📜
२. भिक्खुवग्गो
१. अम्बलट्ठिकराहुलोवादसुत्तवण्णना
१०७. एवं ¶ ¶ मे सुतन्ति अम्बलट्ठिकराहुलोवादसुत्तं. तत्थ अम्बलट्ठिकायं विहरतीति वेळुवनविहारस्स पच्चन्ते पधानघरसङ्खेपे विवेककामानं वसनत्थाय कते अम्बलट्ठिकाति एवंनामके पासादे पविवेकं ब्रूहयन्तो विहरति. कण्टको नाम जातकालतो पट्ठाय तिखिणोव होति, एवमेवं अयम्पि आयस्मा सत्तवस्सिकसामणेरकालेयेव पविवेकं ब्रूहयमानो तत्थ विहासि. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठाय. आसनन्ति पकतिपञ्ञत्तमेवेत्थ आसनं अत्थि, तं पप्फोटेत्वा ठपेसि. उदकाधानेति ¶ उदकभाजने. ‘‘उदकट्ठाने’’तिपि पाठो.
आयस्मन्तं राहुलं आमन्तेसीति ओवाददानत्थं आमन्तेसि. भगवता हि राहुलत्थेरस्स सम्बहुला धम्मदेसना कता. सामणेरपञ्हं थेरस्सेव वुत्तं. तथा राहुलसंयुत्तं महाराहुलोवादसुत्तं चूळराहुलोवादसुत्तमिदं अम्बलट्ठिकराहुलोवादसुत्तन्ति.
अयञ्हि आयस्मा सत्तवस्सिककाले भगवन्तं चीवरकण्णे गहेत्वा ‘‘दायज्जं मे समण देही’’ति दायज्जं याचमानो भगवता धम्मसेनापतिसारिपुत्तत्थेरस्स निय्यादेत्वा पब्बाजितो. अथ भगवा दहरकुमारा नाम युत्तायुत्तं कथं कथेन्ति, ओवादमस्स देमीति राहुलकुमारं आमन्तेत्वा ‘‘सामणेरेन नाम, राहुल, तिरच्छानकथं कथेतुं न वट्टति, त्वं कथयमानो एवरूपं कथं कथेय्यासी’’ति सब्बबुद्धेहि अविजहितं दसपुच्छं पञ्चपण्णासविस्सज्जनं – ‘‘एको पञ्हो एको उद्देसो एकं वेय्याकरणं द्वे पञ्हा…पे… दस पञ्हा दस उद्देसा दस ¶ वेय्याकरणाति. एकं नाम किं? सब्बे सत्ता आहारट्ठितिका…पे… दस नाम किं? दसहङ्गेहि समन्नागतो अरहाति वुच्चती’’ति (खु. पा. ४.१०) इमं सामणेरपञ्हं कथेसि. पुन चिन्तेसि ‘‘दहरकुमारा नाम पियमुसावादा होन्ति, अदिट्ठमेव ¶ दिट्ठं अम्हेहि, दिट्ठमेव न दिट्ठं अम्हेहीति वदन्ति ओवादमस्स देमी’’ति अक्खीहि ओलोकेत्वापि सुखसञ्जाननत्थं पठममेव चतस्सो उदकाधानूपमायो ¶ , ततो द्वे हत्थिउपमायो एकं आदासूपमञ्च दस्सेत्वा इमं सुत्तं कथेसि. चतूसु पन पच्चयेसु तण्हाविवट्टनं पञ्चसु कामगुणेसु छन्दरागप्पहानं कल्याणमित्तुपनिस्सयस्स महन्तभावञ्च दस्सेत्वा राहुलसुत्तं (सु. नि. राहुलसुत्त) कथेसि. आगतागतट्ठाने भवेसु छन्दरागो न कत्तब्बोति दस्सेतुं राहुलसंयुत्तं (सं. नि. २.१८८ आदयो) कथेसि. ‘‘अहं सोभामि, मम वण्णायतनं पसन्न’’न्ति अत्तभावं निस्साय गेहस्सितछन्दरागो न कत्तब्बोति महाराहुलोवादसुत्तं कथेसि.
तत्थ राहुलसुत्तं इमस्मिं नाम काले वुत्तन्ति न वत्तब्बं. तञ्हि अभिण्होवादवसेन वुत्तं. राहुलसंयुत्तं सत्तवस्सिककालतो पट्ठाय याव अवस्सिकभिक्खुकाला वुत्तं. महाराहुलोवादसुत्तं अट्ठारस वस्ससामणेरकाले वुत्तं. चूळराहुलोवादसुत्तं अवस्सिकभिक्खुकाले वुत्तं. कुमारकपञ्हञ्च इदञ्च अम्बलट्ठिकराहुलोवादसुत्तं सत्तवस्सिकसामणेरकाले वुत्तं. तेसु राहुलसुत्तं अभिण्होवादत्थं, राहुलसंयुत्तं, थेरस्स विपस्सनागब्भगहणत्थं, महाराहुलोवादं गेहस्सितछन्दरागविनोदनत्थं, चूळराहुलोवादं थेरस्स पञ्चदस-विमुत्तिपरिपाचनीय-धम्मपरिपाककाले अरहत्तगाहापनत्थं वुत्तं. इदञ्च ¶ पन सन्धाय राहुलत्थेरो भिक्खुसङ्घमज्झे तथागतस्स गुणं कथेन्तो इदमाह –
‘‘किकीव बीजं रक्खेय्य, चामरी वालमुत्तमं;
निपको सीलसम्पन्नो, ममं रक्खि तथागतो’’ति. (अप. १.२.८३);
सामणेरपञ्हं अयुत्तवचनपहानत्थं, इदं अम्बलट्ठिकराहुलोवादसुत्तं सम्पजानमुसावादस्स अकरणत्थं वुत्तं.
तत्थ ¶ पस्ससि नोति पस्ससि नु. परित्तन्ति थोकं. सामञ्ञन्ति समणधम्मो. निक्कुज्जित्वाति अधोमुखं कत्वा. उक्कुज्जित्वाति उत्तानं कत्वा.
१०८. सेय्यथापि, राहुल, रञ्ञो नागोति अयं उपमा सम्पजानमुसावादे संवररहितस्स ओपम्मदस्सनत्थं वुत्ता. तत्थ ईसादन्तोति रथीसासदिसदन्तो ¶ . उरुळ्हवाति अभिवड्ढितो आरोहसम्पन्नो. अभिजातोति सुजातो जातिसम्पन्नो. सङ्गामावचरोति सङ्गामं ओतिण्णपुब्बो. कम्मं करोतीति आगतागते पवट्टेन्तो घातेति. पुरत्थिमकायादीसु पन पुरत्थिमकायेन ताव पटिसेनाय फलककोट्ठकमुण्डपाकारादयो पातेति, तथा पच्छिमकायेन. सीसेन कम्मं नाम नियमेत्वा एतं पदेसं मद्दिस्सामीति निवत्तित्वा ओलोकेति, एत्तकेन सतम्पि सहस्सम्पि द्वेधा भिज्जति. कण्णेहि कम्मं नाम आगतागते सरे कण्णेहि पहरित्वा पातनं. दन्तेहि कम्मं नाम पटिहत्थिअस्सहत्थारोहअस्सारोहपदादीनं विज्झनं. नङ्गुट्ठेन कम्मं ¶ नाम नङ्गुट्ठे बन्धाय दीघासिलट्ठिया वा अयमुसलेन वा छेदनभेदनं. रक्खतेव सोण्डन्ति सोण्डं पन मुखे पक्खिपित्वा रक्खति.
तत्थाति तस्मिं तस्स हत्थिनो करणे. अपरिच्चत्तन्ति अनिस्सट्ठं, परेसं जयं अम्हाकञ्च पराजयं पस्सीति मञ्ञति. सोण्डायपि कम्मं करोतीति अयमुग्गरं वा खदिरमुसलं वा गहेत्वा समन्ता अट्ठारसहत्थट्ठानं मद्दति. परिच्चत्तन्ति विस्सट्ठं, इदानि हत्थियोधादीसु न कुतोचि भायति, अम्हाकं जयं परेसञ्च पराजयं पस्सीति मञ्ञति. नाहं तस्स किञ्चि पापन्ति तस्स दुक्कटादिआपत्तिवीतिक्कमे वा मातुघातकादिकम्मेसु वा किञ्चि पापं अकत्तब्बं नाम नत्थि. तस्मा तिह तेति यस्मा सम्पजानमुसावादिनो अकत्तब्बं पापं नाम नत्थि, तस्मा तया हसायपि दवकम्यतायपि मुसा न भणिस्सामीति सिक्खितब्बं. पच्चवेक्खणत्थोति ओलोकनत्थो, यं मुखे वज्जं होति, तस्स दस्सनत्थोति वुत्तं होति. पच्चवेक्खित्वा पच्चवेक्खित्वाति ओलोकेत्वा ओलोकेत्वा.
१०९. ससक्कं न करणीयन्ति एकंसेनेव न कातब्बं. पटिसंहरेय्यासीति निवत्तेय्यासि मा करेय्यासि. अनुपदज्जेय्यासीति अनुपदेय्यासि उपत्थम्भेय्यासि पुनप्पुनं करेय्यासि. अहोरत्तानुसिक्खीति रत्तिञ्च दिवञ्च सिक्खमानो.
१११. अट्टीयितब्बन्ति ¶ ¶ अट्टेन पीळितेन भवितब्बं. हरायितब्बन्ति लज्जितब्बं. जिगुच्छितब्बन्ति गूथं दिस्वा विय जिगुच्छा उप्पादेतब्बा. मनोकम्मस्स पन अदेसनावत्थुकत्ता इध देसेतब्बन्ति न वुत्तं. कित्तके पन ठाने कायकम्मवचीकम्मानि ¶ सोधेतब्बानि, कित्तके मनोकम्मन्ति. कायकम्मवचीकम्मानि ताव एकस्मिं पुरेभत्तेयेव सोधेतब्बानि. भत्तकिच्चं कत्वा दिवाट्ठाने निसिन्नेन हि पच्चवेक्खितब्बं ‘‘अरुणुग्गमनतो पट्ठाय याव इमस्मिं ठाने निसज्जा अत्थि नु खो मे इमस्मिं अन्तरे परेसं अप्पियं कायकम्मं वा वचीकम्मं वा’’ति. सचे अत्थीति जानाति, देसनायुत्तं देसेतब्बं, आविकरणयुत्तं आविकातब्बं. सचे नत्थि, तेनेव पीतिपामोज्जेन विहातब्बं. मनोकम्मं पन एतस्मिं पिण्डपातपरियेसनट्ठाने सोधेतब्बं. कथं? ‘‘अत्थि नु खो मे अज्ज पिण्डपातपरियेसनट्ठाने रूपादीसु छन्दो वा रागो वा पटिघं वा’’ति? सचे अत्थि, ‘‘पुन न एवं करिस्सामी’’ति चित्तेनेव अधिट्ठातब्बं. सचे नत्थि, तेनेव पीतिपामोज्जेन विहातब्बं.
११२. समणा वा ब्राह्मणा वाति बुद्धा वा पच्चेकबुद्धा वा तथागतसावका वा. तस्मातिहाति यस्मा अतीतेपि एवं परिसोधेसुं, अनागतेपि परिसोधेस्सन्ति, एतरहिपि परिसोधेन्ति, तस्मा तुम्हेहिपि तेसं अनुसिक्खन्तेहि एवं सिक्खितब्बन्ति अत्थो. सेसं सब्बत्थ उत्तानमेव. इमं पन देसनं भगवा याव भवग्गा उस्सितस्स रतनरासिनो योजनियमणिक्खन्धेन कूटं गण्हन्तो विय नेय्यपुग्गलवसेन परिनिट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अम्बलट्ठिकराहुलोवादसुत्तवण्णना निट्ठिता.
२. महाराहुलोवादसुत्तवण्णना
११३. एवं ¶ ¶ मे सुतन्ति महाराहुलोवादसुत्तं. तत्थ पिट्ठितो पिट्ठितो अनुबन्धीति दस्सनं अविजहित्वा गमनं अब्बोच्छिन्नं कत्वा पच्छतो पच्छतो इरियापथानुबन्धनेन अनुबन्धि. तदा हि भगवा पदे पदं निक्खिपन्तो विलासितगमनेन पुरतो पुरतो गच्छति, राहुलत्थेरो दसबलस्स पदानुपदिको हुत्वा पच्छतो पच्छतो.
तत्थ भगवा सुपुप्फितसालवनमज्झगतो सुभूमिओतरणत्थाय निक्खन्तमत्तवरवारणो विय विरोचित्थ, राहुलभद्दो च वरवारणस्स पच्छतो ¶ निक्खन्तगजपोतको विय. भगवा सायन्हसमये मणिगुहतो निक्खमित्वा गोचरं पटिपन्नो केसरसीहो विय, राहुलभद्दो च सीहमिगराजानं अनुबन्धन्तो निक्खन्तसीहपोतको विय. भगवा मणिपब्बतसस्सिरिकवनसण्डतो दाठबलो महाब्यग्घो विय, राहुलभद्दो च ब्यग्घराजानं अनुबन्धब्यग्घपोतको विय. भगवा सिम्बलिदायतो निक्खन्तसुपण्णराजा विय, राहुलभद्दो च सुपण्णराजस्स पच्छतो निक्खन्तसुपण्णपोतको विय. भगवा चित्तकूटपब्बततो गगनतलं पक्खन्दसुवण्णहंसराजा विय, राहुलभद्दो च हंसाधिपतिं अनुपक्खन्दहंसपोतको विय. भगवा ¶ महासरं अज्झोगाळ्हा सुवण्णमहानावा विय, राहुलभद्दो च सुवण्णनावं पच्छा अनुबन्धनावापोतको विय. भगवा चक्करतनानुभावेन गगनतले सम्पयातचक्कवत्तिराजा विय, राहुलभद्दो च राजानं अनुसम्पयातपरिणायकरतनं विय. भगवा विगतवलाहकं नभं पटिपन्नतारकराजा विय, राहुलभद्दो च तारकाधिपतिनो अनुमग्गपटिपन्ना परिसुद्धओसधितारका विय.
भगवापि महासम्मतपवेणियं ओक्काकराजवंसे जातो, राहुलभद्दोपि. भगवापि सङ्खे पक्खित्तखीरसदिसो सुपरिसुद्धजातिखत्तियकुले जातो, राहुलभद्दोपि. भगवापि रज्जं पहाय पब्बजितो, राहुलभद्दोपि. भगवतोपि सरीरं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं देवनगरेसु समुस्सितरतनतोरणं विय सब्बपालिफुल्लो पारिच्छत्तको विय च अतिमनोहरणं, राहुलभद्दस्सापि. इति द्वेपि अभिनीहारसम्पन्ना, द्वेपि राजपब्बजिता, द्वेपि खत्तियसुखुमाला, द्वेपि ¶ सुवण्णवण्णा, द्वेपि लक्खणसम्पन्ना एकमग्गं पटिपन्ना पटिपाटिया गच्छन्तानं द्विन्नं चन्दमण्डलानं द्विन्नं सूरियमण्डलानं द्विन्नं सक्कसुयामसन्तुसितसुनिम्मितवसवत्तिमहाब्रह्मादीनं सिरिया सिरिं अभिभवमाना विय विरोचिंसु.
तत्रायस्मा राहुलो भगवतो पिट्ठितो पिट्ठितो गच्छन्तोव पादतलतो याव उपरि केसन्ता तथागतं आलोकेसि. सो भगवतो बुद्धवेसविलासं दिस्वा ‘‘सोभति भगवा द्वत्तिंसमहापुरिसलक्खणविचित्तसरीरो ब्यामप्पभापरिक्खित्तताय विप्पकिण्णसुवण्णचुण्णमज्झगतो विय, विज्जुलतापरिक्खित्तो ¶ कनकपब्बतो विय, यन्तसुत्तसमाकड्ढितरतनविचित्तं सुवण्णअग्घिकं विय, रत्तपंसुकूलचीवरपटिच्छन्नोपि रत्तकम्बलपरिक्खित्तकनकपब्बतो विय, पवाळलतापटिमण्डितं सुवण्णअग्घिकं विय ¶ , चीनपिट्ठचुण्णपूजितं सुवण्णचेतियं विय, लाखारसानुलित्तो कनकयूपो विय, रत्तवलाहकन्तरतो तङ्खणब्भुग्गतपुण्णचन्दो विय, अहो समतिंसपारमितानुभावसज्जितस्स अत्तभावस्स सिरीसम्पत्ती’’ति चिन्तेसि. ततो अत्तानम्पि ओलोकेत्वा – ‘‘अहम्पि सोभामि. सचे भगवा चतूसु महादीपेसु चक्कवत्तिरज्जं अकरिस्सा, मय्हं परिणायकट्ठानन्तरं अदस्सा. एवं सन्ते अतिविय जम्बुदीपतलं असोभिस्सा’’ति अत्तभावं निस्साय गेहस्सितं छन्दरागं उप्पादेसि.
भगवापि पुरतो गच्छन्तोव चिन्तेसि – ‘‘परिपुण्णच्छविमंसलोहितो दानि राहुलस्स अत्तभावो. रजनीयेसु रूपारम्मणादीसु हि चित्तस्स पक्खन्दनकालो जातो, किं बहुलताय नु खो राहुलो वीतिनामेती’’ति. अथ सहावज्जनेनेव पसन्नउदके मच्छं विय, परिसुद्धे आदासमण्डले मुखनिमित्तं विय च तस्स तं चित्तुप्पादं अद्दस. दिस्वाव – ‘‘अयं राहुलो मय्हं अत्रजो हुत्वा मम पच्छतो आगच्छन्तो ‘अहं सोभामि, मय्हं वण्णायतनं पसन्न’न्ति अत्तभावं निस्साय गेहस्सितछन्दरागं उप्पादेति, अतित्थे पक्खन्दो उप्पथं पटिपन्नो अगोचरे चरति, दिसामूळ्हअद्धिको विय अगन्तब्बं दिसं गच्छति. अयं खो पनस्स किलेसो अब्भन्तरे वड्ढन्तो अत्तत्थम्पि यथाभूतं पस्सितुं न दस्सति, परत्थम्पि, उभयत्थम्पि. ततो निरयेपि पटिसन्धिं गण्हापेस्सति, तिरच्छानयोनियम्पि, पेत्तिविसयेपि, असुरकायेपि, सम्बाधेपि मातुकुच्छिस्मिन्ति अनमतग्गे संसारवट्टे परिपातेस्सति. अयञ्हि –
अनत्थजननो ¶ ¶ लोभो, लोभो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झति.
लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;
अन्धतमं तदा होति, यं लोभो सहते नरं. (इतिवु. ८८) –
यथा खो पन अनेकरतनपूरा महानावा भिन्नफलकन्तरेन उदकं आदियमाना मुहुत्तम्पि न अज्झुपेक्खितब्बा होति, वेगेनस्सा विवरं पिदहितुं वट्टति, एवमेवं अयम्पि न अज्झुपेक्खितब्बो. यावस्स अयं किलेसो अब्भन्तरे सीलरतनादीनि न विनासेति, तावदेव नं निग्गण्हिस्सामी’’ति अज्झासयमकासि. एवरूपेसु पन ठानेसु बुद्धानं नागविलोकनं ¶ नाम होति. तस्मा यन्तेन परिवत्तितसुवण्णपटिमा विय सकलकायेनेव परिवत्तेत्वा ठितो राहुलभद्दं आमन्तेसि. तं सन्धाय ‘‘अथ खो भगवा अपलोकेत्वा’’तिआदि वुत्तं.
तत्थ यंकिञ्चि रूपन्तिआदीनि सब्बाकारेन विसुद्धिमग्गे खन्धनिद्देसे वित्थारितानि. नेतं ममातिआदीनि महाहत्थिपदोपमे वुत्तानि. रूपमेव नु खो भगवाति कस्मा पुच्छति? तस्स किर – ‘‘सब्बं रूपं नेतं मम, नेसोहमस्मि न मेसो अत्ता’’ति सुत्वा – ‘‘भगवा सब्बं रूपं विपस्सनापञ्ञाय एवं दट्ठब्बन्ति वदति, वेदनादीसु नु खो कथं पटिपज्जितब्ब’’न्ति नयो उदपादि. तस्मा तस्मिं नये ठितो पुच्छति. नयकुसलो हेस आयस्मा राहुलो, इदं न कत्तब्बन्ति ¶ वुत्ते इदम्पि न कत्तब्बं इदम्पि न कत्तब्बमेवाति नयसतेनपि नयसहस्सेनपि पटिविज्झति. इदं कत्तब्बन्ति वुत्तेपि एसेव नयो.
सिक्खाकामो हि अयं आयस्मा, पातोव गन्धकुटिपरिवेणे पत्थमत्तं वालिकं ओकिरति – ‘‘अज्ज सम्मासम्बुद्धस्स सन्तिका मय्हं उपज्झायस्स सन्तिका एत्तकं ओवादं एत्तकं परिभासं लभामी’’ति. सम्मासम्बुद्धोपि नं एतदग्गे ठपेन्तो – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सिक्खाकामानं यदिदं राहुलो’’ति (अ. नि. १.२०९) सिक्खायमेव अग्गं कत्वा ठपेसि. सोपि आयस्मा भिक्खुसङ्घमज्झे तमेव सीहनादं नदि –
‘‘सब्बमेतं ¶ अभिञ्ञाय, धम्मराजा पिता मम;
सम्मुखा भिक्खुसङ्घस्स, एतदग्गे ठपेसि मं.
सिक्खाकामानहं अग्गो, धम्मराजेन थोमितो;
सद्धापब्बजितानञ्च, सहायो पवरो मम.
धम्मराजा पिता मय्हं, धम्मारक्खो च पेत्तियो;
सारिपुत्तो उपज्झायो, सब्बं मे जिनसासन’’न्ति.
अथस्स भगवा यस्मा न केवलं रूपमेव, वेदनादयोपि एवं दट्ठब्बा, तस्मा रूपम्पि राहुलातिआदिमाह. को नज्जाति को नु अज्ज. थेरस्स किर एतदहोसि ‘‘सम्मासम्बुद्धो मय्हं अत्तभावनिस्सितं छन्दरागं ञत्वा ‘समणेन नाम एवरूपो वितक्को न वितक्कितब्बो’ति नेव परियायेन कथं कथेसि, गच्छ भिक्खु राहुलं वदेहि ¶ ‘मा पुन एवरूपं वितक्कं वितक्केसी’ति न दूतं पेसेसि. मं सम्मुक्खे ठत्वायेव पन सभण्डकं चोरं चूळाय गण्हन्तो विय सम्मुखा सुगतोवादं अदासि. सुगतोवादो च नाम असङ्खेय्येहिपि कप्पेहि दुल्लभो. एवरूपस्स बुद्धस्स सम्मुखा ओवादं लभित्वा को नु ¶ विञ्ञू पण्डितजातिको अज्ज गामं पिण्डाय पविसिस्सती’’ति. अथेस आयस्मा आहारकिच्चं पहाय यस्मिं निसिन्नट्ठाने ठितेन ओवादो लद्धो, ततोव पटिनिवत्तेत्वा अञ्ञतरस्मिं रुक्खमूले निसीदि. भगवापि तं आयस्मन्तं निवत्तमानं दिस्वा न एवमाह – ‘‘मा निवत्त ताव, राहुल, भिक्खाचारकालो ते’’ति. कस्मा? एवं किरस्स अहोसि – ‘‘अज्ज ताव कायगतासतिअमतभोजनं भुञ्जतू’’ति.
अद्दसा खो आयस्मा सारिपुत्तोति भगवति गते पच्छा गच्छन्तो अद्दस. एतस्स किरायस्मतो एककस्स विहरतो अञ्ञं वत्तं, भगवता सद्धिं विहरतो अञ्ञं. यदा हि द्वे अग्गसावका एकाकिनो वसन्ति, तदा पातोव सेनासनं सम्मज्जित्वा सरीरपटिजग्गनं कत्वा समापत्तिं अप्पेत्वा सन्निसिन्ना अत्तनो चित्तरुचिया भिक्खाचारं गच्छन्ति. भगवता सद्धिं विहरन्ता पन थेरा एवं न करोन्ति. तदा हि भगवा भिक्खुसङ्घपरिवारो पठमं भिक्खाचारं गच्छति. तस्मिं गते थेरो अत्तनो सेनासना निक्खमित्वा – ‘‘बहूनं वसनट्ठाने नाम सब्बेव पासादिकं ¶ कातुं सक्कोन्ति वा, न वा सक्कोन्ती’’ति तत्थ तत्थ गन्त्वा असम्मट्ठं ठानं सम्मज्जति. सचे कचवरो अछड्डितो होति, तं छड्डेति. पानीयट्ठपेतब्बट्ठानम्हि पानीयकूटे असति पानीयघटं ठपेति. गिलानानं सन्तिकं गन्त्वा, ‘‘आवुसो, तुम्हाकं किं आहरामि, किं वो इच्छितब्ब’’न्ति? पुच्छति. अवस्सिकदहरानं सन्तिकं गन्त्वा – ‘‘अभिरमथ, आवुसो, मा उक्कण्ठित्थ, पटिपत्तिसारकं बुद्धसासन’’न्ति ओवदति. एवं कत्वा सब्बपच्छा भिक्खाचारं गच्छति. यथा ¶ हि चक्कवत्ति कुहिञ्चि गन्तुकामो सेनाय परिवारितो पठमं निक्खमति, परिणायकरतनं सेनङ्गानि संविधाय पच्छा निक्खमति, एवं सद्धम्मचक्कवत्ति भगवा भिक्खुसङ्घपरिवारो पठमं निक्खमति, तस्स भगवतो परिणायकरतनभूतो धम्मसेनापति इमं किच्चं कत्वा सब्बपच्छा निक्खमति. सो एवं निक्खन्तो तस्मिं दिवसे अञ्ञतरस्मिं रुक्खमूले निसिन्नं राहुलभद्दं अद्दस. तेन वुत्तं ‘‘पच्छा गच्छन्तो अद्दसा’’ति.
अथ ¶ कस्मा आनापानस्सतियं नियोजेसि? निसज्जानुच्छविकत्ता. थेरो किर ‘‘एतस्स भगवता रूपकम्मट्ठानं कथित’’न्ति अनावज्जित्वाव येनाकारेन अयं अचलो अनोबद्धो हुत्वा निसिन्नो, इदमस्स एतिस्सा निसज्जाय कम्मट्ठानं अनुच्छविकन्ति चिन्तेत्वा एवमाह. तत्थ आनापानस्सतिन्ति अस्सासपस्सासे परिग्गहेत्वा तत्थ चतुक्कपञ्चकज्झानं निब्बत्तेत्वा विपस्सनं वड्ढेत्वा अरहत्तं गण्हाहीति दस्सेति.
महप्फला होतीति कीवमहप्फला होति? इध भिक्खु आनापानस्सतिं अनुयुत्तो एकासने निसिन्नोव सब्बासवे खेपेत्वा अरहत्तं पापुणाति, तथा असक्कोन्तो मरणकाले समसीसी होति, तथा असक्कोन्तो देवलोके निब्बत्तित्वा धम्मकथिकदेवपुत्तस्स धम्मं सुत्वा अरहत्तं पापुणाति, ततो विरद्धो अनुप्पन्ने बुद्धुप्पादे पच्चेकबोधिं सच्छिकरोति, तं असच्छिकरोन्तो बुद्धानं सम्मुखीभावे बाहियत्थेरादयो विय खिप्पाभिञ्ञो होति, एवं महप्फला. महानिसंसाति तस्सेव वेवचनं. वुत्तम्पि चेतं –
‘‘आनापानस्सती ¶ यस्स, परिपुण्णा सुभाविता;
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति. (थेरगा. ५४८; पटि. म. १.१.६०) –
इमं ¶ महप्फलतं सम्पस्समानो थेरो सद्धिविहारिकं तत्थ नियोजेति.
इति भगवा रूपकम्मट्ठानं, थेरो आनापानस्सतिन्ति उभोपि कम्मट्ठानं आचिक्खित्वा गता, राहुलभद्दो विहारेयेव ओहीनो. भगवा तस्स ओहीनभावं जानन्तोपि नेव अत्तना खादनीयं भोजनीयं गहेत्वा अगमासि, न आनन्दत्थेरस्स हत्थे पेसेसि, न पसेनदिमहाराजअनाथपिण्डिकादीनं सञ्ञं अदासि. सञ्ञामत्तकञ्हि लभित्वा ते काजभत्तं अभिहरेय्युं. यथा च भगवा, एवं सारिपुत्तत्थेरोपि न किञ्चि अकासि. राहुलत्थेरो निराहारो छिन्नभत्तो अहोसि. तस्स पनायस्मतो – ‘‘भगवा मं विहारे ओहीनं जानन्तोपि अत्तना लद्धपिण्डपातं नापि सयं गहेत्वा आगतो, न अञ्ञस्स हत्थे पहिणि ¶ , न मनुस्सानं सञ्ञं अदासि, उपज्झायोपि मे ओहीनभावं जानन्तो तथेव न किञ्चि अकासी’’ति चित्तम्पि न उप्पन्नं, कुतो तप्पच्चया ओमानं वा अतिमानं वा जनेस्सति. भगवता पन आचिक्खितकम्मट्ठानमेव पुरेभत्तम्पि पच्छाभत्तम्पि – ‘‘इतिपि रूपं अनिच्चं, इतिपि दुक्खं, इतिपि असुभं, इतिपि अनत्ता’’ति अग्गिं अभिमत्थेन्तो विय निरन्तरं मनसिकत्वा सायन्हसमये चिन्तेसि – ‘‘अहं उपज्झायेन आनापानस्सतिं भावेहीति वुत्तो ¶ , तस्स वचनं न करिस्सामि. आचरियुपज्झायानञ्हि वचनं अकरोन्तो दुब्बचो नाम होति. ‘दुब्बचो राहुलो, उपज्झायस्सपि वचनं न करोती’ति च गरहुप्पत्तितो कक्खळतरा पीळा नाम नत्थी’’ति भावनाविधानं पुच्छितुकामो भगवतो सन्तिकं अगमासि. तं दस्सेतुं अथ खो आयस्मा राहुलोतिआदि वुत्तं.
११४. तत्थ पटिसल्लानाति एकीभावतो. यंकिञ्चि राहुलाति कस्मा? भगवा आनापानस्सतिं पुट्ठो रूपकम्मट्ठानं कथेतीति. रूपे छन्दरागप्पहानत्थं. एवं किरस्स अहोसि – ‘‘राहुलस्स अत्तभावं निस्साय छन्दरागो उप्पन्नो, हेट्ठा चस्स सङ्खेपेन रूपकम्मट्ठानं कथितं. इदानिस्सापि द्विचत्तालीसाय आकारेहि अत्तभावं विराजेत्वा विसङ्खरित्वा तंनिस्सितं छन्दरागं अनुप्पत्तिधम्मतं आपादेस्सामी’’ति. अथ आकासधातुं कस्मा वित्थारेसीति? उपादारूपदस्सनत्थं. हेट्ठा हि चत्तारि महाभूतानेव कथितानि, न उपादारूपं. तस्मा इमिना मुखेन तं दस्सेतुं आकासधातुं वित्थारेसि. अपिच अज्झत्तिकेन आकासेन परिच्छिन्नरूपम्पि पाकटं होति.
आकासेन ¶ परिच्छिन्नं, रूपं याति विभूततं;
तस्सेवं आविभावत्थं, तं पकासेसि नायको.
एत्थ ¶ पन पुरिमासु ताव चतूसु धातूसु यं वत्तब्बं, तं महाहत्थिपदोपमे वुत्तमेव.
११८. आकासधातुयं आकासगतन्ति आकासभावं गतं. उपादिन्नन्तिआदिन्नं गहितं परामट्ठं, सरीरट्ठकन्ति अत्थो. कण्णच्छिद्दन्ति मंसलोहितादीहि असम्फुट्ठकण्णविवरं. नासच्छिद्दादीसुपि एसेव नयो. येन ¶ चाति येन छिद्देन. अज्झोहरतीति अन्तो पवेसेति, जिव्हाबन्धनतो हि याव उदरपटला मनुस्सानं विदत्थिचतुरङ्गुलं छिद्दट्ठानं होति. तं सन्धायेतं वुत्तं. यत्थ चाति यस्मिं ओकासे. सन्तिट्ठतीति पतिट्ठाति. मनुस्सानञ्हि महन्तं पटपरिस्सावनमत्तञ्च उदरपटलं नाम होति. तं सन्धायेतं वुत्तं. अधोभागं निक्खमतीति येन हेट्ठा निक्खमति. द्वत्तिंसहत्थमत्तं एकवीसतिया ठानेसु वङ्कं अन्तं नाम होति. तं सन्धायेतं वुत्तं. यं वा पनञ्ञम्पीति इमिना सुखुमसुखुमं चम्ममंसादिअन्तरगतञ्चेव लोमकूपभावेन च ठितं आकासं दस्सेति. सेसमेत्थापि पथवीधातुआदीसु वुत्तनयेनेव वेदितब्बं.
११९. इदानिस्स तादिभावलक्खणं आचिक्खन्तो पथवीसमन्तिआदिमाह. इट्ठानिट्ठेसु हि अरज्जन्तो अदुस्सन्तो तादी नाम होति. मनापामनापाति ¶ एत्थ अट्ठ लोभसहगतचित्तसम्पयुत्ता मनापा नाम, द्वे दोमनस्सचित्तसम्पयुत्ता अमनापा नाम. चित्तं न परियादाय ठस्सन्तीति एते फस्सा उप्पज्जित्वा तव चित्तं अन्तोमुट्ठिगतं करोन्तो विय परियादाय गहेत्वा ठातुं न सक्खिस्सन्ति ‘‘अहं सोभामि, मय्हं वण्णायतनं पसन्न’’न्ति पुन अत्तभावं निस्साय छन्दरागो नुप्पज्जिस्सति. गूथगतन्तिआदीसु गूथमेव गूथगतं. एवं सब्बत्थ.
न कत्थचि पतिट्ठितोति पथवीपब्बतरुक्खादीसु एकस्मिम्पि न पतिट्ठितो, यदि हि पथवियं पतिट्ठितो भवेय्य, पथविया भिज्जमानाय सहेव भिज्जेय्य, पब्बते पतमाने सहेव पतेय्य, रुक्खे छिज्जमाने सहेव छिज्जेय्य.
१२०. मेत्तं ¶ राहुलाति कस्मा आरभि? तादिभावस्स कारणदस्सनत्थं. हेट्ठा हि तादिभावलक्खणं दस्सितं, न च सक्का अहं तादी होमीति अकारणा भवितुं, नपि ‘‘अहं उच्चाकुलप्पसुतो बहुस्सुतो लाभी, मं राजराजमहामत्तादयो भजन्ति, अहं तादी होमी’’ति इमेहि कारणेहि कोचि तादी नाम होति, मेत्तादिभावनाय पन होतीति तादिभावस्स कारणदस्सनत्थं इमं देसनं आरभि.
तत्थ ¶ भावयतोति उपचारं वा अप्पनं वा पापेन्तस्स. यो ब्यापादोति यो सत्ते कोपो, सो पहीयिस्सति. विहेसाति पाणिआदीहि सत्तानं विहिंसनं. अरतीति पन्तसेनासनेसु चेव अधिकुसलधम्मेसु च उक्कण्ठितता. पटिघोति यत्थ कत्थचि सत्तेसु सङ्खारेसु च पटिहञ्ञनकिलेसो. असुभन्ति ¶ उद्धुमातकादीसु उपचारप्पनं. उद्धुमातकादीसु असुभभावना च नामेसा वित्थारतो विसुद्धिमग्गे कथिताव. रागोति पञ्चकामगुणिकरागो. अनिच्चसञ्ञन्ति अनिच्चानुपस्सनाय सहजातसञ्ञं. विपस्सना एव वा एसा असञ्ञापि सञ्ञासीसेन सञ्ञाति वुत्ता. अस्मिमानोति रूपादीसु अस्मीति मानो.
१२१. इदानि थेरेन पुच्छितं पञ्हं वित्थारेन्तो आनापानस्सतिन्तिआदिमाह. तत्थ इदं कम्मट्ठानञ्च कम्मट्ठानभावना च पाळिअत्थो च सद्धिं आनिसंसकथाय सब्बो सब्बाकारेन विसुद्धिमग्गे अनुस्सतिनिद्देसे वित्थारितोयेव. इमं देसनं भगवा नेय्यपुग्गलवसेनेव परिनिट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
माहाराहुलोवादसुत्तवण्णना निट्ठिता.
३. चूळमालुक्यसुत्तवण्णना
१२२. एवं ¶ मे सुतन्ति मालुक्यसुत्तं. तत्थ मालुक्यपुत्तस्साति एवंनामकस्स थेरस्स. ठपितानि पटिक्खित्तानीति दिट्ठिगतानि नाम न ब्याकातब्बानीति एवं ठपितानि चेव पटिक्खित्तानि च. तथागतोति सत्तो. तं मे न रुच्चतीति तं अब्याकरणं मय्हं न रुच्चति. सिक्खं ¶ पच्चक्खायाति सिक्खं पटिक्खिपित्वा.
१२५. को सन्तो कं पच्चाचिक्खसीति याचको वा हि याचितकं पच्चाचिक्खेय्य, याचितको वा याचकं. त्वं नेव याचको न याचितको, सो दानि त्वं को सन्तो कं पच्चाचिक्खसीति अत्थो.
१२६. विद्धो ¶ अस्साति परसेनाय ठितेन विद्धो भवेय्य. गाळ्हपलेपनेनाति बहललेपनेन. भिसक्कन्ति वेज्जं. सल्लकत्तन्ति सल्लकन्तनं सल्लकन्तियसुत्तवाचकं. अक्कस्साति अक्कवाके गहेत्वा जियं करोन्ति. तेन वुत्तं ‘‘अक्कस्सा’’ति. सण्हस्साति वेणुविलीवस्स. मरुवाखीरपण्णीनम्पि वाकेहियेव करोन्ति. तेन वुत्तं यदि वा मरुवाय यदि वा खीरपण्णिनोति. गच्छन्ति पब्बतगच्छनदीगच्छादीसु जातं. रोपिमन्ति रोपेत्वा वड्ढितं सरवनतो सरं गहेत्वा कतं. सिथिलहनुनोति एवंनामकस्स पक्खिनो. भेरवस्साति काळसीहस्स. सेम्हारस्साति मक्कटस्स. एवं नोति एताय दिट्ठिया सति न होतीति अत्थो.
१२७. अत्थेव जातीति एताय दिट्ठिया सति ब्रह्मचरियवासोव नत्थि, जाति पन अत्थियेव. तथा जरामरणादीनीति दस्सेति. येसाहन्ति येसं अहं. निघातन्ति उपघातं विनासं. मम सावका हि एतेसु निब्बिन्ना इधेव निब्बानं पापुणन्तीति अधिप्पायो.
१२८. तस्मातिहाति ¶ यस्मा अब्याकतमेतं, चतुसच्चमेव मया ब्याकतं, तस्माति अत्थो. न हेतं मालुक्यपुत्त अत्थसंहितन्ति एतं दिट्ठिगतं वा एतं ब्याकरणं वा कारणनिस्सितं ¶ न होति. न आदिब्रह्मचरियकन्ति ब्रह्मचरियस्स आदिमत्तम्पि पुब्बभागसीलमत्तम्पि न होति. न निब्बिदायातिआदीसु वट्टे निब्बिन्दनत्थाय वा विरज्झनत्थाय वा वट्टनिरोधाय वा रागादिवूपसमनत्थाय वा अभिञ्ञेय्ये धम्मे अभिजाननत्थाय वा चतुमग्गसङ्खातसम्बोधत्थाय वा असङ्खतनिब्बानसच्छिकिरियत्थाय वा न होति. एतं हीति एतं चतुसच्चब्याकरणं. आदिब्रह्मचरियकन्ति ब्रह्मचरियस्स आदिभूतं पुब्बपदट्ठानं. सेसं वुत्तपटिविपक्खनयेन वेदितब्बं. इमम्पि देसनं भगवा नेय्यपुग्गलवसेन निट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळमालुक्यसुत्तवण्णना निट्ठिता.
४. महामालुक्यसुत्तवण्णना
१२९. एवं ¶ ¶ मे सुतन्ति महामालुक्यसुत्तं. तत्थ ओरम्भागियानीति हेट्ठा कोट्ठासिकानि कामभवे निब्बत्तिसंवत्तनिकानि. संयोजनानीति बन्धनानि. कस्स ¶ खो नामाति कस्स देवस्स वा मनुस्सस्स वा देसितानि धारेसि, किं त्वमेवेको अस्सोसि, न अञ्ञो कोचीति? अनुसेतीति अप्पहीनताय अनुसेति. अनुसयमानो संयोजनं नाम होति.
एत्थ च भगवता संयोजनं पुच्छितं, थेरेनपि संयोजनमेव ब्याकतं. एवं सन्तेपि तस्स वादे भगवता दोसो आरोपितो. सो कस्माति चे? थेरस्स तथालद्धिकत्ता. अयञ्हि तस्स लद्धि ‘‘समुदाचारक्खणेयेव किलेसेहि संयुत्तो नाम होति, इतरस्मिं खणे असंयुत्तो’’ति. तेनस्स भगवता दोसो आरोपितो. अथायस्मा आनन्दो चिन्तेसि – ‘‘भगवता भिक्खुसङ्घस्स धम्मं देसेस्सामीति अत्तनो धम्मतायेव अयं धम्मदेसना आरद्धा, सा इमिना अपण्डितेन भिक्खुना विसंवादिता. हन्दाहं भगवन्तं याचित्वा भिक्खूनं धम्मं देसेस्सामी’’ति. सो एवमकासि. तं दस्सेतुं ‘‘एवं वुत्ते आयस्मा आनन्दो’’तिआदि वुत्तं.
तत्थ सक्कायदिट्ठिपरियुट्ठितेनाति सक्कायदिट्ठिया गहितेन अभिभूतेन. सक्कायदिट्ठिपरेतेनाति सक्कायदिट्ठिया अनुगतेन. निस्सरणन्ति दिट्ठिनिस्सरणं नाम निब्बानं, तं यथाभूतं नप्पजानाति. अप्पटिविनीताति अविनोदिता अनीहटा. ओरम्भागियं संयोजनन्ति हेट्ठाभागियसंयोजनं नाम होति. सेसपदेसुपि एसेव नयो. सुक्कपक्खो उत्तानत्थोयेव. ‘‘सानुसया पहीयती’’ति वचनतो पनेत्थ एकच्चे ‘‘अञ्ञं संयोजनं अञ्ञो अनुसयो’’ति वदन्ति. ‘‘यथा हि सब्यञ्जनं भत्त’’न्ति वुत्ते भत्ततो अञ्ञं ब्यञ्जनं होति, एवं ‘‘सानुसया’’ति वचनतो परियुट्ठानसक्कायदिट्ठितो अञ्ञेन अनुसयेन भवितब्बन्ति तेसं लद्धि. ते ‘‘ससीसं पारुपित्वा’’तिआदीहि ¶ पटिक्खिपितब्बा. न हि सीसतो अञ्ञो पुरिसो अत्थि. अथापि सिया – ‘‘यदि तदेव संयोजनं सो अनुसयो, एवं सन्ते भगवता थेरस्स ¶ तरुणूपमो उपारम्भो दुआरोपितो होती’’ति. न दुआरोपितो, कस्मा? एवंलद्धिकत्ताति ¶ वित्थारितमेतं. तस्मा सोयेव किलेसो बन्धनट्ठेन संयोजनं, अप्पहीनट्ठेन अनुसयोति इममत्थं सन्धाय भगवता ‘‘सानुसया पहीयती’’ति एवं वुत्तन्ति वेदितब्बं.
१३२. तचं छेत्वातिआदीसु इदं ओपम्मसंसन्दनं – तचच्छेदो विय हि समापत्ति दट्ठब्बा, फेग्गुच्छेदो विय विपस्सना, सारच्छेदो विय मग्गो. पटिपदा पन लोकियलोकुत्तरमिस्सकाव वट्टति. एवमेते दट्ठब्बाति एवरूपा पुग्गला एवं दट्ठब्बा.
१३३. उपधिविवेकाति उपधिविवेकेन. इमिना पञ्चकामगुणविवेको कथितो. अकुसलानं धम्मानं पहानाति इमिना नीवरणप्पहानं कथितं. कायदुट्ठुल्लानं पटिप्पस्सद्धियाति इमिना कायालसियपटिप्पस्सद्धि कथिता. विविच्चेव कामेहीति उपधिविवेकेन कामेहि विना हुत्वा. विविच्च अकुसलेहीति अकुसलानं धम्मानं पहानेन कायदुट्ठुल्लानं पटिप्पस्सद्धिया च अकुसलेहि विना हुत्वा. यदेव तत्थ होतीति यं तत्थ अन्तोसमापत्तिक्खणेयेव समापत्तिसमुट्ठितञ्च रूपादिधम्मजातं होति. ते ¶ धम्मेति ते रूपगतन्तिआदिना नयेन वुत्ते रूपादयो धम्मे. अनिच्चतोति न निच्चतो. दुक्खतोति न सुखतो. रोगतोतिआदीसु आबाधट्ठेन रोगतो, अन्तोदोसट्ठेन गण्डतो, अनुपविद्धट्ठेन दुक्खजननट्ठेन च सल्लतो, दुक्खट्ठेन अघतो, रोगट्ठेन आबाधतो, असकट्ठेन परतो, पलुज्जनट्ठेन पलोकतो, निस्सत्तट्ठेन सुञ्ञतो, न अत्तट्ठेन अनत्ततो. तत्थ अनिच्चतो, पलोकतोति द्वीहि पदेहि अनिच्चलक्खणं कथितं, दुक्खतोतिआदीहि छहि दुक्खलक्खणं, परतो सुञ्ञतो अनत्ततोति तीहि अनत्तलक्खणं.
सो तेहि धम्मेहीति सो तेहि एवं तिलक्खणं आरोपेत्वा दिट्ठेहि अन्तोसमापत्तियं पञ्चक्खन्धधम्मेहि. चित्तं पटिवापेतीति चित्तं पटिसंहरति मोचेति अपनेति. उपसंहरतीति विपस्सनाचित्तं ताव सवनवसेन ¶ थुतिवसेन परियत्तिवसेन पञ्ञत्तिवसेन च एतं सन्तं निब्बानन्ति एवं असङ्खताय अमताय धातुया उपसंहरति. मग्गचित्तं निब्बानं आरम्मणकरणवसेनेव एतं सन्तमेतं पणीतन्ति न एवं वदति, इमिना पन आकारेन तं पटिविज्झन्तो तत्थ चित्तं उपसंहरतीति अत्थो. सो तत्थ ठितोति ताय तिलक्खणारम्मणाय विपस्सनाय ठितो. आसवानं खयं पापुणातीति अनुक्कमेन चत्तारो मग्गे भावेत्वा पापुणाति ¶ . तेनेव धम्मरागेनाति समथविपस्सनाधम्मे छन्दरागेन. समथविपस्सनासु हि सब्बसो छन्दरागं परियादातुं सक्कोन्तो अरहत्तं पापुणाति, असक्कोन्तो अनागामी होति.
यदेव ¶ तत्थ होति वेदनागतन्ति इध पन रूपं न गहितं. कस्मा? समतिक्कन्तत्ता. अयञ्हि हेट्ठा रूपावचरज्झानं समापज्जित्वा रूपं अतिक्कमित्वा अरूपावचरसमापत्तिं समापन्नोति समथवसेनपिनेन रूपं अतिक्कन्तं, हेट्ठा रूपं सम्मदेव सम्मसित्वा तं अतिक्कम्म इदानि अरूपं सम्मसतीति विपस्सनावसेनपिनेन रूपं अतिक्कन्तं. अरूपे पन सब्बसोपि रूपं नत्थीति तं सन्धायपि इध रूपं न गहितं.
अथ किञ्चरहीति किं पुच्छामीति पुच्छति? समथवसेन गच्छतो चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम. विपस्सनावसेन गच्छतो पञ्ञा धुरं होति, सो पञ्ञाविमुत्तो नामाति एत्थ थेरस्स कङ्खा नत्थि. अयं सभावधम्मोयेव, समथवसेनेव पन गच्छन्तेसु एको चेतोविमुत्तो नाम होति, एको पञ्ञाविमुत्तो. विपस्सनावसेन गच्छन्तेसुपि एको पञ्ञाविमुत्तो नाम होति, एको चेतोविमुत्तोति एत्थ किं कारणन्ति पुच्छति.
इन्द्रियवेमत्ततं वदामीति इन्द्रियनानत्ततं वदामि. इदं वुत्तं होति, न त्वं, आनन्द, दस पारमियो पूरेत्वा सब्बञ्ञुतं पटिविज्झि, तेन ते एतं अपाकटं. अहं पन पटिविज्झिं, तेन मे एतं पाकटं. एत्थ हि इन्द्रियनानत्तता कारणं. समथवसेनेव हि गच्छन्तेसु एकस्स भिक्खुनो चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम होति. एकस्स पञ्ञा धुरं होति, सो पञ्ञाविमुत्तो नाम होति. विपस्सनावसेनेव च गच्छन्तेसु एकस्स पञ्ञा धुरं होति, सो पञ्ञाविमुत्तो ¶ नाम होति. एकस्स चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम ¶ होति. द्वे अग्गसावका समथविपस्सनाधुरेन अरहत्तं पत्ता. तेसु धम्मसेनापति पञ्ञाविमुत्तो जातो, महामोग्गल्लानत्थेरो चेतोविमुत्तो. इति इन्द्रियवेमत्तमेत्थ कारणन्ति वेदितब्बं. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महामालुक्यसुत्तवण्णना निट्ठिता.
५. भद्दालिसुत्तवण्णना
१३४. एवं ¶ मे सुतन्ति भद्दालिसुत्तं. तत्थ एकासनभोजनन्ति एकस्मिं पुरेभत्ते असनभोजनं, भुञ्जितब्बभत्तन्ति अत्थो. अप्पाबाधतन्तिआदीनि ककचोपमे वित्थारितानि. न उस्सहामीति न सक्कोमि. सिया कुक्कुच्चं सिया विप्पटिसारोति एवं भुञ्जन्तो यावजीवं ब्रह्मचरियं चरितुं सक्खिस्सामि नु खो, न नु खोति इति मे विप्पटिसारकुक्कुच्चं भवेय्याति अत्थो. एकदेसं भुञ्जित्वाति पोराणकत्थेरा किर पत्ते भत्तं पक्खिपित्वा सप्पिम्हि दिन्ने सप्पिना उण्हमेव थोकं भुञ्जित्वा हत्थे धोवित्वा अवसेसं बहि नीहरित्वा छायूदकफासुके ठाने निसीदित्वा भुञ्जन्ति. एतं सन्धाय सत्था आह. भद्दालि, पन चिन्तेसि – ‘‘सचे सकिं पत्तं पूरेत्वा दिन्नं भत्तं भुञ्जित्वा पुन पत्तं धोवित्वा ओदनस्स पूरेत्वा लद्धं ¶ बहि नीहरित्वा छायूदकफासुके ठाने भुञ्जेय्य, इति एवं वट्टेय्य, इतरथा को सक्कोती’’ति. तस्मा एवम्पि खो अहं, भन्ते, न उस्सहामीति आह. अयं किर अतीते अनन्तराय जातिया काकयोनियं निब्बत्ति. काका च नाम महाछातका होन्ति. तस्मा छातकत्थेरो नाम अहोसि. तस्स पन विरवन्तस्सेव भगवा तं मद्दित्वा अज्झोत्थरित्वा – ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा पाचित्तिय’’न्ति (पाचि. २४८) सिक्खापदं पञ्ञपेसि. तेन वुत्तं अथ खो आयस्मा, भद्दालि,…पे… अनुस्साहं पवेदेसीति.
यथा ¶ तन्ति यथा अञ्ञोपि सिक्खाय न परिपूरकारी एकविहारेपि वसन्तो सत्थु सम्मुखीभावं न ददेय्य, तथेव न अदासीति अत्थो. नेव भगवतो उपट्ठानं अगमासि, न धम्मदेसनट्ठानं न वितक्कमाळकं, न एकं भिक्खाचारमग्गं पटिपज्जि. यस्मिं कुले भगवा निसीदति, तस्स द्वारेपि न अट्ठासि. सचस्स वसनट्ठानं भगवा गच्छति, सो पुरेतरमेव ञत्वा अञ्ञत्थ गच्छति. सद्धापब्बजितो किरेस कुलपुत्तो परिसुद्धसीलो. तेनस्स न अञ्ञो वितक्को अहोसि, – ‘‘मया नाम उदरकारणा भगवतो सिक्खापदपञ्ञापनं पटिबाहितं, अननुच्छविकं ¶ मे कत’’न्ति अयमेव वितक्को अहोसि. तस्मा एकविहारे वसन्तोपि लज्जाय सत्थु सम्मुखीभावं नादासि.
१३५. चीवरकम्मं करोन्तीति मनुस्सा भगवतो चीवरसाटकं अदंसु, तं गहेत्वा चीवरं करोन्ति. एतं दोसकन्ति एतं ओकासमेतं अपराधं, सत्थु सिक्खापदं पञ्ञपेन्तस्स पटिबाहितकारणं साधुकं मनसि करोहीति अत्थो. दुक्करतरन्ति ¶ वस्सञ्हि वसित्वा दिसापक्कन्ते भिक्खू कुहिं वसित्थाति पुच्छन्ति, तेहि जेतवने वसिम्हाति वुत्ते, ‘‘आवुसो, भगवा इमस्मिं अन्तोवस्से कतरं जातकं कथेसि, कतरं सुत्तन्तं, कतरं सिक्खापदं पञ्ञपेसी’’ति पुच्छितारो होन्ति. ततो ‘‘विकालभोजनसिक्खापदं पञ्ञपेसि, भद्दालि, नाम नं एको थेरो पटिबाही’’ति वक्खन्ति. तं सुत्वा भिक्खू – ‘‘भगवतोपि नाम सिक्खापदं पञ्ञपेन्तस्स पटिबाहितं अयुत्तं अकारण’’न्ति वदन्ति. एवं ते अयं दोसो महाजनन्तरे पाकटो हुत्वा दुप्पटिकारतं आपज्जिस्सतीति मञ्ञमाना एवमाहंसु. अपिच अञ्ञेपि भिक्खू पवारेत्वा सत्थु सन्तिकं आगमिस्सन्ति. अथ त्वं ‘‘एथावुसो, मम सत्थारं खमापेन्तस्स सहाया होथा’’ति सङ्घं सन्निपातेस्ससि. तत्थ आगन्तुका पुच्छिस्सन्ति, ‘‘आवुसो, किं इमिनापि भिक्खुना कत’’न्ति. ततो एतमत्थं सुत्वा ‘‘भारियं कतं भिक्खुना, दसबलं नाम पटिबाहिस्सतीति अयुत्तमेत’’न्ति वक्खन्ति. एवम्पि ते अयं अपराधो महाजनन्तरे पाकटो हुत्वा दुप्पटिकारतं आपज्जिस्सतीति मञ्ञमानापि एवमाहंसु. अथ वा भगवा पवारेत्वा चारिकं पक्कमिस्सति, अथ त्वं गतगतट्ठाने भगवतो खमापनत्थाय सङ्घं सन्निपातेस्ससि. तत्र दिसावासिनो ¶ भिक्खू पुच्छिस्सन्ति, ‘‘आवुसो, किं इमिना भिक्खुना कत’’न्ति…पे… दुप्पटिकारतं आपज्जिस्सतीति मञ्ञमानापि एवमाहंसु.
एतदवोचाति अप्पतिरूपं मया कतं, भगवा पन महन्तेपि अगुणे अलग्गित्वा मय्हं अच्चयं पटिग्गण्हिस्सतीति मञ्ञमानो एतं ‘‘अच्चयो मं, भन्ते,’’तिआदिवचनं अवोच. तत्थ ¶ अच्चयोति अपराधो. मं अच्चगमाति मं अतिक्कम्म अभिभवित्वा पवत्तो. पटिग्गण्हातूति खमतु. आयतिं संवरायाति अनागते संवरणत्थाय, पुन एवरूपस्स अपराधस्स दोसस्स खलितस्स अकरणत्थाय. तग्घाति एकंसेन. समयोपि खो ते, भद्दालीति, भद्दालि, तया पटिविज्झितब्बयुत्तकं एकं कारणं अत्थि, तम्पि ते न पटिविद्धं न सल्लक्खितन्ति दस्सेति.
१३६. उभतोभागविमुत्तोतिआदीसु ¶ धम्मानुसारी, सद्धानुसारीति द्वे एकचित्तक्खणिका मग्गसमङ्गिपुग्गला. एते पन सत्तपि अरियपुग्गले भगवतापि एवं आणापेतुं न युत्तं, भगवता आणत्ते तेसम्पि एवं कातुं न युत्तं. अट्ठानपरिकप्पवसेन पन अरियपुग्गलानं सुवचभावदस्सनत्थं ¶ भद्दालित्थेरस्स च दुब्बचभावदस्सनत्थमेतं वुत्तं.
अपि नु त्वं तस्मिं समये उभतोभागविमुत्तोति देसनं कस्मा आरभि? भद्दालिस्स निग्गहणत्थं. अयञ्हेत्थ अधिप्पायो – भद्दालि, इमे सत्त अरियपुग्गला लोके दक्खिणेय्या मम सासने सामिनो, मयि सिक्खापदं पञ्ञपेन्ते पटिबाहितब्बयुत्ते कारणे सति एतेसं पटिबाहितुं युत्तं. त्वं पन मम सासनतो बाहिरको, मयि सिक्खापदं पञ्ञपेन्ते तुय्हं पटिबाहितुं न युत्तन्ति.
रित्तो तुच्छोति अन्तो अरियगुणानं अभावेन रित्तको तुच्छको, इस्सरवचने किञ्चि न होति. यथाधम्मं पटिकरोसीति यथा धम्मो ठितो, तथेव करोसि, खमापेसीति वुत्तं होति. तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम. वुड्ढि हेसा, भद्दालि, अरियस्स विनयेति एसा, भद्दालि, अरियस्स विनये बुद्धस्स भगवतो सासने वुड्ढि नाम. कतमा? अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना. देसनं पन पुग्गलाधिट्ठानं करोन्तो ‘‘यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति आह.
१३७. सत्थापि ¶ उपवदतीति ‘‘असुकविहारवासी असुकस्स थेरस्स सद्धिविहारिको असुकस्स अन्तेवासिको इत्थन्नामो नाम भिक्खु लोकुत्तरधम्मं निब्बत्तेतुं अरञ्ञं पविट्ठो’’ति सुत्वा – ‘‘किं तस्स अरञ्ञवासेन, यो मय्हं पन सासने सिक्खाय अपरिपूरकारी’’ति एवं उपवदति, सेसपदेसुपि एसेव नयो, अपिचेत्थ देवता न केवलं उपवदन्ति, भेरवारम्मणं दस्सेत्वा पलायनाकारम्पि करोन्ति. अत्तनापि अत्तानन्ति सीलं आवज्जन्तस्स संकिलिट्ठट्ठानं पाकटं होति, चित्तं विधावति, न कम्मट्ठानं अल्लीयति. सो ‘‘किं मादिसस्स अरञ्ञवासेना’’ति विप्पटिसारी उट्ठाय पक्कमति. अत्तापि अत्तानं उपवदितोति अत्तनापि ¶ अत्ता उपवदितो, अयमेव वा पाठो. सुक्कपक्खो वुत्तपच्चनीकनयेन वेदितब्बो. सो ¶ विविच्चेव कामेहीतिआदि एवं सच्छिकरोतीति दस्सनत्थं वुत्तं.
१४०. पसय्ह पसय्ह कारणं करोन्तीति अप्पमत्तकेपि दोसे निग्गहेत्वा पुनप्पुनं कारेन्ति. नो तथाति महन्तेपि अपराधे यथा इतरं, एवं पसय्ह न कारेन्ति. सो किर, ‘‘आवुसो, भद्दालि, मा चिन्तयित्थ, एवरूपं नाम होति, एहि सत्थारं खमापेही’’ति भिक्खुसङ्घतोपि, कञ्चि भिक्खुं पेसेत्वा अत्तनो सन्तिकं पक्कोसापेत्वा, ‘‘भद्दालि, मा चिन्तयित्थ, एवरूपं नाम होती’’ति एवं सत्थुसन्तिकापि अनुग्गहं पच्चासीसति. ततो ‘‘भिक्खुसङ्घेनापि न समस्सासितो, सत्थारापी’’ति चिन्तेत्वा एवमाह.
अथ भगवा भिक्खुसङ्घोपि सत्थापि ओवदितब्बयुत्तमेव ओवदति, न इतरन्ति दस्सेतुं इध, भद्दालि, एकच्चोतिआदिमाह. तत्थ अञ्ञेनाञ्ञन्तिआदीनि अनुमानसुत्ते वित्थारितानि. न सम्मा वत्ततीति सम्मा वत्तम्पि न वत्तति. न लोमं पातेतीति अनुलोमवत्ते न वत्तति, विलोममेव गण्हाति. न नित्थारं वत्ततीति नित्थारणकवत्तम्हि न वत्तति, आपत्तिवुट्ठानत्थं तुरिततुरितो छन्दजातो न होति. तत्राति तस्मिं तस्स दुब्बचकरणे. अभिण्हापत्तिकोति निरन्तरापत्तिको. आपत्तिबहुलोति सापत्तिककालोवस्स बहु, सुद्धो निरापत्तिककालो अप्पोति अत्थो. न खिप्पमेव वूपसम्मतीति खिप्पं न वूपसम्मति, दीघसुत्तं होति. विनयधरा ¶ पादधोवनकाले आगतं ¶ ‘‘गच्छावुसो, वत्तवेला’’ति वदन्ति. पुन कालं मञ्ञित्वा आगतं ‘‘गच्छावुसो, तुय्हं विहारवेला, गच्छावुसो, सामणेरादीनं उद्देसदानवेला, अम्हाकं न्हानवेला, थेरूपट्ठानवेला, मुखधोवनवेला’’तिआदीनि वत्वा दिवसभागेपि रत्तिभागेपि आगतं उय्योजेन्तियेव. ‘‘काय वेलाय, भन्ते, ओकासो भविस्सती’’ति वुत्तेपि ‘‘गच्छावुसो, त्वं इममेव ठानं जानासि, असुको नाम विनयधरत्थेरो सिनेहपानं पिवति, असुको विरेचनं कारेति, कस्मा तुरितोसी’’तिआदीनि वत्वा दीघसुत्तमेव करोन्ति.
१४१. खिप्पमेव वूपसम्मतीति लहुं वूपसम्मति, न दीघसुत्तं होति. उस्सुक्कापन्ना भिक्खू – ‘‘आवुसो, अयं सुब्बचो भिक्खु, जनपदवासिनो नाम गामन्तसेनासने वसनट्ठाननिसज्जनादीनि ¶ न फासुकानि होन्ति, भिक्खाचारोपि दुक्खो होति, सीघमस्स अधिकरणं वूपसमेमा’’ति सन्निपतित्वा आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापेन्ति.
१४२. अधिच्चापत्तिकोति कदाचि कदाचि आपत्तिं आपज्जति. सो किञ्चापि लज्जी होति पकतत्तो, दुब्बचत्ता पनस्स भिक्खू तथेव पटिपज्जन्ति.
१४४. सद्धामत्तकेन वहति पेममत्तकेनाति आचरियुपज्झायेसु अप्पमत्तिकाय गेहस्सितसद्धाय अप्पमत्तकेन गेहस्सितपेमेन यापेति. पटिसन्धिग्गहणसदिसा हि अयं पब्बज्जा नाम, नवपब्बजितो पब्बज्जाय गुणं अजानन्तो आचरियुपज्झायेसु पेममत्तेन यापेति, तस्मा एवरूपा सङ्गण्हितब्बा. अप्पमत्तकम्पि हि सङ्गहं लभित्वा पब्बज्जाय ठिता अभिञ्ञापत्ता महासमणा भविस्सन्ति. एत्तकेन कथामग्गेन ‘‘ओवदितब्बयुत्तकं ओवदन्ति, न इतर’’न्ति इममेव भगवता दस्सितं.
१४५. अञ्ञाय ¶ सण्ठहिंसूति अरहत्ते पतिट्ठहिंसु. सत्तेसु हायमानेसूति पटिपत्तिया हायमानाय सत्ता हायन्ति नाम. सद्धम्मे अन्तरधायमानेति पटिपत्तिसद्धम्मे अन्तरधायमाने. पटिपत्तिसद्धम्मोपि हि पटिपत्तिपूरकेसु सत्तेसु असति अन्तरधायति नाम ¶ . आसवट्ठानीयाति आसवा तिट्ठन्ति एतेसूति आसवट्ठानीया. येसु दिट्ठधम्मिकसम्परायिका परूपवादविप्पटिसारवधबन्धनादयो चेव अपायदुक्खविसेसभूता च आसवा तिट्ठन्तियेव. यस्मा नेसं ते कारणं होन्तीति अत्थो. ते आसवट्ठानीया वीतिक्कमधम्मा याव न सङ्घे पातुभवन्ति, न ताव सत्था सावकानं सिक्खापदं पञ्ञपेतीति अयमेत्थ योजना.
एवं अकालं दस्सेत्वा पुन कालं दस्सेतुं यतो च खो, भद्दालीतिआदिमाह. तत्थ यतोति यदा, यस्मिं कालेति वुत्तं होति. सेसं वुत्तानुसारेनेव वेदितब्बं. अयं वा एत्थ सङ्खेपत्थो – यस्मिं काले आसवट्ठानीया धम्माति सङ्खं गता वीतिक्कमदोसा सङ्घे पातुभवन्ति, तदा सत्था सावकानं सिक्खापदं पञ्ञपेति. कस्मा? तेसंयेव आसवट्ठानीयधम्मसङ्खातानं वीतिक्कमदोसानं पटिघाताय.
एवं ¶ आसवट्ठानीयानं धम्मानं अनुप्पत्तिं सिक्खापदपञ्ञत्तिया अकालं, उप्पत्तिञ्च कालन्ति वत्वा इदानि तेसं धम्मानं अनुप्पत्तिकालञ्च उप्पत्तिकालञ्च दस्सेतुं ‘‘न ताव, भद्दालि, इधेकच्चे’’तिआदिमाह. तत्थ महत्तन्ति महन्तभावं. सङ्घो हि याव न थेरनवमज्झिमानं वसेन महत्तं पत्तो होति, ताव सेनासनानि पहोन्ति, सासने एकच्चे आसवट्ठानीया धम्मा ¶ न उप्पज्जन्ति. महत्तं पत्ते पन ते उप्पज्जन्ति, अथ सत्था सिक्खापदं पञ्ञपेति. तत्थ महत्तं पत्ते सङ्घे पञ्ञत्तसिक्खापदानि –
‘‘यो पन भिक्खु अनुपसम्पन्नेन उत्तरिद्विरत्ततिरत्तं सहसेय्यं कप्पेय्य पाचित्तियं (पाचि. ५१). या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य पाचित्तियं (पाचि. ११७१). या पन भिक्खुनी एकवस्सं द्वे वुट्ठापेय्य पाचित्तिय’’न्ति (पाचि. ११७५).
इमिना नयेन वेदितब्बानि.
लाभग्गन्ति लाभस्स अग्गं. सङ्घो हि याव न लाभग्गपत्तो होति, न ताव लाभं पटिच्च आसवट्ठानीया धम्मा उप्पज्जन्ति. पत्ते पन उप्पज्जन्ति, अथ सत्था सिक्खापदं पञ्ञपेति –
‘‘यो ¶ पन भिक्खु अचेलकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्य पाचित्तिय’’न्ति (पाचि. २७०).
इदञ्हि लाभग्गपत्ते सङ्घे सिक्खापदं पञ्ञत्तं.
यसग्गन्ति यसस्स अग्गं. सङ्घो हि याव न यसग्गपत्तो होति, न ताव यसं पटिच्च आसवट्ठानीया धम्मा उप्पज्जन्ति. पत्ते पन उप्पज्जन्ति, अथ सत्था सिक्खापदं पञ्ञपेति ‘‘सुरामेरयपाने पाचित्तिय’’न्ति (पाचि. ३२७). इदञ्हि यसग्गपत्ते सङ्घे सिक्खापदं पञ्ञत्तं.
बाहुसच्चन्ति ¶ बहुस्सुतभावं. सङ्घो हि याव न बाहुसच्चपत्तो होति, न ताव आसवट्ठानीया धम्मा उप्पज्जन्ति. बाहुसच्चपत्ते पन यस्मा एकं निकायं द्वे निकाये पञ्चपि निकाये उग्गहेत्वा अयोनिसो उम्मुज्जमाना ¶ पुग्गला रसेन रसं संसन्देत्वा उद्धम्मं उब्बिनयं सत्थु सासनं दीपेन्ति, अथ सत्था – ‘‘यो पन भिक्खु एवं वदेय्य तथाहं भगवता धम्मं देसितं आजानामि (पाचि. ४१८)…पे… समणुद्देसोपि चे एवं वदेय्या’’तिआदिना (पाचि. ४२९) नयेन सिक्खापदं पञ्ञपेति.
रत्तञ्ञुतं पत्तोति एत्थ रत्तियो जानन्तीति रत्तञ्ञू. अत्तनो पब्बजितदिवसतो पट्ठाय बहू रत्तियो जानन्ति, चिरपब्बजिताति वुत्तं होति. रत्तञ्ञूनं भावं रत्तञ्ञुतं. तत्र रत्तञ्ञुतं पत्ते सङ्घे उपसेनं वङ्गन्तपुत्तं आरब्भ सिक्खापदं पञ्ञत्तन्ति वेदितब्बं. सो हायस्मा ऊनदसवस्से भिक्खू उपसम्पादेन्ते दिस्वा एकवस्सो सद्धिविहारिकं उपसम्पादेसि. अथ भगवा सिक्खापदं पञ्ञपेसि – ‘‘न, भिक्खवे, ऊनदसवस्सेन उपसम्पादेतब्बो, यो उपसम्पादेय्य आपत्ति दुक्कटस्सा’’ति (महाव. ७५). एवं पञ्ञत्ते सिक्खापदे पुन भिक्खू ‘‘दसवस्सम्हा दसवस्सम्हा’’ति बाला अब्यत्ता उपसम्पादेन्ति. अथ भगवा अपरम्पि सिक्खापदं पञ्ञपेसि – ‘‘न, भिक्खवे, बालेन अब्यत्तेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्ति. इति रत्तञ्ञुतं पत्तकाले द्वे सिक्खापदानि पञ्ञत्तानि.
१४६. आजानीयसुसूपमं ¶ ¶ धम्मपरियायं देसेसिन्ति तरुणाजानीयउपमं कत्वा धम्मं देसयिं. तत्राति तस्मिं असरणे. न खो, भद्दालि, एसेव हेतूति न एस सिक्खाय अपरिपूरकारीभावोयेव एको हेतु.
१४७. मुखाधाने कारणं कारेतीति खलीनबन्धादीहि मुखट्ठपने साधुकं गीवं पग्गण्हापेतुं कारणं कारेति. विसूकायितानीतिआदीहि विसेवनाचारं कथेसि. सब्बानेव हेतानि अञ्ञमञ्ञवेवचनानि. तस्मिं ठानेति तस्मिं विसेवनाचारे. परिनिब्बायतीति निब्बिसेवनो होति, तं विसेवनं जहतीति अत्थो. युगाधानेति युगट्ठपने युगस्स साधुकं गहणत्थं.
अनुक्कमेति ¶ चत्तारोपि पादे एकप्पहारेनेव उक्खिपने च निक्खिपने च. परसेनाय हि आवाटे ठत्वा असिं गहेत्वा आगच्छन्तस्स अस्सस्स पादे छिन्दन्ति. तस्मिं समये एस एकप्पहारेनेव चत्तारोपि पादे उक्खिपिस्सतीति रज्जुबन्धनविधानेन एतं कारणं करोन्ति. मण्डलेति यथा अस्से निसिन्नोयेव भूमियं पतितं आवुधं गहेतुं सक्कोति, एवं करणत्थं मण्डले कारणं कारेति. खुरकासेति ¶ अग्गग्गखुरेहि पथवीकमने. रत्तिं ओक्कन्तकरणस्मिञ्हि यथा पदसद्दो न सुय्यति, तदत्थं एकस्मिं ठाने सञ्ञं दत्वा अग्गग्गखुरेहियेव गमनं सिक्खापेन्ति. तं सन्धायेतं वुत्तं. जवेति सीघवाहने. ‘‘धावे’’तिपि पाठो. अत्तनो पराजये सति पलायनत्थं, परं पलायन्तं अनुबन्धित्वा गहणत्थञ्च एतं कारणं कारेति. दवत्तेति दवत्ताय, युद्धकालस्मिञ्हि हत्थीसु वा कोञ्चनादं करोन्तेसु अस्सेसु वा हसन्तेसु रथेसु वा निघोसन्तेसु योधेसु वा उक्कुट्ठिं करोन्तेसु तस्स रवस्स अभायित्वा परसेनपवेसनत्थं अयं कारणा करीयति.
राजगुणेति रञ्ञा जानितब्बगुणे. कूटकण्णरञ्ञो किर गुळवण्णो नाम अस्सो अहोसि. राजा पाचीनद्वारेन निक्खमित्वा चेतियपब्बतं गमिस्सामीति ¶ कलम्बनदीतीरं सम्पत्तो. अस्सो तीरे ठत्वा उदकं ओतरितुं न इच्छति, राजा अस्साचरियं आमन्तेत्वा – ‘‘अहो तया अस्सो सिक्खापितो उदकं ओतरितुं न इच्छती’’ति आह. आचरियो – ‘‘सुसिक्खापितो देव अस्सो, एवमस्स हि चित्तं ‘सचाहं उदकं ओतरिस्सामि, वालं तेमिस्सति, वाले तिन्ते रञ्ञो अङ्गे उदकं पातेय्या’ति एवं तुम्हाकं सरीरे उदकपातनभयेन न ओतरति, वालं गण्हापेथा’’ति ¶ आह. राजा तथा कारेसि. अस्सो वेगेन ओतरित्वा पारं गतो. एतदत्थं अयं कारणा करीयति. राजवंसेति अस्सराजवंसे. वंसो चेसो अस्सराजानं, तथारूपेन पहारेन छिन्नभिन्नसरीरापि अस्सारोहं परसेनाय अपातेत्वा बहि नीहरन्तियेव. एतदत्थं कारणं कारेतीति अत्थो.
उत्तमे जवेति जवसम्पत्तियं, यथा उत्तमजवो होति, एवं कारणं कारेतीति अत्थो. उत्तमे हयेति उत्तमहयभावे, यथा उत्तमहयो होति, एवं कारणं कारेतीति अत्थो. तत्थ पकतिया उत्तमहयोव उत्तमहयकारणं अरहति, न अञ्ञो. उत्तमहयकारणाय एव च हयो उत्तमजवं पटिपज्जति, न अञ्ञोति.
तत्रिदं ¶ वत्थु – एको किर राजा एकं सिन्धवपोतकं लभित्वा सिन्धवभावं अजानित्वाव इमं सिक्खापेहीति आचरियस्स अदासि. आचरियोपि तस्स सिन्धवभावं अजानन्तो तं मासखादकघोटकानं कारणासु उपनेति. सो अत्तनो अननुच्छविकत्ता कारणं न पटिपज्जति. सो तं दमेतुं असक्कोन्तो ‘‘कूटस्सो अयं महाराजा’’ति विस्सज्जापेसि.
अथेकदिवसं एको अस्साचरियपुब्बको दहरो उपज्झायस्स भण्डकं गहेत्वा गच्छन्तो तं परिखापिट्ठे चरन्तं दिस्वा – ‘‘अनग्घो, भन्ते, सिन्धवपोतको’’ति उपज्झायस्स कथेसि. सचे राजा जानेय्य, मङ्गलस्सं नं करेय्याति. थेरो आह – ‘‘मिच्छादिट्ठिको, तात, राजा अप्पेव नाम बुद्धसासने पसीदेय्य रञ्ञो कथेही’’ति. सो गन्त्वा, – ‘‘महाराज, अनग्घो सिन्धवपोतको अत्थी’’ति ¶ कथेसि. तया दिट्ठो ¶ , ताताति? आम, महाराजाति. किं लद्धुं वट्टतीति? तुम्हाकं भुञ्जनकसुवण्णथाले तुम्हाकं भुञ्जनकभत्तं तुम्हाकं पिवनकरसो तुम्हाकं गन्धा तुम्हाकं मालाति. राजा सब्बं दापेसि. दहरो गाहापेत्वा अगमासि.
अस्सो गन्धं घायित्वाव ‘‘मय्हं गुणजाननकआचरियो अत्थि मञ्ञे’’ति सीसं उक्खिपित्वा ओलोकेन्तो अट्ठासि. दहरो गन्त्वा ‘‘भत्तं भुञ्जा’’ति अच्छरं पहरि. अस्सो आगन्त्वा सुवण्णथाले भत्तं भुञ्जि, रसं पिवि. अथ नं गन्धेहि विलिम्पित्वा राजपिळन्धनं पिळन्धित्वा ‘‘पुरतो पुरतो गच्छा’’ति अच्छरं पहरि. सो दहरस्स पुरतो पुरतो गन्त्वा मङ्गलस्सट्ठाने अट्ठासि. दहरो – ‘‘अयं ते, महाराज, अनग्घो सिन्धवपोतको, इमिनाव नं नियामेन कतिपाहं पटिजग्गापेही’’ति वत्वा निक्खमि.
अथ कतिपाहस्स अच्चयेन आगन्त्वा अस्सस्स आनुभावं पस्सिस्ससि, महाराजाति. साधु आचरिय कुहिं ठत्वा पस्सामाति? उय्यानं गच्छ, महाराजाति. राजा अस्सं गाहापेत्वा अगमासि. दहरो अच्छरं पहरित्वा ‘‘एतं रुक्खं अनुपरियाही’’ति अस्सस्स सञ्ञं अदासि. अस्सो पक्खन्दित्वा रुक्खं अनुपरिगन्त्वा आगतो. राजा नेव गच्छन्तं न आगच्छन्तं अद्दस. दिट्ठो ते, महाराजाति? न दिट्ठो, ताताति. वलञ्जकदण्डं एतं रुक्खं निस्साय ठपेथाति वत्वा अच्छरं पहरि ‘‘वलञ्जकदण्डं गहेत्वा एही’’ति. अस्सो पक्खन्दित्वा मुखेन गहेत्वा आगतो. दिट्ठं, महाराजाति. दिट्ठं, ताताति.
पुन ¶ अच्छरं पहरि ‘‘उय्यानस्स पाकारमत्थकेन चरित्वा एही’’ति. अस्सो तथा अकासि. दिट्ठो, महाराजाति. न दिट्ठो, ताताति. रत्तकम्बलं आहरापेत्वा अस्सस्स पादे बन्धापेत्वा तथेव सञ्ञं अदासि. अस्सो उल्लङ्घित्वा पाकारमत्थकेन अनुपरियायि. बलवता पुरिसेन आविञ्छनअलातग्गिसिखा ¶ विय उय्यानपाकारमत्थके पञ्ञायित्थ. अस्सो गन्त्वा समीपे ठितो. दिट्ठं, महाराजाति. दिट्ठं, ताताति. मङ्गलपोक्खरणिपाकारमत्थके अनुपरियाहीति सञ्ञं अदासि.
पुन ‘‘पोक्खरणिं ओतरित्वा पदुमपत्तेसु चारिकं चराही’’ति सञ्ञं अदासि. पोक्खरणिं ओतरित्वा सब्बपदुमपत्ते चरित्वा अगमासि, एकं पत्तम्पि ¶ अनक्कन्तं वा फालितं वा छिन्दितं वा खण्डितं वा नाहोसि. दिट्ठं, महाराजाति. दिट्ठं, ताताति. अच्छरं पहरित्वा तं हत्थतलं उपनामेसि. धातूपत्थद्धो लङ्घित्वा हत्थतले अट्ठासि. दिट्ठं, महाराजाति? दिट्ठं, ताताति. एवं उत्तमहयो एव उत्तमकारणाय उत्तमजवं पटिपज्जति.
उत्तमे साखल्येति मुदुवाचाय. मुदुवाचाय हि, ‘‘तात, त्वं मा चिन्तयि, रञ्ञो मङ्गलस्सो भविस्ससि, राजभोजनादीनि लभिस्ससी’’ति उत्तमहयकारणं कारेतब्बो. तेन वुत्तं ‘‘उत्तमे साखल्ये’’ति. राजभोग्गोति रञ्ञो उपभोगो. रञ्ञो अङ्गन्तेव सङ्खं गच्छतीति यत्थ कत्थचि गच्छन्तेन हत्थं विय पादं विय अनोहायेव गन्तब्बं होति. तस्मा अङ्गन्ति सङ्खं गच्छति, चतूसु वा सेनङ्गेसु एकं अङ्गं होति.
असेखाय सम्मादिट्ठियाति अरहत्तफलसम्मादिट्ठिया. सम्मासङ्कप्पादयोपि तंसम्पयुत्ताव. सम्माञाणं पुब्बे वुत्तसम्मादिट्ठियेव. ठपेत्वा पन अट्ठ ¶ फलङ्गानि सेसा धम्मा विमुत्तीति वेदितब्बा. सेसं सब्बत्थ उत्तानमेव. अयं पन देसना उग्घटितञ्ञूपुग्गलस्स वसेन अरहत्तनिकूटं गहेत्वा निट्ठापिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
भद्दालिसुत्तवण्णना निट्ठिता.
६. लटुकिकोपमसुत्तवण्णना
१४८. एवं ¶ मे सुतन्ति लटुकिकोपमसुत्तं. तत्थ येन सो वनसण्डोति अयम्पि महाउदायित्थेरो भगवता सद्धिंयेव पिण्डाय पविसित्वा सद्धिं पटिक्कमि. तस्मा येन सो भगवता उपसङ्कमन्तो वनसण्डो तेनुपसङ्कमीति वेदितब्बो. अपहत्ताति अपहारको. उपहत्ताति उपहारको. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो.
१४९. यं ¶ भगवाति यस्मिं समये भगवा. इङ्घाति आणत्तियं निपातो. अञ्ञथत्तन्ति चित्तस्स अञ्ञथत्तं. तञ्च खो न भगवन्तं पटिच्च, एवरूपं पन पणीतभोजनं अलभन्ता कथं यापेस्सामाति एवं पणीतभोजनं पटिच्च अहोसीति वेदितब्बं. भूतपुब्बन्ति इमिना रत्तिभोजनस्स पणीतभावं दस्सेति. सूपेय्यन्ति ¶ सूपेन उपनेतब्बं मच्छमंसकळीरादि. समग्गा भुञ्जिस्सामाति एकतो भुञ्जिस्साम. सङ्खतियोति अभिसङ्खारिकखादनीयानि. सब्बा ता रत्तिन्ति सब्बा ता सङ्खतियो रत्तिंयेव होन्ति, दिवा पन अप्पा परित्ता थोकिका होन्तीति. मनुस्सा हि दिवा यागुकञ्जियादीहि यापेत्वापि रत्तिं यथासत्ति यथापणीतमेव भुञ्जन्ति.
पुन भूतपुब्बन्ति इमिना रत्ति विकालभोजने आदीनवं दस्सेति. तत्थ अन्धकारतिमिसायन्ति बहलन्धकारे. माणवेहीति चोरेहि. कतकम्मेहीति कतचोरकम्मेहि. चोरा किर कतकम्मा यं नेसं देवतं आयाचित्वा कम्मं निप्फन्नं, तस्स उपहारत्थाय मनुस्से मारेत्वा गललोहितादीनि गण्हन्ति. ते अञ्ञेसु मनुस्सेसु मारियमानेसु कोलाहला उप्पज्जिस्सन्ति, पब्बजितं परियेसन्तो नाम नत्थीति मञ्ञमाना भिक्खू गहेत्वा मारेन्ति. तं सन्धायेतं वुत्तं. अकतकम्मेहीति अटवितो गामं आगमनकाले कम्मनिप्फन्नत्थं पुरेतरं बलिकम्मं कातुकामेहि. असद्धम्मेन निमन्तेतीति ‘‘एहि भिक्खु अज्जेकरत्तिं इधेव भुञ्जित्वा इध वसित्वा सम्पत्तिं अनुभवित्वा स्वे गमिस्ससी’’ति मेथुनधम्मेन निमन्तेति.
पुन भूतपुब्बन्ति इमिना अत्तना दिट्ठकारणं कथेति. विज्जन्तरिकायाति ¶ विज्जुविज्जोतनक्खणे ¶ . विस्सरमकासीति महासद्दमकासि. अभुम्मेति भू’ति वड्ढि, अभू’ति अवड्ढि, विनासो मय्हन्ति अत्थो. पिसाचो वत मन्ति पिसाचो मं खादितुं आगतो वत. आतुमारी मातुमारीति एत्थ आतूति पिता, मातूति माता. इदं वुत्तं होति – यस्स पिता वा माता वा अत्थि, तं मातापितरो अम्हाकं पुत्तकोति यथा तथा वा उप्पादेत्वा यंकिञ्चि खादनीयभोजनीयं दत्वा एकस्मिं ठाने सयापेन्ति. सो एवं रत्तिं पिण्डाय न चरति. तुय्हं पन मातापितरो मता मञ्ञे, तेन एवं चरसीति.
१५०. एवमेवाति ¶ एवमेव किञ्चि आनिसंसं अपस्सन्ता निक्कारणेनेव. एवमाहंसूति गरहन्तो आह. तत्थ आहंसूति वदन्ति. किं पनिमस्साति इमस्स अप्पमत्तकस्स हेतु किं वत्तब्बं नाम, ननु अपस्सन्तेन विय असुणन्तेन विय भवितब्बन्ति. ओरमत्तकस्साति परित्तमत्तकस्स. अधिसल्लिखतेवायन्ति अयं समणो नवनीतं पिसन्तो विय पदुमनाळसुत्तं ककचेन ओक्कन्तन्तो विय अतिसल्लेखति, अतिवायामं करोति. सिक्खाकामाति सारिपुत्तमोग्गल्लानादयो विय सिक्खाकामा, तेसु च अप्पच्चयं उपट्ठपेन्ति. तेसञ्हि एवं होति ‘‘सचे ¶ एते ‘अप्पमत्तकमेतं, हरथ भगवा’ति वदेय्युं, किं सत्था न हरेय्य. एवं पन अवत्वा भगवन्तं परिवारेत्वा निसिन्ना ‘एवं भगवा, साधु भगवा, पञ्ञपेथ भगवा’ति अतिरेकतरं उस्साहं पटिलभन्ती’’ति. तस्मा तेसु अप्पच्चयं उपट्ठपेन्ति.
तेसन्ति तेसं एकच्चानं मोघपुरिसानं. तन्ति तं अप्पमत्तकं पहातब्बं. थूलो कलिङ्गरोति गले बद्धं महाकट्ठं विय होति. लटुकिका सकुणिकाति चातकसकुणिका. सा किर रवसतं रवित्वा नच्चसतं नच्चित्वा सकिं गोचरं गण्हाति. आकासतो भूमियं पतिट्ठितं पन नं दिस्वा वच्छपालकादयो कीळनत्थं पूतिलताय बन्धन्ति. तं सन्धायेतं वुत्तं. आगमेतीति उपेति. तञ्हि तस्साति तं पूतिलताबन्धनं तस्सा अप्पसरीरताय चेव अप्पथामताय च बलवबन्धनं नाम, महन्तं नाळिकेररज्जु विय दुच्छिज्जं होति. तेसन्ति तेसं मोघपुरिसानं सद्धामन्दताय च पञ्ञामन्दताय च बलवं बन्धनं नाम, दुक्कटवत्थुमत्तकम्पि महन्तं पाराजिकवत्थु विय दुप्पजहं होति.
१५१. सुक्कपक्खे पहातब्बस्साति किं इमस्स अप्पमत्तकस्स पहातब्बस्स हेतु भगवता ¶ वत्तब्बं अत्थि, यस्स नो भगवा पहानमाह. ननु एवं भगवतो अधिप्पायं ञत्वापि पहातब्बमेवाति अत्थो. अप्पोस्सुक्काति अनुस्सुक्का. पन्नलोमाति ¶ पतितलोमा, न तस्स पहातब्बभयेन उद्धग्गलोमा. परदत्तवुत्ताति परेहि दिन्नवुत्तिनो, परतो लद्धेन यापेन्ताति अत्थो. मिगभूतेन चेतसा विहरन्तीति अपच्चासीसनपक्खे ¶ ठिता हुत्वा विहरन्ति. मिगो हि पहारं लभित्वा मनुस्सावासं गन्त्वा भेसज्जं वा वणतेलं वा लभिस्सामीति अज्झासयं अकत्वा पहारं लभित्वाव अगामकं अरञ्ञं पविसित्वा पहटट्ठानं हेट्ठा कत्वा निपतित्वा फासुभूतकाले उट्ठाय गच्छति. एवं मिगा अपच्चासीसनपक्खे ठिता. इदं सन्धाय वुत्तं ‘‘मिगभूतेन चेतसा विहरन्ती’’ति. तञ्हि तस्साति तं वरत्तबन्धनं तस्स हत्थिनागस्स महासरीरताय चेव महाथामताय च दुब्बलबन्धनं नाम. पूतिलता विय सुछिज्जं होति. तेसं तन्ति तेसं तं कुलपुत्तानं सद्धामहन्तताय च पञ्ञामहन्तताय च महन्तं पाराजिकवत्थुपि दुक्कटवत्थुमत्तकं विय सुप्पजहं होति.
१५२. दलिद्दोति दालिद्दियेन समन्नागतो. अस्सकोति निस्सको. अनाळ्हियोति अनड्ढो. अगारकन्ति खुद्दकगेहं. ओलुग्गविलुग्गन्ति यस्स गेहयट्ठियो पिट्ठिवंसतो मुच्चित्वा मण्डले लग्गा, मण्डलतो मुच्चित्वा भूमियं लग्गा. काकातिदायिन्ति यत्थ किञ्चिदेव भुञ्जिस्सामाति अन्तो निसिन्नकाले विसुं द्वारकिच्चं नाम नत्थि, ततो ततो काका ¶ पविसित्वा परिवारेन्ति. सूरकाका हि पलायनकाले च यथासम्मुखट्ठानेनेव निक्खमित्वा पलायन्ति. नपरमरूपन्ति न पुञ्ञवन्तानं गेहं विय उत्तमरूपं. खटोपिकाति विलीवमञ्चको. ओलुग्गविलुग्गाति ओणतुण्णता. धञ्ञसमवापकन्ति धञ्ञञ्च समवापकञ्च. तत्थ धञ्ञं नाम कुद्रूसको. समवापकन्ति लाबुबीजकुम्भण्डबीजकादि बीजजातं. नपरमरूपन्ति यथा पुञ्ञवन्तानं गन्धसालिबीजादि परिसुद्धं बीजं, न एवरूपं. जायिकाति कपणजाया. नपरमरूपाति पच्छिसीसा लम्बत्थनी महोदरा पिसाचा विय बीभच्छा. सामञ्ञन्ति समणभावो. सो वतस्सं, योहन्ति सो वताहं पुरिसो नाम अस्सं, यो केसमस्सुं ओहारेत्वा पब्बजेय्यन्ति.
सो न सक्कुणेय्याति सो एवं चिन्तेत्वापि गेहं गन्त्वा – ‘‘पब्बज्जा नाम लाभगरुका दुक्करा दुरासदा, सत्तपि अट्ठपि गामे पिण्डाय चरित्वा यथाधोतेनेव पत्तेन आगन्तब्बम्पि होति ¶ , एवं यापेतुं असक्कोन्तस्स ¶ मे पुन आगतस्स वसनट्ठानं इच्छितब्बं, तिणवल्लिदब्बसम्भारा नाम दुस्समोधानिया, किन्ति करोमी’’ति वीमंसति. अथस्स तं अगारकं वेजयन्तपासादो विय उपट्ठाति. अथस्स खटोपिकं ओलोकेत्वा – ‘‘मयि गते इमं विसङ्खरित्वा उद्धनालातं करिस्सन्ति, पुन अट्टनिपादविलीवादीनि लद्धब्बानि होन्ति, किन्ति ¶ करिस्सामी’’ति चिन्तेति. अथस्स सा सिरिसयनं विय उपट्ठाति. ततो धञ्ञकुम्भिं ओलोकेत्वा – ‘‘मयि गते अयं घरणी इमं धञ्ञं तेन तेन सद्धिं भुञ्जिस्सति. पुन आगतेन जीवितवुत्ति नाम लद्धब्बा होति, किन्ति करिस्सामी’’ति चिन्तेति. अथस्स सा अड्ढतेळसानि कोट्ठागारसतानि विय उपट्ठाति. ततो मातुगामं ओलोकेत्वा – ‘‘मयि गते इमं हत्थिगोपको वा अस्सगोपको वा यो कोचि पलोभेस्सति, पुन आगतेन भत्तपाचिका नाम लद्धब्बा होति, किन्ति करिस्सामी’’ति चिन्तेति. अथस्स सा रूपिनी देवी विय उपट्ठाति. इदं सन्धाय ‘‘सो न सक्कुणेय्या’’तिआदि वुत्तं.
१५३. निक्खगणानन्ति सुवण्णनिक्खसतानं. चयोति सन्तानतो कतसन्निचयो. धञ्ञगणानन्ति धञ्ञसकटसतानं.
१५४. चत्तारोमे, उदायि, पुग्गलाति इध किं दस्सेति? हेट्ठा ‘‘ते तञ्चेव पजहन्ति, ते तञ्चेव नप्पजहन्ती’’ति पजहनका च अप्पजहनका च रासिवसेन दस्सिता, न पाटियेक्कं विभत्ता. इदानि यथा नाम दब्बसम्भारत्थं गतो पुरिसो पटिपाटिया रुक्खे छिन्दित्वा पुन निवत्तित्वा वङ्कञ्च पहाय कम्मे उपनेतब्बयुत्तकमेव गण्हाति, एवमेव अप्पजहनके छड्डेत्वा अब्बोहारिके कत्वा पजहनकपुग्गला चत्तारो होन्तीति दस्सेतुं इमं देसनं आरभि.
उपधिपहानायाति खन्धुपधिकिलेसुपधिअभिसङ्खारुपधिकामगुणूपधीति इमेसं उपधीनं पहानाय. उपधिपटिसंयुत्ताति उपधिअनुधावनका. सरसङ्कप्पाति एत्थ सरन्ति धावन्तीति सरा. सङ्कप्पेन्तीति ¶ सङ्कप्पा. पदद्वयेनपि वितक्कायेव वुत्ता. समुदाचरन्तीति अभिभवन्ति अज्झोत्थरित्वा वत्तन्ति. संयुत्तोति किलेसेहि संयुत्तो. इन्द्रियवेमत्तताति इन्द्रियनानत्तता ¶ . कदाचि करहचीति बहुकालं वीतिवत्तेत्वा. सतिसम्मोसाति सतिसम्मोसेन. निपातोति अयोकटाहम्हि ¶ पतनं. एत्तावता ‘‘नप्पजहति, पजहति, खिप्पं पजहती’’ति तयो रासयो दस्सिता. तेसु चत्तारो जना नप्पजहन्ति नाम, चत्तारो पजहन्ति नाम, चत्तारो खिप्पं पजहन्ति नाम.
तत्थ पुथुज्जनो सोतापन्नो सकदागामी अनागामीति इमे चत्तारो जना नप्पजहन्ति नाम. पुथुज्जनादयो ताव मा पजहन्तु, अनागामी कथं न पजहतीति? सोपि हि यावदेवस्स भवलोभो अत्थि, ताव अहोसुखं अहोसुखन्ति अभिनन्दति. तस्मा नप्पजहति नाम. एतेयेव पन चत्तारो जना पजहन्ति नाम. सोतापन्नादयो ताव पजहन्तु, पुथुज्जनो कथं पजहतीति? आरद्धविपस्सको हि सतिसम्मोसेन सहसा किलेसे उप्पन्ने ‘‘मादिसस्स नाम भिक्खुनो किलेसो उप्पन्नो’’ति संवेगं कत्वा वीरियं पग्गय्ह विपस्सनं वड्ढेत्वा मग्गेन किलेसे समुग्घातेति. इति सो पजहति नाम. तेयेव चत्तारो खिप्पं पजहन्ति नाम. तत्थ इमस्मिं सुत्ते, महाहत्थिपदोपमे (म. नि. १.२८८ आदयो), इन्द्रियभावनेति (म. नि. ३.४५३ आदयो) इमेसु सुत्तेसु किञ्चापि ततियवारो गहितो, पञ्हो पन दुतियवारेनेव कथितोति वेदितब्बो.
उपधि ¶ दुक्खस्स मूलन्ति एत्थ पञ्च खन्धा उपधि नाम. तं दुक्खस्स मूलन्ति इति विदित्वा किलेसुपधिना निरुपधि होति, निग्गहणो नितण्होति अत्थो. उपधिसङ्खये विमुत्तोति तण्हक्खये निब्बाने आरम्मणतो विमुत्तो.
१५५. एवं चत्तारो पुग्गले वित्थारेत्वा इदानि ये पजहन्ति, ते ‘‘इमे नाम एत्तके किलेसे पजहन्ति’’. ये नप्पजहन्ति, तेपि ‘‘इमे नाम एत्तके किलेसे नप्पजहन्ती’’ति दस्सेतुं पञ्च खो इमे उदायि कामगुणातिआदिमाह. तत्थ मिळ्हसुखन्ति असुचिसुखं. अनरियसुखन्ति अनरियेहि सेवितसुखं. भायितब्बन्ति एतस्स सुखस्स पटिलाभतोपि विपाकतोपि भायितब्बं. नेक्खम्मसुखन्ति कामतो निक्खन्तसुखं. पविवेकसुखन्ति गणतोपि किलेसतोपि पविवित्तसुखं. उपसमसुखन्ति रागादिवूपसमत्थाय सुखं. सम्बोधसुखन्ति मग्गसङ्खातस्स सम्बोधस्स निब्बत्तनत्थाय ¶ सुखं. न भायितब्बन्ति एतस्स सुखस्स पटिलाभतोपि विपाकतोपि न भायितब्बं, भावेतब्बमेवेतं.
१५६. इञ्जितस्मिं ¶ वदामीति इञ्जनं चलनं फन्दनन्ति वदामि. किञ्च तत्थ इञ्जितस्मिन्ति किञ्च तत्थ इञ्जितं. इदं तत्थ इञ्जितस्मिन्ति ये एते अनिरुद्धा वितक्कविचारा, इदं तत्थ इञ्जितं. दुतियततियज्झानेसुपि एसेव नयो. अनिञ्जितस्मिं वदामीति इदं चतुत्थज्झानं अनिञ्जनं अचलनं निप्फन्दनन्ति वदामि.
अनलन्ति वदामीति अकत्तब्बआलयन्ति वदामि, तण्हालयो ¶ एत्थ न उप्पादेतब्बोति दस्सेति. अथ वा अनलं अपरियत्तं, न एत्तावता अलमेतन्ति सन्निट्ठानं कातब्बन्ति वदामि. नेवसञ्ञानासञ्ञायतनस्सापीति एवरूपायपि सन्ताय समापत्तिया पहानमेव वदामि. अणुं वा थूलं वाति खुद्दकं वा महन्तं वा अप्पसावज्जं वा महासावज्जं वा. सेसं सब्बत्थ उत्तानमेव. देसना पन नेय्यपुग्गलस्स वसेन अरहत्तनिकूटेनेव निट्ठापिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
लटुकिकोपमसुत्तवण्णना निट्ठिता.
७. चातुमसुत्तवण्णना
१५७. एवं ¶ मे सुतन्ति चातुमसुत्तं. तत्थ चातुमायन्ति एवंनामके गामे. पञ्चमत्तानि भिक्खुसतानीति अधुना पब्बजितानं भिक्खूनं पञ्च सतानि. थेरा किर चिन्तेसुं – ‘‘इमे कुलपुत्ता दसबलं अदिस्वाव पब्बजिता, एतेसं भगवन्तं दस्सेस्साम, भगवतो सन्तिके धम्मं सुत्वा अत्तनो अत्तनो यथाउपनिस्सयेन पतिट्ठहिस्सन्ती’’ति. तस्मा ते भिक्खू गहेत्वा आगता. पटिसम्मोदमानाति ‘‘कच्चावुसो, खमनीय’’न्तिआदिं पटिसन्थारकथं कुरुमाना. सेनासनानि पञ्ञापयमानाति अत्तनो अत्तनो आचरियुपज्झायानं वसनट्ठानानि पुच्छित्वा द्वारवातपानानि ¶ विवरित्वा मञ्चपीठकटसारकादीनि नीहरित्वा पप्फोटेत्वा यथाट्ठाने सण्ठापयमाना. पत्तचीवरानि पटिसामयमानाति, भन्ते, इदं ¶ मे पत्तं ठपेथ, इदं चीवरं, इदं थालकं, इदं उदकतुम्बं, इमं कत्तरयट्ठिन्ति एवं समणपरिक्खारे सङ्गोपयमाना.
उच्चासद्दा महासद्दाति उद्धं उग्गतत्ता उच्चं, पत्थटत्ता महन्तं अविनिब्भोगसद्दं करोन्ता. केवट्टा मञ्ञे मच्छविलोपेति केवट्टानं मच्छपच्छिठपितट्ठाने महाजनो सन्निपतित्वा – ‘‘इध अञ्ञं एकं मच्छं देहि, एकं मच्छफालं देहि, एतस्स ते महा दिन्नो, मय्हं खुद्दको’’ति एवं उच्चासद्दं महासद्दं करोन्ति. तं सन्धायेतं वुत्तं. मच्छगहणत्थं जाले पक्खित्तेपि तस्मिं ठाने केवट्टा चेव अञ्ञे च ‘‘पविट्ठो न पविट्ठो, गहितो न गहितो’’ति महासद्दं करोन्ति. तम्पि सन्धायेतं वुत्तं. पणामेमीति नीहरामि. न वो मम सन्तिके वत्थब्बन्ति तुम्हे मादिसस्स बुद्धस्स वसनट्ठानं आगन्त्वा एवं महासद्दं करोथ, अत्तनो धम्मताय वसन्ता किं नाम सारुप्पं करिस्सथ, तुम्हादिसानं मम सन्तिके वसनकिच्चं नत्थीति दीपेति. तेसु एकभिक्खुपि ‘‘भगवा तुम्हे महासद्दमत्तकेन अम्हे पणामेथा’’ति वा अञ्ञं वा किञ्चि वत्तुं नासक्खि, सब्बे भगवतो वचनं सम्पटिच्छन्ता ‘‘एवं, भन्ते,’’ति वत्वा निक्खमिंसु. एवं पन तेसं अहोसि ‘‘मयं सत्थारं पस्सिस्साम, धम्मकथं सोस्साम, सत्थु सन्तिके वसिस्सामाति ¶ आगता. एवरूपस्स पन गरुनो सत्थु सन्तिकं आगन्त्वा महासद्दं करिम्हा, अम्हाकमेव दोसोयं, पणामितम्हा, न नो लद्धं भगवतो सन्तिके वत्थुं, न ¶ सुवण्णवण्णसरीरं ओलोकेतुं, न मधुरस्सरेन धम्मं सोतु’’न्ति. ते बलवदोमनस्सजाता हुत्वा पक्कमिंसु.
१५८. तेनुपसङ्कमिंसूति ते किर सक्या आगमनसमयेपि ते भिक्खू तत्थेव निसिन्ना पस्सिंसु. अथ नेसं एतदहोसि – ‘‘किं नु खो एते भिक्खू पविसित्वाव पटिनिवत्ता, जानिस्साम तं कारण’’न्ति चिन्तेत्वा येन ते भिक्खू तेनुपसङ्कमिंसु. हन्दाति ववस्सग्गत्थे निपातो. कहं पन तुम्हेति तुम्हे इदानेव आगन्त्वा कहं गच्छथ, किं तुम्हाकं कोचि उपद्दवो, उदाहु दसबलस्साति? तेसं पन भिक्खूनं, – ‘‘आवुसो, मयं भगवन्तं दस्सनाय आगता, दिट्ठो नो भगवा, इदानि अत्तनो वसनट्ठानं गच्छामा’’ति किञ्चापि एवं वचनपरिहारो अत्थि, एवरूपं पन लेसकप्पं ¶ अकत्वा यथाभूतमेव आरोचेत्वा भगवता खो, आवुसो, भिक्खुसङ्घो पणामितोति आहंसु. ते पन राजानो सासने धुरवहा, तस्मा चिन्तेसुं – ‘‘द्वीहि अग्गसावकेहि सद्धिं पञ्चसु भिक्खुसतेसु गच्छन्तेसु भगवतो पादमूलं विगच्छिस्सति, इमेसं निवत्तनाकारं करिस्सामा’’ति. एवं चिन्तेत्वा तेन हायस्मन्तोतिआदिमाहंसु. तेसुपि ¶ भिक्खूसु ‘‘मयं महासद्दमत्तकेन पणामिता, न मयं जीवितुं असक्कोन्ता पब्बजिता’’ति एकभिक्खुपि पटिप्फरितो नाम नाहोसि, सब्बे पन समकंयेव, ‘‘एवमावुसो,’’ति सम्पटिच्छिंसु.
१५९. अभिनन्दतूति भिक्खुसङ्घस्स आगमनं इच्छन्तो अभिनन्दतु. अभिवदतूति एतु भिक्खुसङ्घोति एवं चित्तं उप्पादेन्तो अभिवदतु. अनुग्गहितोति आमिसानुग्गहेन च धम्मानुग्गहेन च अनुग्गहितो. अञ्ञथत्तन्ति दसबलस्स दस्सनं न लभामाति पसादञ्ञथत्तं भवेय्य. विपरिणामोति पसादञ्ञथत्तेन विब्भमन्तानं विपरिणामञ्ञथत्तं भवेय्य. बीजानं तरुणानन्ति तरुणसस्सानं. सिया अञ्ञथत्तन्ति उदकवारकाले उदकं अलभन्तानं मिलातभावेन अञ्ञथत्तं भवेय्य, सुस्सित्वा मिलातभावं आपज्जनेन विपरिणामो भवेय्य. वच्छकस्स पन खीरपिपासाय सुस्सनं अञ्ञथत्तं नाम, सुस्सित्वा कालकिरिया विपरिणामो नाम.
१६०. पसादितो भगवाति थेरो किर तत्थ निसिन्नोव दिब्बचक्खुना ब्रह्मानं आगतं अद्दस ¶ , दिब्बाय सोतधातुया च आयाचनसद्दं सुणि, चेतोपरियञाणेन भगवतो पसन्नभावं अञ्ञासि. तस्मा – ‘‘कञ्चि भिक्खुं पेसेत्वा पक्कोसियमानानं गमनं नाम न फासुकं, याव सत्था न पेसेति, तावदेव गमिस्सामा’’ति मञ्ञमानो एवमाह. अप्पोस्सुक्कोति अञ्ञेसु किच्चेसु अनुस्सुक्को हुत्वा. दिट्ठधम्मसुखविहारन्ति फलसमापत्तिविहारं अनुयुत्तो मञ्ञे भगवा विहरितुकामो, सो इदानि यथारुचिया विहरिस्सतीति एवं मे अहोसीति वदति. मयम्पि ¶ दानीति मयं परं ओवदमाना विहारतो निक्कड्ढिता, किं अम्हाकं परोवादेन. इदानि मयम्पि दिट्ठधम्मसुखविहारेनेव विहरिस्सामाति दीपेति. थेरो इमस्मिं ठाने विरद्धो अत्तनो भारभावं न अञ्ञासि. अयञ्हि भिक्खुसङ्घो द्विन्नम्पि महाथेरानं भारो, तेन ¶ नं पटिसेधेन्तो भगवा आगमेहीतिआदिमाह. महामोग्गल्लानत्थेरो पन अत्तनो भारभावं अञ्ञासि. तेनस्स भगवा साधुकारं अदासि.
१६१. चत्तारिमानि, भिक्खवेति कस्मा आरभि? इमस्मिं सासने चत्तारि भयानि. यो तानि अभीतो होति, सो इमस्मिं सासने पतिट्ठातुं सक्कोति. इतरो पन न सक्कोतीति दस्सेतुं इमं देसनं आरभि. तत्थ उदकोरोहन्तेति उदकं ओरोहन्ते पुग्गले. कुम्भीलभयन्ति सुंसुमारभयं. सुसुकाभयन्ति चण्डमच्छभयं.
१६२. कोधुपायासस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो ऊमीसु ओसीदित्वा मरति, एवं इमस्मिं सासने कोधुपायासे ओसीदित्वा विब्भमति. तस्मा कोधुपायासो ‘‘ऊमिभय’’न्ति वुत्तो.
१६३. ओदरिकत्तस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो कुम्भीलेन खादितो मरति, एवं इमस्मिं सासने ओदरिकत्तेन खादितो विब्भमति. तस्मा ओदरिकत्तं ‘‘कुम्भीलभय’’न्ति वुत्तं.
१६४. अरक्खितेनेव कायेनाति सीसप्पचालकादिकरणेन अरक्खितकायो हुत्वा. अरक्खिताय वाचायाति दुट्ठुल्लभासनादिवसेन अरक्खितवाचो हुत्वा. अनुपट्ठिताय ¶ सतियाति कायगतासतिं अनुपट्ठापेत्वा. असंवुतेहीति अपिहितेहि. पञ्चन्नेतंकामगुणानं अधिवचनन्ति यथा ¶ हि बाहिरं उदकं ओतिण्णो आवट्टे निमुज्जित्वा मरति, एवं इमस्मिं सासने पब्बजितो पञ्चकामगुणावट्टे निमुज्जित्वा विब्भमति. तस्मा पञ्च कामगुणा ‘‘आवट्टभय’’न्ति वुत्ता.
१६५. अनुद्धंसेतीति किलमेति मिलापेति. रागानुद्धंसेनाति रागानुद्धंसितेन. मातुगामस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो चण्डमच्छं आगम्म लद्धप्पहारो मरति, एवं इमस्मिं सासने मातुगामं आगम्म उप्पन्नकामरागो विब्भमति. तस्मा मातुगामो ‘‘सुसुकाभय’’न्ति वुत्तो.
इमानि ¶ पन चत्तारि भयानि भायित्वा यथा उदकं अनोरोहन्तस्स उदकं निस्साय आनिसंसो नत्थि, उदकपिपासाय पिपासितो च होति रजोजल्लेन किलिट्ठसरीरो च, एवमेवं इमानि चत्तारि भयानि भायित्वा सासने अपब्बजन्तस्सापि इमं सासनं निस्साय आनिसंसो नत्थि, तण्हापिपासाय पिपासितो च होति किलेसरजेन संकिलिट्ठचित्तो च. यथा पन इमानि चत्तारि भयानि अभायित्वा उदकं ओरोहन्तस्स वुत्तप्पकारो आनिसंसो होति, एवं इमानि अभायित्वा सासने पब्बजितस्सापि वुत्तप्पकारो आनिसंसो होति. थेरो पनाह – ‘‘चत्तारि भयानि भायित्वा उदकं अनोतरन्तो सोतं छिन्दित्वा परतीरं पापुणितुं न सक्कोति, अभायित्वा ओतरन्तो सक्कोति, एवमेवं भायित्वा सासने अपब्बजन्तोपि तण्हासोतं ¶ छिन्दित्वा निब्बानपारं दट्ठुं न सक्कोति, अभायित्वा पब्बजन्तो पन सक्कोती’’ति. सेसं सब्बत्थ उत्तानमेव. अयं पन देसना नेय्यपुग्गलस्स वसेन निट्ठापिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चातुमसुत्तवण्णना निट्ठिता.
८. नळकपानसुत्तवण्णना
१६६. एवं ¶ मे सुतन्ति नळकपानसुत्तं. तत्थ नळकपानेति एवंनामके गामे. पुब्बे किर अम्हाकं बोधिसत्तो वानरयोनियं निब्बत्तो, महाकायो कपिराजा अनेकवानरसहस्सपरिवुतो पब्बतपादे विचरति. पञ्ञवा खो पन होति महापुञ्ञो. सो परिसं एवं ओवदति – ‘‘इमस्मिं पब्बतपादे ताता, विसफलानि नाम होन्ति, अमनुस्सपरिग्गहिता पोक्खरणियो नाम होन्ति, तुम्हे पुब्बे खादितपुब्बानेव फलानि खादथ, पीतपुब्बानेव पानीयानि च पिवथ, एत्थ वो मं पटिपुच्छितब्बकिच्चं नत्थि, अखादितपुब्बानि पन फलानि अपीतपुब्बानि च पानीयानि मं अपुच्छित्वा मा खादित्थ मा पिवित्था’’ति.
ते ¶ एकदिवसं चरमाना अञ्ञं पब्बतपादं गन्त्वा गोचरं गहेत्वा पानीयं ओलोकेन्ता एकं अमनुस्सपरिग्गहितं पोक्खरणिं दिस्वा सहसा अपिवित्वा समन्ता परिवारेत्वा महासत्तस्स आगमनं ओलोकयमाना निसीदिंसु. महासत्तो आगन्त्वा ‘‘किं ताता पानीयं न पिवथा’’ति आह. तुम्हाकं ¶ आगमनं ओलोकेमाति. साधु ताताति समन्ता पदं परियेसमानो ओतिण्णपदंयेव अद्दस, न उत्तिण्णपदं, दिस्वा सपरिस्सयाति अञ्ञासि. तावदेव च तत्थ अभिनिब्बत्तअमनुस्सो उदकं द्वेधा कत्वा उट्ठासि सेतमुखो नीलकुच्छि रत्तहत्थपादो महादाठिको वङ्कदाठो विरूपो बीभच्छो उदकरक्खसो. सो एवमाह – ‘‘कस्मा पानीयं न पिवथ, मधुरं उदकं पिवथ, किं तुम्हे एतस्स वचनं सुणाथा’’ति? महासत्तो आह – ‘‘त्वं इध अधिवत्थो अमनुस्सो’’ति? आमाहन्ति. त्वं इध ओतिण्णे लभसीति? आम लभामि, तुम्हे पन सब्बे खादिस्सामीति. न सक्खिस्ससि, यक्खाति. पानीयं पन पिविस्सथाति? आम पिविस्सामाति. एवं सन्ते एकोपि वो न मुच्चिस्सतीति. पानीयञ्च पिविस्साम, न च ते वसं गमिस्सामाति एकनळं आहरापेत्वा कोटियं गहेत्वा धमि, सब्बो एकच्छिद्दो अहोसि, तीरे निसीदित्वाव पानीयं पिवि, सेसवानरानं पाटियेक्के नळे आहरापेत्वा ¶ धमित्वा अदासि. सब्बे यक्खस्स पस्सन्तस्सेव पानीयं पिविंसु. वुत्तम्पि चेतं –
‘‘दिस्वा पदमनुत्तिण्णं, दिस्वानो’ तरितं पदं;
नळेन वारिं पिस्साम, नेव मं त्वं वधिस्ससी’’ति. (जा. १.१.२०);
ततो पट्ठाय याव अज्जदिवसा तस्मिं ठाने नळा एकच्छिद्दाव होन्ति. इमिना हि सद्धिं इमस्मिं कप्पे चत्तारि कप्पट्ठियपाटिहारियानि नाम – चन्दे ससबिम्बं ¶ , वट्टकजातकम्हि सच्चकिरियट्ठाने अग्गिस्स गमनुपच्छेदो, घटिकारकुम्भकारस्स मातापितूनं वसनट्ठाने देवस्स अवस्सनं, तस्सा पोक्खरणिया तीरे नळानं एकच्छिद्दभावोति. इति सा पोक्खरणी नळेन पानीयस्स पीतत्ता नळकपानाति नामं लभि. अपरभागे तं पोक्खरणिं निस्साय गामो पतिट्ठासि, तस्सापि नळकपानन्तेव नामं जातं. तं सन्धाय वुत्तं ‘‘नळकपाने’’ति. पलासवनेति किंसुकवने.
१६७. तग्घ ¶ मयं, भन्तेति एकंसेनेव मयं, भन्ते, अभिरता. अञ्ञेपि ये तुम्हाकं सासने अभिरमन्ति, ते अम्हेहि सदिसाव हुत्वा अभिरमन्तीति दीपेन्ति.
नेव राजाभिनीतातिआदीसु एको रञ्ञो अपराधं कत्वा पलायति. राजा कुहिं, भो, असुकोति? पलातो देवाति. पलातट्ठानेपि मे न मुच्चिस्सति, सचे पन पब्बजेय्य, मुच्चेय्याति वदति. तस्स कोचिदेव सुहदो गन्त्वा तं पवत्तिं आरोचेत्वा त्वं सचे जीवितुमिच्छसि, पब्बजाहीति. सो पब्बजित्वा जीवितं रक्खमानो चरति. अयं राजाभिनीतो नाम.
एको पन चोरानं मूलं छिन्दन्तो चरति. चोरा सुत्वा ‘‘पुरिसानं अत्थिकभावं न जानाति, जानापेस्साम न’’न्ति वदन्ति. सो तं पवत्तिं सुत्वा पलायति. चोरा पलातोति सुत्वा ‘‘पलातट्ठानेपि नो न मुच्चिस्सति, सचे पन पब्बजेय्य, मुच्चेय्या’’ति वदन्ति. सो तं पवत्तिं सुत्वा पब्बजति. अयं चोराभिनीतो नाम.
एको ¶ पन बहुं इणं खादित्वा तेन इणेन अट्टो पीळितो तम्हा गामा पलायति. इणसामिका सुत्वा ‘‘पलातट्ठानेपि नो न मुच्चिस्सति, सचे पन पब्बजेय्य, मुच्चेय्या’’ति वदन्ति. सो तं पवत्तिं सुत्वा पब्बजति. अयं इणट्टो नाम.
राजभयादीनं ¶ पन अञ्ञतरेन भयेन भीतो अट्टो आतुरो हुत्वा निक्खम्म पब्बजितो भयट्टो नाम. दुब्भिक्खादीसु जीवितुं असक्कोन्तो पब्बजितो आजीविकापकतो नाम, आजीविकाय पकतो अभिभूतोति अत्थो. इमेसु पन एकोपि इमेहि कारणेहि पब्बजितो नाम नत्थि, तस्मा ‘‘नेव राजाभिनीतो’’तिआदिमाह.
विवेकन्ति विविच्च विवित्तो हुत्वा. इदं वुत्तं होति – यं कामेहि च अकुसलधम्मेहि च विवित्तेन पठमदुतियज्झानसङ्खातं पीतिसुखं अधिगन्तब्बं, सचे तं विविच्च कामेहि विविच्च अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति, अञ्ञं वा उपरि द्विन्नं झानानं चतुन्नञ्च मग्गानं वसेन सन्ततरं सुखं नाधिगच्छति, तस्स इमे अभिज्झादयो चित्तं परियादाय तिट्ठन्तीति. तत्थ अरतीति अधिकुसलेसु धम्मेसु उक्कण्ठितता. तन्दीति आलसियभावो. एवं यो पब्बजित्वा पब्बजितकिच्चं कातुं न सक्कोति, तस्स इमे सत्त पापधम्मा उप्पज्जित्वा ¶ चित्तं परियादियन्तीति दस्सेत्वा इदानि यस्स ते धम्मा चित्तं परियादाय तिट्ठन्ति, सोयेव समणकिच्चम्पि कातुं न सक्कोतीति पुन विवेकं अनुरुद्धा…पे… अञ्ञं वा ततो सन्ततरन्ति आह.
एवं कण्हपक्खं दस्सेत्वा इदानि तेनेव नयेन सुक्कपक्खं दस्सेतुं पुन विवेकन्तिआदिमाह. तस्सत्थो वुत्तनयेनेव वेदितब्बो.
१६८. सङ्खायाति जानित्वा. एकन्ति ¶ एकच्चं. पटिसेवतीति सेवितब्बयुत्तकं सेवति. सेसपदेसुपि एसेव नयो. उपपत्तीसु ब्याकरोतीति सप्पटिसन्धिके ताव ब्याकरोतु, अप्पटिसन्धिके कथं ब्याकरोतीति. अप्पटिसन्धिकस्स पुन भवे पटिसन्धि नत्थीति वदन्तो उपपत्तीसु ब्याकरोति नाम.
जनकुहनत्थन्ति ¶ जनविम्हापनत्थं. जनलपनत्थन्ति महाजनस्स उपलापनत्थं. न इति मं जनो जानातूति एवं मं महाजनो जानिस्सति, एवं मे महाजनस्स अन्तरे कित्तिसद्दो उग्गच्छिस्सतीति इमिनापि कारणेन न ब्याकरोतीति अत्थो. उळारवेदाति महन्ततुट्ठिनो.
१६९. सो खो पनस्स आयस्माति सो परिनिब्बुतो आयस्मा इमस्स ठितस्स आयस्मतो. एवंसीलोतिआदीसु लोकियलोकुत्तरमिस्सकाव सीलादयो वेदितब्बो. एवंधम्मोति एत्थ पन समाधिपक्खिका धम्मा धम्माति अधिप्पेता. फासुविहारो होतीति तेन भिक्खुना पूरितपटिपत्तिं पूरेन्तस्स अरहत्तफलं सच्छिकत्वा फलसमापत्तिविहारेन फासुविहारो होति, अरहत्तं पत्तुमसक्कोन्तस्स पटिपत्तिं पूरयमानस्स चरतोपि फासुविहारोयेव नाम होति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बोति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
नळकपानसुत्तवण्णना निट्ठिता.
९. गोलियानिसुत्तवण्णना
१७३. एवं ¶ ¶ मे सुतन्ति गोलियानिसुत्तं. तत्थ पदसमाचारोति दुब्बलसमाचारो ओळारिकाचारो, पच्चयेसु सापेक्खो महारक्खितत्थेरो ¶ विय. तं किर उपट्ठाककुले निसिन्नं उपट्ठाको आह ‘‘असुकत्थेरस्स मे, भन्ते, चीवरं दिन्न’’न्ति. साधु ते कतं तंयेव तक्केत्वा विहरन्तस्स चीवरं देन्तेनाति. तुम्हाकम्पि, भन्ते, दस्सामीति. साधु करिस्ससि तंयेव तक्केन्तस्साति आह. अयम्पि एवरूपो ओळारिकाचारो अहोसि. सप्पतिस्सेनाति सजेट्ठकेन, न अत्तानं जेट्ठकं कत्वा विहरितब्बं. सेरिविहारेनाति सच्छन्दविहारेन निरङ्कुसविहारेन.
नानूपखज्जाति न अनुपखज्ज न अनुपविसित्वा. तत्थ यो द्वीसु महाथेरेसु उभतो निसिन्नेसु ते अनापुच्छित्वाव चीवरेन वा जाणुना वा घट्टेन्तो निसीदति, अयं अनुपखज्ज निसीदति नाम. एवं अकत्वा पन अत्तनो पत्तआसनसन्तिके ठत्वा निसीदावुसोति वुत्ते निसीदितब्बं. सचे न वदन्ति, निसीदामि, भन्तेति आपुच्छित्वा निसीदितब्बं आपुच्छितकालतो पट्ठाय निसीदाति वुत्तेपि अवुत्तेपि निसीदितुं वट्टतियेव. न पटिबाहिस्सामीति एत्थ यो अत्तनो पत्तासनं अतिक्कमित्वा नवकानं पापुणनट्ठाने निसीदति, अयं नवे भिक्खू ¶ आसनेन पटिबाहति नाम. तस्मिञ्हि तथा निसिन्ने नवा भिक्खू ‘‘अम्हाकं निसीदितुं न देती’’ति उज्झायन्ता तिट्ठन्ति वा आसनं वा परियेसन्ता आहिण्डन्ति. तस्मा अत्तनो पत्तासनेयेव निसीदितब्बं. एवं न पटिबाहति नाम.
आभिसमाचारिकम्पि धम्मन्ति अभिसमाचारिकं वत्तपटिपत्तिमत्तम्पि. नातिकालेनाति न अतिपातो पविसितब्बं, न अतिदिवा पटिक्कमितब्बं, भिक्खुसङ्घेन सद्धिंयेव पविसितब्बञ्च निक्खमितब्बञ्च. अतिपातो पविसित्वा अतिदिवा निक्खमन्तस्स हि चेतियङ्गणबोधियङ्गणवत्तादीनि परिहायन्ति. कालस्सेव मुखं धोवित्वा मक्कटकसुत्तानि छिन्दन्तेन उस्सावबिन्दू निपातेन्तेन गामं पविसित्वा यागुं परियेसित्वा याव भिक्खाकाला अन्तोगामेयेव नानप्पकारं तिरच्छानकथं कथेन्तेन निसीदित्वा भत्तकिच्चं कत्वा दिवा निक्खम्म ¶ भिक्खूनं पादधोवनवेलाय विहारं पच्चागन्तब्बं होति. न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जितब्बन्ति ‘‘यो पन भिक्खु निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य, अञ्ञत्र समया पाचित्तिय’’न्ति (पाचि. २९९) इमं सिक्खापदं रक्खन्तेन तस्स ¶ विभङ्गे वुत्तं पुरेभत्तञ्च पच्छाभत्तञ्च चारित्तं न आपज्जितब्बं. उद्धतो होति चपलोति उद्धच्चपकतिको चेव होति चीवरमण्डन-पत्तमण्डन-सेनासनमण्डना इमस्स वा पूतिकायस्स केलायना मण्डनाति एवं वुत्तेन च तरुणदारकावचापल्येन समन्नागतो.
पञ्ञवता ¶ भवितब्बन्ति चीवरकम्मादीसु इतिकत्तब्बेसु उपायपञ्ञाय समन्नागतेन भवितब्बं. अभिधम्मे अभिविनयेति अभिधम्मपिटके चेव विनयपिटके च पाळिवसेन चेव अट्ठकथावसेन च योगो करणीयो. सब्बन्तिमेन हि परिच्छेदेन अभिधम्मे दुकतिकमातिकाहि सद्धिं धम्महदयविभङ्गं विना न वट्टति. विनये पन कम्माकम्मविनिच्छयेन सद्धिं सुविनिच्छितानि द्वे पातिमोक्खानि विना न वट्टति.
आरुप्पाति एत्तावता अट्ठपि समापत्तियो वुत्ता होन्ति. ता पन सब्बेन सब्बं असक्कोन्तेन सत्तसुपि योगो करणीयो, छसुपि…पे… पञ्चसुपि. सब्बन्तिमेन परिच्छेदेन एकं कसिणे परिकम्मकम्मट्ठानं पगुणं कत्वा आदाय विचरितब्बं, एत्तकं विना न वट्टति. उत्तरिमनुस्सधम्मेति इमिना सब्बेपि लोकुत्तरधम्मे दस्सेति. तस्मा अरहन्तेन हुत्वा विहातब्बं, अरहत्तं अनभिसम्भुणन्तेन अनागामिफले सकदागामिफले सोतापत्तिफले वा पतिट्ठातब्बं. सब्बन्तिमेन परियायेन एकं विपस्सनामुखं याव अरहत्ता पगुणं कत्वा आदाय विचरितब्बं. सेसं सब्बत्थ उत्तानमेव. इमं पन देसनं आयस्मा सारिपुत्तो नेय्यपुग्गलस्स वसेन आभिसमाचारिकवत्ततो पट्ठाय अनुपुब्बेन अरहत्तं पापेत्वा निट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
गोलियानिसुत्तवण्णना निट्ठिता.
१०. कीटागिरिसुत्तवण्णना
१७४. एवं ¶ ¶ मे सुतन्ति कीटागिरिसुत्तं. तत्थ कासीसूति एवंनामके जनपदे. एथ तुम्हेपि, भिक्खवेति एथ तुम्हेपि, भिक्खवे, इमे पञ्च आनिसंसे ¶ सम्पस्समाना अञ्ञत्रेव रत्तिभोजना भुञ्जथ. इति भगवा रत्तिं विकालभोजनं, दिवा विकालभोजनन्ति इमानि द्वे भोजनानि एकप्पहारेन अजहापेत्वा एकस्मिं समये दिवा विकालभोजनमेव जहापेसि, पुन कालं अतिनामेत्वा रत्तिं विकालभोजनं जहापेन्तो एवमाह. कस्मा? इमानि हि द्वे भोजनानि वत्तमानानि वट्टे आचिण्णानि समाचिण्णानि नदिं ओतिण्णउदकं विय अनुपक्खन्दानि, निवातेसु च घरेसु सुभोजनानि भुञ्जित्वा वड्ढिता सुखुमाला कुलपुत्ता द्वे भोजनानि एकप्पहारेन पजहन्ता किलमन्ति. तस्मा एकप्पहारेन अजहापेत्वा भद्दालिसुत्ते दिवा विकालभोजनं जहापेसि, इध रत्तिं विकालभोजनं. जहापेन्तो पन न तज्जित्वा वा निग्गण्हित्वा वा, तेसं पहानपच्चया पन अप्पाबाधतञ्च सञ्जानिस्सथाति एवं आनिसंसं दस्सेत्वाव जहापेसि. कीटागिरीति तस्स निगमस्स नामं.
१७५. अस्सजिपुनब्बसुकाति अस्सजि च पुनब्बसुको च छसु छब्बग्गियेसु द्वे गणाचरिया. पण्डुको लोहितको मेत्तियो भुम्मजको ¶ अस्सजि पुनब्बसुकोति इमे छ जना छब्बग्गिया नाम. तेसु पण्डुकलोहितका अत्तनो परिसं गहेत्वा सावत्थियं वसन्ति, मेत्तियभुम्मजका राजगहे, इमे द्वे जना कीटागिरिस्मिं आवासिका होन्ति. आवासिकाति निबद्धवासिनो, तंनिबन्धा अकतं सेनासनं करोन्ति, जिण्णं पटिसङ्खरोन्ति, कते इस्सरा होन्ति. कालिकन्ति अनागते काले पत्तब्बं आनिसंसं.
१७८. मया चेतं, भिक्खवेति इध किं दस्सेति? भिक्खवे, दिवसस्स तयो वारे भुञ्जित्वा सुखवेदनंयेव उप्पादेन्तो न इमस्मिं सासने किच्चकारी नाम होति, एत्तका पन वेदना सेवितब्बा, एत्तका न सेवितब्बाति एतमत्थं दस्सेतुं इमं देसनं आरभि. एवरूपं सुखवेदनं पजहथाति इदञ्च गेहस्सितसोमनस्सवसेन वुत्तं, उपसम्पज्ज विहरथाति इदञ्च नेक्खम्मसितसोमनस्सवसेन ¶ . इतो परेसुपि द्वीसु वारेसु गेहस्सितनेक्खम्मसितानंयेव दोमनस्सानञ्च उपेक्खानञ्च वसेन अत्थो वेदितब्बो.
१८१. एवं सेवितब्बासेवितब्बवेदनं दस्सेत्वा इदानि येसं अप्पमादेन किच्चं कत्तब्बं, येसञ्च न कत्तब्बं, ते दस्सेतुं नाहं, भिक्खवे ¶ , सब्बेसंयेवातिआदिमाह. तत्थ कतं तेसं अप्पमादेनाति तेसं यं अप्पमादेन कत्तब्बं, तं कतं. अनुलोमिकानीति पटिपत्तिअनुलोमानि कम्मट्ठानसप्पायानि, यत्थ वसन्तेन सक्का होन्ति मग्गफलानि पापुणितुं. इन्द्रियानि ¶ समन्नानयमानाति सद्धादीनि इन्द्रियानि समानं कुरुमाना.
१८२. सत्तिमे, भिक्खवे, पुग्गलाति इध किं दस्सेति? येसं अप्पमादेन करणीयं नत्थि, ते द्वे होन्ति. येसं अत्थि, ते पञ्चाति एवं सब्बेपि इमे सत्त पुग्गला होन्तीति इममत्थं दस्सेति.
तत्थ उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो. अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो. सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तं पत्तानं चतुन्नं, निरोधा वुट्ठाय अरहत्तं पत्तअनागामिनो च वसेन पञ्चविधो होति. पाळि पनेत्थ – ‘‘कतमो च पुग्गलो उभतोभागविमुत्तो, इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति (पु. प. २०८) एवं अभिधम्मे अट्ठविमोक्खलाभिनो वसेन आगता.
पञ्ञाविमुत्तोति पञ्ञाय विमुत्तो. सो सुक्खविपस्सको, चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति इमेसं वसेन पञ्चविधोव होति. पाळि पनेत्थ अट्ठविमोक्खपटिक्खेपवसेनेव आगता. यथाह – ‘‘न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो पञ्ञाविमुत्तो’’ति.
फुट्ठन्तं ¶ सच्छिकरोतीति कायसक्खी. यो झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं ¶ सच्छिकरोति, सो सोतापत्तिफलट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा छब्बिधो होन्तीति वेदितब्बो. तेनेवाह – ‘‘इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो कायसक्खी’’ति.
दिट्ठन्तं ¶ पत्तोति दिट्ठिप्पत्तो. तत्रिदं सङ्खेपलक्खणं – दुक्खा सङ्खारा, सुखो निरोधोति ञातं होति दिट्ठं विदितं सच्छिकतं फुसितं पञ्ञायाति दिट्ठिप्पत्तो. वित्थारतो पनेसोपि कायसक्खि विय छब्बिधो होति. तेनेवाह – ‘‘इधेकच्चो पुग्गलो इदं दुक्खन्ति यथाभूतं पजानाति…पे… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता…पे… अयं वुच्चति पुग्गलो दिट्ठिप्पत्तो’’ति (पु. प. २०८).
सद्धाविमुत्तोति सद्धाय विमुत्तो. सोपि वुत्तनयेनेव छब्बिधो होति. तेनेवाह – ‘‘इधेकच्चो पुग्गलो इदं दुक्खन्ति – यथाभूतं पजानाति…पे… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति ¶ . तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता…पे… नो च खो यथा दिट्ठिप्पत्तस्स. अयं वुच्चति पुग्गलो सद्धाविमुत्तो’’ति (पु. प. २०८). एतेसु हि सद्धाविमुत्तस्स पुब्बभागमग्गक्खणे सद्दहन्तस्स विय ओकप्पेन्तस्स विय अधिमुच्चन्तस्स विय च किलेसक्खयो होति, दिट्ठिप्पत्तस्स पुब्बभागमग्गक्खणे किलेसच्छेदकञाणं अदन्धं तिखिणं सूरं हुत्वा वहति. तस्मा यथा नाम नातितिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं न मट्ठं होति, असि न सीघं वहति, सद्दो सुय्यति, बलवतरो वायामो कातब्बो होति, एवरूपा सद्धाविमुत्तस्स पुब्बभागमग्गभावना. यथा पन निसितअसिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं होति, असि सीघं वहति, सद्दो न सुय्यति, बलववायामकिच्चं न होति, एवरूपा पञ्ञाविमुत्तस्स पुब्बभागमग्गभावना वेदितब्बा.
धम्मं अनुस्सरतीति धम्मानुसारी. धम्मोति पञ्ञा, पञ्ञापुब्बङ्गमं मग्गं भावेतीति अत्थो. सद्धानुसारिम्हि च एसेव नयो. उभो पनेते सोतापत्तिमग्गट्ठायेव. वुत्तम्पि चेतं – ‘‘यस्स ¶ पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति ¶ . अयं वुच्चति पुग्गलो धम्मानुसारी’’ति (पु. प. २०८). तथा – ‘‘यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी’’ति. अयमेत्थ सङ्खेपो. वित्थारतो ¶ पनेसा उभतोभागविमुत्तादिकथा विसुद्धिमग्गे पञ्ञाभावनाधिकारे वुत्ता. तस्मा तत्थ वुत्तनयेनेव वेदितब्बा. या पनेसा एतेसं विभागदस्सनत्थं इध पाळि आगता, तत्थ यस्मा रूपसमापत्तिया विना अरूपसमापत्तियो नाम नत्थि, तस्मा आरुप्पाति वुत्तेपि अट्ठ विमोक्खा वुत्ताव होन्तीति वेदितब्बा.
कायेन फुसित्वाति सहजातनामकायेन फुसित्वा. पञ्ञाय चस्स दिस्वाति पञ्ञाय च एतस्स अरियसच्चधम्मे दिस्वा. एकच्चे आसवाति पठममग्गादीहि पहातब्बा एकदेसआसवा. तथागतप्पवेदिताति तथागतेन पवेदिता चतुसच्चधम्मा. पञ्ञाय वोदिट्ठा होन्तीति इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गो, इमस्मिं फलन्ति एवं अत्थेन अत्थे कारणेन कारणे चिण्णचरितत्ता मग्गपञ्ञाय सुदिट्ठा होन्ति. वोचरिताति विचरिता. सद्धा निविट्ठा होतीति ओकप्पनसद्धा पतिट्ठिता होति. मत्तसो निज्झानं खमन्तीति मत्ताय ओलोकनं खमन्ति. सद्धामत्तन्ति सद्धायेव, इतरं तस्सेव वेवचनं ¶
इति इमेसु अप्पमादेन करणीयेसु पुग्गलेसु तयो पटिविद्धमग्गफला सेखा. तेसु अनुलोमसेनासनं सेवमाना कल्याणमित्ते भजमाना इन्द्रियानि समन्नानयमाना अनुपुब्बेन अरहत्तं गण्हन्ति. तस्मा तेसं यथाठितोव पाळिअत्थो. अवसाने पन द्वे सोतापत्तिमग्गसमङ्गिनो. तेहि तस्स मग्गस्स अनुलोमसेनासनं सेवितं, कल्याणमित्ता भजिता, इन्द्रियानि समन्नानीतानि. उपरि पन तिण्णं मग्गानं अत्थाय सेवमाना भजमाना समन्नानयमाना अनुपुब्बेन अरहत्तं पापुणिस्सन्तीति अयमेत्थ पाळिअत्थो.
वितण्डवादी पन इममेव पाळिं गहेत्वा – ‘‘लोकुत्तरमग्गो न एकचित्तक्खणिको, बहुचित्तक्खणिको’’ति वदति. सो वत्तब्बो – ‘‘यदि अञ्ञेन चित्तेन सेनासनं पटिसेवति, अञ्ञेन ¶ कल्याणमित्ते भजति, अञ्ञेन इन्द्रियानि समन्नानेति, अञ्ञं मग्गचित्तन्ति सन्धाय त्वं ‘न एकचित्तक्खणिको मग्गो, बहुचित्तक्खणिको’ति वदसि, एवं सन्ते सेनासनं सेवमानो नीलोभासं पब्बतं पस्सति, वनं पस्सति, मिगपक्खीनं ¶ सद्दं सुणाति, पुप्फफलानं गन्धं घायति, पानीयं पिवन्तो रसं सायति, निसीदन्तो निपज्जन्तो फस्सं फुसति. एवं ते पञ्चविञ्ञाणसमङ्गीपि लोकुत्तरधम्मसमङ्गीयेव भविस्सति. सचे पनेतं सम्पटिच्छसि, सत्थारा सद्धिं पटिविरुज्झसि. सत्थारा हि पञ्चविञ्ञाणकाया एकन्तं अब्याकताव वुत्ता, तंसमङ्गिस्स कुसलाकुसलं पटिक्खित्तं, लोकुत्तरमग्गो च एकन्तकुसलो. तस्मा पजहेतं वाद’’न्ति पञ्ञपेतब्बो. सचे पञ्ञत्तिं न उपगच्छति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो.
१८३. नाहं ¶ , भिक्खवे, आदिकेनेवाति अहं, भिक्खवे, पठममेव मण्डूकस्स उप्पतित्वा गमनं विय अञ्ञाराधनं अरहत्ते पतिट्ठानं न वदामि. अनुपुब्बसिक्खाति करणत्थे पच्चत्तवचनं. परतो पदद्वयेपि एसेव नयो. सद्धाजातोति ओकप्पनियसद्धाय जातसद्धो. उपसङ्कमतीति गरूनं समीपं गच्छति. पयिरुपासतीति सन्तिके निसीदति. धारेतीति साधुकं कत्वा धारेति. छन्दो जायतीति कत्तुकम्यताकुसलच्छन्दो जायति. उस्सहतीति वीरियं करोति. तुलेतीति अनिच्चं दुक्खं अनत्ताति तुलयति. तुलयित्वा पदहतीति एवं तीरणविपस्सनाय तुलयन्तो मग्गपधानं पदहति. पहितत्तोति पेसितचित्तो. कायेन चेव परमसच्चन्ति नामकायेन निब्बानसच्चं सच्छिकरोति. पञ्ञाय चाति नामकायसम्पयुत्ताय मग्गपञ्ञाय पटिविज्झति पस्सति.
इदानि यस्मा ते सत्थु आगमनं सुत्वा पच्चुग्गमनमत्तम्पि न अकंसु, तस्मा तेसं चरियं गरहन्तो सापि नाम, भिक्खवे, सद्धा नाहोसीतिआदिमाह. तत्थ कीवदूरेविमेति कित्तकं दूरे ठाने. योजनसतम्पि योजनसहस्सम्पि अपक्कन्ताति वत्तुं वट्टति, न पन किञ्चि आह. चतुप्पदं वेय्याकरणन्ति चतुसच्चब्याकरणं सन्धाय वुत्तं.
१८४. यस्सुद्दिट्ठस्साति यस्स उद्दिट्ठस्स. योपि ¶ सो, भिक्खवे, सत्थाति बाहिरकसत्थारं दस्सेति. एवरूपीति एवंजातिका. पणोपणवियाति पणविया च ओपणविया च ¶ . न उपेतीति न होति. कयविक्कयकाले विय अग्घवड्ढनहापनं न होतीति अत्थो. अयं गोणो ¶ किं अग्घति, वीसति अग्घतीति भणन्तो पणति नाम. न वीसति अग्घति, दस अग्घतीति भणन्तो ओपणति नाम. इदं पटिसेधेन्तो आह ‘‘पणोपणविया न उपेती’’ति. इदानि तं पणोपणवियं दस्सेतुं एवञ्च नो अस्स, अथ नं करेय्याम, न च नो एवमस्स, न नं करेय्यामाति आह.
किं पन, भिक्खवेति, भिक्खवे, यं तथागतो सब्बसो आमिसेहि विसंसट्ठो विहरति, एवं विसंसट्ठस्स सत्थुनो एवरूपा पणोपणविया किं युज्जिस्सति? परियोगाहिय वत्ततोति परियोगाहित्वा उक्खिपित्वा गहेत्वा वत्तन्तस्स. अयमनुधम्मोति अयं सभावो. जानाति भगवा, नाहं जानामीति भगवा एकासनभोजने आनिसंसं जानाति, अहं न जानामीति मयि सद्धाय दिवसस्स तयो वारे भोजनं पहाय एकासनभोजनं भुञ्जति. रुळहनीयन्ति रोहनीयं. ओजवन्तन्ति सिनेहवन्तं. कामं तचो चाति इमिना चतुरङ्गवीरियं दस्सेति. एत्थ हि तचो एकं अङ्गं, न्हारु एकं, अट्ठि एकं, मंसलोहितं एकन्ति एवं चतुरङ्गसमन्नागतं वीरियं अधिट्ठहित्वा अरहत्तं अप्पत्वा न वुट्ठहिस्सामीति एवं पटिपज्जतीति ¶ दस्सेति. सेसं सब्बत्थ उत्तानमेव. देसनं पन भगवा नेय्यपुग्गलस्स वसेन अरहत्तनिकूटेन निट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
कीटागिरिसुत्तवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.