📜

५. चूळयमकवग्गो

१. सालेय्यकसुत्तवण्णना

४३९. महाजनकायेसन्निपतितेति केचि ‘‘पहंसनविधिं दस्सेत्वा राजकुमारं हासेस्सामा’’ति, केचि ‘‘तं कीळनं पस्सिस्सामा’’ति एवं महाजनसमूहे सन्निपतिते. देवनटन्ति दिब्बगन्धब्बं. कुसलं कुसलन्ति वचनं उपादायाति ‘‘कच्चि कुसलं? आम कुसल’’न्ति वचनपटिवचनवसेन पवत्तकुसलवादिताय ते मनुस्सा आदितो कुसलाति समञ्ञं लभिंसु. तेसं कुसलानं इस्सराति राजकुमारा कोसला. कोसले जाता. तेसं निवासोति सब्बं पुब्बे वुत्तनयमेव. तेनाह ‘‘सो पदेसो कोसलाति वुच्चती’’ति.

चारिकं चरमानोति सामञ्ञवचनम्पि ‘‘महता…पे… तदवसरी’’ति वचनतो विसेसं निविट्ठमेवाति आह ‘‘अतुरितचारिकं चरमानो’’ति. महताति गुणमहत्तेनपि सङ्ख्यामहत्तेनपि महता. तस्मिञ्हि भिक्खुसमूहे केचि अधिसीलसिक्खावसेन सीलसम्पन्ना, तथा केचि सीलसमाधिसम्पन्ना, केचि सीलसमाधिपञ्ञासम्पन्नाति गुणमहत्तेनपि सो भिक्खुसमूहो महाति. तं अनामसित्वा सङ्ख्यामहत्तमेव दस्सेन्तो ‘‘सतं वा’’तिआदिमाह. अञ्ञगामपटिबद्धजीविकावसेन समोसरन्ति एत्थाति समोसरणं, गामो निवासगामो. न्ति सालं ब्राह्मणगामं. विहारोति भगवतो विहरणट्ठानं. एत्थाति एतस्मिं सालेय्यकसुत्ते. अनियमितोति असुकस्मिं आरामे पब्बते रुक्खमूले वाति न नियमितो, सरूपग्गहणवसेन न नियमित्वा वुत्तो. तस्माति अनियमितत्ता. अत्थापत्तिसिद्धमत्थं परिकप्पनवसेन दस्सेन्तो ‘‘वनसण्डो भविस्सती’’ति आह, अद्धा भवेय्याति अत्थो.

उपलभिंसूति (सारत्थ. टी. १.१.वेरञ्जकण्डवण्णना; दी. नि. टी. १.२५५; अ. नि. टी. २.३.६४) सवनवसेन उपलभिंसूति इममत्थं दस्सेन्तो ‘‘सोतद्वार…पे… जानिंसू’’ति आह. अवधारणफलत्ता सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह ‘‘पदपूरणमत्ते वानिपातो’’ति. अवधारणत्थेति पन इमिना इट्ठत्थावधारणत्थं खो-सद्दग्गहणन्ति दस्सेति. ‘‘अस्सोसु’’न्ति पदं खो-सद्दे गहिते तेन फुल्लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि संसिलिट्ठानि होन्ति, न तस्मिं अग्गहितेति आह ‘‘पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेवा’’ति. मत्त-सद्दो विसेसनिवत्तिअत्थो. तेनस्स अनत्थन्तरदीपनतं दस्सेति, एव-सद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकतं. सालायं जाता संवड्ढका सालेय्यका यथा ‘‘कत्तेय्यका उब्भेय्यका’’ति.

समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता. एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति. अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह ‘‘खलूति अनुस्सवनत्थे निपातो’’ति. आलपनमत्तन्ति पियालापवचनं. पियसमुदाहारा हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानंपिया’’ति वा. गोत्तवसेनाति एत्थ तं तायतीति गोत्तं. गोतमोति हि पवत्तमानं अभिधानं बुद्धिञ्च एकंसिकविसयताय तायति रक्खतीति गोतमगोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो तानि तायति रक्खतीति वुच्चति. सो पन अत्थतो अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं. उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलविभावनतो. सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं. केनचि पारिजुञ्ञेनाति ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचिपि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो. तथा हि कदाचिपि तस्स कुलस्स तादिसपारिजुञ्ञाभावो, अभिनिक्खमनकाले च ततो समिद्धतमभावो लोके पाकटो पञ्ञातोति. सक्यकुला पब्बजितोति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावदीपनतो. एत्थ च समणोति इमिना परिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापतादीपनतो, गोतमोति इमिना लोकियजनेहि उळारतमकुलीनतादीपनतो.

अब्भुग्गतोति एत्थ अभि-सद्दो इत्थम्भूताख्याने, तंयोगतो पन ‘‘भवन्तं गोतम’’न्ति उपयोगवचनं सामिअत्थेपि समानं इत्थम्भूतयोगदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तं. तेनाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति. कल्याणोति भद्दको. सा चस्स कल्याणता उळारविसयतायाति आह ‘‘कल्याणगुणसमन्नागतो’’ति. तंविसयता हेत्थ समन्नागमो. सेट्ठोति एत्थापि एसेव नयो यथा ‘‘भगवाति वचनं सेट्ठ’’न्ति (पारा. अट्ठ. १.वेरञ्जकण्डवण्णना; विसुद्धि. १.१४२; उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना; महानि. अट्ठ. ५०). ‘‘भगवा अरह’’न्तिआदिना गुणानं संकित्तनतो संसद्दनतो च कित्तिसद्दो वण्णोति आह ‘‘कित्तियेवा’’ति. कित्तिपरियायोपि हि सद्द-सद्दो यथा तं ‘‘उळारसद्दा इसयो गुणवन्तो तपस्सिनो’’ति. थुतिघोसोति अभित्थवुदाहारो. अज्झोत्थरित्वाति पटिपक्खाभावेन अनञ्ञसाधारणताय च अभिभवित्वा.

सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि भगवाति लद्धनामो, सो भगवा. ‘‘भगवा’’ति हि इदं सत्थु नामकित्तनं. तथा हि वुत्तं ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि. १४९, १९८, २१०; चूळनि. अजितमाणवपुच्छानिद्देस २). परतो पन ‘‘भगवा’’ति गुणकित्तनमेव. एवं ‘‘अरह’’न्तिआदीहि पदेहि ये सदेवके लोके अतिविय पञ्ञाता बुद्धगुणा, ते नानप्पकारतो विभाविताति दस्सेतुं पच्चेकं इतिपि-सद्दो योजेतब्बोति आह ‘‘इतिपि अरहं, इतिपि समासम्बुद्धो…पे… इतिपि भगवा’’ति. ‘‘इतिपेतं भूतं, इतिपेतं तच्छ’’न्तिआदीसु (दी. नि. १.६) विय हि इध इति-सद्दो आसन्नपच्चक्खकारणत्थो, पि-सद्दो सम्पिण्डनत्थो तेन तेसं गुणानं बहुभावदीपनतो. तानि गुणसल्लक्खणकारणानि सद्धासम्पन्नानं विञ्ञुजातिकानं पच्चक्खानि एवाति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’तिआदि. ततो विसुद्धिमग्गतो. तेसन्ति ‘‘अरह’’न्तिआदीनं. वित्थारो अत्थनिद्देसो गहेतब्बो. ततो एव तंसंवण्णनायं (विसुद्धि. महाटी. १.१३०) वुत्तो ‘‘आरकाति अरहं सुविदूरभावतो, आरकाति अरहं आसन्नभावतो, रहितब्बस्स अभावतो, सयञ्च अरहितब्बतो, नत्थि एतस्स रहोगमनं गतीसु पच्चाजाति, पासंसभावतो वा अरह’’न्तिआदिना ‘‘अरह’’न्तिआदीनं पदानं अत्थो वित्थारतो वेदितब्बो.

भवन्ति चेत्थ (विसुद्धि. महाटी. १.१३०; सारत्थ. टी. १.वेरञ्जकण्डवण्णना) –

‘‘सम्मा नप्पटिपज्जन्ति, ये निहीनासया नरा;

आरका तेहि भगवा, दूरे तेनारहं मतो.

ये सम्मा पटिपज्जन्ति, सुप्पणीताधिमुत्तिका;

भगवा तेहि आसन्नो, तेनापि अरहं जिनो.

पापधम्मा रहा नाम, साधूहि रहितब्बतो;

तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो.

ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा;

न तेहि रहितो होति, नाथो तेनारहं मतो.

रहो वा गमनं यस्स, संसारे नत्थि सब्बसो;

पहीनजातिमरणो, अरहं सुगतो मतो.

गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके;

तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो.

आरका मन्दबुद्धीनं, आसन्ना च विजानतं;

रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो;

भवेसु च रहाभावा, पासंसा अरहं जिनो’’ति.

सुन्दरन्ति भद्दकं. तञ्च पस्सन्तस्स हितसुखावहभावेन वेदितब्बन्ति आह ‘‘अत्थावहं सुखावह’’न्ति. तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसञ्हितहितावहं. सुखावहन्ति तप्परियापन्नतिविधसुखावहं. तथारूपानन्ति तादिसानं. यादिसेहि पन गुणेहि भगवा समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्चन्ताय पसादनीयोति दस्सेतुं ‘‘अनेकेहिपी’’तिआदि वुत्तं. तत्थ यथाभूत…पे… अरहतन्ति इमिना धम्मप्पमाणानं लूखप्पमाणानं सत्तानं भगवतो पसादावहतमाह, इतरेन इतरेसं. दस्सनमत्तम्पिसाधुहोतीति एत्थ कोसियसकुणस्स वत्थु कथेतब्बं. एकं पदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एत्थ मण्डूकदेवपुत्तवत्थु कथेतब्बं.

इमिना नयेन अगारिकपुच्छा आगताति इदं येभुय्यवसेन वुत्तं. येभुय्येन हि अगारिका एवं पुच्छन्ति. अनगारिकपुच्छायपि एसेव नयो. यथा न सक्कोन्ति…पे… विस्सज्जेन्तोति इमिना सत्थु तेसं ब्राह्मणगहपतिकानं निग्गण्हनविधिं दस्सेति. तेसञ्हि संखित्तरुचिताय सङ्खेपदेसना, ताय अत्थं अजानन्ता वित्थारदेसनं आयाचन्ति, सा च नेसं संखित्तरुचिता पण्डितमानिताय, सो च मानो यथादेसितस्स अत्थस्स अजानन्ते अप्पतिट्ठो होति , इति भगवा तेसं माननिग्गहविधिं चिन्तेत्वा सङ्खेपेनेव पञ्हं विस्सज्जेसि, न सब्बसो देसनाय असल्लक्खणत्थं. तेनाह ‘‘पण्डितमानिका ही’’तिआदि. यस्मा मं तुम्हे याचथ, संखित्तेन वुत्तमत्थं न जानित्थाति अधिप्पायो.

४४०. ‘‘एकविधेन ञाणवत्थु’’न्तिआदीसु (विभ. ७५१) विय कोट्ठासत्थो विध-सद्दो, सो च विभत्तिवचनविपल्लासं कत्वा पच्चत्ते करणवचनवसेन ‘‘तिविध’’न्ति वुत्तो. अत्थो पन करणपुथुवचनवसेन दट्ठब्बोति आह ‘‘तिविधन्ति तीहि कोट्ठासेही’’ति. पकारत्थो वा विध-सद्दो, पकारत्थत्तायेव लब्भमानं अधम्मचरियाविसमचरियाभावसामञ्ञं, कायद्वारिकभावसामञ्ञं वा उपादाय एकत्तं नेत्वा ‘‘तिविध’’न्ति वुत्तं. पकारभेदे पन अपेक्खिते ‘‘तिविधा’’इच्चेव वुत्तं होति. कायेनाति एत्थ कायोति चोपनकायो अधिप्पेतो, सो च अधम्मचरियाय द्वारभूतो तेन विना तस्सा अप्पवत्तनतो. कायेनाति च हेतुम्हि करणवचनं. किञ्चापि हि अधम्मचरियासङ्खातचेतनासमुट्ठाना सा विञ्ञत्ति, न च सा पट्ठाने आगतेसु चतुवीसतिया पच्चयेसु एकेनपि पच्चयेन चेतनाय पच्चयो होति, तस्सा पन तथापवत्तमानाय कायकम्मसञ्ञिताय चेतनाय पवत्ति होतीति तेन द्वारेन लक्खितब्बभावतो तस्सा कारणं विय च सब्बोहारमत्तं होति. कायद्वारेनाति वा कायेन द्वारभूतेन कायद्वारभूतेनाति तं इत्थम्भूतलक्खणे करणवचनं. अधम्मं चरति एतायाति अधम्मचरिया, तथापवत्ता चेतना. अधम्मोति पन तंसमुट्ठानो पयोगो दट्ठब्बो. धम्मतो अनपेताति धम्मा, न धम्माति अधम्मा, अधम्मा च सा चरिया चाति अधम्मचरिया. पच्चनीकसमनट्ठेन समं, समानं सदिसं युत्तन्ति वा समं, सुचरितं. समतो विगतं, विरुद्धं वा तस्साति विसमं, दुच्चरितं. सा एव विसमा चरियाति विसमचरिया. सब्बेसु कण्हसुक्कपदेसूति ‘‘चतुब्बिधं वाचाय अधम्मचरियाविसमचरिया होती’’तिआदिना उद्देसनिद्देसवसेन आगतेसु सब्बेसु कण्हपदेसु – ‘‘तिविधं खो गहपतयो कायेन धम्मचरियासमचरिया होती’’तिआदिना उद्देसनिद्देसवसेन आगतेसु सब्बेसु सुक्कपदेसु च.

रोदेति कुरूरकम्मन्तताय परपटिबद्धे सत्ते अस्सूनि मोचेतीति रुद्दो, सो एव लुद्दो र-कारस्स ल-कारं कत्वा. कक्खळोति लुद्दो. दारुणोति फरुसो. साहसिकोति साहस्सकारी. सचेपि न लिप्पन्ति. तथाविधो परेसं घातनसीलो लोहितपाणीत्वेव वुच्चति यथा दानसीलो परेसं दानत्थं अधोतहत्थोपि ‘‘पयतपाणी’’त्वेव वुच्चति. पहरणं पहारदानमत्तं हतं, पवुद्धं पहरणं परस्स मारणं पहतन्ति दस्सेन्तो ‘‘हते’’तिआदिमाह. तत्थ निविट्ठोति अभिनिविट्ठो पसुतो.

यस्स वसेन ‘‘परस्सा’’ति सामिनिद्देसो, तं सापतेय्यं. यञ्हि सामञ्ञतो गहितं, तं तेनेव सामिनिद्देसेन पकासितन्ति आह ‘‘परस्स सन्तक’’न्ति. परस्सपरवित्तूपकरणन्ति वा एकमेवेतं समासपदं, यं किञ्चि परसन्तकं विसेसतो परस्स वित्तूपकरणं वाति अत्थो. तेहि परेहीति येसं सन्तकं, तेहि. यस्स वसेन पुरिसो ‘‘थेनो’’ति वुच्चति, तं थेय्यन्ति आह ‘‘अवहरणचित्तस्सेतं अधिवचन’’न्ति. थेय्यसङ्खातेन, न विस्सासतावकालिकादिवसेनाति अत्थो.

मते वाति वा-सद्दो अवुत्तविकप्पत्थो. तेन पब्बजितादिभावं सङ्गण्हाति. एतेनुपायेनाति यं मातरि मताय, नट्ठाय वा पिता रक्खति, सा पितुरक्खिता. यं उभोसु असन्तेसु भाता रक्खति, सा भातुरक्खिताति एवमादिं सन्धायाह. सभागकुलानीति आवाहकिरियाय सभागानि कुलानि. दस्सुकविधिं वा उद्दिस्स ठपितदण्डाराजादीहि. सम्मादिट्ठिसुत्ते (म. नि. अट्ठ. १.८९) ‘‘असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना’’ति एवं वुत्तमिच्छाचारलक्खणवसेन.

हत्थपादादिहेतूति हत्थपादादिभेदनहेतु. धनहेतूति धनस्स लाभहेतु जानिहेतु च. लाभोति घासच्छादनानि लब्भतीति लाभो. किञ्चिक्खन्ति किञ्चिमत्तकं आमिसजातं. तेनाह ‘‘यं वा’’तिआदि. जानन्तोयेवाति मुसाभावं तस्स वत्थुनो अत्थि, तं जानन्तो एव.

अण्डकाति वुच्चति रुक्खे अण्डसदिसा गण्ठियो. यथा थद्धा विसमा दुब्बिनीता च होन्ति, एवमेवं खुंसनवम्भनवसेन पवत्तवाचापि हि ‘‘अण्डका’’ति वुत्ता. तेनाह ‘‘यथा सदोसे रुक्खे’’तिआदि. कक्कसाति फरुसा एव, सो पनस्सा कक्कसभावो ब्यापादनिमित्तताय ततो पूतिकाति. तेनाह ‘‘यथा नामा’’तिआदि. कटुकाति अनिट्ठा. अमनापाति न मनवड्ढनी, ततो एव दोसजननी, चित्तसन्दोसुप्पत्तिकारिका. मम्मेसूति घट्टनेन दुक्खुप्पत्तितो मम्मसदिसेसु जातिआदीसु. लग्गनकारीति एवं वदन्तस्स एवं वदामीति अत्थाधिप्पायेन लग्गनकारी, न ब्यञ्जनवसेन. कोधस्स आसन्ना तस्स कारणभावतो. सदोसवाचायाति अत्तनो समुट्ठापकदोसस्स वसेन सदोसवाचाय वेवचनानि.

अकालेनाति अयुत्तकालेन. अकारणनिस्सितन्ति निप्फलं. फलञ्हि कारणनिस्सितं नाम तदविनाभावतो. अकारणनिस्सितं निप्फलं, सम्फन्ति अत्थो. असभाववत्ताति अयाथाववादी. असंवरविनयपटिसंयुत्तस्साति संवरविनयरहितस्स, अत्तनो सुणन्तस्स च न संवरविनयावहस्स वत्ता. हदयमञ्जूसायं निधेतुन्ति अहितसंहितत्ता चित्तं अनुप्पविसेत्वा निधेतुं . अयुत्तकालेति धम्मं कथेन्तेन यो अत्थो यस्मिं काले वत्तब्बो, ततो पुब्बे पच्छा तस्स अकालो, तस्मिं अयुत्तकाले वत्ता होति. अनपदेसन्ति भगवता असुकसुत्ते एवं वुत्तन्ति सुत्तापदेसविरहितं. अपरिच्छेदन्ति परिच्छेदरहितं . यथा पन वाचा परिच्छेदरहिता होति, तं दस्सेतुं ‘‘सुत्तं वा’’तिआदि वुत्तं. उपलब्भन्ति अनुयोगं. बाहिरकथंयेवाति यं सुत्तं, जातकं वा निक्खित्तं, तस्स सरीरभूतं कथं अनामसित्वा ततो बहिभूतंयेव कथं. सम्पज्जित्वाति विरुळ्हं आपज्जित्वा. पवेणिजातकावाति अनुजातपारोहमूलानियेव तिट्ठन्ति. आहरित्वाति निक्खित्तसुत्ततो अञ्ञम्पि अनुयोगउपमावत्थुवसेन तदनुपयोगिनं आहरित्वा. जानापेतुन्ति एतदत्थमिदं वुत्तन्ति जानापेतुं यो सक्कोति. तस्स कथेतुन्ति तस्स तथारूपस्स धम्मकथिकस्स बहुम्पि कथेतुं वट्टति. न अत्थनिस्सितन्ति अत्तनो परेसञ्च न हितावहं.

अभिज्झायनं येभुय्येन परसन्तकस्स दस्सनवसेन होतीति ‘‘अभिज्झाय ओलोकेता होती’’ति वुत्तं. अभिज्झायन्तो वा अभिज्झायितं वत्थुं यत्थ कत्थचि ठितम्पि पच्चक्खतो पस्सन्तो विय अभिज्झायतीति वुत्तं ‘‘अभिज्झाय ओलोकेता होती’’ति. कम्मपथभेदो न होति, केवलं लोभमत्तोव होति परिणामनवसेन अप्पवत्तत्ता. यथा पन कम्मपथभेदो होति, तं दस्सेतुं ‘‘यदा पना’’तिआदि वुत्तं. परिणामेतीति अत्तनो सन्तकभावेन परिग्गय्ह नामेति.

विपन्नचित्तोति ब्यापादेन विपत्तिं आपादितचित्तो. तेनाह ‘‘पूतिभूतचित्तो’’ति. ब्यापादो हि विसं विय लोहितस्स चित्तं पूतिभावं जनेति. दोसेन दुट्ठचित्तसङ्कप्पोति विसेन विय सप्पिआदिकोपेन दूसितचित्तसङ्कप्पो. घातीयन्तूति हनीयन्तु. वधं पापुणन्तूति मरणं पापुणन्तु. मा वा अहेसुन्ति सब्बेन सब्बं न होन्तु. तेनाह ‘‘किञ्चिपि मा अहेसु’’न्ति, अनवसेसविनासं पापुणन्तूति अत्थो. हञ्ञन्तूति आदिचिन्तनेनेवाति एकन्ततो विनासचिन्ताय एव.

मिच्छादिट्ठिकोति अयोनिसो उप्पन्नदिट्ठिको. सो च एकन्ततो कुसलपटिपक्खदिट्ठिकोति आह ‘‘अकुसलदस्सनो’’ति. विपल्लत्थदस्सनोति धम्मताय विपरियासग्गाही. नत्थि दिन्नन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह ‘‘दिन्नस्स फलाभावं सन्धाय वदती’’ति. दिन्नं पन अन्नादिवत्थुं कथं पटिक्खिपति. एस नयो ‘‘यिट्ठं हुत’’न्ति एत्थापि. महायागोति सब्बसाधारणं महादानं. पहेणकसक्कारोति पाहुनकानं कत्तब्बसक्कारो. फलन्ति आनिसंसफलञ्च निस्सन्दफलञ्च. विपाकोति सदिसं फलं. परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति. इधलोके ठितस्सपि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति. तत्थ कारणमाह ‘‘सब्बे तत्थ तत्थेव उच्छिज्जन्ती’’ति . इमे सत्ता यत्थ यत्थ भवयोनिगतिआदीसु ठिता तत्थ तत्थेव उच्छिज्जन्ति निरुदयविनासवसेन विनस्सन्ति. फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन ‘‘नत्थि माता, नत्थि पिता’’ति वदति, न मातापितूनं, नापि तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं अभाववसेन तेसं लोकपच्चक्खत्ता. बुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलोव, न चवित्वा आगमनपुब्बकोति दस्सनत्थं ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह ‘‘चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदती’’ति. समणेन नाम याथावतो जानन्तेन कस्सचि किञ्चि अकथेत्वा सञ्ञतेन भवितब्बं, अञ्ञथा अहोपुरिसिका नाम सिया, किं परो परस्स करिस्सति, तथा अत्तनो सम्पादनस्स कस्सचि अवसरो एव नत्थि तत्थ तत्थेव उच्छिज्जनतोति आह ‘‘ये इमञ्च…पे… पवेदेन्ती’’ति. एत्तावताति ‘‘नत्थि दिन्न’’न्तिआदिना ब्यपदेसेन. दसवत्थुकाति पटिक्खिपितब्बानि दस वत्थूनि एतिस्साति दसवत्थुका.

४४१. अनभिज्झादयो हेट्ठा अत्थतो पकासितत्ता उत्तानत्थायेव.

४४२. सह ब्ययति गच्छतीति सहब्यो, सहवत्तनको, तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं उपगच्छेय्य’’न्ति. ब्रह्मानं कायो समूहोति ब्रह्मकायो, तप्परियापन्नताय तत्थ गताति ब्रह्मकायिका. कामं चेताय सब्बस्सपि ब्रह्मनिकायस्स समञ्ञाय भवितब्बं, ‘‘आभान’’न्तिआदिना पन दुतियज्झानभूमिकादीनं उपरि गहितत्ता गोबलीबद्दञायेन तदवसेसानं अयं समञ्ञाति आह ‘‘ब्रह्मकायिकानं देवानन्ति पठमज्झानभूमिदेवान’’न्ति. आभा नाम विसुं देवा नत्थि, परित्ताभादीनंयेव पन आभावन्ततासामञ्ञेन एकज्झं गहेत्वा पवत्तं एतं अधिवचनं, यदिदं ‘‘आभा’’ति यथा ‘‘ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानं ब्रह्मकायिका’’ति. परित्ताभानन्तिआदि पनाति आदि-सद्देन अप्पमाणाभानं देवानं आभस्सरानं देवानन्ति इमं पाळिं सङ्गण्हाति. एकतो अग्गहेत्वाति आभाति वा, एकत्तकायनानत्तसञ्ञाति वा एकतो अग्गहेत्वा. तेसंयेवाति आभाति वुत्तदेवानंयेव. भेदतो गहणन्ति कारणस्स हीनादिभेदभिन्नतादस्सनवसेन परित्ताभादिग्गहणं. इति भगवा आसवक्खयं दस्सेत्वाति एवं भगवा धम्मचरियं, समचरियं, वट्टनिस्सितं सुगतिगामिपटिपदं, विवट्टनिस्सितं आसवक्खयगामिपटिपदं कत्वा तिभवभञ्जनतो आसवक्खयं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेसि.

इध ठत्वाति इमस्मिं धम्मचरियासमचरियाय निद्देसे ठत्वा. देवलोका समानेतब्बाति छब्बीसतिपि देवलोका समोधानेतब्बा. वीसति ब्रह्मलोकाति तंतंभवपरियापन्ननिकायवसेन वीसति ब्रह्मलोका, वीसति ब्रह्मनिकायाति अत्थो. दसकुसलकम्मपथेहीति यथारहं दसकुसलकम्मपथेहि कम्मूपनिस्सयपच्चयभूतेहि केवलं उपनिस्सयभूतेहि च निब्बत्ति दस्सिता.

तिण्णं सुचरितानन्ति तिण्णं कामावचरसुचरितानं. कामावचरग्गहणञ्चेत्थ मनोसुचरितापेक्खाय. विपाकेनेवाति इमिना विपाकुप्पादेनेव निब्बत्ति होति, न उपनिस्सयतामत्तेनाति दस्सेति. ‘‘उपनिस्सयवसेना’’ति वुत्तमत्थं विवरितुं ‘‘दस कुसलकम्मपथा ही’’तिआदि वुत्तं. दुतियादीनि भावेत्वातिआदीसुपि ‘‘सीले पतिट्ठाया’’ति पदं आनेत्वा सम्बन्धितब्बं. कस्मा पनेत्थ ‘‘उपनिस्सयवसेना’’ति वुत्तं, ननु पटिसम्भिदामग्गे (पटि. म. १.४१) – ‘‘पठमेन झानेन नीवरणानं पहानं सीलं, वेरमणि सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्तिआदिना सब्बेसुपि झानेसु सीलं उद्धटन्ति तस्स वसेन उपरिदेवलोकानम्पि विपाकेन निब्बत्ति वत्तब्बाति? न, तस्स परिञ्ञाय देसनत्ता, परिञ्ञाय देसनता चस्स ‘‘यत्थ च पहान’’न्तिआदिना विसुद्धिमग्गसंवण्णनायञ्च (विसुद्धि. महाटी. २.८३७, ८३९) पकासिता एव. तथा हि इधापि ‘‘दस कुसलकम्मपथा हि सील’’न्तिआदिना सीलस्स रूपारूपभवानं उपनिस्सयता विभाविता, न निब्बत्तकताय. कस्मा पनेत्थ भावनालक्खणाय धम्मचरियाय भवविसेसे विभजियमाने असञ्ञभवो न गहितोति आह ‘‘असञ्ञभवोपन…पे… न निद्दिट्ठो’’ति. बाहिरका हि अयथाभूतदस्सिताय असञ्ञभवं भवविप्पमोक्खं मञ्ञमाना तदुपगज्झानं भावेत्वा असञ्ञेसु निब्बत्तन्ति. अयमेत्थ सङ्खेपो, यं पनेत्थ वत्तब्बं, तं ब्रह्मजालट्ठकथायं तंसंवण्णनायञ्च (दी. नि. अट्ठ. १.६८-७३; दी. नि. टी. १.६८-७३) वुत्तनयेनेव वेदितब्बं.

सालेय्यकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. वेरञ्जकसुत्तवण्णना

४४४. वेरञ्जवासिनोति वेरञ्जगामवासिनो. केचि पन ‘‘विविधरट्ठवासिनो वेरञ्जका’’ति एतमत्थं वदन्ति, तेसं मतेन ‘‘वेरज्जका’’ति पाळिया भवितब्बन्ति. अनियमितकिच्चेनाति ‘‘इमिना नामा’’ति एवं न नियमितेन किच्चेन. अयं विसेसोति अयं पुग्गलाधिट्ठानधम्माधिट्ठानकतो इमेसु द्वीसु सुत्तेसु देसनाय विसेसो, अत्थो पन देसनानयो च मज्झे भिन्नसुवण्णं विय अविसिट्ठोति दस्सेति. कस्मा पन भगवा कत्थचि पुग्गलाधिट्ठानदेसनं देसेति, कत्थचि धम्माधिट्ठानन्ति? देसनाविलासतो वेनेय्यज्झासयतो च. देसनाविलासप्पत्ता हि बुद्धा भगवन्तो, ते यथारुचि कत्थचि पुग्गलाधिट्ठानं कत्वा, कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेन्ति. ये पन वेनेय्या सासनक्कमं अनोतिण्णा, तेसं पुग्गलाधिट्ठानदेसनं देसेन्ति. ये ओतिण्णा, तेसं धम्माधिट्ठानं. सम्मुतिसच्चविसया पुग्गलाधिट्ठाना, इतरा परमत्थसच्चविसया. पुरिमा करुणानुकूला, इतरा पञ्ञानुकूला. सद्धानुसारिगोत्तानं वा पुरिमा. ते हि पुग्गलप्पमाणा, पच्छिमा धम्मानुसारीनं. सद्धाचरितताय वा लोकाधिपतीनं वसेन पुग्गलाधिट्ठाना, पञ्ञाचरितताय धम्माधिपतीनं वसेन धम्माधिट्ठाना. पुरिमा च नेय्यत्था, पच्छिमा नीतत्था. इति भगवा तं तं विसेसं अवेक्खित्वा तत्थ तत्थ दुविधं देसनं देसेतीति वेदितब्बं.

वेरञ्जकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. महावेदल्लसुत्तवण्णना

४४९. गरुभावो गारवं, पासाणच्छत्तं विय गरुकरणीयता. सह गारवेनाति सगारवो, गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेन सप्पतिस्सवो, पतिस्सवभूतं तंसभागञ्च यं किञ्चि गरुकरणं. सगारवे सप्पतिस्सवचनं सगारवसप्पतिस्सवचनं. गरुकरणं वा गारवो, सगारवस्स सप्पतिस्सवचनं सगारवसप्पतिस्सवचनं. एतेन सभावेनेव सगारवस्स तथापवत्तं वचनन्ति दस्सेति. अञ्ञत्थ दु-सद्दो गरहत्थोपि होति ‘‘दुक्खं दुप्पुत्तो’’तिआदीसु विय, इध पन सो न सम्भवति कुच्छिताय पञ्ञाय अभावतोति आह ‘‘पञ्ञाय दुट्ठं नाम नत्थी’’ति. ‘‘दुस्सीलो’’तिआदीसु विय अभावत्थो दु-सद्दोति वुत्तं ‘‘अप्पञ्ञो निप्पञ्ञोति अत्थो’’ति. कित्तकेनाति केन परिमाणेन. तं पन परिमाणं यस्मा परिमेय्यस्स अत्थस्स परिच्छिन्दनं होति, नु-सद्दो च पुच्छाय जोतको, तस्मा ‘‘कित्तावता नु खोति कारणपरिच्छेदपुच्छा’’ति वत्वा ‘‘कित्तकेन नु खो एवं वुच्चतीति अत्थो’’ति आह. ‘‘कारणपरिच्छेदपुच्छा’’ति इमिना ‘‘कित्तावता’’ति सामञ्ञतो पुच्छाभावो दस्सितो, न विसेसतो, तस्स पुच्छाविसेसभावञापनत्थं महानिद्देसे आगता सब्बाव पुच्छा अत्थुद्धारनयेन दस्सेति ‘‘पुच्छा च नामा’’तिआदिना. अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना, पुच्छा. दिट्ठसंसन्दना साकच्छावसेन विनिच्छयकरणं. विमति छिज्जति एतायाति विमतिच्छेदना. अनुमतिया पुच्छा अनुमतिपुच्छा. ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिपुच्छाय हि ‘‘किं तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति. कथेतुं कम्यताय पुच्छा कथेतुकम्यतापुच्छा.

लक्खणन्ति ञातुं इच्छितो यो कोचि सभावो. अञ्ञातन्ति येन केनचि ञाणेन अञ्ञातभावं आह. अदिट्ठन्ति दस्सनभूतेन पच्चक्खं विय अदिट्ठतं. अतुलितन्ति ‘‘एत्तकं इद’’न्ति तुलनभूतेन अतुलिततं. अतीरितन्ति तीरणभूतेन अकतञाणकिरियासमापनतं. अविभूतन्ति ञाणस्स अपाकटभावं. अविभावितन्ति ञाणेन अपाकटीकतभावं. इध दिट्ठसंसन्दनापुच्छा अधिप्पेता, न अदिट्ठजोतना विमतिच्छेदना चाति.

कथमयं अत्थो विञ्ञायतीति आह ‘‘थेरो ही’’तिआदि. सयं विनिच्छिनन्तोति सयमेव तेसं पञ्हानं अत्थं विसेसेन निच्छिनन्तो. इदं सुत्तन्ति इदं पञ्चवीसतिपञ्हपटिमण्डितसुत्तं, न यं किञ्चि अनवसेसेनेव मत्थकं पापेसीति. ‘‘सयमेव पञ्हं समुट्ठापेत्वा सयं विनिच्छिनन्तो’’ति एत्थ चतुक्कोटिकं भवतीति दस्सेन्तो ‘‘एकच्चो ही’’तिआदिमाह. पञ्हं समुट्ठापेतुंयेव सक्कोतीति पुच्छनविधिंयेव जानाति. न निच्छेतुन्ति निच्छेतुं न सक्कोति, विस्सज्जनविधिं न जानातीति अत्थो. विसेसट्ठानन्ति अञ्ञेहि असदिसट्ठानं. थेरेन सदिसोति थेरेन सदिसो सावको नत्थि.

संसन्दित्वाति संयोजेत्वा समानं कत्वा, यथा तत्थ सब्बञ्ञुतञ्ञाणं पवत्तं, तथा तं अविलोमेत्वाति अत्थो. लीळायन्तोति लीळं करोन्तो. धम्मकथिकताय अग्गभावप्पत्तिया तत्थ अप्पटिहतञाणताय बुद्धलीळाय विय चतुन्नं परिसानं गमनं गण्हन्तो धम्मकथं कथेति.

इतो वा एत्तो वा अनुक्कमित्वाति उग्गहितकथामग्गतो यत्थ कत्थचि ईसकम्पि अनुक्कमित्वा उग्गहितनियामेनेवाति अत्थो. तेनाह ‘‘यट्ठिकोटि’’न्तिआदि. एकपदिकन्ति एकपदनिक्खेपमत्तं. दण्डकसेतुन्ति एकदण्डकमयं सेतुं. हेट्ठा च उपरि च सुत्तपदानं आहरणेन तेपिटकं बुद्धवचनं हेट्ठुपरियं करोन्तो. जातस्सरसदिसञ्च गाथं, सुत्तपदं वा निक्खिपित्वा तत्थ नानाउपमाकारणानि आहरन्तो तानि च तेहि सुत्तपदेहि बोधेन्तो समुट्ठापेन्तो ‘‘जातस्सरे पञ्चवण्णानि कुसुमानि फुल्लापेन्तो विय सिनेरुमत्थके वट्टिसहस्सं जालेन्तो विया’’ति वुत्तो.

एकपदुद्धारेति एकस्मिं पदुद्धारणक्खणे. पदवसेन सट्ठि पदसतसहस्सानि गाथावसेन पन्नरस गाथासहस्सानि. आकड्ढित्वा गण्हन्तो वियाति पच्चेकं पुप्फानि अनोचिनित्वा वल्लिमेव आकड्ढित्वा एकज्झं पुप्फानि कत्वा गण्हन्तो विय. तेनाह ‘‘एकप्पहारेनेवा’’ति. गतिमन्तानन्ति अतिसयाय ञाणगतिया युत्तानं. धितिमन्तानन्ति धारणबलेन युत्तानं.

अनन्तनयुस्सदन्ति पच्चयुप्पन्नभासितत्थनिब्बानविपाककिरियादिवसेन अनन्तपभेदे विसये पवत्तिया अनन्तनयेहि उस्सन्नं उपचितं. चतुरोघनित्थरणत्थिकानं तित्थे ठपितनावा वियाति योजना. सहस्सयुत्तआजञ्ञरथोति वेजयन्तरथं सन्धाय वदति.

यस्मा पुच्छायं ब्यापनिच्छानयेन ‘‘दुप्पञ्ञो दुप्पञ्ञो’’ति आमेडितवसेन वुत्तं, तस्मा धम्मसेनापति पुच्छितमत्थं विस्सज्जेन्तो पुच्छासभागेन ‘‘नप्पजानाति नप्पजानाती’’ति आमेडितवसेनेवाह. तत्थ इति-सद्दो कारणत्थोति दस्सेन्तो ‘‘यस्मा नप्पजानाति, तस्मा दुप्पञ्ञोतिवुच्चती’’ति आह. इदं दुक्खन्ति इदं उपादानक्खन्धपञ्चकं दुक्खं अरियसच्चं. तञ्च खो रुप्पनं वेदियनं सञ्जाननं अभिसङ्खरणं विजाननन्ति सङ्खेपतो एत्तकं. इतो उद्धं किञ्चि धम्मजातं दुक्खं अरियसच्चं नाम नत्थीति याथावसरसलक्खणतो पवत्तिक्कमतो चेव पीळनसङ्खतसन्तापविपरिणामलक्खणतो च यथाभूतं अरियमग्गपञ्ञाय नप्पजानाति. अवसेसपच्चयसमागमे उदयति उप्पज्जति, स्वायं समुदयो संसारपवत्तिभावेनाति आह ‘‘पवत्तिदुक्खपभाविका’’ति, दुक्खसच्चस्स उप्पादिकाति अत्थो. याथावसरसलक्खणतोति यथाभूतं अनुपच्छेदकरणरसतो चेव सम्पिण्डननिदानसंयोगपलिबोधलक्खणतो च.

इदं नाम ठानं पत्वाति इदं नाम अप्पवत्तिकारणं आगम्म. निरुज्झतीति अनुप्पादनिरोधवसेन निरुज्झति, तेनाह ‘‘उभिन्नं अप्पवत्ती’’ति. याथावसरसलक्खणतोति यथाभूतं अच्चुतिरसतो चेव निस्सरणविवेकासङ्खतामतलक्खणतो च. अयं पटिपदाति अयं सम्मादिट्ठिआदिका समोधानलक्खणा पटिपज्जति एतायाति पटिपदा. दुक्खनिरोधं गच्छतीति दुक्खनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन गच्छति आरब्भ पवत्तति. याथावसरसलक्खणतोति यथाभूतं किलेसप्पहानकरणसरसतो चेव निय्यानहेतुदस्सनाधिपतेय्यलक्खणतो च नप्पजानाति. अनन्तरवारेति दुतियवारे. इमिनाव नयेनाति ‘‘इदं दुक्खं, एत्तकं दुक्ख’’न्तिआदिना पठमवारे वुत्तनयेन. तत्थ हि दुप्पञ्ञनिद्देसत्ता पजाननपटिक्खेपवसेन देसना आगता, इध पञ्ञवन्तनिद्देसत्ता पजाननवसेनाति अयमेव विसेसो. एत्थाति दुतियवारे.

सवनतोति कम्मट्ठानस्स सवनतो उग्गण्हाति. गन्थसवनमुखेन हि तदत्थस्स उग्गहणं. ठपेत्वा तण्हन्तिआदि तस्स उग्गहणाकारनिदस्सनं. अभिनिविसतीति विपस्सनाभिनिवेसवसेन अभिनिविसति विपस्सनाकम्मट्ठानं पट्ठपेति. नो विवट्टेति विवट्टे अभिनिवेसो न होति अविसयत्ता. अयन्ति चतुसच्चकम्मट्ठानिको.

पञ्चक्खन्धाति पञ्चुपादानक्खन्धा. खन्धवसेन विपस्सनाभिनिवेसस्स चक्खादिवसेन वेदनादिवसेन च सतिपि अनेकविधत्ते सुकरं सुविञ्ञेय्यन्ति चतुधातुमुखेन तं दस्सेतुं ‘‘धातुकम्मट्ठानवसेन ओतरित्वा’’ति आह. रूपन्ति ववत्थपेतीति रुप्पनट्ठेन रूपन्ति असङ्करतो परिच्छिन्दति. तदारम्मणाति तं रूपं आरम्मणं कत्वा पवत्तनका. नामन्ति वेदनादिचतुक्कं नमनट्ठेन नामन्ति ववत्थापेति. यमकतालक्खन्धं भिन्दन्तो विय यमकं भिन्दित्वा ‘‘अरूपं, रूपञ्चा’’ति द्वेव इमे धम्मा, न एत्थ कोचि अत्ता वा अत्तनियं वाति नामरूपं ववत्थपेति परिच्छिन्दति परिग्गण्हाति. एत्तावता दिट्ठिविसुद्धि दस्सिता. तं पनेतं नामरूपं न अहेतुकं. यस्मा सब्बं सब्बत्थ सब्बदा च नत्थि, तस्मा सहेतुकं. कीदिसेन हेतुना? न इस्सरादिविसमहेतुना. यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.४४७) वुत्तनयेन गहेतब्बं. सहेतुकत्ता एव सपच्चयं. अविज्जादयोति अविज्जातण्हुपादानकम्माहारादयो. एवन्ति ‘‘तं पनेत’’न्तिआदिना वुत्तप्पकारेन अविज्जादिके पच्चये चेव रूपवेदनादिके पच्चयुप्पन्नधम्मे च ववत्थपेत्वा परिच्छिन्दित्वा परिग्गहेत्वा. वुत्तञ्हेतं ‘‘अविज्जासमुदया रूपसमुदयो, तण्हासमुदया रूपसमुदयो’’ति (पटि. म. १.५०). एत्तावता कङ्खावितरणविसुद्धिं दस्सेति.

हुत्वाति हेतुपच्चयसमवाये उप्पज्जित्वा. अभावट्ठेनाति तदनन्तरमेव विनस्सनट्ठेन. अनिच्चाति अनिच्चा अद्धुवा. अनिच्चलक्खणं आरोपेतीति तेसु पञ्चसु खन्धेसु अनिच्चतासङ्खातं सामञ्ञलक्खणं निरोपेति. ततोति अनिच्चलक्खणारोपनतो परं, ततो वा अनिच्चभावतो. उदयब्बयप्पटिपीळनाकारेनाति उप्पादनिरोधेहि पति पति अभिक्खणं पीळनाकारेन हेतुना दुक्खा अनिट्ठा, दुक्खमा वा. अवसवत्तनाकारेनाति कस्सचि वसेन अवसवत्तनाकारेन. अनत्ताति न सयं अत्ता, नापि नेसं कोचि अत्ता अत्थीति अनत्ताति. तिलक्खणंआरोपेत्वाति एवं अनिच्चस्स दुक्खभावतो, दुक्खस्स च अनत्तभावतो खन्धपञ्चके तिविधम्पि सामञ्ञलक्खणं आरोपेत्वा. सम्मसन्तोति उदयब्बयञाणुप्पत्तिया उप्पन्ने विपस्सनुपक्किलेसे पहाय मग्गामग्गं ववत्थपेत्वा उदयब्बयञाणादिविपस्सनापटिपाटिया सङ्खारे सम्मसन्तो गोत्रभुञाणानन्तरं लोकुत्तरमग्गं पापुणाति.

एकपटिवेधेनाति एकेनेव ञाणेन पटिविज्झनेन. पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं. अभिसमयो अविरज्झित्वा अधिगमनसङ्खातो अवबोधो. ‘‘इदं दुक्खं, एत्तं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा याथावतो जाननमेव वुत्तनयेन पटिवेधोति परिञ्ञापटिवेधो, इदञ्च यथा ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तं, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिना पवत्तनतो. तेनाह ‘‘तस्मिञ्चस्स खणे’’तिआदि. पहीनस्स पुन अपहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं पहानं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो. अयम्पि येन किलेसेन अप्पहीयमानेन मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्जेय्य, तस्स पदघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तिया पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो. सच्छिकिरिया पच्चक्खकरणं अनुस्सवाकारपरिवितक्कादिके मुञ्चित्वाव सरूपतो आरम्मणकरणं ‘‘इदं त’’न्ति याथावसभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो. अयम्पि यस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावितमेव पवत्ततीति एवं वुत्तो.

भावना उप्पादना वड्ढना च. तत्थ पठममग्गे उप्पादनट्ठेन भावना, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयं वेदितब्बं. पठममग्गोपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति तत्थापि वड्ढनट्ठेन भावनाति सक्का विञ्ञातुं. दुतियादीसुपि अप्पहीनकिलेसप्पहानतो पुग्गलन्तरसाधनतो च उप्पादनट्ठेन भावना, सा एव वुत्तनयेन पटिवेधोति भावनापटिवेधो. अयम्पि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तो. तिट्ठन्तु ताव यथाधिगता मग्गधम्मा, यथापवत्तेसु फलेसुपि अयं यथाधिगतसच्चधम्मेसु विय विगतसम्मोहोव होति सेक्खोपि समानो. तेन वुत्तं – ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (महाव. २७). यथा चस्स धम्मा तासं जोतिता यथाधिगतसच्चधम्मावलम्बिनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्चवेक्खणा पवत्तन्ति. दुक्खसच्चधम्मा हि सक्कायदिट्ठिआदयो. अयञ्च अत्थवण्णना परिञ्ञाभिसमयेनातिआदीसुपि विभावेतब्बा. किच्चतोति असम्मोहतो. निरोधं आरम्मणतोति एत्थ ‘‘आरम्मणतोपी’’ति पि-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो निरोधेपि असम्मोहपटिवेधस्स लब्भनतो. एतस्साति चतुसच्चकम्मट्ठानिकस्स पुग्गलस्स.

पञ्ञवाति निद्दिट्ठो निप्परियायतो पञ्ञवन्तताय इध अधिप्पेतत्ता. पाळितोति धम्मतो. अत्थतोति अट्ठकथातो. अनुसन्धितोति तस्मिं तस्मिं सुत्ते तंतंअनुसन्धितो. पुब्बापरतोति पुब्बेनापरस्स संसन्दनतो. सङ्गीतिक्कमेन चेत्थ पुब्बापरता वेदितब्बा. तंतंदेसनायमेव वा पुब्बभागेन अपरभागस्स संसन्दनतो. विञ्ञाणचरितोति विजाननचरितो वीमंसनचरितो तेपिटके बुद्धवचने विचारणाचारवेपुल्लतो. पञ्ञवाति न वत्तब्बो मग्गेनागताय पञ्ञाय अभावतो. अज्ज अज्जेव अरहत्तन्ति इत्तरं अतिखिप्पमेवाति अधिप्पायो. पञ्ञवापक्खं भजति सेक्खपरियायसब्भावतो. सुत्ते पन पटिवेधोव कथितो सच्चाभिसमयवसेन आगतत्ता.

एसाति अनन्तरे वुत्तो अरियपुग्गलो. कम्मकारकचित्तन्ति भावनाकम्मस्स पवत्तनकचित्तं . सुखवेदनम्पि विजानातीति को वेदियति, कस्स वेदना, किंकारणा वेदना, सोपि कस्सचि अभावग्गहणमुखेन सुखं वेदनं सभावतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो च यथाभूतं परिच्छिन्दन्तो परिग्गण्हन्तो सुखं वेदनं विजानाति नाम. सेसपदद्वयेपि एसेव नयो. यस्मा ‘‘सतिपट्ठाने’’ति इमिना सतिपट्ठानकथं उपलक्खेति. ताय हि तदत्थो वेदितब्बो, तस्मा तंसंवण्णनायम्पि (दी. नि. टी. २.३८०) वुत्तनयेन तस्सत्थो वेदितब्बो . कामञ्चेतं विञ्ञाणं वेदनातो अञ्ञम्पि आरम्मणं विजानाति, अनन्तरवारे पन रूपमुखेन विपस्सनाभिनिवेसस्स दस्सितत्ता इध अरूपमुखेन दस्सेतुं ‘‘सुखन्तिपि विजानाती’’तिआदिना निद्दिट्ठं, पुच्छन्तस्स वा अज्झासयवसेन.

संसट्ठाति सम्पयुत्ता. तेनाह ‘‘एकुप्पादादिलक्खणेन संयोगट्ठेना’’ति. विसंसट्ठाति विप्पयुत्ता. भिन्दित्वाति अञ्ञभूमिकस्स अञ्ञभूमिदस्सनेनेव विनासेत्वा, संभिन्दित्वा वा. संसट्ठभावं पुच्छतीति तंचित्तुप्पादपरियापन्नानं पञ्चविञ्ञाणानं संसट्ठभावं पुच्छति. यदि एवं कथं पुच्छाय अवसरो विसंसट्ठभावासङ्काय एव अभावतो? न, चित्तुप्पादन्तरगतानं मग्गपञ्ञामग्गविञ्ञाणानं विपस्सनापञ्ञाविपस्सनाविञ्ञाणानञ्च वोमिस्सकसंसट्ठभावस्स लब्भमानत्ता. विनिवट्टेत्वाति अञ्ञमञ्ञतो विवेचेत्वा. नानाकरणं दस्सेतुं न सक्काति इदं केवलं संसट्ठभावमेव सन्धाय वुत्तं, न सभावभेदं, सभावभेदतो पन नानाकरणं नेसं पाकटमेव. तेनाह ‘‘आरम्मणतो वा वत्थुतो वा उप्पादतो वा निरोधतो वा’’ति. इदानि तमेव सभावभेदं विसयभेदेन सुट्ठु पाकटं कत्वा दस्सेतुं ‘‘तेसं तेसं पना’’तिआदि वुत्तं. विसयोति पवत्तिट्ठानं इस्सरियभूमि, येन चित्तपञ्ञानं तत्थ तत्थ पुब्बङ्गमता वुच्चति.

कामञ्च विपस्सनापि पञ्ञावसेनेव किच्चकारी, मग्गोपि विञ्ञाणसहितोव, न केवलो, यथा पन लोकियधम्मेसु चित्तं पधानं तत्थस्स धोरय्हभावेन पवत्तिसब्भावतो. तथा हि तं ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.१८१) वुच्चति, एवं लोकुत्तरधम्मेसु पञ्ञा पधाना पटिपक्खविधमनस्स विसेसतो तदधीनत्ता. तथा हि मग्गधम्मे सम्मादिट्ठि एव पठमं गहिता. अयञ्च नेसं विसयवसेन पवत्तिभेदो, तथा च पञ्ञापनविधि न केवलं थेरेहेव दस्सितो, अपिच खो भगवतापि दस्सितोति विभावेन्तो ‘‘सम्मासम्बुद्धोपी’’तिआदिमाह. यत्थ पञ्ञा न लब्भति, तत्थ चित्तवसेन पुच्छने वत्तब्बमेव नत्थि यथा ‘‘किंचित्तो त्वं भिक्खू’’तिआदीसु (पारा. १३२-१३५). यत्थ पन पञ्ञा लब्भति, तत्थापि चित्तवसेन जोतना होति यथा – ‘‘अज्झत्तमेव चित्तं सण्ठपेति सन्निसादेति एकोदिं करोति समादहति (सं. नि. ४.३३२), यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदीसु (ध. स. १). अट्ठकथायं पन लोकियधम्मेसु चित्तवसेन, लोकुत्तरधम्मेसु पञ्ञावसेन चोदनं ब्यतिरेकमुखेन दस्सेतुं ‘‘कतमा ते भिक्खु पञ्ञा अधिगता’’तिआदि वुत्तं. येभुय्यवसेन चेतं वुत्तन्ति दट्ठब्बं. तथा हि कत्थचि लोकियधम्मा पञ्ञासीसेनपि निद्दिसीयन्ति – ‘‘पठमस्स झानस्स लाभिनो कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा’’तिआदीसु (पटि. म. १.१). सञ्ञासीसेनपि – ‘‘उद्धुमातकसञ्ञाति वा सेसरूपारूपसञ्ञाति वा इमे धम्मा एकत्था, उदाहु नानत्था’’तिआदीसु (पारा. अट्ठ. ४५.पदभाजनीयवण्णना). तथा लोकुत्तरधम्मापि कत्थचि चित्तसीसेन निद्दिसीयन्ति – ‘‘यस्मिं समये लोकुत्तरं चित्तं भावेती’’ति (ध. स. २७७), तथा फस्सादिसीसेनपि – ‘‘यस्मिं समये लोकुत्तरं फस्सं भावेति, वेदनं सञ्ञं चेतनं भावेती’’तिआदीसु (ध. स. २७७).

चतूसु सोतापत्तियङ्गेसूति सप्पुरिससेवना, सद्धम्मस्सवनं, योनिसोमनसिकारो, धम्मानुधम्मपटिपत्तीति इमेसु चतूसु सोतापत्तिमग्गस्स कारणेसु. कामं चेतेसु सतिआदयोपि धम्मा इच्छितब्बाव तेहि विना तेसं असम्भवतो, तथापि चेत्थ सद्धा विसेसतो किच्चकारीति वेदितब्बा. सद्दो एव हि सप्पुरिसे पयिरुपासति, सद्धम्मं सुणाति, योनिसो च मनसि करोति, अरियमग्गस्स च अनुधम्मं पटिपज्जति, तस्मा वुत्तं ‘‘एत्थ सद्धिन्द्रियं दट्ठब्ब’’न्ति. इमिना नयेन सेसिन्द्रियेसुपि अत्थो दट्ठब्बो. चतूसु सम्मप्पधानेसूति चतुब्बिधसम्मप्पधानभावनाय. चतूसु सतिपट्ठानेसूतिआदीसुपि एसेव नयो. एत्थ च सोतापत्तियङ्गेसु सद्धा विय सम्मप्पधानभावनाय वीरियं विय च सतिपट्ठानभावनाय – ‘‘सतिमा विनेय्य लोके अभिज्झादोमनस्स’’न्ति (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३८४, ४०७) वचनतो पुब्बभागे किच्चतो सति अधिका इच्छितब्बा. एवं समाधिकम्मिकस्स समाधि, ‘‘अरियसच्चभावना पञ्ञाभावना’’ति कत्वा तत्थ पञ्ञा पुब्बभागे अधिका इच्छितब्बाति पाकटोयमत्थो, अधिगमक्खणे पन समाधिपञ्ञानं विय सब्बेसम्पि इन्द्रियानं सद्धादीनं समरसताव इच्छितब्बा. तथा हि ‘‘एत्थ सद्धिन्द्रिय’’न्तिआदिना तत्थ तत्थ एत्थग्गहणं कतं. एवन्ति यं ठानं, तं इन्द्रियसमत्तादिं पच्चामसति. सविसयस्मिंयेवाति अत्तनो अत्तनो विसये एव. लोकियलोकुत्तरा धम्मा कथिताति लोकियधम्मा लोकुत्तरधम्मा च तेन तेन पवत्तिविसेसेन कथिता. इदं वुत्तं होति – सद्धापञ्चमेसु इन्द्रियेसु सह पवत्तमानेसु तत्थ तत्थ विसये सद्धादीनं किच्चाधिकताय तस्स तस्सेव दट्ठब्बता वुत्ता, न सब्बेसं. एवं अञ्ञेपि लोकियलोकुत्तरा धम्मा यथासकं विसये पवत्तिविसेसवसेन बोधिताति.

इदानि सद्धादीनं इन्द्रियानं तत्थ तत्थ अतिरेककिच्चतं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्रिदं उपमासंसन्दनं राजपञ्चमा सहाया विय विमुत्तिपरिपाचकानि पञ्चिन्द्रियानि. नेसं कीळनत्थं एकज्झं वीथिओतरणं विय इन्द्रियानं एकज्झं विपस्सनावीथिओतरणं. सहायेसु पठमादीनं यथासकगेहेव विचारणा विय सद्धादीनं सोतापत्तिअङ्गादीनि पत्वा पुब्बङ्गमता. सहायेसु इतरेसं तत्थ तत्थ तुण्हीभावो विय सेसिन्द्रियानं तत्थ तत्थ तदन्वयता. तस्स पुब्बङ्गमभूतस्स इन्द्रियस्स किच्चानुगतता. न हि तदा तेसं ससम्भारपथवीआदीसु आपादीनं विय किच्चं पाकटं होति, सद्धादीनंयेव पन किच्चं विभूतं हुत्वा तिट्ठति पुरेतरं तथापच्चयेहि चित्तसन्तानस्स अभिसङ्खतत्ता. एत्थ च विपस्सनाकम्मिकस्स भावना विसेसतो पञ्ञुत्तराति दस्सनत्थं राजानं निदस्सनं कत्वा पञ्ञिन्द्रियं वुत्तं. इतीतिआदि यथाधिगतस्स अत्थस्स निगमनं.

मग्गविञ्ञाणम्पीति अरियमग्गसहगतं अपचयगामिविञ्ञाणम्पि. तथेव तं विजानातीति सच्चधम्मं ‘‘इदं दुक्ख’’न्तिआदिना नयेनेव विजानाति एकचित्तुप्पादपरियापन्नत्ता मग्गानुकूलत्ता च. यं विजानातीति एत्थ विजाननपजाननानि विपस्सनाचित्तुप्पादपरियापन्नानि अधिप्पेतानि, न ‘‘यं पजानाती’’ति एत्थ विय मग्गचित्तुप्पादपरियापन्नाति आह ‘‘यं सङ्खारगत’’न्तिआदि. तथेवाति ‘‘अनिच्च’’न्तिआदिना नयेन. एकचित्तुप्पादपरियापन्नत्ता विपस्सनाभावतो च समानपच्चयेहि सह पवत्तिकता एकुप्पादता, ततो एव एकज्झं सहेव निरुज्झनं एकनिरोधता, एकंयेव वत्थुं निस्साय पवत्ति एकवत्थुकता, एकंयेव आरम्मणं आरब्भ पवत्ति एकारम्मणता. हेतुम्हि चेतं करणवचनं. तेन एकुप्पादादिताय संसट्ठभावं साधेति. अनवसेसपरियादानञ्चेतं, इतो तीहिपि सम्पयुत्तलक्खणं होतियेव.

मग्गपञ्ञंसन्धाय वुत्तं, सा हि एकन्ततो भावेतब्बा, न परिञ्ञेय्या, पञ्ञाय पन भावेतब्बताय तंसम्पयुत्तधम्मापि तग्गतिकाव होन्तीति आह ‘‘तंसम्पयुत्तं पना’’तिआदि. किञ्चापि विपस्सनापञ्ञाय भावनावसेन पवत्तनतो तंसम्पयुत्तविञ्ञाणम्पि तथेव पवत्तति, तस्स पन परिञ्ञेय्यभावानतिवत्तनतो परिञ्ञेय्यता वुत्ता. तेनेवाह – ‘‘यम्पि तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्म’’न्ति.

४५०. एवं सन्तेपीति वेदनाति एवं सामञ्ञग्गहणे सतिपि. तेभूमिकसम्मसनचारवेदनावाति भूमित्तयपरियापन्ना, ततो एव सम्मसनञाणस्स गोचरभूता वेदना एव अधिप्पेता सब्रह्मचारीनं उपकारावहभावेन देसनाय आरद्धत्ता. तथा हि वुत्तं ‘‘चतुरोघनित्थरणत्थिकान’’न्तिआदि . एस नयो पञ्ञायपि. इध सुखादिसद्दा तदारम्मणविसयाति इममत्थं सुत्तेन साधेतुं ‘‘रूपञ्च ही’’तिआदि वुत्तं. एकन्तदुक्खन्ति एकन्तेनेव अनिट्ठं, ततो एव दुक्खमताय दुक्खं. आरम्मणकरणवसेन दुक्खवेदनाय अनुपतितं, ओतिण्णञ्चाति दुक्खानुपतितं, दुक्खावक्कन्तं. सुखेन अनवक्कन्तं अभविस्साति योजना. नयिदन्ति एत्थ इदन्ति निपातमत्तं. सारज्जेय्युन्ति सारागं उप्पादेय्युं. सुखन्ति सभावतो च इट्ठं. सारागा संयुज्जन्तीति बहलरागहेतु यथारहं दसहिपि संयोजनेहि संयुज्जन्ति. संयोगा संकिलिस्सन्तीति तथा संयुत्तताय तण्हासंकिलेसादिवसेन संकिलिस्सन्ति, विबाधीयन्ति उपतापीयन्ति चाति अत्थो. आरम्मणन्ति इट्ठं, अनिट्ठं, मज्झत्तञ्च आरम्मणं यथाक्कमं सुखं, दुक्खं, अदुक्खमसुखन्ति कथितं. एवं अविसेसेन पञ्चपि खन्धे सुखादिआरम्मणभावेन दस्सेत्वा इदानि वेदना एव सुखादिआरम्मणभावेन दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पाकतिकपचुरजनवसेनायं कथिताति कत्वा ‘‘पुरिमं सुखं वेदनं आरम्मणं कत्वा’’ति वुत्तं. विसेसलाभी पन अनागतम्पि सुखं वेदनं आरम्मणं करोतेव. वुत्तमेतं सतिपट्ठानवण्णनायं (दी. नि. अट्ठ. २.३८०; म. नि. अट्ठ. १.७९). वेदनाय हि आरम्मणं वेदियन्तिया तंसमङ्गीपुग्गलो वेदेतीति वोहारमत्तं होति.

सब्बसञ्ञायाति सब्बायपि चतुभूमिकसञ्ञाय. सब्बत्थकसञ्ञायाति सब्बस्मिं चित्तुप्पादे पवत्तनकसञ्ञाय. वत्थे वाति वा-सद्देन वण्णधातुं सङ्गण्हाति . पापेन्तोति भावनं उपचारं वा अप्पनं वा उपनेन्तो. उप्पज्जनकसञ्ञापीति ‘‘नीलं रूपं, रूपारम्मणं नील’’न्ति उप्पज्जनकसञ्ञापि.

असब्बसङ्गाहिकत्ताति सब्बेसं वेदनासञ्ञाविञ्ञाणानं असङ्गहितत्ता. तक्कगतन्ति सुत्तकन्तनकतक्कम्हि, सुत्तवत्तनकतक्कम्हि वा वेठनवसेन ठितं. परिवट्टकादिगतन्ति सुत्तवेठनपरिवट्टकादिगतं. विस्सट्ठत्ताव न गहिता, यदग्गेन पञ्ञा विञ्ञाणेन सद्धिं सम्पयोगं लभापिता, तदग्गेन वेदनासञ्ञाहिपि सम्पयोगं लभापिता एवाति. तदेव सञ्जानाति संसट्ठभावतो.

सञ्जानाति विजानातीति एत्थ ‘‘पजानाती’’ति पदं आनेत्वा वत्तब्बं पजाननवसेनपि विसेसस्स वक्खमानत्ता. जानातीति अयं सद्दो च लद्दतोयेवेत्थ अविसेसो, अत्थतो पन विसेसतो इच्छितब्बो. अनेकत्थत्ता हि धातूनं तेन आख्यातपदेन नामपदेन च वुत्तमत्थं उपसग्गपदं जोतकभावेन विसेसेति, न वाचकभावेन. तेनाह ‘‘तस्सपि जाननत्थे विसेसो वेदितब्बो’’ति . एतेन सञ्ञाविञ्ञाणपञ्ञापदानि अन्तोगधजाननत्थे यथासकं विसिट्ठविसये च निट्ठानीति दस्सेति. तेनेवाह ‘‘सञ्ञा ही’’तिआदि. सञ्जाननमत्तमेवाति एत्थ मत्त-सद्देन विसेसनिवत्तिअत्थेन विजाननपजाननाकारे निवत्तेति, एव-सद्देन कदाचिपि इमिस्सा ते विसेसा नत्थेवाति अवधारेति. तेनेवाह ‘‘अनिच्चं दुक्ख’’न्तिआदि. तत्थ विञ्ञाणकिच्चम्पि कातुं असक्कोन्ती सञ्ञा कुतो पञ्ञाकिच्चं करेय्याति ‘‘लक्खणपटिवेधं पापेतुं न सक्कोति’’च्चेव वुत्तं, न वुत्तं ‘‘मग्गपातुभाव’’न्ति.

आरम्मणे पवत्तमानं विञ्ञाणं न सञ्ञा विय नीलपीतादिमत्तसञ्जाननवसेन पवत्तति, अथ खो तत्थ अञ्ञम्पि तादिसं विसेसं जानन्तमेव पवत्ततीति आह ‘‘विञ्ञाण’’न्तिआदि. कथं पन विञ्ञाणं लक्खणपटिवेधं पापेतीति? पञ्ञाय दस्सितमग्गेन. लक्खणारम्मणिकविपस्सनाय हि अनेकवारं लक्खणानि पटिविज्झित्वा पवत्तमानाय पगुणभावतो परिचयवसेन ञाणविप्पयुत्तचित्तेनपि विपस्सना सम्भवति, यथा तं पगुणस्स गन्थस्स अज्झयने तत्थ तत्थ गतापि वारा न उपधारीयन्ति. ‘‘लक्खणपटिवेध’’न्ति च लक्खणानं आरम्मणकरणमत्तं सन्धाय वुत्तं, न पटिविज्झनं. उस्सक्कित्वाति उदयब्बयञाणादिञाणपटिपाटिया आरभित्वा. मग्गपातुभावं पापेतुं न सक्कोति असम्बोधसभावत्ता. आरम्मणम्पि सञ्जानाति अवबुज्झनवसेनेव, न सञ्जाननमत्तेन. तथा लक्खणपटिवेधम्पि पापेति, न विजाननमत्तेन, अत्तनो पन अञ्ञासाधारणेन आनुभावेन उस्सक्कित्वा मग्गपातुभावम्पि पापेति.

इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ अजातबुद्धीति असञ्जातब्यवहारबुद्धि. उपभोगपरिभोगन्ति उपभोगपरिभोगारहं, उपभोगपरिभोगवत्थूनं पटिलाभयोग्गन्ति अत्थो. कूटोति कहापणपतिरूपको तम्बकंसादिमयो. छेकोति महासारो. करतोति अड्ढसारो. सण्होति मुदुजातिको समसारो. इति-सद्दो आदिअत्थो. तेन पादसारपरोपादसारअड्ढसारादीनं सङ्गहो. जानन्तो च पन नं रूपं दिस्वापि…पे… असुकाचरियेन कतोतिपि जानाति तथा हेरञ्ञिकगन्थस्स सुग्गहितत्ता. एवमेवन्तिआदि उपमासंसन्दनं. सञ्ञाविभागं अकत्वा पिण्डवसेनेव आरम्मणस्स गहणतो दारकस्स कहापणदस्सनसदिसा वुत्ता. तथा हि सा यथाउपट्ठितविसयपदट्ठाना वुच्चति. विञ्ञाणं आरम्मणे एकच्चविसेसग्गहणसमत्थभावतो गामिकपुरिसकहापणदस्सनसदिसं वुत्तं. पञ्ञा पन आरम्मणे अनवसेसावबोधतो हेरञ्ञिककहापणदस्सनसदिसा वुत्ता. नेसन्ति सञ्ञाविञ्ञाणपञ्ञानं . विसेसोति सभावविसेसो. दुप्पटिविज्झो पकतिपञ्ञाय. इमिनाव नेसं अच्चन्तसुखुमतं दस्सेति.

एकारम्मणे पवत्तमानानन्ति एकस्मिंयेव आरम्मणे पवत्तमानानं. तेन अभिन्नविसयाभिन्नकालतादस्सनेन अविनिब्भोगवुत्तितं विभावेन्तो दुप्पटिविज्झतंयेव उल्लिङ्गेति. ववत्थानन्ति असङ्करतो ठपनं. अयं फस्सो…पे… इदं चित्तन्ति निदस्सनमत्तमेतं. इति-सद्दो वा आदिअत्थो. तेन सेसधम्मानम्पि सङ्गहो दट्ठब्बो. इदन्ति अरूपीनं धम्मानं ववत्थानकरणं. ततोति यं वुत्तं तिलतेलादिउद्धरणं, ततो. यदि दुक्करतरं, कथं तन्ति आह ‘‘भगवा पना’’तिआदि.

४५१. निस्सटेनाति निक्खन्तेन अतंसम्बन्धेन. परिच्चत्तेनाति परिच्चत्तसदिसेन पच्चयभावानुपगमनेन पच्चयुप्पन्नसम्बन्धाभावतो. निस्सक्कवचनं अपादानदीपनतो. करणवचनं कत्तुअत्थदीपनतो. कामावचरमनोविञ्ञाणं न नियमतो ‘‘इदं नाम पञ्चद्वारिकासम्बन्धा’’ति सक्का वत्तुं, रूपावचरविञ्ञाणं पन न तथाति, तस्सेव पञ्चहि इन्द्रियेहि निस्सटता वुत्ताति आह ‘‘रूपावचरचतुत्थज्झानचित्तेना’’ति. चतुत्थज्झानग्गहणं तस्सेव अरूपावचरस्स पदट्ठानभावतो. परिसुद्धेनाति विसेसतो असंकिलेसिकत्ताव. तञ्हि विगतूपक्किलेसताय विसेसतो परिसुद्धं. तेनाह ‘‘निरुपक्किलेसेना’’ति. जानितब्बं नेय्यं, सपरसन्तानेसु इदं अतिसयं जानितब्बतो बुज्झितब्बं बोधेतब्बं वाति अत्थो. नेय्यन्ति वा अत्तनो सन्ताने नेतब्बं पवत्तेतब्बन्ति अत्थो. तेनाह ‘‘निब्बत्तेतुं सक्का होति. एत्थ ठितस्स हि सा इज्झती’’ति. पाटियेक्कन्ति विसुं विसुं, अनुपदधम्मवसेनाति अत्थो. अभिनिवेसाभावतोति विपस्सनाभिनिवेसस्स असम्भवतो. कलापतो नयतोति कलापसम्मसनसङ्खाततो नयविपस्सनतो. भिक्खुनोति सावकस्स. सावकस्सेव हि तत्र अनुपदधम्मविपस्सना न सम्भवति, न सत्थु. तेनाह ‘‘तस्मा’’तिआदि. विस्सज्जेसीति तप्पटिबद्धछन्दरागप्पहानेन पजहति.

हत्थगतत्ताति हत्थगतसदिसत्ता, आसन्नत्ताति अत्थो. यदा हि लोकनाथो बोधिमूले अपराजितपल्लङ्के निसिन्नो – ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) पटिच्चसमुप्पादमुखेन विपस्सनाभिनिवेसं कत्वा अधिगन्तब्बसब्बञ्ञुतञ्ञाणानुरूपं छत्तिंसकोटिसहस्समुखेन महावजिरञाणं नाम महाबोधिसत्तसम्मसनं पवत्तेन्तो अनेकाकारसमापत्तिधम्मसम्मसने अनुपदमेव नेवसञ्ञानासञ्ञायतनधम्मेपि अपरापरं सम्मसि. तेनाह ‘‘भगवा पना’’तिआदि. परोपञ्ञासाति द्वेपञ्ञासं. कामञ्चेत्थ केचि धम्मा वेदनादयो फस्सपञ्चमकादीसु वुत्तापि झानकोट्ठासादीसुपि सङ्गहिता, तंतंपच्चयभावविसिट्ठेन पन अत्थविसेसेन धम्मन्तरानि विय होन्तीति एवं वुत्तं. तथा हि लोकुत्तरचित्तुप्पादेसु नविन्द्रियता वुच्चति. अङ्गुद्धारेनाति तत्थ लब्भमानझानङ्गबोज्झङ्गमग्गङ्गानं उद्धरणेन. अङ्ग-सद्दो वा कोट्ठासपरियायो, तस्मा अङ्गुद्धारेनाति फस्सपञ्चमकादिकोट्ठासानं समुद्धरणेन. यावता सञ्ञासमापत्तियोति यत्तका सञ्ञासहगता झानसमापत्तियो, ताहि वुट्ठाय अधिगन्धब्बत्ता तावतिका वेनेय्यानं अञ्ञापटिवेधो अरहत्तसमधिगमो.

दस्सनपरिणायकट्ठेनाति अन्धस्स यट्ठिकोटिं गहेत्वा मग्गदेसको विय धम्मानं यथासभावदस्सनसङ्खातेन परिणायकभावेन. यथा वा सो तस्स चक्खुभूतो, एवं सत्तानं पञ्ञा. तेनाह ‘‘चक्खुभूताय पञ्ञाया’’ति. समाधिसम्पयुत्ता पञ्ञा समाधिपञ्ञा. समाधि चेत्थ आरुप्पसमाधीति वदन्ति, सम्मसनपयोगो पन कोचि झानसमाधीति युत्तं. विपस्सनाभूता पञ्ञा विपस्सनापञ्ञा. समाधिपञ्ञाय अन्तोसमापत्तियं किच्चतो पजानाति, ‘‘समाहितो यथाभूतं पजानाती’’ति पन वचनतो (सं. नि. ३.५; ४.९९-१००; ३.५.१०७१-१०७२; नेत्ति. ४०; मि. प. २.१.१४) असम्मोहतो पजानाति. तत्थ किच्चतोति गोचरज्झत्ते आरम्मणकरणकिच्चतो. असम्मोहतोति सम्पयुत्तधम्मेसु सम्मोहविधमनतो यथा पीतिपटिसंवेदनादीसु. किमत्थियाति किंपयोजनाति आह ‘‘को एतिस्सा अत्थो’’ति. अभिञ्ञेय्ये धम्मेति याथावसरसलक्खणावबोधवसेन अभिमुखं ञेय्ये जानितब्बे खन्धायतनादिधम्मे. अभिजानातीति सलक्खणतो सामञ्ञलक्खणतो च अभिमुखं अविरज्झनवसेन जानाति. एतेन ञातपरिञ्ञाब्यापारमाह. परिञ्ञेय्येति अनिच्चातिपि दुक्खातिपि अनत्तातिपि परिच्छिज्ज जानितब्बे. परिजानातीति ‘‘यं किञ्चि रूपं…पे… अनिच्चं खयट्ठेना’’तिआदिना (पटि. म. १.४८) परिच्छिन्दित्वा जानाति. इमिना तीरणपरिञ्ञाब्यापारमाह. पहातब्बे धम्मेति निच्चसञ्ञादिके याव अरहत्तमग्गवज्झा सब्बे पापधम्मे. पजहति पकट्ठतो जहति, विक्खम्भेति चेव समुच्छिन्दति चाति अत्थो. इमिना पहानपरिञ्ञाब्यापारमाह. सा पनेसा पञ्ञा लोकियापि तिप्पकारा लोकुत्तरापि, तासं विसेसं सयमेवाह. किच्चतोति अभिजाननवसेन आरम्मणकिच्चतो. असम्मोहतोति यथाबलं अभिञ्ञेय्यादीसु सम्मोहविधमनतो. निब्बानमारम्मणं कत्वा पवत्तनतो अभिञ्ञेय्यादीसु विगतसम्मोहतो एवाति आह ‘‘लोकुत्तरा असम्मोहतो’’ति.

४५२. कम्मस्सकता सम्मादिट्ठि च वट्टनिस्सितत्ता इध नाधिप्पेता, विवट्टकथा हेसाति वुत्तं ‘‘विपस्सनासम्मादिट्ठिया च मग्गसम्मादिट्ठिया चा’’ति. परतो घोसोति परतो सत्थुतो, सावकतो वा लब्भमानो धम्मघोसो. तेनाह ‘‘सप्पायधम्मस्सवन’’न्ति. तञ्हि सम्मादिट्ठिया पच्चयो भवितुं सक्कोति, न यो कोचि परतोघोसो. उपायमनसिकारोति येन नामरूपपरिग्गहादि सिज्झति, तादिसो पथमनसिकारो. अयञ्च सम्मादिट्ठिया पच्चयोति नियमपक्खिको, न सब्बसंगाहकोति दस्सेन्तो ‘‘पच्चेकबुद्धानं पना’’तिआदिमाह. योनिसोमनसिकारस्मिंयेवाति अवधारणेन परतोघोसमेव निवत्तेति, न पदट्ठानविसेसं पटियोगीनिवत्तनत्थत्ता एव-सद्दस्स.

लद्धुपकाराति (अ. नि. टी. ३.५.२५) यथारहं निस्सयादिवसेन लद्धपच्चया. विपस्सनासम्मादिट्ठिया अनुग्गहितभावेन गहितत्ता मग्गसम्मादिट्ठीसु च अरहत्तमग्गसम्मादिट्ठि, अनन्तरस्स हि विधि, पटिसेधो वा. अग्गफलसमाधिम्हि तप्परिक्खारधम्मेसुयेव च केवलो चेतोपरियायो निरुळ्होति सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणेति अनन्तरे कालन्तरे चाति दुविधे फलक्खणे. पटिप्पस्सद्धिवसेन सब्बसंकिलेसेहि चेतो विमुच्चति एतायाति चेतोविमुत्ति, अग्गफलपञ्ञं ठपेत्वा अवसेसा फलधम्मा. तेनाह ‘‘चेतोविमुत्ति फलं अस्साति. चेतोविमुत्तिसङ्खातं फलं आनिसंसो’’ति, सब्बसंकिलेसेहि चेतसो विमुच्चनसङ्खातं पटिप्पस्सम्भनसञ्ञितं पहानं फलं आनिसंसो चाति योजना. इध च चेतोविमुत्ति-सद्देन पहानमत्तं गहितं, पुब्बे पहायकधम्मा, अञ्ञथा फलधम्मा एव आनिसंसोति गय्हमाने पुनवचनं निरत्थकं सिया.

पञ्ञाविमुत्तिफलानिसंसाति एत्थापि एवमेव अत्थो वेदितब्बो. सम्मावाचाकम्मन्ताजीवा सीलसभावत्ता विसेसतो समाधिस्स उपकारा, तथा सम्मासङ्कप्पो झानसभावत्ता. तथा हि सो ‘‘अप्पना’’ति निद्दिट्ठो. सम्मासतिसम्मावायामा पन समाधिपक्खिया एवाति आह ‘‘अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा’’ति. चतुपारिसुद्धिसीलन्ति अरियमग्गाधिगमस्स पदट्ठानभूतं चतुपारिसुद्धिसीलं. सुतादीसुपि एसेव नयो. अत्तनो चित्तप्पवत्तिआरोचनवसेन सह कथनं संकथा, संकथाव साकच्छा. इध पन कम्मट्ठानपटिबद्धाति आह ‘‘कम्मट्ठाने…पे… कथा’’ति. तत्थ कम्मट्ठानस्स एकवारं वीथिया अप्पटिपज्जनं खलनं, अनेकवारं पक्खलनं, तदुभयस्स विच्छेदनीकथा खलनपक्खलनछेदनकथा. पूरेन्तस्साति विवट्टनिस्सितं कत्वा पालेन्तस्स ब्रूहेन्तस्स च. सुणन्तस्साति ‘‘यथाउग्गहितकम्मट्ठानं फातिं गमिस्सती’’ति एवं सुणन्तस्स. तेनेव हि ‘‘सप्पायधम्मस्सवन’’न्ति वुत्तं. कम्मं करोन्तस्साति भावनानुयोगकम्मं करोन्तस्स.

पञ्चसुपि ठानेसु अन्त-सद्दो हेतुअत्थजोतनो दट्ठब्बो. एवञ्हि ‘‘यथा ही’’तिआदिना वुच्चमाना अम्बुपमा च युज्जेय्य. उदककोट्ठकन्ति आलवालं. थिरं कत्वा बन्धतीति असिथिलं दळ्हं नातिमहन्तं नातिखुद्दकं कत्वा योजेति. थिरं करोतीति उदकसिञ्चनकाले ततो ततो विस्सरित्वा उदकस्स अनिक्खमनत्थं आलवालं थिरतरं करोति. सुक्खदण्डकोति तस्सेव अम्बगच्छकस्स सुक्खो साखासीसको. किपिल्लिकपुटोति तम्बकिपिल्लिककुटजं. खणित्तिन्ति कुदालं. कोट्ठकबन्धनं विय सीलं सम्मादिट्ठिया वड्ढनुपायस्स मूलभावतो. उदकसिञ्चनं विय धम्मस्सवनं भावनाय परिब्रूहनतो. मरियादाय थिरभावकरणं विय समथो यथावुत्तभावनाधिट्ठानाय सीलमरियादाय दळ्हभावापादनतो. समाहितस्स हि सीलं थिरतरं होति. समीपे वल्लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं इज्झितब्बभावनाय विबन्धापनयनतो. मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना तस्सा विबन्धस्स मूलकानं तण्हामानदिट्ठीनं पलिखणनतो. एत्थ च यस्मा सुपरिसुद्धसीलस्स कम्मट्ठानं अनुयुञ्जन्तस्स सप्पायधम्मस्सवनं इच्छितब्बं, ततो यथासुते अत्थे साकच्छासमापज्जनं, ततो कम्मट्ठानविसोधनेन समथनिप्फत्ति, ततो समाहितस्स आरद्धविपस्सकस्स विपस्सनापारिपूरि. परिपुण्णविपस्सनो मग्गसम्मादिट्ठिं परिब्रूहेतीति एवमेतेसं अङ्गानं परम्पराय सम्मुखा च अनुग्गण्हनतो अयमानुपुब्बी कथिताति वेदितब्बं.

४५३. इध किं पुच्छतीति इध एवं अरहत्तफलं पापिताय देसनाय ‘‘कति पनावुसो, भवा’’ति भवं पुच्छन्तो कीदिसं अनुसन्धिं उपादाय पुच्छतीति अत्थो. तेनेव हि ‘‘मूलमेव गतो अनुसन्धी’’ति वत्वा अधिप्पायं पकासेन्तो ‘‘दुप्पञ्ञो’’तिआदिमाह. दुप्पञ्ञोति हि इध अप्पटिविद्धसच्चो अधिप्पेतो, न जळो एव. कामभवोतिआदीसु कम्मोपपत्तिभेदतो दुविधोपि भवो अधिप्पेतोति दस्सेन्तो ‘‘कामभवूपगं कम्म’’न्तिआदिमाह. तत्थ यं वत्तब्बं, तं विसुद्धिमग्गेतंसंवण्णनायं (विसुद्धि. २.६४७; विसुद्धि. महाटी. २.६४६-६४७) वुत्तनयेन वेदितब्बं. पुनब्भवस्साति पुनप्पुनं अपरापरं भवनतो जायनतो पुनब्भवोति लद्धनामस्स वट्टपबन्धस्स. तेनाह ‘‘इध वट्टं पुच्छिस्सामी’’ति. अभिनिब्बत्तीति भवयोनिगतिआदिवसेन निब्बत्ति. तहिं तहिं तस्मिं तस्मिं भवादिके. अभिनन्दनाति तण्हाअभिनन्दनहेतु. गमनागमनं होतीतिआदिना भवादीसु सत्तानं अपरापरं चुतिपटिसन्धियो दस्सेति. खयनिरोधेनाति अच्चन्तखयसङ्खातेन अनुप्पादनिरोधेन. उभयमेतं न वत्तब्बं पहानाभिसमयभावनाभिसमयानं अच्चासन्नकालत्ता. वत्तब्बं तं हेतुफलधम्मूपचारवसेन. यथा हि पदीपुज्जलनहेतुको अन्धकारविगमो, एवं विज्जुप्पादहेतुको अविज्जानिरोधो, हेतुफलधम्मा च समानकालापि पुब्बापरकाला विय वोहरीयन्ति यथा – ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; म. नि. ३.४२०, ४२५, ४२६; सं. नि. २.४३-४५; २.४.६०; कथा. ४६५, ४६७) पच्चयपच्चयुप्पन्नकिरिया. गमनं उपच्छिज्जति इध कामभवे परिनिब्बानेन. आगमनं उपच्छिज्जति तत्थ रूपारूपेसु परिनिब्बानेन. गमनागमनं उपच्छिज्जति सब्बसो अपरापरुप्पत्तिया अभावतो.

४५४. विवट्टकथाय परतो जोतितं पठमं झानं विवट्टं पत्वा ठितस्स उक्कट्ठनिद्देसेन उभतोभागविमुत्तस्स निरोधसाधकं विभावितुं युत्तन्ति आह ‘‘कतमं पनावुसोति इध किं पुच्छती’’तिआदि. तथा हि अनन्तरं निरोधसमापज्जनकेन भिक्खुना जानितब्बानि पठमस्स झानस्स सम्पयोगपहानङ्गानि पुच्छितानि. अङ्गववत्थानन्ति झानङ्गववत्थानं. कोट्ठासपरिच्छेदोति तत्थ लब्भमानफस्सपञ्चमकादिधम्मकोट्ठासपरिच्छेदो जानितब्बो. इमस्मिं झाने एत्तका धम्मा संविज्जन्ति, एत्तका निरोधिताति जानितब्बं. उपकारानुपकारानि अङ्गानीति निरोधसमापत्तिया उपकारानि च अनुपकारानि च अङ्गानि. निरोधसमापत्तिया हि सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि च पत्तब्बत्ता तंतंञाणस्स समाधिचरियाहि समतिक्कमितब्बा धम्मा अनुपकारकङ्गानि, समतिक्कमका उपकारकङ्गानि. तेसञ्हि वसेन यथानुपुब्बं उपसन्तुपसन्तओळारिकभावाय भवग्गसमापत्तिया सङ्खारावसेससुखुमतं पत्ता चित्तचेतसिका यथापरिच्छिन्नं कालं निरुज्झन्ति, अप्पवत्तिं गच्छन्ति. तस्साति निरोधस्स. अनन्तरपच्चयन्ति अनन्तरपच्चयसदिसं. न हि निरोधस्स कोचि धम्मो अनन्तरपच्चयो नाम अत्थि. यञ्हि तदा चित्तचेतसिकानं तथा निरुज्झनं, तं यथावुत्तपुब्बाभिसङ्खारहेतुकाय नेवसञ्ञानासञ्ञायतनसमापत्तिया अहोसीति सा तस्स अनन्तरपच्चयो विय होतीति तं वुत्तं. छ समापत्तियोति सुत्तन्तनयेन वुत्तसुत्तन्तपिटकसंवण्णनाति कत्वा. ‘‘सत्त समापत्तियो’’ति पन वत्तब्बं, अञ्ञथा इदं ‘‘चतुरङ्गिक’’न्ति न वत्तब्बं सिया. नयं वा दस्सेत्वाति आदिअन्तदस्सनवसेन नयदस्सनं कत्वा.

४५५. एवं निरोधस्स पादकं विभावेत्वा इदानि अन्तोनिरोधे अनुपबन्धभावतो पञ्चन्नं पसादानं पच्चयपुच्छने पठमं ताव ते सरूपतो आवेणिकतो आवेणिकविसयतो पटिस्सरणतो च पुच्छनवसेन पाळि पवत्ताति दस्सेन्तो ‘‘विञ्ञाणनिस्सये पञ्च पसादे पुच्छन्तो’’ति आह. गोचरविसयन्ति एत्थ कामं तब्बहुलचारितापेक्खं गोचरग्गहणं, अनञ्ञत्थभावापेक्खं विसयग्गहणन्ति अत्थेव गोचरविसयभावानं विसेसो, विवरियमानं पन उभयम्पि आरम्मणसभावमेवाति आह ‘‘गोचरभूतं विसय’’न्ति. एकेकस्साति एको एकस्स, अञ्ञो अञ्ञस्साति अत्थो. अञ्ञत्थो हि अयं एक-सद्दो ‘‘इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) विय. सचे हीतिआदि अभूतपरिकप्पनवचनमेतं. तत्थ समोधानेत्वाति एकज्झं कत्वा. विनापि मुखेनातिआदिना अत्थसल्लापिकनिदस्सनं नाम दस्सेति. यथा विञ्ञाणाधिट्ठितमेव चक्खु रूपं पस्सति, न केवलं, एवं चक्खुनिस्सयमेव विञ्ञाणं तं पस्सति, न इतरन्ति आह ‘‘चक्खुपसादे उपनेही’’ति. तेन तेसं तत्थ संहच्चकारितं दस्सेति. यदि वा नीलं यदि वा पीतकन्ति इदं नीलपीतादिसभावजाननमत्तं सन्धायाह. नीलं पीतकन्ति पजाननं चक्खुविञ्ञाणस्स नत्थेव अविकप्पकभावतो. एतेसं चक्खुविञ्ञाणादीनं. निस्सयसीसेन निस्सितपुच्छा हेसा, एवञ्हि विसयानुभवनचोदना समत्थिता होति. तेनाह ‘‘चक्खुविञ्ञाणं ही’’तिआदि. यथासकं विसयं रज्जनादिवसेन अनुभवितुं असमत्थानि चक्खुविञ्ञाणादीनि, तत्थ समत्थतायेव च नत्थि, न किञ्चि अत्थतो पटिसरन्तानि विय होन्तीति वुत्तं ‘‘किं एतानि पटिसरन्ती’’ति. जवनमनो पटिसरणन्ति पञ्चद्वारिकं इतरञ्च साधारणतो वत्वा पुन याय’स्स रज्जनादिपवत्तिया पटिसरणता, सा सविसेसा यत्थ लब्भति, तं दस्सेन्तो ‘‘मनोद्वारिकजवनमनो वा’’ति आह. एतस्मिं पन द्वारेति चक्खुद्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा, यतो तत्थ अञ्ञाणादिअसंवरो पवत्तति.

तत्राति तस्मिं जवनमनस्सेव पटिसरणभावे. दुब्बलभोजकाति हीनसामत्थिया राजभोग्गा. सेवकानं गणनाय योजितदिवसे लब्भमानकहापणो युत्तिकहापणो. अन्दुबन्धनेन बद्धस्स विस्सज्जनेन लब्भमानकहापणो बन्धकहापणो. किञ्चि पहरन्ते मा पहरन्तूति पटिक्खिपतो दातब्बदण्डो मापहारकहापणो. सो सब्बोपि परित्तकेसु गामिकमनुस्सेसु तथा लब्भमानो एत्तको होतीति आह ‘‘अट्ठकहापणो वा’’तिआदि. सतवत्थुकन्ति सतकरीसवत्थुकं. एस नयो सेसपदद्वयेपि. तत्थातिआदि उपमासंसन्धनं, तं सुविञ्ञेय्यमेव.

४५६. अन्तोनिरोधस्मिं पञ्च पसादेति निरोधसमापन्नस्स पवत्तमाने पञ्च पसादे. किरियमयपवत्तस्मिन्ति जवनादिकिरियानिब्बत्तकधम्मप्पवत्तियं. बलवपच्चया होन्तीति पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयेहि पच्चया होन्ति, उपत्थम्भकभावेन बलवपच्चया होन्ति. जीवितिन्द्रियं पटिच्चाति इन्द्रियअत्थिअविगतपच्चयवसेन पच्चयभूतं जीवितिन्द्रियं पटिच्च पञ्चविधोपि पसादो तिट्ठति. जीवितिन्द्रियेन विना न तिट्ठति जीवितिन्द्रियरहितस्स कम्मसमुट्ठानरूपकलापस्स अभावतो. तस्माति यस्मा अनुपालनलक्खणेन जीवितेन अनुपालिता एव उस्मा पवत्तति, न तेन अननुपालिता, तस्मा उस्मा आयुं पटिच्च तिट्ठति. जालसिखं पटिच्च आभा पञ्ञायतीति जालसिखासङ्खातभूतसङ्घातं सहेव पवत्तमानं निस्साय ‘‘आभा’’ति लद्धनामा वण्णधातु ‘‘उज्जलति, अन्धकारं विधमति, रूपगतानि च विदंसेती’’तिआदीहि पकारेहि ञायति. तं आलोकं पटिच्चाति तं वुत्तप्पकारं आलोकं पच्चयं लभित्वा. जालसिखा पञ्ञायतीति ‘‘अप्पिका, महती, उजु, कुटिला’’तिआदिना पाकटा होति.

जालसिखाविय कम्मजतेजो निस्सयभावतो. आलोको विय जीवितिन्द्रियं तन्निस्सितभावतो. इदानि उपमोपमितब्बानं सम्बन्धं दस्सेतुं ‘‘जालसिखा ही’’तिआदि वुत्तं. आलोकं गहेत्वाव उप्पज्जतीति इमिना यथा जालसिखाय सहेव आलोको उप्पज्जति, एवं कम्मजुस्मना सहेव जीवितिन्द्रियं उप्पज्जतीति दस्सेति. जालसिखासन्निस्सयो तस्सा सतियेव होन्तो आलोको ताय उप्पादितो विय होतीति आह ‘‘अत्तना जनितआलोकेनेवा’’ति. उस्मा नामेत्थ कम्मसमुट्ठाना तेजोधातु तन्निस्सितञ्च जीवितिन्द्रियं तदनुपालकञ्चाति आह ‘‘कम्मजमहाभूतसम्भवेन जीवितिन्द्रियेन उस्माय अनुपालन’’न्ति. न केवलं खणट्ठितिया एव, अथ खो पबन्धानुपच्छेदस्सपि जीवितिन्द्रियं कारणन्ति आह ‘‘वस्ससतम्पि कम्मजतेजपवत्तं पालेती’’ति. उस्मा आयुनो पच्चयो होन्तो सेसभूतसहितो एव होतीति आह ‘‘महाभूतानी’’ति. तथा आयुपि सहजातरूपं पालेन्तमेव उस्माय पच्चयो होतीति वुत्तं ‘‘महाभूतानि पालेती’’ति.

४५७. आयु एव इन्द्रियपच्चयादिवसेन सहजातधम्मानं अनुपालनवसेन सङ्खरणतो आयुसङ्खारो. बहुवचननिद्देसो पन अनेकसतसहस्सभेदेसु रूपकलापेसु पवत्तिया अनेकभेदन्ति कत्वा. आरम्मणरसं अनुभवन्तीति वेदनिया यथा ‘‘निय्यानिका’’ति. तेनाह ‘‘वेदना धम्मावा’’ति. सुखादिभेदभिन्नत्ता बहुवचननिद्देसो. इमेसं आयुसङ्खारवेदनानं एकन्तनिरोधं समापन्नस्स मरणेन भवितब्बं वेदनाय निरुद्धत्ता. आयुसङ्खारानं तथा अनिरुद्धत्ता निरोधस्स समापज्जनमेव न सिया, कुतो वुट्ठानं. तेन वुत्तं पाळियं ‘‘ते च हावुसो’’तिआदि. वुट्ठानं पञ्ञायति सञ्ञावेदनादीनं उप्पत्तिया. इदानि तमत्थं वित्थारतो उपमाय विभावेतुं ‘‘यो ही’’तिआदि वुत्तं. उक्कण्ठित्वाति नानारम्मणापाततो निब्बिन्दित्वा. यथापरिच्छिन्नकालवसेनाति यथापरिच्छिन्ने काले सम्पत्ते. रूपजीवितिन्द्रियपच्चयाति इन्द्रियपच्चयभूता . जालापवत्तं विय अरूपधम्मा तेजुस्सदभावतो विसयोभासनतो च. उदकप्पहारो विय निरोधसमापत्तिया पुब्बाभिसङ्खारो. पिहितअङ्गारा विय रूपजीवितिन्द्रियं उस्मामत्तताय अनोभासनतो . यथापरिच्छिन्नकालागमनन्ति यथापरिच्छिन्नकालस्स उपगमनं. अनुरूपपत्तिवसेनेव रूपपवत्तिग्गहणं. इमं रूपकायं जहन्तीति इमस्मा रूपकाया कळेवरा विगच्छन्ति नप्पवत्तन्ति.

कायेन सङ्खरीयन्तीति कायसङ्खारा तप्पटिबद्धवुत्तिताय. वाचं सङ्खरोन्तीति वचीसङ्खारा. वितक्केत्वा विचारेत्वा हि वाचं भिन्दति कथेति. चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा तप्पटिबद्धवुत्तितो. चित्तसङ्खारनिरोधचोदनाय रूपनिरोधो विय चित्तनिरोधो अचोदितो तेसं ततो अञ्ञत्ताति न चित्तसम्पयुत्तनिरोधो एकन्तिको वितक्कादिनिरोधे तदभावतो. यं पन वुत्तं ‘‘वाचा अनिरुद्धा होती’’ति, तम्पि न. वाचं सङ्खरोन्तीति हि वचीसङ्खारा, तेसु निरुद्धेसु कथं वाचाय अनिरोधो. चित्तं पन निरुद्धेसुपि चित्तसङ्खारेसु तेहि अनभिसङ्खतत्ता वितक्कादिनिरोधो विय पवत्ततियेवाति अयमेत्थ परस्स अधिप्पायो. आनन्तरियकम्मं कतं भवेय्य, चित्तस्स अनिरुद्धत्ता तं निस्साय च रूपधम्मानं अनपगतत्ता ते जीवन्ति एव नामाति. ब्यञ्जने अभिनिवेसं अकत्वाति ‘‘चित्तसङ्खारा निरुद्धा’’ति वचनतो तेव निरुद्धा, न चित्तन्ति एवं नेय्यत्थं सुत्तं ‘‘नीतत्थ’’न्ति अभिनिवेसं अकत्वा. आचरियानं नये ठत्वाति परम्परागतानं आचरियानं अधिप्पाये ठत्वाति अत्थो. उपपरिक्खितब्बोति सुत्तन्तरागमतो सुत्तन्तरपदस्स अविपरीतो अत्थो वीमंसितब्बो. यथा हि ‘‘असञ्ञभवो’’ति वचनतो ‘‘सञ्ञाव तत्थ नत्थि, इतरे पन चित्तचेतसिका सन्ती’’ति अयमेत्थ अत्थो न गय्हति. यथा च ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति वचनतो ‘‘सञ्ञाव तत्थ तादिसी, न फस्सादयो’’ति अयमेत्थ अत्थो न गय्हति सञ्ञासीसेन देसनाति कत्वा, एवमिधापि ‘‘चित्तसङ्खारा निरुद्धा’’ति, ‘‘सञ्ञावेदयितनिरोधो’’ति च देसनासीसमेव. सब्बेपि पन चित्तचेतसिका तत्थ निरुज्झन्तेवाति अयमेत्थ अविपरीतो अत्थो वेदितब्बो, तथापुब्बाभिसङ्खारेन सब्बेसंयेव चित्तचेतसिकानं तत्थ निरुज्झनतो. एतेन यं पुब्बे ‘‘अञ्ञत्ता, तदभावतो’’ति च युत्तिवचनं, तदयुत्तं अधिप्पायानवबोधतोति दस्सितं होति. तेनाह ‘‘अत्थो हि पटिसरणं, न ब्यञ्जन’’न्ति.

उपहतानीति बाधितानि. मक्खितानीति धंसितानि. आरम्मणघट्टनाय इन्द्रियानं किलमथो चक्खुना भासुररूपसुखुमरजदस्सनेन विभावेतब्बो. तथा हि उण्हकाले पुरतो अग्गिम्हि जलन्ते खरस्सरे च पणवे आकोटिते अक्खीनि भेदानि विय न सहन्ति सोतानि ‘‘सिखरेन विय अभिहञ्ञन्ती’’ति वत्तारो होन्ति.

४५८. रूपावचरचतुत्थज्झानमेव रूपविरागभावनावसेन पवत्तं अरूपज्झानन्ति नेवसञ्ञानासञ्ञायतनं विस्सज्जेन्तो धम्मसेनापति ‘‘सुखस्स च पहाना’’तिआदिना विस्सज्जेसि. अपगमनेन विगमेन पच्चया अपगमनपच्चया सुखादिप्पहानानि. अधिगमपच्चया पन कसिणेसु रूपावचरचतुत्थज्झानं हेट्ठिमा तयो च आरुप्पा. न हि सक्का तानि अनधिगन्त्वा नेवसञ्ञानासञ्ञायतनमधिगन्तुं. निरोधतो वुट्ठानकफलसमापत्तिन्ति निरोधतो वुट्ठानभूतं अनिच्चानुपस्सनासमुदागतफलसमापत्तिं. सा हि ‘‘अनिमित्ता चेतोविमुत्ती’’ति वुच्चति. यथा समथनिस्सन्दो अभिञ्ञा, मेत्ताकरुणामुदिताब्रह्मविहारनिस्सन्दो उपेक्खाब्रह्मविहारो, कसिणनिस्सन्दो आरुप्पा, समथविपस्सनानिस्सन्दो निरोधसमापत्ति, एवं विपस्सनाय निस्सन्दफलभूतं सामञ्ञफलन्ति आह ‘‘विपस्सनानिस्सन्दाय फलसमापत्तिया’’ति. आरम्मणा नाम सारम्मणधम्मानं विसेसतो उप्पत्तिनिमित्तन्ति आह ‘‘सब्बनिमित्तानन्ति रूपादीनं सब्बारम्मणान’’न्ति. नत्थि एत्थ किञ्चि सङ्खारनिमित्तन्ति अनिमित्ता, असङ्खता धातूति आह ‘‘सब्बनिमित्तापगताय निब्बानधातुया’’ति. फलसमापत्तिसहजातं मनसिकारं सन्धायाह, न आवज्जनमनसिकारं. न हेत्थ तस्स सम्भवो अनुलोमानन्तरं उप्पज्जनतो.

इमस्मिं ठानेति इध वुत्तनिरोधस्स आदिमज्झपरियोसानानं गहितानं इमस्मिं परियोसानस्स गहितट्ठाने. द्वीहि बलेहीति समथविपस्सनाबलेहि. तयो च सङ्खारानन्ति कायसङ्खारादीनं तिण्णं सङ्खारानं. सोळसहि ञाणचरियाहीति अनिच्चानुपस्सना, दुक्खा, अनत्ता, निब्बिदा, विरागा, निरोधा, पटिनिस्सग्गा, विवट्टानुपस्सना, सोतापत्तिमग्गो…पे… अरहत्तफलसमापत्तीति इमाहि सोळसहि ञाणचरियाहि. नवहि समाधिचरियाहीति पठमज्झानसमाधिआदीहि नवहि समाधिचरियाहि. यो यथावुत्तासु चरियासु पुग्गलस्स वसीभावो, सा वसीभावतापञ्ञा. अस्सा सा कथिताति योजना. विनिच्छयकथाति विनिच्छयवसेन पवत्ता अट्ठकथा कथिता. तस्मा विसुद्धिमग्गे (विसुद्धि. २.८६८-८६९) तंसंवण्णनायञ्च (विसुद्धि. महाटी. २.८६८) वुत्तनयेन वेदितब्बा.

वलञ्जनसमापत्ति अरियविहारवसेन विहरणसमापत्ति. ठितियाति एत्थ पबन्धट्ठिति अधिप्पेता, न खणट्ठिति. कस्मा? समापज्जनत्ता. तेनाह ‘‘ठितियाति चिरट्ठितत्थ’’न्ति. अद्धानपरिच्छेदोति एत्तकं कालं समापत्तिया वीतिनामेस्सामीति पगेव कालपरिच्छेदो. रूपादिनिमित्तवसेनाति कम्मकम्मनिमित्तगतिनिमित्तेसु यथारहं लब्भमानरूपादिनिमित्तवसेन. तत्थ यस्मा कम्मनिमित्ते छब्बिधम्पि आरम्मणं लब्भति, तस्मा ‘‘सब्बनिमित्तान’’न्ति वुत्तं, न सब्बेसं आरम्मणानं एकज्झं, एकन्ततो वा मनसिकातब्बतो. लक्खणवचनञ्हेतं यथा ‘‘दातब्बमेतं भेसज्जं, यदि मे ब्याधिता सियु’’न्ति.

४५९. नीलम्पि सञ्जानातीतिआदिना नीलादिग्गहणमुखेन तंवण्णानं सत्तानं सञ्जाननं अवेरादिभावमनसिकरणं जोतितन्ति आह ‘‘एतस्मिञ्हि ठाने अप्पमाणा चेतोविमुत्ति कथिता’’ति. एत्थ आकिञ्चञ्ञं कथितन्ति सम्बन्धो. ‘‘एत्थ सुञ्ञता’’ति, ‘‘एत्थ अनिमित्ता’’ति एत्थापि एसेव नयो. न्ति ‘‘इध अञ्ञं अभिनवं नाम नत्थी’’तिआदिना वुत्तं अत्थवचनं. एताति अप्पमाणचेतोविमुत्तिआदयो. एकनामकाति एकेकनामका, ये नानाब्यञ्जनाति अधिप्पेता. एको धम्मोति अरहत्तफलसमापत्ति. चतुनामकोति अप्पमाणचेतोविमुत्तिआदिनामको. एतन्ति एतमत्थं. अप्पमाणाति अनोधिसो, ओधिसोपि वा ‘‘एत्तका’’ति अपरिमिता. असेसेत्वाति असुभसमापत्ति विय एकस्सेव अग्गहणतो.

किञ्चापि असुभनिमित्तारम्मणम्पि किञ्चनं होति, आरम्मणसङ्घट्टनस्स किञ्चनस्स असुभसमापत्तीनम्पि पटिभागनिमित्तसङ्खातं आरम्मणं सबिम्बं विय विग्गहं किञ्चनं हुत्वा उपट्ठाति, न तथा इमस्साति. ननु ब्रह्मविहारपठमारुप्पानम्पि पटिभागनिमित्तभूतं किञ्चि आरम्मणं नत्थीति? सच्चं नत्थि, अयं पन पठमारुप्पविञ्ञाणं विय न पटिभागनिमित्तभूतआरम्मणताय एवं वुत्ता. अत्तेनाति अत्तना. भवति एतेन अत्ताति अभिधानं बुद्धि चाति भावो, अत्ता. भाव-सद्दोपि अत्तपरियायोति आह ‘‘भावपोसपुग्गलादिसङ्खातेना’’ति. नेसं अप्पमाणसमाधिआदीनं चतुन्नं. ‘‘नानता पाकटावा’’ति वुत्तं नानत्तं भूमितो आरम्मणतो च दस्सेतुं ‘‘अत्थो पना’’तिआदि वुत्तं. परित्तादिभावेन अतीतादिभावेन अज्झत्तादिभावेन च न वत्तब्बं आरम्मणं एतिस्साति नवत्तब्बारम्मणा निब्बानारम्मणफलसमापत्तिभावतो.

एत्तकोति रागादीहि संकिलिट्ठताय एत्तकप्पमाणो, उत्तानो परित्तचेतसोति अत्थो. निब्बानम्पि अप्पमाणमेव पमाणकरणानं अभावेनाति आनेत्वा सम्बन्धो. अकुप्पाति अरहत्तफलचेतोविमुत्ति पटिपक्खेहि अकोपनीयताय. किञ्चतीति कत्तरि पठितो धातु मद्दनत्थोति आह ‘‘किञ्चति मद्दती’’ति. तस्स पयोगं दस्सेतुं ‘‘मनुस्सा किरा’’तिआदि वुत्तं.

समूहादिघनवसेन सकिच्चपरिच्छेदताय च सविग्गहा विय उपट्ठिता सङ्खारा निच्चादिग्गाहस्स वत्थुताय ‘‘निच्चनिमित्तं सुखादिनिमित्त’’न्ति च वुच्चति. विपस्सना पन तत्थ घनविनिब्भोगं करोन्ती निच्चादिग्गाहं विधमेन्ती ‘‘निमित्तं समुग्घातेती’’ति वुत्ता घननिमित्तस्स आरम्मणभूतस्स अभावा. न गहिताति एकत्थपदनिद्देसे पाळियं कस्मा न गहिता? साति सुञ्ञता चेतोविमुत्ति. सब्बत्थाति अप्पमाणाचेतोविमुत्तिआदिनिद्देसेसु. आरम्मणवसेनाति आरम्मणवसेनपि एकत्था, न केवलं सभावसरसतोव. इमिना परियायेनाति अप्पमाणतोतिआदिना आरम्मणतो लद्धपरियायेन. अञ्ञस्मिं पन ठानेति आकिञ्चञ्ञादिसद्दपवत्तिहेतुतो अञ्ञेन हेतुना अप्पमाणातिसद्दप्पवत्तियं एतस्स चेतोविमुत्तिया होन्ति. एस नयो सेसेसुपि. इमिना परियायेनाति इमिना ताय ताय समञ्ञाय वोहरितब्बतापरियायेन. सच्चानं दस्सनमुखेन वट्टवसेन उट्ठितदेसनं अरहत्तेन कूटं गण्हन्तो यथानुसन्धिनाव देसनं निट्ठपेसि. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

महावेदल्लसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. चूळवेदल्लसुत्तवण्णना

४६०. अयं देसना यस्मा पुच्छाविस्सज्जनवसेन पवत्ता, तस्मा पुच्छकविस्सज्जके पुच्छानिमित्तञ्च समुदायतो विभावेतुं ‘‘को पनाय’’न्तिआदि वुत्तं. उपासकत्तन्ति अमग्गागतं उपासकत्तं. तेसन्ति एकादसनहुतानं. मग्गागतेन उपसमेन सन्तिन्द्रियो सन्तमानसो.

‘‘किं नु खो अज्ज भविस्सति अय्यपुत्तो’’ति वीथिं ओलोकयमाना. ओलम्बनत्थन्ति तस्स हत्थावलम्बनत्थं पुब्बाचिण्णवसेन अत्तनो हत्थं पसारेसि. बहिद्धाति अत्तना अञ्ञं विसभागवत्थुं सन्धाय वदति. परिभेदकेनाति पेसुञ्ञवादिना.

अधिगमप्पिच्छताय ‘‘न पकासेतब्बो’’ति चिन्तेसि. पुन तं अनुकम्पन्तो ‘‘सचे खो पनाह’’न्तिआदिं चिन्तेसि. एसो धम्मोति एसो लोकुत्तरधम्मो. विवट्टं उद्दिस्स उपचितं निब्बेधभागियं कुसलं उपनिस्सयो. ‘‘यदि मे उपनिस्सयो अत्थि, सक्का एतं पटिलद्धुं. सचेपि नत्थि, आयतिं उपनिस्सयो भविस्सती’’ति चिरकालपरिभाविताय घटे पदीपजाला विय अब्भन्तरे दिप्पमानाय हेतुसम्पत्तिया चोदियमाना आह ‘‘एवं सन्ते मय्हं पब्बज्जं अनुजानाथा’’ति.

लाभसक्कारो उप्पज्जि सुचिरकालं कतूपचितपुञ्ञताय. अभिनीहारसम्पन्नत्ताति सुजातत्थेरस्स पदुमुत्तरस्स भगवतो अग्गसावकस्स निपच्चकारं कत्वा – ‘‘तुम्हेहि दिट्ठधम्मस्स भागी अस्स’’न्ति निब्बेधभागियं दानं दत्वा कतपत्थनासङ्खातसम्पन्नाभिनीहारत्ता. नातिचिरं किलमित्थाति कम्मट्ठानं भावेन्ती विपस्सनाय परिपाकवसेन चिरं न किलमित्थ. वुत्तमेवत्थं विवरितुं ‘‘इतो पट्ठाया’’तिआदि वुत्तं. दुतियगमनेनाति पब्बाजनत्थं गमनतो दुतियगमनेन.

उपनेत्वाति पञ्हस्स अत्थभावेन उपनेत्वा. सक्कायन्ति सकायं. उपनिक्खित्तं किञ्चि वत्थुं सम्पटिच्छमाना, विय सम्पटिच्छन्ती विय. एको एव पासो एतिस्साति एकपासका, गण्ठि. सा हि सुमोचिया, अनेकपासा पन दुम्मोचिया, एकपासग्गहणं विस्सज्जनस्स सुकरभावदस्सनत्थं . पटिसम्भिदाविसये ठत्वाति एतेन थेरिया पभिन्नपटिसम्भिदतं दस्सेति. पच्चयभूताति आरम्मणादिवसेन पच्चयभूता.

थेरिया विसेसाधिगमस्स अत्तनो अविसयताय विसाखो ‘‘न सक्का’’तिआदिना चिन्तेसीति दट्ठब्बं. सच्चविनिब्भोगपञ्हब्याकरणेनाति सच्चपरियापन्नस्स धम्मस्स दस्सनतो अञ्ञानञ्ञत्थनिद्धारणभेदनासङ्खातस्स विनिब्भोगपञ्हस्स विस्सज्जनेन. द्वे सच्चानीति दुक्खसमुदयसच्चानि. पटिनिवत्तेत्वाति परिवत्तेत्वा. गण्ठिपञ्हन्ति दुब्बिनिब्बेधताय गण्ठिभूतं पञ्हं.

न तंयेव उपादानं ते पञ्चुपादानक्खन्धा एकदेसस्स समुदायताभावतो, समुदायस्स च एकदेसताभावतो. नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानं तस्स तदेकदेसभावतो. न हि एकदेसो समुदायविनिमुत्तो होति. यदि हि तञ्ञेवातिआदिना उभयपक्खेपि दोसं दस्सेति. रूपादिसभावम्पीति रूपवेदनासञ्ञाविञ्ञाणसभावम्पि, फस्सचेतनादिसभावम्पि उपादानं सिया. अञ्ञत्र सियाति पञ्चहि उपादानक्खन्धेहि विसुंयेव उपादानं यदि सिया. परसमयेति निकायवादे. चित्तविप्पयुत्तो अनुसयोति निदस्सनमत्तमेतं निकायवादे चित्तसभावाभावविञ्ञाणादीनम्पि चित्तविप्पयुत्तभावपटिजाननतो. एवं ब्याकासीति ‘‘न खो, आवुसो’’तिआदिना खन्धगतछन्दरागभावेन ब्याकासि. अत्थधम्मनिच्छयसम्भवतो असम्बन्धेन. तेसु कत्थचिपि असम्मुय्हनतो अवित्थायन्तेन. पुच्छाविसये मोहन्धकारविगमनेन पदीपसहस्सं जालेन्तेन विय. सउपादानुपादानट्ठानं अनुत्तानताय पचुरजनस्स गूळ्हो. अग्गहितसङ्केतानं केसञ्चि पटिच्छादितसदिसत्ता पटिच्छन्नो. तिलक्खणब्भाहतधम्मविसयताय तिलक्खणाहतो. गम्भीरञाणगोचरताय गम्भीरो. लद्धपतिट्ठा अरियसच्चसम्पटिवेधनतो. एवं दिट्ठधम्मादिभावतो वेसारज्जप्पत्ता. सब्बसो निवुत्थब्रह्मचरियताय तिण्णं भवानम्पि अपरभागे निब्बाने निवुत्थवतीति भवमत्थके ठिता.

४६१. ‘‘रूपं अत्ततो समनुपस्सती’’ति पदुद्धारं कत्वा ‘‘इधेकच्चो’’तिआदिना (पटि. म. १.१३०) पटिसम्भिदापाठेन तदत्थं विवरति. तत्थ अत्ततो समनुपस्सतीति अत्ताति समनुपस्सति, अत्तभावेन समनुपस्सति. अहन्ति अत्तानं निद्दिसति. अहंबुद्धिनिबन्धनञ्हि अत्तानं अत्तवादी पञ्ञपेति, तस्मा यं रूपं सो अहन्ति यदेतं मम रूपं नाम, सो अहन्ति वुच्चमानो मम अत्ता तं मम रूपन्ति रूपञ्च अत्तञ्च अद्वयं अनञ्ञं समनुपस्सति. तथा पस्सतो च अत्ता विय रूपं, रूपं विय वा अत्ता अनिच्चोति आपन्नमेव . अच्चीति जालसिखा. सा चे वण्णो, चक्खुविञ्ञेय्याव सिया, न कायविञ्ञेय्या, वण्णोपि वा कायादिविञ्ञेय्यो अच्चिया अनञ्ञत्ताति उपमेय्यं विय उपमापि दिट्ठिगतिकस्स अयुत्ताव. दिट्ठिपस्सनायाति मिच्छादिट्ठिसङ्खाताय पस्सनाय पस्सति, न तण्हामानपञ्ञानुपस्सनाय. अरूपं वेदनादिं अत्ताति गहेत्वा छायाय रुक्खाधीनताय छायावन्तं रुक्खं विय, रूपस्स सन्तकभावेन अत्ताधीनताय रूपवन्तं अत्तानं समनुपस्सति. पुप्फाधीनताय पुप्फस्मिं गन्धं विय आधेय्यभावेन अत्ताधीनताय रूपस्स अत्तनि रूपं समनुपस्सति. यथा करण्डो मणिनो आधारो, एवं रूपम्पि अत्तनो आधारोति कत्वा अत्तानं रूपस्मिं समनुपस्सति. एसेव नयोति इमिना अत्तनो वेदनादीहि अनञ्ञत्तं तेसञ्चाधारणतं निस्सिततञ्च यथावुत्तं अतिदिसति.

अरूपं अत्ताति कथितं ‘‘वेदनावन्त’’न्तिआदीसु विय रूपेन वोमिस्सकताय अभावतो. रूपारूपमिस्सको अत्ता कथितो रूपेन सद्धिं सेसारूपधम्मानं अत्ताति गहितत्ता. उच्छेददिट्ठि कथिता रूपादीनं विनासदस्सनतो. तेनेवाह ‘‘रूपं अत्ताति यो वदेय्य, तं न उपपज्जति, अत्ता मे उप्पज्जति च वेति चाति इच्चस्स एवमागतं होती’’तिआदि. अवसेसेसूति पन्नरससु ठानेसु. सस्सतदिट्ठि कथिता रूपवन्तादिभावेन गहितस्स अनिद्धारितरूपत्ता.

दिट्ठिगतिको यं वत्थुं अत्ताति समनुपस्सति, येभुय्येन तं निच्चं सुखन्ति च समनुपस्सतेव. सावको पन तप्पटिक्खेपेन सब्बे धम्मा अनत्ताति सुदिट्ठत्ता रूपं अत्ताति न समनुपस्सति, तथाभूतो च अनिच्चं दुक्खं अनत्ताति समनुपस्सति, तथा वेदनादयोति दस्सेन्तो ‘‘न रूपं अत्ततो’’तिआदिमाह. एवं भवदिट्ठिपि अविज्जाभवतण्हा विय वट्टस्स समुदयोयेवाति दिट्ठिकथायं ‘‘एत्तकेन गमनं होती’’तिआदि. दिट्ठिप्पहानकथायञ्च ‘‘एत्तकेन गमनं न होती’’तिआदि वुत्तं.

४६२. हेट्ठा वुत्तमत्थमेव पुच्छितत्ता ‘‘थेरिया पटिपुच्छित्वा विस्सज्जेतब्बो’’ति वत्वा पटिपुच्छनविधिं दस्सेतुं ‘‘उपासका’’तिआदि वुत्तं. पटिपत्तिवसेनाति सक्कायनिरोधगामिनिपटिपदाभावेन. सङ्खतासङ्खतवसेन लोकियलोकुत्तरवसेन सङ्गहितासङ्गहितवसेनाति ‘‘वसेना’’ति पदं पच्चेकं योजेतब्बं. तत्थ कामं असङ्खतो नाम मग्गो नत्थि, किं सङ्खतो, उदाहु असङ्खतोति पन पुच्छावसेन तथा वुत्तं? ‘‘अरियो’’ति वचनेनेव मग्गस्स लोकुत्तरतो सिद्धा, सङ्गाहकखन्धपरियापन्नानं पन मग्गधम्मानम्पि सिया लोकियताति इध लोकियग्गहणं. किञ्चापि सङ्गहितपदमेव पाळियं आगतं, न असङ्गहितपदं, ये पन सङ्गाहकभावेन वुत्ता, ते सङ्गहिता न होन्तीति अट्ठकथायं असङ्गहितग्गहणं कतन्ति दट्ठब्बं. सङ्खतोतिआदीसु समेच्च सम्भुय्य पच्चयेहि कतोति सङ्खतो. तथाभूतो च तंसमङ्गिनो पुग्गलस्स पुब्बभागचेतनाति मय्हं मग्गो अट्ठङ्गिको होतु सत्तङ्गिको वाति चेतितभावेन चेतितो. सहजातचेतनायपि चेतितोव तस्सा सहकारीकारणभावतो, ततो एव पकप्पितो आयूहितो. पच्चयेहि निप्फादितत्ता कतो निब्बत्तितो च. समापज्जन्तेन अत्तनो सन्ताने सम्मदेव आपज्जन्तेन उप्पादेन्तेन. इति सत्तहिपि पदेहि पच्चयनिब्बत्तितंयेव अरियमग्गस्स दस्सेति.

असङ्गहितो खन्धानं पदेसो एतस्स अत्थीति मग्गो सप्पदेसो. नत्थि एतेसं पदेसाति खन्धा निप्पदेसा. पदिस्सति एतेन समुदायोति हि पदेसो, अवयवो. अयन्ति मग्गो. सप्पदेसत्ता एकदेसत्ता. निप्पदेसेहि समुदायभावतो निरवसेसपदेसेहि. यथा नगरं रज्जेकदेसभूतं तदन्तोगधत्ता रज्जेन सङ्गहितं, एवं अरियमग्गो खन्धत्तयेकदेसभूतो तदन्तोगधत्ता तीहि खन्धेहि सङ्गहितोति दस्सेति ‘‘नगरं विय रज्जेना’’ति इमिना. सजातितोति समानजातिताय, समानसभावत्ता एवाति अत्थो. एत्थ च सीलक्खन्धो ‘‘नव कोटिसहस्सानी’’तिआदिना (विसुद्धि. १.२०; अप. अट्ठ. २.५५.५५; पटि. म. अट्ठ. १.१.३७) वुत्तपभेदवसेन चेव सम्पत्तसमादानविरतिआदिवसेन च गय्हमानो निप्पदेसो, मग्गसीलं पन आजीवट्ठमकमेव समुच्छेदविरतिमत्तमेवाति सप्पदेसं. समाधिक्खन्धो परित्तमहग्गतादिवसेन चेव उपचारप्पनासमाधिवसेन च अनेकभेदताय निप्पदेसो, मग्गसमाधि पन लोकुत्तरोव , अप्पनासमाधि एवाति सप्पदेसो. तथा पञ्ञाक्खन्धो परित्तमहग्गतादिवसेन चेव सुतमयञाणादिवसेन च अनेकभेदताय निप्पदेसो, मग्गपञ्ञा पन लोकुत्तराव, भावनामया एवाति सप्पदेसा. अत्तनो धम्मतायाति सहकारीकारणं अनपेक्खित्वा अत्तनो सभावेन अत्तनो बलेन अप्पेतुं न सक्कोति वीरियेन अनुपत्थम्भितं, सतिया च अनुपट्ठितं. पग्गहकिच्चन्ति यथा कोसज्जपक्खे न पतिता चित्तट्ठिति, तथा पग्गण्हनकिच्चं. अपिलापनकिच्चन्ति यथा आरम्मणे न पिलवति, एवं अपिलापनकिच्चं.

एकतो जाताति सहजाता. पिट्ठिं दत्वा ओनतसहायो विय वायामो समाधिस्स आरम्मणे अप्पनाय विसेसपच्चयभावतो. अंसकूटं दत्वा ठितसहायो विय सति समाधिस्स आरम्मणे दळ्हपवत्तिया पच्चयभावतो. किरियतोति उपकारकिरियतो.

आकोटेत्वाति आरम्मणं आहनित्वा. तथा हि वितक्को ‘‘आहननरसो’’ति, योगावचरो च ‘‘कम्मट्ठानं तक्काहतं वितक्कपरियाहतं करोती’’ति वुच्चति. इधापीति सम्मादिट्ठिसङ्कप्पेसु. किरियतोति वुत्तप्पकारउपकारकिरियतो.

सुभसुखादिनिमित्तग्गाहविधमनं चतुकिच्चसाधनं. पच्चयत्तेनाति सहजातादिपच्चयभावेन. चतुकिच्चसाधनवसेनेवाति इदं मग्गवीरियस्सेव गहितभावदस्सनं. तञ्हि एकंयेव हुत्वा चतुकिच्चं यथावुत्तउपकारकसभावेन च परिवारट्ठेन परिक्खारो होति. मग्गसम्पयुत्तधम्मानन्ति इमिना मग्गधम्मानम्पि गहणं, न तंसम्पयुत्तफस्सादीनंयेव. एकचित्तक्खणिकाति मग्गचित्तुप्पादवसेन एकचित्तक्खणिका.

सत्तहि ञाणेहीति परमुक्कंसगतेहि सत्तहि जवनेहि सम्पयुत्तञाणेहि, सत्तहि वा अनुपस्सनाञाणेहि. आदितो सेवना आसेवना, ततो परं वड्ढना भावना, पुनप्पुनं करणं बहुलीकम्मन्ति अधिप्पायेनाह ‘‘अञ्ञेन चित्तेना’’तिआदि. अधिप्पायवसेन निद्धारेत्वा गहेतब्बत्थं सुत्तं नेय्यत्थं. यथारुतवसेन गहेतब्बत्थं नीतत्थं. एवं सन्तेति यदि इदं सुत्तं नीतत्थं, आसेवनादि च विसुं विसुं चित्तेहि होति, एवं सन्ते. आसेवनादि नाम चित्तस्स अनेकवारं उप्पत्तिया होति , न एकवारमेवाति आह ‘‘एकं चित्त’’न्तिआदि. तत्रायं सङ्खेपत्थो – आसेवनावसेन पवत्तमानं चित्तं सुचिरम्पि कालं आसेवनावसेनेव पवत्तेय्य, तथा भावनाबहुलीकम्मवसेन पवत्तमानानिपि, न चेत्थ एत्तकानेव चित्तानि आसेवनावसेन पवत्तन्ति, एत्तकानि भावनावसेन, बहुलीकम्मवसेनाति नियमो लब्भति. इति अनेकचित्तक्खणिकअरियमग्गं वदन्तस्स दुन्निवारियोवायं दोसो. यथा पन पुब्बभागेपि नानाचित्तेसु पवत्तपरिञ्ञादिकिच्चानं सम्मादिट्ठिआदीनं पटिवेधकाले यथारहं चतुकिच्चसाधनं, एकचित्तक्खणिका च पवत्ति, एवं विपस्सनाय पवत्ताभिसङ्खारवसेन आसेवनाभावनाबहुलीकम्मानि पटिवेधकाले एकचित्तक्खणिकानेव होन्तीति वदन्तानं आचरियानं न कोचि दोसो आसेवनादीहि कातब्बकिच्चस्स तदा एकचित्तक्खणेयेव सिज्झनतो. तेनाह ‘‘एकचित्तक्खणिकावा’’तिआदि. सचे सञ्जानातीति सचे सञ्ञत्तिं गच्छति. यागुं पिवाहीति उय्योजेतब्बो धम्मसाकच्छाय अभब्बभावतोति अधिप्पायो.

४६३. पुञ्ञाभिसङ्खारादीसूति आदि-सद्देन कायसञ्चेतनादि लक्खणे कायसङ्खारादिकेपि सङ्गण्हाति, न अपुञ्ञानेञ्जाभिसङ्खारे एव. कायपटिबद्धत्ता कायेन सङ्खरीयति, न कायसमुट्ठानत्ता. चित्तसमुट्ठाना हि ते धम्माति. निब्बत्तीयतीति च इदं काये सति सब्भावं , असति च अभावं सन्धाय वुत्तं. वाचन्ति वचीघोसं. सङ्खरोतीति जनेति. तेनाह ‘‘निब्बत्तेती’’ति. न हि तं वितक्कविचाररहितचित्तं वचीघोसं निब्बत्तेतुं सक्कोति. चित्तपटिबद्धत्ताति एतेन चित्तस्स निस्सयादिपच्चयभावो चित्तसङ्खारसङ्खरणन्ति दस्सेति. अञ्ञमञ्ञमिस्साति अत्थतो भिन्नापि कायसङ्खारादिवचनवचनीयभावेन अञ्ञमञ्ञमिस्सिता अभिन्ना विय, ततो एव आलुळिता संकिण्णा अविभूता अपाकटा दुद्दीपना दुविञ्ञापया. आदानग्गहणमुञ्चनचोपनानीति यस्स कस्सचि कायेन आदातब्बस्स आदानसङ्खातं गहणं, विस्सज्जनसङ्खातं मुञ्चनं, यथातथाचलनसङ्खातं चोपनन्ति इमानि पापेत्वा साधेत्वा उप्पन्ना. कायतो पवत्ता सङ्खारा, कायेन सङ्खरीयन्तीति च कायसङ्खारात्वेव वुच्चन्ति. हनुसंचोपनन्ति हनुसञ्चलनं. वचीभेदन्ति वाचानिच्छारणं. वाचं सङ्खरोन्तीति कत्वा इध वचीसङ्खारात्वेव वुच्चन्ति.

४६४. समापज्जिस्सन्ति पदं निरोधस्स आसन्नानागतभावविसयं आसन्नं वज्जेत्वा दूरस्स गहणे पयोजनाभावतो. निरोधपादकस्स नेवसञ्ञानासञ्ञायतनचित्तस्स च गहणतो पट्ठाय निरोधं समापज्जति नामाति अधिप्पायेन ‘‘पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो’’ति वुत्तं. तथा चित्तं भावितं होतीति एत्थ अद्धानपरिच्छेदचित्तग्गहणं इतरेसं नानन्तरियभावतो. न हि बलद्वयञाणसमाधिचरियानं वसीभावापादनचित्तेहि विना अद्धानपरिच्छेदचित्तं अचित्तकभावाय होति.

सेससङ्खारेहीति कायसङ्खारचित्तसङ्खारेहि. दुतियज्झानेयेव निरुज्झति अनुप्पत्तिनिरोधेन. इतरेसुपि एसेव नयो. वुट्ठहिस्सन्ति पदं वुट्ठहनस्स आसन्नानागतभावविसयं आसन्नं वज्जेत्वा दूरस्स गहणे पयोजनाभावतो. निरोधतो वुट्ठानस्स च चित्तुप्पादेन परिच्छिन्नत्ता ततो ओरमेवाति आह ‘‘पदद्वयेन अन्तोनिरोधकालो कथितो’’ति. तथा चित्तं भावितं होतीति यथा यथापरिच्छिन्नकालमेव अचित्तकभावो, ततो परं सचित्तकभावो होति, तथा निरोधस्स परिकम्मचित्तं उप्पादितं होति.

पटिसङ्खाति पटिसङ्खाय इदमेव कातब्बं जानित्वा अप्पवत्तिमत्तं. समापज्जन्तीति अचित्तकभावं सम्पदेव आपज्जन्ति. अथ कस्मा सत्ताहमेव समापज्जन्तीति? यथाकालपरिच्छेदकरणतो, तञ्च येभुय्येन आहारूपजीवीनं सत्तानं उपादिन्नकपवत्तस्स एकदिवसं भुत्ताहारस्स सत्ताहमेव यापनतो.

सब्बा फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति इदं नत्थीति आह ‘‘समुट्ठापेती’’ति. या पन न समुट्ठापेति, तं दस्सेन्तो ‘‘इमस्स पन…पे… न समुट्ठापेती’’ति आह. तत्थ इमस्साति इध पाळियं वुत्तनिरोधसमापज्जनभिक्खुनो. तस्स पन फलसमापत्ति चतुत्थज्झानिकावाति नियमो नत्थीति आह ‘‘किं वा एतेना’’तिआदि. अब्बोहारिकाति सुखुमत्तभावप्पत्तिया ‘‘अत्थी’’ति वोहरितुं असक्कुणेय्याति केचि. निरोधस्स पन पादकभूताय चतुत्थज्झानादिसमाधिचरियाय वसेन अचतुत्थज्झानिकापि निरोधानन्तरफलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति अभावतो एव ते अब्बोहारिका वुत्ता. एवञ्च कत्वा सञ्जीवत्थेरवत्थुम्हि आनीतसमापत्तिफलनिदस्सनम्पि सुट्ठु उपपज्जति. तेनाह ‘‘भवङ्गसमयेनेवेतं कथित’’न्ति. किरियमयपवत्तवळञ्जनकालेति एत्थ किरियमयपवत्तं कायवचीविञ्ञत्तिविप्फारो, तस्स वळञ्जनकाले पवत्तनसमये. वाचं अभिसङ्खातुं न सक्कोन्ति अविञ्ञत्तिजनकत्ता तेसं वितक्कविचारानं.

सगुणेनाति सरसेन, सभावेनाति अत्थो. सुञ्ञता नाम फलसमापत्ति रागादीहि सुञ्ञत्ता. तथा रागनिमित्तादीनं अभावा अनिमित्ता, रागपणिधिआदीनं अभावा अप्पणिहिताति आह ‘‘अनिमित्तअप्पणिहितेसुपि एसेव नयो’’ति. अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तियं फस्सो अनिमित्तो फस्सो अप्पणिहितो फस्सो नामाति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति.

अत्तसुञ्ञतादस्सनतो अनत्तानुपस्सना सुञ्ञता, निच्चनिमित्तुग्घाटनतो अनिच्चानुपस्सना अनिमित्ता, सुखप्पणिधिपटिक्खेपतो दुक्खानुपस्सना अप्पणिहिताति आह – ‘‘सुञ्ञता…पे… विपस्सनापि वुच्चती’’ति. अनिच्चतो वुट्ठातीति सङ्खारानं अनिच्चाकारग्गाहिनिया वुट्ठानगामिनिया परतो एकतोवुट्ठानउभतोवुट्ठानेहि निमित्तपवत्ततो वुट्ठाति. अनिच्चतो परिग्गहेत्वाति च इदं ‘‘न एकन्तिकं एवम्पि होती’’ति कत्वा वुत्तं. एस नयो सेसेसुपि. अप्पणिहितविपस्सनाय मग्गोतिआदिना, सुञ्ञतविपस्सनाय मग्गोतिआदिना च योजनं सन्धायाह ‘‘एसेव नयो’’ति. विकप्पो आपज्जेय्य आगमनस्स ववत्थानस्स अभावेन अववत्थानकरत्ता. एवञ्हि तयो फस्सा फुसन्तीति एवं सगुणतो आरम्मणतो च नामलाभे सुञ्ञतादिनामका तयो फस्सा फुसन्तीति अनियमवचनं. समेति युज्जति एकस्सेव फस्सस्स नामत्तययोगतो.

सब्बसङ्खतविवित्तताय निब्बानं विवेको नाम उपधिविवेकोति कत्वा. निन्नता तप्पटिपक्खविमुखस्स तदभिमुखता. पोणता ओनमनं, पब्भारता ततो विस्सट्ठभावो.

४६५. चक्खादितो रूपादीसु पवत्तरूपकायतो उप्पज्जनतो पञ्चद्वारिकं सुखं कायिकं नाम, मनोद्वारिकं चेतोफस्सजाताय चेतसिकंनाम. सभावनिद्देसो सुखयतीति कत्वा. मधुरभावदीपकन्ति इट्ठभावजोतनं. वेदयितभावदीपकन्ति वेदकभावविभावकं. वेदना एव हि परमत्थतो आरम्मणं वेदेति, आरम्मणं पन वेदितब्बन्ति. दुक्खन्ति सभावनिद्देसोतिएवमादिअत्थवचनं सन्धायाह ‘‘एसेव नयो’’ति. ठितिसुखाति ठितिया धरमानताय सुखा, न ठितिक्खणमत्तेन. तेनाह ‘‘अत्थिभावो सुख’’न्ति. विपरिणामदुक्खाति विपरिणमनेन विगमनेन दुक्खा, न निरोधक्खणेन. तेनाह ‘‘नत्थिभावो दुक्ख’’न्ति. अपरिञ्ञातवत्थुकानञ्हि सुखवेदनुपरमो दुक्खतो उपट्ठाति. स्वायमत्थो पियविप्पयोगेन दीपेतब्बो. ठितिदुक्खा विपरिणामसुखाति एत्थापि एसेव नयो. तेनाह ‘‘अत्थिभावो दुक्खं, नत्थिभावो सुख’’न्ति. दुक्खवेदनुपरमो हि सत्तानं सुखतो उपट्ठाति. एवञ्हि वदन्ति – ‘‘तस्स रोगस्स वूपसमेन अहो सुखं जात’’न्ति. जाननभावोति याथावसभावतो अवबुज्झनं. अदुक्खमसुखञ्हि वेदनं जानन्तस्स सुखं होति तस्स सुखुमभावतो, यथा तदञ्ञे धम्मे सलक्खणतो सामञ्ञलक्खणतो च सम्मदेव अवबोधो परमं सुखं. तेनेवाह –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

अजाननभावोति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. दुक्खञ्हि सम्मोहविहारोति. अपरो नयो जाननभावोति जाननस्स ञाणस्स सब्भावो. ञाणसम्पयुत्ता हि ञाणोपनिस्सया च अदुक्खमसुखा वेदना सुखा इट्ठाकारा. यथाह ‘‘इट्ठा चेव इट्ठफला चा’’ति. अजाननभावो दुक्खन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो.

कतमो अनुसयो अनुसेतीति कामरागानुसयादीसु सत्तसु अनुसयेसु कतमो अनुसयो अनुसयवसेन पवत्तति? अप्पहीनभावेन हि सन्ताने अनुसयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. एतेन कारणलाभे सति उप्पज्जनारहता नेसं दस्सिता. अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जन्ति. तेनाह ‘‘अप्पहीनट्ठेन सयितो विय होती’’ति. ते च निप्परियायतो अनागता किलेसा दट्ठब्बा, अतीता पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति. न हि धम्मानं कालभेदेन सभावभेदो अत्थि. यदि अप्पहीनट्ठो अनुसयट्ठो, ननु सब्बेपि किलेसा अप्पहीना अनुसया भवेय्युन्ति? न मयं अप्पहीनतामत्तेन अनुसयट्ठं वदाम, अथ खो पन अप्पहीनट्ठेन थामगता किलेसा अनुसया. इदं थामगमनञ्च रागादीनमेव आवेणिको सभावो दट्ठब्बो, यतो अभिधम्मे – ‘‘थामगतं अनुसयं पजहती’’ति वुत्तं. सोति रागानुसयो. अप्पहीनोति अप्पहीनभावमुखेन अनुसयनट्ठमाह. सो च अपरिञ्ञातक्खन्धवत्थुतो, परिञ्ञातेसु पतिट्ठं न लभति. तेनाह ‘‘न सब्बाय सुखाय वेदनाय सो अप्पहीनो’’ति. आरम्मणवसेन चायं अनुसयट्ठो अधिप्पेतो. तेनाह ‘‘न सब्बं सुखं वेदनं आरब्भ उप्पज्जतीति अत्थो’’ति.

वत्थुवसेनपि पन अनुसयट्ठो वेदितब्बो, यो ‘‘भूमिलद्ध’’न्ति वुच्चति. तेन हि अट्ठकथायं (विसुद्धि. २.८३४) वुत्तं –

‘‘भूमीति विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तिरहं किलेसजातं. तेन हि सा भूमिलद्धा नाम होति, तस्मा भूमिलद्धन्ति वुच्चति, सा च खो न आरम्मणवसेन. आरम्मणवसेन हि सब्बेपि अतीतानागते परिञ्ञातेपि च खीणासवानं खन्धे आरब्भ किलेसा उप्पज्जन्ति महाकच्चानउप्पलवण्णादीनं खन्धे आरब्भ सोरेय्यसेट्ठिनन्दमाणवकादीनं विय. यदि च तं भूमिलद्धं नाम सिया, तस्स अप्पहेय्यतो न कोचि भवमूलं पजहेय्य, वत्थुवसेन पन भूमिलद्धं वेदितब्बं. यत्थ यत्थ हि विपस्सनाय अपरिञ्ञाता खन्धा उप्पज्जन्ति, तत्थ तत्थ उप्पादतो पभुति तेसु वट्टमूलं किलेसजातं अनुसेति. तं अप्पहीनट्ठेन भूमिलद्धन्ति वेदितब्ब’’न्तिआदि.

एस नयो सब्बत्थाति इमिना ‘‘न सब्बाय दुक्खाय वेदनाय सो अप्पहीनो, न सब्बं दुक्खं वेदनं आरब्भ उप्पज्जती’’तिआदिं अतिदिसति. तत्थ यं वत्तब्बं, तं वुत्तनयेनेव वेदितब्बं. ‘‘यो अनुसयो यत्थ अनुसेति , सो पहीयमानो तत्थ पहीनो नाम होती’’ति तत्थ तत्थ पहानपुच्छा, तं सन्धायाह ‘‘किं पहातब्बन्ति अयं पहानपुच्छा नामा’’ति.

एकेनेव ब्याकरणेनाति ‘‘इधावुसो, विसाख, भिक्खु विविच्चेव कामेही’’तिआदिना (म. नि. १.३७४) एकेनेव विस्सज्जनेन. द्वे पुच्छाति अनुसयपुच्छा पहानपुच्छाति द्वेपि पुच्छा विस्सज्जेसि. ‘‘रागं तेन पजहती’’ति इदमेकं विस्सज्जनं, ‘‘न तत्थ रागानुसयो अनुसेती’’ति इदमेकं विस्सज्जनं, पुच्छानुक्कमञ्चेत्थ अनादियित्वा पहानक्कमेन विस्सज्जना पवत्ता . ‘‘द्वे पुच्छा विस्सज्जेसी’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘इधा’’तिआदि वुत्तं. तत्थ तथाविक्खम्भितमेव कत्वाति इमिना यो रागं विक्खम्भेत्वा पुन उप्पज्जितुं अप्पदानतो तथाविक्खम्भितमेव कत्वा मग्गेन समुग्घातेति, तस्स वसेन ‘‘रागं तेन पजहति, न तत्थ रागानुसयो अनुसेती’’ति वत्तब्बन्ति दस्सेति. कामोघादीहि चतूहि ओघेहि संसारभवोघेनेव वा वेगसा वुय्हमानेसु सत्तेसु तं उत्तरित्वा पत्तब्बं, तस्स पन गाधभावतो पतिट्ठानभूतं. तेनाह भगवा – ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति (सं. नि. ४.२३८; इतिवु. ६९; पु. प. १८७).

सुञ्ञतादिभेदेन अनेकभेदत्ता पाळियं ‘‘अनुत्तरेसू’’ति बहुवचननिद्देसोति ‘‘अनुत्तरा विमोक्खा’’ति वत्वा पुन तेसं सब्बेसम्पि अरहत्तभावसामञ्ञेन ‘‘अरहत्ते’’ति वुत्तं. विसये चेतं भुम्मं. पत्थनं पट्ठपेन्तस्साति ‘‘अहो वताहं अरहत्तं लभेय्य’’न्ति पत्थनं उपट्ठपेन्तस्स, पत्थेन्तस्साति अत्थो. पट्ठपेन्तस्साति चेत्थ हेतुम्हि अन्तसद्दो. कथं पन अरहत्तविसया पत्थना उप्पज्जतीति? न काचि अरहत्तं आरम्मणं कत्वा पत्थना उप्पज्जति अनधिगतत्ता अविसयभावतो. परिकप्पितरूपं पन तं उद्दिस्स पत्थना उप्पज्जति. ‘‘उप्पज्जति पिहापच्चया’’ति वुत्तं परम्परपच्चयतं सन्धाय, उजुकं पन पच्चयभावो नत्थीति वुत्तं ‘‘न पत्थनाय पट्ठपनमूलकं उप्पज्जती’’ति. इदं पन सेवितब्बं दोमनस्सं अकुसलप्पहानस्स कुसलाभिवुड्ढिया च निमित्तभावतो. तेनाह भगवा – ‘‘दोमनस्सम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति (दी. नि. २.३५९-३६२). तीहि मासेहि सम्पज्जनका तेमासिका. सेसपदद्वयेपि एसेव नयो. इमस्मिं वारेति इमस्मिं पवारणवारे. विसुद्धिपवारणन्ति ‘‘परिसुद्धो अह’’न्ति एवं पवत्तं विसुद्धिपवारणं. अरहन्तानमेव हेस पवारणा.

न कदाचि पहातब्बस्स पहायकता अत्थीति दस्सेन्तो ‘‘न दोमनस्सेन वा’’तिआदिं वत्वा परियायेनेतं वुत्तं, तं विभावेन्तो ‘‘अयं पना’’तिआदिमाह. यं पनेत्थ वत्तब्बं, तं परतो वित्थारेन आगमिस्सति. पटिपदं गहेत्वा पत्थनं कत्वा पत्थनं ठपेत्वा. पटिसञ्चिक्खतीति ओवादवसेन अत्तानं समुत्तेजेन्तो कथेति. सीलेन हीनट्ठानन्ति अञ्ञेहि अरहत्ताय पटिपज्जन्तेहि सीलेन हीनट्ठानं किं तुय्हं अत्थीति अधिप्पायो. सुपरिसुद्धन्ति अखण्डादिभावतो सुधोतजातिमणि विय सुट्ठु परिसुद्धं. सुपग्गहितन्ति कदाचिपि सङ्कोचाभावतो वीरियं सुट्ठु पग्गहितं. पञ्ञाति विपस्सनापञ्ञा पटिपक्खेहि अनधिभूतताय अकुण्ठा तिक्खविसदा सङ्खारानं सम्मसने सूरा हुत्वा वहति पवत्तति. परियायेनाति तस्स दोमनस्सस्स अरहत्तुपनिस्सयतापरियायेन. आरम्मणवसेन अनुसयनं इधाधिप्पेतन्ति आह ‘‘न तं आरब्भ उप्पज्जती’’ति. अनुप्पज्जनमेत्थ पहानं नामाति वुत्तं ‘‘पहीनोव तत्थ पटिघानुसयोति अत्थो’’ति. ततियज्झानेन विक्खम्भेतब्बा अविज्जा, सा एव अरियमग्गेन समुच्छिन्दीयतीति ‘‘अविज्जानुसयं विक्खम्भेत्वा’’तिआदि वुत्तं, अनुसयसदिसताय वा. ‘‘रागानुसयं विक्खम्भेत्वा’’ति एत्थापि एसेव नयो. चतुत्थज्झाने नानुसेति नाम तत्थ कातब्बकिच्चाकरणतो.

४६६. तस्माति पच्चनीकत्ता सभावतो किच्चतो पच्चयतो चाति अधिप्पायो. विसभागपटिभागो कथितो ‘‘कण्हसुक्कसप्पटिभागा धम्मा’’तिआदीसु विय. अन्धकाराति अन्धकारसदिसा अप्पका सभावतो. अविभूता अपाकटा अनोळारिकभावतो. ततो एव दुद्दीपना दुविञ्ञापना. तादिसावाति उपेक्खासदिसाव. यथा उपेक्खा सुखदुक्खानि विय न ओळारिका, एवं अविज्जा रागदोसा विय न ओळारिका. अथ खो अन्धकारा अविभूता दुद्दीपना दुविञ्ञापनाति अत्थो. सभागपटिभागो कथितो ‘‘पणिधि पटिघोसो’’तिआदीसु विय. यत्तकेसु ठानेसूति दुक्खादीसु यत्तकेसु ठानेसु, यत्थ वा ञेय्यट्ठानेसु. विसभागपटिभागोति अन्धकारस्स विय आलोको विघातकपटिभागो. विज्जाति मग्गञाणं अधिप्पेतं, विमुत्तीति फलन्ति आह ‘‘उभोपेते धम्मा अनासवा’’ति. अनासवट्ठेनातिआदीसु पणीतट्ठेनातिपि वत्तब्बं. सोपि हि विमुत्तिनिब्बानानं साधारणो, विमुत्तिया असङ्खतट्ठेन निब्बानस्स विसभागतापि लब्भतेव. पञ्हं अतिक्कमित्वा गतोसि, अपुच्छितब्बं पुच्छन्तोति अधिप्पायो. पञ्हानं परिच्छेदपमाणं गहेतुं युत्तट्ठाने अट्ठत्वा ततो परं पुच्छन्तो नासक्खि पञ्हानं परियन्तं गहेतुं. अप्पटिभागधम्मस्साति निप्परियायतो सभागपटिभागेन अप्पटिभागधम्मस्स. अनागतादिपरियायेन निब्बानस्स सभागपटिभागो वुत्तो, विसभागे च अत्थेव सङ्खतधम्मा, तस्मा निप्परियायतो किञ्चि सभागपटिभागं सन्धाय पुच्छतीति कत्वा ‘‘अच्चयासी’’तिआदि वुत्तं. असङ्खतस्स हि अप्पतिट्ठस्स एकन्तनिच्चस्स सतो निब्बानस्स कुतो निप्परियायेन सभागस्स सम्भवो. तेनाह ‘‘निब्बानं नामेत’’न्तिआदि.

विरद्धोति एत्थ सभागपटिभागं पुच्छिस्सामीति निच्छयाभावतो पुच्छितमत्थं विरज्झित्वाव पुच्छि, न अजानित्वाति अत्थो. एतेन हेट्ठा सब्बपुच्छा दिट्ठसंसन्दननयेन जानित्वाव पवत्ताति दीपितं होति. थेरी पन तं तं पुच्छितमत्थं सभावतो विभावेन्ती सत्थु देसनाञाणं अनुगन्त्वाव विस्सज्जेसि. निब्बानोगधन्ति निब्बानं ओगाहित्वा ठितं निब्बानन्तोगधं. तेनाह ‘‘निब्बानब्भन्तरं निब्बानं अनुपविट्ठ’’न्ति. अस्साति ब्रह्मचरियस्स.

४६७. पण्डिच्चेनसमन्नागताति एत्थ वुत्तपण्डिच्चं दस्सेतुं ‘‘धातुकुसला’’तिआदि वुत्तं. तेनेवाह – ‘‘कित्तावता नु खो, भन्ते, पण्डितो होति? यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च. एत्तावता नु खो, आनन्द, भिक्खु पण्डितो होती’’ति (म. नि. ३.१२४). पञ्ञामहत्तं नाम थेरिया असेक्खप्पटिसम्भिदप्पत्ताय पटिसम्भिदायो पूरेत्वा ठितताति तं दस्सेतुं ‘‘महन्ते अत्थे’’तिआदि वुत्तं. राजयुत्तेहीति रञ्ञो कम्मे नियुत्तपुरिसेहि. आहच्चवचनेनाति सत्थारा करणादीनि आहनित्वा पवत्तितवचनेन. यदेत्थ अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव.

चूळवेदल्लसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. चूळधम्मसमादानसुत्तवण्णना

४६८. धम्मोतिगहितगहणानीति धम्मो वा होतु इतरो वा, धम्मोति पग्गहितग्गाहप्पवत्ता चरियाव. आयूहनक्खणेति तस्स धम्मोति गहितस्स पवत्तनक्खणे. सुखन्ति अकिच्छं. तेनाह ‘‘सुकर’’न्ति. दुक्खविपाकन्ति अनिट्ठफलविपच्चनं.

४६९. यथा चक्खादीनं पञ्चन्नं इन्द्रियानं यथासकं विसयग्गहणं सभावसिद्धं, एवं मनसोपि. ते च विसया इट्ठाकारतो गहणे न कोचि दोसो, पुरिसत्तभावे न च ते दोसं पवत्तेन्तीति अयं तेसं समणब्राह्मणानं लद्धीति आह ‘‘वत्थुकामेसुपि किलेसकामेसुपि दोसो नत्थी’’ति, अस्सादेत्वा विसयपरिभोगे नत्थि आदीनवो, तप्पच्चया न कोचि अन्तरायोति अधिप्पायो. पातब्यतं आपज्जन्तीति परिभुञ्जनकतं उपगच्छन्ति. परिभोगत्थो हि अयं पा-सद्दो कत्तुसाधनो च तब्य-सद्दो, यथारुचि परिभुञ्जन्तीति अत्थो. किलेसकामोपि अस्सादियमानो वत्थुकामन्तोगधोयेव, किलेसकामवसेन पन नेसं अस्सादेतब्बताति आह ‘‘वत्थुकामेसु किलेसकामेन पातब्यत’’न्ति. किलेसकामेनाति करणत्थे करणवचनं. पातब्यतं परिभुञ्जितब्बतन्ति एत्थापि कत्तुवसेनेव अत्थो वेदितब्बो. मोळिं कत्वाति वेणिबन्धवसेन मोळिं कत्वा. तापसपरिब्बाजिकाहीति तापसपब्बज्जूपगताहि. परिञ्ञं पञ्ञपेन्तीति इदं ‘‘पहानमाहंसू’’ति पदस्सेव वेवचनन्ति ‘‘पहानं समतिक्कमं पञ्ञपेन्ती’’ति वुत्तं. तेन कामा नामेते अनिच्चा दुक्खा विपरिणामधम्माति याथावतो परिजाननं इध ‘‘पहान’’न्ति अधिप्पेतं, न विनाभावमत्तन्ति दस्सेति. मालुवासिपाटिकाति मालुवाविदलं मालुवाफले पोट्टलिका. सन्तासं आपज्जेय्याति साले अधिवत्थदेवताय पवत्तिं गहेत्वा वुत्तं. तदा हि तस्सा एवं होति. कोविळारपत्तसदिसेहीति महाकोविळारपत्तसण्ठानेहि. सण्ठानवसेन हेतं वुत्तं, मालुवापत्ता पन कोविळारपत्तेहि महन्ततरानि चेव घनतरानि च होन्ति. विपुलबहुघनगरुपत्तताय महन्तं भारं जनेत्वा. साति मालुवालता. ओघनन्ति हेट्ठतो ओलम्बनहेतुभूतं घनभावं.

अन्धवनसुभगवनग्गहणं तेसं अभिलक्खितभावतो. नाळिकेरादीसु तिणजातीसु. खादनुपलक्खणं उपचिकानं उट्ठहनग्गहणन्ति आह ‘‘उट्ठहेय्यु’’न्ति. केळिं करोन्ती वियाति विलम्बननदी विय केळिं करोन्ती. इदानि अहं तं अज्झोत्थरिन्ति पमोदमाना विय इतो चितो च विप्फन्दमाना विलम्बन्ती. सम्फस्सोपि सुखो मुदुतलुणकोमलभावतो. दस्सनम्पि सुखं घनबहलपत्तसंहतताय. सोमनस्सजाताति पुब्बे अनुस्सववसेन भवनविनासभया सन्तासं आपज्जि, इदानि तस्सा सम्पत्तिदस्सनेन पलोभिता सोमनस्सजाता अहोसि.

विटभिं करेय्याति आतानवितानवसेन जटेन्ती जालं करेय्य. तथाभूता च घनपत्तसञ्छन्नताय छत्तसदिसी होतीति आह ‘‘छत्ताकारेन तिट्ठेय्या’’ति. सकलं रुक्खन्ति उपरि सब्बसाखापसाखं सब्बरुक्खं. भस्समानाति पलिवेठनवसेनेव ओतरमाना. याव मूला ओतिण्णसाखाहीति मालुवा भारेन ओनमित्वा रुक्खस्स याव मूला ओतिण्णसाखाहि पुन अभिरुहमाना. सब्बसाखाति हेट्ठा मज्झे उपरि चाति सब्बापि साखायो पलिवेठेन्ती. संसिब्बित्वा जालसन्तानकनियामेन जटेत्वा. एवं अपरापरं संसिब्बनेन अज्झोत्थरन्ती. सब्बसाखा हेट्ठा कत्वा सयं उपरि ठत्वा महाभारभावेन वाते वा वायन्ते देवे वा वस्सन्ते पदालेय्य. साखट्ठकविमानन्ति साखापटिबद्धं विमानं. यस्मा इध सत्थारा ‘‘सेय्यथापि, भिक्खवे’’तिआदिना भूतपुब्बमेव वत्थु उपमाभावेन आहटं, तस्मा ‘‘इदं पन विमान’’न्तिआदि वुत्तं.

४७१. बहलरागसभावोति पच्चवेक्खणाहि नीहरितुं असक्कुणेय्यताय बलवा हुत्वा अभिभवनरागधातुको. रागजन्ति रागनिमित्तजातं. दिट्ठे दिट्ठे आरम्मणेति दिट्ठे दिट्ठे विसभागारम्मणे. निमित्तं गण्हातीति किलेसुप्पत्तिया कारणभूतं अनुब्यञ्जनसो निमित्तं गण्हाति, सिक्खागारवेन पन किलेसेहि निस्सितं मग्गं न पटिपज्जति, ततो एव आचरियुपज्झायेहि आणत्तं दण्डकम्मं करोतेव. तेनाह ‘‘न त्वेव वीतिक्कमं करोती’’ति. हत्थपरामासादीनीति – ‘‘एहि ताव तया वुत्तं मया वुत्तञ्च अमुत्र गन्त्वा वीमंसिस्सामा’’तिआदिना हत्थग्गहणादीनि करोन्तो, न करुणामेत्तानिदानवसेन. मोहजातिकोति बहलमोहसभावो.

४७२. कम्मनियामेनाति पुरिमजातिसिद्धेन लोभुस्सदतादिनियमितेन कम्मनियामेन. इदानि तं लोभुस्सदतादिं विभागेन दस्सेतुं ‘‘यस्स ही’’तिआदि आरद्धं. तत्थ कम्मायूहनक्खणेति कम्मकरणवेलाय. लोभो बलवाति तज्जाय सामग्गिया सामत्थियतो लोभो अधिको होति. अलोभो मन्दोति तप्पटिपक्खो अलोभो दुब्बलो होति. कथं पनेते लोभालोभा अञ्ञमञ्ञं उजुविपच्चनीकभूता एकक्खणे पवत्तन्ति? न खो पनेतं एवं दट्ठब्बं ‘‘एकक्खणे पवत्तन्ती’’ति, निकन्तिक्खणं पन आयूहनक्खणमेव कत्वा एवं वुत्तं. एस नयो सेसेसु. परियादातुन्ति अभिभवितुं न सक्कोति. यो हि ‘‘एवंसुन्दरं एवंविपुलं एवंमहग्घञ्च न सक्का परस्स दातु’’न्तिआदिना अमुत्तचागतादिवसेन पवत्ताय चेतनाय सम्पयुत्तो अलोभो सम्मदेव लोभं परियादातुं न सक्कोति. दोसमोहानं अनुप्पत्तियं तादिसपच्चयलाभेनेव अदोसामोहा बलवन्तो. तस्माति लोभादोसामोहानं बलवभावतो अलोभदोसमोहानञ्च दुब्बलभावतोति वुत्तमेव कारणं पच्चामसति. सोति तंसमङ्गी. तेन कम्मेनाति तेन लोभादिउपनिस्सयवता कुसलकम्मुना. सुखसीलोति सखिलो. तमेवत्थं अक्कोधनोति परियायेन वदति.

मन्दा अलोभादोसा लोभदोसे परियादातुं न सक्कोन्ति, अमोहो पन बलवा मोहं परियादातुं सक्कोतीति एवं यथारहं पठमवारे वुत्तनयेनेव अतिदेसत्थो वेदितब्बो. पुरिमनयेनेवाति पुब्बे वुत्तनयानुसारेन. दुट्ठोति कोधनो. दन्धोति मन्दमञ्ञो. सुखसीलकोति सुखसीलो.

एत्थ च लोभवसेन, दोसमोह-लोभदोस-लोभमोह-दोसमोह-लोभदोसमोहवसेनाति तयो एकका, तयो दुका, एको तिकोति लोभादिउस्सदवसेन अकुसलपक्खे एव सत्त वारा, तथा कुसलपक्खे अलोभादिउस्सदवसेनाति चुद्दस वारा लब्भन्ति. तत्थ अलोभदोसमोहा, अलोभादोसमोहा, अलोभदोसामोहा बलवन्तोति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता एव होन्ति. तथा अकुसलपक्खे लोभादोसामोहा, लोभदोसामोहा, लोभादोसमोहा बलवन्तोति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहिता एवाति अकुसलकुसलपक्खेसु तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता. ये पन उभयसम्मिस्सतावसेन लोभालोभुस्सदवारादयो अपरे एकूनपञ्ञास वारा कामं दस्सेतब्बा, तेसं असम्भवतो एव न दस्सिता. न हि ‘‘एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं लोभो च बलवा अलोभो चा’’तिआदि युज्जति. पटिपक्खवसेन वापि एतेसं बलवदुब्बलभावो सहजातधम्मवसेन वा. तत्थ लोभस्स ताव पटिपक्खवसेन अनभिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि. अलोभादीनं पन लोभादिअनभिभवनतो. सब्बेसञ्च समानजातियसमधिभुय्य पवत्तिवसेन सहजातधम्मतो बलवभावो. तेन वुत्तं अट्ठकथायं (म. नि. अट्ठ. २.४७२) – ‘‘लोभो बलवा, अलोभो मन्दो. अदोसामोहा बलवन्तो, दोसमोहा मन्दा’’तिआदि, सो च नेसं मन्दबलवभावो पुरिमूपनिस्सयतो तथा आसयस्स परिभावितताय वेदितब्बो. तेनेवाह ‘‘कम्मनियामेना’’ति. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेवाति.

चूळधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. महाधम्मसमादानसुत्तवण्णना

४७३. एवं इदानि वुच्चमानाकारो कामो कामनं इच्छा एतेसन्ति एवंकामा. एवं छन्दो छन्दनं रोचनं अज्झासयो एतेसन्ति एवंछन्दा. अभिमुखं, अभिनिविस्स वा पकारेहि एति उपगच्छतीति अधिप्पायो, लद्धि. सा हि लद्धब्बवत्थुं अभिमुखं ‘‘एवमेत’’न्ति अभिनिविसन्ती तेन तेन पकारेन उपगच्छति, हत्थगतं कत्वा तिट्ठति न विस्सज्जेति. एवं वुच्चमानाकारो अधिप्पायो एतेसन्ति एवंअधिप्पाया. भगवा मूलं कारणं एतेसं याथावतो अधिगमायाति भगवंमूलका. तेनाह ‘‘भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामा’’ति. अम्हाकंधम्माति तेहि अत्तना अधिगन्तब्बताय वुत्तं. सेवितब्बानञ्हि याथावतो अधिगमञाणानि अधिगच्छनकसम्बन्धीनि, तानि च सम्मासम्बुद्धमूलकानि अनञ्ञविसयत्ता. तेनाह ‘‘पुब्बे कस्सपसम्बुद्धेना’’तिआदि. भगवा नेता तेसन्ति भगवंनेत्तिका. नेताति सेवितब्बधम्मे विनेय्यसन्तानं पापेता. विनेताति असेवितब्बधम्मे विनेय्यसन्तानतो अपनेता. तदङ्गविनयादिवसेन वा विनेता. अनुनेताति इमे धम्मा सेवितब्बा, इमे न सेवितब्बाति उभयसम्पापनापनयनत्थं पञ्ञपेता. तेनाह ‘‘यथासभावतो’’तिआदि.

पटिसरन्ति एत्थाति पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिसरति सभावसम्पटिवेधवसेन पच्चेकमुपगच्छतीति वा पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिवेधवसेनाति पटिविज्झितब्बतावसेन. असतिपि मुखे अत्थतो एवं वदन्तो विय होतीति आह ‘‘फस्सो आगच्छति, अहं भगवा किं नामो’’ति. पटिभातूति एत्थ पटि-सद्दापेक्खाय ‘‘भगवन्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘भगवतो’’ति पटिभातूति च भगवतो भागो होतु. भगवतो हि एस भागो, यदिदं धम्मस्स देसना, अम्हाकं पन भागो सवनन्ति अधिप्पायो. केचि पन पटिभातूति पदिस्सतूति अत्थं वदन्ति, ञाणेन दिस्सतु, देसीयतूति वा अत्थो. उपट्ठातूति च ञाणस्स पच्चुपट्ठातु.

४७४. निस्सयितब्बेति अत्तनो सन्ताने उप्पादनवसेन अपस्सयितब्बे. ततियचतुत्थधम्मसमादानानि हि अपस्साय सत्तानं एतरहि आयतिञ्च सम्पत्तियो अभिवड्ढन्ति. भजितब्बेति तस्सेव वेवचनं. सेवितब्बेति वा सप्पुरिसुपस्सयसद्धम्मस्सवनयोनिसोमनसिकारे सन्धायाह. भजितब्बेति तप्पच्चये दानादिपुञ्ञधम्मे.

४७५. उप्पटिपाटिआकारेनाति पठमं संकिलेसधम्मे दस्सेत्वा पच्छा वोदानधम्मदस्सनं सत्थु देसनापटिपाटि, यथा – ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति (ध. स. अट्ठ. ४९८; विसुद्धि. महाटी. १.१४), तथा उप्पटिपाटिपकारेन, सा च खो पुरिमेसु द्वीसु धम्मसमादानेसु , पच्छिमेसु पन पटिपाटियाव मातिका पट्ठपिता. यथाधम्मरसेनेवाति पहातब्बपहायकधम्मानं यथासभावेनेव. सभावो हि याथावतो रसितब्बतो जानितब्बतो ‘‘रसो’’ति वुच्चति. पठमं पहातब्बधम्मे दस्सेत्वा तदनन्तरं ‘‘इमे धम्मा एतेहि पहीयन्ती’’ति पहायकधम्मदस्सनं देसनानुपुब्बी. गहणं आदियनं अत्तनो सन्ताने उप्पादनं.

४७८. वधदण्डादीहि भीतस्स उपसङ्कमने, मिच्छा चरित्वा तथा अपगमने च पुब्बापरचेतनानं वसेन मिच्छाचारो दुक्खवेदनो होति, तथा इस्सानिन्दादीहि उपद्दुतस्स अपरचेतनावसेन, एवं अभिज्झामिच्छादिट्ठीसुपि यथारहं वेदितब्बं. तिस्सन्नम्पि चेतनानन्ति पुब्बापरसन्निट्ठापकचेतनानं. अदिन्नादानं मुसावादो पिसुणवाचा सम्फप्पलापोति इमेसं चतुन्नं सन्निट्ठापकचेतनानं सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वाति अयं नयो इध अधिकतत्ता न उद्धटो. दोमनस्समेव चेत्थ दुक्खन्ति इदं पुब्बभागापरभागचेतनापि चेत्थ आसन्ना दोमनस्ससहगता एव होन्तीति कत्वा वुत्तं. अनासन्ना पन सन्धाय ‘‘परियेट्ठिं वा आपज्जन्तस्सा’’तिआदि वुत्तं. तेनेव मिच्छाचाराभिज्झामिच्छादिट्ठीनं पुब्बभागापरभागचेतना आसन्ना सन्निट्ठापकचेतनागतिकावाति दस्सितं होतीति दट्ठब्बं. परियेट्ठिन्ति मिच्छाचारादीसु वीतिक्कमितब्बवत्थुमालागन्धादिपरियेसनं. पाणातिपातादीसु मारेतब्बवत्थुआवुधादिपरियेसनं आपज्जन्तस्स. अकिच्छेनपि तेसं परियेसनं सम्भवतीति ‘‘वट्टतियेवा’’ति सासङ्कं वदति.

४७९. सुखवेदना होन्तीति सुखवेदनापि होन्तीति अधिप्पायो. तासं चेतनानं असुखवेदनतापि लब्भतीति ‘‘सुखवेदनापि होन्तियेवा’’ति सासङ्कवचनं. सोमनस्समेव चेत्थ सुखन्ति इदं पुब्बभागापरभागचेतनापि सोमनस्ससहगता एव होन्तीति कत्वा वुत्तं. तञ्च खो मिच्छाचारवज्जानं छन्नं वसेन. मिच्छाचारस्स पन पुब्बापरभागस्स वसेन ‘‘कायिकं सुखम्पि वट्टतियेवाति सासङ्कवचनं.

४८०. दोसजपरिळाहवसेनस्स सिया कायिकम्पि दुक्खन्ति अधिप्पायेन ‘‘सो गण्हन्तोपि दुक्खितो’’ति वुत्तं. चेतोदुक्खमेव वा सन्धाय तस्स अपरापरुप्पत्तिदस्सनत्थं ‘‘दुक्खितो दोमनस्सितो’’ति वुत्तं.

४८१. दससुपिपदेसूति दससुपि कोट्ठासेसु, वाक्येसु वा. उपेक्खासम्पयुत्ततापि सम्भवतीति ‘‘सुखसम्पयुत्ता होन्तियेवा’’ति इध सासङ्कवचनं. पाणातिपाता पटिविरतस्स कायोपि सिया विगतदरथपरिळाहोति पाणातिपातावेरमणिआदिपच्चया कायिकपटिसंवेदनापि सम्भवतीति सहापि सुखेनाति एत्थ कायियसुखम्पि वट्टतियेव.

४८२. तित्तकालाबूति उपभुत्तस्स उम्मादादिपापनेन कुच्छिततित्तकरसो अलाबु. न रुच्चिस्सति अनिट्ठरसताय अनिट्ठफलताय च.

४८३. रसं देतीति रसं दस्सेति विभावेति.

४८४. पूतिमुत्तन्ति पूतिसभावमुत्तं. तरुणन्ति धारावसेन निपतन्तं हुत्वा उण्हं. तेनस्स उपरिमुत्ततमाह. मुत्तञ्हि पस्सावमग्गतो मुच्चमानं कायुस्मावसेन उण्हं होति.

४८५. यं भगन्दरसंसट्ठं लोहितं पक्खन्दतीति भगन्दरब्याधिसहिताय लोहितपक्खन्दताय वसेन यं लोहितं विस्सवति. पित्तसंसट्ठं लोहितं पक्खन्दतीति आनेत्वा सम्बन्धो.

४८६. उब्बिद्धेति दूरे. अब्भमहिकादिउपक्किलेसविगमेन हि आकासं उत्तुङ्गं विय दूरं विय च खायति. तेनाह ‘‘दूरीभूते’’ति. तमंयेव तमगतं ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११) यथा. भासते च तपते च विरोचते च इदं चतुत्थं धम्मसमादानं विभजन्तेन कुसलकम्मपथस्स विभजित्वा दस्सितत्ता.

सङ्गररुक्खो कन्दमादसपोव. सरभञ्ञवसेनाति अत्थं अविभजित्वा पदसो सरभञ्ञवसेन. ओसारेन्तस्साति उच्चारेन्तस्स. सद्देति ओसारणसद्दे. अधिगतविसेसं अनारोचेतुकामा देवता तत्थेव अन्तरधायि. तं दिवसन्ति सत्थारा देसितदिवसे. इति अत्तनो विसेसाधिगमनिमित्तताय अयं देवता इमं सुत्तं पियायति. सेसं उत्तानमेव.

महाधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. वीमंसकसुत्तवण्णना

४८७. अत्थवीमंसकोति अत्तत्थपरत्थादिअत्थविजाननको. सङ्खारवीमंसकोति सङ्खतधम्मे सलक्खणतो सामञ्ञलक्खणतो वा आयतनादिविभागतो च वीमंसको. सत्थुवीमंसकोति ‘‘सत्था नाम गुणतो एदिसो एदिसो चा’’ति सत्थु उपपरिक्खको. वीमंसकोति विचारको. यं चेतसो सरागादिविभागतो परिच्छिन्दनं, तं चेतोपरियायो. तेनाह ‘‘चित्तपरिच्छेद’’न्ति. यस्मा चेतोपरियायञाणलाभी – ‘‘इदं चित्तं इतो परं पवत्तं इदमितो पर’’न्ति परस्स चित्तुप्पत्तिं पजानाति, तस्मा वुत्तं ‘‘चेतोपरियायन्ति चित्तवार’’न्ति. वारत्थेपि हि परियाय-सद्दो होति – ‘‘कस्स नु खो, आनन्द, परियायो अज्ज भिक्खुनियो ओवदितु’’न्तिआदीसु (म. नि. ३.३९८). चित्तचारन्तिपि पाठो, चित्तपवत्तिन्ति अत्थो. एवं विजाननत्थायाति इदानि वुच्चमानाकारेन वीमंसनत्थाय.

४८८. कल्याणमित्तूपनिस्सयन्ति कल्याणमित्तसङ्खातं ब्रह्मचरियवासस्स बलवसन्निस्सयं. उपड्ढं अत्तनो आनुभावेनाति इमिना पुग्गलेन सम्पादियमानस्स ब्रह्मचरियस्स उपड्ढभागमत्तं अत्तनो विमुत्तिपरिपाचकधम्मानुभावेन सिज्झति. उपड्ढं कल्याणमित्तानुभावेनाति इतरो पन उपड्ढभागो यं निस्साय ब्रह्मचरियं वुस्सति, तस्स कल्याणमित्तस्स उपदेसानुभावेन होति, सिज्झतीति अत्थो. लोकसिद्धो एव अयमत्थो. लोकिया हि –

‘‘पादो सिद्धो आचरिया, पादो हिस्सानुभावतो;

तंविज्जासेवका पादो, पादो कालेन पच्चती’’ति. –

वदन्ति. अत्तनो धम्मतायाति अत्तनो सभावेन, ञाणेनाति अत्थो. कल्याणमित्तताति कल्याणो भद्रो सुन्दरो मित्तो एतस्साति कल्याणमित्तो, तस्स भावो कल्याणमित्तता, कल्याणमित्तवन्तता. सीलादिगुणसम्पन्नेहि कल्याणपुग्गलेहेव अयनं पवत्ति कल्याणसहायता. तेसु एव चित्तेन चेव कायेन च निन्नपोणपब्भारभावेन पवत्ति कल्याणसम्पवङ्कता. माहेवन्ति एवं मा आह, ‘‘उपड्ढं ब्रह्मचरियस्सा’’ति मा कथेहीति अत्थो. तदमिनाति एत्थ न्ति निपातमत्तं द-कारो पदसन्धिकरो इ-कारस्स अ-कारं कत्वा निद्देसो. इमिनापीति इदानि वुच्चमानेनपीति अत्थो. परियायेनाति कारणेन. इदानि तं कारणं दस्सेतुं ‘‘ममं ही’’तिआदि वुत्तं.

यथा चेत्थ, अञ्ञेसुपि सुत्तेसु कल्याणमित्तुपनिस्सयमेव विसेसोति दस्सेन्तो ‘‘भिक्खूनं बाहिरङ्गसम्पत्तिं कथेन्तोपी’’तिआदिमाह. तत्थ विमुत्तिपरिपाचनियधम्मेति विमुत्तिया अरहत्तस्स परिपाचकधम्मे. पच्चयेति गिलानपच्चयभेसज्जे. महाजच्चोति महाकुलीनो.

कायिको समाचारोति अभिक्कमपटिक्कमादिको सतिसम्पजञ्ञपरिक्खतो पाकतिको च. वीमंसकस्स उपपरिक्खकस्स. चक्खुविञ्ञेय्यो नाम चक्खुद्वारानुसारेन विञ्ञातब्बत्ता. सोतविञ्ञेय्योति एत्थापि एसेव नयो. संकिलिट्ठाति रागादिसंकिलेसधम्मेहि विबाधिता, उपतापिता विदूसिता मलीना चाति अत्थो. ते पन तेहि समन्नागता होन्तीति आह ‘‘किलेससम्पयुत्ता’’ति. यदि न चक्खुसोतविञ्ञेय्या, पाळियं कथं तथा वुत्ताति आह ‘‘यथा पना’’तिआदि. कायवचीसमाचारापिसंकिलिट्ठायेव नाम संकिलिट्ठचित्तसमुट्ठानतो. भवति हि तंहेतुकेपि तदुपचारो यथा ‘‘सेम्हो गुळो’’ति. ‘‘मा मे इदं असारुप्पं परो अञ्ञासी’’ति पन पटिच्छन्नताय न न उपलब्भन्ति. ‘‘न खो मयं, भन्ते, भगवतो किञ्चि गरहामा’’ति वत्वा गरहितब्बाभावं दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह. अभावितमग्गस्स हि गरहितब्बता नाम सिया, न भावितमग्गस्स. एस उत्तरो माणवो ‘‘बुद्धम्पि गरहित्वा पक्कमिस्सामी’’ति कत्वा अनुबन्धि. एवं चिन्तेसि महाभिनिक्खमनदिवसे अत्तनो वचने अट्ठितत्ता. किञ्चि वज्जं अपस्सन्तो मारो एवमाह –

‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;

ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);

काले कण्हा, काले सुक्काति यथासमादिन्नं सम्मापटिपत्तिं परिसुद्धं कत्वा पवत्तेतुं असक्कोन्तस्स कदाचि कण्हा अपरिसुद्धा कायसमाचारादयो, कदाचि सुक्का परिसुद्धाति एवं अन्तरन्तरा ब्यामिस्सवसेन वोमिस्सका. निक्किलेसाति निरुपक्किलेसा अनुपक्किलिट्ठा.

अनवज्जं वज्जरहितत्ता. दीघरत्तन्ति अच्चन्तसंयोगे उपयोगवचनं. समापन्नोति सम्मा आपन्नो समङ्गीभूतो. तेनाह ‘‘समन्नागतो’’ति. अत्तना कतस्स असारुप्पस्स पटिच्छादनत्थं आरञ्ञकोविय हुत्वा. तस्स परिहारन्ति उळारेहि पूजासक्कारेहि मनुस्सेहि तस्स परिहरियमानतं. अतिदप्पितोति एवं मनुस्सानं सम्भावनाय अतिविय दत्तो गब्बितो.

न इत्तरसमापन्नोति जानाति. कस्मा? सीलं नाम दीघेन अद्धुना जानितब्बं, न इत्तरेन. इदानि अनेकजातिसमुदाचारवसेन तथागतो इमं कुसलं धम्मं दीघरत्तं समापन्नो, तञ्चस्स अतिविय अच्छरियन्ति दस्सेतुं ‘‘अनच्छरियं चेत’’न्तिआदि वुत्तं.

अरञ्ञगामकेति अरञ्ञपदेसे एकस्मिं खुद्दकगामे. तत्थ नेसं दिवसे दिवसे पिण्डाय चरणस्स अविच्छिन्नतं दस्सेतुं ‘‘पिण्डाय चरन्ती’’ति वुत्तं. पिवन्तीति एत्थापि एसेव नयो. दुल्लभलोणो होति समुद्दस्स दूरताय.

तदा किर विदेहरट्ठे सोळस गामसहस्सानि महन्तानेव. तेनाह – ‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळसा’’ति. इदानि कस्मा ‘‘सन्निधिं दानि कुब्बसी’’ति मं घट्टेथाति वत्थुकामो तं अनाविकत्वा ‘‘लोण…पे… न करोथा’’ति आह. गन्धारो तस्साधिप्पायं विभावेतुकामो ‘‘किं मया कतं वेदेहीसी’’ति आह.

इतरो अत्तनो अधिप्पायं विभावेन्तो ‘‘हित्वा’’ति गाथमाह. इतरो ‘‘धम्मं भणामी’’ति गाथन्ति एवं सब्बापि नेसं वचनपटिवचनगाथा. तत्थ पसाससीति घट्टेन्तो विय अनुसाससि. न पापमुपलिम्पति चित्तप्पकोपाभावतो. महत्थियन्ति महाअत्थसंहितं. नो चे अस्स सका बुद्धीतिआदि वेदेहइसिनो – ‘‘आचरियो मम हितेसिताय ठत्वा धम्मं एव भणती’’ति योनिसो उम्मुज्जनाकारदस्सनं. तेनाह ‘‘एवञ्च पन वत्वा’’तिआदि.

‘‘ञत्ता’’ति लोके ञायति विस्सुतोति ञातो, ञातस्स भावो ञत्तं. अज्झापन्नोति उपगतो. ञत्त-ग्गहणेन पत्थटयसता विभाविताति आह ‘‘यसञ्च परिवारसम्पत्ति’’न्ति. किन्ति किंपयोजनं, को एत्थ दोसोति अधिप्पायो.

तत्थ तत्थ विज्झन्तोति यसमदेन परिवारमदेन च मत्तो हुत्वा गामेपि विहारेपि जनविवित्तेपि सङ्घमज्झेपि अञ्ञे भिक्खू घट्टेन्तो ‘‘मय्हं नाम पादा इतरेसं पादफुसनट्ठानं फुसन्ती’’ति अफुसितुकामताय अग्गपादेन भूमिं फुसन्तो विय चरति. ओनमतीति निवातवुत्तिताय अवनमति अनुद्धतो अत्थद्धो होति. अकिञ्चनभावन्ति ‘‘पब्बजितेन नाम अकिञ्चनञाणेन समपरिग्गहेन भवितब्ब’’न्ति अकिञ्चनज्झासयं पटिअवेक्खित्वा. लाभेपि तादी, अलाभेपि तादीति यथा अलाभकाले लाभस्स लद्धकालेपि तथेवाति तादी एकसदिसो. यसे सतिपि महापरिवारकालेपि.

अभयो हुत्वा उपरतोति निब्भयो हुत्वा भयस्स अभावेनेव ओरमितब्बतो उपरतो भयहेतूनं पहीनत्ता. तञ्च खो न कतिपयकालं, अथ खो अच्चन्तमेव उपरतोति अच्चन्तूपरतो. अथ खो भायितब्बवत्थुं अवेक्खित्वा ततो भयेन उपरतो. किलेसा एव भायितब्बतो किलेसभयं. एस नयो सेसेसुपि. सत्त सेक्खाति सत्त सेक्खापि भयूपरता, पगेव पुथुज्जनोति अधिप्पायो.

थण्डिलपीठकन्ति थण्डिलमञ्चसदिसं पीठकन्ति अत्थो. निस्सायाति अपस्साय तं अपस्सायं कत्वा. द्विन्नं मज्झे थण्डिलपीठका द्वारे ठत्वा ओलोकेन्तस्स नेवासिकभिक्खुस्स न पञ्ञायि. असञ्ञतनीहारेनाति न सञ्ञताकारेन. ‘‘मं भायन्तो हेट्ठामञ्चं पविट्ठो भविस्सती’’ति हेट्ठामञ्चं ओलोकेत्वा. उक्कासि ‘‘बहि गच्छन्तो अक्कोसित्वा मा अपुञ्ञं पसवी’’ति. अधिवासेतुन्ति तादिसं इद्धानभावं दिस्वापि पटपटायन्तो अत्तनो कोधं अधिवासेतुं असक्कोन्तो.

खयेनेवाति रागस्स अच्चन्तक्खयेनेव वीतरागत्ता. न पटिसङ्खाय वारेत्वाति न पटिसङ्खानबलेन रागपरियुट्ठानं निवारेत्वा वीतरागत्ता. एवं वुत्तप्पकारेन. कायसमाचारादीनं संकिलिट्ठानं वीतिक्कमियानञ्च अभावं आचारस्स वोदानं चिरकालसमाचिण्णताय ञातस्स सहितभावेपि अनुपक्किलिट्ठताय अभयूपरतभावसमन्नेसनाय आकरीयति ञापेतुं इच्छितो अत्थो पकारतो ञापीयति एतेहीति आकारा, उपपत्तिसाधनकारणानि. तानि पन यस्मा अत्तनो यथानुमतस्स अत्थस्स ञापकभावेन ववत्थीयन्ति, तस्मा तानि तेसं मूलकारणभूतानि अनुमानञाणानि च दस्सेन्तो भगवा – ‘‘के पनायस्मतो आकारा के अन्वया’’ति अवोचाति इममत्थं विभावेन्तो ‘‘आकाराति कारणानि, अन्वयाति अनुबुद्धियो’’ति आह. यथा हि लोके दिट्ठेन धूमेन अदिट्ठं अग्गिं अन्वेति अनुमानतो जानाति, एवं वीमंसको भिक्खु – ‘‘भगवा एकेकविहारेसु सुप्पटिपन्नेसु दुप्पटिपन्नेसु च यथा एकसदिसतादस्सनेन अभयूपरततं अन्वेति अनुमानतो जानाति, सुप्पटिपन्नदुप्पटिपन्नपुग्गलेसु अनुस्सादनानपसादनप्पत्ताय सत्थु अविपरीतधम्मदेसनताय सम्मासम्बुद्धतं सङ्घसुप्पटिपत्तिञ्च अन्वेति अनुमानतो जानाति, एवं जानन्तो च अभयूपरतो तथागतो सब्बधि वीतरागत्ता, यो यत्थ वीतरागो, न सो तन्निमित्तं किञ्चि भयं पस्सति सेय्यथापि ब्रह्मा कामभवनिमित्तं, तथा सम्मासम्बुद्धो भगवा अविपरीतधम्मदेसनत्ता, स्वाखातो धम्मो एकन्तनिय्यानिकत्ता, सुप्पटिपन्नो सङ्घो अवेच्चप्पसन्नत्ता’’ति वत्थुत्तयं गुणतो याथावतो जानाति.

गणबन्धनेनाति ‘‘मम सद्धिविहारिका मम अन्तेवासिका’’ति एवं गणे अपेक्खासङ्खातेन बन्धनेन बद्धा पयुत्ता. ताय ताय पटिपत्तियाति ‘‘सुगता दुग्गता’’ति वुत्ताय सुप्पटिपत्तिया दुप्पटिपत्तिया च. उस्सादनाति गुणवसेन उक्कंसना. अपसादनाति हीळना. उभयत्थ गेहस्सितवसेनाति इमिना सम्मापटिपत्तिया परेसं उय्योजनत्थं – ‘‘पण्डितो, भिक्खवे, महाकच्चानो’’तिआदिना (म. नि. १.२०५; ३.२८५, ३२२) गुणतो उक्कंसनम्पि आयतिं संवराय यथापराधं गरहणम्पि न निवारेति.

४८९. वीमंसकस्सपि अधिप्पायो वीमंसनवसेन पवत्तो. मूलवीमंसको हेतुवादिताय. गण्ठिवीमंसकस्स अनुस्सुतिभावतो वुत्तं ‘‘परस्सेव कथाय निट्ठङ्गतो’’ति. तेनाह भगवा – ‘‘परस्स चेतोपरियायं अजानन्तेना’’ति. तथागतोव पटिपुच्छितब्बोति इमिना पुब्बे साधारणतो वुत्तं अनुमानं उक्कंसं पापेत्वा वदति. उक्कंसगतञ्हेतं अनुमानं, यदिदं सब्बञ्ञुवचनं अविसंवादं सामञ्ञतो अपुथुज्जनगोचरस्स अत्थस्स अनुमानतो. तिविधो हि अत्थो, कोचि पच्चक्खसिद्धो, यो रूपादिधम्मानं पच्चत्तवेदनियो अनिद्दिसितब्बाकारो. कोचि अनुमानसिद्धो, यो घटादीसु पसिद्धेन पच्चयायत्तभावेन साधियमानो सद्दादीनं अनिच्चतादिआकारो. कोचि ओकप्पनसिद्धो, यो पचुरजनस्स अच्चन्तमदिट्ठो सद्धाविसयो परलोकनिब्बानादि. तत्थ यस्स सत्थुनो वचनं पच्चक्खसिद्धे अनुमानसिद्धे च अत्थे न विसंवादेति अविपरीतप्पवत्तिया, तस्स वचनेन सद्धेय्यत्थसिद्धि, सद्धेय्यरूपा एव च येभुय्येन सत्थुगुणा अच्चन्तसम्भवतो.

एस मय्हं पथोति य्वायं आजीवट्ठमकसीलसङ्खातो मय्हं ओरमत्तको गुणो, एस अपरचित्तविदुनो वीमंसकस्स भिक्खुनो मम जाननपथो जाननमग्गो. एस गोचरोति एसो एत्तको एव तस्स मयि गोचरो, न इतो परं. तथा हि ब्रह्मजालेपि (दी. नि. १.७) भगवता आजीवट्ठमकसीलमेव निद्दिट्ठं. एतापाथोति एत्तकापाथो. यो सीले पतिट्ठितो ‘‘एतं ममा’’ति, ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति तण्हाय परामसन्तो, तस्स विसेसभागियताय, निब्बेधभागियताय वा अकारणेन तण्हं अनतिवत्तनतो सो तम्मयो नाम. तेनाह ‘‘न तम्मयो न सतण्हो’’तिआदि.

सुतस्स उपरूपरि विसेसावहभावेन उत्तरुत्तरञ्चेव तस्स च विसेसस्स अनुक्कमेन पणीततरभावतो पणीततरञ्च कत्वा देसेति. सविपक्खन्ति पहातब्बपहायकभावेन सप्पटिपक्खं. कण्हं पटिबाहित्वा सुक्कन्ति इदं धम्मजातं कण्हं नाम, इमस्स पहायकं इदं सुक्कं नामाति एवं कण्हं पटिबाहित्वा सुक्कं. सुक्कं पटिबाहित्वा कण्हन्ति एत्थापि एसेव नयो. इध पन ‘‘इमिना पहातब्ब’’न्ति वत्तब्बं. सउस्साहन्ति सब्यापारं. किरियमयचित्तानञ्हि अनुपच्छिन्नाविज्जातण्हामानादिके सन्ताने सब्यापारता सउस्साहता, सविपाकधम्मताति अत्थो. तस्मिं देसिते धम्मेति तस्मिं सत्थारा देसिते लोकियलोकुत्तरधम्मे. एकच्चं एकदेसभूतं मग्गफलनिब्बानसङ्खातं पटिवेधधम्मं अभिञ्ञाय अभिविसिट्ठाय मग्गपञ्ञाय जानित्वा. पटिवेधधम्मेन मग्गेन. देसनाधम्मेति देसनारुळ्हे पुब्बभागिये बोधिपक्खियधम्मे निट्ठं गच्छति – ‘‘अद्धा इमाय पटिपदाय जरामरणतो मुच्चिस्सामी’’ति. पुब्बे पोथुज्जनिकसद्धायपि पसन्नो, ततो भिय्योसोमत्ताय अविपरीतधम्मदेसनो सम्मासम्बुद्धो सो भगवाति सत्थरि पसीदति. निय्यानिकत्ताति वट्टदुक्खतो एव ततो निय्यानावहत्ता. वङ्कादीति आदि-सद्देन अञ्ञं असामीचिपरियायं सब्बं दोसं सङ्गण्हाति.

४९०. इमेहि सत्थुवीमंसनकारणेहीति ‘‘परिसुद्धकायसमाचारतादीहि चेव उत्तरुत्तरिपणीतपणीतअविपरीतधम्मदेसनाहि चा’’ति इमेहि यथावुत्तेहि सत्थुउपपरिक्खनकारणेहि. अक्खरसम्पिण्डनपदेहीति तेसंयेव कारणानं सम्बोधनेहि अक्खरसमुदायलक्खणेहि पदेहि. इध वुत्तेहि अक्खरेहीति इमस्मिं सुत्ते वुत्तेहि यथावुत्तस्स अत्थस्स अभिब्यञ्जनतो ब्यञ्जनसञ्ञितेहि अक्खरेहि. ओकप्पनाति सद्धेय्यवत्थुं ओक्कन्तित्वा पसीदनतो ओकप्पनलक्खणा. सद्धाय मूलं नामाति अवेच्चप्पसादभूताय सद्धाय मूलं नाम कारणन्ति सद्दहनस्स कारणं परिसुद्धकायसमाचारादिकं. थिरा पटिपक्खसमुच्छेदेन सुप्पतिट्ठितत्ता. हरितुं न सक्काति अपनेतुं असक्कुणेय्या. इतरेसु समणब्राह्मणदेवेसु वत्तब्बमेव नत्थीति आह ‘‘समितपापसमणेन वा’’तिआदि.

‘‘बुद्धानं केसञ्चि सावकानञ्च विबाधनत्थं मारो उपगच्छती’’ति सुतपुब्बत्ता ‘‘अयं मारो आगतो’’ति चिन्तेसि. आनुभावसम्पन्नेन अरियसावकेन पुच्छितत्ता मुसावादं कातुं नासक्खि. एतेति यथावुत्ते समितपापसमणादयो ठपेत्वा. सभावसमन्नेसनाति याथावसमन्नेसना अविपरीतवीमंसा. सभावेनेवाति सब्भावेनेव यथाभूतगुणतो एव. सुट्ठु सम्मदेव. समन्नेसितोति उपपरिक्खितो. सेसं सुविञ्ञेय्यमेवाति.

वीमंसकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. कोसम्बियसुत्तवण्णना

४९१. तस्माति यस्मा कोसम्बरुक्खवती, तस्मा नगरं कोसम्बीतिसङ्खमगमासि. कुसम्बस्स वा इसिनो निवासभूमि कोसम्बी, तस्साविदूरे भवत्ता नगरं कोसम्बी.

घोसितसेट्ठिनाकारिते आरामेति एत्थ को घोसितसेट्ठि, कथञ्चानेन आरामो कारितोति अन्तोलीनाय चोदनाय विस्सज्जने समुदागमतो पट्ठाय घोसितसेट्ठिं दस्सेतुं ‘‘अद्दिलरट्ठं नाम अहोसी’’तिआदि आरद्धं. केदारपरिच्छिन्नन्ति तत्थ तत्थ केदारभूमिया परिच्छिन्नं. गच्छन्तोति केदारपाळिया गच्छन्तो. पहूतपायसन्ति पहूततरं पायसं, तं पन गरु सिनिद्धं अन्तरामग्गे अप्पाहारताय मन्दगहणिको समानो जीरापेतुं नासक्खि. तेनाह ‘‘जीरापेतुं असक्कोन्तो’’तिआदि. यसवति रूपवति कुलघरे निब्बत्ति. घोसितसेट्ठि नाम जातोति एवमेत्थ सङ्खेपेनेव घोसितसेट्ठिवत्थुं कथेति, वित्थारो पन धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.सामावतीवत्थु) वुत्तनयेनेव वेदितब्बो.

उपसंकप्पनवसेनाति उपसङ्कप्पननियामेन. आहारपरिक्खीणकायस्साति आहारनिमित्तपरिक्खीणकायस्स, आहारक्खयेन परिक्खीणकायस्साति अत्थो. सुञ्ञागारेति जनविवित्ते फासुकट्ठाने.

कलहस्स पुब्बभागो भण्डनं नामाति कलहस्स हेतुभूता परिभासा तंसदिसी च अनिट्ठकिरिया भण्डनं नाम. हत्थपरामासादिवसेनाति कुज्झित्वा अञ्ञमञ्ञस्स हत्थे गहेत्वा परामसनअच्चन्तबन्धनादिवसेन. ‘‘अयं धम्मो’’तिआदिना विरुद्धवादभूतं आपन्नाति विवादापन्ना. तेनाह ‘‘विरुद्धभूत’’न्तिआदि. मुखसन्निस्सितताय वाचा इध ‘‘मुख’’न्ति अधिप्पेताति आह ‘‘मुखसत्तीहीति वाचासत्तीही’’ति. सञ्ञत्तिन्ति सञ्ञापनं ‘‘अयं धम्मो, अयं विनयो’’ति सञ्ञापेतब्बतं. निज्झत्तिन्ति याथावतो तस्स निज्झानं. अट्ठकथायं पन ‘‘सञ्ञत्तिवेवचनमेवेत’’न्ति वुत्तं.

सचे होति देसेस्सामीति सुब्बचताय सिक्खाकामताय च आपत्तिं पस्सि. नत्थि ते आपत्तीति अनापत्तिपक्खोपि एत्थ सम्भवतीति अधिप्पायेनाह. सा पनापत्ति एव. तेनाह – ‘‘तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसी’’ति.

४९२. कलहभण्डनवसेनाति कलहभण्डनस्स निमित्तवसेन. यथानुसन्धिनाव गतन्ति कलहभण्डनानं सारणीयधम्मपटिपक्खत्ता तदुपसमावहा हेट्ठादेसनाय अनुरूपाव उपरिदेसनाति यथानुसन्धिनाव उपरिसुत्तदेसना पवत्ता. सरितब्बयुत्ताति अनुस्सरणारहा. सब्रह्मचारीनन्ति सहधम्मिकानं. पियं पियायितब्बं करोन्तीति पियकरणा. गरुं गरुट्ठानियं करोन्तीति गरुकरणा. सङ्गहणत्थायाति सङ्गहवत्थुविसेसभावतो सब्रह्मचारीनं सङ्गण्हनाय संवत्तन्तीति सम्बन्धो. अविवादनत्थायाति सङ्गहवत्थुभावतो एव न विवादनाय. सति च अविवादनहेतुभूतसङ्गाहणत्ते तेसं वसेन सब्रह्मचारीनं समग्गभावो भेदाभावो सिद्धोयेवाति आह ‘‘सामग्गिया’’तिआदि. मिज्जति सिनिय्हति एतायाति मेत्ता, मित्तभावो, मेत्ता एतस्स अत्थीति मेत्तं, कायकम्मं. तं पन यस्मा मेत्तासहगतचित्तसमुट्ठानं, तस्मा वुत्तं ‘‘मेत्तचित्तेन कत्तब्बं कायकम्म’’न्ति. इमानि मेत्तकायकम्मादीनि भिक्खूनं वसेन आगतानि पाठे भिक्खूहि पच्चुपट्ठपेतब्बतावचनतो. भिक्खुग्गहणेनेव चेत्थ सेससहधम्मिकानम्पि गहणं दट्ठब्बं. भिक्खुनो सब्बम्पि अनवज्जकायकम्मं आभिसमाचारिककम्मन्तोगधमेवाति आह – ‘‘मेत्तचित्तेन…पे… कायकम्मं नामा’’ति. वत्तवसेन पवत्तियमाना चेतियबोधीनं वन्दना मेत्तासदिसीति कत्वा तदत्थाय गमनं मेत्तं कायकम्मन्ति वुत्तं. आदि-सद्देन चेतियबोधिभिक्खूसु वुत्तावसेसअपचायनादिं मेत्तावसेन पवत्तं कायिकं किरियं सङ्गण्हाति.

तेपिटकम्पि बुद्धवचनं कथियमानन्ति अधिप्पायो. तीणि सुचरितानि कायवचीमनोसुचरितानि. चिन्तनन्ति इमिना एवं चिन्तनमत्तम्पि मेत्तं मनोकम्मं, पगेव विधिपटिपन्ना भावनाति दस्सेति.

सहायभावूपगमनं तेसं पुरतो. तेसु करोन्तेसुयेव हि सहायभावूपगमनं सम्मुखा कायकम्मं नाम होति. केवलं ‘‘देवो’’ति अवत्वा गुणेहि थिरभावजोतनं देवत्थेरोति वचनं पग्गय्ह वचनं. ममत्तबोधनं वचनं ममायनवचनं. एकन्ततिरोक्खकस्स मनोकम्मस्स सम्मुखता नाम विञ्ञत्तिसमुट्ठापनवसेनेव होति, तञ्च खो लोके कायकम्मन्ति पाकटं पञ्ञातं हत्थविकारादिं अनामसित्वा एव दस्सेन्तो ‘‘नयनानि उम्मीलेत्वा’’ति आह. तथा हि वचीभेदवसेन पवत्ति न गहिता.

लद्धपच्चया लब्भन्तीति लाभा, परिसुद्धागमना पच्चया. न सम्मा गय्हमानापि न धम्मलद्धा नाम न होन्तीति तप्पटिसेधनत्थं पाळियं ‘‘धम्मलद्धा’’ति वुत्तं. देय्यं दक्खिणेय्यञ्च अप्पटिविभत्तं कत्वा भुञ्जतीति अप्पटिविभत्तभोगी. तेनाह ‘‘द्वे पटिविभत्तानि नामा’’तिआदि. चित्तेन विभजनन्ति एतेन – ‘‘चित्तुप्पादमत्तेनपि विभजनं पटिविभत्तं नाम, पगेव पयोगतो’’ति दस्सेति.

पटिग्गण्हन्तोव…पे… पस्सतीति इमिना आगमनतो पट्ठाय साधारणबुद्धिं उपट्ठापेति. एवं हिस्स साधारणभोगिता सुकरा, सारणीयधम्मो चस्स सुपूरो होति. वत्तन्ति सारणीयधम्मपूरणवत्तं.

दातब्बन्ति अवस्सं दातब्बं. अत्तनो पलिबोधवसेन सपलिबोधस्सेव पूरेतुं असक्कुणेय्यत्ता ओदिस्सकदानम्पिस्स न सब्बत्थ वारितन्ति दस्सेतुं ‘‘तेन पना’’तिआदि वुत्तं. अदातुम्पीति पि-सद्देन दुस्सीलस्सपि अत्थिकस्स सति सम्भवे दातब्बन्ति दस्सेति. दानञ्हि नाम कस्सचि न निवारितं.

महागिरिगामो नाम नागदीपपस्से एको गामो. सारणीयधम्मो मे, भन्ते, पूरितो…पे… पत्तगतं न खीयतीति आह तेसं कुक्कुच्चविनोदनत्थं. तं सुत्वा तेपि थेरा ‘‘सारणीयधम्मपूरको अय’’न्ति अब्भञ्ञंसु. दहरकाले एव किरेस सारणीयधम्मपूरको अहोसि, तस्सा च पटिपत्तिया अवञ्झभावविभावनत्थं ‘‘एते मय्हं पापुणिस्सन्ती’’ति आह.

अहं सारणीयधम्मपूरिका, मम पत्तपरियापन्नेनपि सब्बापिमा भिक्खुनियो यापेस्सन्तीति आह ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्था’’ति.

सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा, वेमज्झेति च इदं उद्देसागतपाळिवसेन वुत्तं. न हि अञ्ञो कोचि आपत्तिक्खन्धानं अनुक्कमो अत्थि. परियन्ते छिन्नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्नवत्थं विय. खण्डन्ति खण्डवन्तं, खण्डितं वा. छिद्दन्ति एत्थापि एसेव नयो . विसभागवण्णेन उपड्ढं, ततियभागं वा सम्भिन्नवण्णं सबलं, विसभागवण्णेहेव पन बिन्दूहि अन्तरन्तरा विमिस्सं कम्मासं, अयं इमेसं विसेसो. तण्हादासब्यतो मोचनवचनेनेव तेसं सीलानं विवट्टुपनिस्सयतमाह. भुजिस्सभावकरणतोति इमिना भुजिस्सकरानि भुजिस्सानीति उत्तरपदलोपेनायं निद्देसोति दस्सेति. अविञ्ञूनं अप्पमाणताय ‘‘विञ्ञुप्पसत्थानी’’ति वुत्तं. तण्हादिट्ठीहि अपरामट्ठत्ताति – ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति तण्हापरामासेन – ‘‘इमिनाहं सीलेन देवो हुत्वा तत्थ निच्चो धुवो सस्सतो भविस्सामी’’ति दिट्ठिपरामासेन च अपरामट्ठत्ता. परामट्ठुन्ति चोदेतुं. सीलं नाम अविप्पटिसारादिपारम्परियेन यावदेव समाधिसम्पादनत्थन्ति आह ‘‘समाधिसंवत्तकानी’’ति. समानभावो सामञ्ञं, परिपुण्णचतुपारिसुद्धिभावेन मज्झे भिन्नसुवण्णस्स विय भेदाभावतो सीलेन सामञ्ञं सीलसामञ्ञं, तं गतो उपगतोति सीलसामञ्ञगतो. तेनाह ‘‘समानभावूपगतसीलो’’ति.

यायं दिट्ठीति या अयं दिट्ठि मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता. चतुसच्चदस्सनट्ठेन दिट्ठि, ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति, ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो भगवता धम्मो, सुप्पटिपन्नो सङ्घो’’ति च दिट्ठिया सामञ्ञं समानदिट्ठिभावं. अग्गं इतरेसं सारणीयधम्मानं पधानभावतो. एतस्मिं सति सुखसिद्धितो तेसं सङ्गाहिकं, ततो एव तेसं सङ्घाटनिकं गोपानसियो अपरिपतन्ते कत्वा सङ्गण्हाति धारेतीति सङ्गाहिकं. सङ्घाटन्ति अग्गभावेन सङ्घाटभावं. सङ्घाटनं एतेसं अत्थीति सङ्घाटनिकं, सङ्घाटनियन्ति वा पाठो, सङ्घाटने नियुत्तन्ति वा सङ्घाटनिकं, क-कारस्स य-कारं कत्वा सङ्घाटनियं. सामञ्ञतो एव गहितत्ता नपुंसकनिद्देसो.

४९३. पठममग्गसम्मादिट्ठिपि एवंसभावा, अञ्ञमग्गसम्मादिट्ठीसु वत्तब्बमेव नत्थीति आह ‘‘यायं सोतापत्तिमग्गदिट्ठी’’ति. एत्तावतापीति एत्तकेनपि रागादीसु एकेकेन परियुट्ठितचित्ततायपि परियुट्ठितचित्तोयेव नाम होति, पगेव द्वीहि, बहूहि वा परियुट्ठितचित्तताय. सब्बत्थाति सब्बेसु अट्ठसुपि वारेसु. सुट्ठु ठपितन्ति यथा मग्गभावना उपरि सच्चाभिसम्बोधो होति, एवं सम्मा ठपितं. तेनाह ‘‘सच्चानं बोधाया’’ति. तं ञाणन्ति ‘‘नत्थि खो मे तं परियुट्ठान’’न्तिआदिना पवत्तं पच्चवेक्खणञाणं. अरियानं होतीति अरियानमेव होति. तेसञ्हि एकदेसतोपि पहीनं वत्तब्बतं अरहति. तेनाह ‘‘न पुथुज्जनान’’न्ति. अरियन्ति वुत्तं ‘‘अरियेसु जात’’न्ति कत्वा. लोकुत्तरहेतुकताय लोकुत्तरन्ति वुत्तं. तेनेवाह ‘‘येसं पना’’तिआदि. तथा हिस्स पुथुज्जनेहि असाधारणता. तेनाह ‘‘पुथुज्जनानं पन अभावतो’’ति. सब्बवारेसूति सब्बेसु इतरेसु छसु वारेसु.

४९४. पच्चत्तन्ति पाटियेक्कं अत्तनि मम चित्तेयेव. तेनाह ‘‘अत्तनो चित्ते’’ति. ‘‘पच्चत्तं अत्तनो चित्ते निब्बुतिं किलेसवूपसमं लभामी’’ति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति.

४९५. तथारूपाय दिट्ठियाति इदं ‘‘यथारूपाय दिट्ठिया समन्नागतो’’ति इमस्स अत्थस्स पच्चामसनन्ति आह ‘‘तथारूपाय दिट्ठियाति एवरूपाय सोतापत्तिमग्गदिट्ठिया’’ति.

४९६. सभावेनाति नियतपञ्चसिक्खापदतादिसभावेन. सङ्घकम्मवसेनाति मानत्तचरियादिसङ्घकम्मवसेन. दहरोति बालो. कुमारोति दारको. यस्मा दहरो ‘‘कुमारो’’ति च ‘‘युवा’’ति च वुच्चति, तस्मा मन्दोति वुत्तं. मन्दिन्द्रियताय हि मन्दो. तेनाह ‘‘चक्खुसोतादीनं मन्दताया’’ति. एवम्पि युवावत्थापि केचि मन्दिन्द्रिया होन्तीति तन्निवत्तनत्थं ‘‘उत्तानसेय्यको’’ति वुत्तं. यदि उत्तानसेय्यको, कथमस्स अङ्गारक्कमनन्ति? यथा तथा अङ्गारस्स फुसनं इध ‘‘अक्कमन’’न्ति अधिप्पेतन्ति आह ‘‘इतो चितो चा’’तिआदि. मनुस्सानन्ति महल्लकमनुस्सानं. न सीघं हत्थो झायति कथिनहत्थताय. खिप्पं पटिसंहरति मुदुतलुणसरीरताय. अधिवासेति किञ्चि पयोजनं अपेक्खित्वा.

४९७. उच्चावचानीति महन्तानि चेव खुद्दकानि च. तत्थेवाति सुधाकम्मादिम्हियेव. कसावपचनं सुधादिसङ्खरणत्थं, उदकानयनं धोवनादिअत्थं, हलिद्दिवण्णधातुलेपनत्थं कुच्छकरणं. बहलपत्थनोति दळ्हछन्दो. वच्छकन्ति निब्बत्तधेनुपगवच्छं. अपचिनातीति अपविन्दति, आलोकेतीति अत्थो. तेनाह ‘‘अपलोकेती’’ति. तन्निन्नो होतीति अधिसीलसिक्खादिनिन्नोव होति उच्चावचानम्पि किंकरणीयानं चारित्तसीलस्स पूरणवसेनेव करणतो, योनिसोमनसिकारवसेनेव च तेसं पटिपज्जनतो. थेरस्स सन्तिके अट्ठासि योनिसोमनसिकाराभावतो ‘‘तं तं समुल्लपिस्सामी’’ति.

४९८. बलं एव बलताति आह ‘‘बलेन समन्नागतो’’ति. अत्थिकभावं कत्वाति तेन धम्मेन सविसेसं अत्थिकभावं उप्पादेत्वा. सकलचित्तेनाति देसनायआदिम्हि मज्झे परियोसानेति सब्बत्थेव पवत्तताय सकलेन अनवसेसेन चित्तेन.

५००. सभावोति अरियसावकस्स पुथुज्जनेहि असाधारणताय आवेणिको सभावो. सुट्ठु समन्नेसितोति सम्मदेव उपपरिक्खितो. सोतापत्तिफलसच्छिकिरियायाति सोतापत्तिफलस्स सच्छिकरणेन, सच्छिकतभावेनाति अत्थो. तेनाह ‘‘सोतापत्तिफलसच्छिकतञाणेना’’ति. पठममग्गफलस्स पच्चवेक्खणञाणविसेसा हेते पवत्तिआकारभिन्ना. तेनेवाह ‘‘सत्तहि महापच्चवेक्खणञाणेही’’ति. अयं ताव आचरियानं समानकथाति ‘‘इदमस्स पठमं ञाण’’न्तिआदिना वुत्तानि पच्चवेक्खणञाणानि, न मग्गञाणानीति एवं पवत्ता परम्परागता पुब्बाचरियानं समाना साधारणा इमिस्सा पाळिया अट्ठकथा अत्थवण्णना. तत्थ कारणमाह ‘‘लोकुत्तरमग्गो हि बहुचित्तक्खणिको नाम नत्थी’’ति. यदि सो बहुचित्तक्खणिको सिया नानाभिसमयो, तथा सति संयोजनत्तयादीनं एकदेसप्पहानं पापुणातीति अरियमग्गस्स अनन्तरफलत्ता एकदेससोतापन्नतादिभावो आपज्जति, फलानं वा अनेकभावो, सब्बमेतं अयुत्तन्ति तस्मा एकचित्तक्खणिकोव अरियमग्गो.

यं पन सुत्तपदं निस्साय वितण्डवादी अरियमग्गस्स एकचित्तक्खणिकतं पटिक्खिपति, तं दस्सेन्तो ‘‘सत्त वस्सानीति हि वचनतो’’ति आह. किलेसा पन लहु…पे… छिज्जन्तीति वदन्तेन हि खिप्पं ताव किलेसप्पहानं, दन्धपवत्तिका मग्गभावनाति पटिञ्ञातं होति. तत्थ सचे मग्गस्स भावनाय आरद्धमत्ताय किलेसा पहीयन्ति, सेसा मग्गभावना निरत्थका सिया, अथ पच्छा किलेसप्पहानं, किलेसा पन लहु छिज्जन्तीति इदं मिच्छा, ‘‘सोतापत्तिफलसच्छिकिरियाया’’ति वक्खतीति. ततो सुत्तपटिजाननतो. मग्गं अभावेत्वाति अरियमग्गं परिपुण्णं कत्वा अभावेत्वा. अत्थरसं विदित्वाति सुत्तस्स अविपरीतो अत्थो एव अत्थरसो, तं याथावतो ञत्वा. एवं वितण्डवादिवादं भिन्दित्वा वुत्तमेवत्थं निगमेतुं ‘‘इमानि सत्त ञाणानी’’तिआदि वुत्तं. सेसं सुविञ्ञेय्यमेव.

कोसम्बियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. ब्रह्मनिमन्तनिकसुत्तवण्णना

५०१. ‘‘सस्सतो अत्ता च लोको चा’’ति (दी. नि. १.३०) एवं पवत्ता दिट्ठि सस्सतदिट्ठि (सं. नि. टी. १.१.१७५). सह कायेनाति सह तेन ब्रह्मत्तभावेन. ब्रह्मट्ठानन्ति अत्तनो ब्रह्मवत्थुं. ‘‘अनिच्चं निच्च’’न्ति वदति अनिच्चताय अत्तनो अपञ्ञायमानत्ता. थिरन्ति दळ्हं, विनासाभावतो सारभूतन्ति अत्थो. उप्पादविपरिणामाभावतो सदा विज्जमानं. केवलन्ति परिपुण्णं. तेनाह ‘‘अखण्ड’’न्ति. केवलन्ति वा जातिआदीहि अमिस्सं, विरहितन्ति अधिप्पायो. उप्पादादीनं अभावतो एव अचवनधम्मं. कोचि जायनको वा…पे… उपपज्जनको वा नत्थि निच्चभावतो. ठानेन सद्धिं तन्निवासीनं निच्चभावञ्हि सो पटिजानाति. तिस्सो झानभूमियोति दुतियततियचतुत्थज्झानभूमियो. चतुत्थज्झानभूमिविसेसा हि असञ्ञसुद्धावासारुप्पभवा. पटिबाहतीति सन्तंयेव समानं अजानन्तोव नत्थीति पटिक्खिपति. अविज्जाय गतोति अविज्जाय सह गतो पवत्तो. सहयोगे हि इदं करणवचनं. तेनाह ‘‘समन्नागतो’’ति. अञ्ञाणीति अविद्वा. पञ्ञाचक्खुविरहतो अन्धो भूतो, अन्धभावं वा पत्तोति अन्धीभूतो.

५०२. तदा भगवतो सुभगवने विहरणस्स अविच्छिन्नतं सन्धाय वुत्तं ‘‘सुभगवने विहरतीति ञत्वा’’ति. तत्थ पन तदास्स भगवतो अदस्सनं सन्धायाह ‘‘कत्थ नु खो गतोति ओलोकेन्तो’’ति. ब्रह्मलोकं गच्छन्तं दिस्वाति इमिना कतिपयचित्तवारवसेन तदा भगवतो ब्रह्मलोकगमनं जातं, न एकचित्तक्खणेनाति दस्सेति. न चेत्थ कायगतिया चित्तपरिणामनं अधिप्पेतं – ‘‘सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्या’’तिआदिवचनतो (म. नि. १.५०१). यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. विछन्दन्ति छन्दविगमं. अपसादितोति दिट्ठिया गाहस्स विपरिवत्तनेन सन्तज्जितो. ‘‘मेतमासदो’’ति वचनेन उपत्थम्भो हुत्वा.

अन्वाविसित्वाति आविसनवसेन तस्स अत्तभावं अधिभवित्वा. तथा अभिभवतो हि तस्स सरीरं पविट्ठो विय होतीति वुत्तं ‘‘सरीरं पविसित्वा’’ति. यञ्हि सत्तं देवयक्खनागादयो आविसन्ति, तस्स पाकतिककिरियमयं चित्तप्पवत्तिं निवारेत्वा अत्तनो इद्धानुभावेन यं इच्छितं हसितलपितादि, तं तेन कारापेन्ति, कारेन्ता च आविट्ठपुग्गलस्स चित्तवसेन कारेन्ति. ‘‘अत्तनोवा’’ति न वत्तब्बमेतं अचिन्तेय्यत्ता कम्मजस्स इद्धानुभावस्साति केचि. अपरे पन यथा तदा चक्खुविञ्ञाणादिपवत्ति आविट्ठपुग्गलस्सेव, एवं किरियमयचित्तपवत्तिपि तस्सेव, आवेसकानुभावेन पन सामञ्ञता परिवत्तति. तथा हि महानुभावं पुग्गलं ते आविसितुं न सक्कोन्ति, तिकिच्छावुट्ठापने पन छवसरीरं अनुपविसित्वा सतन्तं करोति विज्जानुभावेन. कोरखत्तियादीनं पन छवसरीरस्स उट्ठानं वचीनिच्छारणञ्च केवलं बुद्धानुभावेन. अचिन्तेय्या हि बुद्धानं बुद्धानुभावाति. अभिभवित्वा ठितोति सकललोकं अत्तनो आनुभावेन अभिभवित्वा ठितो. जेट्ठकोति पधानो, तादिसं वा आनुभावसम्पन्नत्ता उत्तमो. पस्सतीति दसो. विसेसवचनिच्छाय अभावतो अनवसेसविसयो दसो-सद्दोति आह ‘‘सब्बं पस्सती’’ति. सब्बजनन्ति लद्धनामं सब्बसत्तकायं. वसे वत्तेति, सेट्ठत्ता निम्मापकत्ता च अत्तनो वसे वत्तेति. लोकस्स ईसनसीलताय इस्सरो. सत्तानं कम्मस्स कारकभावेन कत्ता. थावरजङ्गमविभागं सकलं लोकं निम्मानेतीति निम्माता.

गुणविसेसेन लोके पासंसत्ता सेट्ठो. तादिसो च उक्कट्ठतमो होतीति आह ‘‘उत्तमो’’ति. सत्तानं निम्मानं तथा तथा सजनं विसजनं विय होतीति आह ‘‘त्वं खत्तियो’’तिआदि. झानादीसु अत्तनो चित्ते च चिण्णवसित्ता वसी. भूतानन्ति निब्बत्तानं. भवं अभिजातं अरहन्तीति भब्या, सम्भवेसिनो, तेसं भब्यानं. तेनाह ‘‘अण्डजजलाबुजा सत्ता’’तिआदि.

पथवीआदयो निच्चा धुवा सस्सता. ये तेसं ‘‘अनिच्चा’’तिआदिना गरहका जिगुच्छा सत्ता, ते अयथाभूतवादिताय मतकाले अपायनिट्ठा अहेसुं. ये पन पथवीआदीनं ‘‘निच्चा धुवा’’तिआदिना पसंसका, ते यथाभूतवादिताय ब्रह्मकायूपगा अहेसुन्ति मारो पापिमा अन्वयतो ब्यतिरेकतो च पथवीआदिमुखेन सङ्खारानं परिञ्ञापञ्ञापने आदीनवं विभावेति ततो विवेचेतुकामो. तेनाह ‘‘पथवीगरहका’’तिआदि. एत्थ च मारो पथवीआदिधातुमहाभूतग्गहणेन मनुस्सलोकं, भूतग्गहणेन चातुमहाराजिके, देवग्गहणेन अवसेसकामदेवलोकं, पजापतिग्गहणेन अत्तनो ठानं, ब्रह्मग्गहणेन ब्रह्मकायिके गण्हि. आभस्सरादयो पन अविसयताय एव अनेन अग्गहिताति दट्ठब्बं. तण्हादिट्ठिवसेनाति तण्हाभिनन्दनाय दिट्ठाभिनन्दनाय च वसेन. ‘‘एतं मम, एसो मे अत्ता’’ति अभिनन्दिनो अभिनन्दका, अभिनन्दनसीला वा. ब्रह्मुनो ओवादे ठितानं इद्धानुभावं दस्सेतीति तेसं तत्थ सन्निपतितब्रह्मानं इद्धानुभावं तस्स महाब्रह्मुनो ओवादे ठितत्ता निब्बत्तं कत्वा दस्सेति. यसेनाति आनुभावेन. सिरियाति सोभाय. मं ब्रह्मपरिसं उपनेसीति यादिसा ब्रह्मपरिसा इस्सरियादिसम्पत्तिया, तत्थ मं उय्योजेसि. महाजनस्स मारणतोति महाजनस्स विवट्टूपनिस्सयगुणविनासनेन आनुभावेन मारणतो. अयसन्ति यसपटिपक्खं अकित्तिकम्मानुभावञ्चाति अत्थो.

५०३. कसिणं आयुन्ति वस्ससतं सन्धाय वदति. उपनिस्साय सेतीति उपसयो, उपसयोव ओपसायिको यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८) आह ‘‘समीपसयो’’ति. सयग्गहणञ्चेत्थ निदस्सनमत्तन्ति दस्सेतुं ‘‘मं गच्छन्त’’न्तिआदि वुत्तं. अनेकत्थत्ता धातूनं वत्तनत्थो दट्ठब्बो. मम वत्थुस्मिं सयनकोति मय्हं ठाने विसये वत्तनको. बाहित्वाति नीचं कत्वा, अभिभवित्वा वा. जज्झरिकागुम्बतोति एत्थ जज्झरिका नाम पथविं पत्थरित्वा जाता एका गच्छजाति.

इमिनाति ‘‘सचे खो त्वं भिक्खू’’तिआदिवचनेन. एस ब्रह्मा. उपलापेतीति सङ्गण्हाति. अपसादेतीति निग्गण्हाति. सेसपदेहीति वत्थुसायिको यथाकामकरणीयो बाहितेय्योति इमेहि पदेहि. मय्हं आरक्खं गण्हिस्ससीति मम आरक्खको भविस्ससि. लकुण्डकतरन्ति नीचतरं निहीनवुत्तिसरीरं.

फुसितुम्पि समत्थं किञ्चि न पस्सति, पगेव ञाणविभवन्ति अधिप्पायो. निप्फत्तिन्ति निप्फज्जनं, फलन्ति अत्थो. तञ्हि कारणवसेन गन्तब्बतो अधिगन्तब्बतो गतीति वुच्चति. आनुभावन्ति पभावं. सो हि जोतनट्ठेन विरोचनट्ठेन जुतीति वुच्चति. महता आनुभावेन परेसं अभिभवनतो महेसोति अक्खायतीति महेसक्खो. तयिदं अभिभवनं कित्तिसम्पत्तिया परिवारसम्पत्तिया चाति आह ‘‘महायसो महापरिवारो’’ति.

परिहरन्तीति सिनेरुं दक्खिणतो कत्वा परिवत्तन्ति. दिसाति भुम्मत्थे एतं पच्चत्तवचनन्ति आह ‘‘दिसासु विरोचमाना’’ति. अत्तनो जुतिया दिब्बमानाय वा. तेहीति चन्दिमसूरियेहि. तत्तकेन पमाणेनाति यत्तके चन्दिमसूरियेहि ओभासियमानो लोकधातुसङ्खातो एको लोको, तत्तकेन पमाणेन. इदं चक्कवाळं बुद्धानं उप्पत्तिट्ठानभूतं सेट्ठं उत्तमं पधानं, तस्मा येभुय्येन एत्थुपपन्ना देवता अञ्ञेसु चक्कवाळेसु देवता अभिभुय्य वत्तन्ति. तथा हि ब्रह्मा सहम्पति दससहस्सब्रह्मपरिवारो भगवतो सन्तिकं उपगञ्छि. तेनाह ‘‘एत्थ चक्कवाळसहस्से तुय्हं वसो वत्तती’’ति. इदानि ‘‘एत्थ ते वत्तते वसो’’ति वुत्तं वसे वत्तनं सरूपतो दस्सेतुं ‘‘परोपरञ्च जानासी’’तिआदि वुत्तं. तत्थ पठमगाथायं वुत्तं एत्थ-सद्दं आनेत्वा अत्थो वेदितब्बोति दस्सेन्तो ‘‘एत्थ चक्कवाळसहस्से’’ति आह. उच्चनीचेति जातिकुलरूपभोगपरिवारादिवसेन उळारे च अनुळारे च. अयं इद्धोअयं पकतिमनुस्सोति इमिना ‘‘सरूपतो एवस्स सत्तानं परोपरजाननं, न समुदागमतो’’ति दस्सेति. यं पन वक्खति ‘‘सत्तानं आगतिं गतिन्ति, तं कामलोके सत्तानं आदाननिक्खेपजाननमत्तं सन्धाय वुत्तं, न कम्मविपाकजाननं. यदि हि समुदागमतो जानेय्य, अत्तनोपि जानेय्य, न चस्स तं अत्थीति, तथा आह ‘‘इत्थम्भावोतिइदं चक्कवाळ’’न्तिआदि. रागयोगतो रागो एतस्स अत्थीति वा रागो, विरज्जनसीलो विरागी, तं रागविरागिनं. सहस्सिब्रह्मा नाम त्वं चूळनिया एव लोकधातुया जाननतो. तयाति निस्सक्के करणवचनं. चतुहत्थायाति अनेकहत्थेन साणिपाकारेन कातब्बपटप्पमाणं दीघतो चतुहत्थाय, वित्थारतो द्विहत्थाय पिलोतिकाय कातुं वायमन्तो विय गोप्फके उदके निमुज्जितुकामो विय च पमाणं अजानन्तो विहञ्ञतीति निग्गण्हाति.

५०४. तं कायन्ति तदेव निकायं. जानितब्बट्ठानं पत्वापीति अनञ्ञसाधारणा मय्हं सीलादयो गुणविसेसा ताव तिट्ठन्तु, ईदिसं लोकियं परित्तकं जानितब्बट्ठानम्पि पत्वा. अयं इमेसं अतिसयेन नीचोति नीचेय्यो, तस्स भावो नीचेय्यन्ति आह ‘‘तया नीचतरभावो पन मय्हं कुतो’’ति.

हेट्ठूपपत्तिकोति उपरूपरितो चवित्वा हेट्ठा लद्धूपपत्तिको. एवं सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘अनुप्पन्ने बुद्धुप्पादे’’ति आह. हेट्ठूपपत्तिकं कत्वाति हेट्ठूपपत्तिकं पत्थनं कत्वा. यथा केनचि बहूसु आनन्तरियेसु कतेसु यं तत्थ गरुतरं बलवं, तदेव पटिसन्धिं देति, इतरानि पन तस्स अनुबलप्पदायकानि होन्ति, न पटिसन्धिदायकानि, एवं चतूसु रूपज्झानेसु भावितेसु यं तत्थ गरुतरं छन्दपणिधिअधिमोक्खादिवसेन साभिसङ्खारञ्च, तदेव च पटिसन्धिं देति, इतरानि पन अलद्धोकासताय तस्स अनुबलप्पदायकानि होन्ति, न पटिसन्धिदायकानि, तन्निब्बत्तितज्झानेनेव आयतिं पुनब्भवाभिनिब्बत्ति होतीति आह ‘‘ततियज्झानं पणीतं भावेत्वा’’ति. तत्थाति सुभकिण्हब्रह्मलोके. पुन तत्थाति आभस्सरब्रह्मलोके. पठमकालेति तस्मिं भवे पठमस्मिं काले. उभयन्ति अतीतं अत्तनो निब्बत्तट्ठानं, तत्थ निब्बत्तिया हेतुभूतं अत्तनो कतकम्मन्ति उभयं. पमुस्सित्वा कालस्स चिरतरभावतो. वीतिनामेति पटिपज्जन्तीति च तदा तस्सा किरियाय पवत्तिक्खणं उपादाय पवत्तमानपयोगो.

अपायेसीति पायेसि. पिपासितेति तसिते. घम्मनीति घम्मकाले. सम्परेतेति घम्मपरिळाहेन पिपासाय अभिभूते. न्ति पानीयदानं. वतसीलवत्तन्ति समादानवसेन वतभूतं चारित्तसीलभावेन समाचिण्णत्ता सीलवत्तं. सुत्तप्पबुद्धोव अनुस्सरामीति सुपित्वा पबुद्धमत्तो विय सुपिनं तव पुब्बनिवुत्थं मम पुब्बेनिवासानुस्सतिञाणेन अनुस्सरामि, सब्बञ्ञुतञ्ञाणेन विय पच्चक्खतो पस्सामीति अत्थो.

करमरेति विलुम्पित्वा आनीते. कम्मसज्जन्ति युद्धसज्जं, आवुधादायिनिन्ति अत्थो.

एणीकूलस्मिन्ति एणीमिगबाहुल्लेन ‘‘एणीकूल’’न्ति सङ्खं गते गङ्गाय तीरप्पदेसे. गय्हक नीयमानन्ति गय्हवसेन करमरभावेन चोरेहि अत्तनो ठानं नीयमानं.

आवाहविवाहवसेन मित्तसन्थवं कत्वा. ‘‘एवं अम्हेसु कीळन्तेसु गङ्गेय्यको नागो कुपितो’’ति मयि सञ्ञम्पि न करोन्तीति. सुसुकारन्ति सुसूति पवत्तं भेरवनागनिस्सासं.

गहीतनावन्ति विहेठेतुकामताय गतिनिवारणवसेन गहितं निग्गहितं नावं. लुद्देनाति कुरूरेन. मनुस्सकप्पाति नावागतानं मनुस्सानं विहेठेतुकामताय.

बद्धचरोति पटिबद्धचरियो. तेनाह ‘‘अन्तेवासिको’’ति. तं निस्सायेवाति रञ्ञा उपट्ठियमानोपि राजानं पहाय तं कप्पं अन्तेवासिं निस्सायेव.

सम्बुद्धिमन्तं वतिनं अमञ्ञीति अयं सम्मदेव बुद्धिमा वतसम्पन्नोति अमञ्ञि सम्भावेसि च.

नानत्तभावेसूति नाना विसुं विसुं अत्तभावेसु.

अद्धाति एकंसेन. ममेतमायुन्ति मय्हं एतं यथावुत्तं तत्थ तत्थ भवे पवत्तं आयुं. न केवलं मम आयुमेव, अथ खो अञ्ञम्पि सब्बञ्ञेय्यं जानासि, न तुय्हं अविदितं नाम अत्थि. तथा हि बुद्धो सम्मासम्बुद्धो तुवं. नो चे कथमयमत्थो ञातो? तथा हि सम्मासम्बुद्धत्ता एव ते अयं जलितो जोतमानो आनुभावो ओभासयं सब्बम्पि ब्रह्मलोकं ओभासेन्तो दिब्बमानो तिट्ठतीति सत्थु असमसमतं पवेदेसि.

पथवत्तेनाति पथवीअत्तेन. तेनाह ‘‘पथवीसभावेना’’ति. एत्थ च यस्मा – ‘‘सब्बसङ्खारसमथोति’’आदिना (महाव. ७; दी. नि. २.६४, ६७; म. नि. १.२८१; सं. नि. १.१७२) साधारणतो, ‘‘यत्थ नेव पथवी’’ति असाधारणतो च पथविया असभावेन निब्बानस्स गहेतब्बता अत्थि, तं निवत्तेत्वा पथविया अनञ्ञसाधारणं सभावं गहेतुं ‘‘पथविया पथवत्तेना’’ति वुत्तं. नापहोसिन्ति न पापुणिं. इध पथविया पापुणनं नाम ‘‘एतं ममा’’तिआदिना गहणन्ति आह ‘‘तण्हादिट्ठिमानग्गाहेहि न गण्हि’’न्ति.

वादितायाति वादसीलताय. सब्बन्ति अक्खरं निद्दिसित्वाति ‘‘सब्बं खो अहं ब्रह्मे’’तिआदिना भगवता वुत्तं सब्ब-सद्दं – ‘‘सचे खो ते मारिस सब्बस्स सब्बत्तेन अननुभूत’’न्ति पच्चनुभासनवसेन निद्दिसित्वा. अक्खरे दोसं गण्हन्तोति भगवता सक्कायसब्बं सन्धाय सब्ब-सद्दे गहिते सब्बसब्बवसेन तदत्थपरिवत्तनेन सब्ब-सद्दवचनीयतासामञ्ञेन च दोसं गण्हन्तो. तेनाह ‘‘सत्था पना’’तिआदि. तत्थ यदि सब्बं अननुभूतं ‘‘नत्थि सब्ब’’न्ति लोके अनवसेसं पुच्छति. सचे सब्बस्स सब्बत्तेन अनवसेससभावेन अननुभूतं अप्पत्तं, तं गगनकुसुमं विय किञ्चि न सिया. अथस्स अननुभूतं अत्थीति अस्स सब्बत्तेन अननुभूतं यदि अत्थि, ‘‘सब्ब’’न्ति इदं वचनं मिच्छा, सब्बं नाम तं न होतीति अधिप्पायो. तेनाह ‘‘मा हेव ते रित्तकमेवा’’तिआदि.

अहं सब्बञ्च वक्खामि, अननुभूतञ्च वक्खामीति अहं ‘‘सब्ब’’न्ति च वक्खामि, ‘‘अननुभूत’’न्ति च वक्खामि, एत्थ को दोसोति अधिप्पायो. कारणं आहरन्तोति सब्बस्स सब्बत्तेन अननुभूतस्स अत्थिभावे कारणं निद्दिसन्तो. विजानितब्बन्ति मग्गफलपच्चवेक्खणञाणेहि विसेसतो सब्बसङ्खतविसिट्ठताय जानितब्बं. अनिदस्सनन्ति इदं निब्बानस्स सनिदस्सनदुके दुतियपदसहिततादस्सनन्ति अधिप्पायेन ‘‘चक्खुविञ्ञाणस्स आपाथं अनुपगमनतो अनिदस्सनं नामा’’ति वुत्तं. सब्बसङ्खतविधुरताय वा नत्थि एतस्स निदस्सनन्ति अनिदस्सनं. नत्थि एतस्स अन्तोति अनन्तं. तेन वुत्तं ‘‘तयिद’’न्तिआदि.

भूतानीति पच्चयसम्भूतानि. असम्भूतन्ति पच्चयेहि असम्भूतं, निब्बानन्ति अत्थो. अपभस्सरभावहेतूनं सब्बसो अभावा सब्बतो पभाति सब्बतोपभं. तेनाह ‘‘निब्बानतो ही’’तिआदि. तथा हि वुत्तं – ‘‘तमो तत्थ न विज्जती’’ति. (नेत्ति. १०४) पभूतमेवाति पकट्ठभावेन उक्कट्ठभावेन विज्जमानमेव. अरूपीभावेन अदेसिकत्ता सब्बतो पभवति विज्जतीति सब्बतोपभं. तेनाह ‘‘पुरत्थिमदिसादीसू’’तिआदि. पविसन्ति एत्थाति पविसं, तदेव स-कारस्स भ-कारं, वि-कारस्स च लोपं कत्वा वुत्तं ‘‘पभ’’न्ति. तेनाह ‘‘तित्थस्स नाम’’न्ति. वादं पतिट्ठपेसीति एवं मया सब्बञ्च वुत्तं, अननुभूतञ्च वुत्तं, तत्थ यं तया अधिप्पायं अजानन्तेन सहसा अप्पटिसङ्खाय दोसग्गहणं, तं मिच्छाति ब्रह्मानं निग्गण्हन्तो भगवा अत्तनो वादं पतिट्ठपेसि.

गहितगहितन्ति ‘‘इदं निच्च’’न्तिआदिना गहितगहितं गाहं. तत्थ तत्थ दोसदस्सनमुखेन निग्गण्हन्तेन सत्थारा विस्सज्जापितो किञ्चि गहेतब्बं अत्तनो पटिसरणं अदिस्वा पराजयं पटिच्छादेतुं लळितकंकातुकामो वादं पहाय इद्धिया पाटिहारियलीळं दस्सेतुकामो. यदि सक्कोसि मय्हं अन्तरधायितुं, न पन सक्खिस्ससीति अधिप्पायो. मूलपटिसन्धिं गन्तुकामोति अत्तनो पाकतिकेन अत्तभावेन ठातुकामो. सो हि पटिसन्धिकाले निब्बत्तसदिसताय मूलपटिसन्धीति वुत्तो. अञ्ञेसन्ति हेट्ठा अञ्ञकायिकानं ब्रह्मूनं. न अदासि अभिसङ्खतकायेनेवायं तिट्ठतु, न पाकतिकरूपेनाति चित्तं उप्पादेसि. तेन सो अभिसङ्खतकायं अपनेतुं अविसहन्तो अत्तभावपटिच्छादकं अन्धकारं निम्मिनितुं आरभि. सत्था तं तमं विद्धंसेति. तेन वुत्तं ‘‘मूलपटिसन्धिं वा’’तिआदि.

भवेवाहन्ति भवे एव अहं. अयञ्च एव-सद्दो अट्ठानपयुत्तोति दस्सेन्तो आह ‘‘अहं भवे भयं दिस्वायेवा’’ति, सब्बस्मिं भवे जातिआदिभयं ञाणचक्खुना याथावतो दिस्वा. सत्तभवन्ति सत्तसङ्खातं भवं. कम्मभवपच्चये हि उपपत्तिभवे सत्तसमञ्ञा. विभवन्ति विमुत्तिं. परियेसमानम्पि उपायस्स अनधिगतत्ता भवेयेव दिस्वा. भवञ्च विभवेसिनं विभवं निब्बुतिं एसमानानं सत्तानं भवं, भवेसु उप्पत्तिञ्च दिस्वाति एवं वा एत्थ अत्थो दट्ठब्बो. न अभिवदिन्ति ‘‘अहो वत सुख’’न्ति एवं अभिवदापनाकाराभावतो न अभिनिविसिं, लक्खणवचनमेतं. गाहत्थो एव वा अभिवाद-सद्दोति आह ‘‘नाभिवदि’’न्ति, ‘‘नगवेसि’’न्ति. भवग्गहणेनेत्थ दुक्खसच्चं, नन्दीगहणेन समुदयसच्चं, विभवग्गहणेन निरोधसच्चं, नन्दिञ्च न उपादियिन्ति इमिना मग्गसच्चं पकासितन्ति आह ‘‘इति चत्तारि सच्चानि पकासेन्तो’’ति. तदिदं चतुन्नं अरियसच्चानं गाथाय विभावनदस्सनं. सत्था पन तेसं ब्रह्मूनं अज्झासयानुरूपं सच्चानि वित्थारतो पकासेन्तो विपस्सनं पापेत्वा अरहत्तेन देसनाय कूटं गण्हि. ते च ब्रह्मानो केचि सोतापत्तिफले, केचि सकदागामिफले, केचि अनागामिफले, केचि अरहत्ते च पतिट्ठहिंसु. तेन वुत्तं ‘‘सच्चानि पकासेन्तो सत्था धम्मं देसेसी’’तिआदि. अच्छरियजाताति सञ्जातच्छरिया. समूलं भवन्ति तण्हाविज्जाहि समूलं भवं.

५०५. ममवसं अतिवत्तितानीति सब्बसो कामधातुसमतिक्कमनपटिपदाय मय्हं विसयं अतिक्कमितानि. कथं पनायं तेसं अरियभूमिसमोक्कमनं जानातीति? नयग्गाहतो – ‘‘समणो गोतमो धम्मं देसेन्तो संसारे आदीनवं, निब्बाने च आनिसंसं पकासेन्तो वेनेय्यजनं निब्बानं दिट्ठमेव करोति, तस्स देसना अवञ्झा अमोघा इन्देन विस्सट्ठवजिरसदिसा, तस्स च आणाय ठिता संसारे न दिस्सन्तेवा’’ति नयग्गाहेन अनुमानेन जानाति. सचे त्वं एवं अनुबुद्धोति यथा त्वं परेसं सच्चाभिसम्बोधं वदति, एवं त्वं अत्तनो अनुरूपतो सयम्भुञाणेन बुद्धो धम्मं पटिविज्झित्वा ठितो. तं धम्मं मा उपनयसीति तया पटिविद्धधम्मं मा सावकपटिवेधं पापेसि. इदन्ति इदं अनन्तरं वुत्तं ब्रह्मलोके पतिट्ठानंयेव सन्धाय मारो वदति, ते दस्सेन्तो ‘‘अनुप्पन्ने ही’’तिआदिमाह. अपायपतिट्ठानं पन आजीवकनिगण्ठादिपब्बज्जं उपगते तित्थकरे, ये केचि वा पब्बजित्वा मिच्छापटिपन्ने जने सन्धाय वदति. अनुप्पन्नेति असञ्जाते, अप्पत्तेति अत्थो. अनुल्लपनतायाति यथा मारो उपरि किञ्चि उत्तरं लपितुं न सक्कोति, एवं तथा उत्तरभासनेन. निमन्तनवचनेनाति विञ्ञापनवचनेन. ब्रह्मं सेट्ठं निमन्तनं, ब्रह्मुनो वा निमन्तनं एत्थ अत्थीति ब्रह्मनिमन्तनिकं, सुत्तं. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

ब्रह्मनिमन्तनिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. मारतज्जनीयसुत्तवण्णना

५०६. कोट्ठमनुपविट्ठोति आसयो वच्चगुत्तट्ठानताय कोट्ठं, तस्स अब्भन्तरञ्हेत्थ कोट्ठं. अनुरूपो हुत्वा पविट्ठो अनुपविट्ठो. सुखुमञ्हि तदनुच्छविकं अत्तभावं मापेत्वा अयं तत्थ पविट्ठो. गरुगरो वियाति गरुकगरुको विय. उ-कारस्स हि ओ-कारं कत्वा अयं निद्देसो, अतिविय गरुको मञ्ञेति अत्थो. गरुगरु विय इच्चेव वा पाठो. मासभत्तं मासो उत्तरपदलोपेन, मासभत्तेन आचितं पूरितं मासाचितं मञ्ञे. तेनाह ‘‘मासभत्तं भुत्तस्स कुच्छि विया’’ति. उत्तरपदलोपेन विना अत्थं दस्सेतुं ‘‘मासपूरितपसिब्बको विया’’ति वुत्तं. तिन्तमासो वियाति तिन्तमासो पसिब्बको विय. किं नु खो एतं मम कुच्छियं पुब्बं भारिकत्तं, किं नु खो कथं नु खो जातन्ति अधिप्पायो? उपायेनाति पथेन ञायेन. ब्यतिरेकतो पनस्स अनुपायं दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. अत्तानमेव वा सन्धाय ‘‘मा तथागतं विहेसेसी’’ति आह. यथा हि अरियसङ्घो ‘‘तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू’’तिआदीसु (खु. पा. ६.१८; सु. नि. २४१) तथागतोति वुच्चति, एवं तप्परियापन्ना अरियपुग्गला, यथा च पुरिमका दुतियअग्गसावका कप्पानं सतसहस्साधिकं एकं असङ्ख्येय्यं पारमियो पूरेत्वा आगता, अयम्पि महाथेरो तथा आगतोति तथागतोति. पतिअग्गळेव अट्ठासीति अग्गळस्स बहिभागे अट्ठासि.

५०७. रुक्खदेवता नाम चातुमहाराजिकेसु निहीनो कायो, तस्मा नेसं मनुस्सगन्धो परिचितत्ता नातिजेगुच्छोति आह ‘‘आकासट्ठदेवतान’’न्ति. आबाधं करोतीति दुक्खं जनेति. नागरिकोति सुकुमारो. परिचोक्खोति सब्बसो सुचिरूपो. ञातिकोटिन्ति ञातिभागं. अनादिमति हि संसारे ञातिभागरहितो नाम सत्तो कस्सचिपि नत्थीति अधिप्पायो. इदन्ति ‘‘सो मे त्वं भागिनेय्यो होसी’’ति इदं वचनं. पवेणिवसेनाति तदा मय्हं भागिनेय्यो हुत्वा इदानि मारट्ठाने ठितोति इमिस्सा पवेणिया वसेन वुत्तं. अञ्ञस्स वा वेसमं धुरो विधुरो. तेनाह ‘‘अञ्ञेहि सद्धिं असदिसो’’ति. अप्पदुक्खेनाति सुखेनेव. पन्थानं अवन्ति गच्छन्तीति पथाविनो. एत्तकेनाति एत्तावता चितकसन्निसयेन. उदकलेणन्ति उदकनिस्सन्दनलेणं. समापत्तितोति निरोधसमापत्तितो. समापत्तिफलन्ति निरोधसमापत्तिफलं.

५०८. दसहि अक्कोसवत्थूहीति दसहिपि अक्कोसवत्थूहि, ततो किञ्चि अहापेन्ता. परिभासथाति गरहथ. घट्टेथाति अनूनाहि कथाहि इमेसु ओविज्झथ. दुक्खापेथाति चित्ते दुक्खं जनेथ. एतेसन्ति तेसं भिक्खूनं तुम्हाकं अक्कोसनादीहि भिक्खूनं किलेसुप्पत्तिया. तेनेत्थ दूसी मारो ओतारं लभति नामाति अधिप्पायो. उपट्ठातब्बं इभं अरहन्तीति इब्भा, हत्थिभण्डका, हीनजीविकताय हेते इब्भा वियाति इब्भा, ते पन सदुतियकवसेन ‘‘गहपतिका’’ति वुत्ता. कण्हाति कण्हाभिजातिका. पादतो जातत्ता पादानं अपच्चा. आलसियजाताति कसिवणिज्जादिकम्मस्स अकरणेन सञ्जातालसिया. गूथनिद्धमनपनाळीति वच्चकूपतो गूथस्स निक्खमपदेसो.

मनुस्सानं अकुसलं न भवेय्य तेसं तादिसाय अभिसन्धिया अभावतो. आवेसकस्स आनुभावेन आविट्ठस्स चित्तसन्तति विपरिवत्ततीति वुत्तोवायमत्थो. विसभागवत्थुन्ति भिक्खूनं सन्तिके इत्थिरूपं, भिक्खुनीनं सन्तिके पुरिसरूपन्ति ईदिसं, अञ्ञं वा पब्बजितानं असारुप्पं विसभागवत्थुं. विप्पटिसारारम्मणन्ति पस्सन्तानं विप्पटिसारस्स पच्चयं. लेपयट्ठिन्ति लेपलित्तं वाकुरयट्ठिं.

५१०. सोमनस्सवसेनाति गेहस्सितसोमनस्सवसेन. अञ्ञथत्तन्ति उप्पिलावितत्तं. पुरिमनयेनेवाति ‘‘सचे मारो मनुस्सानं सरीरे अधिमुच्चित्वा’’तिआदिना पुब्बे वुत्तनयेन. यदि मारोव तथा करेय्य, मनुस्सानं कुसलं न भवेय्य, मारस्सेव भवेय्य, सरीरे पन अनधिमुच्चित्वा तादिसं पसादनीयं पसादवत्थुं दस्सेसि. तेनाह ‘‘यथा ही’’तिआदि.

५११. असुभसञ्ञापरिचितेनाति सकलं कायं असुभन्ति पवत्ताय सञ्ञाय सहगतज्झानं असुभसञ्ञा, तेन परिचितेन परिभावितेन. चेतसा चित्तेन. बहुलन्ति अभिण्हं. विहरतोति विहरन्तस्स, असुभसमापत्तिबहुलस्साति अत्थो. पतिलीयतीति सङ्कुचति तत्थ पटिकूलताय सण्ठितत्ता. पतिकुटतीति अपसक्कति. पतिवत्ततीति निवत्तति. ततो एव न सम्पसारियति. रसतण्हायाति मधुरादिरसविसयाय तण्हाय.

सब्बलोके अनभिरतिसञ्ञाति तीसुपि भवेसु अरुच्चनवसेन पवत्ता विपस्सनाभावना. निब्बिदानुपस्सना हेसा. लोकचित्रेसूति हत्थिअस्सरथपासादकूटागारादिभेदेसु चेव आरामरामणेय्यकादिभेदेसु च लोके चित्तविचित्तेसु. रागसन्तानि वूपसन्तरागानि. दोसमोहसन्तानीति एत्थापि एसेव नयो. इमेसं एवं कम्मट्ठानग्गहणं सब्बेसं सप्पायभावतो.

५१२. सक्खरंगहेत्वाति सक्खरासीसेन तत्तकं भिन्नपासाणमुट्ठिन्ति आह ‘‘अन्तोमुट्ठियं तिट्ठनपमाणं पासाण’’न्ति. मुट्ठिपरियापन्नन्ति अत्थो. अयञ्हि पासाणस्स हेट्ठिमकोटि. हत्थिनागोति महाहत्थी. महन्तपरियायो नाग-सद्दोति केचि. अहिनागादितो वा विसेसनत्थं हत्थिनागोति वुत्तं. सकलसरीरेनेव निवत्तित्वा अपलोकेसीति वुत्तमत्थं विवरितुं ‘‘यथा ही’’तिआदि वुत्तं. न वायन्ति एत्थ वा-सद्दो अवधारणत्थोति आह ‘‘नेव पमाणं अञ्ञासी’’ति. सहापलोकनायाति च वचनतोति इमिना वचनेन इमं वचनमत्तं गहेत्वाति अधिप्पायो. उळारेति उळारगुणे. भगवन्तञ्हि ठपेत्वा नत्थि तदा सदेवके लोके तादिसो गुणविसेसयुत्तोति.

विसुं विसुं पच्चत्तवेदनियो अयसूलेन सद्धिं भूतानि छ फस्सायतनानि एतस्साति छ फस्सायतनं, दुक्खं. तं एत्थ अत्थीति छ फस्सायतनिको, निरयो. तेनाह ‘‘छसु फस्सा…पे… पच्चयो’’ति. समाहनतीति समाहतो, अनेकसतभेदो सङ्कुसमाहतो एत्थ अत्थीति सङ्कुसमाहतो, निरयो. विसेसपच्चयताय वेदनाय ठितोति वेदनियो, कारणाकारकेन विना पच्चत्तं सयमेव वेदनियोति पच्चत्तवेदनियो. अयसूलेन सद्धिं अयसूलन्ति पादपदेसतो पट्ठाय निरन्तरं अभिहननवसेन आगतेन पण्णासाय जनेहि गहितेन अयसूलेन सह सीसपदेसतो पट्ठाय आगतं. अयसूलभावसामञ्ञेन चेतं एकवचनं, सतमत्तानि पतितानि सूलानि. इमिना ते ठानेन चिन्तेत्वाति निस्सितवोहारेन निस्सयं वदति. एवं वुत्तन्ति ‘‘तदा जानेय्यासि वस्ससहस्सं मे निरये पच्चमानस्सा’’ति एवं वुत्तं. वुट्ठानिमन्ति वुट्ठाने भवं, अन्तिमन्ति अत्थो. तेनाह ‘‘विपाकवुट्ठानवेदन’’न्ति, विपाकस्स परियोसानं वेदनन्ति अत्थो. दुक्खतरा होति पदीपस्स विज्झायनक्खणे महन्तभावो विय.

५१३. घट्टयित्वा पोथेत्वा. पाटियेक्कवेदनाजनकाति पच्चेकं महादुक्खसमुप्पादका. अयतो अपगतो निरयो, सो देवदूतसुत्तेन (म. नि. ३.२६१) दीपेतब्बो. अत्थवण्णना पनस्स परतो सयमेव आगमिस्सति. इमं पन अतीतवत्थुं आहरित्वा अत्तनो ञाणानुभावदीपनमुखेन मारं सन्तज्जेन्तो महाथेरो ‘‘योएतमभिजानाती’’ति गाथमाह. तस्सत्थो – यो महाभिञ्ञो एतं कम्मं कम्मफलञ्च हत्थतले ठपितं आमलकं विय अभिमुखं कत्वा पच्चक्खतो जानाति. सब्बसो भिन्नकिलेसताय भिक्खु सम्मासम्बुद्धस्स अग्गसावको, तादिसं उळारगुणं आसज्ज घट्टयित्वा एकन्तकाळकेहि पापधम्मेहि समन्नागतत्ता कण्ह मार आयतिं महादुक्खं विन्दिस्ससि.

उदकं वत्थुं कत्वाति तत्थ निब्बत्तनकसत्तानं साधारणकम्मफलेन महासमुद्दउदकमेव अधिट्ठानं कत्वा. तथा हि तानि कप्पट्ठितिकानि होन्ति. तेनाह ‘‘कप्पट्ठायिनो’’ति. तेसन्ति विमानानं. एतं यथावुत्तविमानवत्थुं तासं अच्छरानं सम्पत्तिं, तस्स च कारणं अत्तपच्चक्खं कत्वा जानाति. पादङ्गुट्ठेन कम्पयीति पुब्बारामे विसाखाय महाउपासिकाय कारितं सहस्सगब्भपटिमण्डितमहापासादं अत्तनो पादङ्गुट्ठेन कम्पेसि. तेनाह ‘‘इदं पासादकम्पनसुत्तेन दीपेतब्ब’’न्ति. इदन्ति ‘‘यो वेजयन्त’’न्ति इमिस्सा गाथाय अत्थजातं चूळतण्हासङ्खयविमुत्तिसुत्तेनेव (म. नि. १.३९३) दीपेतब्बं.

तस्स ब्रह्मगणस्स तथाचिन्तनसमनन्तरमेव तस्मिं ब्रह्मलोके सुधम्मं ब्रह्मसभं गन्त्वा. तेपीति महामोग्गल्लानादयो. पच्चेकं दिसासूति महामोग्गल्लानत्थेरो पुरत्थिमदिसायं, महाकस्सपत्थेरो दक्खिणदिसायं, महाकप्पिनत्थेरो पच्छिमदिसायं, अनुरुद्धत्थेरो उत्तरदिसायन्ति एवं चत्तारो थेरा ब्रह्मपरिसमत्थके मज्झे निसिन्नस्स भगवतो समन्ततो चतुद्दिसा निसीदिंसु. गाथा वुत्ताति ‘‘यो ब्रह्मं परिपुच्छती’’ति गाथा वुत्ता. अञ्ञतरब्रह्मसुत्तेनाति – ‘‘तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होती’’तिआदिना (सं. नि. १.१७६) महावग्गे आगतेन अञ्ञतरब्रह्मसुत्तेन.

झानविमोक्खेन फुसीति झानविमोक्खसन्निस्सयेन अभिञ्ञाञाणेन फस्सयि. वनन्ति जम्बुदीपं अफस्सयीति सम्बन्धो. जम्बुदीपो हि वनबहुलताय इध ‘‘वन’’न्ति वुत्तो. तेनाह ‘‘जम्बुसण्डस्स इस्सरो’’ति. पुब्बविदेहानं दीपन्ति पुब्बविदेहवासीनं दीपं, पुब्बविदेहदीपन्ति अत्थो. भूमिसया नरा नाम अपरगोयानका उत्तरकुरुका च. यस्मा ते गेहपरिग्गहाभावतो भूमियंयेव सयन्ति, न पासादादीसु. पटिलभीति उप्पादेसि. एतं आसं मा अकासीति एसा यथा पुब्बे दूसिमारस्स, एवं तुय्हं आसा दीघरत्तं अनत्थावहा, तस्मा एदिसं आसं मा अकासीति मारस्स ओवादं अदासि. सेसं सब्बत्थ सुविञ्ञेय्यमेव.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मारतज्जनीयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च चूळयमकवग्गवण्णना.

मूलपण्णासटीका समत्ता.

दुतियो भागो निट्ठितो.