📜

४. महायमकवग्गो

१. चूळगोसिङ्गसुत्तवण्णना

३२५. ञातीनं (अ. नि. टी. ३.६.१९) निवासट्ठानभूतो गामो ञातिको, सो एव नातिको. सो किर गामो येसं सन्तको, तेसं पुब्बपुरिसेन अत्तनो ञातीनं साधारणभावेन निवेसितो, तेन ‘‘नातिको’’ति पञ्ञायित्थ. अथ पच्छा तत्थ द्वीहि दायादेहि द्विधा विभजित्वा परिभुत्तो. तेनाह ‘‘द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा’’ति. गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहियेव कतो आवसथो गिञ्जकावसथो. तस्मिं किर पदेसे मत्तिका सक्खरमरुम्बवालिकादीहि असम्मिस्सा अकठिना सण्हा सुखुमा, ताय कतानि कुलालभाजनानिपि सिलामयानि विय दळ्हानि, तस्मा ते उपासका ताय मत्तिकाय दीघपुथुलइट्ठका कारेत्वा ताहि ठपेत्वा द्वारबाहवातपानकवाटतुलायो सेसं सब्बं दब्बसम्भारेन विना इट्ठकाहि एव पासादं कारेसुं. तेनाह ‘‘इट्ठकाहेवा’’तिआदि.

गोसिङ्गसालवनदायन्ति गोसिङ्गसालवनन्ति लद्धनामं रक्खितं अरञ्ञं. जेट्ठकरुक्खस्साति वनप्पतिभूतस्स सालरुक्खस्स. सामग्गिरसन्ति समग्गभावादिगुणं विवेकसुखं. उपरिपण्णासके उपक्किलेससुत्ते (म. नि. ३.२३७-२३८) पुथुज्जनकालो कथितो, इध चूळगोसिङ्गसुत्ते खीणासवकालो कथितो. कतकिच्चापि हि ते महाथेरा अत्तनो दिट्ठधम्मसुखविहारं परेसं दिट्ठानुगतिं आपज्जनञ्च सम्पस्सन्ता परमञ्च विवेकं अनुब्रूहन्ता सामग्गिरसं अनुभवमाना तत्थ विहरन्ति. तदाति तस्मिं उपक्किलेससुत्तदेसनाकाले. तेति अनुरुद्धप्पमुखा कुलपुत्ता. लद्धस्सादाति विपस्सनाय वीथिपटिपत्तिया अधिगतस्सादा. विपस्सना हि पुब्बेनापरं विसेसं आवहन्ती पवत्तमाना सातिसयं पीतिसोमनस्सं आवहति. तेनाह भगवा –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभति पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

लद्धपतिट्ठा मग्गफलाधिगमनेन. सति हि मग्गफलाधिगमे सासने पतिट्ठा लद्धा नाम होति, नो अञ्ञथा.

कामं सारिपुत्तमोग्गल्लानापि महासावकपरियापन्नाव, अग्गसावकभावेन पन नेसं विसेसदस्सनत्थं ‘‘धम्मसेनापतिमहामोग्गल्लानत्थेरेसु वा’’ति विसुं गहणं. सतिपि हि सामञ्ञयोगे विसेसवन्तो विसुं गय्हन्ति यथा ‘‘ब्राह्मणा आगता, वासिट्ठोपि आगतो’’ति. तेसु पन विसुं गहितेसुपि ‘‘असीतिमहासावकेसू’’ति असीतिग्गहणं अप्पकं ऊनमधिकं वा गणनुपगं न होतीति. अन्तमसोति इदं धम्मभण्डागारिकस्स उपट्ठाकभावेन आसन्नचारिताय वुत्तं. अनीकाति हत्थानीका, हत्थानीकतो हत्थिसमूहतोति अत्थो. काळसीहो येभुय्येन यूथचरोति कत्वा वुत्तं ‘‘यूथा निस्सटो काळसीहो विया’’ति. केसरी पन एकचरोव. वातच्छिन्नो वलाहको वियाति वातच्छिन्नो पब्बतकूटप्पमाणो वलाहकच्छेदो विय. तेसं पग्गण्हनतोति यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे, उण्हेन फुट्ठस्स सीते, दुक्खितस्स सुखे अभिरुचि उप्पज्जति, एवमेवं भगवतो कोसम्बके भिक्खू अञ्ञमञ्ञं विवादापन्ने दिस्वा अपरे समग्गावासं वसन्ते आवज्जितस्स इमे तयो कुलपुत्ता आपाथं आगमिंसु, अथ ने पग्गण्हितुकामो उपसङ्कमि, एवायं पटिपत्तिअनुक्कमेन कोसम्बकानं भिक्खूनं विनयनुपायो होतीति. तेनाह ‘‘तेसं पग्गण्हनतो’’ति. एतेनेव पच्छिमजनतं अनुकम्पनतोति इदम्पि कारणं एकदेसेन संवण्णितन्ति दट्ठब्बं. उक्कंसित्वाति यथाभूतेहि गुणेहि सम्पहंसनेन विसेसेत्वा विसिट्ठे कत्वा पसंसावसेन चेतं आमेडितवचनं.

तं अरञ्ञं रक्खति वनसामिना आणत्तो. रक्खितगोपितं वनसण्डं, न महावनादि विय अपरिग्गहितं. सीलादिप्पभेदाय अत्तत्थाय पटिपन्ना अत्तकामा, न अपरिच्चत्तसिनेहाति आह ‘‘अत्तनो हितं कामयमाना’’ति. तेनाह ‘‘यो ही’’तिआदि. भिन्देय्याति विनासेय्य.

दुब्बलमनुस्साति पञ्ञाय दुब्बला अविद्दसुनो मनुस्सा. तानीति अभिजातिआदीसु उप्पन्नपाटिहारियानि. चीवरगब्भेन पटिच्छादेत्वाति चीवरसङ्खाते ओवरके निगूहित्वा विय. न हि चीवरपारुपनमत्तेन बुद्धानुभावो पटिच्छन्नो होति. ‘‘मा सुध कोचिमं बुद्धानुभावं अञ्ञासी’’ति पन तथारूपेन इद्धाभिसङ्खारेन तं छादेत्वा गतो भगवा तथा वुत्तो. तेनाह ‘‘अञ्ञातकवेसेन अगमासी’’ति.

अभिक्कमथाति पदं अभिमुखभावेन विधिमुखेन वदतीति आह ‘‘इतो आगच्छथा’’ति. बुद्धानं कायो नाम सुविसुद्धजातिमणि विय सोभनो, किञ्चि मलं अपनेतब्बं नत्थि, किमत्थं भगवा पादे पक्खालेसीति आह ‘‘बुद्धान’’न्तिआदि.

३२६. अनुरुद्धाति वा एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितब्बत्ता, एवञ्च कत्वा बहुवचननिद्देसोपि समत्थितो होति. इरियापथो खमतीति सरीरस्स लहुट्ठानताय चतुब्बिधोपि इरियापथो सुखप्पवत्तिको. जीवितं यापेतीति यापनालक्खणं जीवितं इमं सरीरयन्तं यापेति सुखेन पवत्तेति. उळुङ्कयागुं वा कटच्छुभिक्खं वाति इदं मकरवुत्तिया मिस्सकभत्तेन यापनं वत्तन्ति कत्वा वुत्तं. तेनाह ‘‘भिक्खाचारवत्तं पुच्छती’’ति.

अञ्ञमञ्ञं संसन्दतीति सतिपि उभयेसं कलापानं परमत्थतो भेदे पचुरजनेहि दुविञ्ञेय्यनानत्तं खीरोदकसम्मोदितं अच्चन्तमेव संसट्ठं विय हुत्वा तिट्ठति. तेनाह ‘‘विसुं न होति, एकत्तं विय उपेती’’ति. पियभावदीपनानि चक्खूनि पियचक्खूनि. पियायति, पियायितब्बोति वा पियोति. समग्गवासस्स यं एकन्तकारणं, तं पुच्छन्तो भगवा ‘‘यथा कथं पना’’तिआदिमाहाति ‘‘कथन्ति कारणपुच्छा’’ति वुत्तं. यो नेसं मेत्तासहितानंयेव कम्मादीनं अञ्ञमञ्ञस्मिं पच्चुपट्ठानाकारो, तं सन्धाय ‘‘कथ’’न्ति पुच्छा. तथा हि परतो ‘‘एवं खो मयं, भन्ते’’तिआदिना थेरेहि विस्सज्जनं कथितं.

मित्तं एतस्स अत्थीति मेत्तं, कायकम्मं. आवीति पकासं. रहोति अप्पकासं. यञ्हि उद्दिस्स मेत्तं कायकम्मं पच्चुपट्ठपेति, तं तस्स सम्मुखा चे, पकासं होति, परम्मुखा चे, अप्पकासं. तेनाह ‘‘आवि चेव रहो चाति सम्मुखा चेव परम्मुखा चा’’ति. इतरानीति परम्मुखा कायवचीकम्मानि. ‘‘तत्था’’तिआदिना सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यं ही’’तिआदि वुत्तं. सम्मज्जनादिवसेन पटिजग्गितब्बयुत्तं ठानं वा. तथेवाति यथा सम्मुखा कते मेत्ताकायकम्मे वुत्तं, तथेव . ‘‘कच्चि खमनीय’’न्ति एवमादिका कथा सम्मोदनीयकथा. यथा परेहि सद्धिं अत्तनो छिद्दं न होति, तथा पटिसन्थारवसेन पवत्ता कथा पटिसन्थारकथा. ‘‘अहो तदा थेरेन मय्हं दिन्नो ओवादो, दिन्ना अनुसासनी’’ति एवं कालन्तरे सरितब्बयुत्ता, छसारणीयपटिसंयुत्ता वा कथा सारणीयकथा. सुत्तपदं निक्खिपित्वा तस्स अत्थनिद्देसवसेन सीलादिधम्मपटिसंयुत्ता कथा धम्मीकथा. सरेन सुत्तस्स उच्चारणं सरभञ्ञं. पञ्हस्स ञातुं इच्छितस्स अत्थस्स पुच्छनं पञ्हपुच्छनं. तस्स यथापुच्छितस्सआदिसनं पञ्हविस्सज्जनं. एवं समन्नाहरतोति एवं मनसिकरोतो, एवं मेत्तं उपसंहरतोति अत्थो.

एकतो कातुं न सक्का, तस्मा नाना. हितट्ठेनाति अत्तनो विय अञ्ञमञ्ञस्स हितभावेन. निरन्तरट्ठेनाति अन्तराभावेन भेदाभावेन. अविग्गहट्ठेनाति अविरोधभावेन. समग्गट्ठेनाति सहितभावेन. परिभण्डं कत्वाति बहलतनुमत्तिकालेपेहि लिम्पेत्वा. चीवरं वा धोवन्तीति अत्तनो चीवरं वा धोवन्ति. परिभण्डं वाति अत्तनो पण्णसालाय परिभण्डं वा करोन्ति.

३२७. पटिविरुद्धा एवाति एत्थापि ‘‘येभुय्येना’’ति पदं आनेत्वा सम्बन्धितब्बं. तेसं अप्पमादलक्खणन्ति तेसं अप्पमज्जनसभावं. कच्चि पन वो अनुरुद्धा समग्गाति एत्थापि वोति निपातमत्तं, पच्चत्तवचनं वा, कच्चि तुम्हेति एवमत्थो वेदितब्बो. समुग्गपातिन्ति समुग्गपुटसदिसं पातिं.

पण्णसालायं अन्तो बहि च सम्मज्जनेन सोधितङ्गणता वत्तपटिपत्ति. पटिविसमत्तमेवाति अत्तनो यापनपटिविसमत्तमेव. ओसापेत्वाति पक्खिपित्वा. पमाणमेवाति अत्तनो यापनपमाणमेव. वुत्तनयेन जहित्वाति पाळियं वुत्तनयेन जहित्वा.

हत्थेन हत्थं संसिब्बन्ताति अत्तनो हत्थेन इतरस्स हत्थं दळ्हग्गहणवसेन बन्धन्ता. विलङ्घेति देसन्तरं पापेति एतेनाति विलङ्घको, हत्थो. हत्थो एव विलङ्घको हत्थविलङ्घको, तेन हत्थविलङ्घकेन.

तं अखण्डं कत्वाति तं तीसुपि दिवसेसु धम्मस्सवनं पवत्तनवसेन अखण्डिकं कत्वा. एतन्ति ‘‘पञ्चाहिकं खो पना’’तिआदिवचनं. पञ्चमे पञ्चमे अहनि भवतीति पञ्चाहिकं. भगवता पुच्छितेन अनुरुद्धत्थेरेन. पमादट्ठानेसुयेवाति अञ्ञेसं पमादट्ठानेसुयेव. ‘‘पमादट्ठानेसुयेवा’’ति वुत्तमेवत्थं पाकटतरं कातुं ‘‘अञ्ञेसञ्ही’’तिआदि वुत्तं. पपञ्चकरणट्ठानानीति कथापपञ्चस्स करणट्ठानानि विस्सट्ठकथापवत्तनेन कम्मट्ठाने पमज्जनट्ठानानि. तत्थापि ‘‘मयं, भन्ते, कम्मट्ठानविरुद्धं न पटिपज्जामा’’ति सिखाप्पत्तं अत्तनो अप्पमादलक्खणं थेरो दस्सेति. एत्तकं ठानं मुञ्चित्वाति पन इदं तदा विहारसमापत्तीनं वळञ्जाभावेन वुत्तं.

३२८. झानस्स अधिप्पेतत्ता ‘‘अलमरियञाणदस्सनविसेसो’’इच्चेव वुत्तं. अत्तनो सम्मापटिपन्नताय सत्थु चित्ताराधनत्थं तस्स च विसेसाधिगमस्स सत्थु पच्चक्खभावतो थेरो ‘‘किञ्हि नो सिया, भन्ते’’ति आह. यावदेवाति यत्तकं कालं एकं दिवसभागं वा सकलरत्तिं वा याव सत्त वा दिवसे.

३२९. समतिक्कमायाति सम्मदेव अतिक्कमनाय. सति हि उपरि विसेसाधिगमे हेट्ठिमज्झानं समतिक्कन्तं नाम होति पटिप्पस्सद्धि च. तेनाह ‘‘पटिप्पस्सद्धिया’’ति. ञाणदस्सनविसेसोति कारणूपचारेन वुत्तोति वेदितब्बो. वेदयितसुखतोति वेदनासहितज्झानसुखतो वा फलसुखतो वा. अवेदयितसुखन्ति निब्बानसुखं विय वेदनारहितं सुखं. अवेदयितसुखन्ति च निदस्सनमत्तमेतं, तं पन अफस्सं असञ्ञं अचेतनन्ति सब्बचित्तचेतसिकरहितमेव. ततो च सतिपि रूपधम्मप्पवत्तियं तस्स अचेतनत्ता सब्बसो सङ्खारदुक्खविरहितताय सन्ततरा पणीततरा च निरोधसमापत्तीति वुच्चते. तेनाह ‘‘अवेदयितसुखं सन्ततरं पणीततरं होती’’ति. तेन वुत्तं ‘‘इमम्हा चा’’तिआदि.

३३०. सामग्गिरसानिसंसमेव नेसं भगवा कथेसि अज्झासयानुकूलत्ता तस्स. अनुसावेत्वाति अनुपगमनवसेन सम्मदेव आरोचेत्वा. ‘‘अनुसंसावेत्वा’’ति वा पाठो, सो एवत्थो. ततो पटिनिवत्तित्वाति एतरहि भगवतो एकविहारे अज्झासयोति सत्थु मनं गण्हन्ता ‘‘इधेव तिट्ठथा’’ति विस्सज्जितट्ठानतो निवत्तित्वा . पब्बज्जादीनीति आदि-सद्देन उपसम्पदा-विसुद्धि-धुतकम्मट्ठानानुयोग-झानविमोक्ख-समापत्ति-ञाणदस्सन-मग्गभावना-फलसच्छिकिरियादिके सङ्गण्हाति. अधिगन्त्वापीति पि-सद्देन यथाधिगतानम्पि. अत्तनो गुणकथाय अट्टियमानाति भगवन्तं निस्साय अधिगन्त्वापि धम्माधिकरणं सत्थुविहेसाभावदीपने भगवतो पाकटगुणानं कथाय अट्टियमानापीति योजना. देवताति तंतंसमापत्तिलाभिनियो देवता. मुखं मे सज्जन्ति मुखं मे कथने समत्थं, कथने योग्यन्ति अत्थो.

३३१. एवं आगतोति एवं आटानाटियसुत्ते आगतो. पलिवेठेन्तेति चोदेन्ते. मच्छरायन्तीति अत्तनो गुणानं भगवतोपि आरोचनं असहमाना मच्छरायन्तीति सो चिन्तेतीति कत्वा वुत्तं.

०१तेसंलाभाति तेसं वज्जिराजूनं वज्जिरट्ठवासीनञ्च मनुस्सत्तं, पतिरूपदेसवासादिको, भगवतो तिण्णञ्च कुलपुत्तानं दस्सनवन्दनदानधम्मस्सवनादयो लाभा. सुलद्धा लाभाति योजना. पसन्नचित्तं अनुस्सरेय्याति तं कुलञ्हेतं सीलादिगुणे चित्तं पसादेत्वा अनुस्सरेय्य. वुत्तं तेसं ‘‘अनुस्सरणम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु. १०४; सं. नि. ५.१८४).

चूळगोसिङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. महागोसिङ्गसुत्तवण्णना

३३२. कोचिदेवाति गोसिङ्गसालवनसामन्ततो निविट्ठेसु यो कोचि गामो गोचरगामो भविस्सति, तस्मा अनिबद्धभावतो गोचरगामो न गहितो, वसनट्ठानमेव परिदीपितं, ततो एव अरञ्ञनिदानकं नामेतं. सब्बत्थाति देवलोके मनुस्सलोके च. थिरकारकेहीति सासने थिरभावकारकेहि. सवनन्ते जातत्ताति चतुसच्चगब्भस्स धम्मस्सवनस्स परियोसाने अरियाय जातिया जातत्ता. यथा पटिवेधबाहुसच्चं इज्झति, तथा धम्मस्स सवनतो सावका . सूरियो विय भासुरगुणरंसिताय मोहन्धकारविधमनतो. चन्दो विय रमणीयमनोहरसीतलगुणताय किलेसपरिळाहवूपसमतो. सागरो विय गम्भीरथिरविपुलानेकगुणताय ठितधम्मसभावतो. गुणमहन्तताय थेरस्स अभिञ्ञातता, गुणमहन्तता च सुत्तेसु आगतनयेनेव ञातब्बाति तं वित्थारतो दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं. सीहनादसुत्तन्ति मज्झिमनिकाये आगतं महासीहनादसुत्तं (म. नि. १.१४६). थेरपञ्हसुत्तन्ति सुत्तनिपाते अट्ठकवग्गे आगतं सारिपुत्तसुत्तं (सु. नि. ९६१-९८१). थेरसीहनादसुत्तन्ति इमस्स च थेरस्स जनपदचारिकाय सत्थु सम्मुखा सीहनादसुत्तं. अभिनिक्खमनन्ति थेरस्सेव महता ञातिपरिवट्टेन महता च भोगपरिवट्टेन सह घरावासपरिच्चागो अभिनिक्खमनं. एस नयो इतो परेसुपि. यदिदन्ति निपातो, यो अयन्ति अत्थो.

महापञ्ञे भिक्खू गहेत्वाति आयस्मतो किर सारिपुत्तत्थेरस्स परिवारभिक्खूपि महापञ्ञा एव अहेसुं. धातुसो हि सत्ता संसन्दन्ति. सयं इद्धिमातिआदीसुपि एसेव नयो. अयं पनत्थो धातुसंयुत्तेन (सं. नि. २.९९) दीपेतब्बो – गिज्झकूटपब्बते गिलानसेय्याय निसिन्नो भगवा आरक्खत्थाय परिवारेत्वा वसन्तेसु सारिपुत्तमोग्गल्लानादीसु एकमेकं अत्तनो परिसाय सद्धिं चङ्कमन्तं वोलोकेत्वा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, सारिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्तन्ति. एवं, भन्ते. सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा’’ति सब्बं वित्थारेतब्बं.

वनन्तेति उपवनन्ते. मेघवण्णायाति नीलाभाय. समुद्दकुच्छितो उग्गच्छन्तस्स विय उपट्ठानं सन्धाय वुत्तं. चक्कवाळपब्बतमत्थकसमीपे आभाफरणवसेन पवत्तिया ‘‘पाचीनचक्कवाळपब्बतमत्थके’’ति वुत्तं, न चक्कवाळपब्बतमत्थके चन्दमण्डलस्स विचरणतो. तथा सति लोकन्तरिकनिरयेसुपि चन्दिमसूरियानं आभा फरेय्य. उब्बेधवसेन हि चक्कवाळपब्बतस्स वेमज्झतो चन्दिमसूरिया विचरन्ति. सालकुसुमपभानं अतिरत्तताय वुत्तं ‘‘लाखारसेन सिञ्चमानं विया’’ति. उपगायमाना वियाति पयिरुपासनवसेन उपेच्च गायमाना विय . काय नु खो अज्ज रतियाति अज्ज झानसमापत्तिरतिया एव नु खो, उदाहु धम्मसाकच्छारतिया धम्मदेसनारतियाति चिन्तेसि.

द्वे चन्दमण्डलानि विय परमसोभग्गप्पत्ताय कन्तिया. द्वे सूरियमण्डलानि विय अतिविय सुविसुद्धसमुज्जलाय गुणविभूतिया. द्वे छद्दन्तनागराजानो विय महानुभावताय. द्वे सीहा विय तेजुस्सदताय. द्वे ब्यग्घा विय अनोलीनवुत्तिताय. सब्बपालिफुल्लमेवाति सब्बमेव समन्ततो विकसितं.

३३३. कथा उपचरति पवत्तति एत्थाति कथाउपचारो, सवनूपचारो पदेसो, तं कथाउपचारं. रमणीयमेव रामणेय्यकं. उज्जङ्गलेति लूखपदेसे कठिनपदेसे. दोसेहि इता अपगताति दोसिना त-कारस्स न-कारं कत्वा. दिब्बा मञ्ञे गन्धाति देवलोके गन्धा विय. दिवि भवाति दिब्बा. द्वे थेराति सारिपुत्तत्थेरआनन्दत्थेरा. आनन्दत्थेरो ताव ममायतु अखीणासवभावतो, सारिपुत्तत्थेरो कथन्ति? न इदं ममायनं गेहस्सितपेमवसेन, अथ खो गुणभत्तिवसेनाति नायं दोसो.

अनुमतिया पुच्छा अनुमतिपुच्छा, अनुमतिग्गहणत्थं पुच्छनं. तत्थ यस्मा अधम्मिकम्पि वुद्धस्स अनुमतिं इतरो पटिक्खिपितुं न लभति, तेन सा अनुजानितब्बाव होति, तस्मा सङ्घखुद्दकतो पट्ठाय अनुमति पुच्छितब्बा. तेनाह ‘‘अनुमतिपुच्छा नामेसा’’तिआदि. खुद्दकतो पट्ठायाति कणिट्ठतो पट्ठाय. पटिभाति उपट्ठातीति पटिभानं, यथाधिप्पेतो अत्थो, तं पटिभानं. सिखाप्पत्ता वेपुल्लप्पत्ता न भविस्सति पदेसञाणे ठितेहि भासितत्ता. सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति सब्बञ्ञुतञ्ञाणेन संसन्दितत्ता. वुत्तमेवत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ पच्चत्थिका अट्टियन्ति दुक्खायन्ति एतेनाति अट्टो, विनिच्छितब्बवोहारो. गामभोजकन्ति यस्मिं गामे सो उप्पन्नो, तं गामभोजकं. जनपदभोजकन्ति यस्मिं जनपदे सो उप्पन्नो, तं जनपदभोजकं. महाविनिच्छयअमच्चन्ति यस्मिं रज्जे सो जनपदो, तस्स राजधानियं महाविनिच्छयअमच्चं. सेनापतिन्ति यस्स रञ्ञो सो अमच्चो, तस्स सेनापतिं. तथा उपराजन्ति . इदं पनेत्थ पकतिचारित्तवसेन वुत्तं उपमेय्यत्थानुरूपतोति दट्ठब्बं. अपरापरं न सञ्चरति विनिच्छयनारहेन विनिच्छितभावतो.

पकट्ठानं (अ. नि. टी. २.४.२२) उक्कट्ठानं सीलादिअत्थानं बोधनतो, सभावनिरुत्तिवसेन बुद्धादीहि भासितत्ता च पकट्ठानं वचनप्पबन्धानं आळीति पाळि, परियत्तिधम्मो. पुरिमस्स अत्थस्स पच्छिमेन अत्थेन अनुसन्धानं अनुसन्धि. अत्थमुखेन पन पाळिपदेसानम्पि अनुसन्धि होतियेव, सो च पुब्बापरानुसन्धि-पुच्छानुसन्धि-अज्झासयानुसन्धि-यथानुसन्धिवसेन चतुब्बिधो. तंतंदेसनानं पन पुब्बापरसंसन्दनं पुब्बापरं. पाळिवसेन अनुसन्धिवसेन पुब्बापरवसेनाति पच्चेकं योजेतब्बं. उग्गहितन्ति ब्यञ्जनसो अत्थसो च उद्धं उद्धं गहितं, परियापुणनवसेन चेव परिपुच्छावसेन च हदयेन गहितन्ति अत्थो. वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो, तं धारेतीति सुतधरो. यो हि सुतधरो, सुतं तस्मिं पतिट्ठितं होति सुप्पतिट्ठितं, तस्मा वुत्तं ‘‘सुतस्स आधारभूतो’’ति. तेनाह ‘‘यस्स ही’’तिआदि. एकपदं एकक्खरम्पि अविनट्ठं हुत्वा सन्निचीयतीति सन्निचयो, सुतं सन्निचयो एतस्मिन्ति सुतसन्निचयो. अज्झोसायाति अनुपविसित्वा. तिट्ठतीति न मुस्सति.

ठिता पगुणाति पगुणा वाचुग्गता. निच्चलितन्ति अपरिवत्तितं. संसन्दित्वाति अञ्ञेहि संसन्दित्वा. समनुग्गाहित्वाति परिपुच्छावसेन अत्थं ओगाहेत्वा. पबन्धस्स विबन्धाभावतो गङ्गासोतसदिसं, ‘‘भवङ्गसोतसदिस’’न्ति वा पाठो, अकित्तिमं सुखप्पवत्तीति अत्थो. सुत्तेकदेसस्स सुत्तस्स च वचसा परिचयो इध नाधिप्पेतो, वग्गादिवसेन पन अधिप्पेतोति आह ‘‘सुत्तदसक…पे… सज्झायिता’’ति, ‘‘दस सुत्तानि गतानि, दस वग्गागता’’तिआदिना सल्लक्खेत्वा वाचाय सज्झायिताति अत्थो. मनसा अनु अनु पेक्खिता भागसो निज्झायिता चिन्तिता मनसानुपेक्खिता. रूपगतं विय पञ्ञायतीति रूपगतं विय चक्खुस्स विभूतं हुत्वा पञ्ञायति. सुप्पटिविद्धाति निज्जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा.

पज्जति अत्थो ञायति एतेनाति पदं, तदेव अत्थं ब्यञ्जेतीति ब्यञ्जनन्ति आह ‘‘पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जन’’न्ति. अक्खरपारिपूरिया पदब्यञ्जनस्स परिमण्डलता, सा पन पारिपूरी एवं वेदितब्बाति आह ‘‘दसविधब्यञ्जनबुद्धियो अपरिहापेत्वा’’ति. अञ्ञं उपारम्भकरन्ति यथानिक्खित्तसुत्ततो अञ्ञं तस्स अननुलोमकं सुत्तं आहरति. तदत्थं ओतारेतीति तस्स आहटसुत्तस्सेव अत्थं विचारेति. तस्स कथा अपरिमण्डला नाम होति अत्थस्स अपरिपुण्णभावतो. यथानिक्खित्तस्स सुत्तस्स अत्थसंवण्णनावसेनेव सुत्तन्तरम्पि आनेन्तो बहि एकपदम्पि न गच्छति नाम. अमक्खेन्तोति अविनासेन्तो. तं तं अत्थं सुट्ठु ववत्थितं कत्वा दस्सेन्तो तुलिकाय परिच्छिन्दन्तो विय. गम्भीरतरमत्थं गमेन्तो गम्भीरमातिकाय उदकं पेसेन्तो विय. उत्तानमातिकाय हि मरियादं ओत्थरित्वा उदकं अञ्ञथा गच्छेय्य. एकंयेव पदं अनेकेहि परियायेहि पुनप्पुनं संवण्णेन्तो पदं कोट्टेन्तो सिन्धवाजानीयो विय. सो हि वग्गिताय गतिया पदे पदं कोट्टेन्तो गच्छति. कथामग्गेन तस्स कथा परिमण्डला नाम होति धम्मतो अत्थतो अनुसन्धितो पुब्बापरतो आचरियुग्गहतोति सब्बसो परिपुण्णभावतो.

अनुप्पबन्धेहीति विस्सट्ठेहि आसज्जमानेहि. नातिसीघं नातिसणिकं निरन्तरं एकरसञ्च कत्वा परिसाय अज्झासयानुरूपं धम्मं कथेन्तो विस्सट्ठाय कथाय कथेति नाम, न अञ्ञथाति दस्सेन्तो ‘‘यो भिक्खू’’तिआदिमाह. अरणिं मन्थेन्तो विय, उण्हखादनीयं खादन्तो वियाति सीघं सीघं कथनस्स उदाहरणं, गहितं गहितमेवातिआदि लङ्घेत्वा कथनस्स. पुराणपण्णन्तरेसु हि परिपातियमानगोधा कदाचि दिस्सति, एवमेकच्चस्स अत्थवण्णना कत्थचि न दिस्सति. ओहायाति ठपेत्वा. योपीतिआदिना एकरूपेन कथाय अकथनं दस्सेति. पेतग्गि निज्झामतण्हिकपेतस्स मुखतो निच्छरणकअग्गि. वित्थायतीति अप्पटितानतमापज्जति. केनचि रोगेन दुक्खं पत्तो विय नित्थुनन्तो. कन्दन्तो वियाति उक्कुट्ठिं करोन्तो विय. अप्पबन्धा नाम होति सुखेन अप्पवत्तभावतो. आचरियेहि दिन्ननये ठितोति आचरियुग्गहं अमुञ्चन्तो, यथा च आचरिया तं तं सुत्तं संवण्णेसुं, तेनेव नयेन संवण्णेन्तोति अत्थो. अच्छिन्नधारं कत्वाति ‘‘नातिसीघं नातिसणिक’’न्तिआदिना हेट्ठा वुत्तनयेन अविच्छिन्नं कथापबन्धं कत्वा. अनुसयसमुग्घातायाति इमिना तस्सा कथाय अरहत्तपरियोसानतं दस्सेति . एवरूपेनाति नयिदं एकवचनं तत्तकवसेन गहेतब्बं, अथ खो लक्खणे पवत्तन्ति दस्सेन्तो ‘‘तथारूपेनेव भिक्खुसतेन भिक्खुसहस्सेन वा’’ति वुत्तं. पल्लङ्केनाति पल्लङ्कपदेसेन, पल्लङ्कासनन्तेनाति अत्थो. इमिना नयेनाति वारन्तरसाधारणं अत्थं अतिदिसति, असाधारणं पन वक्खतेवाति.

३३४. आरमति एतेनाति आरामो.

३३५. धुवसेवनन्ति नियतसेवितं. पासादपरिवेणेति पासादङ्गणे. नाभिया पतिट्ठितानन्ति नाभिया भूमियं पतिट्ठितानं. अरन्तरानीति अरविवरानि तंतंअरानं वेमज्झट्ठानानि.

३३६. समादिन्नअरञ्ञधुतङ्गो आरञ्ञिको, न अरञ्ञवासमत्तेन.

३३७. ओसादेन्तीति न अवसादेन्ति, न अवसादनापेक्खा अञ्ञमञ्ञं पञ्हं पुच्छन्तीति अत्थो. पवत्तिनीति पगुणा.

३३८. लोकुत्तरा विहारसमापत्ति नाम थेरस्स अरहत्तफलसमापत्तियो, परियायतो पन निरोधसमापत्तिपि वेदितब्बा.

३३९. साधुकारो आनन्दत्थेरस्स दिन्नो. तेनाह भगवा ‘‘यथा तं आनन्दोव सम्मा ब्याकरमानो ब्याकरेय्या’’तिआदि. सम्माति सुट्ठु, यथाअज्झासयन्ति अधिप्पायो. येन हि यं यथाचित्तं कथितं, तं सम्मा कथितं नाम होति. सम्पत्तवसेन हि यथाकारी तथावादी सोभति. तेनाह ‘‘अत्तनो अनुच्छविकमेवा’’तिआदि. बहुस्सुतो भिक्खु तत्थ तत्थ सुत्ते सीलादीनं आगतट्ठाने तेसं सुविदितत्ता यथानुसिट्ठं पटिपज्जमानो तानि परिपूरेतीति आह ‘‘सीलस्स आगतट्ठाने’’तिआदि. मग्गादिपसवनाय विपस्सनागब्भं गण्हापेत्वा परिपाकं गमेत्वाति अत्थो.

३४०. ‘‘एसेव नयो’’ति अतिदेसवसेन सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘आयस्मा हि रेवतो’’तिआदिमाह.

३४२. अपरेपिनानप्पकारे किलेसेति अपरेपि नानप्पकारे दोसमोहादिकिलेसे. धुनित्वाति विधमेत्वा.

३४३. आयस्मा महामोग्गल्लानो एवं ब्याकासीति सम्बन्धो. सकलम्पि चक्खुविञ्ञाणवीथिगतं चित्तं चक्खुविञ्ञाणन्ति अग्गहेत्वा चक्खुसन्निस्सितमेव पन विञ्ञाणं चक्खुविञ्ञाणं, तदनन्तरं सम्पटिच्छनं, तदनन्तरं सन्तीरणन्तिआदिना सण्हं सुखुमं अतिइत्तरखणवन्तं चित्तन्तरं चित्तनानत्तं. खन्धादीनञ्च नानत्तसङ्खातं खन्धन्तरादि. पथवीकसिणे पठमज्झानं समापज्जित्वा तथेव ततियं झानन्तिआदिना आरम्मणं अनुक्कमित्वा झानस्सेव एकन्तरिकभावेन उक्कमनं झानोक्कन्तिकं नाम. पथवीकसिणे पठमं झानं समापज्जित्वा पुन तदेव तेजोकसिणेतिआदिना झानं अनुक्कमित्वा आरम्मणस्सेव एकन्तरिकभावेन उक्कमनं आरम्मणोक्कन्तिकं नाम. ‘‘पठमज्झानं पञ्चङ्गिक’’न्तिआदिना याव नेवसञ्ञानासञ्ञायतनं दुवङ्गिकन्ति झानङ्गमत्तस्सेव ववत्थापनं अङ्गववत्थानं. ‘‘इदं पथवीकसिणं…पे… इदं ओदातकसिण’’न्ति आरम्मणमत्तस्सेव ववत्थापनं आरम्मणववत्थानं. पथवीकसिणे पठमं झानं समापज्जित्वा तत्थेव इतरेसम्पि समापज्जनं अङ्गसङ्कन्ति. पथवीकसिणे पठमं झानं समापज्जित्वा तदेव आपोकसिणेति एवं सब्बकसिणेसु एकस्सेव झानस्स समापज्जनं आरम्मणसङ्कन्ति. एकतोवड्ढनं उभतोवड्ढनन्ति इदं खन्धादिदेसनायं लब्भति. अभिधम्मभाजनीये हि वेदनाक्खन्धं भाजेन्तो भगवा तिके गहेत्वा दुकेसु पक्खिपि, दुके गहेत्वा तिकेसु पक्खिपि, इदं एकतोवड्ढनं. तिके च दुके च उभतोवड्ढननीहारेन कथेसि, इदं उभतोवड्ढनं. एवं सेसखन्धेसु धातायतनादीसु च यथारहं विभङ्गप्पकरणे (विभ. ३२-३३; १५५-१५६, १८३-१८४) अभिधम्मभाजनीये आगतनयेन वेदितब्बं. तेनाह ‘‘आभिधम्मिकधम्मकथिकस्सेव पाकट’’न्ति. खन्धादीसु सभावधम्मेसु तीसु लक्खणेसु पञ्ञत्तियं समयन्तरेसु च कोसल्लाभावतो अयं सकवादो अयं परवादोति न जानाति. ततो एव सकवादं…पे… धम्मन्तरं विसंवादेति. खन्धादीसु पन कुसलताय आभिधम्मिको सकवादं…पे… न विसंवादेति.

३४४. चित्तंअत्तनो वसे वत्तेतुं सक्कोति पटिसङ्खानभावनाबलेहि परिग्गण्हनसमत्थत्ता. इदानि तमत्थं ब्यतिरेकतो अन्वयतो च विभावेतुं ‘‘दुप्पञ्ञो ही’’तिआदिमाह. तत्थ सब्बानस्साति सब्बानि अस्स. विसेवितविप्फन्दितानीति किलेसविसूकायिकानि चेव दुच्चरितविप्फन्दितानि च. भञ्जित्वाति मद्दित्वा. बहीति कम्मट्ठानतो बहि पुथुत्तारम्मणे.

३४५. परियायेनाति एत्थ परियाय-सद्दो ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो’’तिआदीसु (अ. नि. ८.११; पारा. ३-९) विय कारणत्थोति आह ‘‘सोभनकारणं अत्थी’’ति. यदि भगवा – ‘‘इध, सारिपुत्त, भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो’’तिआदिना अत्तनो महाबोधिपल्लङ्कं सन्धायाह, एवं सन्ते सम्मासम्बुद्धेहेव सङ्घारामो सोभेतब्बो, न अञ्ञेहीति आपन्नन्ति आह ‘‘अपिच पच्छिमं जनत’’न्तिआदि. निब्बानत्थाय पटिपत्तिसारं एतस्साति पटिपत्तिसारो, तं पटिपत्तिसारं. निप्परियायेनेवाति केनचि परियायेन लेसेन विना मुख्येन नयेनेव. यो ‘‘अरहत्तं अप्पत्वा न वुट्ठहिस्सामी’’ति दळ्हसमादानं कत्वा निसिन्नो तं अधिगन्त्वाव उट्ठहति. एवरूपेन इदं गोसिङ्गसालवनं सोभति, सासने सब्बारम्भानं तदत्थत्ताति अत्थो. आसवक्खयावहं पटिपत्तिं आरभित्वा आसवक्खयेनेव देसनाय परियोसापितत्ता यथानुसन्धिनाव देसनं निट्ठपेसीति.

महागोसिङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. महागोपालकसुत्तवण्णना

३४६. तत्थाति गोपालकसुत्ते. तिस्सो कथाति (अ. नि. टी. ३.११.१७) तिस्सो अट्ठकथा, तिविधा सुत्तस्स अत्थवण्णनाति अत्थो. एकेकं पदं नाळं मूलं एतिस्साति एवंसञ्ञिता एकनाळिका, एकेकं वा पदं नाळं अत्थनिग्गमनमग्गो एतिस्साति एकनाळिका. तेनाह ‘‘एकेकपदस्स अत्थकथन’’न्ति. चत्तारो अंसा भागा अत्थसल्लक्खणूपाया एतिस्साति चतुरस्सा. तेनाह ‘‘चतुक्कं बन्धित्वा कथन’’न्ति. नियमतो निसिन्नस्स आरद्धस्स वत्तो संवत्तो एतिस्सा अत्थीति निसिन्नवत्तिका, यथारद्धस्स अत्थस्स विसुं विसुं परियोसापिकाति अत्थो. तेनाह ‘‘पण्डितं गोपालकं दस्सेत्वा’’तिआदि. एकेकपदस्साति पिण्डत्थदस्सनवसेन बहुन्नं पदानं एकज्झं अत्थं अकथेत्वा एकमेकस्स पदस्स अत्थवण्णना. अयं सब्बत्थेव लब्भति. चतुक्कं बन्धित्वाति कण्हपक्खे उपमूपमेय्यद्वयं, तथा सुक्कपक्खेति इदं चतुक्कं योजेत्वा. अयं ईदिसेसु एव सुत्तेसु लब्भति. परियोसानगमनन्ति केचि ताव आहु – ‘‘कण्हपक्खे उपमं दस्सेत्वा उपमा च नाम यावदेव उपमेय्यसम्पटिदानत्थाति उपमेय्यत्थं आहरित्वा संकिलेसपक्खनिद्देसो च वोदानपक्खविभावनत्थायाति सुक्कपक्खम्पि उपमूपमेय्यविभागेन आहरित्वा सुत्तत्थस्स परियोसापन’’न्ति. कण्हपक्खे उपमेय्यं दस्सेत्वा परियोसानगमनादीसुपि एसेव नयो. अपरे पन ‘‘कण्हपक्खे सुक्कपक्खे च तंतंउपमूपमेय्यत्थानं विसुं विसुं परियोसापेत्वाव कथनं परियोसानगमन’’न्ति वदन्ति. अयन्ति निसिन्नवत्तिका. इधाति इमस्मिं गोपालकसुत्ते. सब्बाचरियानं आचिण्णाति सब्बेहिपि पुब्बाचरियेहि आचरिता संवण्णिता, तथा चेव पाळि पवत्ताति.

अङ्गीयन्ति अवयवभावेन ञायन्तीति अङ्गानि, भागा. तानि पनेत्थ यस्मा सावज्जसभावानि, तस्मा आह ‘‘अङ्गेहीति अगुणकोट्ठासेही’’ति. गोमण्डलन्ति गोसमूहं. परिहरितुन्ति रक्खितुं. तं पन परिहरणं परिग्गहेत्वा विचरणन्ति आह ‘‘परिग्गहेत्वा विचरितु’’न्ति. वड्ढिन्ति गुन्नं बहुभावं बहुगोरसतासङ्खातं परिवुद्धिं. ‘‘एत्तकमिद’’न्ति रूपीयतीति रूपं, परिमानपरिच्छेदोपि सरीररूपम्पीति आह ‘‘गणनतो वा वण्णतो वा’’ति. न परियेसति विनट्ठभावस्सेव अजाननतो. नीलाति एत्थ इति-सद्दो आदिअत्थो. तेन सेतसबलादिवण्णं सङ्गण्हाति.

धनुसत्तिसूलादीति एत्थ इस्सासाचरियानं गावीसु कतं धनुलक्खणं. कुमारभत्तिगणानं गावीसु कतं सत्तिलक्खणं. इस्सरभत्तिगणानं गावीसु कतं सूललक्खणन्ति योजना. आदि-सद्देन रामवासुदेवगणादीनं गावीसु कतं फरसुचक्कादिलक्खणं सङ्गण्हाति.

नीलमक्खिकाति पिङ्गलमक्खिका, खुद्दमक्खिका एव वा. सटति रुजति एतायाति साटिका, संवद्धा साटिकाति आसाटिका. तेनाह ‘‘वड्ढन्ती’’तिआदि.

वाकेनाति वाकपत्तेन. चीरकेनाति पिलोतिकेन. अन्तोवस्सेति वस्सकालस्स अब्भन्तरे. निग्गाहन्ति सुसुमारादिग्गाहरहितं. पीतन्ति पानीयस्स पीतभावं. सीहब्यग्घादिपरिस्सयेन सासङ्को सप्पटिभयो.

पञ्च अहानि भूतानि एतस्साति पञ्चाहितो, सो एव वारोति पञ्चाहिकवारो. एवं सत्ताहिकवारोति वेदितब्बो. चिण्णट्ठानन्ति चरितट्ठानं गोचरग्गहितट्ठानं.

पितुट्ठानन्ति पितरा कातब्बट्ठानं, पितरा कातब्बकरणन्ति अत्थो. यथारुचिं गहेत्वा गच्छन्तीति गुन्नं रुचिअनुरूपं गोचरभूमियं वा नदिपारं वा गहेत्वा गच्छन्ति. गोभत्तन्ति कप्पासट्ठिकादिमिस्सं गोभुञ्जितब्बं भत्तं, भत्तग्गहणेनेव यागुपि गहिता.

३४७. ‘‘द्वीहाकारेही’’ति वुत्तं आकारद्वयं दस्सेतुं ‘‘गणनतो वा समुट्ठानतो वा’’ति वुत्तं. एवं पाळियं आगताति ‘‘उपचयो सन्तती’’ति जातिं द्विधा भिन्दित्वा हदयवत्थुं अग्गहेत्वा ‘‘दस आयतनानि पञ्चदस सुखुमरूपानी’’ति एवं रूपकण्डपाळियं (ध. स. ६५१-६५५) आगता. पञ्चवीसति रूपकोट्ठासाति सलक्खणतो अञ्ञमञ्ञसङ्कराभावतो रूपभागा. रूपकोट्ठासाति वा विसुं विसुं अप्पवत्तित्वा कलापभावेनेव पवत्तनतो रूपकलापा. कोट्ठासाति च अंसा, अवयवाति अत्थो. कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्ञेपि अवयवा कोट्ठासा विय कोट्ठासा. सेय्यथापीति उपमासंसन्दनं. तत्थ रूपं परिग्गहेत्वाति यथावुत्तं रूपं सलक्खणतो ञाणेन परिग्गण्हित्वा. अरूपं ववत्थपेत्वाति तं रूपं निस्साय आरम्मणञ्च कत्वा पवत्तमाने वेदनादिके चत्तारो खन्धे ‘‘अरूप’’न्ति ववत्थपेत्वा. रूपारूपं परिग्गहेत्वाति पुन तत्थ यं रुप्पनलक्खणं, तं रूपं, तदञ्ञं अरूपं, उभयविनिमुत्तं किञ्चि नत्थि अत्ता वा अत्तनियं वाति एवं रूपारूपं परिग्गहेत्वा. तदुभयञ्च अविज्जादिना पच्चयेन सप्पच्चयन्ति पच्चयं सल्लक्खेत्वा अनिच्चादिलक्खणं आरोपेत्वा यो कलापसम्मसनादिक्कमेन कम्मट्ठानं मत्थकं पापेतुं न सक्कोति, सो न वड्ढतीति योजना.

एत्तकंरूपं एकसमुट्ठानन्ति चक्खायतनं, सोतघानजिव्हाकायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियन्ति अट्ठविधं कम्मवसेन, कायविञ्ञत्ति वचीविञ्ञत्तीति इदं द्वयं चित्तवसेनाति एत्तकं रूपं एकसमुट्ठानं. सद्दायतनमेकं उतुचित्तवसेन द्विसमुट्ठानं. रूपस्स लहुता मुदुता कम्मञ्ञताति एत्तकं रूपं उतुचित्ताहारवसेन तिसमुट्ठानं. रूपगन्धरसफोट्ठब्बायतनं आकासधातु आपोधातु कबळीकारो आहारोति एत्तकं रूपं उतुचित्ताहारकम्मवसेन चतुसमुट्ठानं. उपचयो सन्तति जरता रूपस्स अनिच्चताति एत्तकं रूपं न कुतोचि समुट्ठातीति न जानाति. समुट्ठानतो रूपं अजानन्तोतिआदीसु वत्तब्बं ‘‘गणनतो रूपं अजानन्तो’’तिआदेसु वुत्तनयेनेव वेदितब्बं.

कम्मलक्खणोति अत्तना कतं दुच्चरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, बालो. वुत्तञ्हेतं – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि. कतमानि तीणि? दुच्चिन्तितचिन्ती होति, दुब्भासितभासी, दुक्कटकम्मकारी. इमानि खो…पे… लक्खणानी’’ति (अ. नि. ३.२; नेत्ति. ११६). अत्तना कतं सुचरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, पण्डितो. वुत्तम्पि चेतं – ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि. कतमानि तीणि? सुचिन्तितचिन्ती होति, सुभासितभासी, सुकतकम्मकारी. इमानि खो…पे… पण्डितलक्खणानी’’ति (म. नि. ३.२५३; अ. नि. ३.३; नेत्ति. ११६). तेनाह ‘‘कुसलाकुसलं कम्मं पण्डितमाललक्खण’’न्ति. बाले वज्जेत्वा पण्डिते न सेवतीति यं बालपुग्गले वज्जेत्वा पण्डितसेवनं अत्थकामेन कातब्बं, तं न करोति. तथाभूतस्स अयमादीनवोति दस्सेतुं पुन ‘‘बाले वज्जेत्वा’’तिआदि वुत्तं. तत्थ यं भगवता ‘‘इदं वो कप्पती’’ति अनुञ्ञातं, तदनुलोमञ्चे, तं कप्पियं. यं ‘‘इदं वो न कप्पती’’ति पटिक्खित्तं, तदनुलोमञ्चे, तं अकप्पियं. यं कोसल्लसम्भूतं, तं कुसलं, तप्पटिपक्खं अकुसलं. तदेव सावज्जं, कुसलं अनवज्जं. आपत्तितो आदितो द्वे आपत्तिक्खन्धा गरुकं, तदञ्ञं लहुकं. धम्मतो महासावज्जं गरुकं, अप्पसावज्जं लहुकं. सप्पटिकारं सतेकिच्चं, अप्पटिकारं अतेकिच्छं. धम्मतानुगतं कारणं, इतरं अकारणं. तं अजानन्तोति कप्पियाकप्पियं गरुकलहुकं सतेकिच्छातेकिच्छं अजानन्तो सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोति, कुसलाकुसलं सावज्जानवज्जं कारणाकारणं अजानन्तो खन्धादीसु अकुसलताय रूपारूपपरिग्गहम्पि कातुं न सक्कोति, कुतो तस्स कम्मट्ठानं गहेत्वा वड्ढना. तेनाह ‘‘कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोती’’ति.

गोवणसदिसे अत्तभावे उप्पज्जित्वा तत्थ दुक्खुप्पत्तिहेतुतो मिच्छावितक्का आसाटिका वियाति आसाटिकाति आह ‘‘अकुसलवितक्कं आसाटिकं अहारेत्वा’’ति.

‘‘गण्डोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति वचनतो (अ. नि. ८.५६) छहि वणमुखेहि विस्सन्दमानयूसो गण्डो विय पिलोतिकखण्डेन छहि द्वारेहि विस्सन्दमानकिलेसासुचि अत्तभाववणो सतिसंवरेन पिदहितब्बो, अयं पन एवं न करोतीति आह ‘‘यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेती’’ति.

यथा धूमो इन्धनं निस्साय उप्पज्जमानो सण्हो सुखुमो तं तं विवरं अनुपविस्स ब्यापेन्तो सत्तानं डंसमकसादिपरिस्सयं विनोदेति, अग्गिजालसमुट्ठानस्स पुब्बङ्गमो होति, एवं धम्मदेसनाञाणस्स इन्धनभूतं रूपारूपधम्मजातं निस्साय उप्पज्जमाना सण्हा सुखुमा तं तं खन्धन्तरं आयतनन्तरञ्च अनुपविस्स ब्यापेति, सत्तानं मिच्छावितक्कादिपरिस्सयं विनोदेति, ञाणग्गिजालसमुट्ठानस्स पुब्बङ्गमोति धूमो वियाति धूमोति आह ‘‘गोपालको धूमं विय धम्मदेसनाधूमं न करोती’’ति. अत्तनो सन्तिकं उपगन्त्वा निसिन्नस्स कातब्बा तदनुच्छविका धम्मकथा उपनिसिन्नकथा. कतस्स दानादिपुञ्ञस्स अनुमोदनकथा अनुमोदना. ततोति धम्मकथादीनं अकरणतो. ‘‘बहुस्सुतो गुणवा’’ति न जानन्तीति कस्मा वुत्तं, ननु अत्तनो जानापनत्थं धम्मकथादि न कातब्बमेवाति? सच्चं, न कातब्बमेव, सुद्धासयेन पन धम्मे कथिते तस्स गुणजाननतं सन्धायेतं वुत्तं. तेनाह भगवा –

‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं;

भासये जोतये धम्मं, पग्गण्हे इसिनं धज’’न्ति. (सं. नि. २.२४१);

तरन्ति एत्थाति तित्थं, नदीतळाकादीनं नहानादिअत्थं ओतरणट्ठानं. यथा पन तं उदकेन ओतिण्णसत्तानं सरीरमलं पवाहेति, परिस्समं विनोदेति, विसुद्धिं उप्पादेति, एवं बहुस्सुता अत्तनो समीपं ओतिण्णसत्तानं धम्मूदकेन चित्तमलं पवाहेन्ति, परिस्समं विनोदेन्ति, विसुद्धिं उप्पादेन्ति, तस्मा ते तित्थं वियाति तित्थं. तेनाह ‘‘तित्थभूते बहुस्सुतभिक्खू’’ति. ब्यञ्जनं कथं रोपेतब्बन्ति, भन्ते, इदं ब्यञ्जनं अयं सद्दो कथं इमस्मिं अत्थे रोपेतब्बो, केन पकारेन इमस्स अत्थस्स वाचको जातो. ‘‘निरूपेतब्ब’’न्ति वा पाठो, निरूपेतब्बं अयं सभावनिरुत्ति कथमेत्थ निरुळ्हाति अधिप्पायो. इमस्स भासितस्स को अत्थोति सद्दत्थं पुच्छति. इमस्मिं ठानेति इमस्मिं पाळिपदेसे. पाळि किं वदेतीति भावत्थं पुच्छति. अत्थो किं दीपेतीति भावत्थं वा सङ्केतत्थं वा. न परिपुच्छतीति विमतिच्छेदनपुच्छावसेन सब्बसो पुच्छं न करोति. न परिपञ्हतीति परि परि अत्तनो ञातुं इच्छं न आचिक्खति न विभावेति. तेनाह ‘‘न जानापेती’’ति. तेति बहुस्सुतभिक्खू. विवरणं नाम अत्थस्स विभजित्वा कथनन्ति आह ‘‘भाजेत्वा न दस्सेन्ती’’ति. अनुत्तानीकतन्ति ञाणेन अपाकटीकतं गुय्हं पटिच्छन्नं. न उत्तानीकरोन्तीति सिनेरुमूलकं वालिकं उद्धरन्तो विय पथवीसन्धारोदकं विवरित्वा दस्सेन्तो विय च उत्तानं न करोन्ति. एवं यस्स धम्मस्स वसेन बहुस्सुता ‘‘तित्थ’’न्ति वुत्ता परियायतो, इदानि तमेव धम्मं निप्परियायतो तित्थन्ति दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं. धम्मो हि तरन्ति एतेन निब्बानं नाम तळाकन्ति ‘‘तित्थ’’न्ति वुच्चति. तेनाह भगवा सुमेधभूतो –

‘‘एवं किलेसमलधोवं, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे’’ति. (बु. वं. २.१४);

धम्मस्सेव निब्बानस्सोतरणतित्थभूतस्स ओतरणपकारं अजानन्तो ‘‘धम्मतित्थं न जानाती’’ति वुत्तो.

पीतापीतन्ति गोगणे पीतं अपीतञ्च गोरूपं न जानाति न विन्दति. अविन्दन्तो हि न लभतीति वुत्तो. ‘‘आनिसंसं न विन्दती’’ति वत्वा तस्स अविन्दनाकारं दस्सेन्तो ‘‘धम्मस्सवनग्गं गन्त्वा’’तिआदिमाह.

अयं लोकुत्तरोति पदं सन्धायाह ‘‘अरिय’’न्ति. पच्चासत्तिञायेन अनन्तरविधिप्पटिसेधो वा, अरिय-सद्दो वा निद्दोसपरियायो दट्ठब्बो. अट्ठङ्गिकन्ति च विसुं एकज्झञ्च अट्ठङ्गिकं उपादाय गहेतब्बं, अट्ठङ्गता बाहुल्लतो च. एवञ्च कत्वा सत्तङ्गस्सपि अरियमग्गस्स सङ्गहो सिद्धो होति.

चत्तारो सतिपट्ठानेतिआदीसु अविसेसेन सतिपट्ठाना वुत्ता. तत्थ कायवेदनाचित्तधम्मारम्मणा सतिपट्ठाना लोकिया, तत्थ सम्मोहविद्धंसनवसेन पवत्ता निब्बानारम्मणा लोकुत्तराति एवं इमे लोकिया, इमे लोकुत्तराति यथाभूतं न पजानाति.

अनवसेसं दुहतीति पटिग्गहणे मत्तं अजानन्तो किस्मिञ्चि दायके सद्धाहानिया किस्मिञ्चि पच्चयहानिया अनवसेसं दुहति. वाचाय अभिहारो वाचाभिहारो. पच्चयानं अभिहारो पच्चयाभिहारो.

इमे अम्हेसु गरुचित्तीकारं न करोन्तीति इमिना नवकानं भिक्खूनं धम्मसम्पटिपत्तिया अभावं दस्सेति आचरियुपज्झायेसु पितुपेमस्स अनुपट्ठापनतो. तेन च सिक्खागारवताभावदीपनेन सङ्गहस्स अभाजनभावं, तेन थेरानं तेसु अनुग्गहाभावं. न हि सीलादिगुणेहि सासने थिरभावप्पत्ता अननुग्गहेतब्बे सब्रह्मचारी अनुग्गण्हन्ति, निरत्थकं वा अनुग्गहं करोन्ति. तेनाह ‘‘नवके भिक्खू’’ति. धम्मकथाबन्धन्ति पवेणिआगतं पकिण्णकधम्मकथामग्गं. सच्चसत्तपटिसन्धिपच्चयाकारपटिसंयुत्तं सुञ्ञतादीपनं गुय्हगन्थं. वुत्तविपल्लासवसेनाति ‘‘न रूपञ्ञू’’तिआदीसु वुत्तस्स पटिसेधस्स पटिक्खेपवसेन अग्गहणवसेन. योजेत्वाति ‘‘रूपञ्ञू होतीति गणनातो वा वण्णतो वा रूपं जानाती’’तिआदिना, ‘‘तस्स गोगणोपि न परिहायति, पञ्चगोरसपरिभोगतोपि न परिबाहिरो होती’’तिआदिना च अत्थं योजेत्वा. वेदितब्बोति तस्मिं तस्मिं पदेसे यथारहं अत्थो वेदितब्बो.

महागोपालकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. चूळगोपालकसुत्तवण्णना

३५०. चेलुक्काहीति चेलमयाहि उक्काहि. उक्कभूतानि चेलानि एत्थाति उक्कचेला, नगरं. सब्बा गङ्गा पाकटा हुत्वा पञ्ञायतीति पकतिचक्खुस्स पाकटा हुत्वा उपट्ठाति, दिब्बचक्खुस्स पन समन्तचक्खुस्स वा यत्थ कत्थचि निसिन्नस्सपि भगवतो पाकटा हुत्वा पञ्ञायतेव. सोत्थीति अनुपद्दवो. वड्ढीति अपरिहानि. आरोग्यन्ति अरोगता आबाधाभावो.

मगधो जनपदो निवासो एतस्साति मागधो, मागधोव मागधिको. पञ्ञाय नाम दुट्ठुभावो नत्थि एकन्तानवज्जताय, तस्मा दु-सद्दो अभाववाची ‘‘दुस्सीलो’’तिआदीसु विय, जाति-सद्दो च सभावत्थोति आह ‘‘निप्पञ्ञसभावो’’ति. -सद्दो आरम्भत्थोति आह ‘‘पतारेसीति तारेतुं आरभी’’ति परतीरं गावीनं अप्पत्तत्ता. सुविदेहानन्ति सुन्दरविदेहानं. विदेहरट्ठं किर भूमिभागदस्सनसम्पत्तिया च वनरामणेय्यकादिना च सुन्दरं. आमण्डलिकं करित्वाति आवत्ते पतिता तेमण्डलाकारेन परिब्भमित्वा. कतिपयापि गावियो असेसेत्वा नदीसोतेन वूळ्हत्ता वुत्तं ‘‘अवड्ढिं विनासं पापुणिंसू’’ति. कतिपयासुपि हि अवसिट्ठासु गावीसु अनुक्कमेनपि सिया गोगणस्स वड्ढीति. विस्समट्ठानन्ति परिस्समविनोदनट्ठानं. तित्था भट्ठाति गहेतुं असमत्थताय तित्थं अप्पत्ता. अरोगो नाम नाहोसीति लोममत्तम्पि असेसेत्वा सब्बा गावियो नदीसोते विनट्ठाति अत्थो.

येसु खन्धायतनधातूसु इध लोकसमञ्ञा, ते अजानन्ता ‘‘अकुसला इमस्स लोकस्सा’’ति वुत्ताति आह ‘‘इधलोके खन्धधातायतनेसु अकुसला अछेका’’ति. अयमेव नयो ‘‘अकुसला परस्स लोकस्सा’’ति एत्थापीति आह ‘‘परलोकेपि एसेव नयो’’ति. मारो एत्थ धीयतीति मारधेय्यं. मारोति चेत्थ किलेसमारो वेदितब्बो. खन्धाभिसङ्खारा हि तस्स पवत्तनभावेन गहिता, मच्चुमारो विसुं गहितो एव, किलेसमारवसेनेव च देवपुत्तमारस्स कामभवे आधिपच्चन्ति. तेसन्ति ये इधलोकादीसु अछेका, तेसं. ते पन उक्कट्ठनिद्देसेन दस्सेन्तो आह ‘‘इमिना छ सत्थारो दस्सिता’’ति.

३५१. बलवगावोति बलवन्ते गोरूपे. ते पन दम्मतं उपगतगोणा चेव धेनुयो चाति आह ‘‘दन्तगोणे चेव धेनुयो चा’’ति . अविजातगावोति न विजातगावियो. वच्छकेति खुद्दकवच्छे. अप्पत्थो हि अयं क-सद्दो. तेनाह ‘‘तरुणवच्छके’’ति. किसाबलकेति दुब्बले.

३५२. मारस्स तण्हासोतं छेत्वाति खन्धमारसम्बन्धीतण्हासङ्खातं सोतं समुच्छिन्दित्वा. तयो कोट्ठासे खेपेत्वा ठिताति अनागामिनो सन्धायाह. सब्बवारेसूति सकदागामिसोतापन्नअट्ठमकवारेसु. तत्थ पन यथाक्कमं चतुमग्गवज्झानं किलेसानं द्वे कोट्ठासे खेपेत्वा ठिता, एककोट्ठासं खेपेत्वा ठिता, पठमं कोट्ठासं खेपेन्तोति वत्तब्बं. धम्मं अनुस्सरन्ति, धम्मस्स वा अनुस्सरणसीलाति धम्मानुसारिनो. धम्मोति चेत्थ पञ्ञा अधिप्पेता. सद्धं अनुस्सरन्ति, सद्धाय वा अनुस्सरणसीलाति सद्धानुसारिनो.

जानताति एत्थ जाननकिरियाविसयस्स अविसेसितत्ता अधिकारवसेन अनवसेसञेय्यविसेसा अधिप्पेताति आह ‘‘सब्बधम्मे जानन्तेना’’ति. अन्तोसारविरहतो अब्भुग्गतट्ठेन च नळो वियाति नळो, मानोति आह ‘‘विगतमाननळं कत’’न्ति. खेमं पत्थेथाति एत्थ चतूहि योगेहि अनुपद्दवत्ता ‘‘खेम’’न्ति अरहत्तं अधिप्पेतं. पत्थना च छन्दपत्थना, न तण्हापत्थनाति आह ‘‘कत्तुकम्यताछन्देन अरहत्तं पत्थेथा’’ति. पत्तायेव नाम तस्स पत्तिया न कोचि अन्तरायो. सोत्थिना पारगमनं उद्दिस्स देसनं आरभित्वा खेमप्पत्तिया देसनाय परियोसापितत्ता यथानुसन्धिनाव देसनं निट्ठापेसीति.

चूळगोपालकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. चूळसच्चकसुत्तवण्णना

३५३. हंसवट्टकच्छन्नेनाति हंसवट्टकपटिच्छन्नेन, हंसमण्डलाकारेनाति अत्थो.

वदन्ति एतेनाति वादो, मग्गो. किं वदन्ति? उत्तरं. वादानं सतानि वादसतानि. ‘‘निगण्ठो पञ्चवादसतानि, निगण्ठी पञ्चवादसतानी’’ति एवं निगण्ठोच निगण्ठी च पञ्च पञ्च वादसतानि उग्गहेत्वा विचरन्ता. किरियतो ते पुच्छिंसु, लिङ्गतो पन निगण्ठभावो ञातो. तेनाह ‘‘अहं वादं आरोपेस्सामी’’ति.

जग्गन्तो सम्मज्जनादिवसेन. दिवातरन्ति अतिदिवं. ‘‘कस्स पुच्छा, कस्स विस्सज्जनं होतू’’ति परिब्बाजिकाहि वुत्ते थेरो आह ‘‘पुच्छा नाम अम्हाकं पत्ता’’ति. पुच्छा वादानं पुब्बपक्खो, यस्मा तुम्हे वादपसुता वादाभिरता धजं पग्गय्ह विचरथ, तस्मा वादानं पुब्बपक्खो अम्हाकं पत्तो, एवं सन्तेपि तुम्हाकं मातुगामभावतो पुब्बपक्खं देमाति आह ‘‘तुम्हे पन मातुगामा नाम पठमं पुच्छथा’’ति. ता परिब्बाजिका एकेका अड्ढतेय्यसतवादमग्गं पुच्छन्तियो वादसहस्सं पुच्छिंसु. यथा निसितस्स खग्गस्स कुमुदनाळच्छेदने किमत्थि भारियं, एवं पटिसम्भिदाप्पत्तस्स सावकेसु पञ्ञवन्तानं अग्गभावे ठितस्स धम्मसेनापतिनो पुथुज्जनपरिकप्पितपञ्हविस्सज्जने किमत्थि भारियं. तेनाह ‘‘थेरो खग्गेना’’तिआदि. तत्थ निज्जटं निग्गण्ठिं कत्वाति यथा ता पुन तत्थ जटं गण्ठिं कातुं न विसहन्ति, तथा विजटेत्वा कथेसि. अयं थेरो चतुरङ्गसमन्नागते अन्धकारे सहस्सवट्टिकं दीपेन्तो विय अञ्ञेसं अविसये अन्धकारभूते पञ्हे पुच्छितमत्तेयेव विस्सज्जेसीति थेरस्स पञ्ञावेय्यत्तियं दिस्वा सयञ्च अन्तिमभविकताय कोहञ्ञे ठातुं असक्कोन्तियो ‘‘एत्तकमेव, भन्ते, मयं जानामा’’ति आहंसु. थेरस्स विसयन्ति थेरस्स पञ्ञाविसयं.

नेव अन्तं न कोटिं अद्दसंसूति एकन्ति वत्तब्बस्स बहुभावतो तस्सा पुच्छाय अत्थो एवमन्तो एवमवसानकोटीति न पस्सिंसु न जानिंसु. थेरो तासं अज्झासयं ओलोकेन्तो पब्बज्जारुचिं दिस्वा आह ‘‘इदानि किं करिस्सथा’’ति? उत्तरितरपञ्ञोति वादमग्गपरिचयेन मेधाविताय च यादिसा तासं पञ्ञा, ततो उत्तरितरपञ्ञो.

कथामग्गोति वादमग्गो. तस्मा तेहि तेहि परप्पवादादीहि भस्सं वादमग्गं पकारेहि वदेतीति भस्सप्पवादको. पण्डितवादोति अहं पण्डितो निपुणो बहुस्सुतोति एवंवादी. यं यं नक्खत्ताचारेन आदिसतीति नक्खत्तगतिया कालञाणेन ‘‘असुकदिवसे चन्दग्गाहो भविस्सति, सूरियग्गाहो भविस्सती’’तिआदिना यं यं आदेसं भणति. साधुलद्धिको ञाणसम्पत्तिया सुन्दरो. आरोपितोति पटिञ्ञाहेतुनिदस्सनादिदोसं उपरि आरोपितो वादो स्वारोपितो. दोसपदं आरोपेन्तेन वादिना परवादिम्हि अभिभुय्य तस्स धातुक्खोभोपि सिया, चित्तविक्खेपेन येन दोसो तेन सङ्कप्पितो सम्पवेधितोति. थूणन्ति सरीरं खोभितन्ति कत्वा. थूणन्ति हि लोहितपित्तसेम्हानं अधिवचनं सब्बङ्गसरीरधारणतो. अपिच थूणपदो नाम अत्थि कथामग्गो वादमग्गं गण्हन्तानं. सच्चको पन कोहञ्ञे ठत्वा अत्तनो वादप्पभेदवसेन परे विम्हापेन्तो ‘‘थूणं चेपाह’’न्तिआदिमाह. सावकानं विनयं नाम सिक्खापदं, तञ्च धम्मदेसना होतीति एसा एव चस्स अनुसासनीति विनयनादिमुखेन सम्मासम्बुद्धस्स मतं सासनं पुच्छन्तो सच्चको ‘‘कथं पन, भो, अस्सजी’’तिआदिमाह. अथस्स थेरो ‘‘लक्खणत्तयकथा नाम अनञ्ञसाधारणा बुद्धावेणिका धम्मदेसना, तत्र च मया अनिच्चकथाय समुट्ठापिताय तं असहन्तो सच्चको तुच्छमानेन पटपटायन्तो कुरुमानो लिच्छवी गहेत्वा भगवतो सन्तिकं आगमिस्सति, अथस्स भगवा वादं मद्दित्वा अनिच्चन्ति पतिट्ठपेन्तो धम्मं कथेस्सति, तदा भविस्सति विजहितवादो सम्मापटिपत्तिया पतिट्ठितो’’ति चिन्तेत्वा अनिच्चानत्तलक्खणपटिसंयुत्तं भगवतो अनुसासनं दस्सेन्तो ‘‘एवं, भो, अग्गिवेस्सना’’तिआदिमाह.

कस्मा पनेत्थ दुक्खलक्खणं अग्गहितन्ति आह ‘‘थेरो पना’’तिआदि. ‘‘उपारम्भस्स ओकासो होती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘मग्गफलानी’’तिआदि वुत्तं. तत्थ परियायेनाति सङ्खारदुक्खतापरियायेन. अयन्ति सच्चको. नयिदं तुम्हाकं सासनं नामाति यत्थ तुम्हे अवट्ठिता, इदं तुम्हाकं सब्बञ्ञुसासनं नाम न होति दुक्खतो अनिस्सरणत्ता, अथ खो महाआघातनं नामेतं, महादुक्खनिद्दिट्ठत्ता पन निरयुस्सदो नाम उस्सदनिरयो नाम, तस्मा नत्ति नाम तुम्हाकं सुखासा. उट्ठायुट्ठायाति उस्सुक्कं कत्वा, दुक्खमेव जीरापेन्ता सब्बसो दुक्खमेव अनुभवन्ता, आहिण्डथ विचरथाति. सब्बमिदं तस्स मिच्छापरिकप्पितमेव. कस्मा? दुक्खसच्चूपसञ्हितायेव हेत्थ निप्परियायकथा नाम. तस्स हि परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सति. मग्गफलानि सङ्खारभावेन ‘‘यदनिच्चं, तं दुक्ख’’न्ति परियायतो दुक्खं, न निप्परियायतो. तेनाह ‘‘तस्मा’’तिआदि. सोतुं अयुत्तं मिच्छावादत्ताति अधिप्पायो.

३५४. सह अत्थानुसासनं अगारन्ति सन्धागारं, राजकुलानं सन्थापनअगारन्तिपि सन्धागारं, तस्मिं सन्थागारेति अत्थो. एकस्मिं काले तादिसे काले राजकिच्चानं सन्थानमेत्थ विचारेन्तीति सन्धागारं, तस्मिं सन्थागारेतिपि अत्थो. पतिट्ठितन्ति ‘‘अनिच्चं अनत्ता’’ति च पटिञ्ञातं. इदानेव पिट्ठिं परिवत्तेन्तोति भगवतो नलाटं अनोलोकेत्वा विमुखभावं आपज्जन्तो. सुराघरेति सुरासम्पादकगेहे. पिट्ठकिलञ्जन्ति पिट्ठठपनकिळञ्जं. वालन्ति चङ्गवारं. साणसाटककरणत्थन्ति साणसाटकं करोन्ति एतेनाति साणसाटककरणं, सुत्तं, तदत्थं. साणवाका एतेसु सन्तीति साणवाका, साणदण्डा. ते गहेत्वा साणानं धोवनसदिसं कीळितजातं यथा ‘‘उद्दालपुप्फभञ्जिका, साणभञ्जिका’’ति च. किं सो भवमानोति कीदिसो हुत्वा सो भवमानो, किं होन्तो लोके अग्गपुग्गलस्स सम्मासम्बुद्धस्स वादारोपनं नाम ततो उत्तरितरसूरगुणो एव यक्खादिभावेन सो भवमानो अभिसम्भुणेय्य. अयं पन अप्पानुभावताय पिसाचरूपो किं एत्तकं कालं निद्दायन्तो अज्ज पबुज्झित्वा एवं वदतीति अधिप्पायो. तेनाह ‘‘किं यक्खो’’तिआदि.

३५५. महामज्झन्हिकसमयेति महति मज्झन्हिककाले, गगनमज्झे सूरियगतवेलाय. दिवापधानिका पधानानुयुञ्जका. वत्तं दस्सेत्वाति पच्छाभत्तं दिवाविहारूपगमनतो पुब्बे कातब्बवत्तं दस्सेत्वा पटिपज्जित्वा. भगवन्तं दस्सेन्तोति भगवति गारवबहुमानं विभावेन्तो उभो हत्थे कमलमकुलाकारे कत्वा उक्खिप्प भगवन्तं दस्सेन्तो.

तं सन्धायाति तं अपरिच्छिन्नगणनं सन्धाय एवं ‘‘महतिया लिच्छविपरिसाया’’ति वुत्तं. किं सीसेन भूमिं पहरन्तेनेव वन्दना कता होति? केराटिकाति सठा. मोचेन्ताति भिक्खादानतो मोचेन्ता. अवक्खित्तमत्तिकापिण्डो वियाति हेट्ठाखित्तमत्तिकापिण्डो विय. यत्थ कत्थचीति अत्तनो अनुरूपं वचनं असल्लपेन्तो यत्थ कत्थचि.

३५६. दिस्सति ‘‘इदं इमस्स फल’’न्ति अपदिस्सति एतेनाति देसो, कारणं, तदेव तस्स पवत्तिट्ठानताय ओकासोति आह ‘‘कञ्चिदेव देसन्ति कञ्चि ओकासं किञ्चि कारण’’न्ति. ओकासो ठानन्ति च कारणं वुच्चति ‘‘अट्ठानमेतं अनवकासो’’तिआदीसु (दी. नि. ३.१६१; म. नि. ३.१२८-१३१; अ. नि. १.२६८-२९५; विभ. ८०९). यदाकङ्खसीति न वदन्ति अनवसेसधम्मविसयत्ता पटिञ्ञाय. तुम्हन्ति तुम्हाकं. यक्ख…पे… परिब्बाजकानन्ति एत्थ ‘‘पुच्छावुसो, यदाकङ्खसी’’तिआदीनि (सं. नि. १.२४६; सु. नि. आळवकसुत्त) पुच्छावचनानि यथाक्कमं योजेतब्बानि.

ञत्वासयं लोकमिमं परञ्चाति इदं महासत्तो निरयं सग्गञ्च तेसं पच्चक्खतो दस्सेत्वा आह.

तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथाति यथा पकारेन सुकुसलो सब्बञ्ञू जानाति कथेति, तथा अहं कथेस्सामि. तस्स पन कारणं अकारणञ्च अविजानन्तो राजानं करोतु वा मा वा, अहं पन ते अक्खिस्सामीति आह ‘‘राजा च खो…पे… न वा’’ति.

कथितनियामेनेव कथेन्तोति तेपरिवट्टकथाय दुक्खलक्खणम्पेस कथेस्सति, इध पन अञ्ञथा सावकेन अस्सजिना कथितं, अञ्ञथा समणेन गोतमेनाति वचनोकासपरिहरणत्थं दुक्खलक्खणं अनामसित्वा थेरेन कथितनियामेनेव अनिच्चानत्तलक्खणमेव कथेन्तेन भगवता – ‘‘रूपं अनत्ता याव विञ्ञाणं अनत्ता’’ति वुत्ते सच्चको तं असम्पटिच्छन्तो उपमाय अत्थञापने उपमापमाणं यथा ‘‘गो विय गवयो’’ति अत्तानं उपमेय्यं कत्वा उपमापमाणेन पतिट्ठापेतुकामो आह ‘‘उपमा मं, भो गोतम, पटिभाती’’ति, उपमं ते करिस्सामि, उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्तीति अधिप्पायो. भगवा उपमासतेन, अञ्ञेन वापि पमाणेन तव अत्ता पतिट्ठापेतुं न लब्भा अत्तनो विय पमाणस्सपि अनुपलब्भनतोति आह ‘‘पटिभातु तं अग्गिवेस्सना’’ति. यथा हि अत्ता नाम कोचि परमत्थतो न उपलब्भति एकंसेन अनुपलद्धितो, एवस्स ञापकपुग्गलं पमाणम्पि न उपलब्भति. तेनाह ‘‘आहर तंउपमं विस्सत्थो’’ति, न तेन तव अत्तवादो पतिट्ठं लभतीति अधिप्पायो.

यं दिट्ठं कायिकं वा पुञ्ञापुञ्ञं पुरिसपुग्गले उपलब्भति, तेन विञ्ञायति रूपत्तायं पुरिसपुग्गलो, तथा यं दिट्ठं सुखदुक्खपटिसंवेदनं पुरिसपुग्गले उपलब्भति, यं दिट्ठं नीलादिसञ्जाननं, यं दिट्ठं रज्जनदुस्सनादि, यं दिट्ठं आरम्मणपटिविजाननं पुरिसपुग्गले उपलब्भति, तेन विञ्ञायति विञ्ञाणत्तायं पुरिसपुग्गलोति. एवं रूपादिलक्खणो अत्ता तत्थ तत्थ काये कल्याणपापकानं कम्मानं विपाकं सुखदुक्खं पटिसंवेदेति, एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा कम्मफलसम्बन्धो न युज्जेय्याति इममत्थं दस्सेन्तो ‘‘इमिना किं दीपेती’’तिआदिमाह. तत्थ तेति सत्ता. पतिट्ठायाति निस्साय. ‘‘रूपत्तायं पुरिसपुग्गलो’’तिआदिना रूपादिधम्मे ‘‘अत्ता’’ति वत्वा पुन ‘‘रूपे पतिट्ठाया’’तिआदिं वदन्तो अयं निगण्ठो अत्तनो वादं भिन्दति पतिट्ठानस्स, पतिट्ठायकस्स च अभेददीपनतो. रूपादयो वेदनादिसभावा अत्ता तन्निस्सयेन पुञ्ञादिकिरियासमुपलद्धितो इध यं निस्साय पुञ्ञादिकिरिया समुपलब्भति, ते रूपादयो सत्तसञ्ञिता अत्तसभावा दिट्ठा यथा तं देवतादीसु, ये पन सत्तसञ्ञिता ततो अञ्ञे असत्तसभावा दिट्ठा यथा तं कट्ठकलिङ्गरादीसूति एवं साधेतब्बं अत्थं सहेतुं कत्वा दस्सेन्तो निगण्ठो निदस्सनं आनेसीति आह ‘‘अतिविय सकारणं कत्वा उपमं आहरी’’ति. तस्स पन ‘‘बलकरणीया’’ति वुत्तपुरिसप्पयोगा विय बीजगामभूतगामापि सजीवा एवाति लद्धीति ते सदिसूदाहरणभावेन वुत्ताति दट्ठब्बं. सचे पन ये जीवस्स आधारणभावेन सहितेन पवत्तेतब्बभावेन सल्लक्खेतब्बा, ते सजीवाति इच्छिता, न केवलेन पवत्तेतब्बभावेन. एवं सति ‘‘बलकरणीया कम्मन्ता’’ति वदन्तेन विसदिसूदाहरणभावेन उपनीतन्ति दट्ठब्बं.

समत्थो नाम नत्थि अत्तवादभञ्जनस्स अनत्ततापतिट्ठापनस्स च सुगतावेणिकत्ता. यं पनेतरहि सासनिका यथासत्ति तदुभयं करोन्ति, तं बुद्धेहि दिन्ननये ठत्वा तेसं देसनानुसारतो. निवत्तेत्वाति नीहरित्वा, विसुं कत्वाति अत्थो. सकलं वेसालिन्ति सब्बवेसालिवासिनं जनं निस्सयूपचारेन निस्सितं वदति यथा ‘‘गामो आगतो’’ति. संवट्टित्वाति सम्पिण्डित्वा, एकज्झं गहेत्वाति अत्थो.

३५७. पतिट्ठपेत्वाति यथा तं वादं न अवजानाति, एवं पटिञ्ञं कारेत्वाति अत्थो. घाति-सद्दो हिंसनत्थो, ततो च सद्दविदू अरहत्थं ताय-सद्दं उप्पादेत्वा घातेतायन्ति रूपसिद्धिं इच्छन्तीति आह ‘‘घातारह’’न्ति. जापेतायन्तिआदीसुपि एसेव नयो. वत्तितुञ्च मरहतीति म-कारो पदसन्धिकरो. विसेसेत्वा दीपेतीति ‘‘वत्तति’’इच्चेव अवत्वा ‘‘वत्तितुञ्च मरहती’’ति दुतियेन पदेन भगवता वुत्तं विसेसेत्वा दीपेति.

पासादिकं अभिरूपन्ति अभिमतरूपसम्पन्नं सब्बावयवं. ततो एव सुसज्जितं सब्बकालं सुट्ठु सज्जिताकारमेव. एवंविधन्ति यादिसं सन्धाय वुत्तं, तं दस्सेति ‘‘दुब्बण्ण’’न्तिआदिना. इमस्मिं ठानेति ‘‘वत्तति ते तस्मिं रूपे वसो’’ति एतस्मिं कारणग्गहणे. कारणञ्हेतं भगवता गहितं ‘‘वत्तति…पे… मा अहोसी’’ति. तेनेतं दस्सेति रूपं अनत्ता अवसवत्तनतो, यञ्हि वसे न वत्तति, तं अनत्तकमेव दिट्ठं यथा तं सम्पत्ति. वादन्ति दोसं निग्गहं आरोपेस्सति. सत्तधा मुद्धा फलतीति सहधम्मिकसाकच्छाहि तथागते, पुच्छन्ते अब्याकरणेन विहेसाय कयिरमानत्ता ततिये वारे धम्मतावसेन विहेसकस्स सत्तधा मुद्धा फलति यथा तं सब्बञ्ञुपटिञ्ञाय भगवतो सम्मुखभावूपगमने. वजिरपाणि पन कस्मा ठितो होतीति? भगवा विय अनुकम्पमानो महन्तं भयानकं रूपं मापेत्वा तासेत्वा इमं दिट्ठिं विस्सज्जापेमीति तस्स पुरतो आकासे वजिरं आहरन्तो तिट्ठति, न मुद्धं फालेतुकामो. न हि भगवतो पुरतो कस्सचि अनत्थो नाम होति. यस्मा पन भगवा एकंसतो सहधम्मिकमेव पञ्हं पुच्छति, तस्मा अट्ठकथायं ‘‘पुच्छिते’’इच्चेव वुत्तं.

आदित्तन्ति दिप्पमानं. अक्खिनासादीनीति आदि-सद्देन एळकसीससदिसकेसमस्सुआदीनं सङ्गण्हाति. ‘‘दिट्ठिविस्सज्जापनत्थ’’न्ति वत्वा नयिदं यदिच्छावसेन आगमनं, अथ खो आदितो महाब्रह्मानं पुरतो कत्वा अत्तना कतपटिञ्ञावसेनाति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. न्ति वजिरपाणिं. तं सच्चकस्स पटिञ्ञाय परिवत्तनकारणं. अञ्ञेपि नु खोतिआदि सच्चकस्स वीमंसकभावदस्सनं. अवीमंसकेन हि तं दिस्वा महायक्खोति वदेय्य, तेनस्स असारुप्पं सिया, अयं पन अञ्ञेसं अभीतभावं उपधारेत्वा ‘‘अद्धामे यक्खं न पस्सन्ति, तस्मा मय्हमेव भयं उप्पन्न’’न्ति तीरेत्वा युत्तप्पत्तवसेन पटिपज्जि.

३५८. उपधारेत्वाति ब्याकातब्बमत्थं सल्लक्खेत्वा. एसेव नयोति सङ्खारविञ्ञाणेसुपि सञ्ञाय विय नयोति अत्थो. वुत्तविपरियायेनाति ‘‘अकुसला दुक्खा वेदना मा अहोसि, अकुसला दोमनस्ससम्पयुत्ता सञ्ञा मा अहोसी’’तिआदिना नयेन अत्थो वेदितब्बो. सप्पदट्ठविसन्ति सब्बसत्तानं सप्पदट्ठट्ठाने सरीरपदेसे पतितं विसं. अल्लीनोति संसिलिट्ठो. उपगतोति न अपगतो. अज्झोसितोति गिलित्वा परिनिट्ठपेत्वा ठितो. परितो जानेय्याति समन्ततो सब्बसो किञ्चिपि असेसेत्वा जानेय्य. परिक्खेपेत्वाति आयतिं अनुप्पत्तिधम्मतापादनवसेन सब्बसो खेपेत्वा. तथाभूतो चस्स खयवयं उपनेति नामाति आह ‘‘खयं वयं अनुप्पादं उपनेत्वा’’ति.

३५९. अत्तनो वादस्स असारभावतो, यथापरिकप्पितस्स वा सारस्स अभावतो अन्तोसारविरहितो रित्तो. विप्पकारन्ति दिट्ठिया सीलाचारस्स च वसेन विरूपतं सापराधतं सावज्जतं तेसं उपरि आरोपेत्वा. सिन्नपत्तोति तनुकपत्तो. विफारितन्ति विफाळितं.

असारकरुक्खपरिचितोति पलासादिअसाररुक्खकोट्टने कतपरिचयो. थद्धभावन्ति विपक्कभावं, तिक्खभावन्ति अत्थो. नत्थीति सदा नत्थीति न वत्तब्बं. परिसतीति चतुपरिसमज्झे . तथा हि ‘‘गण्ठिकं पटिमुञ्चित्वा पटिच्छन्नसरीरा’’ति वुत्तं. यन्तारुळ्हस्स वियाति ब्याकरणत्थं वायमयन्तं आरुळ्हस्स विय.

३६०. दिट्ठिविसूकानीति दिट्ठिकिञ्चकानि. दिट्ठिसञ्चरितानीति दिट्ठिताळनानि. दिट्ठिविप्फन्दितानीति दिट्ठिइञ्जितानि. तेसं अधिप्पायं ञत्वाति तेसं लिच्छविकुमारानं इञ्जितेनेव अज्झासयं जानित्वा. तेनाह ‘‘इमे’’तिआदि.

३६१. यस्मिं अधिगते पुग्गलो सत्थुसासने विसारदो होति परेहि असंहारियो, तं ञाणं विसारदस्स भावोति कत्वा वेसारज्जन्ति आह ‘‘वेसारज्जप्पत्तोति ञाणप्पत्तो’’ति. ततो एवमस्स न परो पच्चेतब्बो एतस्स अत्थीति अपरप्पच्चयो. न परो पत्तियो सद्दहातब्बो एतस्स अत्थीति अपरप्पत्तियो. कामं सच्चको सेक्खभूमि असेक्खभूमीति इदं सासनवोहारं न जानाति. पस्सतीति पन दस्सनकिरियाय विप्पकतभावस्स वुत्तत्ता ‘‘न एत्तावता भिक्खुकिच्चं परियोसित’’न्ति अञ्ञासि, तस्मा पुन ‘‘कित्तावता पना’’ति पुच्छं आरभि. तेन वुत्तं ‘‘पस्सतीति वुत्तत्ता’’तिआदि.

यथाभूतं पस्सतीति दस्सनं, विसिट्ठट्ठेन अनुत्तरियं, दस्सनमेव अनुत्तरियन्ति दस्सनानुत्तरियं, दस्सनेसु वा अनुत्तरियं दस्सनानुत्तरियं. लोकियपञ्ञाति चेत्थ विपस्सनापञ्ञा वेदितब्बा. सा हि सब्बलोकियपञ्ञाहि विसिट्ठट्ठेन ‘‘अनुत्तरा’’ति वुत्ता. लोकियपटिपदानुत्तरियेसुपि एसेव नयो. इदानि निप्परियायतोव तिविधम्पि अनुत्तरियं दस्सेतुं ‘‘सुद्धलोकुत्तरमेवा’’तिआदि वुत्तं. सतिपि सब्बेसम्पि लोकुत्तरधम्मानं अनुत्तरभावे उक्कट्ठनिद्देसेन अग्गमग्गपञ्ञा ततो उत्तरितरस्स अभावतो दस्सनानुत्तरियं. तेनाह ‘‘अरहत्तमग्गसम्मादिट्ठी’’ति. सेसानि मग्गङ्गानीति सेसानि अरहत्तमग्गङ्गानि. तानि हि मत्थकप्पत्तानि निब्बानगामिनी पटिपदाति. अग्गफलविमुत्तीति अग्गमग्गस्स फलविमुत्ति अरहत्तफलं. खीणासवस्साति सब्बसो खीयमानासवस्स. निब्बानदस्सनन्ति अग्गमग्गसम्मादिट्ठिया सच्छिकिरियाभिसमयमाह. तत्थ मग्गङ्गानीति अट्ठ मग्गङ्गानि. चतुसच्चन्तोगधत्ता सब्बस्स ञेय्यधम्मस्स ‘‘चत्तारि सच्चानि बुद्धो’’ति वुत्तं. सच्चानुगतसम्मोहविद्धंसनेनेव हि भगवतो सब्बसो ञेय्यावरणप्पहानं. निब्बिसेवनोति निरुद्धकिलेसविसेवनो.

३६२. धंसीति अनुद्धंसनसीला. अनुपहतन्ति अविक्खित्तं. सकलन्ति अनूनं. कायङ्गन्ति कायमेव अङ्गन्ति वदन्ति, कायसङ्खातं अङ्गं सीसादिअवयवन्ति अत्थो. तथा ‘‘होतु, साधू’’ति एवमिदं वाचाय अवयवो वाचङ्गन्ति.

३६३. आहरन्तीति अभिहरन्ति. पुञ्ञन्ति पुञ्ञफलसङ्खातो आनुभावो. पुञ्ञफलम्पि हि उत्तरपदलोपेन ‘‘पुञ्ञ’’न्ति वुच्चति – ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०). तेनाह ‘‘आयतिं विपाकक्खन्धा’’ति. पुञ्ञमहीति महति पुञ्ञफलविभूति सेतच्छत्तमकुटचामरादि. तेन वुत्तं ‘‘विपाकक्खन्धानंयेव परिवारो’’ति. लिच्छवीहि पेसितेन खादनीयभोजनीयेन समणो गोतमो ससावकसङ्घो मया परिविसितो, तस्मा लिच्छवीनमेव तं पुञ्ञं होतीति. तेनाह ‘‘तं दायकानं सुखाय होतू’’ति. यस्मा पन भगवतो भिक्खुसङ्घस्स च सच्चकेन दानं दिन्नं, न लिच्छवीहि, तस्मा भगवा सच्चकस्स सतिं परिवत्तेन्तो ‘‘यं खो’’तिआदिमाह. तेन वुत्तं ‘‘इति भगवा’’तिआदि. निगण्ठस्स मतेन विनायेवाति सच्चकस्स चित्तेन विना एव तस्स दक्खिणं खेत्तगतं कत्वा दस्सेति. तेनाह ‘‘अत्तनो दिन्नं दक्खिणं…पे… निय्यातेसी’’ति.

चूळसच्चकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. महासच्चकसुत्तवण्णना

३६४. एकंसमयं भगवा वेसालियं विहरतीति इमिना तदा भगवतो वेसालियं निवासपरिच्छिन्नो पुब्बण्हादिभेदो सब्बो समयो साधारणतो गहितो, तथा तेन खो पन समयेनाति च इमिना. पुब्बण्हसमयन्ति पन इमिना तब्बिसेसो, यो भिक्खाचारत्थाय पच्चवेक्खणकालो. अट्ठकथायं पन ‘‘तीहि पदेहि एकोव समयो वुत्तो’’ति वुत्तं विसेसस्स सामञ्ञन्तोगधत्ता. मुखधोवनस्स पुब्बकालकिरियाभावसामञ्ञतो वुत्तं ‘‘मुखं धोवित्वा’’ति. मुखं धोवित्वा एव हि वासधुरो चे, वेलं सल्लक्खेत्वा यथाचिण्णं भावनानुयोगं, गन्थधुरो चे, गन्थपरिचये कतिपये निसज्जवारे अनुयुञ्जित्वा पत्तचीवरं आदाय वितक्कमाळं उपगच्छति.

कारणं युत्तं, अनुच्छविकन्ति अत्थो. पुब्बे यथाचिन्तितं पञ्हं अपुच्छित्वा अञ्ञं पुच्छन्तो मग्गं ठपेत्वा उम्मग्गतो परिवत्तेन्तो विय होतीति आह ‘‘पस्सेन ताव परिहरन्तो’’ति.

३६५. ऊरुक्खम्भोपि नाम भविस्सतीति एत्थ नाम-सद्दो विम्हयत्थोति कत्वा वुत्तं ‘‘विम्हयत्थवसेना’’तिआदि. ‘‘अन्धो नाम पब्बतं अभिरुहिस्सती’’तिआदीसु विय विम्हयवाचीसद्दयोगेन हि ‘‘भविस्सती’’ति अनागतवचनं. कायन्वयन्ति कायानुगतं. ‘‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’तिआदिना (दी. नि. २.३७९; म. नि. १.११२; म. नि. ३.१५४) कायस्स असुभानिच्चादिताय अनुपस्सना कायभावनाति आह ‘‘कायभावनाति पन विपस्सना वुच्चती’’ति. अनागतरूपन्ति अभीते अत्थे अनागतसद्दारोपनं अनागतप्पयोगो न समेति. अत्थोपीति ‘‘ऊरुक्खम्भोपि नाम भविस्सती’’ति वुत्तअत्थोपि न समेति. अयन्ति अत्तकिलमथानुयोगो. तेसन्ति निगण्ठानं.

३६६. अत्तनो अधिप्पेतकायभावनं वित्थारेन्तो वित्थारतो दस्सेन्तो ये तं अनुयुत्ता, ते नामगोत्ततो विभावेन्तो ‘‘नन्दो वच्छो’’तिआदिमाह. किलिट्ठतपानन्ति कायस्स किलेसनतपानं पुग्गलानं. जातमेदन्ति मेदभावापत्तिवसेन उप्पन्नमेदं. पुरिमं पहायाति कालपरिच्छेदेन अनाहारअप्पाहारतादिवसेन कायस्स अपचिननं खेदनं परिच्चजित्वा. कायभावनापन न पञ्ञायतीति नियमं परमत्थतो कायभावनापि तव ञाणेन न ञायति, सेसतोपि न दिस्सति.

३६७. इमस्मिं पन ठानेति ‘‘कायभावनम्पि खो त्वं, अग्गिवेस्सन, न अञ्ञासि, कुतो पन त्वं चित्तभावनं जानिस्ससी’’ति इमस्मिं ठाने. तथा ‘‘यो त्वं एवं ओळारिकं दुब्बलं कायभावनं न जानासि, सो त्वं कुतो सन्तसुखुमं चित्तभावनं जानिस्ससी’’ति एतस्मिं अत्थवण्णनाठाने. अबुद्धवचनं नामेतं पदन्ति कायभावनासञ्ञितविपस्सनातो चित्तभावना सन्ता, विपस्सना पन पादकज्झानतो ओळारिका चेव दुब्बला चाति अयञ्च एतस्स पदस्स अत्थो. ‘‘अबुद्धवचनं नामेतं वचनं सिया’’ति वत्वा थेरो पक्कमितुं आरभति. अथ नं महासीवत्थेरो ‘‘विपस्सना नामेसा न आदितो सुब्रूहिता बलवती तिक्खा विसदा होति, तस्मा तरुणवसेनायमत्थो वेदितब्बो’’ति दस्सेन्तो ‘‘दिस्सति, भिक्खवे’’ति सुत्तपदं (सं. नि. २.६२) आहरि. तत्थ आदानन्ति पटिसन्धि. निक्खेपनन्ति चुति. ओळारिकन्ति अरूपधम्मेहि दुट्ठुल्लभावत्ता ओळारिकं. कायन्ति चतुसन्ततिरूपसमूहभूतं कायं. ओळारिकन्ति भावनपुंसकनिद्देसो, ओळारिकाकारेनाति अत्थो. तेनेव वुत्तं ‘‘आदानम्पि निक्खेपनम्पी’’ति.

३६८. सुखसारागेन समन्नागतोति सुखवेदनाय बलवतररागेन समङ्गीभूतो. पट्ठाने पटिसिद्धा अवचनेनेव. तस्माति सुखे ठिते एव दुक्खस्सानुप्पज्जनतो. एवं वुत्तन्ति ‘‘सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदना’’ति एवं वुत्तं, न अनन्तराव उप्पज्जनतो. खेपेत्वाति कुसलानि खेपेत्वा. गण्हित्वा अत्तनो एव ओकासं गहेत्वा. उभतोपक्खं हुत्वाति ‘‘कदाचि सुखवेदना, कदाचि दुक्खवेदना’’ति पक्खद्वयवसेनपि वेदना चित्तस्स परियादाय होति यथाक्कमं अभावितकायस्स अभावितचित्तस्स.

३६९. विपस्सना च सुखस्स पच्चनीकाति सुक्खविपस्सकस्सआदिकम्मिकस्स महाभूतपरिग्गहादिकाले बहि चित्तचारं निसेधेत्वा कम्मट्ठाने एव सतिं संहरन्तस्स अलद्धस्सादं कायसुखं न विन्दति, सम्बाधे वजे सन्निरुद्धो गोगणो विय विहञ्ञति विप्फन्दति, अच्चासन्नहेतुकञ्च सरीरे दुक्खं उप्पज्जतेव. तेन वुत्तं ‘‘दुक्खस्स आसन्ना’’ति. तेनाह ‘‘विपस्सनं पट्ठपेत्वा’’तिआदि. अद्धाने गच्छन्ते गच्छन्तेति महाभूतपरिग्गहादिवसेन काले गच्छन्ते. तत्थ तत्थाति तस्मिं तस्मिं सरीरपदेसे. दुक्खं दूरापगतं होति समापत्तिबलेन विक्खम्भितत्ता अप्पनाभावतो. अनप्पकं विपुलं. सुखन्ति झानसुखं . ओक्कमतीति झानसमुट्ठानपणीतरूपवसेन रूपकायं अनुपविसति, नामकायोक्कमने वत्तब्बमेव नत्थि. कायपस्सद्धिकम्मिकस्सपि सम्मसनभावना पट्ठपेत्वा निसिन्नस्स कस्सचि आदितोव कायकिलमथचित्तुपघातापि सम्भवन्ति, समाधिस्स पन अपच्चनीकत्ता सिनिद्धभावतो च न सुक्खविपस्सना विय सुखस्स विपच्चनीको, अनुक्कमेन च दुक्खं विक्खम्भेतीति आह ‘‘यथा समाधी’’ति. यथा समाधि, विपस्सनाय पनेतं नत्थीति आह ‘‘न च तथा विपस्सना’’ति. तेन वुत्तन्ति यस्मा विपस्सना सुखस्स पच्चनीका, सा च कायभावना, तेन वुत्तं ‘‘उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्सा’’ति. तथा यस्मा समाधि दुक्खस्स पच्चनीको, सो च चित्तभावना, तेन वुत्तं ‘‘उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्सा’’ति योजना.

३७०. गुणे घट्टेत्वाति अपदेसेन विना समीपमेव नेत्वा. तं वत मम चित्तं उप्पन्ना सुखा वेदना परियादाय ठस्सतीति नेतं ठानं विज्जतीति योजना.

३७१. किं न भविस्सति, सुखापि दुक्खापि वेदना यथापच्चयं उप्पज्जतेवाति अत्थो. तमत्थन्ति सुखदुक्खवेदनानं उप्पत्तिया अत्तनो चित्तस्स अनभिभवनीयतासङ्खातं अत्थं. तत्थ ताव पासरासिसुत्ते बोधिपल्लङ्के निसज्जा ‘‘तत्थेव निसीदि’’न्ति वुत्ता. इध महासच्चकसुत्ते दुक्करकारिकाय दुक्करचरणे निसज्जा ‘‘तत्थेव निसीदि’’न्ति वुत्ता.

३७४. छन्दकरणवसेनाति तण्हायनवसेनाति अत्थो. सिनेहकरणवसेनाति सिनेहनवसेन. मुच्छाकरणवसेनाति मोहनवसेन पमादापादनेन. विपासाकरणवसेनाति पातुकम्यतावसेन. अनुदहनवसेनाति रागग्गिना अनुदहनवसेन. लोकुत्तरमग्गवेवचनमेव वट्टनिस्सरणस्स अधिप्पेतत्ता.

अल्लग्गहणेन किलेसानं असमुच्छिन्नभावं दस्सेति, सस्नेहग्गहणेन अविक्खम्भितभावं, उदके पक्खित्तभावग्गहणेन समुदाचारावत्थं, उदुम्बरकट्ठग्गहणेन अत्तभावस्स असारकत्तं. इमिनाव नयेनाति ‘‘अल्लं उदुम्बरकट्ठ’’न्तिआदिना वुत्तनयेन. सपुत्तभरियपब्बज्जायाति पुत्तभरियेहि सद्धिं कतपरिब्बाजकपब्बज्जावसेन वेदितब्बा. कुटीचकबहूदकहंस-परमहंसादिभेदा ब्राह्मणपब्बज्जा.

३७६. कुतोपि इमस्स आपोसिनेहो नत्थीति कोळापं. तेनाह ‘‘छिन्नसिनेहं निराप’’न्ति. कोळन्ति वा सुक्खकलिङ्गरं वुच्चति, कोळं कोळभावं आपन्नन्ति कोळापं. पटिपन्नस्स उपक्कममहत्तनिस्सितता पकतिया किलेसेहि अनभिभूतताय. अतिन्तता पटिपक्खभावनाय. तथा हि सुक्खकोळापभावो, आरका उदका थले निक्खित्तभावो च निदस्सितो. ओपक्कमिकाहीति किलेसअतिनिग्गण्हनुपक्कमप्पभवाहि. वेदनाहीति पटिपत्तिवेदनाहि. दुक्खा पटिपदा हि इधाधिप्पेता.

३७७. किं पन न समत्थो, यतो एवं परेहि चिन्तितुम्पि असक्कुणेय्यं दुक्करचरियं छब्बस्सानि अकासीति अधिप्पायो. कत्वापि अकत्वापि समत्थोव कारणस्स निप्फन्नत्ता. ‘‘यथापि सब्बेसम्पि खो बोधिसत्तानं चरिमभवे अन्तमसो सत्ताहमत्तम्पि धम्मतावसेन दुक्करचरिया होतियेव, एवं भगवा समत्थो दुक्करचरियं कातुं, एवञ्च नं अकासि, न पन ताय बुद्धो जातो, अथ खो मज्झिमाय एव पटिपत्तिया’’ति तस्सा ब्यतिरेकमुखेन सदेवकस्स लोकस्स बोधाय अमग्गभावदीपनत्थं, इमस्स पन भगवतो कम्मविपाकवसेन छब्बस्सानि दुक्करचरिया अहोसि. वुत्तञ्हेतं –

‘‘अवचाहं जोतिपालो, कस्सपं सुगतं तदा;

कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.

तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;

छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं.

नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमं;

कुमग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो’’ति.

दुक्करचरियाय बोधाय अमग्गभावदस्सनत्थं दुक्करचरियं अकासीति केचि. अथ वा लोकनाथस्स अत्तनो परक्कमसम्पत्तिदस्सनत्थाय दुक्करचरिया. पणीताधिमुत्तिया हि परमुक्कंसगतभावतो अभिनीहारानुरूपं सम्बोधियं तिब्बछन्दताय सिखाप्पत्तिया तदत्थं ईदिसम्पि नाम दुक्करचरियं अकासीति लोके अत्तनो वीरियानुभावं विभावेतुं – ‘‘सो च मे पच्छा पीतिसोमनस्सावहो भविस्सती’’ति लोकनाथो दुक्करचरियं अकासि. तेनाह ‘‘सदेवकस्स लोकस्सा’’तिआदि. तत्थ वीरियनिम्मथनगुणोति वीरियस्स संवड्ढनसम्पादनगुणो. यथावुत्तमत्थं उपमाय विभावेतुं ‘‘पासादे’’तिआदि वुत्तं. सङ्गामे द्वे तयो सम्पहारेति द्विक्खत्तुं तिक्खत्तुं वा परसेनाय पहारपयोगे. पधानवीरियन्ति सम्मप्पधानेहि आसेवनवीरियं, सब्बं वा पुब्बभागवीरियं.

अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो. तेनाह ‘‘उपरिदन्त’’न्ति. सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति. कुसलचित्तेनाति बलवसम्मासङ्कप्पयुत्तेन कुसलचित्तेन. अकुसलचित्तन्ति कामवितक्कादिसहितं अकुसलचित्तं. अकुसलचित्तस्स पवत्तितुं अप्पदानं निग्गहो. तंतंपटिक्खेपवसेन विनोदनं अभिनिप्पीळनं. वीरियतापेन विक्खम्भनं अभिसन्तापनं. सदरथोति सपरिळाहो. पधानेनाति पदहनेन, कायस्स किलमथुप्पादकेन वीरियेनाति अत्थो. विद्धस्साति तुदस्स. सतोति समानस्स.

३७८. सीसवेठनन्ति सीसं रज्जुया बन्धित्वा दण्डकेन परिवत्तकवेठनं. अरहन्तो नाम एवरूपा होन्तीति इमिना यथायं, एवं विसञ्ञीभूतापि हुत्वा विहरन्तीति दस्सेति. तेनाह ‘‘मतकसदिसा’’ति, वेदनाप्पत्ता विय होन्तीति अत्थो. सुपिनप्पटिग्गहणतो पट्ठायाति पटिसन्धिग्गहणे सेतवारणसुपिनं पस्सित्वा ब्राह्मणेहि ब्याकतकालतो पट्ठाय.

३७९. धम्मसरीरस्स अरोगभावेन साधूति मरिसनियोति मारिसो, पियायनवचनमेतं. तेनाह ‘‘सम्पियायमाना’’तिआदि. अजज्जितन्ति एवं अभुञ्जितं भकारस्स जकारादेसं कत्वा. तेनाह ‘‘अभोजन’’न्ति. एवं मा करित्थाति ‘‘लोमकूपेहि अज्झोहारेस्साम अनुप्पवेसेस्सामा’’ति यथा तुम्हेहि वुत्तं, एवं मा करित्थ. कस्मा? यापेस्सामहन्ति अहञ्च यावदत्थं आहारमत्तं भुञ्जन्तो यथा यापेस्सामि, एवं आहारं पटिसेविस्सामि.

३८०-८१. एताव परमन्ति एत्तकं परमं, न इतो परं ओपक्कमिकदुक्खवेदनावेदियनं अत्थीति अत्थो. रञ्ञो गहेतब्बनङ्गलतो अञ्ञानि सन्धाय ‘‘एकेन ऊन’’न्ति वुत्तं. तं सुवण्णपरिक्खतं, इतरानि रजतपरिक्खतानि. तेनाह ‘‘अमच्चा एकेनूनअट्ठसतरजतनङ्गलानी’’ति. आळारुदकसमागमे लद्धज्झानानि वट्टपादकानि, आनापानसमाधि पन कायगतासतिपरियापन्नत्ता सब्बेसञ्च बोधिसत्तानं विपस्सनापादकत्ता ‘‘बोधाय मग्गो’’ति वुत्तो. बुज्झनत्थायाति चतुन्नं अरियसच्चानं, सब्बस्सेव वा ञेय्यधम्मस्स अभिसम्बुज्झनाय . सतिया अनुस्सरणकविञ्ञाणं सतानुसारिविञ्ञाणं. कस्सा पन सतियाति तं दस्सेतुं ‘‘नयिद’’न्तिआदि वुत्तं.

३८२. पच्चुपट्ठिताति तंतंवत्तकरणवसेन पतिउपट्ठिता उपट्ठायका. तेनाह ‘‘पण्णसाला’’तिआदि. पच्चयबाहुल्लिकोति पच्चयानं बाहुल्लाय पटिपन्नो. आवत्तोति पुब्बे पच्चयगेधप्पहानाय पटिपन्नो, इदानि ततो पटिनिवत्तो. तेनाह ‘‘रसगिद्धो…पे… आवत्तो’’ति. धम्मनियामेनाति धम्मताय. तमेव धम्मतं दस्सेतुं ‘‘बोधिसत्तस्सा’’तिआदिमाह. बाराणसिमेव तत्थापि च सब्बबुद्धानं अविजहितधम्मचक्कपवत्तनट्ठानमेव अगमंसु. पञ्चवग्गिया किर विसाखमासस्स अद्धमासियं गता. तेनाह ‘‘तेसु गतेसु अड्ढमासं कायविवेकं लभित्वा’’ति.

३८७. ‘‘अद्धाभोतो गोतमस्स सावकाचित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावन’’न्ति इमं सन्धायाह ‘‘एकं पञ्हं पुच्छि’’न्ति. इमं धम्मदेसनन्ति ‘‘अभिजानामि खो पनाह’’न्तिआदिकं धम्मदेसनं. असल्लीनो तण्हादिट्ठिकिलेसानं समुच्छिन्नत्ता तेहि सब्बसो न लित्तो. अनुपलित्तोति तस्सेव वेवचनं तण्हानन्दिया अभावेन. गोचरज्झत्तमेवाति गोचरज्झत्तसञ्ञिते फलसमापत्तिया आरम्मणे, निब्बानेति अत्थो. यं सन्धाय पाळियं ‘‘पुरिमस्मिं समाधिनिमित्ते’’ति वुत्तं सन्निसीदापेमीति फलसमापत्तिसमाधिना अच्चन्तसमादानवसेन चित्तं सम्मदेव निसीदापेमि. पुब्बाभोगेनाति समापज्जनतो पुब्बे पवत्तआभोगेन. परिच्छिन्दित्वाति समापज्जनक्खणं परिच्छिन्दित्वा. तेनाह ‘‘साधुकार…पे… अविच्छिन्नेयेवा’’ति. एवमस्स परिच्छिन्नकालसमापज्जनं यथापरिच्छिन्नकालं वुट्ठानञ्च बुद्धानं न भारियं वसीभावस्स तथासुप्पगुणभावतोति दस्सेन्तो आह ‘‘बुद्धानं ही’’तिआदि. धम्मसम्पटिग्गाहकानं अस्सासवारे वा. तदा हि देसियमानं धम्मं उपधारेतुं न सक्कोन्ति, तस्मा तस्मिं खणे देसितदेसना निरत्थका सिया. न हि बुद्धानं निरत्थका किरिया अत्थि.

ओकप्पनीयमेतन्ति ‘‘तस्सा एव कथाया’’तिआदिना वुत्तं अतिविय अच्छरियगतं अट्ठुप्पत्तिं सुत्वा ईदिसी पटिपत्ति सम्मासम्बुद्धस्सेव होतीति उपवादवसेन वदति, न सभावेन. तेनाह ‘‘सत्थरि पसादमत्तम्पि न उप्पन्न’’न्ति. कायदरथोति पच्चयविसेसवसेन रूपकायस्स परिस्समाकारो. उपादिन्नकेति इन्द्रियबद्धे. अनुपादिन्नकेति अनिन्द्रियबद्धे. विकसन्ति सूरियरस्मिसम्फस्सेन. तदभावेन मकुलानि होन्ति. केसञ्चि तिन्तिनिकादिरुक्खानं . पतिलीयन्ति निस्सयरूपधम्मअविप्फारिकताय. अरूपधम्मताय पञ्चविञ्ञाणानञ्चेव किरियामयविञ्ञाणानञ्च अप्पवत्तिसञ्ञिता अविप्फारिकता होति, यत्थ निद्दासमञ्ञा. तेनाह ‘‘दरथवसेन भवङ्गसोतञ्च इध निद्दाति अधिप्पेत’’न्ति. तत्थ दरथवसेनाति दरथवसेनेव, न थिनमिद्धवसेनाति अवधारणं अवधारणफलञ्च निद्धारेतब्बं. तं सन्धायाति कायस्स दरथसङ्खातसरीरगिलानहेतुकं निद्दं सन्धाय. सरीरगिलानञ्च भगवतो नत्थीति न सक्का वत्तुं ‘‘पिट्ठि मे आगिलायती’’ति (दी. नि. ३.३००; म. नि. २.२२; चूळव. ३४५) वचनतो. सम्मोहविहारस्मिन्ति पच्चत्ते एतं भुम्मवचनन्ति आह ‘‘सम्मोहविहारोति वदन्ती’’ति, सम्मोहविहारस्मिं वा परियापन्नं एतं वदन्ति, यदिदं दिवा निद्दोक्कमनन्ति योजना.

३८९. उपनीतेहीति दोसमग्गं निन्दापथं उपनीतेहि. अभिनन्दित्वाति सम्पियायित्वा. तेनाह ‘‘चित्तेन सम्पटिच्छन्तो’’ति. अनुमोदित्वाति ‘‘साधु साधू’’ति देसनाय थोमनवसेन अनुमोदित्वा. तेनाह ‘‘वाचायपि पसंसन्तो’’ति. सम्पत्ते कालेति पब्बज्जायोग्गे काले अनुप्पत्ते.

गणं विनोदेत्वाति गणं अपनेत्वा गणपलिबोधं छिन्दित्वा. पपञ्चन्ति अवसेसकिलेसं. ‘‘पुञ्ञवा राजपूजितो’’ति वुत्तमत्थं विवरितुं ‘‘तस्मिञ्हि काले’’तिआदि वुत्तं. छन्दवासहरणेन उपोसथकम्मं करोन्तो.

सकलं रत्तिं बुद्धगुणानंयेव कथितत्ता थेरस्स ञाणं देसनाविभवञ्च विभावेन्तो आह ‘‘एत्तकाव, भन्ते, बुद्धगुणा’’ति. इमाय, भन्ते, तुम्हाकं धम्मकथाय अनवसेसतो बुद्धगुणा कथिता विय जायन्ति, एवं सन्तेपि अनन्तापरिमेय्याव ते, किं इतो परेपि विज्जन्तेवाति थेरं तत्थ सीहनादं नदापेतुकामो आह ‘‘उदाहु अञ्ञेपि अत्थी’’तिआदि. रज्जस्स पदेसिकत्ता, यथावुत्तसुभासितस्स च अनग्घत्ता वुत्तं ‘‘अयं मे दुग्गतपण्णाकारो’’ति. तियोजनसतिकन्ति इदं परिक्खेपवसेन वुत्तं, तञ्च खो मनुस्सानं परिभोगवसेनाति दट्ठब्बं.

महासच्चकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. चूळतण्हासङ्खयसुत्तवण्णना

३९०. तत्राति तस्मिं पुब्बाराममिगारमातुपासादानं अत्थविभावने अयं इदानि वुच्चमाना अनुपुब्बी कथा. मणीनन्ति एत्थ पदुमरागमणीनं अधिप्पेतत्ता आह ‘‘अञ्ञेहि चा’’ति. तेन इन्दनीलादिमणीनं सङ्गहो दट्ठब्बो. नीलपीतलोहितोदातमञ्जिट्ठपभस्सरकबरवण्णवसेन सत्तवण्णेहि.

तण्हा सब्बसो खीयन्ति एत्थाति तण्हासङ्खयो (अ. नि. टी. ३.७.६१), तस्मिं. तण्हासङ्खयेति च विसये इदं भुम्मन्ति आह ‘‘तं आरम्मणं कत्वा’’ति. विमुत्तचित्ततायाति सब्बसंकिलेसेहि विमुत्तचित्तताय. अपरभागपटिपदा नाम अरियसच्चाभिसमयो, सा सासनचारिगोचरा पच्चत्तं वेदितब्बतोति आह ‘‘पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छती’’ति. अकुप्पधम्मताय खयवयसङ्खातं अन्तं अतीताति अच्चन्ता, सो एव अपरिहानसभावत्ता अच्चन्ता निट्ठा एतस्साति अच्चन्तनिट्ठो. तेनाह ‘‘एकन्तनिट्ठो सततनिट्ठोति अत्थो’’ति. न हि पटिविद्धस्स लोकुत्तरधम्मस्स दस्सनं कुप्पनं नाम अत्थि. अच्चन्तमेव चतूहि योगेहि खेमो एतस्स अत्थीति अच्चन्तयोगक्खेमी. मग्गब्रह्मचरियस्स वुसितत्ता, तस्स च अपरिहानसभावत्ता अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी. तेनाह ‘‘निच्चब्रह्मचारीति अत्थो’’ति. परियोसानन्ति ब्रह्मचरियस्स परियोसानं.

वेगायतीति तुरितायति. सल्लक्खेसीति चिन्तेसि, अत्तना यथा सुताय सत्थु देसनाय अनुस्सरणवसेन उपधारेसि. अनुग्गण्हित्वावाति अत्थविनिच्छयवसेन अनुग्गहेत्वा एव. छसु द्वारेसु नियुत्ताति छद्वारिका, तेहि.

पञ्चक्खन्धाति पञ्चुपादानक्खन्धा. सक्कायसब्बञ्हि सन्धाय इध ‘‘सब्बे धम्मा’’ति वुत्तं विपस्सनाविसयस्स अधिप्पेतत्ता, तस्मा आयतनधातुयोपि तग्गतिका एव दट्ठब्बा. तेनाह भगवा ‘‘नालं अभिनिवेसाया’’ति. न युत्ता अभिनिवेसाय ‘‘एतं मम, एसो मे अत्ता’’ति अज्झोसानाय. ‘‘अलमेव निब्बिन्दितुं अलं विरज्जितु’’न्तिआदीसु (दी. नि. २.२७२; सं. नि. २.१२४-१२५, १२८, १३४, १४३) विय अलं-सद्दो युत्तत्थोपि होतीति आह ‘‘न युत्ता’’ति. सम्पज्जन्तीति भवन्ति. यदिपि ‘‘ततिया, चतुत्थी’’ति इदं विसुद्धिद्वयं अभिञ्ञापञ्ञा, तस्सा पन सप्पच्चयनामरूपदस्सनभावतो, सति च पच्चयपरिग्गहे सप्पच्चयत्ता (नामरूपस्स अनिच्चता, अनिच्चं दुक्खं, दुक्खञ्च अनत्ताति अत्थतो) लक्खणत्तयं सुपाकटमेव होतीति आह ‘‘अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाती’’ति. तथेव तीरणपरिञ्ञायाति इमिना अनिच्चादिभावेन नालं अभिनिवेसायाति नामरूपस्स उपसंहरति, न अभिञ्ञापञ्ञानं सम्भारधम्मानं. पुरिमाय हि अत्थतो आपन्नलक्खणत्तयं गण्हाति सलक्खणसल्लक्खणपरत्ता तस्सा, दुतियाय सरूपतो तस्सा लक्खणत्तयारोपनवसेन सम्मसनभावतो. एकचित्तक्खणिकताय अभिनिपातमत्तताय च अप्पमत्तकम्पि. रूपपरिग्गहस्स ओळारिकभावतो अरूपपरिग्गहं दस्सेति. दस्सेन्तो च वेदनाय आसन्नभावतो, विसेसतो सुखसारागिताय, भवस्सादगधितमानसताय च सक्कस्स वेदनावसेन निब्बत्तेत्वा दस्सेति.

उप्पादवयट्ठेनाति उदयब्बयसभावेन उप्पज्जित्वा निरुज्झनेन. अनिच्चाति अद्धु वा. अनिच्चलक्खणं अनिच्चता उदयवयता. तस्माति यस्मा पञ्चन्नं खन्धानं खयतो वयतो दस्सनञाणं अनिच्चानुपस्सना, तंसमङ्गी च पुग्गलो अनिच्चानुपस्सी , तस्मा. खयविरागोति खयसङ्खातो विरागो सङ्खारानं पलुज्जना. यं आगम्म सब्बसो सङ्खारेहि विरज्जना होति, तं निब्बानं अच्चन्तविरागो. निरोधानुपस्सिम्हिपीति निरोधानुपस्सिपदेपि. ‘‘एसेव नयो’’ति अभिदिसित्वा तं एकदेसेन विवरन्तो ‘‘निरोधोपि हि…पे… दुविधोयेवा’’ति आह. सब्बासवसंवरे वुत्तवोस्सग्गोव इध ‘‘पटिनिस्सग्गो’’ति वुत्तोति दस्सेन्तो ‘‘पटिनिस्सग्गो वुच्चति वोस्सग्गो’’तिआदिमाह. परिच्चागवोस्सग्गो विपस्सना. पक्खन्दनवसेन अप्पनतो पक्खन्दनवोस्सग्गो मग्गो अञ्ञस्स तदभावतो. सोति मग्गो. आरम्मणतोति किच्चसाधनवसेन आरम्मणकरणतो. एवञ्हि मग्गतो अञ्ञेसं निब्बानारम्मणानं पक्खन्दनवोस्सग्गाभावो सिद्धो होति. परिच्चजनेन पक्खन्दनेन चाति द्वीहिपि वा कारणेहि. सब्बेसं खन्धानं वोस्सज्जनं तप्पटिबद्धसंकिलेसप्पहानेन दट्ठब्बं. चित्तं पक्खन्दतीति मग्गसम्पयुत्तं चित्तं सन्धायाह. उभयम्पेतं वोस्सज्जनं. तदुभयसमङ्गीति विपस्सनासमङ्गी मग्गसमङ्गी च. ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिवचनतो (पटि. म. १.५२) यथा विपस्सनाय किलेसानं परिच्चागपटिनिस्सग्गो लब्भति, एवं आयतिं तेहि किलेसेहि उप्पादेतब्बखन्धानम्पि परिच्चागपटिनिस्सग्गो वत्तब्बो, पक्खन्दनपटिनिस्सग्गो पन मग्गे लब्भमानाय एकन्तकारणभूताय वुट्ठानगामिनिविपस्सनाय वसेन वेदितब्बो, मग्गे पन तदुभयम्पि ञायागतमेव निप्परियायतोव लब्भमानत्ता. तेनाह ‘‘तदुभयसमङ्गी पुग्गलो’’तिआदि.

पुच्छन्तस्स अज्झासयवसेन ‘‘न किञ्चि लोके उपादियती’’ति एत्थ कामुपादानवसेन उपादियनं पटिक्खिपीयतीति आह ‘‘तण्हावसेन न उपादियती’’ति. तण्हावसेन वा असति उपादियने दिट्ठिवसेन उपादियनं अनवकासमेवाति ‘‘तण्हावसेन’’इच्चेव वुत्तं. न परामसतीति नादियति, दिट्ठिपरामासवसेन वा ‘‘निच्च’’न्तिआदिना न परामसति. संखित्तेनेव खिप्पं कथेसीति तस्स अज्झासयवसेन पपञ्चं अकत्वा कथेसि.

३९१. अभिसमागन्त्वाति अभिमुखञाणेन ञेय्यं समागन्त्वा याथावतो विदित्वा. तेनाह ‘‘जानित्वा’’ति. यथापरिसविञ्ञापकत्ताति यथापरिसं धम्मसम्पटिग्गाहिकाय महतिया, अप्पकाय वा परिसाय अनुरूपमेव विञ्ञापनतो. परियन्तं न निच्छरतीति न पवत्तति. मा निरत्थका अगमासीति इदं धम्मतावसेन वुत्तं, न सत्थु अज्झासयवसेन. एकञ्हेतं सत्थु वचीघोसस्स अट्ठसु अङ्गेसु, यदिदं परिसपरियन्तता. छिद्दविवरोकासोति छिद्दभूतो, विवरभूतो वा ओकासोपि नत्थि, भगवतो सद्दासवनकारणं वुत्तमेव. तस्माति यथावुत्तकारणतो.

पञ्च अङ्गानि एतस्साति पञ्चङ्गं, पञ्चङ्गं एव पञ्चङ्गिकं. महतीआदि वीणाविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसितं. एकतलं कुम्भथूणदद्दरादि. चम्मपरियोनद्धं हुत्वा तन्तिबद्धं आततविततं. तेनाह ‘‘तन्तिबद्धपणवादी’’ति. गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो. वंसादीति आदि-सद्देन सङ्खसिङ्गादीनं सङ्गहो. सम्मादीति सम्मताळकंसताळसिलासलाकताळादि. तत्थ सम्मताळं नाम दण्डमयताळं. कंसताळं लोहमयं. सिलाय अयोपत्तेन च वादनताळं सिलासलाकताळं. समप्पितोति सम्मा अप्पितो उपेतो. तेनाह ‘‘उपगतो’’ति. उपट्ठानवसेन पञ्चहि तूरियसतेहि उपेतो. एवंभूतो च यस्मा तेहि उपट्ठितो समन्नागतो नाम होति, तस्मा वुत्तं ‘‘समङ्गीभूतोति तस्सेव वेवचन’’न्ति. परिचारेतीति परितो चारेति. कानि पन चारेति, कथं वा चारेतीति आह ‘‘सम्पत्तिं…पे… चारेती’’ति. तत्थ ततो ततोति तस्मिं तस्मिं वादिते तत्थ तत्थ च वादकजने. अपनेत्वाति वादकजने निसेधेत्वा. तेनाह ‘‘निस्सद्दानि कारापेत्वा’’ति. देवचारिकं गच्छतियेव देवतानं मनुस्सानञ्च अनुकम्पाय. स्वायमत्थो विमानवत्थूहि (वि. व. १) दीपेतब्बो.

३९२. अप्पेव सकेन करणीयेनाति मारिस, मोग्गल्लान, मयं सकेन करणीयेन अप्पेव बहुकिच्चापि न होम. अपिच देवानंयेवाति अपिच खो पन देवानंयेव तावतिंसानं करणीयेन विसेसतो बहुकिच्चाति अत्थयोजना. भुम्मट्ठकदेवतानम्पि केचि अट्टा सक्केन विनिच्छितब्बा होन्तीति आह ‘‘पथवितो पट्ठाया’’ति. नियमेन्तोति अवधारेन्तो. तं पन करणीयं सरूपतो दस्सेतुं ‘‘देवानं ही’’तिआदि वुत्तं. तासन्ति देवधीतुदेवपुत्तपादपरिचारिकानं. मण्डनपसाधनकारिकाति मण्डनपसाधनसंविधायिका. अट्टकरणं नत्थि संसयस्सेव अभावतो.

न्ति सवनुग्गहणादिवसेन सुपरिचितम्पि यं अत्थजातं. न दिस्सति, पञ्ञाचक्खुनो सब्बसो न पटिभातीति अत्थो. केचीति सारसमासाचरिया. सोमनस्ससंवेगन्ति सोमनस्ससमुट्ठानं संवेगं, न चित्तसन्तासं.

समुपब्यूळ्होति युज्झनवसेन सहपतितो समोगाळ्हो. एवंभूतो च यस्मा समूहवसेन सम्पिण्डितो होति, तस्मा वुत्तं ‘‘सन्निपतितो रासिभूतो’’ति. अनन्तरे अत्तभावेति इदं दुतियं सक्कत्तभावं ततो अनन्तरातीतेन सक्कत्तभावेन सक्कत्तभावसामञ्ञतो एकमिव कत्वा गहणवसेन वुत्तं, अञ्ञथा ‘‘ततिये अत्तभावे’’ति वत्तब्बं सिया. मघत्तभावो हि इतो ततियोति. अथ वा यस्मिं अत्तभावे सो देवासुरसङ्गामो अहोसि, तस्स अनन्तरत्ता मघत्तभावस्स वुत्तं ‘‘अनन्तरे अत्तभावे’’ति. सत्तानं हितेसिताय मातापितुउपट्ठानादिना चरियाहि बोधिसत्तचरिया वियस्स चरिया अहोसि. सत्त वतपदानीति सत्त वतकोट्ठासे.

महापानन्ति महन्तं सुरापानं. गण्डपानन्ति गण्डसुरापानं, अधिमत्तपानन्ति अत्थो. परिहरमानाति परिवारेन्ता. वेदिकापादाति सिनेरुस्स परियन्ते वेदिकापरिक्खेपा. पञ्चसु ठानेसूति पञ्चसु परिभण्डट्ठानेसु नागसेनादीहि आरक्खं ठपेसि.

३९३. रामणेय्यकन्ति रमणीयभावं. मसारगल्लत्थम्भेति कबरमणिमये थम्भे. सुवण्णादिमये घटकेति ‘‘रजतत्थम्भेसु सुवण्णमये, सुवण्णत्थम्भेसु रजतमये’’तिआदिना सुवण्णादिमये घटके वाळरूपकानि च. पबाळ्हं मत्तोति पमत्तो. तेनाह ‘‘अतिविय मत्तो’’ति. नाटकपरिवारेनाति अच्छरापरिवारेन.

अच्छरियब्भुतन्ति पदद्वयेनपि विम्हयनाकारोव वुत्तो, तस्मा सञ्जातं अच्छरियब्भुतं विम्हयनाकारो एतेसन्ति सञ्जातअच्छरियअब्भुता, तथा पवत्तचित्तुप्पादा. अच्छरियब्भुतहेतुका सञ्जाता तुट्ठि एतेसन्ति सञ्जाततुट्ठिनो. संविग्गन्ति सञ्जातसंवेगं. स्वायं संवेगो यस्मा पुरिमावत्थाय चित्तस्स चलनं होति, तस्मा वुत्तं ‘‘चलित’’न्ति.

३९४. तमं विनोदितन्ति पाटिहारियदस्सनेन ‘‘अहो थेरस्स इद्धानुभावो’’ति सम्मापटिपत्तियं सञ्जातबहुमानो, ईदिसं नाम सासनं लभित्वापि मयं निरत्थकेन भोगमदेन सम्मत्ता भवामाति योनिसो मनसिकारुप्पादनेन सम्मोहतमं विनोदितं विधमितं. एतेति महाथेरो सक्को चाति ते द्वेपि समानब्रह्मचरियताय सब्रह्मचारिनो.

३९५. पञ्ञातानन्ति पाकटानं चातुमहाराज-सुयाम-सन्तुसित-परनिम्मितवसवत्तिमहाब्रह्मानं अञ्ञतरो, न येसं केसञ्चीति अधिप्पायो. आरद्धधम्मवसेनेव परियोसापितत्ता यथानुसन्धिनाव निट्ठपेसि.

चूळतण्हासङ्खयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. महातण्हासङ्खयसुत्तवण्णना

३९६. लद्धिमत्तन्ति मिच्छागाहमत्तं, न दिट्ठाभिनिवेसो. सस्सतदिट्ठीति निच्चाभिनिवेसो. सोति अरिट्ठो भिक्खु. कथेत्वा समोधानेन्तन्ति योजना. समोधानेन्तन्ति च निगमेन्तन्ति अत्थो. तत्थ तत्थेवाति तेसु तेसु एव भवेसु निरुज्झन्ति, न भवन्तरं सङ्कमन्ति. विञ्ञाणं पन अभिन्नसभावं अनञ्ञन्ति अधिप्पायो. इधलोकतोति इमस्मा अत्तभावा. परलोकन्ति परभवसञ्ञितं अत्तभावं. सन्धावतीति निच्चताय केनचि असम्बद्धं विय गच्छति. तेन इधलोकतो परलोकगमनमाह. संसरतीति इमिना परलोकतो इधागमनं. सन्धावतीति वा भवन्तरसङ्कमनमाह. संसरतीति तत्थ तत्थ अपरापरसञ्चरणं.

‘‘पच्चये सति भवती’’तिआदिना विञ्ञाणस्स अन्वयतो ब्यतिरेकतो च पटिच्चसमुप्पन्नभावं दस्सेन्तो सस्सतभावं पटिक्खिपति. बुद्धेन अकथितं कथेसीति इमिना ‘‘यं अभासितं अलपितं तथागतेन, तं भासितं लपितं तथागतेनाति दीपेती’’ति (चूळव. ३५२, ३५३) इमस्मिं भेदकरवत्थुस्मिं सन्दिस्सतीति दस्सेति. जिनचक्के पहारं देतीति ‘‘तदेविदं विञ्ञाणं…पे… अनञ्ञ’’न्ति निच्चतं पटिजानन्तो – ‘‘सब्बे सङ्खारा अनिच्चा (ध. प. २७७), रूपं, भिक्खवे, अनिच्च’’न्ति (सं. नि. ३.९३-९४) च आदिनयप्पवत्ते सत्थु धम्मचक्के खीलं उप्पादेन्तो पहारं देति. सब्बञ्ञुतञ्ञाणेन अनिच्चन्ति दिट्ठं पवेदितञ्च विञ्ञाणं निच्चन्ति पटिजानन्तो वेसारज्जञाणं पटिबाहति. सोतुकामं जनन्ति अरियधम्माधिगमस्स एकन्तउपायभूतं विपस्सनामग्गं सोतुकामं जनं निच्चग्गाहपग्गण्हनेन विसंवादेति. ततो एव अरियपथे अरियधम्मवीथियं तस्सा पटिक्खिपनेन तिरियं निपतित्वा.

३९८. विञ्ञाणसीसेन अत्तना गहितं अत्तानं विभावेन्तो ‘‘य्वायं, भन्ते’’तिआदिमाह. तत्थ वदो वेदेय्योतिआदयो सस्सतदिट्ठिया एव अभिनिवेसाकारा. वदतीति वदो, वचीकम्मस्स कारकोति अत्थो. इमिना हि कारकभावुपायिकसत्तानं हितसुखावबोधनसमत्थतं अत्तनो दस्सेति. वेदियोव वेदेय्यो, जानाति अनुभवति चाति अत्थो. ईदिसानञ्हि पदानं बहुला कत्तुसाधनतं सद्दविदू मञ्ञन्ति. वेदयतीति तं तं अनुभवितब्बं अनुभवति. तहिं तहिन्ति तेसु तेसु भवयोनिगतिठितिसत्तावाससत्तनिकायेसु.

३९९. तं वादं पग्गय्ह ठितत्ता सातिस्स छिन्नपच्चयता अविरुळ्हधम्मता च वेदितब्बा. हेट्ठाति अलगद्दसुत्तसंवण्णनं (म. नि. अट्ठ. २.२३६-२३७) सन्धायाह. परतो हेट्ठाति वुत्तट्ठानेपि एसेव नयो. पाटियेक्को अनुसन्धीति तीहिपि अनुसन्धीहि अवोमिस्सो विसुंयेवेको अनुसन्धि. ननु चायम्पि सातिस्स अज्झासयवसेन पवत्तितत्ता अज्झासयानुसन्धियेवाति? न, निय्यानमुखेन अप्पवत्तत्ता. निय्यानञ्हि पुरक्खत्वा पुच्छादिवसेन पवत्ता इतरा देसनापुच्छानुसन्धिआदयो. इध तदभावतो वुत्तं ‘‘पाटियेक्को अनुसन्धी’’ति. परिसाय लद्धिं सोधेन्तोति यादिसी सातिस्स लद्धि, तदभावदस्सनवसेन परिसाय लद्धिं सोधेन्तो, परिसाय लद्धिसोधनेनेव साति गणतो निस्सारितो नाम जातो.

४००. यं यदेवाति इदं यदिपि अविसेसतो पच्चयधम्मग्गहणं, ‘‘विञ्ञाणन्त्वेव सङ्ख्यं गच्छती’’ति पन वुत्तत्ता तंतंविञ्ञाणस्स समञ्ञानिमित्तपच्चयजातं गहितन्ति दट्ठब्बं. तेन वुत्तं पाळियं – ‘‘चक्खुविञ्ञाणन्त्वेव सङ्ख्यं गच्छती’’तिआदि. अथ वा तंतंद्वारनियतं इतरम्पि सब्बं तस्स तस्स विञ्ञाणस्स पच्चयजातं इध ‘‘यं यदेवा’’ति गहितं, तत्थ पन यं असाधारणं, तेन समञ्ञाति ‘‘चक्खुविञ्ञाणन्त्वेवा’’तिआदि वुत्तं. द्वारसङ्कन्तिया अभावन्ति विञ्ञाणस्स द्वारन्तरसङ्कमनस्स अभावं. स्वायं ओळारिकनयेन मन्दबुद्धीनं सुखावबोधनत्थं नयदस्सनवसेन वुत्तो. न हि कदाचि पच्चुप्पन्नं विञ्ञाणं विगच्छन्तं अनन्तरविञ्ञाणं सङ्कमति अनन्तरादिपच्चयालाभे तस्स अनुप्पज्जनतो.

एवमेवाति यथा अग्गि उपादानं पटिच्च जलन्तो अनुपादानो तत्थेव निब्बायति, न कत्थचि सङ्कमति, एवमेव. ‘‘पच्चयवेकल्लेन तत्थेव निरुज्झती’’ति कस्मा वुत्तं, न हेत्थ अनुप्पादनिरोधो इच्छितो तादिसस्स निरोधस्स इध अनधिप्पेतत्ता, अथ खो खणनिरोधो, सो च साभाविकत्ता न पच्चयवेकल्लहेतुको? सच्चमेतं, तंतंद्वारिकस्स पन विञ्ञाणस्स द्वारन्तरं असङ्कमित्वा तत्थ तत्थेव निरुज्झनं इधाधिप्पेतं. येसञ्च पच्चयानं वसेन द्वारन्तरिकविञ्ञाणेन भवितब्बं, तेसं तदभावतो पच्चयवेकल्लग्गहणं, तस्मा पच्चयवेकल्लेन न सोतादीनि सङ्कमित्वा सोतविञ्ञाणन्तिआदि सङ्ख्यं गच्छतीति योजना. एतेन यं विञ्ञाणं चक्खुरूपादिपच्चयसामग्गिया वसेन चक्खुविञ्ञाणसङ्ख्यं गच्छति, तत्थ तत्थेव निरुज्झति तावकालिकभावतो, तस्स पन सोतसद्दादिपच्चयाभावतो कुतो सोतविञ्ञाणादिसमञ्ञा, एवमप्पवत्तितो तस्स कुतो सङ्कमोति दस्सितं होति. विञ्ञाणप्पवत्तेति विञ्ञाणप्पवत्तियं. द्वारसङ्कन्तिमत्तन्ति द्वारन्तरसङ्कमनमत्तम्पि न वदामि तत्थ तत्थेव भिज्जनतो पच्चयस्स उप्पादवन्ततो सति च उप्पादे अवस्संभावी निरोधोति हुत्वा अभावट्ठेन अनिच्चता दीपिता होतीति.

४०१. ‘‘पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं मया, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवो’’ति पाळिया अन्वयतो च ब्यतिरेकतो च विञ्ञाणस्स सङ्खतताव दस्सिताति आह ‘‘सप्पच्चयभावं दस्सेत्वा’’ति. हेतुपच्चयेहि जातं निब्बत्तं ‘‘भूत’’न्ति इधाधिप्पेतं, तं अत्थतो पञ्चक्खन्धा तब्बिनिमुत्तस्स सप्पच्चयस्स अभावतो, यञ्च खन्धपञ्चकं अत्तनो तेसञ्च भिक्खूनं, तं ‘‘भूतमिद’’न्ति भगवा अवोचाति आह ‘‘इदं खन्धपञ्चक’’न्ति. अत्तनो फलं आहरतीति आहारो, पच्चयो. सम्भवति एतस्माति सम्भवो, आहारो सम्भवो एतस्साति आहारसम्भवं. तेनाह ‘‘पच्चयसम्भव’’न्ति. तस्स पच्चयस्स निरोधाति येन अविज्जादिना पच्चयेन खन्धपञ्चकं सम्भवति, तस्स पच्चयस्स अनुप्पादनिरोधा. खणनिरोधो पन कारणनिरपेक्खो.

नोस्सूति संसयजोतनो निपातोति आह ‘‘भूतं नु खो इदं, न नु खो भूत’’न्ति. भूतमिदं नोस्सूति च इमिना खन्धपञ्चकमेव नु खो इदं, उदाहु अत्तत्तनियन्ति एवंजातिको संसयनाकारो गहितो. तदाहारसम्भवं नोस्सूति पन इमिना सहेतुकं नु खो इदं भूतं, उदाहु अहेतुकन्ति यथा अहेतुकभावापन्नो संसयनाकारो गहितो, एवं विसमहेतुकभावापन्नोपि संसयनाकारो गहितोति दट्ठब्बं. विसमहेतुनोपि परमत्थतो भूतस्स अहेतुकभावतो. विसमहेतुवादोपि परेहि परिकप्पितमत्तताय सभावनियतियदिच्छादिवादेहि समानयोगक्खमोति. निरोधधम्मं नोस्सूति इमिना यथा अनिच्चं नु खो इदं भूतं, उदाहु निच्चन्ति अनिच्चतं पटिच्च संसयनाकारो गहितो, एवं दुक्खं नु खो, उदाहु न दुक्खं, अनत्ता नु खो, उदाहु न अनत्तातिपि संसयनाकारो गहितोयेवाति दट्ठब्बं अनिच्चस्स दुक्खभावादिअवस्संभावतो, निच्चे च तदुभयाभावतो. याथावसरसलक्खणतोति अविपरीतसरसतो सलक्खणतो च, किच्चतो चेव सभावतो चाति अत्थो. विपस्सनाय अधिट्ठानभूतापि पञ्ञा विपस्सना एवाति वुत्तं ‘‘विपस्सनापञ्ञाया’’ति. सरसतोति च सभावतो. सलक्खणतोति सामञ्ञलक्खणतो. तेनाह ‘‘विपस्सनापञ्ञाय सम्मा पस्सन्तस्सा’’ति. वुत्तनयेनेवाति ‘‘याथावसरसलक्खणतो’’ति वुत्तनयेनेव. ये येति तस्सं परिसायं ये ये भिक्खू. सल्लक्खेसुन्ति सम्मदेव उपधारेसुं.

तेहीति तेहि भिक्खूहि. तत्थाति तिस्सं विपस्सनापञ्ञायं. नित्तण्हभावन्ति तण्हाभावं ‘‘एतं मम’’न्ति तण्हाग्गाहस्स पहीनतं. एतेनपि भगवा ‘‘अहं, भिक्खवे, धम्मेसुपि तण्हापहानमेव वण्णेमि, साति पन मोघपुरिसो अत्तभावेपि तण्हासंवद्धनिं विपरीतदिट्ठिं पग्गय्ह तिट्ठती’’ति सातिं निग्गण्हाति. सभावदस्सनेनाति धम्मानं अविपरीतसभावदस्सनेन. पच्चयदस्सनेनाति कारणदस्सनेन अनवसेसतो हेतुनो पच्चयस्स च दस्सनेन. अल्लीयेथाति तण्हादिट्ठिवसेन निस्सयेथ. तेनाह ‘‘तण्हादिट्ठीही’’ति. केलायेथाति परिहरणकेळिया परिहरेय्याथ. तेनाह ‘‘कीळमाना विहरेय्याथा’’ति. धनं विय इच्छन्ताति धनं विय द्रब्यं विय इच्छं तण्हं जनेन्ता. तेनाह ‘‘गेधं आपज्जेय्याथा’’ति. ममत्तं उप्पादेय्याथाति ‘‘मममिद’’न्ति तण्हादिट्ठिवसेन अभिनिवेसं जनेय्याथ. निकन्तिवसेनपि गहणत्थाय नो देसितो, तस्स वा सण्हसुखुमस्स विपस्सनाधम्मस्स गहणं नाम निकन्तिया एव सिया, न ओळारिकतण्हायाति वुत्तं ‘‘निकन्तिवसेना’’ति.

४०२. पटिच्च एतस्मा फलं एतीति पच्चयो, सब्बो कारणविसेसोति आह ‘‘खन्धानं पच्चयं दस्सेन्तो’’ति. याव अविज्जा हि सब्बो नेसं कारणविसेसो इध दस्सितो. पुन आदितो पट्ठाय याव परियोसाना, अन्ततो पट्ठाय याव आदीति अनुलोमतो पटिलोमतो च वट्टविवट्टदस्सनवसेन नानानयेहि पटिच्चसमुप्पादो दस्सितो, निच्चग्गाहस्स निमित्तभूतो किलेसोपि इध नत्थीति दीपेति. तम्पि वुत्तत्थमेवाति तम्पि ‘‘इमे च, भिक्खवे, चत्तारो आहारा’’तिआदि याव ‘‘तण्हापभवा’’ति पाळिपदं, ताव वुत्तत्थमेव सम्मादिट्ठिसुत्तवण्णनायं (म. नि. अट्ठ. १.८९). सेसं पटिच्चसमुप्पादकथाभावतो विसुद्धिमग्गे (विसुद्धि. २.५७०) वित्थारितावाति इमिनाव सङ्गहितं.

४०४. इमस्मिं सति इदं होतीतिआदीसु यं वत्तब्बं, तं परमत्थदीपनियं उदानट्ठकथायं (उदा. अट्ठ. १) वुत्तनयेनेव वेदितब्बं.

४०७. पटिधावनाति पटिसरणं, पुब्बे अत्तनो आगतं अतीतं अद्धानं उद्दिस्स तण्हादिट्ठिवसेन पटिगमनन्ति अत्थो. ननु विचिकिच्छावसेन पाळियं पटिधावना आगताति? सच्चं आगता, सा पन तण्हादिट्ठिहेतुकाति ‘‘तण्हादिट्ठिवसेना’’ति वुत्तं. तत्थाति तस्मिं यथाधिगते ञाणदस्सने.

निच्चलभावन्ति सुप्पतिट्ठितभावं, तित्थियवादवातेहि अकम्पियभावञ्च. गरूति गरुगुणयुत्तो. भारिको पासाणच्छत्तसदिसो. अकामा अनुवत्तितब्बोति सद्धामत्तकेनेव अनुवत्तनमाह, न अवेच्चप्पसादेन. किच्चन्ति सत्थुकिच्चं. ब्राह्मणानन्ति जातिमन्तब्राह्मणानं. वतसमादानानीति मगवतादिवतसमादानानि. दिट्ठिकुतूहलानीति तंतंदिट्ठिग्गाहवसेन ‘‘इदं सच्चं, इदं सच्च’’न्तिआदिना गहेतब्बकुतूहलानि. एवं निस्सट्ठानीति यथा मया तुम्हाकं ओवादो दिन्नो, एवं निस्सट्ठानि वतादीनि तं अतिक्कमित्वा किं गण्हेय्याथ. सयं ञाणेन ञातन्ति परनेय्यतं मुञ्चित्वा अत्तनो एव ञाणेन याथावतो ञातं. एवंभूतञ्च सयं पच्चक्खतो दिट्ठं नाम होतीति आह ‘‘सयं पञ्ञाचक्खुना दिट्ठ’’न्ति. सयं विभावितन्ति तेहि भिक्खूहि तस्स अत्थस्स पच्चत्तं विभूतभावं आपादितं. उपनीताति उपक्कमेन धम्मदेसनानुसारेन नीता. मयाति कत्तरि करणवचनं. धम्मेनाति कारणेन. एतं वचनन्ति एतं ‘‘सन्दिट्ठिको’’तिआदिवचनं.

४०८. तं सम्मोहट्ठानं अस्स लोकस्स. समोधानेनाति समागमेन. गब्भति अत्तभावभावेन वत्ततीति गब्भो, कललादिअवत्थो धम्मपबन्धो, तन्निस्सितत्ता पन सत्तसन्तानो ‘‘गब्भो’’ति वुत्तो यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. तन्निस्सयभावतो मातुकुच्छि ‘‘गब्भो’’ति वेदितब्बो, गब्भो वियाति वा. यथा हि निवासट्ठानताय सत्तानं ओवरको ‘‘गब्भो’’ति वुच्चति, एवं गब्भसेय्यकानं याव अभिजाति निवासट्ठानताय मातुकुच्छि ‘‘गब्भो’’ति वुत्तोति.

यमेकरत्तिन्ति यस्सं एकरत्तियं. भुम्मत्थे हि इदं उपयोगवचनं, अच्चन्तसंयोगे वा. पठमन्ति सब्बपठमं पटिसन्धिक्खणे. गब्भेति मातुकुच्छियं. माणवोति सत्तो. येभुय्येन सत्ता रत्तियं पटिसन्धिं गण्हन्तीति रत्तिग्गहणं. अब्भुट्ठितोवाति उट्ठितअब्भो विय, अभिमुखभावेन वा उट्ठितो एव मरणस्साति अधिप्पायो. सो यातीति सो माणवो याति पठमक्खणतो पट्ठाय गच्छतेव. स गच्छं न निवत्ततीति सो एवं गच्छन्तो खणमत्तम्पि न निवत्तति, अञ्ञदत्थु मरणमेव उपगच्छतीति गाथाय अत्थो.

उतुसमयं सन्धाय वुत्तं, न लोकसमञ्ञातरजस्स लग्गनदिवसमत्तं. इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातुगामस्स किर यस्मि’’न्तिआदि वुत्तं. तत्थाति तस्मिं गब्भासये. सण्ठहित्वाति निब्बत्तित्वा. भिज्जित्वाति अग्गहितगब्भा एव भिन्ना हुत्वा. अयञ्हि तस्सा सभावो. वत्थु सुद्धं होतीति पग्घरितलोहितत्ता अनामयत्ता च गब्भासयो सुद्धो होति. सुद्धवत्थुत्ता ततो परं कतिपयदिवसानि खेत्तमेव होति गब्भसण्ठहनस्स परित्तस्स लोहितलेसस्स विज्जमानत्ता. सम्भवस्स पन कथं सब्भावोति आह ‘‘तस्मिं समये’’तिआदि. इत्थिसन्तानेपि सुक्कधातु लब्भतेव. तेनाह ‘‘अङ्गपरामसनेनपि दारको निब्बत्ततियेवा’’ति. यथा पारिकाय नाभिपरामसनेन सामस्स बोधिसत्तस्स, दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति. गन्धब्बोति गन्धनतो उप्पज्जनगतिया निमित्तुपट्ठापनेन सूचनतो गन्धोति लद्धनामेन भवगामिकम्मुना अब्बति पवत्ततीति गन्धब्बो, तत्थ उप्पज्जनकसत्तो. तेनाह ‘‘तत्रूपगसत्तो’’ति. कम्मयन्तयन्तितोति तत्रूपपत्तिआवहेन कम्मसङ्खातेन पेल्लनकयन्तेन तथत्ताय पेल्लितो उपनीतो. महन्तेन जीवितसंसयेनाति विजायनपरिक्किलेसेन ‘‘जीविस्सामि खो, न नु खो जीविस्सामि अहं वा, पुत्तो वा मे’’ति एवं पवत्तेन जीवितसंसयेन विपुलेन गरुतरेन संसयेन. तं ठानन्ति थनप्पदेसमाह. कीळन्ति तेनाति कीळनं, कीळनमेव कीळनकं.

४०९. सारज्जतीति सारत्तचित्तो होति. ब्यापज्जतीति ब्यापन्नचित्तो होति. काये केसादिद्वत्तिंसासुचिसमुदाये तंसभावारम्मणा सति कायसति. अनुपट्ठपेत्वाति अनुप्पादेत्वा, यथासभावतो कायं अनुपधारेत्वाति अत्थो. परित्तचेतसोति किलेसेहि परितो खण्डितचित्तो. तेनाह ‘‘अकुसलचित्तो’’ति. एते अकुसलधम्मा. निरुज्झन्तीति निरोधं पत्ता होन्ति. तण्हावसेन अभिनन्दतीति सप्पीतिकतण्हावसेन अभिमुखं हुत्वा नन्दति. अभिवदतीति तण्हावसेन तं तं आरम्मणं अभिनिविस्स वदति. अज्झोसायाति अनञ्ञसाधारणं विय आरम्मणं तण्हावसेन अनुपविसित्वा. तेनाह ‘‘गिलित्वा परिनिट्ठपेत्वा’’ति. दुक्खं कथं अभिनन्दतीति एत्थ दुक्खहेतुकं अभिनन्दन्तो दुक्खं अभिनन्दति नामाति दट्ठब्बं. अट्ठकथायं पन यावता यस्स दुक्खे दिट्ठितण्हा अभिनन्दना अप्पहीना, तावतायं दुक्खं अभिनन्दति नामाति दस्सेतुं ‘‘अहं दुक्खितो मम दुक्खन्ति गण्हन्तो अभिनन्दति नामा’’ति वुत्तं. तेन गाहद्वयहेतुका तत्थ अभिनन्दनाति दस्सेति. पुन एकवारन्ति पुनपि एकवारं. फलहेतुसन्धिहेतुफलसन्धिवसेन द्विसन्धी. ‘‘गब्भस्सावक्कन्ति होती’’तिआदिना अत्थतो सरूपतो च एतरहि फलसङ्खेपस्स. सरूपेनेव च इतरद्वयस्स देसितत्ता आह ‘‘तिसङ्खेप’’न्ति.

४१०-४१४. समथयानिकस्स भिक्खुनो वेदनामुखेन सङ्खेपेनेव याव अरहत्ता कम्मट्ठानं इध कथितन्ति आह ‘‘संखित्तेन तण्हासङ्खयविमुत्तिं धारेथा’’ति. ‘‘इमं तण्हासङ्खयविमुत्ति’’न्ति च भगवा यथादेसितं देसनं अवोचाति वुत्तं ‘‘इमं…पे… विमुत्तिदेसन’’न्ति . यदि एवं कथं देसना विमुत्तीति आह ‘‘देसना हि…पे… विमुत्तीति वुत्ता’’ति. यस्सा तण्हाय वसेन साति भिक्खु सस्सतग्गाहमहासङ्घाटपटिमुक्को, सा सब्बबुद्धानं देसना हत्थावलम्बमानेपि दुरुग्घाटिया जाताति आह ‘‘महातण्हाजालतण्हासङ्घाटपटिमुक्क’’न्ति. महातण्हाजालेति महन्ते तण्हाजटे. तण्हासङ्घाटेति तण्हाय सङ्घाटे. तथाभूतो च तस्स अब्भन्तरे कतो नाम होतीति आह ‘‘अनुपविट्ठो अन्तोगधो’’ति. सेसं सुविञ्ञेय्यमेव.

महातण्हासङ्खयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. महाअस्सपुरसुत्तवण्णना

४१५. जानपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा गोत्तवसेन अङ्गा नाम. तेसं निवासो यदि एको जनपदो , कथं बहुवचनन्ति आह ‘‘रुळ्हीसद्देना’’ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२.५१) इच्छन्ति. अयमेत्थ रुळ्ही यथा ‘‘कुरूसु विहरति, मल्लेसु विहरती’’ति च. तब्बिसेसने पन जनपदसद्दे जातिसद्दे एकवचनमेव. तेनाह ‘‘अङ्गेसु जनपदे’’ति. अस्सा वुच्चन्ति पासाणानि, तानि सुन्दरानि तत्थ सन्तीति ‘‘अस्सपुर’’न्ति सो निगमो वुत्तोति केची. अपरे पन आजानीयो अस्सो रञ्ञो तत्थ गहणं उपगतोति ‘‘अस्सपुर’’न्ति वुत्तोति वदन्ति. किं तेहि, नाममेतं तस्स निगमस्स. यस्मा पन तत्थ भगवतो निबद्धवसनट्ठानं किञ्चि नाहोसि, तस्मा ‘‘तं गोचरगामं कत्वा विहरति’’च्चेव वुत्तं. तथा हि पाळियं ‘‘अस्सपुरं नाम अङ्गानं निगमो’’ति गोचरगामकित्तनमेव कतं.

एवरूपेन सीलेनातिआदीसु सीलग्गहणेन वारित्तसीलमाह. तेन सम्मावाचाकम्मन्ताजीवे दस्सेति. आचारग्गहणेन चारित्तसीलं. तेन परिसुद्धं कायवचीसमाचारं. पटिपत्तिग्गहणेन समथविपस्सनामग्गफलसङ्गहं सम्मापटिपत्तिं. लज्जिनोति इमिना यथावुत्तसीलाचारमूलकारणं. पेसलाति इमिना पारिसुद्धिं. उळारगुणाति इमिना पटिपत्तिया पारिपूरिं. भिक्खुसङ्घस्सेव वण्णं कथेन्तीति इदं तेसं उपासकानं येभुय्येन भिक्खूनं गुणकित्तनपसुतताय वुत्तं. ते पन सद्धम्मेपि सम्मासम्बुद्धेपि अभिप्पसन्ना एव. तेनाह ‘‘बुद्धमामका धम्ममामका’’ति. वत्थुत्तये हि एकस्मिं अभिप्पसन्ना इतरद्वये अभिप्पसन्ना एव तदविनाभावतो. पिण्डपातापचायनेति लक्खणवचनमेतं यथा ‘‘काकेहि सप्पि रक्खितब्ब’’न्ति, तस्मा पच्चयपटिपूजनेति वुत्तं होति. पच्चयदायकानञ्हि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणं इध ‘‘पिण्डपातापचायन’’न्ति अधिप्पेतं.

समणकरणाति समणभावकरा, समणभावस्स कारकाति अत्थो. ते पन एकन्ततो अत्तनो सन्ताने उप्पादिता वड्ढिता च होन्तीति आह ‘‘समादाय परिपूरिता’’ति. समणग्गहणञ्चेत्थ समणवसेन, न सामञ्ञमत्तेनाति आह ‘‘समितपापसमण’’न्ति. ब्राह्मणकरणाति एत्थापि वुत्तनयेनेवत्थो वेदितब्बो. ब्यञ्जनतो एव चायं भेदो, यदिदं समणब्राह्मणाति , न अत्थतो. समणेनकत्तब्बधम्माति समणधम्मे ठितेन सम्पादेतब्बधम्मा. यो हि हेट्ठिमसिक्खासङ्खातसमणभावे सुप्पतिट्ठितो, तेन ये उपरिसिक्खासङ्खातसमणभावा सम्पादेतब्बा, तेसं वसेनेव वुत्तसमणेन कत्तब्बधम्मा वुत्ताति. तथा हि तेसं समणभावावहतं सन्धायाह ‘‘तेपि च समणकरणा होन्तियेवा’’ति. इध पनाति महाअस्सपुरे. हिरोत्तप्पादिवसेन देसना वित्थारिताति हिरोत्तप्प-परिसुद्धकायवचीमनोसमाचाराजीवइन्द्रियसंवर-भोजनेमत्तञ्ञुत- जागरियानुयोगसतिसम्पजञ्ञ-झानविज्जावसेन समणकरणधम्मदेसना वित्थारतो देसिता, न तिकनिपाते विय सङ्खेपतो. फलग्गहणेनेव विपाकफलं गहितं, तं पन उक्कट्ठनिद्देसेन चतुब्बिधं सामञ्ञफलं दट्ठब्बं. आनिसंसग्गहणेन पियमनापतादिउद्रयो. तस्सेव अत्थोति तस्सेव अवञ्चापदस्सेव अत्थनिद्देसो. ‘‘यस्सा ही’’तिआदिना ब्यतिरेकवसेन अत्थं वदति. एत्तकेन ठानेनाति एत्तकेन पाळिपदेसेन. हिरोत्तप्पादीनं उपरि पाळियं वुच्चमानानं समणकरणधम्मानं. वण्णं कथेसीति गुणं आनिसंसं अभासि. सतिपट्ठाने वुत्तनयेनाति ‘‘अपिच वण्णभणनमेत’’न्तिआदिना सतिपट्ठानवण्णनायं (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६) वुत्तनयेन.

४१६. यं हिरीयतीति येन धम्मेन हेतुभूतेन वा जिगुच्छति. करणे हेतं पच्चत्तवचनं. न्ति वा लिङ्गविपल्लासेन वुत्तो, धम्मोति अत्थो. हिरीयितब्बेनाति उपयोगत्थे करणवचनं, हिरीयितब्बयुत्तकं कायदुच्चरितादिन्ति अत्थो. ओत्तप्पितब्बेनाति एत्थापि एसेव नयो. अज्झत्तं नियकज्झत्तं जातिआदि समुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना हिरी, बहिद्धा अत्ततो बहिभूतो परसत्तो समुट्ठानं एतिस्साति बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतितो आगता अत्ताधिपतेय्या, अत्तानं अधिपतिं कत्वा पवत्ता. लज्जासभावसण्ठिताति पापजिगुच्छनसभावट्ठायिनी. सप्पतिस्सवलक्खणत्ता गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेनाति सप्पतिस्सवं, पतिस्सवभूतं तंसभावञ्च यं किञ्चि गारवं. जातिआदिमहत्ततापच्चवेक्खणेन उप्पज्जमाना च हिरी तत्थ गारववसेन पवत्ततीति सप्पतिस्सवलक्खणाति वुच्चति. भयसभावसण्ठितन्ति पापतो भायनसभावट्ठायी, वज्जभीरुकभयदस्साविलक्खणत्ता वज्जं भायति तं भयतो पस्सतीति वज्जभीरुकभयदस्सावी, एवंसभावं ओत्तप्पं. अज्झत्तसमुट्ठानादिता च हिरोत्तप्पानं तत्थ तत्थ पाकटभावेनेव वुच्चति, न परेसं कदाचि अञ्ञमञ्ञविप्पयोगा. न हि लज्जनं निब्भयं, पापभयं वा अलज्जनं होतीति. अयमेत्थ सङ्खेपो, वित्थारो पन अट्ठसालिनियं (ध. स. अट्ठ. १.बलरासिवण्णना) वुत्तनयेनेव वेदितब्बो. लोकमरियादस्स पालनतो लोकपालधम्मा नाम. सुक्काति ओदाता पभस्सरभावकारका, सुक्काभिजातिहेतुताय वा सुक्का. सम्भेदन्ति आचारमरियादासङ्करं. देवभावावहा धम्माति देवधम्मा.

सुक्कधम्मसमाहिताति यथावुत्तसुक्कधम्मसमङ्गिनो. सन्तोति वूपसन्तदोसा. सप्पुरिसाति सन्तजना. सपरहितसाधका हि साधवो.

अवयवविनिमुत्तस्स समुदायस्स अभावतो, अवयवेन च समुदायस्स अपदिसितब्बतो ओवादूपसम्पदावहओवादेकदेसो ओवादूपसम्पदाति. इधाति इमस्मिं अस्सपुरे. एते हिरोत्तप्पधम्मा. समणधम्मा नामाति दस्सिता मूलभूतसमणभावकरा धम्माति कत्वा. तथा हि तेसं आदितो गहणं.

यस्स अधिगमेन निप्परियायतो समणा नाम होन्ति, सो अरियमग्गो ‘‘समणस्स कम्मं पटिपदा’’ति कत्वा सामञ्ञं, तस्स पन फलभावतो, आरम्मणकरणवसेन अरणीयतो फलनिब्बानानि सामञ्ञत्थो. रागं खेपेतीति रागक्खयो, अरियमग्गो. रागो खीयति एत्थाति रागक्खयो, निब्बानं. फलं पन कारणूपचारेन रागक्खयो दट्ठब्बो. दोसक्खयो मोहक्खयोति एत्थापि एसेव नयो. सामञ्ञभूतो अत्थो सामञ्ञत्थो, मग्गो, सामञ्ञस्स अत्थोति सामञ्ञत्थो, फलन्ति आह ‘‘मग्गम्पि फलम्पि एकतो कत्वा सामञ्ञत्थो कथितो’’ति. तयिदं उक्कट्ठनिद्देसेन वुत्तं. सीलादिपुब्बभागपटिपदापि हि इध ‘‘सामञ्ञत्थो’’ति गहिता. तेनेवाह ‘‘सति उत्तरिकरणीये’’ति. पटिवेदयामीति पुनप्पुनं ञापेमि.

४१७. कम्मपथवसेनेवाति अकुसलकम्मपथभावेनेव, ततो तादिसम्पि अकुसलकम्मं भिक्खुस्स कातुं न युत्तन्ति दुट्ठुल्लभावेनेव ततो ओरमतीति अधिप्पायो. सिक्खापदबद्धेनाति सिक्खापदपञ्ञापनेन. पानीयघटे वा पत्ते वा काकानं हत्थं वा दण्डं वा लेड्डुं वाति सब्बमिदं निदस्सनमत्तं दट्ठब्बं. यत्थ कत्थचि हि ठितानं अञ्ञेसम्पि पाणीनं उट्ठापनादि सब्बं अनिट्ठकरणं इध अपरिसुद्धकायसमाचारभावेनेव सङ्गहितन्ति. उत्तानोति उद्धमुद्धं तनोतीति उत्तानो. एवंभूतो च केनचि अनुप्पादभूमियं सञ्जातसालकल्याणीखन्धो विय उपरूपरि उग्गतुग्गतो पाकटो च होतीति आह ‘‘उग्गतो पाकटो’’ति. अनावटोति अनिवुतो. तेनाह ‘‘असञ्छन्नो’’ति, नच्छादेतब्बोति अत्थो. एकसदिसो विसुद्धभावेन. अन्तरन्तरे छिद्दरहितो पुब्बेनापरं सम्मापटिपत्तिया सन्धानेन. संवुतो कायिकस्स संवरस्स अनुपक्किलेसतो. तेनाह ‘‘किलेसानं द्वारं पिदहनेना’’ति.

४१८. एत्थ यथा लहुकतरं काकुट्ठापनादिकायकम्मं कायसमाचारस्स अपरिसुद्धभावावहं सल्लेखविकोपनतो, मिच्छावितक्कनमत्तञ्च मनोसमाचारस्स, एवं यं किञ्चि अनिय्यानकथाकथनमत्तं वचीसमाचारस्स अपरिसुद्धभावावहं सल्लेखविकोपनतो, न हसाधिप्पायेन मुसाकथनन्ति दट्ठब्बं. हसाधिप्पायेन हि मुसाकथनं सिक्खापदबद्धेनेव पटिक्खित्तन्ति.

४२०. आजीवोपि एकच्चो कम्मपथवसेन वारितो लब्भति. सो पन अतिओळारिको कायवचीसमाचारवारेसु वुत्तनयो एवाति न गहितोति दट्ठब्बं. ये पन ‘‘तादिसो भिक्खूनं अयोग्यतो न गहितो’’ति वदन्ति, तं मिच्छा तथा सति कायवचीसमाचारवारेपि तस्स अग्गहेतब्बभावापत्तितो. ‘‘खादथ पिवथा’’ति पुच्छा अत्तनो खादितुकामतादीपनेन, परियायकथाभावतो पनेसा सल्लेखविकोपना जाता.

४२२. अनेसनं पहाय धम्मेन समेन पच्चये परियेसन्तो परियेसनमत्तञ्ञू नाम. दायकस्स देय्यधम्मस्स अत्तनो च पमाणञ्ञुतापटिग्गण्हन्तो पटिग्गहणमत्तञ्ञू नाम. योनिसो पच्चवेक्खित्वा परिभुञ्जन्तो परिभोगमत्तञ्ञू नाम.

४२३. एकस्मिंकोट्ठासेति मज्झिमयामसञ्ञिते एकस्मिं कोट्ठासे. ‘‘वामेन पस्सेन सेन्ती’’ति एवं वुत्ता. दक्खिणपस्सेन सयानो नाम नत्थि दक्खिणहत्थस्स सरीरग्गहणादिपयोगक्खमतो. पुरिसवसेन चेतं वुत्तं.

तेजुस्सदत्ताति इमिना सीहस्स अभीरुकभावं दस्सेति. भीरुका हि सेसमिगा अत्तनो आसयं पविसित्वा सन्तासपुब्बकं यथा तथा सयन्ति, सीहो पन अभीरुकभावतो सतोकारी भिक्खु विय सतिं उपट्ठपेत्वाव सयति. तेनाह ‘‘द्वे पुरिमपादे’’तिआदि. सेति अब्यावटभावेन पवत्तति एत्थाति सेय्या, चतुत्थज्झानमेव सेय्या. किं पन तं चतुत्थज्झानन्ति? आनापानचतुत्थज्झानं. तत्थ हि ठत्वा विपस्सनं वड्ढेत्वा भगवा अनुक्कमेन अग्गमग्गं अधिगतो तथागतो जातोति केचि, तयिदं पदट्ठानं नाम न सेय्या. अपरे पन ‘‘चतुत्थज्झानसमनन्तरा भगवा परिनिब्बायी’’ति वुत्तपदं गहेत्वा ‘‘लोकियचतुत्थज्झानसमापत्ति तथागतसेय्या’’ति वदन्ति, तथा सति परिनिब्बानकालिका तथागतसेय्याति आपज्जति, न च भगवा चतुत्थज्झानं समापज्जनबहुलो विहासि, अग्गफलझानं पनेत्थ ‘‘चतुत्थज्झान’’न्ति अधिप्पेतं. तत्थ यथा सत्तानं निद्दुपगमनलक्खणा सेय्या भवङ्गचित्तवारवसेन होति, तञ्च तेसं पठमजातिसमन्वयं येभुय्यवुत्तिकं, एवं भगवतो अरियजातिसमन्वयं येभुय्यवुत्तिकं अग्गफलभूतं चतुत्थज्झानं ‘‘तथागतसेय्या’’ति वेदितब्बं. सीहसेय्याति सेट्ठसेय्याति आह ‘‘उत्तमसेय्या’’ति.

४२६. विगतन्तानीति इणमूलानि. तेसन्ति इणमूलानं. परियन्तोति अवसेसो.

पवत्तिनिवारणेन चतुइरियापथं छिन्दन्तो. आबाधतीति पीळेति. दुक्खितोति सञ्जातदुक्खो. अप्पं बलं बलमत्ता. अप्पत्थो हि अयं मत्ता-सद्दो ‘‘मत्तासुखपरिच्चागा’’तिआदीसु (ध. प. २९०) विय, बलवत्थो पन मत्ता-सद्दो अनत्थन्तरो. सेसन्ति ‘‘तस्स हि बन्धना मुत्तोम्हीति आवज्जयतो तदुभयं होती’’तिआदिना वत्तब्बं सन्धायाह. सब्बपदेसूति वुत्तावसिट्ठेसु सब्बपदेसु. येनकामं यथारुचि गच्छतीति येनकामंगमोति अनुनासिकलोपं अकत्वा निद्देसो. भुजो अत्तनो यथासुखविनियोगो इस्सो इच्छितब्बो एत्थाति भुजिस्सो, सामिको. सो पन अपरसन्तकताय ‘‘अत्तनो सन्तको’’ति वुत्तो. दुल्लभआपताय कं तारेन्ति एत्थाति कन्तारोति आह ‘‘निरुदकं दीघमग्ग’’न्ति.

विनासेतीति खादनदुब्बिनियोजनादीहि यथा इणमूलं किञ्चि न होति, तथा करोति. यम्हि रागवत्थुम्हि. सो पुग्गलो. तेन रागवत्थुना, पुरिसो चे इत्थिया, इत्थी चे पुरिसेन. इणं विय कामच्छन्दो दट्ठब्बो पीळासमानतो.

न विन्दतीति न जानाति. उपद्दवेथाति सुखविहारस्स उपद्दवं करोथ, विबाधेथाति अत्थो. रोगो विय ब्यापादो दट्ठब्बो सुखभञ्जनसमानतो.

नानाविधहेतूपायालङ्कतताय खन्धायतनधातुपटिच्चसमुप्पादादिधम्मनीतिविचित्तताय च विचित्तनये. धम्मस्सवनेति धम्मकथायं. कथा हि सोतब्बट्ठेन ‘‘सवन’’न्ति वुत्ता. एवमेत्थ सीलं विभत्तं, एवं झानाभिञ्ञा, एवं विपस्सनामग्गफलानीति नेव तस्स धम्मस्सवनस्स आदिमज्झपरियोसानं जानाति. उट्ठितेति निट्ठिते. अहो कारणन्ति तत्थ तत्थ पटिञ्ञानुरूपेन निक्खित्तसाधनवसेन गहितकारणं. अहो उपमाति तस्सेव कारणस्स पतिट्ठापनवसेन अन्वयतो ब्यतिरेकतो च पतिट्ठं उदाहरणादि. बन्धनागारं विय थिनमिद्धं दट्ठब्बं दुक्खतो निय्यानस्स विबन्धनतो.

यस्मा कुक्कुच्चनीवरणं उद्धच्चरहितं नत्थि, यस्मा वा उद्धच्चकुक्कुच्चं समानकिच्चाहारपटिपक्खं, तस्मा कुक्कुच्चस्स विसयं दस्सेन्तो ‘‘विनये अपकतञ्ञुना’’तिआदिमाह. यथा हि उद्धच्चं सत्तस्स अवूपसमकरं, तथा कुक्कुच्चम्पि. यथापि उद्धच्चस्स ञातिवितक्कादि आहारो, तथा कुक्कुच्चस्सपि. यथा च उद्धच्चस्स समथो पटिपक्खो, तथा कुक्कुच्चस्सपीति. दासब्यं विय उद्धच्चकुक्कुच्चं दट्ठब्बं असेरिभावापादनतो.

सोळसवत्थुका विचिकिच्छा अट्ठवत्थुकं विचिकिच्छं अनुपविट्ठाति आह ‘‘अट्ठसु ठानेसु विचिकिच्छा’’ति. विचिकिच्छन्तोति संसयन्तो. अधिमुच्चित्वाति पत्तियायेत्वा. गण्हितुन्ति सद्धेय्यवत्थुं परिग्गहेतुं. अभिमुखं सप्पनं आसप्पनं, परितो सप्पनं परिसप्पनं. पदद्वयेनपि चित्तस्स अनिच्छनाकारमेव वदति. खेमन्तगामिमग्गं न परियोगाहति एतेनाति अपरियोगाहनं, उस्सङ्कितपरिसङ्कितभावेन छम्भितं होति चित्तं यस्स धम्मस्स वसेन, सो धम्मो छम्भितत्तन्ति विचिकिच्छनाकारमाह. तेनाह ‘‘चित्तस्स उप्पादयमाना’’ति. कन्तारद्धानमग्गो वियाति सासङ्ककन्तारद्धानमग्गो विय दट्ठब्बा अप्पटिपत्तिहेतुभावतो.

नत्थि एत्थ इणन्ति अणणो, तस्स भावो आणण्यं, कस्सचि इणस्स अधारणं. समिद्धकम्मन्तोति निप्फन्नजीविकप्पयोगो. परिबुन्धति उपरोधेतीति र-कारस्स ल-कारं कत्वा पलिबोधो, असेरिविहारो, तस्स मूलं कारणन्ति पलिबोधमूलं. छ धम्मे भावेत्वाति असुभनिमित्तग्गाहादिके छ धम्मे उप्पादेत्वा वड्ढेत्वा. छ धम्मे भावेत्वाति च मेत्तानिमित्तग्गाहादयो च तत्थ तत्थ छ धम्माति वुत्ताति वेदितब्बो. पजहतीति विक्खम्भनवसेन पजहति. तेनाह ‘‘आचारपण्णत्तिआदीनि सिक्खापियमानो’’तिआदि. परवत्थुम्हीति विसभागवत्थुस्मिं, परविसये वा. परविसया हेते भिक्खुनो, यदिदं पञ्च कामगुणा. आणण्यमिव कामच्छन्दप्पहानं आह पियवत्थुअभावावहतो.

आचारविपत्तिपटिबाहकानि सिक्खापदानि आचारपण्णत्तिआदीनि. आरोग्यमिव ब्यापादप्पहानं आह कायचित्तानं फासुभावावहतो.

बन्धना मोक्खमिव थिनमिद्धप्पहानं आह चित्तस्स निग्गहितभावावहतो.

भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानं आह चित्तस्स सेरिभावावहतो.

तिणंवियाति तिणमिव कत्वा. अगणेत्वाति अचिन्तेत्वा. खेमन्तभूमिं विय विचिकिच्छापहानं आह अनुस्सङ्कितापरिसङ्कितभावेन सम्मापटिपत्तिहेतुभावतो.

४२७. किरीयति (अ. नि. टी. ३.५.२८-२९) गब्भासये खिपीयतीति करो, सम्भवो, करतो जातोति करजो, मातापेत्तिकसम्भवोति अत्थो. मातुया हि सरीरसण्ठापनवसेन करतो जातोति करजोति अपरे. उभयथापि करजकायन्ति चतुसन्ततिरूपमाह. तेमेतीति तिन्तं करोति. को पनेत्थ तिन्तभावोति आह ‘‘स्नेहेती’’ति, पीतिस्नेहेन पीणनं करोतीति अत्थो. तेनाह ‘‘सब्बत्थ पवत्तपीतिसुखं करोती’’ति. पीतिसमुट्ठानपणीतरूपेहि सकलस्स करजकायस्स परिफुटताय चेत्थ तंसमुट्ठापकपीतिसुखानं सब्बत्थ पवत्ति जोतिता. परिसन्देतीतिआदीसुपि एसेव नयो. तत्थापि हि ‘‘समन्ततो सन्देति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोती’’तिआदिना यथारहं अत्थो वेदितब्बो. परिपूरेतीति वायुना भस्तं विय इमं करजकायं पीतिसुखेन पूरेति. समन्ततो फुसतीति इमं करजकायं पीतिसुखेन फुसति. सब्बावतोति अ-कारस्स आ-कारो कतो, सब्बावयववतोति अत्थोति आह ‘‘सब्बकोट्ठासवतो’’ति, मंसादिसब्बाभागवतोति अत्थो. अफुटं नाम न होति पीतिसुखसमुट्ठानेहि रूपेहि सब्बत्थकमेव ब्यापितत्ता. कातुञ्चेव योजेतुञ्च छेको सन्नेतुं पटिबलोति योजना. न्हानीयचुण्णानं परिमद्दनवसेन पिण्डं करोन्तेन हत्थेन भाजनं निप्पीळेतब्बं होतीति आह ‘‘सन्नेन्तस्स भिज्जती’’ति. अनुगताति अनुपविट्ठा. परिगताति परितो समन्ततो तिन्ता. तिन्तभावेनेव समं अन्तरं बाहिरञ्च एतिस्साति सन्तरबाहिरा. सब्बत्थकमेवाति सब्बत्थेव. न च पग्घरिणी पमाणयुत्तस्सेव उदकस्स सित्तत्ता. एत्थ च न्हानीयपिण्डं विय करजकायो, तं तेमेत्वा सम्पिण्डितपमाणयुत्तउदकं विय पठमज्झानसुखं दट्ठब्बं.

४२८. हेट्ठा उब्भिज्जित्वा उग्गच्छनउदकोति रहदस्स अधोथूलधारावसेन उब्भिज्ज उट्ठहनउदको. अन्तोयेव उब्भिज्जनउदकोति रहदस्स अब्भन्तरेयेव थूलधारा अहुत्वा उट्ठितउदकसिरामुखेहि उब्भिज्जनको. आगमनमग्गोति नदीतळाककन्दरसरआदितो आगमनमग्गो.

४२९. उप्पलगच्छानि एत्थ सन्तीति उप्पलिनी (अ. नि. टी. ३.५.२८-२९), वारि. अयमेत्थ विनिच्छयो, तथा हि लोके रत्तक्खिको ‘‘पुण्डरीकक्खो’’ति वुच्चति. केचि पन ‘‘रत्तं पदुमं, सेतं पुण्डरीक’’न्ति वदन्ति. उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखन्ति अयम्पि अत्थो ‘‘पुरिमनयेना’’ति अतिदेसेनेव विभावितोति दट्ठब्बं.

४३०. निरुपक्किलेसट्ठेनाति रजोजल्लादिना अनुपक्किलिट्ठताय अमलीनभावेन. अमलीनम्पि किञ्चि वत्थु पभस्सरसभावं होतीति वुत्तं ‘‘पभस्सरट्ठेना’’ति. उतुफरणन्ति उण्हउतुफरणं. सब्बत्थकमेव झानसुखेन फुट्ठो करजकायो यथा उतुना फुट्ठवत्थसदिसोति आह ‘‘वत्थं विय करजकायो’’ति. तस्माति ‘‘वत्थं विया’’तिआदिना वुत्तमेवत्थं हेतुभावेन पच्चामसति, करजकायस्स वत्थसदिसत्ता चतुत्थज्झानसुखस्स च उतुफरणसदिसत्ताति अत्थो. सन्तसभावत्ता ञाणुत्तरत्ता चेत्थ उपेक्खापि सुखे सङ्गहिताति चतुत्थज्झानेपि सुखग्गहणं कतं. ‘‘परिसुद्धेन परियोदातेन फरित्वा निसिन्नो होती’’ति वचनतो चतुत्थज्झानचित्तस्स वत्थसदिसता वुत्ता. चतुत्थज्झानसमुट्ठानरूपेहि भिक्खुनो कायस्स फुटभावं सन्धाय ‘‘तंसमुट्ठानरूपं उतुफरणं विया’’ति वुत्तं. पुरिसस्स कायो विय भिक्खुनो करजकायोति अयं पनत्थो पाकटोति न गहितो, गहितो एव वा ‘‘यथा हि कत्थचि…पे… कायो फुटो होती’’ति वुत्तत्ता.

४३१. पुब्बेनिवासञाणउपमायन्ति पुब्बेनिवासञाणस्स दस्सितउपमायं. तंदिवसंकतकिरियागहणं पाकतिकसत्तस्सपि येभुय्येन पाकटा होतीति दस्सनत्थं. तंदिवसगतगामत्तयग्गहणेनेव महाभिनीहारेहि अञ्ञेसम्पि पुब्बेनिवासञाणलाभीनं तीसु भवेसु कता किरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्ठब्बं.

४३२. सम्मुखद्वाराति अञ्ञमञ्ञस्स अभिमुखद्वारा. अपरापरं सञ्चरन्तेति तंतंकिच्चवसेन इतो चितो च सञ्चरन्ते. इतो पन गेहा…पे… पविसनवसेनपीति इदं चुतूपपातञाणस्स विसयदस्सनवसेन वुत्तं. द्विन्नं गेहानं अन्तरे ठत्वाति द्विन्नं गेहद्वारानं सम्मुखट्ठानभूते अन्तरवीथियं वेमज्झे ठत्वा. तेसु हि एकस्स चे पाचीनमुखद्वारं इतरस्स पच्छिममुखं, तस्स सम्मुखं उभिन्नं अन्तरवीथियं ठितस्स दक्खिणामुखस्स, उत्तरामुखस्स वा चक्खुमतो पुरिसस्स तत्थ पविसनकनिक्खमनकपुरिसा यथा सुखेनेव पाकटा होन्ति, एवं दिब्बचक्खुञाणसमङ्गिनो चवनकउपपज्जनकपुरिसा. यथा पन तस्स पुरिसस्स अञ्ञेनेव खणेन पविसन्तस्स दस्सनं, अञ्ञेन निक्खमन्तस्स दस्सनं, एवं इमस्सपि अञ्ञेनेव खणेन चवमानस्स दस्सनं, अञ्ञेन उपपज्जमानस्स दस्सनन्ति दट्ठब्बं. ञाणस्स पाकटाति आनेत्वा सम्बन्धो. तस्साति ञाणस्स.

४३३. पब्बतसिखरं येभुय्येन संखित्तं सङ्कुचितं होतीति इध पब्बतमत्थकं ‘‘पब्बतसङ्खेपो’’ति वुत्तं, पब्बतपरियापन्नो वा पदेसो पब्बतसङ्खेपो. अनाविलोति अकालुस्सो. सा चस्स अनाविलता कद्दमाभावेन होतीति आह ‘‘निक्कद्दमो’’ति. ठितासुपि निसिन्नासुपि गावीसु. विज्जमानासूति लब्भमानासु. इतरा ठितापि निसिन्नापि चरन्तीति वुच्चन्ति सहचरणञायेन. तिट्ठन्तमेव, न कदाचिपि चरन्तं. द्वयन्ति सिप्पिसम्मुकं मच्छगुम्बन्ति इमं उभयं तिट्ठन्तन्ति वुत्तं, चरन्तम्पीति अधिप्पायो. किं वा इमाय सहचरियाय, यथालाभग्गहणं पनेत्थ दट्ठब्बं. सक्खरकथलस्स हि वसेन ‘‘तिट्ठन्त’’न्ति, सिप्पिसम्बुकस्स मच्छगुम्बस्स च वसेन ‘‘तिट्ठन्तम्पि, चरन्तम्पी’’ति योजना कातब्बा.

४३४. भिक्खूति भिन्नकिलेसोति भिक्खु. सो हि परमत्थतो समणोतिनामको. तत्थ अरियमग्गेन सब्बसो पापानं समितावीति समणो. तेनाह ‘‘समितपापत्ता’’ति. सेट्ठट्ठेन ब्रह्मा वुच्चति सम्मासम्बुद्धो, ततो आगतोति ब्रह्मा, अरियमग्गो, तं असम्मोहपटिवेधवसेन अञ्ञासीति ब्राह्मणो. तंसमङ्गिताय हिस्स पापानं बाहितभावो. तेनाह ‘‘बाहितपापत्ता ब्राह्मणो’’ति. अट्ठङ्गिकेन अरियमग्गजलेन न्हातवा निद्धोतकिलेसोति न्हातको. गतत्ताति पहानाभिसमयवसेन पटिविद्धत्ता. तेनाह ‘‘विदितत्ता’’ति. निस्सुतत्ताति समुच्छेदप्पहानवसेन सन्तानतो सब्बसो निहतत्ता. तेनाह ‘‘अपहतत्ता’’ति, मरियादवसेन किलेसानं हिंसितत्ता अरियमग्गेहि ओधिसो सब्बसो किलेसानं समुच्छिन्नत्ताति अत्थो. तेनाह ‘‘हतत्ता’’ति. आरकत्ताति सुप्पहीनताय विप्पकट्ठभावतो. तेनाह ‘‘दूरीभूतत्ता’’ति. उभयम्पि उभयत्थ योजेतब्बं – किलेसानं आरकत्ता हतत्ता दूरीभूतत्ता च अरियो, तथा अरहन्ति. यं पनेत्थ अत्थतो न विभत्तं, तं उत्तानत्थत्ता सुविञ्ञेय्यमेव.

महाअस्सपुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. चूळअस्सपुरसुत्तवण्णना

४३५. पुरिमसदिसमेवाति ‘‘अस्सपुरवासीनं भिक्खुसङ्घे गारवबहुमानं निपच्चकारञ्च दिस्वा भिक्खू पिण्डपातापचायने नियोजेन्तो इदं सुत्तं अभासी’’ति पुरिमसुत्ते महाअस्सपुरे (म. नि. अट्ठ. २.४१५) वुत्तसदिसमेव. समणानं अनुच्छविकाति समणानं समणभावस्स अनुच्छविका पतिरूपा. समणानं अनुलोमप्पटिपदाति समणानं सामञ्ञसङ्खातस्स अरियमग्गस्स अनुकूलप्पटिपदा.

४३६. एते धम्माति एते पाळियं आगता अभिज्झाब्यापादादयो पापधम्मा. उप्पज्जमानाति उप्पज्जमाना एव, पगेव सन्ताने भाविता. मलिनेति मलवन्ते किलिट्ठे. मलग्गहितेति गहितमले सञ्जातमले. समणमलाति समणानं समणभावस्स मला. दुस्सन्तीति विपज्जन्ति विनस्सन्ति. समणदोसाति समणानं समणभावदूसना. कसटेति असारे. निरोजेति नित्तेजे. अयतो सुखतो अपेताति अपाया, निरयादयो, तं फलं अरहन्ति, तं पयोजनं वा एतेसन्ति आपायिका. ठानानि अभिज्झादयो. तेनाह ‘‘अपाये’’तिआदि. कारणभावेन दुग्गतिपरियापन्नाय वेदनाय हितानीति दुग्गतिवेदनियानि. तेन वुत्तं ‘‘दुग्गतियं विपाकवेदनाय पच्चयान’’न्ति. तिखिणं अयन्ति वेकन्तकसदिसं सारअयं. अयेनाति अयोघंसकेन. कोञ्चसकुणानं किर कुच्छियं निवुत्थं यं किञ्चि खरं तिखिणञ्च होति. तथा हि तेसं वच्चं अट्ठिम्पि पासाणम्पि विलीयापेति. तेन वुत्तं ‘‘कोञ्चसकुणे खादापेन्ती’’ति. तं किर अयचुण्णं अग्गिनापि किच्छेन दय्हति, भेसज्जबलेन पन सुखेन दय्हेय्य. तेन वुत्तं ‘‘सुसिक्खिता च नं अयकारा बहुहत्थकम्ममूलं लभित्वा करोन्ती’’तिआदि. अतितिखिणं होति, अञ्ञतरं अयोबन्धनं फेग्गुदण्डं विय सुखेनेव छिन्दन्ति. ससबिळारचम्मेहि सङ्घटितट्ठेन सङ्घाटीति वुच्चति आवुधपरिच्छदोति आह ‘‘सङ्घाटियाति कोसिया’’ति. परियोनद्धन्ति परितो ओनद्धं छादितं. समन्ततो वेठितन्ति सब्बसो पिहितं.

४३७. रजोति आगन्तुकरजो. जल्लन्ति सरीरे उट्ठानकलोणादिमलं. रजोजल्लञ्च वतसमादानवसेन अनपनीतं एतस्स अत्थीति रजोजल्लिको, तस्स. तेनाह ‘‘रजोजल्लधारिनो’’ति. उदकं ओरोहन्तस्सातिआदीनमत्थो महासीहनादसुत्तवण्णनायं वुत्तोयेव. सब्बमेतन्तिआदीसु सब्बसोपि वतसमादानवसेनाति अधिप्पायो. यस्मा सब्बमेतं बाहिरसमयवसेनेव कथितं, तस्मा सङ्घाटिकस्साति पिलोतिकखण्डेहि सङ्घटितत्ता ‘‘सङ्घाटी’’ति लद्धनामवत्थधारिनोति अत्थो. तथा हि पाळियं ‘‘सङ्घाटिकस्स’’इच्चेव वुत्तं, न ‘‘भिक्खुनो’’ति. तेनाह ‘‘इमस्मिं ही’’तिआदि. कस्मा पनेत्थ भगवता सङ्घाटिकत्तादीनियेव वतसमादानानि पटिक्खित्तानीति? नयदस्सनमेतं अञ्ञेसम्पि पञ्चातपमूगवतादीनं तप्पटिक्खेपेनेव पसिद्धितो. अपरे पन भणन्ति – ‘‘नाहं, भिक्खवे, सङ्घाटिकस्स सङ्घाटिधारणमत्तेन सामञ्ञं वदामी’’ति वुत्ते तत्थ निसिन्नो कोचि तित्थन्तरलद्धिको अचेलकत्तं नु खो कथन्ति चिन्तेसि, अपरे रजोजल्लकत्तं नु खो कथन्ति, एवं तं तं चिन्तेन्तानं अज्झासयवसेन भगवा इमानेव वतसमादानानि इध पटिक्खिपीति. सङ्घाटिकन्ति निवासनपारुपनवसेन सङ्घाटिवन्तं. तेनाह ‘‘सङ्घाटिकं वत्थ’’न्तिआदि. अत्तनो रुचिया मित्तादयो सङ्घाटिकं करेय्युं, पच्छा विञ्ञुतं पत्तकाले सङ्घाटिकत्ते समादपेय्युं.

४३८. अत्तानं विसुज्झन्तं पस्सति अभिज्झादीनं समुदाचाराभावतो. मग्गेन असमुच्छिन्नत्ता विसुद्धोति पन न वत्तब्बो. पामोज्जन्ति तरुणपीतिमाह. तस्स हि अत्तनो सम्मापटिपत्तिया किलेसानं विक्खम्भितत्ता चित्तस्स विसुद्धतं पस्सन्तस्स पामोज्जं जायति, तं तुट्ठाकारं. तेनाह ‘‘तुट्ठाकारो’’ति. पीतीति पस्सद्धिआवहा बलवपीति. नामकायो पस्सम्भतीति इमिना उभयम्पि पस्सद्धिं वदति. वेदियतीति अनुभवति विन्दति. इदानि तेन नीवरणेहि चित्तस्स विसोधनत्तं लद्धन्ति आह ‘‘अप्पनाप्पत्तं विय होती’’ति. अञ्ञत्थ उट्ठिता अञ्ञं ठानं उपगताति एत्तकेन उपमाभावेन उच्चनीचतासामञ्ञेन हेट्ठा असद्धम्मानं पटिपक्खवसेन देसनाय परियोसापितत्ता वुत्तं ‘‘यथानुसन्धिना’’ति. महासीहनादसुत्ते मग्गो पोक्खरणिया उपमितो ‘‘सेय्यथापि, सारिपुत्त, पोक्खरणी’’तिआदिं (म. नि. १.१५४) आरभित्वा उपमासंसन्दने ‘‘तथायं पुग्गलो पटिपन्नो, तथा च इरियति, तञ्च मग्गं समारुळ्हो, यथा आसवानं खया’’ति (म. नि. १.१५४) वुत्तत्ता. यथा हि पुरत्थिमादिदिसाहि आगता पुरिसा तं पोक्खरणिं आगम्म विसुद्धरूपकाया विगतपरिळाहा च होन्ति, एवं खत्तियादिकुलतो आगता तथागतप्पवेदितं धम्मविनयं सासनं आगम्म विसुद्धनामकाया विगतकिलेसपरिळाहा च होन्ति. तस्मा सब्बकिलेसानं समितत्ता परमत्थसमणो होतीति. सेसं सुविञ्ञेय्यमेव.

चूळअस्सपुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च महायमकवग्गवण्णना.