📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मज्झिमपण्णास-अट्ठकथा

१. गहपतिवग्गो

१. कन्दरकसुत्तवण्णना

. एवंमे सुतन्ति कन्दरकसुत्तं. तत्थ चम्पायन्ति एवंनामके नगरे. तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु चम्पकरुक्खाव उस्सन्ना अहेसुं, तस्मा चम्पाति सङ्खमगमासि. गग्गराय पोक्खरणिया तीरेति तस्स चम्पानगरस्स अविदूरे गग्गराय नाम राजमहेसिया खणितत्ता गग्गराति लद्धवोहारा पोक्खरणी अत्थि. तस्सा तीरे समन्ततो नीलादिपञ्चवण्णकुसुमपटिमण्डितं महन्तं चम्पकवनं. तस्मिं भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरति. तं सन्धाय ‘‘गग्गराय पोक्खरणिया तीरे’’ति वुत्तं. महता भिक्खुसङ्घेन सद्धिन्ति अदस्सितपरिच्छेदेन महन्तेन भिक्खुसङ्घेन सद्धिं. पेस्सोति तस्स नामं. हत्थारोहपुत्तोति हत्थाचरियस्स पुत्तो. कन्दरकोच परिब्बाजकोति कन्दरकोति एवंनामो छन्नपरिब्बाजको. अभिवादेत्वाति छब्बण्णानं घनबुद्धरस्मीनं अन्तरं पविसित्वा पसन्नलाखारसे निमुज्जमानो विय, सिङ्गीसुवण्णवण्णं दुस्सवरं पसारेत्वा ससीसं पारुपमानो विय, वण्णगन्धसम्पन्नचम्पकपुप्फानि सिरसा सम्पटिच्छन्तो विय, सिनेरुपादं उपगच्छन्तो पुण्णचन्दो विय भगवतो चक्कलक्खणपटिमण्डिते अलत्तकवण्णफुल्लपदुमसस्सिरिके पादे वन्दित्वाति अत्थो. एकमन्तं निसीदीति छनिसज्जदोसविरहिते एकस्मिं ओकासे निसीदि.

तुण्हीभूतं तुण्हीभूतन्ति यतो यतो अनुविलोकेति, ततो ततो तुण्हीभूतमेवाति अत्थो. तत्थ हि एकभिक्खुस्सापि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा नत्थि, सब्बे भगवतो चेव गारवेन अत्तनो च सिक्खितसिक्खताय अञ्ञमञ्ञं विगतसल्लापा अन्तमसो उक्कासितसद्दम्पि अकरोन्ता सुनिखातइन्दखीला विय निवातट्ठाने सन्निसिन्नं महासमुद्दउदकं विय कायेनपि निच्चला मनसापि अविक्खित्ता रत्तवलाहका विय सिनेरुकूटं भगवन्तं परिवारेत्वा निसीदिंसु. परिब्बाजकस्स एवं सन्निसिन्नं परिसं दिस्वा महन्तं पीतिसोमनस्सं उप्पज्जि. उप्पन्नं पन अन्तोहदयस्मिंयेव सन्निदहितुं असक्कोन्तो पियसमुदाहारं समुट्ठापेसि. तस्मा अच्छरियं भोतिआदिमाह.

तत्थ अन्धस्स पब्बतारोहनं विय निच्चं न होतीति अच्छरियं. अयं ताव सद्दनयो. अयं पन अट्ठकथानयो , अच्छरायोग्गन्ति अच्छरियं. अच्छरं पहरितुं युत्तन्ति अत्थो. अभूतपुब्बं भूतन्ति अब्भुतं. उभयम्पेतं विम्हयस्सेवाधिवचनं. तं पनेतं गरहअच्छरियं, पसंसाअच्छरियन्ति दुविधं होति. तत्थ अच्छरियं मोग्गल्लान अब्भुतं मोग्गल्लान, याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सतीति (चूळव. ३८३; अ. नि. ८.२०), इदं गरहअच्छरियं नाम. ‘‘अच्छरियं नन्दमाते अब्भुतं नन्दमाते, यत्र हि नाम चित्तुप्पादम्पि परिसोधेस्ससीति (अ. नि. ७.५३) इदं पसंसाअच्छरियं नाम. इधापि इदमेव अधिप्पेतं’’ अयञ्हि तं पसंसन्तो एवमाह.

यावञ्चिदन्ति एत्थ इदन्ति निपातमत्तं. यावाति पमाणपरिच्छेदो, याव सम्मा पटिपादितो, यत्तकेन पमाणेन सम्मा पटिपादितो, न सक्का तस्स वण्णे वत्तुं, अथ खो अच्छरियमेवेतं अब्भुतमेवेतन्ति वुत्तं होति. एतपरमंयेवाति एवं सम्मा पटिपादितो एसो भिक्खुसङ्घो तस्सापि भिक्खुसङ्घस्स परमोति एतपरमो, तं एतपरमं यथा अयं पटिपादितो, एवं पटिपादितं कत्वा पटिपादेसुं, न इतो भिय्योति अत्थो. दुतियनये एवं पटिपादेस्सन्ति, न इतो भिय्योति योजेतब्बं. तत्थ पटिपादितोति आभिसमाचारिकवत्तं आदिं कत्वा सम्मा अपच्चनीकपटिपत्तियं योजितो. अथ कस्मा अयं परिब्बाजको अतीतानागते बुद्धे दस्सेति, किमस्स तियद्धजाननञाणं अत्थीति. नत्थि, नयग्गाहे पन ठत्वा ‘‘येनाकारेन अयं भिक्खुसङ्घो सन्निसिन्नो दन्तो विनीतो उपसन्तो, अतीतबुद्धापि एतपरमंयेव कत्वा पटिपज्जापेसुं, अनागतबुद्धापि पटिपज्जापेस्सन्ति, नत्थि इतो उत्तरि पटिपादना’’ति मञ्ञमानो अनुबुद्धिया एवमाह.

. एवमेतं कन्दरकाति पाटिएक्को अनुसन्धि. भगवा किर तं सुत्वा ‘‘कन्दरक त्वं भिक्खुसङ्घं उपसन्तोति वदसि, इमस्स पन भिक्खुसङ्घस्स उपसन्तकारणं तुय्हं अपाकटं, न हि त्वं समतिंस पारमिया पूरेत्वा कुसलमूलं परिपाचेत्वा बोधिपल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविज्झि, मया पन पारमियो पूरेत्वा ञातत्थचरियं लोकत्थचरियं बुद्धत्थचरियञ्च कोटिं पापेत्वा बोधिपल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्धं, मय्हं एतेसं उपसन्तकारणं पाकट’’न्ति दस्सेतुं इमं देसनं आरभि.

सन्ति हि कन्दरकाति अयम्पि पाटिएक्को अनुसन्धि. भगवतो किर एतदहोसि – ‘‘अयं परिब्बाजको इमं भिक्खुसङ्घं उपसन्तोति वदति, अयञ्च भिक्खुसङ्घो कप्पेत्वा पकप्पेत्वा कुहकभावेन इरियापथं सण्ठपेन्तो चित्तेन अनुपसन्तो न उपसन्ताकारं दस्सेति. एत्थ पन भिक्खुसङ्घे पटिपदं पूरयमानापि पटिपदं पूरेत्वा मत्थकं पत्वा ठितभिक्खूपि अत्थि, तत्थ पटिपदं पूरेत्वा मत्थकं पत्ता अत्तना पटिविद्धगुणेहेव उपसन्ता, पटिपदं पूरयमाना उपरिमग्गस्स विपस्सनाय उपसन्ता, इतो मुत्ता पन अवसेसा चतूहि सतिपट्ठानेहि उपसन्ता. तं नेसं उपसन्तकारणं दस्सेस्सामी’’ति ‘‘इमिना च इमिना च कारणेन अयं भिक्खुसङ्घो उपसन्तो’’ति दस्सेतुं ‘‘सन्ति हि कन्दरका’’तिआदिमाह.

तत्थ अरहन्तो खीणासवातिआदीसु यं वत्तब्बं, तं मूलपरियायसुत्तवण्णनायमेव वुत्तं. सेखपटिपदम्पि तत्थेव वित्थारितं. सन्ततसीलाति सततसीला निरन्तरसीला. सन्ततवुत्तिनोति तस्सेव वेवचनं, सन्ततजीविका वातिपि अत्थो. तस्मिं सन्ततसीले ठत्वाव जीविकं कप्पेन्ति, न दुस्सील्यं मरणं पापुणन्तीति अत्थो.

निपकाति नेपक्केन समन्नागता पञ्ञवन्तो. निपकवुत्तिनोति पञ्ञाय वुत्तिनो, पञ्ञाय ठत्वा जीविकं कप्पेन्ति. यथा एकच्चो सासने पब्बजित्वापि जीवितकारणा छसु अगोचरेसु चरति, वेसियागोचरो होति, विधवथुल्लकुमारिकपण्डकपानागारभिक्खुनिगोचरो होति. संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन गिहिसंसग्गेन (विभ. ५१४), वेज्जकम्मं करोति, दूतकम्मं करोति, पहिणकम्मं करोति, गण्डं फालेति, अरुमक्खनं देति, उद्धंविरेचनं देति, अधोविरेचनं देति, नत्थुतेलं पचति, पिवनतेलं पचति, वेळुदानं, पत्तदानं, पुप्फदानं, फलदानं, सिनानदानं, दन्तकट्ठदानं, मुखोदकदानं, चुण्णमत्तिकदानं देति, चाटुकम्यं करोति, मुग्गसूपियं, पारिभटुं, जङ्घपेसनियं करोतीति एकवीसतिविधाय अनेसनाय जीविकं कप्पेन्तो अनिपकवुत्ति नाम होति, न पञ्ञाय ठत्वा जीविकं कप्पेति, ततो कालकिरियं कत्वा समणयक्खो नाम हुत्वा ‘‘तस्स सङ्घाटिपि आदित्ता होति सम्पज्जलिता’’ति वुत्तनयेन महादुक्खं अनुभोति. एवंविधा अहुत्वा जीवितहेतुपि सिक्खापदं अनतिक्कमन्तो चतुपारिसुद्धिसीले पतिट्ठाय यथाबलं बुद्धवचनं उग्गण्हित्वा रथविनीतपटिपदं, महागोसिङ्गपटिपदं, महासुञ्ञतपटिपदं, अनङ्गणपटिपदं, धम्मदायादपटिपदं, नालकपटिपदं, तुवट्टकपटिपदं, चन्दोपमपटिपदन्ति इमानि अरियपटिपदानि पूरेन्तो चतुपच्चय-सन्तोस-भावनाराम-अरियवंसपटिपत्तियं कायसक्खिनो हुत्वा अनीका निक्खन्तहत्थी विय यूथा विस्सट्ठसीहो विय निपच्छाबन्धमहानावा विय च गमनादीसु एकविहारिनो विपस्सनं पट्ठपेत्वा अज्जअज्जेव अरहत्तन्ति पवत्तउस्साहा विहरन्तीति अत्थो.

सुप्पतिट्ठितचित्ताति चतूसु सतिपट्ठानेसु सुट्ठपितचित्ता हुत्वा. सेसा सतिपट्ठानकथा हेट्ठा वित्थारिताव. इध पन लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता, एत्तकेन भिक्खुसङ्घस्स उपसन्तकारणं कथितं होति.

. याव सुपञ्ञत्ताति याव सुट्ठपिता सुदेसिता. मयम्पि हि, भन्तेति इमिना एस अत्तनो कारकभावं दस्सेति, भिक्खुसङ्घञ्च उक्खिपति. अयञ्हेत्थ अधिप्पायो, मयम्पि हि, भन्ते, गिहि…पे… सुप्पतिट्ठितचित्ता विहराम, भिक्खुसङ्घस्स पन अयमेव कसि च बीजञ्च युगनङ्गलञ्च फालपाचनञ्च, तस्मा भिक्खुसङ्घो सब्बकालं सतिपट्ठानपरायणो, मयं पन कालेन कालं ओकासं लभित्वा एतं मनसिकारं करोम, मयम्पि कारका, न सब्बसो विस्सट्ठकम्मट्ठानायेवाति. मनुस्सगहनेति मनुस्सानं अज्झासयगहनेन गहनता, अज्झासयस्सापि नेसं किलेसगहनेन गहनता वेदितब्बा. कसटसाठेय्येसुपि एसेव नयो. तत्थ अपरिसुद्धट्ठेन कसटता, केराटियट्ठेन साठेय्यता वेदितब्बा. सत्तानं हिताहितं जानातीति एवं गहनकसटकेराटियानं मनुस्सानं हिताहितपटिपदं याव सुट्ठु भगवा जानाति. यदिदं पसवोति एत्थ सब्बापि चतुप्पदजाति पसवोति अधिप्पेता. पहोमीति सक्कोमि. यावतकेन अन्तरेनाति यत्तकेन खणेन. चम्पं गतागतं करिस्सतीति अस्समण्डलतो याव चम्पानगरद्वारा गमनञ्च आगमनञ्च करिस्सति. साठेय्यानीति सठत्तानि. कूटेय्यानीति कूटत्तानि. वङ्केय्यानीति वङ्कत्तानि. जिम्हेय्यानीति जिम्हत्तानि. पातुकरिस्सतीति पकासेस्सति दस्सेस्सति. न हि सक्का तेन तानि एत्तकेन अन्तरेन दस्सेतुं.

तत्थ यस्स किस्मिञ्चिदेव ठाने ठातुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्चेत्वा ठस्सामीति न होति, तस्मिं ठातुकामट्ठानेयेव निखातत्थम्भो विय चत्तारो पादे निच्चले कत्वा तिट्ठति, अयं सठो नाम. यस्स पन किस्मिञ्चिदेव ठाने अवच्छिन्दित्वा खन्धगतं पातेतुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्चेत्वा पातेस्सामीति न होति, तत्थेव अवच्छिन्दित्वा पातेति, अयं कूटो नाम. यस्स किस्मिञ्चिदेव ठाने मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहितुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्चेत्वा एवं करिस्सामीति न होति, तत्थेव मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहति, अयं वङ्को नाम. यस्स पन कालेन वामतो कालेन दक्खिणतो कालेन उजुमग्गेनेव गन्तुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्चेत्वा एवं करिस्सामीति न होति, तत्थेव कालेन वामतो कालेन दक्खिणतो कालेन उजुमग्गं गच्छति, तथा लण्डं वा पस्सावं वा विस्सज्जेतुकामस्स सतो इदं ठानं सुसम्मट्ठं आकिण्णमनुस्सं रमणीयं, इमस्मिं ठाने एवरूपं कातुं न युत्तं, पुरतो गन्त्वा पटिच्छन्नठाने करिस्सामीति न होति, तत्थेव करोति, अयं जिम्हो नाम. इति इमं चतुब्बिधम्पि किरियं सन्धायेतं वुत्तं. सब्बानि तानि साठेय्यानि कूटेय्यानि वङ्केय्यानि जिम्हेय्यानि पातुकरिस्सतीति एवं करोन्तापि ते सठादयो तानि साठेय्यादीनि पातुकरोन्ति नाम.

एवं पसूनं उत्तानभावं दस्सेत्वा इदानि मनुस्सानं गहनभावं दस्सेन्तो अम्हाकं पन, भन्तेतिआदिमाह. तत्थ दासाति अन्तोजातका वा धनक्कीता वा करमरानीता वा सयं वा दासब्यं उपगता. पेस्साति पेसनकारका. कम्मकराति भत्तवेतनभता. अञ्ञथाव कायेनाति अञ्ञेनेवाकारेन कायेन समुदाचरन्ति, अञ्ञेनेवाकारेन वाचाय, अञ्ञेन च नेसं आकारेन चित्तं ठितं होतीति दस्सेति. तत्थ ये सम्मुखा सामिके दिस्वा पच्चुग्गमनं करोन्ति, हत्थतो भण्डकं गण्हन्ति, इमं विस्सज्जेत्वा इमं गण्हन्ता सेसानिपि आसन-पञ्ञापन-तालवण्टबीजन-पादधोवनादीनि सब्बानि किच्चानि करोन्ति, परम्मुखकाले पन तेलम्पि उत्तरन्तं न ओलोकेन्ति, सतग्घनकेपि सहस्सग्घनकेपि कम्मे परिहायन्ते निवत्तित्वा ओलोकेतुम्पि न इच्छन्ति, इमे अञ्ञथा कायेन समुदाचरन्ति नाम. ये पन सम्मुखा ‘‘अम्हाकं सामि अम्हाकं अय्यो’’तिआदीनि वत्वा पसंसन्ति, परम्मुखा अवत्तब्बं नाम नत्थि, यं इच्छन्ति, तं वदन्ति, इमे अञ्ञथा वाचाय समुदाचरन्ति नाम.

. चत्तारोमे पेस्सपुग्गलाति अयम्पि पाटिएक्को अनुसन्धि. अयञ्हि पेस्सो ‘‘यावञ्चिदं, भन्ते, भगवा एवं मनुस्सगहणे एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाती’’ति आह. पुरिमे च तयो पुग्गला अहितपटिपदं पटिपन्ना, उपरि चतुत्थो हितपटिपदं, एवमहं सत्तानं हिताहितं जानामीति दस्सेतुं इमं देसनं आरभि. हेट्ठा कन्दरकस्स कथाय सद्धिं योजेतुम्पि वट्टति. तेन वुत्तं ‘‘यावञ्चिदं भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो’’ति. अथस्स भगवा ‘‘पुरिमे तयो पुग्गले पहाय उपरि चतुत्थपुग्गलस्स हितपटिपत्तियंयेव पटिपादेमी’’ति दस्सेन्तोपि इमं देसनं आरभि. सन्तोति इदं संविज्जमानाति पदस्सेव वेवचनं. ‘‘सन्ता होन्ति समिता वूपसन्ता’’ति (विभ. ५४२) एत्थ हि निरुद्धा सन्ताति वुत्ता. ‘‘सन्ता एते विहारा अरियस्स विनये वुच्चन्ती’’ति एत्थ (म. नि. १.८२) निब्बुता. ‘‘सन्तो हवे सब्भि पवेदयन्ती’’ति एत्थ (जा. २.२१.४१३) पण्डिता. इध पन विज्जमाना उपलब्भमानाति अत्थो.

अत्तन्तपादीसु अत्तानं तपति दुक्खापेतीति अत्तन्तपो. अत्तनो परितापनानुयोगं अत्तपरितापनानुयोगं. परं तपति दुक्खापेतीति परन्तपो. परेसं परितापनानुयोगं परपरितापनानुयोगं. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. निच्छातोति छातं वुच्चति तण्हा, सा अस्स नत्थीति निच्छातो. सब्बकिलेसानं निब्बुतत्ता निब्बुतो. अन्तो तापनकिलेसानं अभावा सीतलो जातोति सीतिभूतो. झानमग्गफलनिब्बानसुखानि पटिसंवेदेतीति सुखपटिसंवेदी. ब्रह्मभूतेन अत्तनाति सेट्ठभूतेन अत्तना. चित्तं आराधेतीति चित्तं सम्पादेति, परिपूरेति गण्हाति पसादेतीति अत्थो.

. दुक्खपटिक्कूलन्ति दुक्खस्स पटिकूलं, पच्चनीकसण्ठितं दुक्खं अपत्थयमानन्ति अत्थो.

. पण्डितोति इध चतूहि कारणेहि पण्डितोति न वत्तब्बो, सतिपट्ठानेसु पन कम्मं करोतीति पण्डितोति वत्तुं वट्टति. महापञ्ञोति इदम्पि महन्ते अत्थे परिग्गण्हातीतिआदिना महापञ्ञलक्खणेन न वत्तब्बं, सतिपट्ठानपरिग्गाहिकाय पन पञ्ञाय समन्नागतत्ता महापञ्ञोति वत्तुं वट्टति. महता अत्थेन संयुत्तो अगमिस्साति महता अत्थेन संयुत्तो हुत्वा गतो भवेय्य, सोतापत्तिफलं पापुणेय्याति अत्थो. किं पन येसं मग्गफलानं उपनिस्सयो अत्थि, बुद्धानं सम्मुखीभावे ठितेपि तेसं अन्तरायो होतीति. आम होति, न पन बुद्धे पटिच्च, अथ खो किरियपरिहानिया वा पापमित्तताय वा होति. तत्थ किरियपरिहानिया होति नाम – सचे हि धम्मसेनापति धनञ्जानिस्स ब्राह्मणस्स आसयं ञत्वा धम्मं अदेसयिस्सा, सो ब्राह्मणो सोतापन्नो अभविस्सा, एवं ताव किरियपरिहानिया होति. पापमित्तताय होति नाम – सचे हि अजातसत्तु देवदत्तस्स वचनं गहेत्वा पितुघातकम्मं नाकरिस्सा, सामञ्ञफलसुत्तकथितदिवसेव सोतापन्नो अभविस्सा, तस्स वचनं गहेत्वा पितुघातकम्मस्स कतत्ता पन न होति, एवं पापमित्तताय होति. इमस्सापि उपासकस्स किरियपरिहानि जाता, अपरिनिट्ठिताय देसनाय उट्ठहित्वा पक्कन्तो. अपिच, भिक्खवे, एत्तावतापि पेस्सोहत्थारोहपुत्तो महता अत्थेन संयुत्तोति कतरेन महन्तेन अत्थेन? द्वीहि आनिसंसेहि. सो किर उपासको सङ्घे च पसादं पटिलभि, सतिपट्ठानपरिग्गहणत्थाय चस्स अभिनवो नयो उदपादि. तेन वुत्तं ‘‘महता अत्थेन संयुत्तो’’ति. कन्दरको पन सङ्घे पसादमेव पटिलभि. एतस्स भगवा कालोति एतस्स धम्मक्खानस्स, चतुन्नं वा पुग्गलानं विभजनस्स कालो.

. ओरब्भिकादीसु उरब्भा वुच्चन्ति एळका, उरब्भे हनतीति ओरब्भिको. सूकरिकादीसुपि एसेव नयो. लुद्दोति दारुणो कक्खळो. मच्छघातकोति मच्छबन्धकेवट्टो. बन्धनागारिकोति बन्धनागारगोपको. कुरुरकम्मन्ताति दारुणकम्मन्ता.

. मुद्धावसित्तोति खत्तियाभिसेकेन मुद्धनि अभिसित्तो. पुरत्थिमेन नगरस्साति नगरतो पुरत्थिमदिसाय. सन्थागारन्ति यञ्ञसालं. खराजिनं निवासेत्वाति सखुरं अजिनचम्मं निवासेत्वा. सप्पितेलेनाति सप्पिना च तेलेन च. ठपेत्वा हि सप्पिं अवसेसो यो कोचि स्नेहो तेलन्ति वुच्चति. कण्डूवमानोति नखानं छिन्नत्ता कण्डूवितब्बकाले तेन कण्डूवमानो. अनन्तरहितायाति असन्थताय. सरूपवच्छायाति सदिसवच्छाय. सचे गावी सेता होति, वच्छोपि सेतकोव. सचे गावी कबरा वा रत्ता वा, वच्छोपि तादिसो वाति एवं सरूपवच्छाय. सो एवमाहाति सो राजा एवं वदेति. वच्छतराति तरुणवच्छकभावं अतिक्कन्ता बलववच्छा. वच्छतरीसुपि एसेव नयो. बरिहिसत्थायाति परिक्खेपकरणत्थाय चेव यञ्ञभूमियं अत्थरणत्थाय च. सेसं हेट्ठा तत्थ तत्थ वित्थारितत्ता उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

कन्दरकसुत्तवण्णना निट्ठिता.

२. अट्ठकनागरसुत्तवण्णना

१७. एवंमे सुतन्ति अट्ठकनागरसुत्तं. तत्थ बेलुवगामकेति वेसालिया दक्खिणपस्से अविदूरे बेलुवगामको नाम अत्थि, तं गोचरगामं कत्वाति अत्थो. दसमोति सो हि जातिगोत्तवसेन चेव सारप्पत्तकुलगणनाय च दसमे ठाने गणीयति, तेनस्स दसमोत्वेव नामं जातं. अट्ठकनागरोति अट्ठकनगरवासी. कुक्कुटारामोति कुक्कुटसेट्ठिना कारितो आरामो.

१८. तेन भगवता…पे… अक्खातोति एत्थ अयं सङ्खेपत्थो, यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता, तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितआमलकं विय सब्बं ञेय्यधम्मं पस्सता. अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता, तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता, सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानिपि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता, अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता, अरीनं हतत्ता पच्चयादीनञ्च अरहत्ता अरहता, सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता, किलेसारीनं हतत्ता अरहता, सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति एवं चतुवेसारज्जवसेन चतूहि कारणेहि थोमितेन. अत्थि नु खो एको धम्मो अक्खातोति.

१९. अभिसङ्खतन्ति कतं उप्पादितं. अभिसञ्चेतयितन्ति चेतयितं पकप्पितं. सो तत्थ ठितोति सो तस्मिं समथविपस्सनाधम्मे ठितो. धम्मरागेन धम्मनन्दियाति पदद्वयेहि समथविपस्सनासु छन्दरागो वुत्तो. समथविपस्सनासु हि सब्बेन सब्बं छन्दरागं परियादियितुं सक्कोन्तो अरहा होति, असक्कोन्तो अनागामी होति. सो समथविपस्सनासु छन्दरागस्स अप्पहीनत्ता चतुत्थज्झानचेतनाय सुद्धावासे निब्बत्तति, अयं आचरियानं समानकथा.

वितण्डवादी पनाह ‘‘तेनेव धम्मरागेनाति वचनतो अकुसलेन सुद्धावासे निब्बत्तती’’ति सो ‘‘सुत्तं आहरा’’ति वत्तब्बो, अद्धा अञ्ञं अपस्सन्तो इदमेव आहरिस्सति, ततो वत्तब्बो ‘‘किं पनिदं सुत्तं नेय्यत्थं नीतत्थ’’न्ति, अद्धा नीतत्थन्ति वक्खति. ततो वत्तब्बो – एवं सन्ते अनागामिफलत्थिकेन समथविपस्सनासु छन्दरागो कत्तब्बो भविस्सति, छन्दरागे उप्पादिते अनागामिफलं पटिविद्धं भविस्सति ‘‘मा सुत्तं मे लद्ध’’न्ति यं वा तं वा दीपेहि. पञ्हं कथेन्तेन हि आचरियस्स सन्तिके उग्गहेत्वा अत्थरसं पटिविज्झित्वा कथेतुं वट्टति, अकुसलेन हि सग्गे, कुसलेन वा अपाये पटिसन्धि नाम नत्थि. वुत्तञ्हेतं भगवता –

‘‘न, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो, अथ खो, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो’’ति –

एवं पञ्ञापेतब्बो. सचे सञ्जानाति सञ्जानातु, नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो.

यथा च पन इमस्मिं सुत्ते, एवं महामालुक्योवादेपि महासतिपट्ठानेपि कायगतासतिसुत्तेपि समथविपस्सना कथिता. तत्थ इमस्मिं सुत्ते समथवसेन गच्छतोपि विपस्सनावसेन गच्छतोपि समथधुरमेव धुरं, महामालुक्योवादे विपस्सनाव धुरं, महासतिपट्ठानं पन विपस्सनुत्तरं नाम कथितं, कायगतासतिसुत्तं समथुत्तरन्ति.

अयं खो गहपति…पे… एकधम्मो अक्खातोति एकधम्मं पुच्छितेन अयम्पि एकधम्मोति एवं पुच्छावसेन कथितत्ता एकादसपि धम्मा एकधम्मो नाम जातो. महासकुलुदायिसुत्तस्मिञ्हि एकूनवीसति पब्बानि पटिपदावसेन एकधम्मो नाम जातानि, इध एकादसपुच्छावसेन एकधम्मोति आगतानि. अमतुप्पत्तियत्थेन वा सब्बानिपि एकधम्मोति वत्तुं वट्टति.

२१. निधिमुखं गवेसन्तोति निधिं परियेसन्तो. सकिदेवाति एकपयोगेन. कथं पन एकपयोगेनेव एकादसन्नं निधीनं अधिगमो होतीति. इधेकच्चो अरञ्ञे निधिं गवेसमानो चरति, तमेनं अञ्ञतरो अत्थचरको दिस्वा ‘‘किं भो चरसी’’ति पुच्छति. सो ‘‘जीवितवुत्तिं परियेसामी’’ति आह. इतरो ‘‘तेन हि सम्म आगच्छ, एतं पासाणं पवत्तेही’’ति आह. सो तं पवत्तेत्वा उपरूपरि ठपिता वा कुच्छिया कुच्छिं आहच्च ठिता वा एकादस कुम्भियो पस्सेय्य, एवं एकपयोगेन एकादसन्नं निधीनं अधिगमो होति.

आचरियधनं परियेसिस्सन्तीति अञ्ञतित्थिया हि यस्स सन्तिके सिप्पं उग्गण्हन्ति, तस्स सिप्पुग्गहणतो पुरे वा पच्छा वा अन्तरन्तरे वा गेहतो नीहरित्वा धनं देन्ति. येसं गेहे नत्थि, ते ञातिसभागतो परियेसन्ति, तथा अलभमाना भिक्खम्पि चरित्वा देन्तियेव. तं सन्धायेतं वुत्तं.

किमङ्गं पनाहन्ति बाहिरका ताव अनिय्यानिकेपि सासने सिप्पमत्तदायकस्स धनं परियेसन्ति; अहं पन एवंविधे निय्यानिकसासने एकादसविधं अमतुप्पत्तिपटिपदं देसेन्तस्स आचरियस्स पूजं किं न करिस्सामि, करिस्सामियेवाति वदति. पच्चेकदुस्सयुगेनअच्छादेसीति एकमेकस्स भिक्खुनो एकेकं दुस्सयुगमदासीति अत्थो. समुदाचारवचनं पनेत्थ एवरूपं होति, तस्मा अच्छादेसीति वुत्तं. पञ्चसतविहारन्ति पञ्चसतग्घनिकं पण्णसालं कारेसीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अट्ठकनागरसुत्तवण्णना निट्ठिता.

३. सेखसुत्तवण्णना

२२. एवंमे सुतन्ति सेखसुत्तं. तत्थ नवं सन्थागारन्ति अधुना कारितं सन्थागारं, एका महासालाति अत्थो. उय्योगकालादीसु हि राजानो तत्थ ठत्वा ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छा, एत्तका उभोहि पस्सेहि, एत्तका हत्थीसु अभिरुहन्तु, एत्तका अस्सेसु, एत्तका रथेसु तिट्ठन्तू’’ति एवं सन्थं करोन्ति, मरियादं बन्धन्ति, तस्मा तं ठानं सन्थागारन्ति वुच्चति. उय्योगट्ठानतो च आगन्त्वा याव गेहेसु अल्लगोमयपरिभण्डादीनि करोन्ति, ताव द्वे तीणि दिवसानि ते राजानो तत्थ सन्थम्भन्तीतिपि सन्थागारं. तेसं राजूनं सह अत्थानुसासनं अगारन्तिपि सन्थागारं गणराजानो हि ते , तस्मा उप्पन्नकिच्चं एकस्स वसेन न छिज्जति, सब्बेसं छन्दो लद्धुं वट्टति, तस्मा सब्बे तत्थ सन्निपतित्वा अनुसासन्ति. तेन वुत्तं ‘‘सह अत्थानुसासनं अगारन्तिपि सन्थागार’’न्ति. यस्मा पनेते तत्थ सन्निपतित्वा ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितु’’न्ति एवमादिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिद्दावछिद्दं घरावासं तत्थ सन्थरन्तीतिपि सन्थागारं. अचिरकारितं होतीति कट्ठकम्म-सिलाकम्म-चित्तकम्मादिवसेन सुसज्जितं देवविमानं विय अधुना निट्ठापितं. समणेन वाति एत्थ यस्मा घरवत्थुपरिग्गहकालेयेव देवता अत्तनो वसनट्ठानं गण्हन्ति, तस्मा ‘‘देवेन वा’’ति अवत्वा ‘‘समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेना’’ति वुत्तं.

येन भगवा तेनुपसङ्कमिंसूति सन्थागारं निट्ठितन्ति सुत्वा ‘‘गच्छाम, नं पस्सिस्सामा’’ति गन्त्वा द्वारकोट्ठकतो पट्ठाय सब्बं ओलोकेत्वा ‘‘इदं सन्थागारं देवविमानसदिसं अतिविय मनोरमं सस्सिरिकं केन पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेत्वा ‘‘अम्हाकं ञातिसेट्ठस्स पठमं दिय्यमानेपि सत्थुनोव अनुच्छविकं, दक्खिणेय्यवसेन दिय्यमानेपि सत्थुनोव अनुच्छविकं, तस्मा पठमं सत्थारं परिभुञ्जापेस्साम, भिक्खुसङ्घस्स आगमनं करिस्साम, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं तियामरत्तिं अम्हाकं धम्मकथं कथापेस्साम, इति तीहि रतनेहि परिभुत्तं मयं पच्छा परिभुञ्जिस्साम , एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा उपसङ्कमिंसु.

येन सन्थागारं तेनुपसङ्कमिंसूति तं दिवसं किर सन्थागारं किञ्चापि राजकुलानं दस्सनत्थाय देवविमानं विय सुसज्जितं होति सुपटिजग्गितं, बुद्धारहं पन कत्वा अप्पञ्ञत्तं. बुद्धा हि नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो मनं जानित्वाव पञ्ञापेस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु. इदानि पन मनं लभित्वा पञ्ञापेतुकामा येन सन्थागारं तेनुपसङ्कमिंसु.

सब्बसन्थरिं सन्थागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरापेत्वा. सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वट्टती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्छापेत्वा परिसुक्खभावं ञत्वा यथा अक्कन्तट्ठाने पदं न पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पापेत्वा उपरि नानावण्णे कटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवके आदिं कत्वा हत्थत्थरक-अस्सत्थरक-सीहत्थरक-ब्यग्घत्थरक-चन्दत्थरक-सूरियत्थरक-चित्तत्थरकादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बकयुत्तं सब्बोकासं सन्थरापेसुं. तेन वुत्तं ‘‘सब्बसन्थरिं सन्थागारं सन्थरित्वा’’ति.

आसनानि पञ्ञापेत्वाति मज्झट्ठाने ताव मङ्गलत्थम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं पच्चत्थरित्वा भगवतो लोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकविचित्तं वितानं बन्धित्वा गन्धदामपुप्फदामपत्तदामादीहि पच्चत्थरणेहि अलङ्करित्वा समन्ता द्वादसहत्थट्ठाने पुप्फजालं करित्वा तिंसहत्थमत्तं ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कपीठ-अपस्सयपीठ-मुण्डपीठानि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा पाचीनभित्तिं निस्साय अत्तनो अत्तनो महापिट्ठिककोजवके पञ्ञापेत्वा हंसलोमादिपूरितानि उपधानानि ठपापेसुं ‘‘एवं अकिलममाना सब्बरत्तिं धम्मं सुणिस्सामा’’ति. इदं सन्धाय वुत्तं ‘‘आसनानि पञ्ञापेत्वा’’ति.

उदकमणिकन्ति महाकुच्छिकं उदकचाटिं. उपट्ठपेत्वाति एवं भगवा च भिक्खुसङ्घो च यथारुचिया हत्थे वा धोविस्सन्ति पादे वा, मुखं वा विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरापेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठापेसुं. इदं सन्धाय वुत्तं ‘‘उपट्ठपेत्वा’’ति.

तेलप्पदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डासु दीपिकासु योनकरूपकिरातरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लकादीसु च तेलप्पदीपं जलयित्वाति अत्थो. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते सक्यराजानो न केवलं सन्थागारमेव, अथ खो योजनावट्टे कपिलवत्थुस्मिं नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलियो च ठपापेत्वा सकलनगरं दीपमालादीहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरपायके दारके खीरं पायेथ, दहरे कुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.

अथखो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमीति. ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तन्तो विय संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय विज्जुल्लतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनद्धन्तो विय रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय गच्छन्तं पुण्णचन्दं रत्तवण्णवलाहकेन पटिच्छादयमानो विय कञ्चनपब्बतमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय चित्तकूटपब्बतमत्थकं विज्जुल्लताय परिक्खिपन्तो विय च सचक्कवाळसिनेरुयुगन्धरं महापथविं चालेत्वा गहितं निग्रोधपल्लवसमानवण्णं रत्तवरपंसुकूलं पारुपित्वा गन्धकुटिद्वारतो निक्खमि कञ्चनगुहतो सीहो विय उदयपब्बतकूटतो पुण्णचन्दो विय च. निक्खमित्वा पन गन्धकुटिपमुखे अट्ठासि.

अथस्स कायतो मेघमुखेहि विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकमञ्जरिपत्तपुप्फफलविटपे विय आरामरुक्खे करिंसु. तावदेव च अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते पन परिवारेत्वा ठिता भिक्खू एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरही सीलसम्पन्ना समाधिसम्पन्ना पञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्नाति. तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो रत्तपदुमसण्डमज्झगता विय सुवण्णनावा पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. सारिपुत्तमोग्गल्लानादयो महाथेरापि नं मेघवण्णं पंसुकूलं पारुपित्वा मणिवम्मवम्मिका विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.

इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो बहुस्सुतबुद्धेहि परिवारितो, पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्ति, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो, असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन कपिलवत्थुगमनमग्गं पटिपज्जि.

अथस्स पुरत्थिमकायतो सुवण्णवण्णा रस्मी उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि. पच्छिमकायतो दक्खिणहत्थतो, वामहत्थतो सुवण्णवण्णा रस्मी उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि. उपरि केसन्ततो पट्ठाय सब्बकेसावत्तेहि मोरगीववण्णा रस्मी उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसि. हेट्ठा पादतलेहि पवाळवण्णा रस्मी उट्ठहित्वा घनपथवियं असीतिहत्थट्ठानं अग्गहेसि. एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना कञ्चनदण्डदीपिकाहि निच्छरित्वा आकासं पक्खन्दजाला विय चातुद्दीपिकमहामेघतो निक्खन्तविज्जुल्लता विय विधाविंसु. सब्बदिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटा निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातसमुट्ठितकिंसुककणिकारपुप्फचुण्णसमोकिण्णा विय विप्पकिरिंसु.

भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभाद्वत्तिंसवरलक्खणसमुज्जलं सरीरं समुग्गततारकं विय गगनतलं, विकसितमिव पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंसूचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहि सुपूरिताहि समतिंसपारमिताहि अलङ्कतं. कप्पसतसहसाधिकानि चत्तारि असङ्ख्येय्यानि दिन्नदानं रक्खितसीलं कतकल्याणकम्मं एकस्मिं अत्तभावे ओसरित्वा विपाकं दातुं ठानं अलभमानं सम्बाधपत्तं विय अहोसि. नावासहस्सभण्डं एकनावं आरोपनकालो विय, सकटसहस्सभण्डं एकसकटं आरोपनकालो विय, पञ्चवीसतिया नदीनं ओघस्स सम्भिज्ज मुखद्वारे एकतो रासीभूतकालो विय च अहोसि.

इमाय बुद्धसिरिया ओभासमानस्सापि च भगवतो पुरतो अनेकानि दण्डदीपिकसहस्सानि उक्खिपिंसु. तथा पच्छतो. वामपस्से दक्खिणपस्से. जातिकुसुमचम्पकवनमल्लिकरत्तुप्पलनीलुप्पलमकुलसिन्दुवारपुप्फानि चेव नीलपीतादिवण्णसुगन्धगन्धचुण्णानि च चातुद्दीपिकमेघविस्सट्ठोदकवुट्ठियो विय विप्पकिरिंसु. पञ्चङ्गिकतूरियनिग्घोसा चेव बुद्धधम्मसङ्घगुणप्पटिसंयुत्ता थुतिघोसा च सब्बदिसा पूरयिंसु. देवमनुस्सनागसुपण्णगन्धब्बयक्खादीनं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेन गमनवण्णं वत्तुं वट्टति. तत्रिदं मुखमत्तं –

‘‘एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;

अहेठयन्तो पाणानि, याति लोकविनायको.

दक्खिणं पठमं पादं, उद्धरन्तो नरासभो;

गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो.

गच्छतो बुद्धसेट्ठस्स, हेट्ठा पादतलं मुदु;

समं सम्फुसते भूमिं, रजसा नुपलिप्पति.

निन्नट्ठानं उन्नमति, गच्छन्ते लोकनायके;

उन्नतञ्च समं होति, पथवी च अचेतना.

पासाणा सक्खरा चेव, कथला खाणुकण्टका;

सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.

नातिदूरे उद्धरति, नच्चासन्ने च निक्खिपं;

अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके.

नातिसीघं पक्कमति, सम्पन्नचरणो मुनि;

न चातिसणिकं याति, गच्छमानो समाहितो.

उद्धं अधो च तिरियं, दिसञ्च विदिसं तथा;

न पेक्खमानो सो याति, युगमत्तम्हि पेक्खति.

नागविक्कन्तचारो सो, गमने सोभते जिनो;

चारुं गच्छति लोकग्गो, हासयन्तो सदेवके.

उळुराजाव सोभन्तो, चतुचारीव केसरी;

तोसयन्तो बहू सत्ते, पुरं सेट्ठं उपागमी’’ति.

वण्णकालो नाम किरेस, एवंविधेसु कालेसु बुद्धस्स सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं चुण्णियपदेहि वा गाथाबन्धेन वा यत्तकं सक्कोति, तत्तकं वत्तब्बं. दुक्कथितन्ति न वत्तब्बं. अप्पमाणवण्णा हि बुद्धा, तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था, पगेव इतरा पजाति. इमिना सिरिविलासेन अलङ्कतप्पटियत्तं सक्यराजपुरं पविसित्वा भगवा पसन्नचित्तेन जनेन गन्धधूमवासचुण्णादीहि पूजयमानो सन्थागारं पाविसि. तेन वुत्तं – ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन एवं सन्थागारं तेनुपसङ्कमी’’ति.

भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन न्हापेत्वा दुकूलचुम्बटकेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलपलिवेठिते पीठे ठपितरत्तसुवण्णघनपटिमा विय अतिविरोचित्थ. अयं पनेत्थ पोराणानं वण्णभणनमग्गो –

‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचरणो;

ओभासयन्तो लोकग्गो, निसीदि वरमासने.

तस्मिं निसिन्नो नरदम्मसारथि,

देवातिदेवो सतपुञ्ञलक्खणो;

बुद्धासने मज्झगतो विरोचति,

सुवण्णनेक्खं विय पण्डुकम्बले.

नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले;

विरोचति वीतमलो, मणिवेरोचनो यथा.

महासालोव सम्फुल्लो, नेरुराजावलङ्कतो;

सुवण्णयूपसङ्कासो, पदुमो कोकनदो यथा.

जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी;

देवानं पारिच्छत्तोव, सब्बफुल्लो विरोचथा’’ति.

कापिलवत्थवेसक्ये बहुदेव रत्तिं धम्मिया कथायाति एत्थ धम्मी कथा नाम सन्थागारअनुमोदनप्पटिसंयुत्ता पकिण्णककथा वेदितब्बा. तदा हि भगवा आकासगङ्गं ओतारेन्तो विय पथवोजं आकड्ढन्तो विय महाजम्बुं खन्धे गहेत्वा चालेन्तो विय योजनिकं मधुभण्डं चक्कयन्तेन पीळेत्वा मधुपानं पायमानो विय कापिलवत्थवानं सक्यानं हितसुखावहं पकिण्णककथं कथेसि. ‘‘आवासदानं नामेतं महाराज महन्तं, तुम्हाकं आवासो मया परिभुत्तो भिक्खुसङ्घेन परिभुत्तो मया च भिक्खुसङ्घेन च परिभुत्तो पन धम्मरतनेन परिभुत्तो येवाति तीहि रतनेहि परिभुत्तो नाम होति. आवासदानस्मिञ्हि दिन्ने सब्बदानं दिन्नमेव होति. भूमट्ठकपण्णसालाय वा साखामण्डपस्स वापि आनिसंसो नाम परिच्छिन्दितुं न सक्का’’ति नानानयविचित्तं बहुं धम्मकथं कथेत्वा –

‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;

सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.

ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.

विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.

विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;

तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.

ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;

ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –

एवं अयम्पि आवासे आनिसंसो, अयम्पि आनिसंसोति बहुदेवरत्तिं अतिरेकतरं दियड्ढयामं आवासानिसंसकथं कथेसि. तत्थ इमा गाथाव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं न आरोहति. सन्दस्सेसीतिआदीनि वुत्तत्थानेव.

आयस्मन्तं आनन्दं आमन्तेसीति धम्मकथं कथापेतुकामो जानापेसि. अथ कस्मा सारिपुत्तमहामोग्गल्लानमहाकस्सपादीसु असीतिमहाथेरेसु विज्जमानेसु भगवा आनन्दत्थेरस्स भारमकासीति. परिसज्झासयवसेन. आयस्मा हि आनन्दो बहुस्सुतानं अग्गो, पहोसि परिमण्डलेहि पदब्यञ्जनेहि मधुरधम्मकथं कथेतुन्ति साकियमण्डले पाकटो पञ्ञातो. तस्स सक्यराजूहि विहारं गन्त्वापि धम्मकथा सुतपुब्बा, ओरोधा पन नेसं न यथारुचिया विहारं गन्तुं लभन्ति, तेसं एतदहोसि – ‘‘अहो वत भगवा अप्पंयेव धम्मकथं कथेत्वा अम्हाकं ञातिसेट्ठस्स आनन्दस्स भारं करेय्या’’ति. तेसं अज्झासयवसेन भगवा तस्सेव भारमकासि.

सेखो पाटिपदोति पटिपन्नको सेखसमणो. सो तुय्हं पटिभातु उपट्ठातु, तस्स पटिपदं देसेहीति पटिपदाय पुग्गलं नियमेत्वा दस्सेति. कस्मा पन भगवा इमं पटिपदं नियमेसि? बहूहि कारणेहि. इमे ताव सक्या मङ्गलसालाय मङ्गलं पच्चासीसन्ति वड्ढिं इच्छन्ति, अयञ्च सेखपटिपदा मय्हं सासने मङ्गलपटिपदा वड्ढमानकपटिपदातिपि इमं पटिपदं नियमेसि. तस्सञ्च परिसति सेखाव बहू निसिन्ना, ते अत्तना पटिविद्धट्ठाने कथीयमाने अकिलमन्ताव सल्लक्खेस्सन्तीतिपि इमं पटिपदं नियमेसि. आयस्मा च आनन्दो सेखपटिसम्भिदापत्तोव, सो अत्तना पटिविद्धे पच्चक्खट्ठाने कथेन्तो अकिलमन्तो विञ्ञापेतुं सक्खिस्सतीतिपि इमं पटिपदं नियमेसि. सेखपटिपदाय च तिस्सोपि सिक्खा ओसटा , तत्थ अधिसीलसिक्खाय कथिताय सकलं विनयपिटकं कथितमेव होति, अधिचित्तसिक्खाय कथिताय सकलं सुत्तन्तपिटकं कथितं होति, अधिपञ्ञासिक्खाय कथिताय सकलं अभिधम्मपिटकं कथितं होति, आनन्दो च बहुस्सुतो तिपिटकधरो, सो पहोति तीहि पिटकेहि तिस्सो सिक्खा कथेतुं, एवं कथिते सक्यानं मङ्गलमेव वड्ढियेव भविस्सतीतिपि इमं पटिपदं नियमेसि.

पिट्ठि मे आगिलायतीति कस्मा आगिलायति? भगवतो हि छब्बस्सानि पधानं पदहन्तस्स महन्तं कायदुक्खं अहोसि, अथस्स अपरभागे महल्लककाले पिट्ठिवातो उप्पज्जि. अकारणं वा एतं. पहोति हि भगवा उप्पन्नं वेदनं विक्खम्भेत्वा एकम्पि द्वेपि सत्ताहे एकपल्लङ्केन निसीदितुं. सन्थागारसालं पन चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि, तत्थ पादधोवनट्ठानतो याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नं. धम्मासनं पत्तो थोकं ठत्वा निसीदि, एत्तके ठानं. दियड्ढयामं धम्मासने निसीदि, एत्तके ठाने निसज्जा निप्फन्ना. इदानि दक्खिणेन पस्सेन थोकं निपन्ने सयनं निप्फज्जिस्सतीति एवं चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि. उपादिन्नकसरीरञ्च नाम ‘‘नो आगिलायती’’ति न वत्तब्बं, तस्मा चिरं निसज्जाय सञ्जातं अप्पकम्पि आगिलायनं गहेत्वा एवमाह.

सङ्घाटिं पञ्ञापेत्वाति सन्थागारस्स किर एकपस्से ते राजानो पट्टसाणिं परिक्खिपापेत्वा कप्पियमञ्चकं पञ्ञपेत्वा कप्पियपच्चत्थरणेन अत्थरित्वा उपरि सुवण्ण-तारक-गन्धमाला-दामपटिमण्डितं वितानं बन्धित्वा गन्धतेलप्पदीपं आरोपयिंसु ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समन्तो इध निपज्जेय्य, एवं नो इमं सन्थागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति. सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञपेत्वा निपज्जि. उट्ठानसञ्ञं मनसि करित्वाति एत्तकं कालं अतिक्कमित्वा वुट्ठहिस्सामीति वुट्ठानसञ्ञं चित्ते ठपेत्वा.

२३. महानामं सक्कं आमन्तेसीति सो किर तस्मिं काले तस्सं परिसति जेट्ठको पामोक्खो, तस्मिं सङ्गहिते सेसपरिसा सङ्गहिताव होतीति थेरो तमेव आमन्तेसि. सीलसम्पन्नोति सीलेन सम्पन्नो, सम्पन्नसीलो परिपुण्णसीलोति अत्थो. सद्धम्मेहीति सुन्दरधम्मेहि, सतं वा सप्पुरिसानं धम्मेहि.

२४. कथञ्च महानामाति इमिना एत्तकेन ठानेन सेखपटिपदाय मातिकं ठपेत्वा पटिपाटिया वित्थारेतुकामो एवमाह. तत्थ सीलसम्पन्नोतिआदीनि ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’ति आकङ्खेय्यसुत्तादीसु वुत्तनयेनेव वेदितब्बानि.

२५. कायदुच्चरितेनातिआदीसु उपयोगत्थे करणवचनं, हिरियितब्बानि कायदुच्चरितादीनि हिरियति जिगुच्छतीति अत्थो. ओत्तप्पनिद्देसे हेत्वत्थे करणवचनं, कायदुच्चरितादीहि ओत्तप्पस्स हेतुभूतेहि ओत्तप्पति भायतीति अत्थो. आरद्धवीरियोति पग्गहितवीरियो अनोसक्कितमानसो. पहानायाति पहानत्थाय. उपसम्पदायाति पटिलाभत्थाय. थामवाति वीरियथामेन समन्नागतो. दळ्हपरक्कमोति थिरपरक्कमो. अनिक्खित्तधुरो कुसलेसु धम्मेसूति कुसलेसु धम्मेसु अनोरोपितधुरो अनोसक्कितवीरियो. परमेनाति उत्तमेन. सतिनेपक्केनाति सतिया च निपकभावेन च. कस्मा पन सतिभाजनिये पञ्ञा आगताति? सतिया बलवभावदीपनत्थं. पञ्ञाविप्पयुत्ता हि सति दुब्बला होति, सम्पयुत्ता बलवतीति.

चिरकतम्पीति अत्तना वा परेन वा कायेन चिरकतं चेतियङ्गणवत्तादि असीति महावत्तपटिपत्तिपूरणं. चिरभासितम्पीति अत्तना वा परेन वा वाचाय चिरभासितं सक्कच्चं उद्दिसन-उद्दिसापन-धम्मोसारण-धम्मदेसना-उपनिसिन्नकथा-अनुमोदनियादिवसेन पवत्तितं वचीकम्मं. सरिता अनुस्सरिताति तस्मिं कायेन चिरकते ‘‘कायो नाम कायविञ्ञत्ति, चिरभासिते वाचा नाम वचीविञ्ञत्ति. तदुभयम्पि रूपं, तंसमुट्ठापिका चित्तचेतसिका अरूपं. इति इमे रूपारूपधम्मा एवं उप्पज्जित्वा एवं निरुद्धा’’ति सरति चेव अनुस्सरति च, सतिसम्बोज्झङ्गं समुट्ठापेतीति अत्थो. बोज्झङ्गसमुट्ठापिका हि सति इध अधिप्पेता. ताय सतिया एस सकिम्पि सरणेन सरिता, पुनप्पुनं सरणेन अनुस्सरिताति वेदितब्बा.

उदयत्थगामिनियाति पञ्चन्नं खन्धानं उदयवयगामिनिया उदयञ्च वयञ्च पटिविज्झितुं समत्थाय. अरियायाति विक्खम्भनवसेन च समुच्छेदवसेन च किलेसेहि आरका ठिताय परिसुद्धाय. पञ्ञाय समन्नागतोति विपस्सनापञ्ञाय चेव मग्गपञ्ञाय च समङ्गीभूतो. निब्बेधिकायाति सायेव निब्बिज्झनतो निब्बेधिकाति वुच्चति, ताय समन्नागतोति अत्थो. तत्थ मग्गपञ्ञाय समुच्छेदवसेन अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं दोसक्खन्धं मोहक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिका. विपस्सनापञ्ञाय तदङ्गवसेन निब्बेधिकाय मग्गपञ्ञाय पटिलाभसंवत्तनतो चाति विपस्सना ‘‘निब्बेधिका’’ति वत्तुं वट्टति. सम्मा दुक्खक्खयगामिनियाति इधापि मग्गपञ्ञा ‘‘सम्मा हेतुना नयेन वट्टदुक्खं खेपयमाना गच्छतीति सम्मा दुक्खक्खयगामिनी नाम. विपस्सना तदङ्गवसेन वट्टदुक्खञ्च किलेसदुक्खञ्च खेपयमाना गच्छतीति दुक्खक्खयगामिनी. दुक्खक्खयगामिनिया वा मग्गपञ्ञाय पटिलाभसंवत्तनतो एसा दुक्खक्खयगामिनी’’ति वेदितब्बा.

२६. अभिचेतसिकानन्ति अभिचित्तं सेट्ठचित्तं सितानं निस्सितानं. दिट्ठधम्मसुखविहारानन्ति अप्पितप्पितक्खणे सुखपटिलाभहेतूनं. निकामलाभीति इच्छितिच्छितक्खणे समापज्जिता. अकिच्छलाभीति निदुक्खलाभी. अकसिरलाभीति विपुललाभी. पगुणभावेन एको इच्छितिच्छितक्खणे समापज्जितुं सक्कोति, समाधिपारिपन्थिकधम्मे पन अकिलमन्तो विक्खम्भेतुं न सक्कोति, सो अत्तनो अनिच्छाय खिप्पमेव वुट्ठाति, यथापरिच्छेदवसेन समापत्तिं ठपेतुं न सक्कोति अयं किच्छलाभी कसिरलाभी नाम. एको इच्छितिच्छितक्खणे च समापज्जितुं सक्कोति, समाधिपारिपन्थिकधम्मे च अकिलमन्तो विक्खम्भेति, सो यथापरिच्छेदवसेनेव वुट्ठातुं सक्कोति, अयं अकिच्छलाभी अकसिरलाभी नाम.

२७. अयंवुच्चति महानाम अरियसावको सेखो पाटिपदोति महानाम अरियसावको सेखो पाटिपदो विपस्सनागब्भाय वड्ढमानकपटिपदाय समन्नागतोति वुच्चतीति दस्सेति. अपुच्चण्डतायाति अपूतिअण्डताय. भब्बो अभिनिब्भिदायाति विपस्सनादिञाणप्पभेदाय भब्बो. सम्बोधायाति अरियमग्गाय. अनुत्तरस्स योगक्खेमस्साति अरहत्तं अनुत्तरो योगक्खेमो नाम, तदभिगमाय भब्बोति दस्सेति. या पनायमेत्थ अत्थदीपनत्थं उपमा आहटा, सा चेतोखिलसुत्ते वुत्तनयेनेव वेदितब्बा. केवलञ्हि तत्थ ‘‘तस्सा कुक्कुटिया अण्डेसु तिविधकिरियकरणं विय हि इमस्स भिक्खुनो उस्सोळ्हिपन्नरसेहि अङ्गेहि समन्नागतभावो’’ति यं एवं ओपम्मसंसन्दनं आगतं, तं इध एवं सीलसम्पन्नो होतीतिआदिवचनतो ‘‘तस्सा कुक्कुटिया अण्डेसु तिविधकिरियकरणं विय इमस्स भिक्खुनो सीलसम्पन्नतादीहि पन्नरसेहि धम्मेहि समङ्गिभावो’’ति. एवं योजेत्वा वेदितब्बं. सेसं सब्बत्थ वुत्तसदिसमेव.

२८. इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिन्ति इमं पठमादिज्झानेहि असदिसं उत्तमं चतुत्थज्झानिकं उपेक्खासतिपारिसुद्धिं. पठमाभिनिब्भिदाति पठमो ञाणभेदो. दुतियादीसुपि एसेव नयो. कुक्कुटच्छापको पन एकवारं मातुकुच्छितो एकवारं अण्डकोसतोति द्वे वारे जायति. अरियसावको तीहि विज्जाहि तायो वारे जायति. पुब्बेनिवासच्छादकं तमं विनोदेत्वा पुब्बेनिवासञाणेन पठमं जायति, सत्तानं चुतिपटिसन्धिच्छादकं तमं विनोदेत्वा दिब्बचक्खुञाणेन दुतियं जायति, चतुसच्चपटिच्छादकं तमं विनोदेत्वा आसवक्खयञाणेन ततियं जायति.

२९. इदम्पिस्स होति चरणस्मिन्ति इदम्पि सीलं अस्स भिक्खुनो चरणं नाम होतीति अत्थो. चरणं नाम बहु अनेकविधं, सीलादयो पन्नरसधम्मा, तत्थ इदम्पि एकं चरणन्ति अत्थो. पदत्थो पन चरति तेन अगतपुब्बं दिसं गच्छतीति चरणं. एस नयो सब्बत्थ.

इदम्पिस्स होति विज्जायाति इदं पुब्बेनिवासञाणं तस्स विज्जा नाम होतीति अत्थो. विज्जा नाम बहु अनेकविधा, विपस्सनञाणादीनि अट्ठ ञाणानि, तत्थ इदम्पि ञाणं एका विज्जातिपि अत्थो. पदत्थो पन विनिविज्झित्वा एताय जानातीति विज्जा. एस नयो सब्बत्थ. विज्जासम्पन्नो इतिपीति तीहि विज्जाहि विज्जासम्पन्नो इतिपि. चरणसम्पन्नो इतिपीति पञ्चदसहि धम्मेहि चरणसम्पन्नो इतिपि. तदुभयेन पन विज्जाचरणसम्पन्नो इतिपीति.

३०. सनङ्कुमारेनाति पोराणककुमारेन, चिरकालतो पट्ठाय कुमारोति पञ्ञातेन. सो किर मनुस्सपथे पञ्चचूळककुमारककाले झानं निब्बत्तेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति, तस्स सो अत्तभावो पियो अहोसि मनापो, तस्मा तादिसेनेव अत्तभावेन चरति, तेन नं सनङ्कुमारोति सञ्जानन्ति. जनेतस्मिन्ति जनितस्मिं, पजायाति अत्थो. ये गोत्तपटिसारिनोति ये जनेतस्मिं गोत्तं पटिसरन्ति ‘‘अहं गोतमो, अहं कस्सपो’’ति, तेसु लोके गोत्तपटिसारीसु खत्तियो सेट्ठो. अनुमता भगवताति मम पञ्हब्याकरणेन सद्धिं संसन्दित्वा देसिताति अम्बट्ठसुत्ते बुद्धेन भगवता ‘‘अहम्पि, अम्बट्ठ, एवं वदामि –

‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;

विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’ति’’. (दी. नि. १.२७७) –

एवं भासन्तेन अनुञ्ञाता अनुमोदिता. साधु साधु आनन्दाति, भगवा किर आदितो पट्ठाय निद्दं अनोक्कमन्तोव इमं सुत्तं सुत्वा आनन्देन सेखपटिपदाय कूटं गहितन्ति ञत्वा उट्ठाय पल्लङ्कं आभुजित्वा निसिन्नो साधुकारं अदासि. एत्तावता च पन इदं सुत्तं जिनभासितं नाम जातं. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सेखसुत्तवण्णना निट्ठिता.

४. पोतलियसुत्तवण्णना

३१. एवंमे सुतन्ति पोतलियसुत्तं. तत्थ अङ्गुत्तरापेसूति अङ्गायेव सो जनपदो, महिया पनस्स उत्तरेन या आपो, तासं अविदूरत्ता उत्तरापोतिपि वुच्चति. कतरमहिया उत्तरेन या आपोति, महामहिया. तत्थायं आविभावकथा – अयं किर जम्बुदीपो दससहस्सयोजनपरिमाणो. तत्थ च चतुसहस्सयोजनप्पमाणो पदेसो उदकेन अज्झोत्थटो समुद्दोति सङ्खं गतो . तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति. तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामवित्थारेन चेव गम्भीरताय च पण्णासपण्णासयोजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनीदहो सीहपपातदहोति सत्त महासरा पतिट्ठिता. तेसु अनोतत्तदहो सुदस्सनकूटं चित्रकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो.

तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितं. चित्रकूटं सब्बरतनमयं. काळकूटं अञ्जनमयं. गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं, मूलगन्धो सारगन्धो फेग्गुगन्धो तचगन्धो पपटिकगन्धो रसगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं नानप्पकारओसधसञ्छन्नं, काळपक्खउपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति. केलासकूटं रजतमयं. सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि, तमेव सरं पटिच्छादेत्वा ठितानि. तानि सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो च तेसु सन्दन्ति. तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति, तेनेवस्स अनोतत्तन्ति सङ्खा उदपादि.

तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलुदकानि न्हानतित्थानि सुपटियत्तानि होन्ति, येसु बुद्धपच्चेकबुद्धखीणासवा च इद्धिमन्तो च इसयो न्हायन्ति, देवयक्खादयो उय्यानकीळकं कीळन्ति.

तस्स चतूसु पस्सेसु सीहमुखं हत्थिमुखं अस्समुखं उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति. हत्थिमुखादीहि हत्थिअस्सउसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा च हुत्वा आकासेन सट्ठियोजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम पोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गता. ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठियोजनानि गन्त्वा विञ्झुं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्चधारा हुत्वा पवत्तन्ति. सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने आवट्टगङ्गाति वुच्चति. उजुकं पासाणपिट्ठेन सट्ठियोजनानि गतट्ठाने कण्हगङ्गाति, आकासेन सट्ठियोजनानि गतट्ठाने आकासगङ्गाति, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता तियग्गळपोक्खरणीति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गतट्ठाने बहलगङ्गाति, उमङ्गेन सट्ठियोजनानि गतट्ठाने उमङ्गगङ्गाति वुच्चति. विञ्झुं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने पन गङ्गा यमुना अचिरवती सरभू महीति पञ्चधा सङ्खं गता. एवमेता पञ्च महानदियो हिमवन्ततो पभवन्ति. तासु या अयं पञ्चमी मही नाम, सा इध महामहीति अधिप्पेता. तस्सा उत्तरेन या आपो, तासं अविदूरत्ता सो जनपदो अङ्गुत्तरापोति वेदितब्बो. तस्मिं अङ्गुत्तरापेसु जनपदे.

आपणंनामाति तस्मिं किर निगमे वीसति आपणमुखसहस्सानि विभत्तानि अहेसुं. इति सो आपणानं उस्सन्नत्ता आपणन्त्वेव सङ्खं गतो. तस्स च निगमस्स अविदूरे नदीतीरे घनच्छायो रमणीयो भूमिभागो महावनसण्डो, तस्मिं भगवा विहरति. तेनेवेत्थ वसनट्ठानं न नियामितन्ति वेदितब्बं. येनञ्ञतरो वनसण्डो तेनुपसङ्कमीति भिक्खुसङ्घं वसनट्ठानं पेसेत्वा एककोव उपसङ्कमि पोतलियं गहपतिं सन्धाय. पोतलियोपि खो गहपतीति पोतलियोति एवंनामको गहपति. सम्पन्ननिवासनपावुरणोति परिपुण्णनिवासनपावुरणो , एकं दीघदसं साटकं निवत्थो एकं पारुतोति अत्थो. छत्तुपाहनाहीति छत्तं गहेत्वा उपाहना आरुय्हाति अत्थो. आसनानीति पल्लङ्कपीठपलालपीठकादीनि. अन्तमसो साखाभङ्गम्पि हि आसनन्तेव वुच्चति. गहपतिवादेनाति गहपतीति इमिना वचनेन. समुदाचरतीति वोहरति.

भगवन्तं एतदवोचाति ततियं गहपतीति वचनं अधिवासेतुं असक्कोन्तो भगवन्तमेतं ‘‘तयिदं, भो, गोतमा’’तिआदिवचनं अवोच. तत्थ नच्छन्नन्ति न अनुच्छविकं. नप्पतिरूपन्ति न सारुप्पं. आकारातिआदीनि सब्बानेव कारणवेवचनानि. दीघदसवत्थधारण-केसमस्सुनखठपनादीनि हि सब्बानेव गिहिब्यञ्जनानि तस्स गिहिभावं पाकटं करोन्तीति आकारा, गिहिसण्ठानेन सण्ठितत्ता लिङ्गा, गिहिभावस्स सञ्जानननिमित्तताय निमित्ताति वुत्ता. यथा तं गहपतिस्साति यथा गहपतिस्स आकारलिङ्गनिमित्ता भवेय्युं, तथेव तुय्हं. तेन ताहं एवं समुदाचरामीति दस्सेति. अथ सो येन कारणेन गहपतिवादं नाधिवासेति, तं पकासेन्तो ‘‘तथा हि पन मे’’तिआदिमाह.

निय्यातन्ति निय्यातितं. अनोवादी अनुपवादीति ‘‘ताता, कसथ, वपथ, वणिप्पथं पयोजेथा’’तिआदिना हि नयेन ओवदन्तो ओवादी नाम होति. ‘‘तुम्हे न कसथ, न वपथ, न वणिप्पथं पयोजेथ, कथं जीविस्सथ, पुत्तदारं वा भरिस्सथा’’तिआदिना नयेन पन उपवदन्तो उपवादी नाम होति. अहं पन उभयम्पि तं न करोमि. तेनाहं तत्थ अनोवादी अनुपवादीति दस्सेति. घासच्छादनपरमोविहरामीति घासमत्तञ्चेव अच्छादनमत्तञ्च परमं कत्वा विहरामि, ततो परं नत्थि, न च पत्थेमीति दीपेति.

३२. गिद्धिलोभोपहातब्बोति गेधभूतो लोभो पहातब्बो. अनिन्दारोसन्ति अनिन्दाभूतं अघट्टनं. निन्दारोसोति निन्दाघट्टना. वोहारसमुच्छेदायाति एत्थ वोहारोति ब्यवहारवोहारोपि पण्णत्तिपि वचनम्पि चेतनापि. तत्थ –

‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;

एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (म. नि. २.४५७) –

अयं ब्यवहारवोहारो नाम. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५) अयं पण्णत्तिवोहारो नाम. ‘‘तथा तथा वोहरति अपरामस’’न्ति (म. नि. ३.३३२) अयं वचनवोहारो नाम. ‘‘अट्ठ अरियवोहारा अट्ठ अनरियवोहरा’’ति (अ. नि. ८.६७) अयं चेतनावोहारो नाम, अयमिधाधिप्पेतो. यस्मा वा पब्बजितकालतो पट्ठाय गिहीति चेतना नत्थि, समणोति चेतना होति. गिहीति वचनं नत्थि, समणोति वचनं होति. गिहीति पण्णत्ति नत्थि, समणोति पण्णत्ति होति. गिहीति ब्यवहारो नत्थि, समणोति वा पब्बजितोति वा ब्यवहारो होति. तस्मा सब्बेपेते लब्भन्ति.

३३. येसं खो अहं संयोजनानं हेतु पाणातिपातीति एत्थ पाणातिपातोव संयोजनं. पाणातिपातस्सेव हि हेतु पाणातिपातपच्चया पाणातिपाती नाम होति. पाणातिपातानं पन बहुताय ‘‘येसं खो अह’’न्ति वुत्तं. तेसाहंसंयोजनानन्ति तेसं अहं पाणातिपातबन्धनानं. पहानाय समुच्छेदाय पटिपन्नोति इमिना अपाणातिपातसङ्खातेन कायिकसीलसंवरेन पहानत्थाय समुच्छेदनत्थाय पटिपन्नो. अत्तापि मं उपवदेय्याति कुन्थकिपिल्लिकम्पि नाम जीविता अवोरोपनकसासने पब्बजित्वा पाणातिपातमत्ततोपि ओरमितुं न सक्कोमि, किं मय्हं पब्बज्जायाति एवं अत्तापि मं उपवदेय्य. अनुविच्चापि मं विञ्ञू गरहेय्युन्ति एवरूपे नाम सासने पब्बजित्वा पाणातिपातमत्ततोपि ओरमितुं न सक्कोति, किं एतस्स पब्बज्जायाति एवं अनुविच्च तुलयित्वा परियोगाहेत्वा अञ्ञेपि विञ्ञू पण्डिता गरहेय्युं. एतदेव खो पन संयोजनमेतं नीवरणन्ति दससु संयोजनेसु पञ्चसु च नीवरणेसु अपरियापन्नम्पि ‘‘अट्ठ नीवरणा’’ति देसनावसेनेतं वुत्तं. वट्टबन्धनट्ठेन हि हितपटिच्छादनट्ठेन च संयोजनन्तिपि नीवरणन्तिपि वुत्तं. आसवाति पाणातिपातकारणा एको अविज्जासवो उप्पज्जति. विघातपरिळाहाति विघाता च परिळाहा च. तत्थ विघातग्गहणेन किलेसदुक्खञ्च विपाकदुक्खञ्च गहितं, परिळाहग्गहणेनपि किलेसपरिळाहो च विपाकपरिळाहो च गहितो. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो.

३४-४०. अयं पन विसेसो – तेसाहं संयोजनानं पहानायाति इमस्मिं पदे इमिना दिन्नादानसङ्खातेन कायिकसीलसंवरेन, सच्चवाचासङ्खातेन वाचसिकसीलसंवरेन, अपिसुणावाचासङ्खातेन वाचसिकसीलसंवरेन, अगिद्धिलोभसङ्खातेन मानसिकसीलसंवरेन, अनिन्दारोससङ्खातेन कायिकवाचसिकसीलसंवरेन , अकोधुपायाससङ्खातेन मानसिकसीलसंवरेन, अनतिमानसङ्खातेन मानसिकसीलसंवरेन पहानत्थाय समुच्छेदनत्थाय पटिपन्नोति एवं सब्बवारेसु योजना कातब्बा.

अत्तापि मं उपवदेय्य अनुविच्चापि मं विञ्ञू गरहेय्युन्ति इमेसु पन पदेसु तिणसलाकम्पि नाम उपादाय अदिन्नं अग्गहणसासने पब्बजित्वा अदिन्नादानमत्ततोपि विरमितुं न सक्कोमि, किं मय्हं पब्बज्जायाति एवं अत्तापि मं उपवदेय्य. एवरूपे नाम सासने पब्बजित्वा अदिन्नादानमत्ततोपि ओरमितुं न सक्कोति, किं इमस्स पब्बज्जायाति एवं अनुविच्चापि मं विञ्ञू गरहेय्युं? हसापेक्खतायपि नाम दवकम्यताय वा मुसावादं अकरणसासने पब्बजित्वा. सब्बाकारेन पिसुणं अकरणसासने नाम पब्बजित्वा. अप्पमत्तकम्पि गिद्धिलोभं अकरणसासने नाम पब्बजित्वापि. ककचेन अङ्गेसु ओक्कन्तियमानेसुपि नाम परेसं निन्दारोसं अकरणसासने पब्बजित्वा. छिन्नखाणुकण्टकादीसुपि नाम कोधुपायासं अकरणसासने पब्बजित्वा. अधिमानमत्तम्पि नाम मानं अकरणसासने पब्बजित्वा अतिमानमत्तम्पि पजहितुं न सक्कोमि, किं मय्हं पब्बज्जायाति एवं अत्तापि मं उपवदेय्य. एवरूपे नाम सासने पब्बजित्वा अतिमानमत्तम्पि पजहितुं न सक्कोति, किं इमस्स पब्बज्जायाति एवं अनुविच्चापि मं विञ्ञू गरहेय्युन्ति एवं सब्बवारेसु योजना कातब्बा.

आसवाति इमस्मिं पन पदे अदिन्नादानकारणा कामासवो दिट्ठासवो अविज्जासवोति तयो आसवा उप्पज्जन्ति, तथा मुसावादकारणा पिसुणावाचाकारणा च, गिद्धिलोभकारणा दिट्ठासवो अविज्जासवो च, निन्दारोसकारणा अविज्जासवोव, तथा कोधुपायासकारणा, अतिमानकारणा भवासवो अविज्जासवो चाति द्वेव आसवा उप्पज्जन्तीति एवं आसवुप्पत्ति वेदितब्बा.

इमेसु पन अट्ठसुपि वारेसु असम्मोहत्थं पुन अयं सङ्खेपविनिच्छयो – पुरिमेसु ताव चतूसु विरमितुं न सक्कोमीति वत्तब्बं, पच्छिमेसु पजहितुं न सक्कोमीति. पाणातिपातनिन्दारोसकोधुपायासेसु च एको अविज्जासवोव होति, अदिन्नादानमुसावादपिसुणावाचासु कामासवो दिट्ठासवो अविज्जासवो, गिद्धिलोभे दिट्ठासवो अविज्जासवो, अतिमाने भवासवो अविज्जासवो, अपाणातिपातं दिन्नादानं कायिकं सीलं, अमुसा अपिसुणं वाचसिकसीलं, ठपेत्वा अनिन्दारोसं सेसानि तीणि मानसिकसीलानि. यस्मा पन कायेनपि घट्टेति रोसेति वाचायपि, तस्मा अनिन्दारोसो द्वे ठानानि याति, कायिकसीलम्पि होति वाचसिकसीलम्पि. एत्तावता किं कथितं? पातिमोक्खसंवरसीलं. पातिमोक्खसंवरसीले ठितस्स च भिक्खुनो पटिसङ्खापहानवसेन गिहिवोहारसमुच्छेदो कथितोति वेदितब्बो.

कामादीनवकथावण्णना

४२. वित्थारदेसनायं तमेनं दक्खोति पदस्स उपसुम्भेय्याति इमिना सद्धिं सम्बन्धो वेदितब्बो. इदं वुत्तं होति, तमेनं कुक्कुरं उपसुम्भेय्य, तस्स समीपे खिपेय्याति अत्थो. अट्ठिकङ्कलन्ति उरट्ठिं वा पिट्ठिकण्टकं वा सीसट्ठिं वा. तञ्हि निम्मंसत्ता कङ्कलन्ति वुच्चति. सुनिक्कन्तंनिक्कन्तन्ति यथा सुनिक्कन्तं होति, एवं निक्कन्तं निल्लिखितं, यदेत्थ अल्लीनमंसं अत्थि, तं सब्बं निल्लिखित्वा अट्ठिमत्तमेव कतन्ति अत्थो. तेनेवाह ‘‘निम्मंस’’न्ति. लोहितं पन मक्खित्वा तिट्ठति, तेन वुत्तं ‘‘लोहितमक्खित’’न्ति.

बहुदुक्खा बहुपायासाति दिट्ठधम्मिकसम्परायिकेहि दुक्खेहि बहुदुक्खा, उपायाससंकिलेसेहि बहुपायासा. यायं उपेक्खा नानत्ता नानत्तसिताति या अयं पञ्चकामगुणारम्मणवसेन नानासभावा, तानेव च आरम्मणानि निस्सितत्ता ‘‘नानत्तसिता’’ति वुच्चति पञ्चकामगुणूपेक्खा, तं अभिनिवज्जेत्वा. एकत्ता एकत्तसिताति चतुत्थज्झानुपेक्खा, सा हि दिवसम्पि एकस्मिं आरम्मणे उप्पज्जनतो एकसभावा, तदेव एकं आरम्मणं निस्सितत्ता एकत्तसिता नाम. यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्तीति यत्थ चतुत्थज्झानुपेक्खायं यं उपेक्खं आगम्म यं पटिच्च सब्बेन सब्बं अपरिसेसा लोकामिससङ्खाता पञ्चकामगुणामिसा निरुज्झन्ति. पञ्चकामगुणामिसाति च कामगुणारम्मणछन्दरागा, गहणट्ठेन तेयेव च उपादानातिपि वुत्ता. तमेवूपेक्खं भावेतीति तं लोकामिसूपादानानं पटिपक्खभूतं चतुत्थज्झानुपेक्खमेव वड्ढेति.

४३. उड्डीयेय्याति उप्पतित्वा गच्छेय्य. अनुपतित्वाति अनुबन्धित्वा. वितच्छेय्युन्ति मुखतुण्डकेन डंसन्ता तच्छेय्युं. विस्सज्जेय्युन्ति मंसपेसिं नखेहि कड्ढित्वा पातेय्युं.

४७. यानं वा पोरिसेय्यन्ति पुरिसानुच्छविकं यानं. पवरमणिकुण्डलन्ति नानप्पकारं उत्तममणिञ्च कुण्डलञ्च. सानि हरन्तीति अत्तनो भण्डकानि गण्हन्ति.

४८. सम्पन्नफलन्ति मधुरफलं. उपपन्नफलन्ति फलूपपन्नं बहुफलं.

४९. अनुत्तरन्ति उत्तमं पभस्सरं निरुपक्किलेसं.

५०. आरका अहं, भन्तेति पथवितो नभं विय समुद्दस्स ओरिमतीरतो परतीरं विय च सुविदूरविदूरे अहं. अनाजानीयेति गिहिवोहारसमुच्छेदनस्स कारणं अजाननके. आजानीयभोजनन्ति कारणं जानन्तेहि भुञ्जितब्बं भोजनं. अनाजानीयभोजनन्ति कारणं अजानन्तेहि भुञ्जितब्बं भोजनं. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

पोतलियसुत्तवण्णना निट्ठिता.

५. जीवकसुत्तवण्णना

५१. एवंमे सुतन्ति जीवकसुत्तं. तत्थ जीवकस्स कोमारभच्चस्स अम्बवनेति एत्थ जीवतीति जीवको. कुमारेन भतोति कोमारभच्चो. यथाह ‘‘किं एतं भणे काकेहि सम्परिकिण्णन्ति? दारको देवाति. जीवति भणेति? जीवति देवाति. तेन हि भणे तं दारकं अम्हाकं अन्तेपुरं नेत्वा धातीनं देथ पोसेतुन्ति. तस्स जीवतीति जीवकोति नामं अकंसु, कुमारेन पोसापितोति कोमारभच्चोति नामं अकंसू’’ति (महाव. ३२८). अयमेत्थ सङ्खेपो. वित्थारेन पन जीवकवत्थु खन्धके आगतमेव. विनिच्छयकथापिस्स समन्तपासादिकाय विनयट्ठकथाय वुत्ता.

अयं पन जीवको एकस्मिं समये भगवतो दोसाभिसन्नं कायं विरेचेत्वा सीवेय्यकं दुस्सयुगं दत्वा वत्थानुमोदनपरियोसाने सोतापत्तिफले पतिट्ठाय चिन्तेसि – ‘‘मया दिवसस्स द्वत्तिक्खत्तुं बुद्धुपट्ठानं गन्तब्बं, इदञ्च वेळुवनं अतिदूरे, मय्हं उय्यानं अम्बवनं आसन्नतरं, यंनूनाहमेत्थ भगवतो विहारं कारेय्य’’न्ति. सो तस्मिं अम्बवने रत्तिट्ठानदिवाट्ठानलेणकुटिमण्डपादीनि सम्पादेत्वा भगवतो अनुच्छविकं गन्धकुटिं कारेत्वा अम्बवनं अट्ठारसहत्थुब्बेधेन तम्बपट्टवण्णेन पाकारेन परिक्खिपापेत्वा बुद्धप्पमुखं भिक्खुसङ्घं चीवरभत्तेन सन्तप्पेत्वा दक्खिणोदकं पातेत्वा विहारं निय्यातेसि. तं सन्धाय वुत्तं – ‘‘जीवकस्स कोमारभच्चस्स अम्बवने’’ति.

आरभन्तीति घातेन्ति. उद्दिस्सकतन्ति उद्दिसित्वा कतं. पटिच्चकम्मन्ति अत्तानं पटिच्च कतं. अथ वा पटिच्चकम्मन्ति निमित्तकम्मस्सेतं अधिवचनं, तं पटिच्च कम्ममेत्थ अत्थीति मंसं ‘‘पटिच्चकम्म’’न्ति वुत्तं होति यो एवरूपं मंसं परिभुञ्जति, सोपि तस्स कम्मस्स दायादो होति, वधकस्स विय तस्सापि पाणघातकम्मं होतीति तेसं लद्धि. धम्मस्स चानुधम्मं ब्याकरोन्तीति भगवता वुत्तकारणस्स अनुकारणं कथेन्ति. एत्थ च कारणं नाम तिकोटिपरिसुद्धमच्छमंसपरिभोगो, अनुकारणं नाम महाजनस्स तथा ब्याकरणं. यस्मा पन भगवा उद्दिस्सकतं न परिभुञ्जति, तस्मा नेव तं कारणं होति, न तित्थियानं तथा ब्याकरणं अनुकारणं. सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा अनुवादो वा विञ्ञूहि गरहितब्बकारणं कोचि अप्पमत्तकोपि किं न आगच्छति . इदं वुत्तं होति – ‘‘किं सब्बाकारेनपि तुम्हाकं वादे गारय्हं कारणं नत्थी’’ति. अब्भाचिक्खन्तीति अभिभवित्वा आचिक्खन्ति.

५२. ठानेहीति कारणेहि. दिट्ठादीसु दिट्ठं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं दिट्ठं. सुतं नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति सुतं. परिसङ्कितं नाम दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविमुत्तपरिसङ्कितन्ति तिविधं होति.

तत्रायं सब्बसङ्गाहकविनिच्छयो – इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो वा निक्खमन्ते अरञ्ञे वा विचरन्ते. दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति. ते तेन दिट्ठेन परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं दिट्ठपरिसङ्कितं नाम, एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं, तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति, कप्पति.

न हेव खो भिक्खू पस्सन्ति, अपिच सुणन्ति ‘‘मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति अरञ्ञे वा विचरन्ती’’ति. दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति. ते तेन सुतेन परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं सुतपरिसङ्कितं नाम, एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं, तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति, कप्पति.

न हेव खो पन पस्सन्ति न सुणन्ति, अपिच तेसं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति. ते परिसङ्कन्ति ‘‘भिक्खूनं नु खो अत्थाय कत’’न्ति, इदं तदुभयविमुत्तपरिसङ्कितं नाम. एतम्पि गहेतुं न वट्टति. यं एवं अपरिसङ्कितं, तं वट्टति . सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतं, पवत्तमंसं वा कतं, कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादित’’न्ति वदन्ति, कप्पति.

मतानं पेतकिच्चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो. यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिका होन्ति, तं सब्बं कप्पति. सचे पन एकस्मिं विहारे भिक्खू उद्दिस्स कतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्ञे जानन्ति. ये जानन्ति, तेसं न वट्टति, इतरेसं वट्टति. अञ्ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्ञेसं वट्टति. तेपि ‘‘अम्हाकं अत्थाय कतं’’ति जानन्ति अञ्ञेपि ‘‘एतेसं अत्थाय कत’’न्ति जानन्ति, सब्बेसम्पि तं न वट्टति. सब्बे न जानन्ति, सब्बेसं वट्टति. पञ्चसु हि सहधम्मिकेसु यस्स कस्सचि वा अत्थाय उद्दिस्स कतं सब्बेसं न कप्पति.

सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो चे अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्ञस्स भिक्खुनो देति, सो तस्स सद्धाय परिभुञ्जति. कस्सापत्तीति? द्विन्नम्पि अनापत्ति. यञ्हि उद्दिस्स कतं, तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय. कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि. उद्दिस्सकतञ्च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्चं नाम नत्थि. अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा. उद्दिस्सकतञ्हि ञत्वा भुञ्जतोव आपत्ति, अकप्पियमंसं अजानित्वा भुत्तस्सापि आपत्तियेव. तस्मा आपत्तिभीरुकेन रूपं सल्लक्खेन्तेनापि पुच्छित्वाव मंसं पटिग्गहेतब्बं, परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्बं. कस्मा? दुविञ्ञेय्यत्ता. अच्छमंसञ्हि सूकरमंससदिसं होति, दीपिमंसादीनि च मिगमंससदिसानि, तस्मा पुच्छित्वा गहणमेव वट्टतीति वदन्ति.

अदिट्ठन्ति भिक्खूनं अत्थाय वधित्वा गय्हमानं अदिट्ठं. असुतन्ति भिक्खूनं अत्थाय वधित्वा गहितन्ति असुतं. अपरिसङ्कितन्ति दिट्ठपरिसङ्कितादिवसेन अपरिसङ्कितं. परिभोगन्ति वदामीति इमेहि तीहि कारणेहि परिसुद्धं तिकोटिपरिसुद्धं नाम होति, तस्स परिभोगो अरञ्ञे जातसूपेय्यसाकपरिभोगसदिसो होति, तथारूपं परिभुञ्जन्तस्स मेत्ताविहारिस्स भिक्खुनो दोसो वा वज्जं वा नत्थि, तस्मा तं परिभुञ्जितब्बन्ति वदामीति अत्थो.

५३. इदानि तादिसस्स परिभोगे मेत्ताविहारिनोपि अनवज्जतं दस्सेतुं इध, जीवक, भिक्खूतिआदिमाह. तत्थ किञ्चापि अनियमेत्वा भिक्खूति वुत्तं, अथ खो अत्तानमेव सन्धाय एतं वुत्तन्ति वेदितब्बं. भगवता हि महावच्छगोत्तसुत्ते, चङ्कीसुत्ते, इमस्मिं सुत्तेति तीसु ठानेसु अत्तानंयेव सन्धाय देसना कता. पणीतेनपिण्डपातेनाति हेट्ठा अनङ्गणसुत्ते यो कोचि महग्घो पिण्डपातो पणीतपिण्डपातोति अधिप्पेतो, इध पन मंसूपसेचनोव अधिप्पेतो. अगथितोति तण्हाय अगथितो. अमुच्छितोति तण्हामुच्छनाय अमुच्छितो. अनज्झोपन्नोति न अधिओपन्नो, सब्बं आलुम्पित्वा एकप्पहारेनेव गिलितुकामो काको विय न होतीति अत्थो. आदीनवदस्सावीति एकरत्तिवासेन उदरपटलं पविसित्वा नवहि वणमुखेहि निक्खमिस्सतीतिआदिना नयेन आदीनवं पस्सन्तो. निस्सरणपञ्ञो परिभुञ्जतीति इदमत्थमाहारपरिभोगोति पञ्ञाय परिच्छिन्दित्वा परिभुञ्जति. अत्तब्याबाधाय वा चेतेतीति अत्तदुक्खाय वा चितेति. सुतमेतन्ति सुतं मया एतं पुब्बे, एतं मय्हं सवनमत्तमेवाति दस्सेति. सचे खो ते, जीवक, इदं सन्धाय भासितन्ति, जीवक, महाब्रह्मुना विक्खम्भनप्पहानेन ब्यापादादयो पहीना, तेन सो मेत्ताविहारी मय्हं समुच्छेदप्पहानेन, सचे ते इदं सन्धाय भासितं, एवं सन्ते तव इदं वचनं अनुजानामीति अत्थो. सो सम्पटिच्छि.

५४. अथस्स भगवा सेसब्रह्मविहारवसेनापि उत्तरि देसनं वड्ढेन्तो ‘‘इध, जीवक, भिक्खू’’तिआदिमाह. तं उत्तानत्थमेव.

५५. योखो जीवकाति अयं पाटिएक्को अनुसन्धि. इमस्मिञ्हि ठाने भगवा द्वारं थकेति, सत्तानुद्दयं दस्सेति. सचे हि कस्सचि एवमस्स ‘‘एकं रसपिण्डपातं दत्वा कप्पसतसहस्सं सग्गसम्पत्तिं पटिलभन्ति, यंकिञ्चि कत्वा परं मारेत्वापि रसपिण्डपातोव दातब्बो’’ति, तं पटिसेधेन्तो ‘‘यो खो, जीवक, तथागतं वा’’तिआदिमाह.

तत्थ इमिना पठमेन ठानेनाति इमिना आणत्तिमत्तेनेव ताव पठमेन कारणेन. गलप्पवेधकेनाति योत्तेन गले बन्धित्वा कड्ढितो गलेन पवेधेन्तेन. आरभियमानोति मारियमानो. अकप्पियेन आसादेतीति अच्छमंसं सूकरमंसन्ति, दीपिमंसं वा मिगमंसन्ति खादापेत्वा – ‘‘त्वं किं समणो नाम, अकप्पियमंसं ते खादित’’न्ति घट्टेति. ये पन दुब्भिक्खादीसु वा ब्याधिनिग्गहणत्थं वा ‘‘अच्छमंसं नाम सूकरमंससदिसं, दीपिमंसं मिगमंससदिस’’न्ति जानन्ता ‘‘सूकरमंसं इदं, मिगमंसं इद’’न्ति वत्वा हितज्झासयेन खादापेन्ति, न ते सन्धायेतं वुत्तं. तेसञ्हि बहुपुञ्ञमेव होति. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्चाति अयं आगतफलो विञ्ञातसासनो दिट्ठसच्चो अरियसावको. इमं पन धम्मदेसनं ओगाहन्तो पसादं उप्पादेत्वा धम्मकथाय थुतिं करोन्तो एवमाह. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

जीवकसुत्तवण्णना निट्ठिता.

६. उपालिसुत्तवण्णना

५६. एवंमे सुतन्ति उपालिसुत्तं. तत्थ नाळन्दायन्ति नालन्दाति एवंनामके नगरे तं नगरं गोचरगामं कत्वा. पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने. तं किर तस्स उय्यानं अहोसि, सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यादेसि, सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्तेव सङ्खं गतो. तस्मिं पावारिकम्बवने विहरतीति अत्थो. दीघतपस्सीति दीघत्ता एवंलद्धनामो. पिण्डपातपटिक्कन्तोति पिण्डपाततो पटिक्कन्तो. सासने विय किं पन बाहिरायतने पिण्डपातोति वोहारो अत्थीति, नत्थि.

पञ्ञपेतीति दस्सेति ठपेति. दण्डानि पञ्ञपेतीति इदं निगण्ठसमयेन पुच्छन्तो आह. कायदण्डं वचीदण्डं मनोदण्डन्ति एत्थ पुरिमदण्डद्वयं ते अचित्तकं पय्यपेन्ति. यथा किर वाते वायन्ते साखा चलति, उदकं चलति, न च तत्थ चित्तं अत्थि, एवं कायदण्डोपि अचित्तकोव होति. यथा च वाते वायन्ते तालपण्णादीनि सद्दं करोन्ति, उदकानि सद्दं करोन्ति , न च तत्थ चित्तं अत्थि, एवं वचीदण्डोपि अचित्तकोव होतीति इमं दण्डद्वयं अचित्तकं पञ्ञपेन्ति. चित्तं पन मनोदण्डन्ति पञ्ञपेन्ति. अथस्स भगवा वचनं पतिट्ठपेतुकामो ‘‘किं पन तपस्सी’’तिआदिमाह.

तत्थ कथावत्थुस्मिन्ति एत्थ कथायेव कथावत्थु. कथायं पतिट्ठपेसीति अत्थो. कस्मा पन भगवा एवमकासि? पस्सति हि भगवा ‘‘अयं इमं कथं आदाय गन्त्वा अत्तनो सत्थु महानिगण्ठस्स आरोचेस्सति, तासञ्च परिसति, उपालि गहपति निसिन्नो, सो इमं कथं सुत्वा मम वादं आरोपेतुं आगमिस्सति, तस्साहं धम्मं देसेस्सामि, सो तिक्खत्तुं सरणं गमिस्सति, अथस्स चत्तारि सच्चानि पकासेस्सामि, सो सच्चपकासनावसाने सोतापत्तिफले पतिट्ठहिस्सति, परेसं सङ्गहत्थमेव हि मया पारमियो पूरिता’’ति. इममत्थं पस्सन्तो एवमकासि.

५७. कम्मानिपञ्ञपेसीति इदं निगण्ठो बुद्धसमयेन पुच्छन्तो आह. कायकम्मं वचीकम्मं मनोकम्मन्ति एत्थ कायद्वारे आदानगहणमुञ्चनचोपनपत्ता अट्ठकामावचरकुसलचेतना द्वादसाकुसलचेतनाति वीसतिचेतना कायकम्मं नाम. कायद्वारे आदानादीनि अपत्वा वचीद्वारे वचनभेदं पापयमाना उप्पन्ना तायेव वीसतिचेतना वचीकम्मं नाम. उभयद्वारे चोपनं अप्पत्वा मनोद्वारे उप्पन्ना एकूनतिंसकुसलाकुसलचेतना मनोकम्मं नाम. अपिच सङ्खेपतो तिविधं कायदुच्चरितं कायकम्मं नाम, चतुब्बिधं वचीदुच्चरितं वचीकम्मं नाम, तिविधं मनोदुच्चरितं मनोकम्मं नाम. इमस्मिञ्च सुत्ते कम्मं धुरं, अनन्तरसुत्ते ‘‘चत्तारिमानि पुण्ण कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति (म. नि. २.८१) एवमागतेपि चेतना धुरं. यत्थ कत्थचि पवत्ता चेतना ‘‘कण्हं कण्हविपाक’’न्तिआदिभेदं लभति. निद्देसवारे चस्स ‘‘सब्याबज्झं कायसङ्खारं अभिसङ्खरोती’’तिआदिना नयेन सा वुत्ताव. कायद्वारे पवत्ता पन इध कायकम्मन्ति अधिप्पेतं, वचीद्वारे पवत्ता वचीकम्मं, मनोद्वारे पवत्ता मनोकम्मं. तेन वुत्तं – ‘‘इमस्मिं सुत्ते कम्मं धुरं, अनन्तरसुत्ते चेतना’’ति. कम्मम्पि हि भगवा कम्मन्ति पञ्ञपेति यथा इमस्मिंयेव सुत्ते. चेतनम्पि, यथाह – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोती’’ति (अ. नि. ६.६३). कस्मा पन चेतना कम्मन्ति वुत्ता? चेतनामूलकत्ता कम्मस्स.

एत्थ च अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति, कुसलं पत्वा मनोकम्मं. तथा हि मातुघातादीनि चत्तारि कम्मानि कायेनेव उपक्कमित्वा कायेनेव करोति, निरये कप्पट्ठिकसङ्घभेदकम्मं वचीद्वारेन करोति. एवं अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति नाम. एका पन झानचेतना चतुरासीतिकप्पसहस्सानि सग्गसम्पत्तिं आवहति, एका मग्गचेतना सब्बाकुसलं समुग्घातेत्वा अरहत्तं गण्हापेति. एवं कुसलं पत्वा मनोकम्मं महन्तन्ति वदन्तो न किलमति नाम. इमस्मिं पन ठाने भगवा अकुसलं पत्वा मनोकम्मं महासावज्जं वदमानो नियतमिच्छादिट्ठिं सन्धाय वदति. तेनेवाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं, यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, महासावज्जानी’’ति (अ. नि. १.३१०).

इदानि निगण्ठोपि तथागतेन गतमग्गं पटिपज्जन्तो किञ्चि अत्थनिप्फत्तिं अपस्सन्तोपि ‘‘किं पनावुसो, गोतमा’’तिआदिमाह.

५८. बालकिनियाति उपालिस्स किर बालकलोणकारगामो नाम अत्थि, ततो आयं गहेत्वा मनुस्सा आगता, सो ‘‘एथ भणे, अम्हाकं सत्थारं महानिगण्ठं पस्सिस्सामा’’ति ताय परिसाय परिवुतो तत्थ अगमासि. तं सन्धाय वुत्तं ‘‘बालकिनिया परिसाया’’ति, बालकगामवासिनियाति अत्थो. उपालिपमुखायाति उपालिजेट्ठकाय. अपिच बालकिनियाति बालवतिया बालुस्सन्नायातिपि अत्थो. उपालिपमुखायाति उपालिगहपतियेव तत्थ थोकं सप्पञ्ञो, सो तस्सा पमुखो जेट्ठको. तेनापि वुत्तं ‘‘उपालिपमुखाया’’ति. हन्दाति वचसायत्थे निपातो. छवोति लामको. ओळारिकस्साति महन्तस्स . उपनिधायाति उपनिक्खिपित्वा. इदं वुत्तं होति, कायदण्डस्स सन्तिके निक्खिपित्वा ‘‘अयं नु खो महन्तो, अयं महन्तो’’ति एवं ओलोकियमानो छवो मनोदण्डो किं सोभति, कुतो सोभिस्सति, न सोभति, उपनिक्खेपमत्तम्पि नप्पहोतीति दीपेति. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति नाटपुत्तमालपति.

६०. खो मेतं, भन्ते, रुच्चतीति, भन्ते, एतं मय्हं न रुच्चति. मायावीति मायाकारो. आवट्टनिमायन्ति आवट्टेत्वा गहणमायं. आवट्टेतीति आवट्टेत्वा परिक्खिपित्वा गण्हाति. गच्छ त्वं गहपतीति कस्मा महानिगण्ठो गहपतिं यावततियं पहिणतियेव? दीघतपस्सी पन पटिबाहतेव? महानिगण्ठेन हि भगवता सद्धिं एकं नगरं उपनिस्साय विहरन्तेनपि न भगवा दिट्ठपुब्बो. यो हि सत्थुवादपटिञ्ञो होति, सो तं पटिञ्ञं अप्पहाय बुद्धदस्सने अभब्बो. तस्मा एस बुद्धदस्सनस्स अलद्धपुब्बत्ता दसबलस्स दस्सनसम्पत्तिञ्च निय्यानिककथाभावञ्च अजानन्तो यावततियं पहिणतेव. दीघतपस्सी पन कालेन कालं भगवन्तं उपसङ्कमित्वा तिट्ठतिपि निसीदतिपि पञ्हम्पि पुच्छति, सो तथागतस्स दस्सनसम्पत्तिम्पि निय्यानिककथाभावम्पि जानाति. अथस्स एतदहोसि – ‘‘अयं गहपति पण्डितो, समणस्स गोतमस्स सन्तिके गन्त्वा दस्सनेपि पसीदेय्य, निय्यानिककथं सुत्वापि पसीदेय्य. ततो न पुन अम्हाकं सन्तिकं आगच्छेय्या’’ति. तस्मा यावततियं पटिबाहतेव.

अभिवादेत्वाति वन्दित्वा. तथागतञ्हि दिस्वा पसन्नापि अप्पसन्नापि येभुय्येन वन्दन्तियेव, अप्पका न वन्दन्ति. कस्मा? अतिउच्चे हि कुले जातो अगारं अज्झावसन्तोपि वन्दितब्बोयेवाति. अयं पन गहपति पसन्नत्ताव वन्दि, दस्सनेयेव किर पसन्नो. आगमा नु ख्विधाति आगमा नु खो इध.

६१. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति, भगवन्तं आलपति. सच्चे पतिट्ठायाति थुसरासिम्हि आकोटितखाणुको विय अचलन्तो वचीसच्चे पतिट्ठहित्वा. सियानोति भवेय्य अम्हाकं.

६२. इधाति इमस्मिं लोके. अस्साति भवेय्य. सीतोदकपटिक्खित्तोति निगण्ठा सत्तसञ्ञाय सीतोदकं पटिक्खिपन्ति. तं सन्धायेतं वुत्तं. मनोसत्ता नाम देवाति मनम्हि सत्ता लग्गा लगिता. मनोपटिबद्धोति यस्मा मनम्हि पटिबद्धो हुत्वा कालङ्करोति, तस्मा मनोसत्तेसु देवेसु उपपज्जतीति दस्सेति. तस्स हि पित्तजररोगो भविस्सति. तेनस्स उण्होदकं पिवितुं वा हत्थपादादिधोवनत्थाय वा गत्तपरिसिञ्चनत्थाय वा उपनेतुं न वट्टति, रोगो बलवतरो होति. सीतोदकं वट्टति, रोगं वूपसमेति. अयं पन उण्होदकमेव पटिसेवति, तं अलभमानो ओदनकञ्जिकं पटिसेवति. चित्तेन पन सीतोदकं पातुकामो च परिभुञ्जितुकामो च होति. तेनस्स मनोदण्डो तत्थेव भिज्जति. सो कायदण्डं वचीदण्डं रक्खामीति सीतोदकं पातुकामो वा परिभुञ्जितुकामो वा सीतोदकमेव देथाति वत्तुं न विसहति. तस्स एवं रक्खितापि कायदण्डवचीदण्डा चुतिं वा पटिसन्धिं वा आकड्ढितुं न सक्कोन्ति. मनोदण्डो पन भिन्नोपि चुतिम्पि पटिसन्धिम्पि आकड्ढतियेव. इति नं भगवा दुब्बलकायदण्डवचीदण्डा छवा लामका, मनोदण्डोव बलवा महन्तोति वदापेसि.

तस्सपि उपासकस्स एतदहोसि. ‘‘मुच्छावसेन असञ्ञिभूतानञ्हि सत्ताहम्पि अस्सासपस्सासा नप्पवत्तन्ति, चित्तसन्ततिपवत्तिमत्तेनेव पन ते मताति न वुच्चन्ति. यदा नेसं चित्तं नप्पवत्तति, तदा ‘मता एते नीहरित्वा ते झापेथा’ति वत्तब्बतं आपज्जन्ति. कायदण्डो निरीहो अब्यापारो, तथा वचीदण्डो. चित्तेनेव पन तेसं चुतिपि पटिसन्धिपि होति . इतिपि मनोदण्डोव महन्तो. भिज्जित्वापि चुतिपटिसन्धिआकड्ढनतो एसेव महन्तो. अम्हाकं पन महानिगण्ठस्स कथा अनिय्यानिका’’ति सल्लक्खेसि. भगवतो पन विचित्तानि पञ्हपटिभानानि सोतुकामो न ताव अनुजानाति.

न खो ते सन्धियतीति न खो ते घटियति. पुरिमेन वा पच्छिमन्ति ‘‘कायदण्डो महन्तो’’ति इमिना पुरिमेन वचनेन इदानि ‘‘मनोदण्डो महन्तो’’ति इदं वचनं. पच्छिमेन वा पुरिमन्ति तेन वा पच्छिमेन अदुं पुरिमवचनं न घटियति.

६३. इदानिस्स भगवा अञ्ञानिपि कारणानि आहरन्तो ‘‘तं किं मञ्ञसी’’तिआदिमाह. तत्थ चातुयामसंवरसंवुतोति न पाणमतिपातेति, न पाणमतिपातयति, न पाणमतिपातयतो समनुञ्ञो होति. न अदिन्नं आदियति, न अदिन्नं आदियापेति, न अदिन्नं आदियतो समनुञ्ञो होति. न मुसा भणति, न मुसा भणापेति, न मुसा भणतो समनुञ्ञो होति. न भावितमासीसति, न भावितमासीसापेति, न भावितमासीसतो समनुञ्ञो होतीति इमिना चतुकोट्ठासेन संवरेन संवुतो. एत्थ च भावितन्ति पञ्चकामगुणा.

सब्बवारिवारितोति वारितसब्बउदको, पटिक्खित्तसब्बसीतोदकोति अत्थो. सो हि सीतोदके सत्तसञ्ञी होति, तस्मा न तं वलञ्जेति. अथ वा सब्बवारिवारितोति सब्बेन पापवारणेन वारितपापो. सब्बवारियुत्तोति सब्बेन पापवारणेन युत्तो. सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो. सब्बवारिफुटोति सब्बेन पापवारणेन फुटो. खुद्दके पाणे सङ्घातं आपादेतीति खुद्दके पाणे वधं आपादेति. सो किर एकिन्द्रियं पाणं दुविन्द्रियं पाणन्ति पञ्ञपेति. सुक्खदण्डक-पुराणपण्णसक्खर-कथलानिपि पाणोतेव पञ्ञपेति. तत्थ खुद्दकं उदकबिन्दु खुद्दको पाणो, महन्तं महन्तोति सञ्ञी होति. तं सन्धायेतं वुत्तं. किस्मिं पञ्ञपेतीति कत्थ कतरस्मिं कोट्ठासे पञ्ञपेति. मनोदण्डस्मिन्ति मनोदण्डकोट्ठासे, भन्तेति. अयं पन उपासको भणन्तोव सयम्पि सल्लक्खेसि – ‘‘अम्हाकं महानिगण्ठो ‘असञ्चेतनिकं कम्मं अप्पसावज्जं, सञ्चेतनिकं महासावज्ज’न्ति पञ्ञपेत्वा चेतनं मनोदण्डोति पञ्ञपेति, अनिय्यानिका एतस्स कथा, भगवतोव निय्यानिका’’ति.

६४. इद्धाति समिद्धा. फीताति अतिसमिद्धा सब्बपालिफुल्ला विय. आकिण्णमनुस्साति जनसमाकुला. पाणाति हत्थिअस्सादयो तिरच्छानगता चेव इत्थिपुरिसदारकादयो मनुस्सजातिका च. एकं मंसखलन्ति एकं मंसरासिं. पुञ्जन्ति तस्सेव वेवचनं. इद्धिमाति आनुभावसम्पन्नो. चेतोवसिप्पत्तोति चित्ते वसीभावप्पत्तो. भस्मंकरिस्सामीति छारिकं करिस्सामि. किञ्हि सोभति एका छवा नाळन्दाति इदम्पि भणन्तो सो गहपति – ‘‘कायपयोगेन पञ्ञासम्पि मनुस्सा एकं नाळन्दं एकं मंसखलं कातुं न सक्कोन्ति, इद्धिमा पन एको एकेनेव मनोपदोसेन भस्मं कातुं समत्थो. अम्हाकं महानिगण्ठस्स कथा अनिय्यानिका, भगवतोव कथा निय्यानिका’’ति सल्लक्खेसि.

६५. अरञ्ञं अरञ्ञभूतन्ति अगामकं अरञ्ञमेव हुत्वा अरञ्ञं जातं. इसीनं मनोपदोसेनाति इसीनं अत्थाय कतेन मनोपदोसेन तं मनोपदोसं असहमानाहि देवताहि तानि रट्ठानि विनासितानि. लोकिका पन इसयो मनं पदोसेत्वा विनासयिंसूति मञ्ञन्ति. तस्मा इमस्मिं लोकवादे ठत्वाव इदं वादारोपनं कतन्ति वेदितब्बं.

तत्थ दण्डकीरञ्ञादीनं एवं अरञ्ञभूतभावो जानितब्बो – सरभङ्गबोधिसत्तस्स ताव परिसाय अतिवेपुल्लतं गताय किसवच्छो नाम तापसो महासत्तस्स अन्तेवासी विवेकवासं पत्थयमानो गणं पहाय गोधावरीतीरतो कलिङ्गरट्ठे दण्डकीरञ्ञो कुम्भपुरं नाम नगरं उपनिस्साय राजुय्याने विवेकमनुब्रूहयमानो विहरति. तस्स सेनापति उपट्ठाको होति.

तदा च एका गणिका रथं अभिरुहित्वा पञ्चमातुगामसतपरिवारा नगरं उपसोभयमाना विचरति. महाजनो तमेव ओलोकयमानो परिवारेत्वा विचरति, नगरवीथियो नप्पहोन्ति. राजा वातपानं विवरित्वा ठितो तं दिस्वा का एसाति पुच्छि. तुम्हाकं नगरसोभिनी देवाति. सो उस्सूयमानो ‘‘किं एताय सोभति, नगरं सयं सोभिस्सती’’ति तं ठानन्तरं अच्छिन्दापेसि.

सा ततो पट्ठाय केनचि सद्धिं सन्थवं कत्वा ठानन्तरं परियेसमाना एकदिवसं राजुय्यानं पविसित्वा चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्नं तापसं दिस्वा चिन्तेसि – ‘‘किलिट्ठो वतायं तापसो अनञ्जितमण्डितो, दाठिकाहि परुळ्हाहि मुखं पिहितं, मस्सुना उरं पिहितं, उभो कच्छा परुळ्हा’’ति. अथस्सा दोमनस्सं उप्पज्जि – ‘‘अहं एकेन किच्चेन विचरामि, अयञ्च मे काळकण्णी दिट्ठो, उदकं आहरथ, अक्खीनि धोविस्सामी’’ति उदकदन्तकट्ठं आहरापेत्वा दन्तकट्ठं खादित्वा तापसस्स सरीरे पिण्डं पिण्डं खेळं पातेत्वा दन्तकट्ठं जटामत्थके खिपित्वा मुखं विक्खालेत्वा उदकं तापसस्स मत्थकस्मिंयेव सिञ्चित्वा – ‘‘येहि मे अक्खीहि काळकण्णी दिट्ठो, तानि धोतानि कलिपवाहितो’’ति निक्खन्ता.

तंदिवसञ्च राजा सतिं पटिलभित्वा – ‘‘भो कुहिं नगरसोभिनी’’ति पुच्छि. इमस्मिंयेव नगरे देवाति. पकतिट्ठानन्तरं तस्सा देथाति ठानन्तरं दापेसि. सा पुब्बे सुकतकम्मं निस्साय लद्धं ठानन्तरं तापसस्स सरीरे खेळपातनेन लद्धन्ति सञ्ञमकासि.

ततो कतिपाहस्सच्चयेन राजा पुरोहितस्स ठानन्तरं गण्हि. सो नगरसोभिनिया सन्तिकं गन्त्वा ‘‘भगिनि किन्ति कत्वा ठानन्तरं पटिलभी’’ति पुच्छि. ‘‘किं ब्राह्मण अञ्ञं कातब्बं अत्थि, राजुय्याने अनञ्जितकाळकण्णी कूटजटिलो एको अत्थि, तस्स सरीरे खेळं पातेहि, एवं ठानन्तरं लभिस्ससी’’ति आह. सो ‘‘एवं करिस्सामि भगिनी’’ति तत्थ गन्त्वा ताय कथितसदिसमेव सब्बं कत्वा निक्खमि. राजापि तंदिवसमेव सतिं पटिलभित्वा – ‘‘कुहिं, भो, ब्राह्मणो’’ति पुच्छि. इमस्मिंयेव नगरे देवाति. ‘‘अम्हेहि अनुपधारेत्वा कतं, तदेवस्स ठानन्तरं देथा’’ति दापेसि. सोपि पुञ्ञबलेन लभित्वा ‘‘तापसस्स सरीरे खेळपातनेन लद्धं मे’’ति सञ्ञमकासि.

ततो कतिपाहस्सच्चयेन रञ्ञो पच्चन्तो कुपितो. राजा पच्चन्तं वूपसमेस्सामीति चतुरङ्गिनिया सेनाय निक्खमि. पुरोहितो गन्त्वा रञ्ञो पुरतो ठत्वा ‘‘जयतु महाराजा’’ति वत्वा – ‘‘तुम्हे, महाराज, जयत्थाय गच्छथा’’ति पुच्छि. आम ब्राह्मणाति. एवं सन्ते राजुय्याने अनञ्जितकाळकण्णी एको कूटजटिलो वसति, तस्स सरीरे खेळं पातेथाति. राजा तस्स वचनं गहेत्वा यथा गणिकाय च तेन च कतं, तथेव सब्बं कत्वा ओरोधेपि आणापेसि – ‘‘एतस्स कूटजटिलस्स सरीरे खेळं पातेथा’’ति. ततो ओरोधापि ओरोधपालकापि तथेव अकंसु. अथ राजा उय्यानद्वारे रक्खं ठपापेत्वा ‘‘रञ्ञा सद्धिं निक्खमन्ता सब्बे तापसस्स सरीरे खेळं अपातेत्वा निक्खमितुं न लभन्ती’’ति आणापेसि. अथ सब्बो बलकायो च सेनियो च तेनेव नियामेन तापसस्स उपरि खेळञ्च दन्तकट्ठानि च मुखविक्खालित उदकञ्च पापयिंसु, खेळो च दन्तकट्ठानि च सकलसरीरं अवत्थरिंसु.

सेनापति सब्बपच्छा सुणित्वा ‘‘मय्हं किर सत्थारं भवन्तं पुञ्ञक्खेत्तं सग्गसोपानं एवं घट्टयिंसू’’ति उसुमजातहदयो मुखेन अस्ससन्तो वेगेन राजुय्यानं आगन्त्वा तथा ब्यसनपत्तं इसिं दिस्वा कच्छं बन्धित्वा द्वीहि हत्थेहि दन्तकट्ठानि अपवियूहित्वा उक्खिपित्वा निसीदापेत्वा उदकं आहरापेत्वा न्हापेत्वा सब्बओसधेहि चेव चतुज्जातिगन्धेहि च सरीरं उब्बट्टेत्वा सुखुमसाटकेन पुञ्छित्वा पुरतो अञ्जलिं कत्वा ठितो एवमाह ‘‘अयुत्तं, भन्ते, मनुस्सेहि कतं, एतेसं किं भविस्सती’’ति. देवता सेनापति तिधा भिन्ना, एकच्चा ‘‘राजानमेव नासेस्सामा’’ति वदन्ति, एकच्चा ‘‘सद्धिं परिसाय राजान’’न्ति, एकच्चा ‘‘रञ्ञो विजितं सब्बं नासेस्सामा’’ति. इदं वत्वा पन तापसो अप्पमत्तकम्पि कोपं अकत्वा लोकस्स सन्तिउपायमेव आचिक्खन्तो आह ‘‘अपराधो नाम होति, अच्चयं पन देसेतुं जानन्तस्स पाकतिकमेव होती’’ति.

सेनापति नयं लभित्वा रञ्ञो सन्तिकं गन्त्वा राजानं वन्दित्वा आह – ‘‘तुम्हेहि, महाराज, निरापराधे महिद्धिके तापसे अपरज्झन्तेहि भारियं कम्मं कतं, देवता किर तिधा भिन्ना एवं वदन्ती’’ति सब्बं आरोचेत्वा – ‘‘खमापिते किर, महाराज, पाकतिकं होति, रट्ठं मा नासेथ, तापसं खमापेथा’’ति आह. राजा अत्तनि दोसं कतं दिस्वापि एवं वदति ‘‘न तं खमापेस्सामी’’ति. सेनापति यावततियं याचित्वा अनिच्छन्तमाह – ‘‘अहं, महाराज, तापसस्स बलं जानामि, न सो अभूतवादी, नापि कुपितो, सत्तानुद्दयेन पन एवमाह खमापेथ नं महाराजा’’ति. न खमापेमीति. तेन हि सेनापतिट्ठानं अञ्ञस्स देथ, अहं तुम्हाकं आणापवत्तिट्ठाने न वसिस्सामीति. त्वं येनकामं गच्छ, अहं मय्हं सेनापतिं लभिस्सामीति. ततो सेनापति तापसस्स सन्तिकं आगन्त्वा वन्दित्वा ‘‘कथं पटिपज्जामि, भन्ते’’ति आह. सेनापति ये ते वचनं सुणन्ति, सब्बे सपरिक्खारे सधने सद्विपदचतुप्पदे गहेत्वा सत्तदिवसब्भन्तरे बहि रज्जसीमं गच्छ, देवता अतिविय कुपिता धुवं रट्ठम्पि अरट्ठं करिस्सन्तीति. सेनापति तथा अकासि.

राजा गतमत्तोयेव अमित्तमथनं कत्वा जनपदं वूपसमेत्वा आगम्म जयखन्धावारट्ठाने निसीदित्वा नगरं पटिजग्गापेत्वा अन्तोनगरं पाविसि. देवता पठमंयेव उदकवुट्ठिं पातयिंसु. महाजनो अत्तमनो अहोसि ‘‘कूटजटिलं अपरद्धकालतो पट्ठाय अम्हाकं रञ्ञो वड्ढियेव, अमित्ते निम्मथेसि, आगतदिवसेयेव देवो वुट्ठो’’ति. देवता पुन सुमनपुप्फवुट्ठिं पातयिंसु, महाजनो अत्तमनतरो अहोसि. देवता पुन मासकवुट्ठिं पातयिंसु. ततो कहापणवुट्ठिं, ततो कहापणत्थं न निक्खमेय्युन्ति मञ्ञमाना हत्थूपगपादूपगादिकतभण्डवुट्ठिं पातेसुं. महाजनो सत्तभूमिकपासादे ठितोपि ओतरित्वा आभरणानि पिळन्धन्तो अत्तमनो अहोसि. ‘‘अरहति वत कूटजटिलके खेळपातनं, तस्स उपरि खेळपातितकालतो पट्ठाय अम्हाकं रञ्ञो वड्ढि जाता, अमित्तमथनं कतं, आगतदिवसेयेव देवो वस्सि, ततो सुमनवुट्ठि मासकवुट्ठि कहापणवुट्ठि कतभण्डवुट्ठीति चतस्सो वुट्ठियो जाता’’ति अत्तमनवाचं निच्छारेत्वा रञ्ञो कतपापे समनुञ्ञो जातो.

तस्मिं समये देवता एकतोधारउभतोधारादीनि नानप्पकारानि आवुधानि महाजनस्स उपरि फलके मंसं कोट्टयमाना विय पातयिंसु. तदनन्तरं वीतच्चिके वीतधूमे किंसुकपुप्फवण्णे अङ्गारे, तदनन्तरं कूटागारप्पमाणे पासाणे, तदनन्तरं अन्तोमुट्ठियं असण्ठहनिकं सुखुमवालिकं वस्सापयमाना असीतिहत्थुब्बेधं थलं अकंसु. रञ्ञो विजितट्ठाने किसवच्छतापसो सेनापति मातुपोसकरामोति तयोव मनुस्सभूता अरोगा अहेसुं. सेसानं तस्मिं कम्मे असमङ्गीभूतानं तिरच्छानानं पानीयट्ठाने पानीयं नाहोसि, तिणट्ठाने तिणं. ते येन पानीयं येन तिणन्ति गच्छन्ता अप्पत्तेयेव सत्तमे दिवसे बहिरज्जसीमं पापुणिंसु. तेनाह सरभङ्गबोधिसत्तो –

‘‘किसञ्हि वच्छं अवकिरिय दण्डकी,

उच्छिन्नमूलो सजनो सरट्ठो;

कुक्कुळनामे निरयम्हि पच्चति,

तस्स फुलिङ्गानि पतन्ति काये’’ति. (जा. २.१७.७०);

एवं ताव दण्डकीरञ्ञस्स अरञ्ञभूतभावो वेदितब्बो.

कलिङ्गरट्ठे पन नाळिकिररञ्ञे रज्जं कारयमाने हिमवति पञ्चसततापसा अनित्थिगन्धा अजिनजटवाकचीरधरा वनमूलफलभक्खा हुत्वा चिरं वीतिनामेत्वा लोणम्बिलसेवनत्थं मनुस्सपथं ओतरित्वा अनुपुब्बेन कलिङ्गरट्ठे नाळिकिररञ्ञो नगरं सम्पत्ता. ते जटाजिनवाकचीरानि सण्ठपेत्वा पब्बजितानुरूपं उपसमसिरिं दस्सयमाना नगरं भिक्खाय पविसिंसु. मनुस्सा अनुप्पन्ने बुद्धुप्पादे तापसपब्बजिते दिस्वा पसन्ना निसज्जट्ठानं संविधाय हत्थतो भिक्खाभाजनं गहेत्वा निसीदापेत्वा भिक्खं सम्पादेत्वा अदंसु. तापसा कतभत्तकिच्चा अनुमोदनं अकंसु. मनुस्सा सुत्वा पसन्नचित्ता ‘‘कुहिं भदन्ता गच्छन्ती’’ति पुच्छिंसु. यथाफासुकट्ठानं, आवुसोति. भन्ते, अलं अञ्ञत्थ गमनेन, राजुय्याने वसथ, मयं भुत्तपातरासा आगन्त्वा धम्मकथं सोस्सामाति. तापसा अधिवासेत्वा उय्यानं अगमंसु. नागरा भुत्तपातरासा सुद्धवत्थनिवत्था ‘‘धम्मकथं सोस्सामा’’ति सङ्घा गणा गणीभूता उय्यानाभिमुखा अगमंसु. राजा उपरिपासादे ठितो ते तथा गच्छमाने दिस्वा उपट्ठाकं पुच्छि ‘‘किं एते भणे नागरा सुद्धवत्था सुद्धुत्तरासङ्गा हुत्वा उय्यानाभिमुखा गच्छन्ति, किमेत्थ समज्जं वा नाटकं वा अत्थी’’ति? नत्थि देव, एते तापसानं सन्तिके धम्मं सोतुकामा गच्छन्तीति. तेन हि भणे अहम्पि गच्छिस्सामि, मया सद्धिं गच्छन्तूति. सो गन्त्वा तेसं आरोचेसि – ‘‘राजापि गन्तुकामो, राजानं परिवारेत्वाव गच्छथा’’ति. नागरा पकतियापि अत्तमना तं सुत्वा – ‘‘अम्हाकं राजा अस्सद्धो अप्पसन्नो दुस्सीलो, तापसा धम्मिका, ते आगम्म राजापि धम्मिको भविस्सती’’ति अत्तमनतरा अहेसुं.

राजा निक्खमित्वा तेहि परिवारितो उय्यानं गन्त्वा तापसेहि सद्धिं पटिसन्थारं कत्वा एकमन्तं निसीदि. तापसा राजानं दिस्वा परिकथाय कुसलस्सेकस्स तापसस्स ‘‘रञ्ञो धम्मं कथेही’’ति सञ्ञमदंसु, सो तापसो परिसं ओलोकेत्वा पञ्चसु वेरेसु आदीनवं पञ्चसु च सीलेसु आनिसंसं कथेन्तो –

‘‘पाणो न हन्तब्बो, अदिन्नं नादातब्बं, कामेसुमिच्छाचारो न चरितब्बो, मुसा न भासितब्बा, मज्जं न पातब्बं, पाणातिपातो नाम निरयसंवत्तनिको होति तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, तथा अदिन्नादानादीनि. पाणातिपातो निरये पच्चित्वा मनुस्सलोकं आगतस्स विपाकावसेसेन अप्पायुकसंवत्तनिको होति, अदिन्नादानं अप्पभोगसंवत्तनिकं, मिच्छाचारो बहुसपत्तसंवत्तनिको, मुसावादो अभूतब्भक्खानसंवत्तनिको, मज्जपानं उम्मत्तकभावसंवत्तनिक’’न्ति –

पञ्चसु वेरेसु इमं आदीनवं कथेसि.

राजा पकतियापि अस्सद्धो अप्पसन्नो दुस्सीलो, दुस्सीलस्स च सीलकथा नाम दुक्कथा, कण्णे सूलप्पवेसनं विय होति. तस्मा सो चिन्तेसि – ‘‘अहं ‘एते पग्गण्हिस्सामी’ति आगतो, इमे पन मय्हं आगतकालतो पट्ठाय मंयेव घट्टेन्ता विज्झन्ता परिसमज्झे कथेन्ति, करिस्सामि नेसं कात्तब्ब’’न्ति. सो धम्मकथापरियोसाने ‘‘आचरिया स्वे मय्हं गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा अगमासि. सो दुतियदिवसे महन्ते महन्ते कोळुम्बे आहरापेत्वा गूथस्स पूरापेत्वा कदलिपत्तेहि नेसं मुखानि बन्धापेत्वा तत्थ तत्थ ठपापेसि, पुन बहलमधुकतेलनागबलपिच्छिल्लादीनं कूटे पूरेत्वा निस्सेणिमत्थके ठपापेसि, तत्थेव च महामल्ले बद्धकच्छे हत्थेहि मुग्गरे गाहापेत्वा ठपेत्वा आह ‘‘कूटतापसा अतिविय मं विहेठयिंसु, तेसं पासादतो ओतरणकाले कूटेहि पिच्छिल्लं सोपानमत्थके विस्सज्जेत्वा सीसे मुग्गरेहि पोथेत्वा गले गहेत्वा सोपाने खिपथा’’ति. सोपानपादमूले पन चण्डे कुक्कुरे बन्धापेसि.

तापसापि ‘‘स्वे राजगेहे भुञ्जिस्सामा’’ति अञ्ञमञ्ञं ओवदिंसु – ‘‘मारिसा राजगेहं नाम सासङ्कं सप्पटिभयं, पब्बजितेहि नाम छद्वारारम्मणे सञ्ञतेहि भवितब्बं, दिट्ठदिट्ठे आरम्मणे निमित्तं न गहेतब्बं, चक्खुद्वारे संवरो पच्चुपट्ठपेतब्बो’’ति.

पुनदिवसे भिक्खाचारवेलं सल्लक्खेत्वा वाकचीरं निवासेत्वा अजिनचम्मं एकंसगतं कत्वा जटाकलापं सण्ठपेत्वा भिक्खाभाजनं गहेत्वा पटिपाटिया राजनिवेसनं अभिरुळ्हा. राजा आरुळ्हभावं ञत्वा गूथकोळुम्बमुखतो कदलिपत्तं नीहरापेसि. दुग्गन्धो तापसानं नासपुटं पहरित्वा मत्थलुङ्गपातनाकारपत्तो अहोसि. महातापसो राजानं ओलोकेसि. राजा – ‘‘एत्थ भोन्तो यावदत्थं भुञ्जन्तु चेव हरन्तु च, तुम्हाकमेतं अनुच्छविकं, हिय्यो अहं तुम्हे पग्गण्हिस्सामीति आगतो, तुम्हे पन मंयेव घट्टेन्तो विज्झन्ता परिसमज्झे कथयित्थ , तुम्हाकमिदं अनुच्छविकं, भुञ्जथा’’ति महातापसस्स उलुङ्केन गूथं उपनामेसि. महातापसो धी धीति वदन्तो पटिनिवत्ति. ‘‘एत्तकेनेव गच्छिस्सथ तुम्हे’’ति सोपाने कूटेहि पिच्छिल्लं विस्सज्जापेत्वा मल्लानं सञ्ञमदासि. मल्ला मुग्गरेहि सीसानि पोथेत्वा गीवाय गहेत्वा सोपाने खिपिंसु, एकोपि सोपाने पतिट्ठातुं नासक्खि , पवट्टमाना सोपानपादमूलंयेव पापुणिंसु. सम्पत्ते सम्पत्ते चण्डकुक्कुरा पटपटाति लुञ्चमाना खादिंसु. योपि नेसं उट्ठहित्वा पलायति, सोपि आवाटे पतति, तत्रापि नं कुक्कुरा अनुबन्धित्वा खादन्तियेव. इति नेसं कुक्कुरा अट्ठिसङ्खलिकमेव अवसेसयिंसु. एवं सो राजा तपसम्पन्ने पञ्चसते तापसे एकदिवसेनेव जीविता वोरोपेसि.

अथस्स रट्ठे देवता पुरिमनयेनेव पुन नववुट्ठियो पातेसुं. तस्स रज्जं सट्ठियोजनुब्बेधेन वालिकथलेन अवच्छादियित्थ. तेनाह सरभङ्गो बोधिसत्तो –

‘‘यो सञ्ञते पब्बजिते अवञ्चयि,

धम्मं भणन्ते समणे अदूसके;

तं नाळिकेरं सुनखा परत्थ,

सङ्गम्म खादन्ति विफन्दमान’’न्ति. (जा. २.१७.७१);

एवं कालिङ्गारञ्ञस्स अरञ्ञभूतभावो वेदितब्बो.

अतीते पन बाराणसिनगरे दिट्ठमङ्गलिका नाम चत्तालीसकोटिविभवस्स सेट्ठिनो एका धीता अहोसि दस्सनीया पासादिका. सा रूपभोगकुलसम्पत्तिसम्पन्नताय बहूनं पत्थनीया अहोसि. यो पनस्सा वारेय्यत्थाय पहिणाति, तं तं दिस्वानस्स जातियं वा हत्थपादादीसु वा यत्थ कत्थचि दोसं आरोपेत्वा ‘‘को एस दुज्जातो दुस्सण्ठितो’’तिआदीनि वत्वा – ‘‘नीहरथ न’’न्ति नीहरापेत्वा ‘‘एवरूपम्पि नाम अद्दसं, उदकं आहरथ, अक्खीनि धोविस्सामी’’ति अक्खीनि धोवति. तस्सा दिट्ठं दिट्ठं विप्पकारं पापेत्वा नीहरापेतीति दिट्ठमङ्गलिका त्वेव सङ्खा उदपादि, मूलनामं अन्तरधायि.

सा एकदिवसं गङ्गाय उदककीळं कीळिस्सामीति तित्थं सज्जापेत्वा पहूतं खादनीयभोजनीयं सकटेसु पूरापेत्वा बहूनि गन्धमालादीनि आदाय पटिच्छन्नयानं आरुय्ह ञातिगणपरिवुता गेहम्हा निक्खमि. तेन च समयेन महापुरिसो चण्डालयोनियं निब्बत्तो बहिनगरे चम्मगेहे वसति, मातङ्गोत्वेवस्स नामं अहोसि. सो सोळसवस्सुद्देसिको हुत्वा केनचिदेव करणीयेन अन्तोनगरं पविसितुकामो एकं नीलपिलोतिकं निवासेत्वा एकं हत्थे बन्धित्वा एकेन हत्थेन पच्छिं, एकेन घण्डं गहेत्वा ‘‘उस्सरथ अय्या, चण्डालोह’’न्ति जानापनत्थं तं वादेन्तो नीचचित्तं पच्चुपट्ठपेत्वा दिट्ठदिट्ठे मनुस्से नमस्समानो नगरं पविसित्वा महापथं पटिपज्जि.

दिट्ठमङ्गलिका घण्डसद्दं सुत्वा साणिअन्तरेन ओलोकेन्ती दूरतोव तं आगच्छन्तं दिस्वा ‘‘किमेत’’न्ति पुच्छि. मातङ्गो अय्येति. ‘‘किं वत, भो, अकुसलं अकरम्ह, कस्सायं निस्सन्दो, विनासो नु खो मे पच्चुपट्ठितो, मङ्गलकिच्चेन नाम गच्छमाना चण्डालं अद्दस’’न्ति सरीरं कम्पेत्वा जिगुच्छमाना खेळं पातेत्वा धातियो आह – ‘‘वेगेन उदकं आहरथ, चण्डालो दिट्ठो, अक्खीनि चेव नाम गहितमुखञ्च धोविस्सामी’’ति धोवित्वा रथं निवत्तापेत्वा सब्बपटियादानं गेहं पेसेत्वा पासादं अभिरुहि. सुरासोण्डादयो चेव तस्सा उपट्ठाकमनुस्सा च ‘‘कुहिं, भो दिट्ठमङ्गलिका, इमायपि वेलाय नागच्छती’’ति पुच्छन्ता तं पवत्तिं सुत्वा – ‘‘महन्तं वत, भो, सुरामंसगन्धमालादिसक्कारं चण्डालं निस्साय अनुभवितुं न लभिम्ह, गण्हथ चण्डाल’’न्ति गतट्ठानं गवेसित्वा निरापराधं मातङ्गपण्डितं तज्जित्वा – ‘‘अरे मातङ्ग तं निस्साय इदञ्चिदञ्च सक्कारं अनुभवितुं न लभिम्हा’’ति केसेसु गहेत्वा भूमियं पातेत्वा जाणुकप्परपासाणादीहि कोट्टेत्वा मतोति सञ्ञाय पादे गहेत्वा कड्ढन्ता सङ्कारकूटे छड्डेसुं.

महापुरिसो सञ्ञं पटिलभित्वा हत्थपादे परामसित्वा – ‘‘इदं दुक्खं कं निस्साय उप्पन्न’’न्ति चिन्तेन्तो – ‘‘न अञ्ञं कञ्चि, दिट्ठमङ्गलिकं निस्साय उप्पन्न’’न्ति ञत्वा ‘‘सचाहं पुरिसो, पादेसु नं निपातेस्सामी’’ति चिन्तेत्वा वेधमानो दिट्ठमङ्गलिकाय कुलद्वारं गन्त्वा – ‘‘दिट्ठमङ्गलिकं लभन्तो वुट्ठहिस्सामि, अलभन्तस्स एत्थेव मरण’’न्ति गेहङ्गणे निपज्जि. तेन च समयेन जम्बुदीपे अयं धम्मता होति – यस्स चण्डालो कुज्झित्वा गब्भद्वारे निपन्नो मरति, ये च तस्मिं गब्भे वसन्ति, सब्बे चण्डाला होन्ति. गेहमज्झम्हि मते सब्बे गेहवासिनो, द्वारम्हि मते उभतो अनन्तरगेहवासिका, अङ्गणम्हि मते इतो सत्त इतो सत्ताति चुद्दसगेहवासिनो सब्बे चण्डाला होन्तीति. बोधिसत्तो पन अङ्गणे निपज्जि.

सेट्ठिस्स आरोचेसुं – ‘‘मातङ्गो ते सामि गेहङ्गणे पतितो’’ति गच्छथ भणे, किं कारणाति वत्वा एकमासकं दत्वा उट्ठापेथाति. ते गन्त्वा ‘‘इमं किर मासकं गहेत्वा उट्ठहा’’ति वदिंसु. सो – ‘‘नाहं मासकत्थाय निपन्नो, दिट्ठमङ्गलिकाय स्वाहं निपन्नो’’ति आह. दिट्ठमङ्गलिकाय को दोसोति? किं तस्सा दोसं न पस्सथ, निरपराधो अहं तस्सा मनुस्सेहि ब्यसनं पापितो, तं लभन्तोव वुट्ठहिस्सामि, अलभन्तो न वुट्ठहिस्सामीति.

ते गन्त्वा सेट्ठिस्स आरोचेसुं. सेट्ठि धीतु दोसं ञत्वा ‘‘गच्छथ, एकं कहापणं देथा’’ति पेसेति. सो ‘‘न इच्छामि कहापणं, तमेव इच्छामी’’ति आह. तं सुत्वा सेट्ठि च सेट्ठिभरिया च – ‘‘एकायेव नो पियधीता, पवेणिया घटको अञ्ञो दारकोपि नत्थी’’ति संवेगप्पत्ता – ‘‘गच्छथ ताता, कोचि अम्हाकं असहनको एतं जीवितापि वोरोपेय्य, एतस्मिञ्हि मते सब्बे मयं नट्ठा होम, आरक्खमस्स गण्हथा’’ति परिवारेत्वा आरक्खं संविधाय यागुं पेसयिंसु, भत्तं धनं पेसयिंसु, एवं सो सब्बं पटिक्खिपि. एवं एको दिवसो गतो; द्वे, तयो, चत्तारो, पञ्च दिवसा गता.

ततो सत्तसत्तगेहवासिका उट्ठाय – ‘‘न सक्कोम मयं तुम्हे निस्साय चण्डाला भवितुं, अम्हे मा नासेथ, तुम्हाकं दारिकं दत्वा एतं उट्ठापेथा’’ति आहंसु. ते सतम्पि सहस्सम्पि सतसहस्सम्पि पहिणिंसु, सो पटिक्खिपतेव. एवं छ दिवसा गता. सत्तमे दिवसे उभतो चुद्दसगेहवासिका सन्निपतित्वा – ‘‘न मयं चण्डाला भवितुं सक्कोम, तुम्हाकं अकामकानम्पि मयं एतस्स दारिकं दस्सामा’’ति आहंसु.

मातापितरो सोकसल्लसमप्पिता विसञ्ञी हुत्वा सयने निपतिंसु. उभतो चुद्दसगेहवासिनो पासादं आरुय्ह सुपुप्फितकिंसुकसाखं उच्छिन्दन्ता विय तस्सा सब्बाभरणानि ओमुञ्चित्वा नखेहि सीमन्तं कत्वा केसे बन्धित्वा नीलसाटकं निवासापेत्वा हत्थे नीलपिलोतिकखण्डं वेठेत्वा कण्णेसु तिपुपट्टके पिळन्धापेत्वा तालपण्णपच्छिं दत्वा पासादतो ओतारापेत्वा द्वीसु बाहासु गहेत्वा – ‘‘तव सामिकं गहेत्वा याही’’ति महापुरिसस्स अदंसु.

नीलुप्पलम्पि अतिभारोति अनुक्खित्तपुब्बा सुखुमालदारिका ‘‘उट्ठाहि सामि, गच्छामा’’ति आह. बोधिसत्तो निपन्नकोव आह ‘‘नाहं उट्ठहामी’’ति. अथ किन्ति वदामीति. ‘‘उट्ठेहि अय्य मातङ्गा’’ति एवं मं वदाहीति. सा तथा अवोच. न तुय्हं मनुस्सा उट्ठानसमत्थं मं अकंसु, बाहाय मं गहेत्वा उट्ठापेहीति. सा तथा अकासि. बोधिसत्तो उट्ठहन्तो विय परिवट्टेत्वा भूमियं पतित्वा – ‘‘नासितं, भो, दिट्ठमङ्गलिकाय पठमं मनुस्सेहि कोट्टापेत्वा, इदानि सयं कोट्टेती’’ति विरवित्थ. सा किं करोमि अय्याति? द्वीहि हत्थेहि गहेत्वा उट्ठापेहीति. सा तथा उट्ठापेत्वा निसीदापेत्वा गच्छाम सामीति. गच्छा नाम अरञ्ञे होन्ति, मयं मनुस्सा, अतिकोट्टितोम्हि तुय्हं मनुस्सेहि, न सक्कोमि पदसा गन्तुं, पिट्ठिया मं नेहीति. सा ओनमित्वा पिट्ठिं अदासि. बोधिसत्तो अभिरुहि. कुहिं नेमि सामीति? बहिनगरं नेहीति. सा पाचीनद्वारं गन्त्वा – ‘‘इध ते सामि वसनट्ठान’’न्ति पुच्छि. कतरट्ठानं एतन्ति? पाचीनद्वारं सामीति. पाचीनद्वारे चण्डालपुत्ता वसितुं न लभन्तीति अत्तनो वसनट्ठानं अनाचिक्खित्वाव सब्बद्वारानि आहिण्डापेसि. कस्मा? भवग्गपत्तमस्सा मानं पातेस्सामीति. महाजनो उक्कुट्ठिमकासि – ‘‘ठपेत्वा तुम्हादिसं अञ्ञो एतिस्सा मानं भेदको नत्थी’’ति.

सा पच्छिमद्वारं पत्वा ‘‘इध ते सामि वसनट्ठान’’न्ति पुच्छि. कतरट्ठानं एतन्ति? पच्छिमद्वारं सामीति. इमिना द्वारेन निक्खमित्वा चम्मगेहं ओलोकेन्ती गच्छाति. सा तत्थ गन्त्वा आह ‘‘इदं चम्मगेहं तुम्हाकं वसनट्ठानं सामी’’ति? आमाति पिट्ठितो ओतरित्वा चम्मगेहं पाविसि.

तत्थ सत्तट्ठदिवसे वसन्तो सब्बञ्ञुतगवेसनधीरो एत्तकेसु दिवसेसु न च जातिसम्भेदमकासि. ‘‘महाकुलस्स धीता सचे मं निस्साय महन्तं यसं न पापुणाति, न चम्हाहं चतुवीसतिया बुद्धानं अन्तेवासिको. एतिस्सा पादधोवनउदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्चं करिस्सामी’’ति चिन्तेत्वा पुन चिन्तेसि – ‘‘अगारमज्झेवसन्तो न सक्खिस्सामि, पब्बजित्वा पन सक्खिस्सामी’’ति. चिन्तेत्वा तं आमन्तेसि – ‘‘दिट्ठमङ्गलिके मयं पुब्बे एकचरा कम्मं कत्वापि अकत्वापि सक्का जीवितुं, इदानि पन दारभरणं पटिपन्नम्ह, कम्मं अकत्वा न सक्का जीवितुं, त्वं यावाहं आगच्छामि, ताव मा उक्कण्ठित्था’’ति अरञ्ञं पविसित्वा सुसानादीसु नन्तकानि सङ्कड्ढित्वा निवासनपारुपनं कत्वा समणपब्बज्जं पब्बजित्वा एकचरो लद्धकायविवेको कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेत्वा ‘‘इदानि सक्का दिट्ठमङ्गलिकाय अवस्सयेन मया भवितु’’न्ति बाराणसिअभिमुखो गन्त्वा चीवरं पारुपित्वा भिक्खं चरमानो दिट्ठमङ्गलिकाय गेहाभिमुखो अगमासि.

सा तं द्वारे ठितं दिस्वा असञ्जानन्ती – ‘‘अतिच्छथ, भन्ते, चण्डालानं वसनट्ठानमेत’’न्ति आह. बोधिसत्तो तत्थेव अट्ठासि. सा पुनप्पुनं ओलोकेन्ती सञ्जानित्वा हत्थेहि उरं पहरित्वा विरवमाना पादमूले पतित्वा आह – ‘‘यदि ते सामि एदिसं चित्तं अत्थि, कस्मा मं महता यसा परिहापेत्वा अनाथं अकासी’’ति. नानप्पकारं परिदेवं परिदेवित्वा अक्खीनि पुञ्छमाना उट्ठाय भिक्खाभाजनं गहेत्वा अन्तोगेहे निसीदापेत्वा भिक्खं अदासि. महापुरिसो भत्तकिच्चं कत्वा आह – ‘‘दिट्ठमङ्गलिके मा सोचि मा परिदेवि, अहं तुय्हं पादधोवनउदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्चं कारेतुं समत्थो, त्वं पन एकं मम वचनं करोहि, नगरं पविसित्वा ‘न मय्हं सामिको चण्डालो, महाब्रह्मा मय्हं सामिको’ति उग्घोसयमाना सकलनगरं चराही’’ति.

एवं वुत्ते दिट्ठमङ्गलिका – ‘‘पकतियापि अहं सामि मुखदोसेनेव ब्यसनं पत्ता, न सक्खिस्सामेवं वत्तु’’न्ति आह. बोधिसत्तो – ‘‘किं पन तया मय्हं अगारे वसन्तस्स अलिकवचनं सुतपुब्बं, अहं तदापि अलिकं न भणामि, इदानि पब्बजितो किं वक्खामि, सच्चवादी पुरिसो नामाह’’न्ति वत्वा – ‘‘अज्ज पक्खस्स अट्ठमी, त्वं ‘इतो सत्ताहस्सच्चयेन उपोसथदिवसे मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’ति सकलनगरे उग्घोसेही’’ति वत्वा पक्कामि.

सा सद्दहित्वा हट्ठतुट्ठा सूरा हुत्वा सायंपातं नगरं पविसित्वा तथा उग्घोसेसि. मनुस्सा पाणिना पाणिं पहरन्ता – ‘‘पस्सथ, अम्हाकं दिट्ठमङ्गलिका चण्डालपुत्तं महाब्रह्मानं करोती’’ति हसन्ता केळिं करोन्ति. सा पुनदिवसेपि तथेव सायंपातं पविसित्वा – ‘‘इदानि छाहच्चयेन, पञ्चाह-चतूह-तीह-द्वीह-एकाहच्चयेन मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’’ति उग्घोसेसि.

ब्राह्मणा चिन्तयिंसु – ‘‘अयं दिट्ठमङ्गलिका अतिसूरा हुत्वा कथेति, कदाचि एवं सिया, एथ मयं दिट्ठमङ्गलिकाय वसनट्ठानं पटिजग्गामा’’ति चम्मगेहस्स बाहिरभागं समन्ता तच्छापेत्वा वालिकं ओकिरिंसु. सापि उपोसथदिवसे पातोव नगरं पविसित्वा ‘‘अज्ज मय्हं सामिको आगमिस्सती’’ति उग्घोसेसि. ब्राह्मणा चिन्तयिंसु – ‘‘अयं भो न दूरं अपदिस्सति, अज्ज किर महाब्रह्मा आगमिस्सति, वसनट्ठानं संविदहामा’’ति चम्मगेहं समज्जापेत्वा हरितूपलित्तं अहतवत्थेहि परिक्खिपित्वा महारहं पल्लङ्कं अत्थरित्वा उपरि चेलवितानं बन्धित्वा गन्धमालदामानि ओसारयिंसु. तेसं पटिजग्गन्तानंयेव सूरियो अत्थं गतो.

महापुरिसो चन्दे उग्गतमत्ते अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय कामावचरचित्तेन परिकम्मं कत्वा इद्धिचित्तेन द्वादसयोजनिकं ब्रह्मत्तभावं मापेत्वा वेहासं अब्भुग्गन्त्वा चन्दविमानस्स अन्तो पविसित्वा वनन्ततो अब्भुस्सक्कमानं चन्दं भिन्दित्वा चन्दविमानं ओहाय पुरतो हुत्वा ‘‘महाजनो मं पस्सतू’’ति अधिट्ठासि. महाजनो दिस्वा – ‘‘सच्चं, भो, दिट्ठमङ्गलिकाय वचनं, आगच्छन्तं महाब्रह्मानं पूजेस्सामा’’ति गन्धमालं आदाय दिट्ठमङ्गलिकाय घरं परिवारेत्वा अट्ठासि. महापुरिसो मत्थकमत्थकेन सत्तवारे बाराणसिं अनुपरिगन्त्वा महाजनेन दिट्ठभावं ञत्वा द्वादसयोजनिकं अत्तभावं विजहित्वा मनुस्सप्पमाणमेव मापेत्वा महाजनस्स पस्सन्तस्सेव चम्मगेहं पाविसि. महाजनो दिस्वा – ‘‘ओतिण्णो नो महाब्रह्मा, साणिं आहरथा’’ति निवेसनं महासाणिया परिक्खिपित्वा परिवारेत्वा ठितो.

महापुरिसोपि सिरिसयनमज्झे निसीदि. दिट्ठमङ्गलिका समीपे अट्ठासि. अथ नं पुच्छि ‘‘उतुसमयो ते दिट्ठमङ्गलिके’’ति. आम अय्याति. मया दिन्नं पुत्तं गण्हाहीति अङ्गुट्ठकेन नाभिमण्डलं फुसि. तस्सा परामसनेनेव गब्भो पतिट्ठासि. महापुरिसो – ‘‘एत्तावता ते दिट्ठमङ्गलिके पादधोवनउदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, त्वं तिट्ठा’’ति वत्वा ब्रह्मत्तभावं मापेत्वा पस्सन्तस्सेव महाजनस्स निक्खमित्वा वेहासं अब्भुग्गन्त्वा चण्डमण्डलमेव पविट्ठो. सा ततो पट्ठाय ब्रह्मपजापती नाम जाता. पादधोवनउदकं लभन्तो नाम नत्थि.

ब्राह्मणा – ‘‘ब्रह्मपजापतिं अन्तोनगरे वसापेस्सामा’’ति सुवण्णसिविकाय आरोपेत्वा याव सत्तमकोटिया अपरिसुद्धजातिकस्स सिविकं गहेतुं न अदंसु. सोळस जातिमन्तब्राह्मणा गण्हिंसु. सेसा गन्धपुप्फादीहि पूजेत्वा नगरं पविसित्वा – ‘‘न सक्का, भो, उच्छिट्ठगेहे ब्रह्मपजापतिया वसितुं, वत्थुं गहेत्वा गेहं करिस्साम, याव पन तं करीयति, ताव मण्डपेव वसतू’’ति मण्डपे वसापेसुं. ततो पट्ठाय चक्खुपथे ठत्वा वन्दितुकामा कहापणं दत्वा वन्दितुं लभन्ति, सवनूपचारे वन्दितुकामा सतं दत्वा लभन्ति, आसन्ने पकतिकथं सवनट्ठाने वन्दितुकामा पञ्चसतानि दत्वा लभन्ति, पादपिट्ठियं सीसं ठपेत्वा वन्दितुकामा सहस्सं दत्वा लभन्ति, पादधोवनउदकं पत्थयमाना दससहस्सानि दत्वा लभन्ति. बहिनगरतो अन्तोनगरे याव मण्डपा आगच्छन्तिया लद्धधनंयेव कोटिसतमत्तं अहोसि.

सकलजम्बुदीपो सङ्खुभि, ततो सब्बराजानो ‘‘ब्रह्मपजापतिया पादधोवनेन अभिसेकं करिस्सामा’’ति सतसहस्सं पेसेत्वा लभिंसु. मण्डपे वसन्तिया एव गब्भवुट्ठानं अहोसि. महापुरिसं पटिच्च लद्धकुमारो पासादिको अहोसि लक्खणसम्पन्नो. महाब्रह्मुनो पुत्तो जातोति सकल जम्बुदीपो एककोलाहलो अहोसि. कुमारस्स खीरमणिमूलं होतूति ततो ततो आगतधनं कोटिसहस्सं अहोसि. एत्तावता निवेसनम्पि निट्ठितं. कुमारस्स नामकरणं करिस्सामाति निवेसनं सज्जेत्वा कुमारं गन्धोदकेन न्हापेत्वा अलङ्करित्वा मण्डपे जातत्ता मण्डब्योत्वेव नामं अकंसु.

कुमारो सुखेन संवड्ढमानो सिप्पुग्गहणवयपत्तोति सकलजम्बुदीपे सिप्पजाननका तस्स सन्तिके आगन्त्वा सिप्पं सिक्खापेन्ति. कुमारो मेधावी पञ्ञवा सुतं सुतं मुतं आवुणन्तो विय गण्हाति, गहितगहितं सुवण्णघटे पक्खित्ततेलं विय तिट्ठति. यावता वाचुग्गता परियत्ति अत्थि, तेन अनुग्गहिता नाम नाहोसि. ब्राह्मणा तं परिवारेत्वा चरन्ति, सोपि ब्राह्मणभत्तो अहोसि. गेहे असीतिब्राह्मणसहस्सानि निच्चभत्तं भुञ्जन्ति. गेहम्पिस्स सत्तद्वारकोट्ठकं महन्तं अहोसि. गेहे मङ्गलदिवसे जम्बुदीपवासीहि पेसितधनं कोटिसहस्समत्तं अहोसि.

बोधिसत्तो आवज्जेसि – ‘‘पमत्तो नु खो कुमारो अप्पमत्तो’’ति. अथस्स तं पवत्तिं ञत्वा – ‘‘ब्राह्मणभत्तो जातो, यत्थ दिन्नं महप्फलं होति, तं न जानाति, गच्छामि नं दमेमी’’ति चीवरं पारुपित्वा भिक्खाभाजनं गहेत्वा – ‘‘द्वारकोट्ठका अतिसम्बाधा, न सक्का कोट्ठकेन पविसितु’’न्ति आकासेनागन्त्वा असीतिब्राह्मणसहस्सानं भुञ्जनट्ठाने आकासङ्गणे ओतरि. मण्डब्यकुमारोपि सुवण्णकटच्छुं गाहापेत्वा – ‘‘इध सूपं देथ इध ओदन’’न्ति परिविसापेन्तो बोधिसत्तं दिस्वा दण्डकेन घट्टितआसिविसो विय कुपित्वा इमं गाथमाह –

‘‘कुतो नु आगच्छसि दुम्मवासी,

ओतल्लको पंसुपिसाचकोव;

सङ्कारचोळं पटिमुञ्च कण्ठे,

को रे तुवं होसि अदक्खिणेय्यो’’ति. (जा. १.१५.१);

अथ नं महासत्तो अकुज्झित्वाव ओवदन्तो आह –

‘‘अन्नं तवेदं पकतं यसस्सि,

तं खज्जरे भुञ्जरे पिय्यरे च;

जानासि मं त्वं परदत्तूपजीविं,

उत्तिट्ठ पिण्डं लभतं सपाको’’ति. (जा. १.१५.२);

सो नयिदं तुम्हादिसानं पटियत्तन्ति दस्सेन्तो आह –

‘‘अन्नं ममेदं पकतं ब्राह्मणानं,

अत्थत्थितं सद्दहतो ममेदं;

अपेहि एत्तो किमिधट्ठितोसि,

न मादिसा तुय्हं ददन्ति जम्मा’’ति. (जा. १.१५.३);

अथ बोधिसत्तो ‘‘दानं नाम सगुणस्सपि निग्गुणस्सपि यस्स कस्सचि दातब्बं, यथा हि निन्नेपि थलेपि पतिट्ठापितं बीजं पथवीरसं आपोरसञ्च आगम्म सम्पज्जति, एवं निप्फलं नाम नत्थि, सुखेत्ते वपितबीजं विय गुणवन्ते महप्फलं होती’’ति दस्सेतुं इमं गाथमाह –

‘‘थले च निन्ने च वपन्ति बीजं,

अनूपखेत्ते फलमासमाना;

एताय सद्धाय ददाहि दानं,

अप्पेव आराधये दक्खिणेय्ये’’ति. (जा. १.१५.४);

अथ कुमारो कोधाभिभूतो – ‘‘केनिमस्स मुण्डकस्स पवेसो दिन्नो’’ति द्वाररक्खादयो तज्जेत्वा –

‘‘खेत्तानि मय्हं विदितानि लोके,

येसाहं बीजानि पतिट्ठपेमि;

ये ब्राह्मणा जातिमन्तूपपन्ना,

तानीध खेत्तानि सुपेसलानी’’ति. (जा. १.१५.५) –

गाथं वत्वा ‘‘इमं जम्मं वेणुपदरेन पोथेत्वा गीवायं गहेत्वा सत्तपि द्वारकोट्ठके अतिक्कमित्वा बहि नीहरथा’’ति आह. अथ नं महापुरिसो आह –

‘‘गिरिं नखेन खणसि, अयो दन्तेभि खादसि;

जातवेदं पदहसि, यो इसिं परिभाससी’’ति. (जा. १.१५.९);

एवञ्च पन वत्वा – ‘‘सचे म्यायं हत्थे वा पादे वा गण्हापेत्वा दुक्खं उप्पादेय्य, बहुं अपुञ्ञं पसवेय्या’’ति सत्तानुद्दयताय वेहासं अब्भुग्गन्त्वा अन्तरवीथियं ओतरि. भगवा सब्बञ्ञुतं पत्तो तमत्थं पकासेन्तो इमं गाथमाह –

‘‘इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;

अन्तलिक्खस्मिं पक्कामि, ब्राह्मणानं उदिक्खत’’न्ति. (जा. १.१५.१०);

तावदेव नगररक्खिकदेवतानं जेट्ठकदेवराजा मण्डब्यस्स गीवं परिवत्तेसि. तस्स मुखं परिवत्तेतित्वा पच्छामुखं जातं, अक्खीनि परिवत्तानि, मुखेन खेळं वमति, सरीरं थद्धं सूले आरोपितं विय अहोसि. असीतिसहस्सा परिचारकयक्खा असीतिब्राह्मणसहस्सानि तथेव अकंसु. वेगेन गन्त्वा ब्रह्मपजापतिया आरोचयिंसु. सा तरमानरूपा आगन्त्वा तं विप्पकारं दिस्वा गाथमाह –

‘‘आवेधितं पिट्ठितो उत्तमङ्गं,

बाहुं पसारेति अकम्मनेय्यं;

सेतानि अक्खीनि यथा मतस्स,

को मे इमं पुत्तमकासि एव’’न्ति. (जा. १.१५.११);

अथस्सा आरोचेसुं –

‘‘इधागमा समणो दुम्मवासी,

ओतल्लको पंसुपिसाचकोव,

सङ्कारचोळं पटिमुञ्च कण्ठे,

सो ते इमं पुत्तमकासि एव’’न्ति. (जा. १.१५.१२);

सा सुत्वाव अञ्ञासि – ‘‘मय्हं यसदायको अय्यो अनुकम्पाय पुत्तस्स पमत्तभावं ञत्वा आगतो भविस्सती’’ति. ततो उपट्ठाके पुच्छि –

‘‘कतमं दिसं अगमा भूरिपञ्ञो,

अक्खाथ मे माणवा एतमत्थं;

गन्त्वान तं पटिकरेमु अच्चयं,

अप्पेव नं पुत्त लभेमु जीवित’’न्ति. (जा. १.१५.१३);

ते आहंसु –

‘‘वेहायसं अगमा भूरिपञ्ञो,

पथद्धुनो पन्नरसेव चन्दो;

अपिचापि सो पुरिमदिसं अगच्छि,

सच्चप्पटिञ्ञो इसि साधुरूपो’’ति. (जा. १.१५.१४);

महापुरिसोपि अन्तरवीथियं ओतिण्णट्ठानतो पट्ठाय – ‘‘मय्हं पदवळञ्जं हत्थिअस्सादीनं वसेन मा अन्तरधायित्थ, दिट्ठमङ्गलिकायेव नं पस्सतु, मा अञ्ञे’’ति अधिट्ठहित्वा पिण्डाय चरित्वा यापनमत्तं मिस्सकोदनं गहेत्वा पटिक्कमनसालायं निसिन्नो भुञ्जित्वा थोकं भुत्तावसेसं भिक्खाभाजनेयेव ठपेसि. दिट्ठमङ्गलिकापि पासादा ओरुय्ह अन्तरवीथिं पटिपज्जमाना पदवळञ्जं दिस्वा – ‘‘इदं मय्हं यसदायकस्स अय्यस्स पद’’न्ति पदानुसारेनागन्त्वा वन्दित्वा आह – ‘‘तुम्हाकं, भन्ते, दासेन कतापराधं मय्हं खमथ, न हि तुम्हे कोधवसिका नाम, देथ मे पुत्तस्स जीवित’’न्ति.

एवञ्च पन वत्वा –

‘‘आवेधितं पिट्ठितो उत्तमङ्गं,

बाहुं पसारेति अकम्मनेय्यं;

सेतानि अक्खीनि यथा मतस्स,

को मे इमं पुत्तमकासि एव’’न्ति. (जा. १.१५.१५) –

गाथं अभासि. महापुरिसो आह – ‘‘न मयं एवरूपं करोम, पब्बजितं पन हिंसन्ते दिस्वा पब्बजितेसु सगारवाहि भूतयक्खदेवताहि कतं भविस्सती’’ति.

केवलं, भन्ते, तुम्हाकं मनोपदोसो मा होतु, देवताहि कतं होतु, सुखमापया , भन्ते, देवता, अपिचाहं, भन्ते, कथं पटिपज्जामीति. तेन हि ओसधं ते कथेस्सामि, मम भिक्खाभाजने भुत्तावसेसं भत्तमत्थि, तत्थ थोकं उदकं आसिञ्चित्वा थोकं गहेत्वा तव पुत्तस्स मुखे पक्खिप, अवसेसं उदकचाटियं आलोळेत्वा असीतिया ब्राह्मणसहस्सानं मुखे पक्खिपाति. सा एवं करिस्सामीति भत्तं गहेत्वा महापुरिसं वन्दित्वा गन्त्वा तथा अकासि.

मुखे पक्खित्तमत्ते जेट्ठकदेवराजा – ‘‘सामिम्हि सयं भेसज्जं करोन्ते अम्हेहि न सक्का किञ्चि कातु’’न्ति कुमारं विस्सज्जेसि. सोपि खिपित्वा किञ्चि दुक्खं अप्पत्तपुब्बो विय पकतिवण्णो अहोसि. अथ नं माता अवोच – ‘‘पस्स तात तव कुलुपकानं हिरोत्तप्परहितानं विप्पकारं, समणा पन न एवरूपा होन्ति, समणे तात भोजेय्यासी’’ति. ततो सेसकं उदकचाटियं आलुळापेत्वा ब्राह्मणानं मुखे पक्खिपापेसि. यक्खा तावदेव विस्सज्जेत्वा पलायिंसु. ब्राह्मणा खिपित्वा खिपित्वा उट्ठहित्वा किं अम्हाकं मुखे पक्खित्तन्ति पुच्छिंसु. मातङ्गइसिस्स उच्छिट्ठभत्तन्ति. ते ‘‘चण्डालस्स उच्छिट्ठकं खादापितम्हा, अब्राह्मणा दानिम्हा जाता, इदानि नो ब्राह्मणा ‘असुद्धब्राह्मणा इमे’ति सम्भोगं न दस्सन्ती’’ति ततो पलायित्वा मज्झरट्ठं गन्त्वा मज्झराजस्स नगरे अग्गासनिका ब्राह्मणा नाम मयन्ति राजगेहे भुञ्जन्ति.

तस्मिं समये बोधिसत्तो पापनिग्गहं करोन्तो मानजातिके निम्मदयन्तो विचरति. अथेको ‘‘जातिमन्ततापसो नाम मया सदिसो नत्थी’’ति अञ्ञेसु सञ्ञम्पि न करोति. बोधिसत्तो तं गङ्गातीरे वसमानं दिस्वा ‘‘माननिग्गहमस्स करिस्सामी’’ति तत्थ अगमासि . तं जातिमन्ततापसो पुच्छि – ‘‘किं जच्चो भव’’न्ति? चण्डालो अहं आचरियाति. अपेहि चण्डाल अपेहि चण्डाल, हेट्ठागङ्गाय वस, मा उपरिगङ्गाय उदकं उच्छिट्ठमकासीति.

बोधिसत्तो – ‘‘साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामी’’ति हेट्ठागङ्गाय वसन्तो ‘‘गङ्गाय उदकं पटिसोतं सन्दतू’’ति अधिट्ठासि. जातिमन्ततापसो पातोव गङ्गं ओरुय्ह उदकं आचमति, जटा धोवति. बोधिसत्तो दन्तकट्ठं खादन्तो पिण्डं पिण्डं खेळं उदके पातेति. दन्तकट्ठकुच्छिट्ठकम्पि तत्थेव पवाहेति. यथा चे तं अञ्ञत्थ अलग्गित्वा तापसस्सेव जटासु लग्गति, तथा अधिट्ठासि. खेळम्पि दन्तकट्ठम्पि तापसस्स जटासुयेव पतिट्ठाति.

तापसो चण्डालस्सिदं कम्मं भविस्सतीति विप्पटिसारी हुत्वा गन्त्वा पुच्छि – ‘‘इदं, भो चण्डाल, गङ्गाय उदकं तया पटिसोतगामिकत’’न्ति? आम आचरिय. तेन हि त्वं हेट्ठागङ्गाय मा वस, उपरिगङ्गाय वसाति. साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामीति तत्थ वसन्तो इद्धिं पटिप्पस्सम्भेसि, उदकं यथागतिकमेव जातं. पुन तापसो तदेव ब्यसनं पापुणि. सो पुन गन्त्वा बोधिसत्तं पुच्छि, – ‘‘भो चण्डाल, त्वमिदं गङ्गाय उदकं कालेन पटिसोतगामिं कालेन अनुसोतगामिं करोसी’’ति? आम आचरिय. चण्डाल, ‘‘त्वं सुखविहारीनं पब्बजितानं सुखेन वसितुं न देसि, सत्तमे ते दिवसे सत्तधा मुद्धा फलतू’’ति. साधु अचरिय, अहं पन सूरियस्स उग्गन्तुं न दस्सामीति.

अथ महासत्तो चिन्तेसि – ‘‘एतस्स अभिसापो एतस्सेव उपरि पतिस्सति, रक्खामि न’’न्ति सत्तानुद्दयताय पुनदिवसे इद्धिया सूरियस्स उग्गन्तुं न अदासि. इद्धिमतो इद्धिविसयो नाम अचिन्तेय्यो, ततो पट्ठाय अरुणुग्गं न पञ्ञायति, रत्तिन्दिवपरिच्छेदो नत्थि, कसिवणिज्जादीनि कम्मानि पयोजेन्तो नाम नत्थि.

मनुस्सा – ‘‘यक्खावट्टो नु खो अयं भूतदेवट्टोनागसुपण्णावट्टो’’ति उपद्दवप्पत्ता ‘‘किं नु खो कातब्ब’’न्ति चिन्तेत्वा ‘‘राजकुलं नाम महापञ्ञं, लोकस्स हितं चिन्तेतुं सक्कोति, तत्थ गच्छामा’’ति राजकुलं गन्त्वा तमत्थं आरोचेसुं. राजा सुत्वा भीतोपि अभीताकारं कत्वा – ‘‘मा ताता भायथ, इमं कारणं गङ्गातीरवासी जातिमन्ततापसो जानिस्सति, तं पुच्छित्वा निक्कङ्खा भविस्सामा’’ति कतिपयेहेव अत्थचरकेहि मनुस्सेहि सद्धिं तापसं उपसङ्कमित्वा कतपटिसन्थारो तमत्थं पुच्छि. तापसो आह – ‘‘आम महाराज, एको चण्डालो अत्थि, सो इमं गङ्गाय उदकं कालेन अनुसोतगामिं कालेन पतिसोतगामिं करोति, मया तदत्थं किञ्चि कथितं अत्थि, तं पुच्छथ, सो जानिस्सती’’ति.

राजा मातङ्गइसिस्स सन्तिकं गन्त्वा – ‘‘तुम्हे, भन्ते, अरुणस्स उग्गन्तुं न देथा’’ति पुच्छि. आम, महाराजाति. किं कारणा भन्तेति? जातिमन्ततापसकारणा, महाराज, जातिमन्ततापसेन आगन्त्वा मं वन्दित्वा खमापितकाले दस्सामि महाराजाति. राजा गन्त्वा ‘‘एथ आचरिय, तापसं खमापेथा’’ति आह. नाहं, महाराज, चण्डालं वन्दामीति. मा आचरिय, एवं करोथ, जनपदस्स मुखं पस्सथाति. सो पुन पटिक्खिपियेव. राजा बोधिसत्तं उपसङ्कमित्वा ‘‘आचरियो खमापेतुं न इच्छिती’’ति आह. अखमापिते अहं सूरियं न मुञ्चामीति. राजा ‘‘अयं खमापेतुं न इच्छति, अयं अखमापिते सूरियं न मुञ्चति, किं अम्हाकं तेन तापसेन, लोकं ओलोकेस्सामा’’ति ‘‘गच्छथ, भो, तापससन्तिकं, तं हत्थेसु च पादेसु च गहेत्वा मातङ्गइसिस्स पादमूले नेत्वा निपज्जापेत्वा खमापेथ एतस्स जनपदानुद्दयतं पटिच्चा’’ति आह. ते राजपुरिसा गन्त्वा तं तथा कत्वा आनेत्वा मातङ्गइसिस्स पादमूले निपज्जापेत्वा खमापेसुं.

अहं नाम खमितब्बं खमामि, अपिच खो पन एतस्स कथा एतस्सेव उपरि पतिस्सति. मया सूरिये विस्सज्जिते सूरियरस्मि एतस्स मत्थके पतिस्सति, अथस्स सत्तधा मुद्धा फलिस्सति. तञ्च खो पनेस ब्यसनं मा पापुणातु, एथ तुम्हे एतं गलप्पमाणे उदके ओतारेत्वा महन्तं मत्तिकापिण्डमस्स सीसे ठपेथ. अथाहं सूरियं विस्सज्जिस्सामि. सूरियरस्मि मत्तिकापिण्डे पतित्वा तं सत्तधा भिन्दिस्सति. अथेस मत्तिकापिण्डं छड्डेत्वा निमुज्जित्वा अञ्ञेन तित्थेन उत्तरतु, इति नं वदथ, एवमस्स सोत्थि भविस्सतीति. ते मनुस्सा ‘‘एवं करिस्सामा’’ति तथा कारेसुं. तस्सापि तथेव सोत्थि जाता. सो ततो पट्ठाय – ‘‘जाति नाम अकारणं, पब्बजितानं अब्भन्तरे गुणोव कारण’’न्ति जातिगोत्तमानं पहाय निम्मदो अहोसि.

इति जातिमन्ततापसे दमिते महाजनो बोधिसत्तस्स थामं अञ्ञासि, महाकोलाहलं जातं. राजा अत्तनो नगरं गमनत्थाय बोधिसत्तं याचि. महासत्तो पटिञ्ञं दत्वा तानि च असीतिब्राह्मणसहस्सानि दमेस्सामि, पटिञ्ञञ्च मोचेस्सामीति मज्झराजस्स नगरं अगमासि. ब्राह्मणा बोधिसत्तं दिस्वाव – भो, ‘‘अयं सो, भो महाचोरो, आगतो, इदानेव सब्बे एते मय्हं उच्छिट्ठकं खादित्वा अब्राह्मणा जाताति अम्हे पाकटे करिस्सति, एवं नो इधापि आवासो न भविस्सति, पटिकच्चेव मारेस्सामा’’ति राजानं पुन उपसङ्कमित्वा आहंसु – ‘‘तुम्हे, महाराज, एतं चण्डालपब्बजितं मा साधुरूपोति मञ्ञित्थ, एस गरुकमन्तं जानाति, पथविं गहेत्वा आकासं करोति, आकासं पथविं, दूरं गहेत्वा सन्तिकं करोति, सन्तिकं दूरं, गङ्गं निवत्तेत्वा उद्धगामिनिं करोति, इच्छन्तो पथविं उक्खिपित्वा पातेतुं मञ्ञे सक्कोति. परस्स वा चित्तं नाम सब्बकालं न सक्का गहेतुं, अयं इध पतिट्ठं लभन्तो तुम्हाकं रज्जम्पि नासेय्य, जीवितन्तरायम्पि वंसुपच्छेदम्पि करेय्य, अम्हाकं वचनं करोथ, महाराज, अज्जेव इमं मारेतुं वट्टती’’ति.

राजानो नाम परपत्तिया होन्ति, इति सो बहूनं कथावसेन निट्ठं गतो. बोधिसत्तो पन नगरे पिण्डाय चरित्वा उदकफासुकट्ठाने मिस्सकोदनं भुञ्जित्वा राजुय्यानं गन्त्वा निरापराधताय निरासङ्को मङ्गलसिलापट्टे निसीदि. अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरितुं समत्थञाणस्स अनावज्जनताय मुहुत्तमत्तके काले सति नप्पहोति, राजा अञ्ञं अजानापेत्वा सयमेव गन्त्वा निरावज्जनताय पमादेन निसिन्नं महापुरिसं असिना पहरित्वा द्वे भागे अकासि. इमस्स रञ्ञो विजिते अट्ठमं लोहकूटवस्सं, नवमं कललवस्सं वस्सि. इति इमस्सापि रट्ठे नव वुट्ठियो पतिता. सो च राजा सपरिसो महानिरये निब्बत्तो. तेनाह संकिच्चपण्डितो –

‘‘उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;

सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहूति’’. (जा. २.१९.९६) –

एवं मज्झारञ्ञस्स अरञ्ञभूतभावो वेदितब्बो. मातङ्गस्स पन इसिनो वसेन तदेव मातङ्गारञ्ञन्ति वुत्तं.

६६. पञ्हपटिभानानीति पञ्हब्याकरणानि. पच्चनीकं कतब्बन्ति पच्चनीकं कातब्बं. अमञ्ञिस्सन्ति विलोमभागं गण्हन्तो विय अहोसिन्ति अत्थो.

६७. अनुविच्चकारन्ति अनुविचारेत्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्तं होति. साधु होतीति सुन्दरो होति. तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते – ‘‘किं अयं उपालि दिट्ठदिट्ठमेव सरणं गच्छती’’ति? गरहा उप्पज्जिस्सति, तस्मा अनुविच्चकारो तुम्हादिसानं साधूति दस्सेति. पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा – ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति. कस्मा? एवं नो महन्तभावो आवि भविस्सतीति च, सचे तस्स ‘‘किमहं एतेसं सरणं गतो’’ति विप्पटिसारो उप्पज्जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्खं इदानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्कमिस्सतीति च. ‘‘तेनाह पटाकं परिहरेय्यु’’न्ति.

६८. ओपानभूतन्ति पटियत्तउदपानो विय ठितं. कुलन्ति तव निवेसनं. दातब्बं मञ्ञेय्यासीति पुब्बे दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देति. इदानि मं सरणं गतकारणमत्तेनव मा इमेसं देय्यधम्मं, उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति. सुतमेतं, भन्तेति कुतो सुतं? निगण्ठानं सन्तिका, ते किर कुलघरेसु एवं पकासेन्ति – ‘‘मयं ‘यस्स कस्सचि सम्पत्तस्स दातब्ब’न्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं…पे… न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति वदती’’ति. तं सन्धाय अयं गहपति ‘‘सुतमेत’’न्ति आह.

६९. अनुपुब्बिंकथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गतिपरायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथविसदिसं, आलम्बनट्ठेन आलम्बनरज्जुसदिसं. इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो. असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतवसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानं नामेभं मय्हं गतमग्गो, मय्हेवेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्ञो, महागोविन्दमहायञ्ञो महासुदस्सनमहायञ्ञो, वेस्सन्तरमहायञ्ञोति अनेकमहायञ्ञा पवत्तिता, ससभूतेन जलिते अग्गिक्खन्धे अत्तानं निय्यादेन्तेन सम्पत्तयाचकानं चित्तं गहितं. दानञ्हि लोके सक्कसम्पत्तिं देति, मारसम्पत्तिं देति, ब्रह्मसम्पत्तिं देति, चक्कवत्तिसम्पत्तिं देति, सावकपारमीञाणं, पच्चेकबोधिञाणं, अभिसम्बोधिञाणं देतीति एवमादिं दानगुणपटिसंयुत्तं कथं.

यस्मा पन दानं ददन्तो सीलं समादातुं सक्कोति, तस्मा तदनतरं सीलकथं कथेसि. सीलकथन्ति सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं, सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले, भूरिदत्तनागराजकाले, चम्पेय्यनागराजकाले, सीलवनागराजकाले, मातुपोसकहत्थिराजकाले, छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो, सीलसदिसा पतिट्ठा, आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि. सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादिं सीलगुणपटिसंयुत्तं कथं.

इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं अनुभवन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिं सग्गगुणपटिसंयुत्तं कथं. सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि (म. नि. ३.२५५).

एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय – ‘‘अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कातब्बो’’ति दस्सनत्थं – ‘‘अप्पस्सादा कामा वुत्ता मया बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (पाचि. ४१७; म. नि. १.२३५) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवोति दोसो. ओकारोति अवकारो लामकभावो. संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनं. यथाह ‘‘किलिस्सन्ति वत, भो, सत्ता’’ति (म. नि. २.३५१).

एवं कामादीनवेन तज्जित्वा नेक्खम्मे आनिसंसं पकासेसि. कल्लचित्तन्ति अरोगचित्तं. सामुक्कंसिकाति सामं उक्कंसिका अत्तनायेव गहेत्वा उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा, असाधारणा अञ्ञेसन्ति अत्थो. का पनेसाति, अरियसच्चदेसना? तेनेवाह – ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति.

विरजं वीतमलन्ति रागरजादीनं अभावा विरजं, रागमलादीनं विगतत्ता वीतमलं. धम्मचक्खुन्ति उपरि ब्रह्मायुसुत्ते तिण्णं मग्गानं, चूळराहुलोवादे आसवक्खयस्सेतं नामं. इध पन सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आह. तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति.

दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. एस नयो सेसपदेसुपि. तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो. विगता कथंकथा अस्साति विगतकथंकथो. वेसारज्जप्पत्तोति वेसारज्जं पत्तो. कत्थ? सत्थु सासने. नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो.

७०. चित्तेन सम्पटिच्छमानो अभिनन्दित्वा, वाचाय पसंसमानो अनुमोदित्वा. आवरामीति थकेमि पिदहामि. अनावटन्ति न आवरितं विवटं उग्घाटितं.

७१. अस्सोसि खो दीघतपस्सीति सो किर तस्स गतकालतो पट्ठाय – ‘‘पण्डितो गहपति , समणो च गोतमो दस्सनसम्पन्नो निय्यानिककथो, दस्सनेपि तस्स पसीदिस्सति, धम्मकथायपि पसीदिस्सति, पसीदित्वा सरणं गमिस्सति, गतो नु खो सरणं गहपति न ताव गतो’’ति ओहितसोतोव हुत्वा विचरति. तस्मा पठमंयेव अस्सोसि.

७२. तेन हि सम्माति बलवसोकेन अभिभूतो ‘‘एत्थेव तिट्ठा’’ति वचनं सुत्वापि अत्थं असल्लक्खेन्तो दोवारिकेन सद्धिं सल्लपतियेव.

मज्झिमाय द्वारसालायान्ति यस्स घरस्स सत्त द्वारकोट्ठका, तस्स सब्बअब्भन्तरतो वा सब्बबाहिरतो वा पट्ठाय चतुत्थद्वारकोट्ठको, यस्स पञ्च, तस्स ततियो, यस्स तयो, तस्स दुतियो द्वारकोट्ठको मज्झिमद्वारसाला नाम. एकद्वारकोट्ठकस्स पन घरस्स मज्झट्ठाने मङ्गलत्थम्भं निस्साय मज्झिमद्वारसाला. तस्स पन गेहस्स सत्त द्वारकोट्ठका, पञ्चातिपि वुत्तं.

७३. अग्गन्तिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि. यं सुदन्ति एत्थ न्ति यं नाटपुत्तं. सुदन्ति निपातमत्तं. परिग्गहेत्वाति तेनेव उत्तरासङ्गेन उदरे परिक्खिपन्तो गहेत्वा. निसीदापेतीति सणिकं आचरिय, सणिकं आचरियाति महन्तं तेलघटं ठपेन्तो विय निसीदापेति. दत्तोसीति किं जळोसि जातोति अत्थो. पटिमुक्कोति सीसे परिक्खिपित्वा गहितो. अण्डहारकोतिआदिं दुट्ठुल्लवचनम्पि समानं उपट्ठाकस्स अञ्ञथाभावेन उप्पन्नबलवसोकताय इदं नाम भणामीति असल्लक्खेत्वाव भणति.

७४. भद्दिका, भन्ते, आवट्टनीति निगण्ठो मायमेव सन्धाय वदति, उपासको अत्तना पटिविद्धं सोतापत्तिमग्गं. तेन हीति निपातमत्तमेतं, भन्ते, उपमं ते करिस्सामिच्चेव अत्थो. कारणवचनं वा, येन कारणेन तुम्हाकं सासनं अनिय्यानिकं, मम सत्थु निय्यानिकं, तेन कारणेन उपमं ते करिस्सामीति वुत्तं होति.

७५. उपविजञ्ञाति विजायनकालं उपगता. मक्कटच्छापकन्ति मक्कटपोतकं. किणित्वा आनेहीति मूलं दत्वाव आहर. आपणेसु हि सविञ्ञाणकम्पि अविञ्ञाणकम्पि मक्कटादिकीळनभण्डकं विक्किणन्ति. तं सन्धायेतं आह. रजितन्ति बहलबहलं पीतावलेपनरङ्गजातं गहेत्वा रजित्वा दिन्नं इमं इच्छामीति अत्थो. आकोटितपच्चाकोटितन्ति आकोटितञ्चेव परिवत्तेत्वा पुनप्पुनं आकोटितञ्च. उभतोभागविमट्ठन्ति मणिपासाणेन उभोसु पस्सेसु सुट्ठु विमट्ठं घट्टेत्वा उप्पादितच्छविं.

रङ्गक्खमो हि खोति सविञ्ञाणकम्पि अविञ्ञाणकम्पि रङ्गं पिवति. तस्मा एवमाह. नो आकोट्टनक्खमोति सविञ्ञाणकस्स ताव आकोट्टनफलके ठपेत्वा कुच्छियं आकोटितस्स कुच्छि भिज्जति, करीसं निक्खमति. सेसी आकोटितस्स सीसं भिज्जति, मत्तलुङ्गं निक्खमति. अविञ्ञाणको खण्डखण्डितं गच्छति. तस्मा एवमाह. नो विमज्जनक्खमोति सविञ्ञाणको मणिपासाणेन विमद्दियमानो निल्लोमतं निच्छवितञ्च आपज्जति, अविञ्ञाणकोपि वचुण्णकभावं आपज्जति. तस्मा एवमाह. रङ्गक्खमो हि खो बालानन्ति बालानं मन्दबुद्धीनं रङ्गक्खमो, रागमत्तं जनेति, पियो होति. पण्डितानं पन निगण्ठवादो वा अञ्ञो वा भारतरामसीताहरणादि निरत्थककथामग्गो अप्पियोव होति. नो अनुयोगक्खमो, नो विमज्जनक्खमोति अनुयोगं वा वीमंसं वा न खमति, थुसे कोट्टेत्वा तण्डुलपरियेसनं विय कदलियं सारगवेसनं विय च रित्तको तुच्छकोव होति. रङ्गक्खमो चेव पण्डितानन्ति चतुसच्चकथा हि पण्डितानं पिया होति, वस्ससतम्पि सुणन्तो तित्तिं न गच्छति. तस्मा एवमाह. बुद्धवचनं पन यथा यथापि ओगाहिस्सति महासमुद्दो विय गम्भीरमेव होतीति ‘‘अनुयोगक्खमो च विमज्जनक्खमो चा’’ति आह. सुणोहियस्साहं सावकोति तस्स गुणे सुणाहीति भगवतो वण्णे वत्तुं आरद्धो.

७६. धीरस्साति धीरं वुच्चति पण्डिच्चं, या पञ्ञा पजानना…पे… सम्मादिट्ठि, तेन समन्नागतस्स धातुआयतनपटिच्चसमुप्पादट्ठानाट्ठानकुसलस्स पण्डितस्साहं सावको, सो मय्हं सत्थाति एवं सब्बपदेसु सम्बन्धो वेदितब्बो. पभिन्नखीलस्साति भिन्नपञ्चचेतोखिलस्स. सब्बपुथुज्जने विजिनिंसु विजिनन्ति विजिनिस्सन्ति वाति विजया. के ते, मच्चुमारकिलेसमारदेवपुत्तमाराति? ते विजिता विजया एतेनाति विजितविजयो. भगवा, तस्स विजितविजयस्स. अनीघस्साति किलेसदुक्खेनपि विपाकदुक्खेनपि निद्दुक्खस्स. सुसमचित्तस्साति देवदत्तधनपालकअङ्गुलिमालराहुलथेरादीसुपि देवमनुस्सेसु सुट्ठु समचित्तस्स. वुद्धसीलस्साति वड्ढिताचारस्स. साधुपञ्ञस्साति सुन्दरपञ्ञस्स. वेसमन्तरस्साति रागादिविसमं तरित्वा वितरित्वा ठितस्स. विमलस्साति विगतरागादिमलस्स.

तुसितस्साति तुट्ठचित्तस्स. वन्तलोकामिसस्साति वन्तकामगुणस्स. मुदितस्साति मुदिताविहारवसेन मुदितस्स, पुनरुत्तमेव वा एतं. पसादवसेन हि एकम्पि गुणं पुनप्पुनं वदतियेव. कतसमणस्साति कतसामञ्ञस्स, समणधम्मस्स मत्थकं पत्तस्साति अत्थो. मनुजस्साति लोकवोहारवसेन एकस्स सत्तस्स. नरस्साति पुनरुत्तं. अञ्ञथा वुच्चमाने एकेकगाथाय दस गुणा नप्पहोन्ति.

वेनयिकस्साति सत्तानं विनायकस्स. रुचिरधम्मस्साति सुचिधम्मस्स. पभासकस्साति ओभासकस्स. वीरस्साति वीरियसम्पन्नस्स. निसभस्साति उसभवसभनिसभेसु सब्बत्थ अप्पटिसमट्ठेन निसभस्स. गम्भीरस्साति गम्भीरगुणस्स, गुणेहि वा गम्भीरस्स. मोनपत्तस्साति ञाणपत्तस्स. वेदस्साति वेदो वुच्चति ञाणं, तेन समन्नागतस्स. धम्मट्ठस्साति धम्मे ठितस्स. संवुतत्तस्साति पिहितत्तस्स.

नागस्साति चतूहि कारणेहि नागस्स. पन्तसेनस्साति पन्तसेनासनस्स. पटिमन्तकस्साति पटिमन्तनपञ्ञाय समन्नागतस्स. मोनस्साति मोनं वुच्चति ञाणं, तेन समन्नागतस्स, धुतकिलेसस्स वा. दन्तस्साति निब्बिसेवनस्स.

इसिसत्तमस्साति विपस्सिआदयो छ इसयो उपादाय सत्तमस्स. ब्रह्मपत्तस्साति सेट्ठपत्तस्स. न्हातकस्साति न्हातकिलेसस्स. पदकस्साति अक्खरादीनि समोधानेत्वा गाथापदकरणकुसलस्स. विदितवेदस्साति विदितञाणस्स. पुरिन्ददस्साति सब्बपठमं धम्मदानदायकस्स. सक्कस्साति समत्थस्स. पत्तिपत्तस्साति ये पत्तब्बा गुणा, ते पत्तस्स. वेय्याकरणस्साति वित्थारेत्वा अत्थदीपकस्स. भगवता हि अब्याकतं नाम तन्ति पदं नत्थि सब्बेसंयेव अत्थो कथितो.

विपस्सिस्साति विपस्सनकस्स. अनभिनतस्साति अनतस्स. नो अपनतस्साति अदुट्ठस्स.

अननुगतन्तरस्साति किलेसे अननुगतचित्तस्स. असितस्साति अबद्धस्स.

भूरिपञ्ञस्साति भूरि वुच्चति पथवी, ताय पथवीसमाय पञ्ञाय विपुलाय महन्ताय वित्थताय समन्नागतस्साति अत्थो. महापञ्ञस्साति महापञ्ञाय समन्नागतस्स.

अनुपलित्तस्साति तण्हादिट्ठिकिलेसेहि अलित्तस्स. आहुनेय्यस्साति आहुतिं पटिग्गहेतुं युत्तस्स. यक्खस्साति आनुभावदस्सनट्ठेन आदिस्समानकट्ठेन वा भगवा यक्खो नाम. तेनाह ‘‘यक्खस्सा’’ति. महतोति महन्तस्स. तस्स सावकोहमस्मीति तस्स एवंविविधगुणस्स सत्थुस्स अहं सावकोति. उपासकस्स सोभापत्तिमग्गेनेव पटिसम्भिदा आगता. इति पटिसम्भिदाविसये ठत्वा पदसतेन दसबलस्स किलेसप्पहानवण्णं कथेन्तो ‘‘कस्स तं गहपति सावकं धारेमा’’ति पञ्हस्स अत्थं विस्सज्जेसि.

७७. कदासञ्ञूळ्हाति कदा सम्पिण्डिता. एवं किरस्स अहोसि – ‘‘अयं इदानेव समणस्स गोतमस्स सन्तिकं गन्त्वा आगतो, कदानेन एते वण्णा सम्पिण्डिता’’ति. तस्मा एवमाह. विचित्तं मालं गन्थेय्याति सयम्पि दक्खताय पुप्फानम्पि नानावण्णताय एकतोवण्टिकादिभेदं विचित्रमालं गन्थेय्य. एवमेव खो, भन्तेति एत्थ नानापुप्फानं महापुप्फरासि विय नानाविधानं वण्णानं भगवतो सिनेरुमत्तो वण्णरासि दट्ठब्बो. छेकमालाकारो विय उपालि गहपति. मालाकारस्स विचित्रमालागन्थनं विय गहपतिनो तथागतस्स विचित्रवण्णगन्थनं.

उण्हं लोहितं मुखतो उग्गञ्छीति तस्स हि भगवतो सक्कारं असहमानस्स एतदहोसि – ‘‘अनत्थिको दानि अयं गहपति अम्हेहि, स्वे पट्ठाय पण्णास सट्ठि जने गहेत्वा एतस्स घरं पविसित्वा भुञ्जितुं न लभिस्सामि, भिन्ना मे भत्तकुम्भी’’ति. अथस्स उपट्ठाकविपरिणामेन बलवसोको उप्पज्जि. इमे हि सत्ता अत्तनो अत्तनोव चिन्तयन्ति. तस्स तस्मिं सोके उप्पन्ने अब्भन्तरं उण्हं अहोसि, लोहितं विलीयित्थ, तं महावातेन समुद्धरितं कुटे पक्खित्तरजनं विय पत्तमत्तं मुखतो उग्गञ्छि. निधानगतलोहितं वमित्वा पन अप्पका सत्ता जीवितुं सक्कोन्ति. निगण्ठो तत्थेव जाणुना पतितो, अथ नं पाटङ्किया बहिनगरं नीहरित्वा मञ्चकसिविकाय गहेत्वा पावं अगमंसु, सो न चिरस्सेव पावायं कालमकासि. इमस्मिं पन सुत्ते उग्घाटितञ्ञूपुग्गलस्स वसेन धम्मदेसना परिनिट्ठिताति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

उपालिसुत्तवण्णना निट्ठिता.

७. कुक्कुरवतिकसुत्तवण्णना

७८. एवंमे सुतन्ति कुक्कुरवतिकसुत्तं. तत्थ कोलियेसूति एवंनामके जनपदे. सो हि एकोपि कोलनगरे पतिट्ठितानं कोलियानं राजकुमारानं निवासट्ठानत्ता एवं वुच्चति. तस्मिं कोलियेसु जनपदे. हलिद्दवसनन्ति तस्स किर निगमस्स मापितकाले पीतकवत्थनिवत्था मनुस्सा नक्खत्तं कीळिंसु. ते नक्खत्तकीळावसाने निगमस्स नामं आरोपेन्ता हलिद्दवसनन्ति नामं अकंसु. तं गोचरगामं कत्वा विहरतीति अत्थो. विहारो पनेत्थ किञ्चापि न नियामितो, तथापि बुद्धानं अनुच्छविके सेनासनेयेव विहासीति वेदितब्बो. गोवतिकोति समादिन्नगोवतो, सीसे सिङ्गानि ठपेत्वा नङ्गुट्ठं बन्धित्वा गावीहि सद्धिं तिणानि खादन्तो विय चरति. अचेलोति नग्गो निच्चेलो. सेनियोति तस्स नामं.

कुक्कुरवतिकोति समादिन्नकुक्कुरवतो, सब्बं सुनखकिरियं करोति. उभोपेते सहपंसुकीळिका सहायका. कुक्कुरोव पलिकुज्जित्वाति सुनखो नाम सामिकस्स सन्तिके निसीदन्तो द्वीहि पादेहि भूमियं विलेखित्वा कुक्कुरकूजितं कूजन्तो निसीदति, अयम्पि ‘‘कुक्कुरकिरियं करिस्सामी’’ति भगवता सद्धिं सम्मोदित्वा द्वीहि हत्थेहि भूमियं विलेखित्वा सीसं विधुनन्तो ‘भू भू’ति कत्वा हत्थपादे समिञ्जित्वा सुनखो विय निसीदि. छमानिक्खित्तन्ति भूमियं ठपितं. समत्तं समादिन्नन्ति परिपुण्णं कत्वा गहितं. का गतीति का निप्फत्ति. को अभिसम्परायोति अभिसम्परायम्हि कत्थ निब्बत्ति. अलन्ति तस्स अप्पियं भविस्सतीति यावततियं पटिबाहति. कुक्कुरवतन्ति कुक्कुरवतसमादानं.

७९. भावेतीति वड्ढेति. परिपुण्णन्ति अनूनं. अब्बोकिण्णन्ति निरन्तरं. कुक्कुरसीलन्ति कुक्कुराचारं. कुक्कुरचित्तन्ति ‘‘अज्ज पट्ठाय कुक्कुरेहि कातब्बं करिस्सामी’’ति एवं उप्पन्नचित्तं. कुक्कुराकप्पन्ति कुक्कुरानं गमनाकारो अत्थि, तिट्ठनाकारो अत्थि, निसीदनाकारो अत्थि, सयनाकारो अत्थि, उच्चारपस्सावकरणाकारो अत्थि, अञ्ञे कुक्कुरे दिस्वा दन्ते विवरित्वा गमनाकारो अत्थि, अयं कुक्कुराकप्पो नाम, तं भावेतीति अत्थो . इमिनाहं सीलेनातिआदीसु अहं इमिना आचारेन वा वतसमादानेन वा दुक्करतपचरणेन वा मेथुनविरतिब्रह्मचरियेन वाति अत्थो. देवोति सक्कसुयामादीसु अञ्ञतरो. देवञ्ञतरोति तेसं दुतियततियट्ठानादीसु अञ्ञतरदेवो. मिच्छादिट्ठीति अदेवलोकगामिमग्गमेव देवलोकगामिमग्गोति गहेत्वा उप्पन्नताय सा अस्स मिच्छादिट्ठि नाम होति. अञ्ञतरं गतिं वदामीति तस्स हि निरयतो वा तिरच्छानयोनितो वा अञ्ञा गति नत्थि, तस्मा एवमाह. सम्पज्जमानन्ति दिट्ठिया असम्मिस्सं हुत्वा निपज्जमानं.

नाहं, भन्ते, एतं रोदामि, यं मं भगवा एवमाहाति यं मं, भन्ते, भगवा एवमाह, अहमेतं भगवतो ब्याकरणं न रोदामि न परिदेवामि, न अनुत्थुनामीति अत्थो. एवं सकम्मकवसेनेत्थ अत्थो वेदितब्बो, न अस्सुमुञ्चनमत्तेन.

‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;

जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति. (सं. नि. १.२३९) –

अयञ्चेत्थ पयोगो. अपिच मे इदं, भन्तेति अपिच खो मे इदं, भन्ते, कुक्कुरवतं दीघरत्तं समादिन्नं, तस्मिं सम्पज्जन्तेपि वुद्धि नत्थि, विपज्जन्तेपि. इति ‘‘एत्तकं कालं मया कतकम्मं मोघं जात’’न्ति अत्तनो विपत्तिं पच्चवेक्खमानो रोदामि, भन्तेति.

८०. गोवतन्तिआदीनि कुक्कुरवतादीसु वुत्तनयेनेव वेदितब्बानि. गवाकप्पन्ति गोआकप्पं. सेसं कुक्कुराकप्पे वुत्तसदिसमेव. यथा पन तत्थ अञ्ञे कुक्कुरे दिस्वा दन्ते विवरित्वा गमनाकारो, एवमिध अञ्ञे गावो दिस्वा कण्णे उक्खिपित्वा गमनाकारो वेदितब्बो. सेसं तादिसमेव.

८१. चत्तारिमानिपुण्ण कम्मानीति कस्मा इमं देसनं आरभि? अयञ्हि देसना एकच्चकम्मकिरियवसेन आगता, इमस्मिञ्च कम्मचतुक्के कथिते इमेसं किरिया पाकटा भविस्सतीति इमं देसनं आरभि. अपिच इमं कम्मचतुक्कमेव देसियमानं इमे सञ्जानिस्सन्ति , ततो एको सरणं गमिस्सति, एको पब्बजित्वा अरहत्तं पापुणिस्सतीति अयमेव एतेसं सप्पायाति ञत्वापि इमं देसनं आरभि.

तत्थ कण्हन्ति काळकं दसअकुसलकम्मपथकम्मं. कण्हविपाकन्ति अपाये निब्बत्तनतो काळकविपाकं. सुक्कन्ति पण्डरं दसकुसलकम्मपथकम्मं. सुक्कविपाकन्ति सग्गे निब्बत्तनतो पण्डरविपाकं. कण्हसुक्कन्ति वोमिस्सककम्मं. कण्हसुक्कविपाकन्ति सुखदुक्खविपाकं. मिस्सककम्मञ्हि कत्वा अकुसलेन तिरच्छानयोनियं मङ्गलहत्थिट्ठानादीसु उप्पन्नो कुसलेन पवत्ते सुखं वेदियति. कुसलेन राजकुलेपि निब्बत्तो अकुसलेन पवत्ते दुक्खं वेदियति. अकण्हं असुक्कन्ति कम्मक्खयकरं चतुमग्गचेतनाकम्मं अधिप्पेतं. तञ्हि यदि कण्हं भवेय्य, कण्हविपाकं ददेय्य. यदि सुक्कं भवेय्य, सुक्कविपाकं ददेय्य. उभयविपाकस्स पन अदानतो अकण्हासुक्कविपाकत्ता ‘‘अकण्हं असुक्क’’न्ति वुत्तं. अयं ताव उद्देसे अत्थो.

निद्देसे पन सब्याबज्झन्ति सदुक्खं. कायसङ्खारादीसु कायद्वारे गहणादिवसेन चोपनप्पत्ता द्वादस अकुसलचेतना सब्याबज्झकायसङ्खारो नाम. वचीद्वारे हनुसञ्चोपनवसेन वचीभेदपवत्तिका तायेव द्वादस वचीसङ्खारो नाम. उभयचोपनं अप्पत्ता रहो चिन्तयन्तस्स मनोद्वारे पवत्ता मनोसङ्खारो नाम. इति तीसुपि द्वारेसु कायदुच्चरितादिभेदा अकुसलचेतनाव सङ्खाराति वेदितब्बा. इमस्मिञ्हि सुत्ते चेतना धुरं, उपालिसुत्ते कम्मं. अभिसङ्खरित्वाति सङ्कड्ढित्वा, पिण्डं कत्वाति अत्थो. सब्याबज्झं लोकन्ति सदुक्खं लोकं उपपज्जन्ति. सब्याबज्झा फस्सा फुसन्तीति सदुक्खा विपाकफस्सा फुसन्ति. एकन्तदुक्खन्ति निरन्तरदुक्खं. भूताति हेत्वत्थे निस्सक्कवचनं, भूतकम्मतो भूतस्स सत्तस्स उप्पत्ति होति. इदं वुत्तं होति – यथाभूतं कम्मं सत्ता करोन्ति, तथाभूतेन कम्मेन कम्मसभागवसेन तेसं उपपत्ति होति. तेनेवाह ‘‘यं करोति तेन उपपज्जती’’ति. एत्थ च तेनाति कम्मेन विय वुत्ता, उपपत्ति च नाम विपाकेन होति. यस्मा पन विपाकस्स कम्मं हेतु, तस्मा तेन मूलहेतुभूतेन कम्मेन निब्बत्ततीति अयमेत्थ अत्थो. फस्सा फुसन्तीति येन कम्मविपाकेन निब्बत्तो, तंकम्मविपाकफस्सा फुसन्ति. कम्मदायादाति कम्मदायज्जा कम्ममेव नेसं दायज्जं सन्तकन्ति वदामि.

अब्याबज्झन्ति निद्दुक्खं . इमस्मिं वारे कायद्वारे पवत्ता अट्ठ कामावचरकुसलचेतना कायसङ्खारो नाम. तायेव वचीद्वारे पवत्ता वचीसङ्खारो नाम. मनोद्वारे पवत्ता तायेव अट्ठ, तिस्सो च हेट्ठिमझानचेतना अब्याबज्झमनोसङ्खारो नाम. झानचेतना ताव होतु, कामावचरा किन्ति अब्याबज्झमनोसङ्खारो नाम जाताति. कसिणसज्जनकाले च कसिणासेवनकाले च लब्भन्ति. कामावचरचेतना पठमज्झानचेतनाय घटिता, चतुत्थज्झानचेतना ततियज्झानचेतनाय घटिता. इति तीसुपि द्वारेसु कायसुचरितादिभेदा कुसलचेतनाव सङ्खाराति वेदितब्बो. ततियवारो उभयमिस्सकवसेन वेदितब्बा.

सेय्यथापि मनुस्सातिआदीसु मनुस्सानं ताव कालेन सुखं कालेन दुक्खं पाकटमेव, देवेसु पन भुम्मदेवतानं, विनिपातिकेसु वेमानिकपेतानं कालेन सुखं कालेन दुक्खं होतीति वेदितब्बं. हत्थिआदीसु तिरच्छानेसुपि लब्भतियेव.

तत्राति तेसु तीसु कम्मेसु. तस्स पहानाय या चेतनाति तस्स पहानत्थाय मग्गचेतना. कम्मं पत्वाव मग्गचेतनाय अञ्ञो पण्डरतरो धम्मो नाम नत्थि. इदं पन कम्मचतुक्कं पत्वा द्वादस अकुसलचेतना कण्हा नाम, तेभूमककुसलचेतना सुक्का नाम, मग्गचेतना अकण्हा असुक्काति आगता.

८२. ‘‘लभेय्याहं, भन्ते’’ति इदं सो ‘‘चिरं वत मे अनिय्यानिकपक्खे योजेत्वा अत्ता किलमितो, ‘सुक्खनदीतीरे न्हायिस्सामी’ति सम्परिवत्तेन्तेन विय थुसे कोट्टेन्तेन विय च न कोचि अत्थो निप्फादितो, हन्दाहं अत्तानं योगे योजेमी’’ति चिन्तेत्वा आह. अथ भगवा योनेन खन्धके तित्थियपरिवासो पञ्ञत्तो, यं अञ्ञतित्थियपुब्बो सामणेरभूमियं ठितो – ‘‘अहं, भन्ते, इत्थन्नामो अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खामि उपसम्पदं, स्वाहं, भन्ते, सङ्घं चत्तारो मासे परिवासं याचामी’’तिआदिना (महाव. ८६) नयेन समादियित्वा परिवसति, तं सन्धाय ‘‘यो खो, सेनिय, अञ्ञतित्थियपुब्बो’’तिआदिमाह.

तत्थ पब्बज्जन्ति वचनसिलिट्ठतावसेनेव वुत्तं. अपरिवसित्वायेव हि पब्बज्जं लभति. उपसम्पदत्थिकेन पन नातिकालेन गामप्पवेसनादीनि अट्ठ वत्तानि पूरेन्तेन परिवसितब्बं . आरद्धचित्ताति अट्ठवत्तपूरणेन तुट्ठचित्ता. अयमेत्थ सङ्खेपो. वित्थारतो पनेस तित्थियपरिवासो समन्तपासादिकाय विनयट्ठकथाय पब्बज्जखन्धकवण्णनायं (महाव. अट्ठ. ८६) वुत्तनयेनेव वेदितब्बो . अपिच मेत्थाति अपिच मे एत्थ. पुग्गलवेमत्तता विदिताति पुग्गलनानत्तं विदितं. अयं पुग्गलो परिवासारहो, अयं न परिवासारहोति इदं मय्हं पाकटन्ति दस्सेति.

ततो सेनियो चिन्तेसि – ‘‘अहो अच्छरियं बुद्धसासनं, यत्थ एवं घंसित्वा कोट्टेत्वा युत्तमेव गण्हन्ति, अयुत्तं छड्डेन्ती’’ति. ततो सुट्ठुतरं पब्बज्जाय सञ्जातुस्साहो सचे, भन्तेतिआदिमाह. अथ भगवा तस्स तिब्बच्छन्दतं विदित्वा न सेनियो परिवासं अरहतीति अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘गच्छ त्वं, भिक्खु, सेनियं न्हापेत्वा पब्बाजेत्वा आनेही’’ति. सो तथा कत्वा तं पब्बाजेत्वा भगवतो सन्तिकं आनयि. भगवा गणे निसीदित्वा उपसम्पादेसि. तेन वुत्तं – ‘‘अलत्थ खो अचेलो सेनियो भगवतो सन्तिके पब्बज्जं अलत्थ उपसम्पद’’न्ति.

अचिरूपसम्पन्नोति उपसम्पन्नो हुत्वा नचिरमेव. वूपकट्ठोति वत्थुकामकिलेसकामेहि कायेन च चित्तेन च वूपकट्ठो. अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो. आतापीति कायिकचेतसिकसङ्खातेन वीरियातापेन आतापी. पहितत्तोति काये च जीविते च अनपेक्खताय पेसितत्तो विस्सट्ठअत्तभावो. यस्सत्थायाति यस्स अत्थाय. कुलपुत्ताति आचारकुलपुत्ता. सम्मदेवाति हेतुनाव कारणेनेव. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियपरियोसानभूतं अरहत्तफलं. तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयं ञत्वाति अत्थो. उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा विहासि. एवं विहरन्तोव खीणा जाति…पे… अब्भञ्ञासि.

एवमस्स पच्चवेक्खणभूमिं दस्सेत्वा अरहत्तनिकूटेनेव देसनं निट्ठापेतुं ‘‘अञ्ञतरो खो पनायस्मा सेनियो अरहतं अहोसी’’ति वुत्तं. तत्थ अञ्ञतरोति एको. अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहन्तानं अब्भन्तरो अहोसीति अयमेवत्थ अधिप्पायो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

कुक्कुरवतिकसुत्तवण्णना निट्ठिता.

८. अभयराजकुमारसुत्तवण्णना

८३. एवंमे सुतन्ति अभयसुत्तं. तत्थ अभयोति तस्स नामं. राजकुमारोति बिम्बिसारस्स ओरसपुत्तो. वादं आरोपेहीति दोसं आरोपेहि. नेरयिकोति निरये निब्बत्तको. कप्पट्ठोति कप्पट्ठितिको. अतेकिच्छोति बुद्धसहस्सेनापि तिकिच्छितुं न सक्का. उग्गिलितुन्ति द्वे अन्ते मोचेत्वा कथेतुं असक्कोन्तो उग्गिलितुं बहि नीहरितुं न सक्खिति. ओगिलितुन्ति पुच्छाय दोसं दत्वा हारेतुं असक्कोन्तो ओगिलितुं अन्तो पवेसेतुं न सक्खिति.

एवं, भन्तेति निगण्ठो किर चिन्तेसि – ‘‘समणो गोतमो मय्हं सावके भिन्दित्वा गण्हाति, हन्दाहं एकं पञ्हं अभिसङ्खरोमि, यं पुट्ठो समणो गोतमो उक्कुटिको हुत्वा निसिन्नो उट्ठातुं न सक्खिस्सती’’ति. सो अभयस्स गेहा नीहटभत्तो सिनिद्धभोजनं भुञ्जन्तो बहू पञ्हे अभिसङ्खरित्वा – ‘‘एत्थ समणो गोतमो इमं नाम दोसं दस्सेस्सति, एत्थ इमं नामा’’ति सब्बे पहाय चातुमासमत्थके इमं पञ्हं अद्दस. अथस्स एतदहोसि – ‘‘इमस्स पञ्हस्स पुच्छाय वा विस्सज्जने वा न सक्का दोसो दातुं, ओवट्टिकसारो अयं, को नु खो इमं गहेत्वा समणस्स गोतमस्स वादं आरोपेस्सती’’ति. ततो ‘‘अभयो राजकुमारो पण्डितो, सो सक्खिस्सतीति तं उग्गण्हापेमी’’ति निट्ठं गन्त्वा उग्गण्हापेसि. सो वादज्झासयताय तस्स वचनं सम्पटिच्छन्तो ‘‘एवं, भन्ते,’’ति आह.

८४. अकालोखो अज्जाति अयं पञ्हो चतूहि मासेहि अभिसङ्खतो, तत्थ इदं गहेत्वा इदं विस्सज्जियमाने दिवसभागो नप्पहोस्सतीति मञ्ञन्तो एवं चिन्तेसि. सो दानीति स्वे दानि. अत्तचतुत्थोति कस्मा बहूहि सद्धिं न निमन्तेसि? एवं किरस्स अहोसि – ‘‘बहूसु निसिन्नेसु थोकं दत्वा वदन्तस्स अञ्ञं सुत्तं अञ्ञं कारणं अञ्ञं तथारूपं वत्थुं आहरित्वा दस्सेस्सति, एवं सन्ते कलहो वा कोलाहलमेव वा भविस्सति. अथापि एककंयेव निमन्तेस्सामि, एवम्पि मे गरहा उप्पज्जिस्सति ‘यावमच्छरी वायं अभयो, भगवन्तं दिवसे दिवसे भिक्खूनं सतेनपि सहस्सेनपि सद्धिं चरन्तं दिस्वापि एककंयेव निमन्तेसी’’’ति. ‘‘एवं पन दोसो न भविस्सती’’ति अपरेहि तीहि सद्धिं अत्तचतुत्थं निमन्तेसि.

८५. न ख्वेत्थ, राजकुमार, एकंसेनाति न खो, राजकुमार, एत्थ पञ्हे एकंसेन विस्सज्जनं होति. एवरूपञ्हि वाचं तथागतो भासेय्यापि न भासेय्यापि. भासितपच्चयेन अत्थं पस्सन्तो भासेय्य, अपस्सन्तो न भासेय्याति अत्थो. इति भगवा महानिगण्ठेन चतूहि मासेहि अभिसङ्खतं पञ्हं असनिपातेन पब्बतकूटं विय एकवचनेनेव संचुण्णेसि. अनस्सुं निगण्ठाति नट्ठा निगण्ठा.

८६. अङ्के निसिन्नो होतीति ऊरूसु निसिन्नो होति. लेसवादिनो हि वादं पट्ठपेन्ता किञ्चिदेव फलं वा पुप्फं वा पोत्थकं वा गहेत्वा निसीदन्ति. ते अत्तनो जये सति परं अज्झोत्थरन्ति, परस्स जये सति फलं खादन्ता विय पुप्फं घायन्ता विय पोत्थकं वाचेन्ता विय विक्खेपं दस्सेन्ति. अयं पन चिन्तेसि – ‘‘सम्मासम्बुद्धो एस ओसटसङ्गामो परवादमद्दनो. सचे मे जयो भविस्सति, इच्चेतं कुसलं. नो चे भविस्सति, दारकं विज्झित्वा रोदापेस्सामि. ततो पस्सथ, भो, अयं दारको रोदति, उट्ठहथ ताव, पच्छापि जानिस्सामा’’ति तस्मा दारकं गहेत्वा निसीदि. भगवा पन राजकुमारतो सहस्सगुणेनपि सतसहस्सगुणेनपि वादीवरतरो, ‘‘इममेवस्स दारकं उपमं कत्वा वादं भिन्दिस्सामी’’ति चिन्तेत्वा ‘‘तं किं मञ्ञसि राजकुमारा’’तिआदिमाह.

तत्थ मुखे आहरेय्याति मुखे ठपेय्य. आहरेय्यस्साहन्ति अपनेय्यं अस्स अहं. आदिकेनेवाति पठमपयोगेनेव. अभूतन्ति अभूतत्थं. अतच्छन्ति न तच्छं. अनत्थसंहितन्ति न अत्थसंहितं न वड्ढिनिस्सितं. अप्पिया अमनापाति नेव पिया न मनापा. इमिना नयेनेव सब्बत्थ अत्थो दट्ठब्बो.

तत्थ अप्पियपक्खे पठमवाचा अचोरंयेव चोरोति, अदासंयेव दासोति, अदुप्पयुत्तंयेव दुप्पयुत्तोति पवत्ता. न तं तथागतो भासति. दुतियवाचा चोरंयेव चोरो अयन्तिआदिवसेन पवत्ता. तम्पि तथागतो न भासति. ततियवाचा ‘‘इदानि अकतपुञ्ञताय दुग्गतो दुब्बण्णो अप्पेसक्खो , इध ठत्वापि पुन पुञ्ञं न करोसि, दुतियचित्तवारे कथं चतूहि अपायेहि न मुच्चिस्ससी’’ति एवं महाजनस्स अत्थपुरेक्खारेन धम्मपुरेक्खारेन अनुसासनीपुरेक्खारेन च वत्तब्बवाचा. तत्र कालञ्ञू तथागतोति तस्मिं ततियब्याकरणे तस्सा वाचाय ब्याकरणत्थाय तथागतो कालञ्ञू होति, महाजनस्स आदानकालं गहणकालं जानित्वाव ब्याकरोतीति अत्थो.

पियपक्खे पठमवाचा अट्ठानियकथा नाम. सा एवं वेदितब्बा – एवं किर गामवासिमहल्लकं नगरं आगन्त्वा पानागारे पिवन्तं वञ्चेतुकामा सम्बहुला धुत्ता पीतट्ठाने ठत्वा तेन सद्धिं सुरं पिवन्ता ‘‘इमस्स निवासनपावुरणम्पि हत्थे भण्डकम्पि सब्बं गण्हिस्सामा’’ति चिन्तेत्वा कतिकं अकंसु – ‘‘एकेकं अत्तपच्चक्खकथं कथेम, यो ‘अभूत’न्ति कथेसि, कथितं वा न सद्दहति, तं दासं कत्वा गण्हिस्सामा’’ति. तम्पि महल्लकं पुच्छिंसु ‘‘तुम्हाकम्पि तात रुच्चती’’ति. एवं होतु ताताति.

एको धुत्तो आह – मय्हं, भो मातु, मयि कुच्छिगते कपिट्ठफलदोहलो अहोसि. सा अञ्ञं कपिट्ठहारकं अलब्भमाना मंयेव पेसेसि. अहं गन्त्वा रुक्खं अभिरुहितुं असक्कोन्तो अत्तनाव अत्तानं पादे गहेत्वा मुग्गरं विय रुक्खस्स उपरि खिपिं; अथ साखतो साखं विचरन्तो फलानि गहेत्वा ओतरितुं असक्कोन्तो घरं गन्त्वा निस्सेणिं आहरित्वा ओरुय्ह मातु सन्तिकं गन्त्वा फलानि मातुया अदासिं; तानि पन महन्तानि होन्ति चाटिप्पमाणानि. ततो मे मातरा एकासने निसिन्नाय समसट्ठिफलानि खादितानि. मया एकुच्छङ्गेन आनीतफलेसु सेसकानि कुलसन्तके गामे खुद्दकमहल्लकानं अहेसुं. अम्हाकं घरं सोळसहत्थं, सेसपरिक्खारभण्डकं अपनेत्वा कपिट्ठफलेहेव याव छदनं पूरितं. ततो अतिरेकानि गहेत्वा गेहद्वारे रासिं अकंसु. सो असीतिहत्थुब्बेधो पब्बतो विय अहोसि. किं ईदिसं, भो सक्का, सद्दहितुन्ति?

गामिकमहल्लको तुण्ही निसीदित्वा सब्बेसं कथापरियोसाने पुच्छितो आह – ‘‘एवं भविस्सति ताता, महन्तं रट्ठं, रट्ठमहन्तताय सक्का सद्दहितु’’न्ति. यथा च तेन, एवं सेसेहिपि तथारूपासु निक्कारणकथासु कथितासु आह – मय्हम्पि ताता सुणाथ, न तुम्हाकंयेव कुलानि, अम्हाकम्पि कुलं महाकुलं, अम्हाकं पन अवसेसखेत्तेहि कप्पासखेत्तं महन्ततरं . तस्स अनेककरीससतस्स कप्पासखेत्तस्स मज्झे एको कप्पासरुक्खो महा असीतिहत्थुब्बेधो अहोसि. तस्स पञ्च साखा, तासु अवसेससाखा फलं न गण्हिंसु, पाचीनसाखाय एकमेव महाचाटिमत्तं फलं अहोसि. तस्स छ अंसियो, छसु अंसीसु छ कप्पासपिण्डियो पुप्फिता. अहं मस्सुं कारेत्वा न्हातविलित्तो खेत्तं गन्त्वा ता कप्पासपिण्डियो पुप्फिता दिस्वा ठितकोव हत्थं पसारेत्वा गण्हिं. ता कप्पासपिण्डियो थामसम्पन्ना छ दासा अहेसुं. ते सब्बे मं एककं ओहाय पलाता. एत्तके अद्धाने ते न पस्सामि, अज्ज दिट्ठा, तुम्हे ते छ जना. त्वं नन्दो नाम, त्वं पुण्णो नाम, त्वं वड्ढमानो नाम, त्वं चित्तो नाम त्वं मङ्गलो नाम, त्वं पोट्ठियो नामाति वत्वा उट्ठाय निसिन्नकेयेव चूळासु गहेत्वा अट्ठासि. ते ‘‘न मयं दासा’’तिपि वत्तुं नासक्खिंसु. अथ ने कड्ढन्तो विनिच्छयं नेत्वा लक्खणं आरोपेत्वा यावजीवं दासे कत्वा परिभुञ्जि. एवरूपिं कथं तथागतो न भासति.

दुतियवाचा आमिसहेतुचाटुकम्यतादिवसेन नानप्पकारा परेसं थोमनवाचा चेव, चोरकथं राजकथन्ति आदिनयप्पवत्ता तिरच्छानकथा च. तम्पि तथागतो न भासति. ततियवाचा अरियसच्चसन्निस्सितकथा, यं वस्ससतम्पि सुणन्ता पण्डिता नेव तित्तिं गच्छन्ति. इति तथागतो नेव सब्बम्पि अप्पियवाचं भासति न पियवाचं. ततियं ततियमेव पन भासितब्बकालं अनतिक्कमित्वा भासति. तत्थ ततियं अप्पियवाचं सन्धाय हेट्ठा दहरकुमारउपमा आगताति वेदितब्बं.

८७. उदाहु ठानसोवेतन्ति उदाहु ठानुप्पत्तिकञाणेन तङ्खणंयेव तं तथागतस्स उपट्ठातीति पुच्छति. सञ्ञातोति ञातो पञ्ञातो पाकटो. धम्मधातूति धम्मसभावो. सब्बञ्ञुतञ्ञाणस्सेतं अधिवचनं . तं भगवता सुप्पटिविद्धं, हत्थगतं भगवतो. तस्मा सो यं यं इच्छति, तं तं सब्बं ठानसोव पटिभातीति. सेसं सब्बत्थ उत्तानमेव. अयं पन धम्मदेसना नेय्यपुग्गलवसेन परिनिट्ठिताति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अभयराजकुमारसुत्तवण्णना निट्ठिता.

९. बहुवेदनीयसुत्तवण्णना

८८. एवंमे सुतन्ति बहुवेदनीयसुत्तं. तत्थ पञ्चकङ्गो थपतीति पञ्चकङ्गोति तस्स नामं. वासिफरसुनिखादनदण्डमुग्गरकाळसुत्तनाळिसङ्खातेहि वा अङ्गेहि समन्नागतत्ता सो पञ्चङ्गोति पञ्ञातो. थपतीति वड्ढकीजेट्ठको. उदायीति पण्डितउदायित्थेरो.

८९. परियायन्ति कारणं. द्वेपानन्दाति द्वेपि, आनन्द. परियायेनाति कारणेन. एत्थ च कायिकचेतसिकवसेन द्वे वेदितब्बा. सुखादिवसेन तिस्सो, इन्द्रियवसेन सुखिन्द्रियादिका पञ्च, द्वारवसेन चक्खुसम्फस्सजादिका छ, उपविचारवसेन ‘‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरती’’तिआदिका अट्ठारस, छ गेहस्सितानि सोमनस्सानि, छ नेक्खम्मसितानि सोमनस्सानि, छ गेहस्सितानि दोमनस्सानि, छ नेक्खम्मसितानि दोमनस्सानि, छ गेहस्सिता उपेक्खा, छ नेक्खम्मसिताति एवं छत्तिंस, ता अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति एवं अट्ठवेदनासतं वेदितब्बं.

९०. पञ्च खो इमे, आनन्द, कामगुणाति अयं पाटिएक्को अनुसन्धि. न केवलम्पि द्वे आदिं कत्वा वेदना भगवता पञ्ञत्ता, परियायेन एकापि वेदना कथिता. तं दस्सेन्तो पञ्चकङ्गस्स थपतिनो वादं उपत्थम्भेतुं इमं देसनं आरभि.

अभिक्कन्ततरन्ति सुन्दरतरं. पणीततरन्ति अतप्पकतरं. एत्थ च चतुत्थज्झानतो पट्ठाय अदुक्खमसुखा वेदना, सापि सन्तट्ठेन पणीतट्ठेन च सुखन्ति वुत्ता. छ गेहस्सितानि सुखन्ति वुत्तानि. निरोधो अवेदयितसुखवसेन सुखं नाम जातो. पञ्चकामगुणवसेन हि अट्ठसमापत्तिवसेन च उप्पन्नं वेदयितसुखं नाम. निरोधो अवेदयितसुखं नाम. इति वेदयितसुखं वा होतु अवेदयितसुखं वा, तं निद्दुक्खभावसङ्खातेन सुखट्ठेन एकन्तसुखमेव जातं.

९१. यत्थयत्थाति यस्मिं यस्मिं ठाने. सुखं उपलब्भतीति वेदयितसुखं वा अवेदयितसुखं वा उपलब्भति. तं तं तथागतो सुखस्मिं पञ्ञपेतीति तं सब्बं तथागतो निद्दुक्खभावं सुखस्मिंयेव पञ्ञपेतीति. इध भगवा निरोधसमापत्तिं सीसं कत्वा नेय्यपुग्गलवसेन अरहत्तनिकूटेनेव देसनं निट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

बहुवेदनीयसुत्तवण्णना निट्ठिता.

१०. अपण्णकसुत्तवण्णना

९२. एवंमे सुतन्ति अपण्णकसुत्तं. तत्थ चारिकन्ति अतुरितचारिकं.

९३. अत्थि पन वो गहपतयोति कस्मा आह? सो किर गामो अटविद्वारे निविट्ठो. नानाविधा समणब्राह्मणा दिवसं मग्गं गन्त्वा सायं तं गामं वासत्थाय उपेन्ति, तेसं ते मनुस्सा मञ्चपीठानि पत्थरित्वा पादे धोवित्वा पादे मक्खेत्वा कप्पियपानकानि दत्वा पुनदिवसे निमन्तेत्वा दानं देन्ति. ते पसन्नचित्ता तेहि सद्धिं सम्मन्तयमाना एवं वदन्ति ‘‘अत्थि पन वो गहपतयो किञ्चि दस्सनं गहित’’न्ति? नत्थि, भन्तेति. ‘‘गहपतयो विना दस्सनेन लोको न निय्याति, एकं दस्सनं रुच्चित्वा खमापेत्वा गहेतुं वट्टति, ‘सस्सतो लोको’ति दस्सनं गण्हथा’’ति वत्वा पक्कन्ता. अपरदिवसे अञ्ञे आगता. तेपि तथेव पुच्छिंसु. ते तेसं ‘‘आम, भन्ते, पुरिमेसु दिवसेसु तुम्हादिसा समणब्राह्मणा आगन्त्वा ‘सस्सतो लोको’ति अम्हे इदं दस्सनं गाहापेत्वा गता’’ति आरोचेसुं. ‘‘ते बाला किं जानन्ति? ‘उच्छिज्जति अयं लोको’ति उच्छेददस्सनं गण्हथा’’ति एवं तेपि उच्छेददस्सनं गण्हापेत्वा पक्कन्ता. एतेनुपायेन अञ्ञे एकच्चसस्सतं, अञ्ञे अन्तानन्तं , अञ्ञे अमराविक्खेपन्ति एवं द्वासट्ठि दिट्ठियो उग्गण्हापेसुं. ते पन एकदिट्ठियम्पि पतिट्ठातुं नासक्खिंसु. सब्बपच्छा भगवा अगमासि. सो तेसं हितत्थाय पुच्छन्तो ‘‘अत्थि पन वो गहपतयो’’तिआदिमाह. तत्थ आकारवतीति कारणवती सहेतुका. अपण्णकोति अविरद्धो अद्वेज्झगामी एकंसगाहिको.

९४. नत्थि दिन्नन्तिआदि दसवत्थुका मिच्छादिट्ठि हेट्ठा सालेय्यकसुत्ते वित्थारिता. तथा तब्बिपच्चनीकभूता सम्मादिट्ठि.

९५. नेक्खम्मे आनिसंसन्ति यो नेसं अकुसलतो निक्खन्तभावे आनिसंसो, यो च वोदानपक्खो विसुद्धिपक्खो, तं न पस्सन्तीति अत्थो. असद्धम्मसञ्ञत्तीति अभूतधम्मसञ्ञापना . अत्तानुक्कंसेतीति ठपेत्वा मं को अञ्ञो अत्तनो दस्सनं परे गण्हापेतुं सक्कोतीति अत्तानं उक्खिपति. परं वम्भेतीति एत्तकेसु जनेसु एकोपि अत्तनो दस्सनं परे गण्हापेतुं न सक्कोतीति एवं परं हेट्ठा खिपति. पुब्बेव खो पनाति पुब्बे मिच्छादस्सनं गण्हन्तस्सेव सुसील्यं पहीनं होति, दुस्सीलभावो पच्चुपट्ठितो. एवमस्सिमेति एवं अस्स इमे मिच्छादिट्ठिआदयो सत्त. अपरापरं उप्पज्जनवसेन पन तेयेव मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा उप्पज्जन्ति नाम.

तत्राति तासु तेसं समणब्राह्मणानं लद्धीसु. कलिग्गहोति पराजयग्गाहो. दुस्समत्तो समादिन्नोति दुग्गहितो दुप्परामट्ठो. एकंसं फरित्वा तिट्ठतीति एकन्तं एककोट्ठासं सकवादमेव फरित्वा अधिमुच्चित्वा तिट्ठति, ‘‘सचे खो नत्थि परो लोको’’ति एवं सन्तेयेव सोत्थिभावावहो होति. रिञ्चतीति वज्जेति.

९६. सद्धम्मसञ्ञत्तीति भूतधम्मसञ्ञापना.

कटग्गहोति जयग्गाहो. सुसमत्तो समादिन्नोति सुग्गहितो सुपरामट्ठो. उभयंसंफरित्वा तिट्ठतीति उभयन्तं उभयकोट्ठासं सकवादं परवादञ्च फरित्वा अधिमुच्चित्वा तिट्ठति ‘‘सचे खो अत्थि परो लोको’’ति एवं सन्तेपि ‘‘सचे खो नत्थि परो लोको’’ति एवं सन्तेपि सोत्थिभावावहो होति. परतोपि एकंसउभयंसेसु इमिनाव नयेन अत्थो वेदितब्बो.

९७. करोतोति सहत्था करोन्तस्स. कारयतोति आणत्तिया कारेन्तस्स. छिन्दतोति परेसं हत्थादीनि छिन्दन्तस्स. पचतोति दण्डेन पीळेन्तस्स वा तज्जेन्तस्स वा. सोचयतोति परस्स भण्डहरणादीहि सोकं सयं करोन्तस्सपि परेहि कारेन्तस्सपि. किलमतोति आहारूपच्छेद-बन्धनागारप्पवेसनादीहि सयं किलमन्तस्सापि परेहि किलमापेन्तस्सापि. फन्दतो फन्दापयतोति परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो परम्पि फन्दापयतो. पाणमतिपातयतोति पाणं हनन्तस्सपि हनापेन्तस्सपि. एवं सब्बत्थ करणकारापनवसेनेव अत्थो वेदितब्बो.

सन्धिन्ति घरसन्धिं. निल्लोपन्ति महाविलोपं. एकागारिकन्ति एकमेव घरं परिवारेत्वा विलुम्पनं. परिपन्थेतिट्ठतोति आगतागतानं अच्छिन्दनत्थं मग्गे तिट्ठतो. करोतो न करीयति पापन्ति यंकिञ्चि पापं करोमीति सञ्ञाय करोतोपि पापं न करीयति, नत्थि पापं. सत्ता पन करोमाति एवंसञ्ञिनो होन्तीति अत्थो. खुरपरियन्तेनाति खुरनेमिना, खुरधारसदिसपरियन्तेन वा. एकं मंसखलन्ति एकं मंसरासिं. पुञ्जन्ति तस्सेव वेवचनं. ततोनिदानन्ति एकमंसखलकरणनिदानं. दक्खिणतीरे मनुस्सा कक्खळा दारुणा, ते सन्धाय हनन्तोतिआदि वुत्तं. उत्तरतीरे सद्धा होन्ति पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, ते सन्धाय ददन्तोतिआदि वुत्तं.

तत्थ यजन्तोति महायागं करोन्तो. दमेनाति इन्द्रियदमेन उपोसथकम्मेन. संयमेनाति सीलसंयमेन. सच्चवज्जेनाति सच्चवचनेन. आगमोति आगमनं, पवत्तीति अत्थो. सब्बथापि पापपुञ्ञानं किरियमेव पटिक्खिपन्ति. सुक्कपक्खोपि वुत्तनयेनेव वेदितब्बो. सेसमेत्थ पुरिमवारे वुत्तसदिसमेव.

१००. नत्थि हेतु नत्थि पच्चयोति एत्थ पच्चयो हेतुवेवचनं. उभयेनापि विज्जमानकमेव कायदुच्चरितादिसंकिलेसपच्चयं कायसुचरितादिविसुद्धिपच्चयं पटिक्खिपन्ति. नत्थिबलं, नत्थि वीरियं, नत्थि पुरिसथामो, नत्थि पुरिसपरक्कमोति सत्तानं संकिलेसितुं वा विसुज्झितुं वा बलं वा वीरियं वा पुरिसेन कातब्बो नाम पुरिसथामो वा पुरिसपरक्कमो वा नत्थि.

सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसे निदस्सेन्ति. सब्बे पाणाति एकिन्द्रियो पाणो द्विन्द्रियो पाणोति आदिवसेन वदन्ति. सब्बे भूताति अण्डकोसवत्थिकोसेसु भूते सन्धाय वदन्ति. सब्बे जीवाति सालियवगोधुमादयो सन्धाय वदन्ति. तेसु हेते विरुहनभावेन जीवसञ्ञिनो. अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थि. नियतिसङ्गतिभावपरिणताति एत्थ नियतीति नियतता. सङ्गतीति छन्नं अभिजातीनं तत्थ तत्थ गमनं. भावोति सभावोयेव. एवं नियतिया च सङ्गतिया च भावेन च परिणता नानप्पकारतं पत्ता. येन हि यथा भवितब्बं, सो तथेव भवति. येन नो भवितब्बं, सो न भवतीति दस्सेन्ति. छस्वेवाभिजातीसूति छसु एव अभिजातीसु ठत्वा सुखञ्च दुक्खञ्च पटिसंवेदेन्ति, अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेन्ति.

तत्थ छ अभिजातियो नाम कण्हाभिजाति नीलाभिजाति लोहिताभिजाति हलिद्दाभिजाति सुक्काभिजाति परमसुक्काभिजातीति. तत्थ साकुणिको सूकरिको लुद्दो मच्छघातको चोरो चोरघातको, ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता, अयं कण्हाभिजाति नाम. भिक्खू नीलाभिजातीति वदन्ति. ते किर चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ति. ‘‘भिक्खू च कण्टकवुत्तिनो’’ति अयञ्हि नेसं पाळियेव. अथ वा कण्टकवुत्तिका एवं नाम एके पब्बजिताति वदन्ति. ‘‘समणकण्टकवुत्तिका’’तिपि हि नेसं पाळि. लोहिताभिजाति नाम निगण्ठा एकसाटकाति वदन्ति. इमे किर पुरिमेहि द्वीहि पण्डरतरा. गिही अचेलकसावका हलिद्दाभिजातीति वदन्ति. इति अत्तनो पच्चयदायके निगण्ठेहिपि जेट्ठकतरे करोन्ति. नन्दो, वच्छो, सङ्किच्चो, अयं सुक्काभिजातीति वदन्ति. ते किर पुरिमेहि चतूहि पण्डरतरा. आजीवके पन परमसुक्काभिजातीति वदन्ति. ते किर सब्बेहि पण्डरतरा.

तत्थ सब्बे सत्ता पठमं साकुणिकादयोव होन्ति, ततो विसुज्झमाना सक्यसमणा होन्ति, ततो विसुज्झमाना निगण्ठा, ततो आजीवकसावका, ततो नन्दादयो, ततो आजीवकाति अयमेतेसं लद्धि. सुक्कपक्खो वुत्तपच्चनीकेन वेदितब्बो. सेसमिधापि पुरिमवारे वुत्तसदिसमेव.

इमासु पन तीसु दिट्ठीसु नत्थिकदिट्ठि विपाकं पटिबाहति, अकिरियदिट्ठि कम्मं पटिबाहति, अहेतुकदिट्ठि उभयम्पि पटिबाहति. तत्थ कम्मं पटिबाहन्तेनापि विपाको पटिबाहितो होति, विपाकं पटिबाहन्तेनापि कम्मं पटिबाहितं. इति सब्बेपेते अत्थतो उभयपटिबाहका नत्थिकवादा चेव अहेतुकवादा अकिरियवादा च होन्ति. ये पन तेसं लद्धिं गहेत्वा रत्तिट्ठाने दिवाट्ठाने निसिन्ना सज्झायन्ति वीमंसन्ति, तेसं – ‘‘नत्थि दिन्नं नत्थि यिट्ठं, करोतो न करियति पापं, नत्थि हेतु नत्थि पच्चयो’’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति , चित्तं एकग्गं होति, जवनानि जवन्ति, पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसु. सत्तमे बुद्धानम्पि अतेकिच्छा अनिवत्तिनो अरिट्ठकण्टकसदिसा.

तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, एकस्मिं ओक्कन्तेपि द्वीसु तीसु ओक्कन्तेसुपि नियतमिच्छादिट्ठिकोव होति, पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्स अत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं. वट्टखाणु नामेस सत्तो पथवीगोपको. किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्ञस्मिम्पीति? एकस्मिञ्ञेव नियतो, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेतियेव. एवरूपस्स हि येभुय्येन भवतो वुट्ठानं नाम नत्थि.

तस्मा अकल्याणजनं, आसीविसमिवोरगं;

आरका परिवज्जेय्य, भूतिकामो विचक्खणोति.

१०३. नत्थि सब्बसो आरुप्पाति अरूपब्रह्मलोको नाम सब्बाकारेन नत्थि. मनोमयाति झानचित्तमया. सञ्ञामयाति अरूपज्झानसञ्ञाय सञ्ञामया. रूपानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्नो होतीति अयं लाभी वा होति तक्की वा. लाभी नाम रूपावचरज्झानलाभी. तस्स रूपावचरे कङ्खा नत्थि, अरूपावचरलोके अत्थि . सो – ‘‘अहं आरुप्पा अत्थीति वदन्तानम्पि नत्थीति वदन्तानम्पि सुणामि, अत्थि नत्थीति पन न जानामि. चतुत्थज्झानं पदट्ठानं कत्वा अरूपावचरज्झानं निब्बत्तेस्सामि. सचे आरुप्पा अत्थि, तत्थ निब्बत्तिस्सामि, सचे नत्थि, रूपावचरब्रह्मलोके निब्बत्तिस्सामि. एवं मे अपण्णको धम्मो अपण्णकोव अविरद्धोव भविस्सती’’ति तथा पटिपज्जति. तक्की पन अप्पटिलद्धज्झानो, तस्सापि रूपज्झाने कङ्खा नत्थि, अरूपलोके पन अत्थि. सो – ‘‘अहं आरुप्पा अत्थीति वदन्तानम्पि नत्थीति वदन्तानम्पि सुणामि, अत्थि नत्थीति पन न जानामि. कसिणपरिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा तं पदट्ठानं कत्वा अरूपावचरज्झानं निब्बत्तेस्सामि. सचे आरुप्पा अत्थि, तत्थ निब्बत्तिस्सामि. सचे नत्थि, रूपावचरब्रह्मलोके निब्बत्तिस्सामि. एवं मे अपण्णको धम्मो अपण्णकोव अविरद्धोव भविस्सती’’ति तथा पटिपज्जति.

१०४. भवनिरोधोति निब्बानं. सारागाय सन्तिकेति रागवसेन वट्टे रज्जनस्स सन्तिके. संयोगायाति तण्हावसेन संयोजनत्थाय. अभिनन्दनायाति तण्हादिट्ठिवसेन अभिनन्दनाय. पटिपन्नो होतीति अयम्पि लाभी वा होति तक्की वा. लाभी नाम अट्ठसमापत्तिलाभी. तस्स आरुप्पे कङ्खा नत्थि, निब्बाने अत्थि. सो – ‘‘अहं निरोधो अत्थीतिपि नत्थीतिपि सुणामि, सयं न जानामि. समापत्तिं पादकं कत्वा विपस्सनं वड्ढेस्सामि. सचे निरोधो भविस्सति, अरहत्तं पत्वा परिनिब्बायिस्सामि. नो चे भविस्सति, आरुप्पे निब्बत्तिस्सामी’’ति एवं पटिपज्जति. तक्की पन एकसमापत्तियापि न लाभी, आरुप्पे पनस्स कङ्खा नत्थि, भवनिरोधे अत्थि. सो – ‘‘अहं निरोधो अत्थीतिपि नत्थीतिपि सुणामि, सयं न जानामि, कसिणपरिकम्मं कत्वा अट्ठसमापत्तियो निब्बत्तेत्वा समापत्तिपदट्ठानं विपस्सनं वड्ढेस्सामि. सचे निरोधो भविस्सति, अरहत्तं पत्वा परिनिब्बायिस्सामि. नो चे भविस्सति, आरुप्पे निब्बत्तिस्सामी’’ति एवं पटिपज्जति. एत्थाह – ‘‘अत्थि दिन्नन्तिआदीनि ताव अपण्णकानि भवन्तु, नत्थि दिन्नन्तिआदीनि पन कथं अपण्णकानी’’ति. गहणवसेन. तानि हि अपण्णकं अपण्णकन्ति एवं गहितत्ता अपण्णकानि नाम जातानि.

१०५. चत्तारोमेति अयं पाटिएक्को अनुसन्धि. नत्थिकवादो, अहेतुकवादो अकिरियवादो, आरुप्पा नत्थि निरोधो नत्थीति एवंवादिनो च द्वेति इमे पञ्च पुग्गला हेट्ठा तयो पुग्गलाव होन्ति. अत्थिकवादादयो पञ्च एको चतुत्थपुग्गलोव होति. एतमत्थं दस्सेतुं भगवा इमं देसनं आरभि. तत्थ सब्बं अत्थतो उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अपण्णकसुत्तवण्णना निट्ठिता.

पठमवग्गवण्णना निट्ठिता.