तेनेवाह – ‘‘जीवसञ्ञिनो हि मोघपुरिस मनुस्सा रुक्खस्मि’’न्तिआदि (पाचि. ८९).
मूलमेव बीजं मूलबीजं, मूलबीजं एतस्सातिपि मूलबीजं. सेसेसुपि एसेव नयो. फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीजसद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं (विसुद्धि. २.४४९), दुक्खदुक्ख’’न्ति (सं. नि. ४.३२७; ५.१६५; नेत्ति. ११) च यथा. कस्मा पनेत्थ बीजगामभूतगामं उद्धरित्वा बीजगामो एव निद्दिट्ठोति? न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह – ‘‘मूलमेव बीजं मूलबीजं, मूलबीजं एतस्सातिपि मूलबीज’’न्ति. तत्थ पुरिमेन बीजगामो निद्दिट्ठो, दुतियेन भूतगामो, दुविधोपेस मूलबीजञ्च मूलबीजञ्च मूलबीजन्ति सामञ्ञनिद्देसेन, एकसेसनयेन वा उद्दिट्ठोति वेदितब्बो. तेनेवाह ‘‘पञ्चविधस्सा’’तिआदि. नीलतिणरुक्खादिकस्साति अल्लतिणस्स चेव अल्लरुक्खादिकस्स च. आदि-सद्देन ओसधिगच्छलतादीनं सङ्गहो.
एकं भत्तं एकभत्तं, तं अस्स अत्थीति एकभत्तिको. सो पन रत्तिभोजनेनपि सियाति तन्निवत्तनत्थं आह ‘‘रत्तूपरतो’’ति. एवम्पि अपरण्हभोजीपि सिया एकभत्तिकोति तन्निवत्तनत्थं ‘‘विरतो विकालभोजना’’ति ¶ वुत्तं. अरुणुग्गमनकालतो पट्ठाय याव मज्झन्हिका अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्ञो विकालो. अट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता ‘‘अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नामा’’ति वुत्तं.
‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी. नि. २.९०; ध. प. १८३; नेत्ति. ३०, ५०, ११६, १२४) भगवतो सासनं अच्चन्तरागुप्पत्तिया नच्चादिदस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति. अत्तना पयोजियमानं, परेहि पयोजापियमानञ्च नच्चं नच्चभावसामञ्ञेन पाळियं एकेनेव नच्च-सद्देन गहितं, तथा गीतवादित-सद्देन चाति आह ‘‘नच्चननच्चापनादिवसेना’’ति. आदि-सद्देन गायनगायापनवादनवादापनानि सङ्गय्हन्ति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन ¶ . यथासकं विसयस्स आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सना’’इच्चेव वुत्तं. तेनाह ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति. अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह ‘‘विसूकभूता दस्सना’’ति. तथा हि वुत्तं परमत्थजोतिकायं खुद्दकट्ठकथायं (खु. पा. अट्ठ. २.पच्छिमपञ्चसिक्खापदवण्णना) ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति. यं किञ्चीति गन्थितं वा अगन्थितं वा यं किञ्चि पुप्फं. गन्धजातन्ति गन्धजातिकं. तस्सपि ‘‘यं किञ्ची’’ति वचनतो पिसितस्स अपिसितस्सपि यस्स कस्सचि विलेपनादि न वट्टतीति दस्सेति.
उच्चाति उच्च-सद्देन समानत्थं एकं सद्दन्तरं. सेति एत्थाति सयनं. उच्चासयनं महासयनञ्च समणसारुप्परहितं अधिप्पेतन्ति आह ‘‘पमाणातिक्कन्तं अकप्पियत्थरण’’न्ति. आसनञ्चेत्थ सयनेनेव सङ्गहितन्ति दट्ठब्बं. यस्मा पन आधारे पटिक्खित्ते तदाधारा किरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’इच्चेव वुत्तं, अत्थतो ¶ पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बं. अथ वा उच्चासयनमहासयनञ्च उच्चासयनमहासयनञ्च उच्चासयनमहासयनन्ति एतस्मिं अत्थे एकसेसेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्चया सळायतन’’न्ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १), आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेन आसनम्पि गहितन्ति वेदितब्बं.
दारुमासकोति ये वोहारं गच्छन्तीति इति-सद्देन एवंपकारे दस्सेति. अञ्ञेहि गाहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति आह ‘‘नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियती’’ति. अथ वा तिविधं पटिग्गहणं कायेन वाचाय मनसाति. तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं, मनसा पटिग्गहणं सादियनन्ति तिविधम्पि पटिग्गहणं एकज्झं गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तन्ति आह ‘‘नेव नं उग्गण्हाती’’तिआदि. एस नयो आमकधञ्ञपटिग्गहणातिआदीसुपि. नीवारादिउपधञ्ञस्स सालिआदिमूलधञ्ञन्तोगधत्ता वुत्तं ‘‘सत्तविधस्सा’’ति. ‘‘अनुजानामि, भिक्खवे, पञ्च वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सुकरवसं गद्रभवस’’न्ति (महाव. २६२) वुत्तत्ता इदं ओदिस्स अनुञ्ञातं नाम, तस्स पन ‘‘काले पटिग्गहित’’न्ति (महाव. २६२) वुत्तत्ता पटिग्गहणं वट्टति. सति पच्चयेति आह ‘‘अञ्ञत्र ओदिस्स अनुञ्ञाता’’ति.
सरूपेन ¶ वञ्चनं रूपकूटं, पतिरूपेन वञ्चनाति अत्थो. अङ्गेन अत्तनो सरीरावयवेन वञ्चनं अङ्गकूटं. गहणवसेन वञ्चनं गहणकूटं. पटिच्छन्नं कत्वा वञ्चनं पटिच्छन्नकूटं. अक्कमतीति निप्पीळेति, पुब्बभागे अक्कमतीति सम्बन्धो.
हदयन्ति नाळिआदीनं मानभाजनानं अब्भन्तरं. तिलादीनं नाळिआदीहि मिननकाले उस्सापितसिखायेव सिखा. सिखाभेदो तस्साहापनं.
केचीति ¶ सारसमासाचरिया, उत्तरविहारवासिनो च. वधोति मुट्ठिपहारकसाताळनादीहि विहेसनं, विबाधनन्ति अत्थो. विहेठनत्थोपि हि वध-सद्दो दिस्सति ‘‘अत्तानंवधित्वा वधित्वा रोदती’’तिआदीसु (पाचि. ८७९, ८८१). यथा हि अपरिग्गहभावसामञ्ञे सतिपि पब्बजितेहि अप्पटिग्गहितब्बवत्थुविभागसन्दस्सनत्थं इत्थिकुमारिदासिदासादयो विभागेन वुत्ता. एवं परस्स हरणभावतो अदिन्नादानभावसामञ्ञे सतिपि तुलाकूटादयो अदिन्नादानविसेसभावदस्सनत्थं विभागेन वुत्ता, न एवं पाणातिपातपरियायस्स वधस्स पुन गहणे पयोजनं अत्थि, तत्थ सयंकारो, इध परंकारोति च न सक्का वत्तुं ‘‘कायवचीपयोगसमुट्ठापिका चेतना छप्पयोगा’’ति वचनतो. तस्मा यथावुत्तो एवेत्थ अत्थो युत्तो. अट्ठकथायं पन ‘‘वधोति मारण’’न्ति वुत्तं, तम्पि पोथनमेव सन्धायाति च सक्का विञ्ञातुं मारण-सद्दस्सपि विहिंसने दिस्सनतो.
२९४. चीवरपिण्डपातानं यथाक्कमं कायकुच्छिपरिहरणमत्तजोतनायं अविसेसतो अट्ठन्नं परिक्खारानं अन्तरे तप्पयोजनता सम्भवतीति दस्सेन्तो ‘‘ते सब्बेपी’’तिआदिमाह. एतेपीति नवपरिक्खारिकादयोपि अप्पिच्छाव सन्तुट्ठाव. न हि तत्थकेन महिच्छता, असन्तुट्ठिता वा होतीति.
चतूसु दिसासु सुखं विहरति, ततो एव सुखविहारट्ठानभूता चतस्सो दिसा अस्स सन्तीति वा चातुद्दिसो. तत्थ चायं सत्ते वा सङ्खारे वा भयेन न पटिहञ्ञतीति अप्पटिघो. द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सनको सन्तुस्समानो. इतरीतरेनाति उच्चावचेन. परिस्सयानं बाहिरानं सीहब्यग्घादीनं, अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं अभिभवनतो परिस्सयानं सहिता. थद्धभावकरभयाभावेन अच्छम्भी. एको असहायो. ततो एव खग्गमिगसिङ्गसदिसताय खग्गविसाणकप्पो चरेय्याति अत्थो.
छिन्नपक्खो ¶ , असञ्जातपक्खो वा सकुणो गन्तुं न सक्कोतीति ‘‘पक्खी सकुणो’’ति पक्खि-सद्देन विसेसेत्वा सकुणो पाळियं वुत्तोति ¶ आह ‘‘पक्खयुत्तो सकुणो’’ति. यस्स सन्निधिकारपरिभोगो किञ्चि ठपेतब्बं सापेक्खाय ठपनञ्च नत्थि, तादिसो अयं भिक्खूति दस्सेन्तो ‘‘अयं पनेत्थ सङ्खेपत्थो’’तिआदिमाह. अरियन्ति अपेन्ति ततो दोसा, तेहि वा आरकाति अरियोति आह ‘‘अरियेनाति निद्दोसेना’’ति. अज्झत्तन्ति अत्तनि. निद्दोससुखन्ति निरामिससुखं किलेसवज्जरहितत्ता.
२९५. यथावुत्ते सीलसंवरे पतिट्ठितस्सेव इन्द्रियसंवरो इच्छितब्बो तदधिट्ठानतो, तस्स च परिपालकभावतोति वुत्तं ‘‘सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खू’’ति. सेसपदेसूति ‘‘न निमित्तग्गाही होती’’तिआदीसु पदेसु. यस्मा विसुद्धिमग्गे (विसुद्धि. १.१५) वुत्तं, तस्मा तस्स लीनत्थप्पकासिनियं संवण्णनायं (विसुद्धि. महाटी. १.१५) वुत्तनयेनेव वेदितब्बं. रूपादीसु निमित्तादिग्गाहपरिवज्जनलक्खणत्ता इन्द्रियसंवरस्स किलेसेहि अनवसित्तसुखता अविकिण्णसुखता चस्स वुत्ता.
२९६. पच्चयसम्पत्तिन्ति पच्चयपारिपूरिं. इमे चत्तारोति सीलसंवरो सन्तोसो इन्द्रियसंवरो सतिसम्पजञ्ञन्ति इमे चत्तारो अरञ्ञवासस्स सम्भारा. तिरच्छानगतेहि वत्तब्बतं आपज्जति इसिसिङ्गस्स पितुआदयो विय. वनचरकेहीति वनचरकमातुगामेहि. भेरवसद्दं सावेन्ति, तावता अपलायन्तानं हत्थेहि सीसं…पे… करोन्ति. पण्णत्तिवीतिक्कमसङ्खातं काळकं वा. मिच्छावितक्कसङ्खातं तिलकं वा. तन्ति पीतिं विभूतभावेन उपट्ठानतो खयतो सम्मसन्तो.
विवित्तन्ति जनविवित्तं. तेनाह ‘‘सुञ्ञ’’न्ति. सा च विवित्तता निस्सद्दभावेन लक्खितब्बाति आह ‘‘अप्पसद्दं अप्पनिग्घोस’’न्ति. आवसथभूतं सेनासनं विहरितब्बट्ठेन विहारसेनासनं. मसारकादि मञ्चपीठं तत्थ अत्थरितब्बं भिसिउपधानञ्च मञ्चपीठसम्बन्धितो मञ्चपीठसेनासनं. चिमिलिकादि भूमियं सन्थरितब्बताय सन्थतसेनासनं. रुक्खमूलादि पटिक्कमितब्बट्ठानं चङ्कमनादीनं ओकासभावतो ओकाससेनासनं.
‘‘अनुच्छविकं ¶ दस्सेन्तो’’ति वत्वा तमेव अनुच्छविकभावं विभावेतुं ‘‘तत्थ ही’’तिआदि वुत्तं. अच्छन्नन्ति इट्ठकछदनादिना अन्तमसो रुक्खसाखाहिपि न छन्नं.
भत्तस्स ¶ पच्छतोति भत्तभुञ्जनस्स पच्छतो. ऊरुबद्धासनन्ति ऊरूनं अधोबन्धनवसेन निसज्जं. हेट्ठिमकायस्स अनुजुकट्ठपनं निसज्जावचनेनेव बोधितन्ति. उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमं सरीरं उजुकं ठपेत्वा’’ति. तं पन उजुकट्ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं. न पणमन्तीति न ओणमन्ति. न परिपततीति न विगच्छति, वीथिं न विलङ्घेति. ततो एव पुब्बेनापरं विसेसप्पत्तिया कम्मट्ठानं वुद्धिं फातिं उपगच्छति. मुखसमीपेति मुखस्स समीपे नासिकग्गे वा उत्तरोट्ठे वा. इध परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६) विय. निय्यानट्ठो पटिपक्खतो निग्गमनट्ठो, तस्मा परिग्गहितनिय्यानसतिन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो.
विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं न पटिपक्खेन सुप्पहीनता. पहीनत्ताति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतता. तथापि नयिदं चक्खुविञ्ञाणं विय सभावतो विगताभिज्झं, अथ खो भावनावसेन. तेनाह ‘‘न चक्खुविञ्ञाणसदिसेना’’ति. एसेव नयोति यथा चक्खुविञ्ञाणं सभावेन विगताभिज्झं अब्यापन्नञ्च, न भावनाय विक्खम्भितत्ता, न एवमिदं. इदं पन चित्तं भावनाय परिसोधितत्ता अब्यापन्नं विगतथिनमिद्धं अनुद्धतं निब्बिचिकिच्छञ्चाति अत्थो. इदं उभयन्ति सतिसम्पजञ्ञमाह.
२९७. उच्छिन्दित्वा पातेन्तीति एत्थ उच्छिन्दनं पातनञ्च तासं पञ्ञानं अनुप्पन्नानं उप्पज्जितुं अप्पदानमेव. इति महग्गतानुत्तरपञ्ञानं एकच्चाय च परित्तपञ्ञाय अनुप्पत्तिहेतुभूता नीवरणा धम्मा इतराय च समत्थतं विहनन्तियेवाति पञ्ञाय दुब्बलीकरणा वुत्ता. इदम्पि पठमज्झानं वेनेय्यसन्ताने पतिट्ठापियमानं ञाणं पज्जति एत्थाति ञाणपदं. ञाणं वळञ्जेति एत्थाति ञाणवळञ्जं.
२९९. न ¶ ताव निट्ठं गतो बाहिरकानं ञाणेन अक्कन्तट्ठानानिपि सियुन्ति. यदि एवं अनञ्ञसाधारणे मग्गञाणपदे कथं न निट्ठङ्गतोति आह ¶ ‘‘मग्गक्खणेपी’’तिआदि. तीसु रतनेसु निट्ठं गतो होतीति बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तितञ्च आरब्भ ञाणेन निट्ठं निच्छयं उपगतो होति. कामञ्चेत्थ पठममग्गेनेव सब्बसो विचिकिच्छाय पहीनत्ता सब्बस्सपि अरियसावकस्स कङ्खा वा विमति वा नत्थि, तत्थ पन यथा पञ्ञावेपुल्लप्पत्तस्स अरहतो सविसये ञाणं सविसेसं ओगाहति, न तथा अनागामिआदीनन्ति रतनत्तये सातिसयं ञाणनिच्छयगमनं सन्धाय ‘‘अग्गमग्गवसेन तत्थनिट्ठागमनं वुत्त’’न्ति वुत्तं. यं पनेत्थ अविभत्तं, तं सुविञ्ञेय्यमेवाति.
चूळहत्थिपदोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
८. महाहत्थिपदोपमसुत्तवण्णना
३००. जङ्गलानन्ति ¶ एत्थ यो निपिच्छलेन अमुदुको निरुदकताय थद्धलूखभूमिप्पदेसो, सो ‘‘जङ्गलो’’ति वुच्चति. तब्बहुलताय पन इध सब्बो भूमिप्पदेसो जङ्गलो, तस्मिं जङ्गले जाता, भवाति वा जङ्गला, तेसं जङ्गलानं. एवञ्हि नदीचरानम्पि हत्थीनं सङ्गहो कतो होति. समोधातब्बानं विय हि समोधायकानम्पि जङ्गलग्गहणेन गहेतब्बतो. पथवीतलचारीनन्ति इमिना जलचारिनो न निवत्तेति अदिस्समानपादत्ता. पाणानन्ति साधारणवचनम्पि ‘‘पदजातानी’’ति सद्दन्तरसन्निधानेन विसेसनिविट्ठमेव होतीति आह ‘‘सपादकपाणान’’न्ति. ‘‘मुत्तगत’’न्तिआदीसु (म. नि. २.११९; अ. नि. ९.११) गत-सद्दो अनत्थन्तरो विय, जात-सद्दो अनत्थन्तरोति आह ‘‘पदजातानीति पदानी’’ति. समोधानन्ति समवरोधं, अन्तोगमं वा. महन्तत्तेनाति विपुलभावेन.
कुसला धम्माति अनवज्जसुखविपाका धम्मा, न अनवज्जमत्तधम्मा. कुसलत्तिके आगतनयेन हि इध कुसला धम्मा गहेतब्बा, न बाहितिकसुत्ते आगतनयेन. चतुब्बिधो सङ्गहोति कस्मा वुत्तं, ननु एकविधोवेत्थ सङ्गहो अधिप्पेतोति? न, अत्थं अग्गहेत्वा अनिद्धारितत्थस्स सद्दस्सेव गहितत्ता. सङ्गह-सद्दो ताव अत्तनो अत्थवसेन ¶ चतुब्बिधोति अयञ्हेत्थ अत्थो. अत्थोपि वा अनिद्धारितविसेसो सामञ्ञेन गहेतब्बतं पत्तो ‘‘सङ्गहं गच्छती’’ति एत्थ सङ्गह-सद्देन वचनीयतं गतोति न कोचि दोसो, निद्धारिते विसेसे तस्स एकविधता सिया, न ततो पुब्बेति. सजातिसङ्गहोति समानजातिया, समानजातिकानं वा सङ्गहो. धातुकथावण्णनायं पन ‘‘जातिसङ्गहो’’इच्चेव वुत्तं, तं जाति-सद्दस्स सापेक्खसद्दत्ता जातिया सङ्गहोति वुत्ते अत्तनो जातियाति विञ्ञायति सम्बन्धारहस्स अञ्ञस्स अवुत्तत्ताति कत्वा वुत्तं. इध पन रूपकण्डवण्णनायं (ध. स. अट्ठ. ५९४) विय पाकटं कत्वा दस्सेतुं ‘‘सजातिसङ्गहो’’इच्चेव वुत्तं. सञ्जायन्ति एत्थाति सञ्जाति, सञ्जातिया सङ्गहो सञ्जातिसङ्गहो, सञ्जातिदेसवसेन सङ्गहोति अत्थो. ‘‘सब्बे रथिका’’ति वुत्ते सब्बे रथयोधा रथेन युज्झनकिरियाय एकसङ्गहोति. ‘‘सब्बे धनुग्गहा’’ति वुत्ते सब्बे इस्सासा धनुना विज्झनकिरियाय एकसङ्गहोति आह ‘‘एवं किरियवसेन सङ्गहो’’ति. रूपक्खन्धेन सङ्गहितन्ति रूपक्खन्धेन एकसङ्गहं रूपक्खन्धोतेव गणितं, गहणं गतन्ति अत्थो.
दियड्ढमेव ¶ सच्चं भजति मग्गसच्चदुक्खसच्चेकदेसभावतो. सच्चेकदेसन्तोगधम्पि सच्चन्तोगधमेव होतीति आह ‘‘सच्चानं अन्तोगधत्ता’’ति. इदानि तमत्थं सासनतो च लोकतो च उपमं आह रित्वा दीपेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतन्ति इदं यस्मिं काले तं सुत्तं देसितं, तदा पञ्ञत्तसिक्खापदवसेन वुत्तं, ततो परं पन साधिकानि द्वेसतानि सिक्खापदानीति. सिक्खानं अन्तोगधत्ता अधिसीलसिक्खाय. एत्थ च ‘‘सीलं सिक्खन्तोपि तिस्सो सिक्खा सिक्खती’’ति विसमोयं उपञ्ञासो. तत्थ हि यो पहातब्बं पजहति, संवरितब्बतो संवरं आपज्जति, अयमस्स अधिसीलसिक्खा. यो तत्थ चेतसो अविक्खेपो, अयमस्स अधिचित्तसिक्खा. या तत्थ वीमंसा, अयमस्स अधिपञ्ञासिक्खा. इति सो कुलपुत्तो सरूपतो लब्भमाना एव तिस्सो सिक्खा सिक्खतीति दीपितो, न सिक्खानं अन्तोगधतामत्तेन. तेनाह अट्ठकथायं ‘‘यो तथाभूतस्स संवरो, अयमेत्थ अधिसीलसिक्खा, यो तथाभूतस्स ¶ समाधि, अयमेत्थ अधिचित्तसिक्खा, या तथाभूतस्स पञ्ञा, अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खा तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोती’’ति. इध पन सच्चानं अन्तोगधत्ता सच्च-सद्दाभिधेय्यतामत्तेन चतूसु सच्चेसु गणनन्तोगधा होन्तीति? न, तत्थापि हि निप्परियायतो अधिसीलसिक्खाव लब्भति, इतरा परियायतोति कत्वा ‘‘सिक्खानं अन्तोगधत्ता’’ति वुत्तं.
चतूसु अरियसच्चेसु सङ्गहं गच्छन्तीति च ततो अमुच्चित्वा तस्सेव अन्तोगधतं सन्धाय वुत्तं. एवञ्च कत्वा ‘‘यथा च एकस्स हत्थिपदस्सा’’तिआदिना दस्सिता हत्थिपदोपमा समत्थिता दट्ठब्बा. एकस्मिम्पि द्वीसुपि तीसुपि सच्चेसु गणनं गता धम्माति इदं न कुसलत्तिकवसेनेव वेदितब्बं, अथ खो तिकदुकेसु यथारहं लब्भमानपदवसेन वेदितब्बं. तत्थ एकस्मिं सच्चे गणनं गतो धम्मो असङ्खतधम्मो दट्ठब्बो, द्वीसु सच्चेसु गणनं गता कुसला धम्मा, तथा अकुसला धम्मा, अब्याकता च धम्मा, तीसु सच्चेसु गणनं गता सङ्खता धम्मा, एवं अञ्ञेसम्पि तिकदुकपदानं वसेन अयमत्थो यथारहं विभजित्वा वत्तब्बो. तेनाह ‘‘एकस्मिम्पि…पे… गताव होन्ती’’ति. एकदेसो हि समुदायन्तोगधत्ता विसेसो विय सामञ्ञेन समूहेन सङ्गहं लभति. तेनाह ‘‘सच्चानं अन्तोगधत्ता’’ति. देसनानुक्कमोति अरियसच्चानि उद्दिसित्वा दुक्खसच्चनिद्देसवसेन पञ्चन्नं उपादानक्खन्धानं विभजनं. तत्थ च रूपक्खन्धनिद्देसवसेनआदितो अज्झत्तिकाय पथवीधातुया विभजनन्ति. अयं इमिस्सा देसनाय अनुक्कमो.
३०१. तं ¶ पनेतं उपमाहि विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ सुजातन्ति सुन्दरं, सुसण्ठितं सुपरिणतञ्चाति अधिप्पायो. पेसियोति विलीवे. मुदुभावतो कुच्छिभागं आदाय. इतरे च चत्तारो कोट्ठासेति पञ्चधा भिन्नकोट्ठासेसु इतरे च चत्तारो कोट्ठासे. इतरे च तयो कोट्ठासेतिआदितो चतुधा भिन्नकोट्ठासेसु इतरे च तयो कोट्ठासे.
राजपुत्तूपमायाति रञ्ञो जेट्ठपुत्तउपमाय. न्ति पिळन्धनं. उरे वायामजनितअरियजातिया ओरसो. मुखतो जातोति मुखतो निग्गतधम्मदेसनाय ¶ जातो, बुद्धानं वा धम्मकायस्स मुखभूतअरियधम्मतो जातो. ततो एव धम्मजो धम्मनिम्मितो. सत्थु धम्मदायादस्सेव गहितत्ता धम्मदायादो. तेनाह ‘‘नो आमिसदायादो’’ति. न्ति ‘‘भगवतो पुत्तो’’तिआदिवचनं. महापञ्ञतादिगुणेहि सातिसयं अनुपुब्बभावे ठितत्ता सम्मा यथाभूतं वदमानो वत्तुं सक्कोन्तो वदेय्य.
अकुतोभयं निब्बानं निब्बानगामिनिञ्च. रागरजादीनं विगमेन विगतरजं धम्मं देसेन्तं सुगतं सम्मासम्बुद्धं भिक्खूनं परोसहस्सं पयिरुपासतीति योजना.
‘‘सेवेथ भजथा’’ति वत्वा तत्थ कारणमाह ‘‘पण्डिता भिक्खू अनुग्गाहका’’ति. पण्डितापि समाना न अप्पस्सुता, अथ खो ओवादानुसासनीहि अनुग्गाहकाति पुरिमा उपमा थेरस्सेव वसेन उदाहटा, दुतिया पन भगवतो भिक्खुसङ्घस्सपि वसेन उदाहटा.
३०२. अज्झत्तिकाति सत्तसन्तानपरियापन्ना. अज्झत्तं पच्चत्तन्ति पदद्वयेनपि तंतंपाटिपुग्गलिकधम्मा वुच्चन्तीति आह ‘‘उभयम्पेतं नियकाधिवचनमेवा’’ति. ससन्ततिपरियापन्नताय पन अत्ताति गहेतब्बभावूपगमनवसेन अत्तानं अधिकिच्च उद्दिस्स पवत्तं अज्झत्तं, तंतंसत्तसन्तानपरियापन्नताय पच्चत्तं. तेनाह अट्ठकथायं (विसुद्धि. १.३०७) ‘‘अत्तनि पवत्तत्ता अज्झत्तं, अत्तानं पटिच्च पटिच्च पवत्तत्ता पच्चत्त’’न्ति. कक्खळन्ति कथिनं. यस्मा तं थद्धभावेन सहजातानं पतिट्ठा होति, तस्मा ‘‘थद्ध’’न्ति वुत्तं. खरिगतन्ति खरसभावेसु गतं तप्परियापन्नं, खरसभावमेवाति अत्थो. यस्मा पन खरसभावं फरुसाकारेन उपट्ठानतो फरुसाकारं होति, तस्मा वुत्तं ‘‘फरुस’’न्ति. उपादिन्नं नाम सरीरट्ठकं. तत्थ यं कम्मसमुट्ठानं, तं निप्परियायतो ‘‘उपादिन्न’’न्ति वुच्चति, इतरं अनुपादिन्नं. तदुभयम्पि इध तण्हादीहि आदिन्नगहितपरामट्ठवसेन उपादिन्नमेवाति दस्सेतुं ‘‘सरीरट्ठकञ्ही’’तिआदि वुत्तं. तत्थ आदिन्नन्ति अभिनिविट्ठं. ममन्ति गहितं. अहन्ति परामट्ठं ¶ . धातुकम्मट्ठानिकस्साति चतुधातुववत्थानवसेन धातुकम्मट्ठानं परिहरन्तस्स. एत्थाति ¶ एतस्मिं धातुकम्मट्ठाने. तीसु कोट्ठासेसूति तिप्पकारेसु कोट्ठासेसु. न हि ते तयो चत्तारो कोट्ठासा.
वुत्तप्पकाराति ‘‘केसा लोमा’’तिआदिना वुत्तप्पकारा. नानासभावतोति सतिपि कक्खळभावसामञ्ञे ससम्भारविभत्तितो पन केसादिसङ्घातगतनानासभावतो. आलयोति अपेक्खा. निकन्तीति निकामना. पत्थनाति तण्हापत्थना. परियुट्ठानन्ति तण्हापरियुट्ठानं. गहणन्ति कामुपादानं. परामासोति परतो आमसना मिच्छाभिनिवेसो. न बलवा आलयादि. यदि एवं कस्मा विभङ्गे बाहिरापि पथवीधातु वित्थारेनेव विभत्ताति? यथाधम्मदेसनत्ता तत्थ वित्थारेनेव देसना पवत्ता, यथानुलोमदेसनत्ता पनेत्थ वुत्तनयेन देसना संखित्ता.
योजेत्वा दस्सेतीति एकज्झं कत्वा दस्सेति. साति अज्झत्तिका पथवीधातु. सुखपरिग्गहो होति ‘‘न मे सो अत्ता’’ति. सिद्धे हि अनत्तलक्खणे दुक्खलक्खणं अनिच्चलक्खणञ्च सिद्धमेव होति सङ्खतधम्मेसु तदविनाभावतोति. विसूकायतीति विसूकं विरूपकिरियं पवत्तेति. सा पन अत्थतो विप्फन्दनमेवाति आह ‘‘विप्फन्दती’’ति. अस्साति अज्झत्तिकाय पथवीधातुया. अचेतनाभावो पाकटो होति धातुमत्तताय दस्सनतो. तं उभयम्पीति तं पथवीधातुद्वयम्पि.
ततो विसेसतरेनाति ततो बाहिरमहापथवितो विसेसवन्ततरेन, लहुतरेनाति अत्थो. कुप्पतीति लुप्पति. विलीयमानाति पकतिउदके लोणं विय विलयं गच्छन्ती. उदकानुगताति उदकं अनुगता उदकगतिका. तेनाह ‘‘उदकमेव होती’’ति. अभावो एव अभावता, न भवतीति वा अभावो, तथासभावो धम्मो. तस्स भावो अभावता. वयो विनासो धम्मो सभावो एतस्साति वयधम्मो, तस्स भावो वयधम्मता, अत्थतो खयो एव. सेसपदेसुपि एसेव नयो. तेनाह ‘‘सब्बेहिपि इमेहि पदेहि अनिच्चलक्खणमेव वुत्त’’न्ति. विद्धंसनभावस्स पन पवेदितब्बत्ता कामं अनिच्चलक्खणमेव वुत्तं सरूपतो, इतरानिपि अत्थतो वुत्तानेवाति दस्सेन्तो आह ‘‘यं पना’’तिआदि.
मत्तं ¶ खणमत्तं तिट्ठतीति मत्तट्ठो, अप्पमत्तट्ठो मत्तट्ठको, अतिइत्तरखणिकोति अत्थो. तेनाह ‘‘परित्तट्ठितिकस्सा’’ति. ठितिपरित्ततायाति एकचित्तपवत्तिमत्तताठानलक्खणस्स इतरभावेन ¶ . एकस्स चित्तस्स पवत्तिक्खणमत्तेनेव हि सत्तानं परमत्थतो जीवनक्खणो परिच्छिन्नो. तेनाह ‘‘अयं ही’’तिआदि.
जीवितन्ति जीवितिन्द्रियं. सुखदुक्खाति सुखदुक्खा वेदना. उपेक्खापि हि सुखदुक्खास्वेव अन्तोगधा इट्ठानिट्ठभावतो. अत्तभावोति जीवितवेदनाविञ्ञाणानि ठपेत्वा अवसिट्ठधम्मा वुत्ता. केवलाति अत्तनिच्चभावेन अवोमिस्सा. एकचित्तसमायुत्ताति एकेन चित्तेन सहिता एकचित्तक्खणिका. लहुसो वत्तते खणोति ताय एव एकक्खणिकताय लहुको अतिइत्तरो जीवितादीनं खणो वत्तति वीतिवत्ततीति अत्थो. इदन्ति गाथावचनं.
यस्मा सत्तानं जीवितं अस्सासपस्सासानं अपरापरसञ्चरणं लभमानमेव पवत्तति, न अलभमानं, तस्मा अस्सासपस्सासूपनिबद्धं. तथा महाभूतानं समवुत्तितं लभमानमेव पवत्तति. पथवीधातुया हि आपोधातुआदीनं वा अञ्ञतरपकोपेन बलसम्पन्नोपि पुरिसो पत्थद्धकायो वा, अतिसारादिवसेन किलिन्नपूतिकायो वा, महाडाहपरेतो वा, सञ्छिज्जमानसन्धिबन्धनो वा हुत्वा जीवितक्खयं पापुणाति. कबळीकाराहारानं युत्तकाले लभन्तस्सेव जीवितं पवत्तति, अलभन्तस्स परिक्खयं गच्छति, विञ्ञाणे पवत्तमानेयेव च जीवितं पवत्तति, न तस्मिं अप्पवत्तमाने. जीवितन्ति एत्थ इति-सद्देन इरियापथूपनिबद्धतासीतुण्हूपनिबद्धतादीनं सङ्गहो. चतुन्नञ्हि इरियापथानं समवुत्तितं लभमानमेव जीवितं पवत्तति, अञ्ञतरस्स पन अधिमत्तताय आयुसङ्खारा उपच्छिज्जन्ति, सीतुण्हानम्पि समवुत्तितं लभमानमेव पवत्तति, अतिसीतेन पन अतिउण्हेन वा अभिभूतस्स विपज्जतीति.
तण्हुपादिन्नस्साति इमिना हि पच्चयुप्पन्नताकित्तनेन सरसपभङ्गुतंयेव विभावेति. दुक्खानुपस्सनाय तण्हाग्गाहस्स अनिच्चानुपस्सनाय मानग्गाहस्स अनत्तानुपस्सनाय दिट्ठिग्गाहस्स उजुविपच्चनीकभावतो एकंसेनेव तीहि अनुपस्सनाहि गाहापि विगच्छन्तीति आह ‘‘नोतेव होती’’ति. एकंयेव आगतं बाहिराय पथवीधातुया अन्तरधानदस्सनपवत्तजोतनाय.
परिग्गहन्ति ¶ धातुपरिग्गहणं. पट्ठपेन्तोति आरभन्तो देसेन्तो. सोतद्वारे बलं दस्सेतीति योजना. कम्मट्ठानिकस्स बलदस्सनापदेसेन कम्मट्ठानस्स आनुभावं दस्सेति. वाचाय घट्टनमेव वुत्तं सोतद्वारे बलदस्सनभावतो. बलन्ति च बाहिराय विय अज्झत्तिकायपि पथवीधातुया अचेतनाभावदस्सनेन ¶ रुक्खस्स विय अक्कोसन्तेपि पहरन्तेपि निब्बिकारता. सम्पतिवत्तमानुप्पन्नभावेनाति तदा पच्चुप्पन्नभावेन. समुदाचारुप्पन्नभावेनाति आपाथगते तस्मिं अनिट्ठे सद्दारम्मणे आरम्मणकरणसङ्खातउप्पत्तिवसेन सोतद्वारे जवनवेदना दुक्खाति वचनतो. तथा हि ‘‘उपनिस्सयवसेना’’ति वुत्तं. वेदनादयोपीति ‘‘वेदना अनिच्चा’’ति एत्थ वुत्तवेदना चेव सञ्ञादयो च. ते हि फस्सेन समानभूमिका न पुब्बे वुत्तवेदना. धातुसङ्खातमेव आरम्मणन्ति यथापरिग्गहितं पथवीधातुसङ्खातमेव विसयं. पक्खन्दतीति विपस्सनाचित्तं अनिच्चन्तिपि दुक्खन्तिपि अनत्तातिपि सम्मसनवसेन अनुपविसति. एतेन बहिद्धाविक्खेपाभावमाह, पसीदतीति पन इमिना कम्मट्ठानस्स वीथिपटिपन्नतं. सन्तिट्ठतीति इमिना उपरूपरि विसेसावहभावेन अवत्थानं पटिपक्खाभिभवेन निच्चलभावतो. विमुच्चतीति इमिना तण्हामानदिट्ठिग्गाहतो विसेसेन मुच्चनं. अट्ठकथायं पन समुट्ठानवसेन अत्थो वुत्तो ‘‘अधिमोक्खं लभती’’ति. सोतद्वारम्हि आरम्मणे आपाथगतेति इदं मूलपरिञ्ञाय मूलदस्सनं. सोतद्वारेहि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जयतो वोट्ठब्बनवसेन इट्ठे आरम्मणे लोभो, अनिट्ठे च पटिघो उप्पज्जति, मनोद्वारे पन ‘‘इत्थी, पुरिसो’’ति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, सब्बं वा भवङ्गादि. एवं मनोद्वारजवनस्स मूलवसेन परिञ्ञा. आगन्तुकतावकालिकपरिञ्ञा पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन इतरभाववसेन च वेदितब्बा. अयमेत्थ सङ्खेपो, वित्थारो पन सतिपट्ठानसंवण्णनायं वुत्तो एव.
याथावतो धातूनं परिग्गण्हनवसेन कतपरिग्गहस्सपि अनादिकालभावनावसेन अयोनिसो आवज्जनं सचेपि उप्पज्जति. वोट्ठब्बनं पत्वाति वोट्ठब्बनकिच्चतं पत्वा. एकं द्वे वारे आसेवनं लभित्वा, न आसेवनपच्चयं. न हि उपेक्खासहगताहेतुकचित्तं आसेवनपच्चयभूतं अत्थि. यदि सिया, पट्ठाने कुसलत्तिके पटिच्चवारादीसु ¶ ‘‘न मग्गपच्चया आसेवने द्वे, आसेवनपच्चया न मग्गे द्वे’’ति च वत्तब्बं सिया, ‘‘न मग्गपच्चया आसेवने एकं (पट्ठा. १.१.२२१), आसेवनपच्चया न मग्गे एक’’न्ति (पट्ठा. १.१.१५२) च पन वुत्तं. एकं द्वे वारेति एत्थ च एकग्गहणं वचनसिलिट्ठताय वसेन वुत्तं. न हि दुतिये मोघवारे एकवारमेव वोट्ठब्बनं पवत्तति. द्विक्खत्तुं वा तस्स पवत्तिं सन्धाय एकवारग्गहणं, तिक्खत्तुं पवत्तिं सन्धाय द्वेवारग्गहणं. तत्थ दुतियं ततियञ्च पवत्तमानं लद्धासेवनं विय होति. यस्मा पन ‘‘वोट्ठब्बनं पत्वा एकं द्वे वारेआसेवनं लभित्वा चित्तं भवङ्गमेव ओतरती’’ति इदं दुतियमोघवारवसेन वुत्तं भवेय्य. सो च आरम्मणदुब्बलताय एव होतीति अभिधम्मट्ठकथायं नियमितो. इध पन तिक्खानुपस्सनानुभावेन अकुसलुप्पत्तिया असम्भववसेन अयोनिसोव आवज्जतो अयोनिसो ववत्थानं ¶ सिया, न योनिसो, तस्मिञ्च पवत्ते महति अतिमहति वा आरम्मणे जवनं न उप्पज्जेय्याति अयमत्थो विचारेत्वा गहेतब्बो.
एतस्सेव वा सतिपि दुविधतापरिकप्पने सो च यदि अनुलोमे वेदनात्तिके पटिच्चवारादीसु ‘‘आसेवनपच्चया न मग्गे द्वे, न मग्गपच्चया आसेवने द्वे’’ति च वुत्तं सिया, (लब्भेय्य), न च वुत्तं. यदि पन वोट्ठब्बनम्पि आसेवनपच्चयो सिया, कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयतापि धम्मो आसेवनपच्चयो होतीति अवुत्तो अत्थि, वोट्ठब्बनस्स पन कुसलाकुसलानं आसेवनपच्चयभावो अवुत्तो – ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नासेवनपच्चया. अकुसलं…पे… नासेवनपच्चया’’ति (पट्ठा. १.१.९३-९४) वचनतो पटिक्खित्तो च. अथापि सिया असमानवेदनानं वसेनेव वुत्तन्ति च, एवमपि यथा – ‘‘आवज्जना कुसलानं खन्धानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया. तं जातिभेदा न वुत्तन्ति चे? भूमिभिन्नस्स कामावचरस्स रूपावचरादीनं आसेवनपच्चयभावो विय जातिभिन्नस्सपि भवेय्याति वत्तब्बो एव सिया, अभिन्नजातिकस्स च वसेन यथा – ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति ¶ वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न च वुत्तं. तस्मा वेदनात्तिकेपि ‘‘आसेवनपच्चया न मग्गे एकं, न मग्गपच्चया आसेवने एक’’न्ति एवं गणनाय निद्धारियमानाय वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावा अयं मोघवारो उपपरिक्खित्वा गहेतब्बो.
वोट्ठब्बनं पन वीथिविपाकसन्ततिया आवट्टनतो आवज्जना, ततो विसदिसस्स जवनस्स करणतो मनसिकारोति च वत्तब्बतं लभेय्य, एवञ्च कत्वा पट्ठाने ‘‘वोट्ठब्बनं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’तिआदि न वुत्तं, ‘‘आवज्जना’’इच्चेव (पट्ठा. १.१.४१७) वुत्तं, तम्पि वोट्ठब्बनतो परं चतुन्नं पञ्चन्नं वा जवनानं आरम्मणपुरेजातं भवितुं असक्कोन्तं रूपादिं आरब्भ पवत्तमानं वोट्ठब्बनं जवनट्ठाने ठत्वा भवङ्गं ओतरति. जवनट्ठाने ठत्वाति च जवनस्स उप्पज्जनट्ठाने द्विक्खत्तुं पवत्तित्वाति अत्थो, न जवनभावेनाति. आसेवनं लभित्वाति चेत्थ आसेवनं विय आसेवनन्ति वुत्तोवायमत्थो. विप्फारिकत्ता चस्स द्विक्खत्तुं वा तिक्खत्तुं वा पवत्तियेव चेत्थ आसेवनसदिसता. विप्फारिकताय हि विञ्ञत्तिसमुट्ठापकता चस्स वुच्चति. विप्फारिकम्पि जवनं विय अनेकक्खत्तुं अप्पवत्तिया असुप्पतिट्ठितताय च न निप्परियायतो आसेवनभावेन ¶ वत्ततीति न इमस्स आसेवनत्थं वुत्तं. अट्ठकथायं पन फलचित्तेसु मग्गपरियायो विय परियायवसेन वुत्तं.
अयन्ति ‘‘सचेपी’’तिआदिना वुत्तो एकवारम्पि रागादीनं अनुप्पादनवसेन विपस्सनाय कम्मं करोन्तो योगावचरो. कोटिप्पत्तोति मत्थकं पत्तो. पटिपक्खेहि अनभिभूतत्ता विसदविपस्सनाञाणताय तिक्खविपस्सको. आरम्मणं परिग्गहितमेव होति ‘‘एवं मे जवनं जवित’’न्ति सारम्मणस्स जवनस्स हुत्वा अभावववत्थापनस्स कम्मट्ठानभावतो, तथा आवज्जनवसेन वा तं आरम्मणं विस्सज्जेत्वा तावदेव मूलकम्मट्ठानभूतं आरम्मणं परिग्गहितमेव होति. दुतियस्स पन वसेनाति ‘‘अपरस्स रागादिवसेन एकवारं जवनं जवती’’तिआदिना वुत्तस्स नातितिक्खविपस्सकस्स वसेन ‘‘तस्स धातारम्मणमेव चित्तं पक्खन्दती’’तिआदिना इमस्मिं सुत्ते आगतत्ता. ‘‘तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति. दन्धो उदायि सतुप्पादो, अथ खो ¶ नं खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेती’’ति लटुकिकोपमे. तस्स हि अट्ठकथायं ‘‘सोतापन्नादयो ताव पजहन्तु, पुथुज्जनो कथं पजहती’’ति चोदनं पट्ठपेत्वा ‘‘आरद्धविपस्सको हि सतिसम्मोसेन सहसा किलेसे उप्पन्ने ‘मादिसस्स नाम भिक्खुनो किलेसो उप्पन्नो’ति संवेगं कत्वा वीरियं पग्गय्ह विपस्सनं वड्ढेत्वा मग्गेन किलेसे समुग्घातेति, इति सो पजहति नामा’’ति अत्थो वुत्तो. तेन वुत्तं – ‘‘तस्स धातारम्मणमेव चित्तं पक्खन्दतीतिआदिना इमस्मिं सुत्ते आगतत्ता’’तिआदि. इन्द्रियभावने च मज्झिमस्स वसेन अयमत्थो वेदितब्बो.
परिग्गहवसेनाति धातुपरिग्गहवसेन. मम्मच्छेदनादिवसेन पवत्तअक्कोसनादिं अनिट्ठं आरम्मणं पत्वा सोतद्वारे किलमति पुग्गलो, तथा पोथनपहरणादिकं अनिट्ठं आरम्मणं पत्वा कायद्वारे किलमति.
समुदाचरन्तीति सब्बसो उद्धं आचरन्ति. तयिदं अमनापेहि समुदाचरणं नाम पोथनपहरणादिवसेन उपक्कमनमेवाति आह ‘‘उपक्कमन्ती’’ति, बाधन्तीति अत्थो. तथासभावोति यथा पाणिप्पहारादीहि घट्टितमत्तो विकारं आपज्जति, तथासभावो. ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेना’’तिआदिना (म. नि. १.२३२) ओवाददानं नाम अनञ्ञसाधारणं बुद्धानंयेव आवेणिकन्ति आह ‘‘वुत्तं खो पनेतं भगवताति अनुस्सरन्तोपि…पे… ककचूपमोवादं अनुस्सरन्तोपी’’ति वुत्तं. तस्सपि परियत्तिधम्मभावतोति केचि ¶ . यं पन ककचोकन्तकेसुपि मनुस्सेसु अप्पदुस्सनं निब्बिकारं, तं सत्थुसासनं अनुस्सरन्तोपि सम्मापटिपत्तिलक्खणं धम्मं अनुस्सरतियेवाति एवं वा एत्थ अत्थो वेदितब्बो. भिक्खुनो गुणन्ति अरियधम्माधिगमनसिद्धं गुणमाह. सो च सब्बेसम्पि अरियानं गुणोति तं अनुस्सरन्तोपि सङ्घं अनुस्सरति एवाति वुत्तं.
विपस्सनुपेक्खा अधिप्पेता, तस्मा उपेक्खा कुसलनिस्सिता न सण्ठातीति विपस्सनावसेन सब्बस्मिम्पि सङ्खारगते अज्झुपेक्खनं न लभतीति अत्थो. छळङ्गुपेक्खाति छळङ्गुपेक्खा विय छळङ्गुपेक्खा इट्ठानिट्ठेसु निब्बिकारतासामञ्ञेन ¶ . तेनाह ‘‘सा पनेसा’’तिआदि. छळङ्गुपेक्खाठाने ठपेति ‘‘लाभा वत मे, सुलद्धं वत मे’’तिआदिना अत्तमनतं आपज्जन्तो.
३०३. आपोगतन्ति आबन्धनवसेन आपो, तदेव आपोसभावं गतत्ता आपोगतं, सभावेनेव आपोभावं वा पत्तन्ति अत्थो. यस्मा पन सो आपोभावसङ्खातो अल्लयूसभावो ससम्भारपथवीससम्भारउदकादिगते सब्बस्मिम्पि आपस्मिं विज्जति, तस्मा वुत्तं ‘‘सब्बआपेसु गतं अल्लयूसभावलक्खण’’न्ति, द्रवभावलक्खणन्ति अत्थो. ‘‘पकुप्पती’’ति पाकतिकपकोपं सन्धायाह ‘‘ओघवसेन वड्ढती’’ति. तेनाह ‘‘अयमस्स पाकतिको पकोपो’’ति. इतरं पन दस्सेतुं ‘‘आपोसंवट्टकाले पना’’तिआदि वुत्तं. ओगच्छन्तीति एत्थ ओगमनन्ति परियादानं अधिप्पेतं, न अधोगमनमत्तन्ति आह ‘‘उद्धने…पे… पापुणन्ती’’ति.
३०४. सब्बतेजेसु गतन्ति इन्धनादिवसेन अनेकभेदेसु सब्बेसु तेजोकोट्ठासेसु गतं पवत्तं. यथा पीति एव पीतिगतं, एवं तेजो एव तेजोगतं, तेजनवसेन पवत्तिमत्तन्ति अत्थो. एवं आपोगतं, वायोगतञ्च वेदितब्बन्ति आह ‘‘पुरिमे’’तिआदि. एकाहिकजरादिभावेनाति एकाहिकादिजराभेदेन. उसुमजातोति उस्माभिभूतो. जीरतीति जिण्णो होति. तेजोधातुवसेन लब्भमाना इमस्मिं काये जरापवत्ति पाकटजरावसेन वेदितब्बाति दस्सेतुं ‘‘इन्द्रियवेकल्लत्त’’न्तिआदि वुत्तं. वलिपलितादिभावन्ति वलितपलितभावं, अङ्गपच्चङ्गानं सिथिलभावञ्च. कुप्पितेनाति खुभितेन. सतक्खत्तुं तापेत्वा तापेत्वा सीतूदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पीति वदन्ति. सरीरे पकतिउसुमं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरस्स दहनवसेन पवत्तो महादाहो परिदाहोति अयमेव तेसं विसेसो. असितन्ति सुत्तं. खायितन्ति खादितं. सायितन्ति अस्सादितं. सम्मा परिपाकं गच्छतीति समवेपाकिनिया गहणिया वसेन वुत्तं. असम्मापरिपाकोपि विसमपाकिनिया गहणिया ¶ वसेन वेदितब्बो. रसादिभावेनाति रसरुधिरमंसमेदन्हारुअट्ठिअट्ठिमिञ्जसुक्कभावेन. विवेकन्ति पुथुभावं अञ्ञमञ्ञं विसदिसभावं. असितादिभेदस्स ¶ आहारस्स परिणामे रसो होति, तं पटिच्च रसधातु उप्पज्जतीति अत्थो. एवं रसस्स परिणामे ‘‘रुधिर’’न्तिआदिना सब्बं नेतब्बं.
हरितन्तन्ति हरितमेव, अन्त-सद्देन पदवड्ढनं कतं यथा ‘‘वनन्तं सुत्तन्त’’न्ति. चम्मनिल्लेखनं चम्मं लिखित्वा छड्डितकसटं.
३०५. उग्गारहिक्कारादीति एत्थ आदि-सद्देन उद्देकखीपनादिपवत्तकवातानं सङ्गहो दट्ठब्बो. उच्चारपस्सावादीति आदि-सद्देन पित्तसेम्हलसिकादिनीहरणवातस्स चेव उसुमवातस्स च सङ्गहो वेदितब्बो. यदिपि कुच्छि-सद्दो उदरपरियायो, कोट्ठ-सद्देन पन अब्भन्तरस्स वुच्चमानत्ता तदवसिट्ठो उदरपदेसो इध कुच्छि-सद्देन वुच्चतीति आह ‘‘कुच्छिसया वाताति अन्तानं बहिवाता’’ति. समिञ्जनपसारणादीनीति आदि-सद्देन आलोकनविलोकनउद्धरणादिका सब्बा कायिककिरिया सङ्गहिता. अवसवति उदकं एतस्माति ओस्सवनं, छदनन्तो. इधाति इमस्मिं ठाने.
३०६. निस्सत्तभावन्ति अनत्तकतं. यथादस्सिता हि चतस्सो धातुयो अनत्तनियं केवलं धातुमत्ता निस्सत्तनिज्जीवाति इममत्थं दस्सेति. परिवारितोति परिवारितभावेन ठितो परिवुतो. तेनाह ‘‘एतानी’’तिआदि, कट्ठादीनि सन्निवेसविसेसवसेन ठपितानीति अधिप्पायो. अञ्ञथा अगारसमञ्ञाय भावतो. तेनाह ‘‘कट्ठादीसु पना’’तिआदि. यदत्थं पाळियं ‘‘सेय्यथापि, आवुसो’’तिआदि आरद्धं, तमत्थं पाकटं कत्वा दस्सेतुं ‘‘यथा कट्ठादीनी’’तिआदि वुत्तं.
कामं हेट्ठा ‘‘मत्तट्ठकस्स कायस्सा’’तिआदिना (म. नि. १.३०२) अविभागेन एकदेसेन च उपादारूपम्पि कथितं, तथा वेदनादयो खन्धभावेन परिग्गहेत्वा न कथिता, तथा तण्हापि समुदयसच्चभावेन. इतरानि पन सच्चानि सब्बेन सब्बं न कथितानि. तेनेवाह ‘‘हेट्ठा…पे… न कथितानी’’ति. चक्खुपसादे निरुद्धेति चक्खुपसादे विनट्ठे. उपहतेति पुब्बकिमिआदीहि उपद्दुते. पलिबुद्धेति पुब्बादिउप्पत्तिया विना पटिच्छादिते. तज्जोति तस्सानुरूपो, चक्खुविञ्ञाणुप्पत्तिया अनुरूपोति अत्थो. चक्खुस्स ¶ रूपारम्मणे आपाथगते उप्पज्जनमनसिकारो हदयसन्निस्सयोपि चक्खुम्हि सति होति, असति न होतीति ¶ कत्वा ‘‘चक्खुं पटिच्च उप्पज्जनमनसिकारो’’ति वुत्तो. भवङ्गावट्टनं तस्स यथा आरम्मणपच्चये, एवं पसादपच्चयेपि होतीति वुत्तं ‘‘चक्खुञ्च रूपे च पटिच्चा’’ति. न्ति चक्खुद्वारे किरियमनोधातुचित्तं. अञ्ञविहितस्साति अञ्ञारम्मणपसुतस्स. तदनुरूपस्साति तेसं चक्खुरूपतदाभोगानं अनुरूपस्स.
चत्तारि सच्चानि दस्सेति सरूपतो अत्थापत्तितो चाति अधिप्पायो. तप्पकारो भूतो, तप्पकारं वा पत्तो तथाभूतो, तस्स, यथा चक्खुविञ्ञाणं उप्पज्जति, तादिसस्स पच्चयाकारसमवेतस्साति अत्थो. तिसमुट्ठानरूपन्ति उतुकम्माहारसमुट्ठानरूपं. इदञ्च सतिपि तदा भवङ्गावट्टनचित्तसमुट्ठानरूपे केवलं चक्खुविञ्ञाणसमुट्ठितरूपस्स अभावमत्तं गहेत्वा वुत्तं. सङ्गहं गच्छतीति नगरं विय रज्जे रूपक्खन्धे सङ्गहेतब्बतं गहेतब्बतं गच्छति. ‘‘तथाभूतस्सा’’ति वुत्तत्ता वेदनादयो चक्खुविञ्ञाणसम्पयुत्ताव, विञ्ञाणम्पि चक्खुविञ्ञाणमेव. सङ्खाराति चेतनाव वुत्ता चेतनापधानत्ता सङ्खारक्खन्धस्साति अधिप्पायो. तत्थ पन फस्सजीवितिन्द्रियमनसिकारचित्तट्ठितियोपि सङ्खारक्खन्धधम्माव. एकतो सङ्गहो ‘‘पञ्चक्खन्धा’’ति एकतो गणना. समागमोति यथासकं पच्चयवसेन समोधानं. समवायोति अञ्ञमञ्ञस्स पच्चयभावेन समवेतताय समुदितभावो.
पच्चयुप्पन्नधम्मो पटिच्च समुप्पज्जति एतस्माति पटिच्चसमुप्पादो, पच्चयाकारो. पच्चयधम्मे पस्सन्तोपि पच्चयुप्पन्नधम्मे पस्सति, ते पस्सन्तोपि पच्चयधम्मे पस्सतीति वुत्तं ‘‘यो पटिच्चसमुप्पाद’’न्तिआदि. छन्दकरणवसेनाति तण्हायनवसेन. आलयकरणवसेनाति अपेक्खाकरणवसेन. अनुनयकरणवसेनाति अनुरज्जनवसेन. अज्झोगाहित्वाति आरम्मणं अनुपविसित्वा विय गिलित्वा विय निट्ठपेत्वा विय दळ्हग्गहणवसेन. छन्दरागो विनयति पहीयति एत्थाति छन्दरागविनयो छन्दरागपहानञ्चाति वुच्चति निब्बानं. आहरित्वाति पाळियं सरूपतो अनागतम्पि अत्थतो आनेत्वा सङ्गण्हनवसेन गहेतब्बं. आहरणविधिं पन दस्सेन्तो ‘‘या इमेसू’’तिआदिमाह. इमेसु तीसु ठानेसूति यथावुत्तेसु सुखदुक्खादीसु तीसु अभिसमयट्ठानेसु. दिट्ठीति परिञ्ञाभिसमयादिवसेन पवत्ता सम्मादिट्ठि याथावदस्सनं. एवं सङ्कप्पादयोपि ¶ यथारहं वेदितब्बा. भावनापटिवेधोति भावनावसेन पटिवेधो, न आरम्मणकरणमत्तेन. अयं मग्गोति अयं चतुन्नं अरियसच्चानं पटिविज्झनवसेन पवत्तो अट्ठङ्गिको मग्गो. एत्तावतापीति एवं एकस्मिं चक्खुद्वारे वत्थु परिग्गहमुखेनपि चतुसच्चकम्मट्ठानस्स मत्थकं पापनेन बहुं विपुलं परिपुण्णमेव भगवतो सासनं कतं अनुट्ठितं होति.
उप्पज्जित्वा ¶ निरुद्धमेव भवङ्गचित्तं आवज्जनचित्तस्स पच्चयो भवतीति वुत्तं ‘‘तं निरुद्धम्पी’’ति. मन्दथामगतमेवाति महतिया निद्दाय अभिभूतस्स वसेन वुत्तं, कपिमिद्धपरेतस्स पन भवङ्गचित्तं कदाचि आवज्जनस्स पच्चयो भवेय्याति. भवङ्गसमयेनेवाति भवङ्गस्सेव पवत्तनसमयेन पगुणज्झानपगुणकम्मट्ठानपगुणगन्थेसु तेसं पगुणभावेनेव आभोगेन विनापि मनसिकारो पवत्तति. तथा हि पगुणं गन्थं पगुणभावेनेव निरन्तरं विय अज्झयमाने अञ्ञविहितताय ‘‘एत्तको गन्थो गतो, एत्तको अवसिट्ठो’’ति सल्लक्खणा न होति. चतुसमुट्ठानम्पीति सब्बं चतुसमुट्ठानरूपं, न पुब्बे विय तिसमुट्ठानमेवाति अधिप्पायो. पुब्बङ्गमत्ता ओळारिकत्ता च फस्सचेतनाव सङ्खारक्खन्धोति गहिता, न अञ्ञेसं अभावा. एकदेसमेव सम्मसन्तोति यथाउद्दिट्ठं अत्थं हेट्ठा अनवसेसतो अनिद्दिसित्वा एकदेसमेव निद्दिसनवसेन देसनाय आमसन्तो. इमस्मिं ठानेति यथाउद्दिट्ठस्स अत्थस्स ‘‘अज्झत्तिकञ्चेव, आवुसो, चक्खु’’न्तिआदिना (म. नि. १.३०६) छद्वारवसेन निद्दिसनट्ठाने. हेट्ठा परिहीनदेसनन्ति – ‘‘यं उपादारूपं चत्तारो अरूपिनो खन्धा उपरि तीणि अरियसच्चानी’’ति निद्देसवसेन परिहीनं अत्थजातं सब्बं. तंतंद्वारवसेनाति चक्खुद्वारादिकं तंतंद्वारवसेन. चतुसच्चवसेन आरद्धा देसना चतुसच्चेनेव परियोसापिताति आह ‘‘यथानुसन्धिनाव सुत्तन्तं निट्ठपेसी’’ति.
महाहत्थिपदोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
९. महासारोपमसुत्तवण्णना
३०७. नचिरपक्कन्तेति ¶ ¶ न चिरं पक्कन्ते, पक्कन्तस्स सतो न चिरस्सेव. सलिङ्गेनेवाति मुण्डियकासायग्गहणादिना अत्तनो पुरिमलिङ्गेनेव. पाटियेक्के जातेति विपन्नाचारदिट्ठिताय पकासनीयकम्मकरणतो परं अञ्ञतित्थियसदिसे विसुं भूते. कुलपुत्तोति जातिमत्तेन कुलपुत्तो. असम्भिन्नायाति सम्भेदरहिताय, जातिसङ्करविरहितायाति अत्तो. जातिसीसेन इध जातिवत्थुकं दुक्खं वुत्तन्ति आह ‘‘ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा’’ति. जातो हि सत्तो जातकालतो पट्ठाय जातिनिमित्तेन दुक्खेन अन्तो अनुपविट्ठो विय विबाधीयति. जरायातिआदीसुपि एसेव नयो. चत्तारो पच्चया लब्भन्तीति लाभा, चतुन्नं पच्चयानं लब्भमानानं सुकतभावो सुट्ठु अभिसङ्खतभावो. वण्णभणनन्ति गुणकित्तनं. अपञ्ञाताति सम्भावनावसेन न पञ्ञाता. लाभादिनिब्बत्तियाभावदस्सनञ्हेतं. तेनाह ‘‘घासच्छादनमत्तम्पि न लभन्ती’’ति. अप्पेसक्खाति अप्पानुभावा. सा पन अप्पेसक्खता अधिपतेय्यसम्पत्तिया च परिवारसम्पत्तिया च अभावेन पाकटा होति. तत्थ परिवारसम्पत्तिया अभावं दस्सेन्तो ‘‘अप्पपरिवारा’’ति आह.
सारेनपि केचि अजाननेन अञ्ञालाभेन वा असारभूतम्पि कत्तब्बं करोन्तीति ततो विसेसनत्थं ‘‘सारेन सारकरणीय’’न्ति वुत्तन्ति तं दस्सेन्तो ‘‘अक्खचक्कयुगनङ्गलादिक’’न्ति आह. ब्रह्मचरियस्साति सिक्खात्तयसङ्गहस्स सासनब्रह्मचरियस्स. महारुक्खस्स मग्गफलसारस्स ञाणदस्सनफेग्गुकस्स समाधितचस्स सीलपपटिकस्स चञ्चलसभावा संसप्पचारीति च चत्तारो पच्चया साखापलासं नाम. तेनेवाति लाभसक्कारसिलोकनिब्बत्तनेनेव. सारो मे पत्तोति इमस्मिं सासने अधिगन्तब्बसारो नाम इमिना लाभादिनिब्बत्तनेन अनुप्पत्तोति वोसानं निट्ठितकिच्चं आपन्नो.
३१०. ञाणदस्सनन्ति ञाणभूतं दस्सनं विसयस्स सच्छिकरणवसेन पवत्तं अभिञ्ञाञाणं. सुखुमं रूपन्ति देवादीनं, अञ्ञम्पि वा सुखुमसभावं रूपं. तेनाह ‘‘अन्तमसो…पे… विहरन्ती’’ति, दिब्बचक्खु हि इध उक्कट्ठनिद्देसेन ‘‘ञाणदस्सन’’न्ति गहितं.
३११. असमयविमोक्खं ¶ ¶ आराधेतीति एत्थ अधिप्पेतं असमयविमोक्खं पाळिया एव दस्सेतुं ‘‘कतमो असमयविमोक्खो’’तिआदि वुत्तं. अट्ठन्नञ्हि समापज्जनसमयोपि अत्थि असमयोपि, मग्गविमोक्खेन पन विमुच्चनस्स समयो वा असमयो वा नत्थि. यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स तिट्ठन्तस्स निसीदन्तस्स भुञ्जन्तस्स च मग्गफलपटिवेधो नाम न होतीति न वत्तब्बं, इति मग्गविमोक्खेन विमुच्चन्तस्स समयो वा असमयो वा नत्थीति सो असमयविमोक्खो. तेनाह ‘‘लोकियसमापत्तियो ही’’तिआदि.
न कुप्पति, न नस्सतीति अकुप्पा, कदाचिपि अपरिहानसभावा. सब्बसंकिलेसेहि पटिप्पस्सद्धिवसेन चेतसो विमुत्तीति चेतोविमुत्ति. तेनाह ‘‘अरहत्तफलविमुत्ती’’ति. अयमत्थो पयोजनं एतस्साति एतदत्थं, सासनब्रह्मचरियं, तस्स एसा परमकोटि. यथारद्धस्स सारोपमेन फलेन देसना निट्ठापिताति आह ‘‘यथानुसन्धिनाव देसनं निट्ठपेसी’’ति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.
महासारोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
१०. चूळसारोपमसुत्तवण्णना
३१२. पिङ्गलधातुकोति ¶ पिङ्गलसभावो पिङ्गलच्छविको, पिङ्गलक्खोति वा अत्थो. पब्बजितसमूहसङ्खातो सङ्घो, न सीलादिगुणेहि सङ्गहितब्बभावेन. सङ्घो एतेसं अत्थि परिवारभूतोति सङ्घिनो. स्वेवाति सो एव पब्बजितसमूहसङ्खातो. आचारसिक्खापनवसेनाति अत्तना परिकप्पितअचेलवतादिआचारसिक्खापनवसेन. पञ्ञाताति यथासकं समादिन्नवतवसेन चेव विञ्ञातलद्धिवसेन च पञ्ञाता. लद्धिकराति तस्सा मिच्छादिट्ठिया उप्पादका. बहुजनस्साति पुथुजनस्स. तस्स पन आगमसम्पदापि नाम नत्थि, कुतो अधिगमोति एकंसतो अन्धपुथुज्जनो एवाति आह ‘‘अस्सुतवतो अन्धबालपुथुज्जनस्सा’’ति. न हि विञ्ञू अप्पसादनीये पसीदन्ति. मङ्गलेसु कातब्बदासकिच्चकरो दासो मङ्गलदासो.
तन्तावुतानन्ति ¶ तन्ते पसारेत्वा वीतानं. गण्ठनकिलेसोति संसारे बन्धनकिलेसो. एवं वादितायाति एवं पटिञ्ञताय, एवं दिट्ठिताय वा. निय्यानिकाति निय्यानगतिसप्पाटिहीरका अनुपारम्भभूतत्ताति अधिप्पायो. नो चे निय्यानिकाति आनेत्वा योजना. तेसं सब्बञ्ञुपटिञ्ञाय अभूतत्ता तस्सा अभूतभावकथनेन तस्स ब्राह्मणस्स न काचि अत्थसिद्धीति आह ‘‘नेसं अनिय्यानिकभावकथनेन अत्थाभावतो’’ति.
३१८. निहीनलोकामिसे लीनो अज्झासयो एतस्स, न पन निब्बानेति. लीनज्झासयो. सासनं सिथिलं कत्वा गण्हाति सिक्खाय न तिब्बगारवत्ता.
३२३. हेट्ठाति अनन्तरातीतसुत्ते महासारोपमे. पठमज्झानादिधम्मा विपस्सनापादकाति विपस्सनाय पदट्ठानभूता. इधाति इमस्मिं चूळसारोपमे आगता. निरोधपादकाति अनागामिनो, अरहन्तो वा निरोधसमापत्तिं समापज्जितुं समत्था. तस्माति निरोधपादकत्ता. पठमज्झानादिधम्मा ञाणदस्सनतो उत्तरितराति वेदितब्बा.
चूळसारोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
निट्ठिता च ओपम्मवग्गवण्णना.