📜
४. राजवग्गो
१. घटिकारसुत्तवण्णना
२८२. एवं ¶ ¶ मे सुतन्ति घटिकारसुत्तं. तत्थ सितं पात्वाकासीति महामग्गेन गच्छन्तो अञ्ञतरं भूमिप्पदेसं ओलोकेत्वा – ‘‘अत्थि नु खो मया चरियं चरमानेन इमस्मिं ठाने निवुत्थपुब्ब’’न्ति आवज्जन्तो अद्दस ¶ – ‘‘कस्सपबुद्धकाले इमस्मिं ठाने वेगळिङ्गं नाम गामनिगमो अहोसि, अहं तदा जोतिपालो नाम माणवो अहोसिं, मय्हं सहायो घटिकारो नाम कुम्भकारो अहोसि, तेन सद्धिं मया इध एकं सुकारणं कतं, तं भिक्खुसङ्घस्स अपाकटं पटिच्छन्नं, हन्द नं भिक्खुसङ्घस्स पाकटं करोमी’’ति मग्गा ओक्कम्म अञ्ञतरस्मिं पदेसे ठितकोव सितपातुकम्ममकासि, अग्गग्गदन्ते दस्सेत्वा मन्दहसितं हसि. यथा हि लोकियमनुस्सा उरं पहरन्ता – ‘‘कुहं कुह’’न्ति हसन्ति, न एवं बुद्धा, बुद्धानं पन हसितं हट्ठपहट्ठाकारमत्तमेव होति.
हसितञ्च नामेतं तेरसहि सोमनस्ससहगतचित्तेहि होति. तत्थ लोकियमहाजनो अकुसलतो चतूहि, कामावचरकुसलतो चतूहीति अट्ठहि चित्तेहि हसति, सेक्खा अकुसलतो दिट्ठिसम्पयुत्तानि द्वे अपनेत्वा छहि चित्तेहि हसन्ति, खीणासवा चतूहि सहेतुककिरियचित्तेहि एकेन अहेतुककिरियचित्तेनाति पञ्चहि चित्तेहि हसन्ति. तेसुपि बलवारम्मणे आपाथगते द्वीहि ञाणसम्पयुत्तचित्तेहि हसन्ति, दुब्बलारम्मणे दुहेतुकचित्तद्वयेन च अहेतुकचित्तेन चाति तीहि चित्तेहि हसन्ति. इमस्मिं पन ठाने किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतचित्तं भगवतो हट्ठपहट्ठाकारमत्तं हसितं उप्पादेसि.
तं ¶ पनेतं हसितं एवं अप्पमत्तकम्पि थेरस्स पाकटं अहोसि. कथं? तथारूपे हि काले तथागतस्स चतूहि दाठाहि चतुद्दीपिकमहामेघमुखतो सतेरताविज्जुलता विय विरोचमाना महातालक्खन्धपमाणा रस्मिवट्टियो ¶ उट्ठहित्वा तिक्खत्तुं सीसवरं पदक्खिणं कत्वा ¶ दाठग्गेसुयेव अन्तरधायन्ति. तेन सञ्ञाणेन आयस्मा आनन्दो भगवतो पच्छतो गच्छमानोपि सितपातुभावं जानाति.
भगवन्तं एतदवोचाति – ‘‘एत्थ किर कस्सपो भगवा भिक्खुसङ्घं ओवदि, चतुसच्चप्पकासनं अकासि, भगवतोपि एत्थ निसीदितुं रुचिं उप्पादेस्सामि, एवमयं भूमिभागो द्वीहि बुद्धेहि परिभुत्तो भविस्सति, महाजनो गन्धमालादीहि पूजेत्वा चेतियट्ठानं कत्वा परिचरन्तो सग्गमग्गपरायणो भविस्सती’’ति चिन्तेत्वा एतं ‘‘तेन हि, भन्ते,’’तिआदिवचनं अवोच.
२८३. मुण्डकेन समणकेनाति मुण्डं मुण्डोति, समणं वा समणोति वत्तुं वट्टति, अयं पन अपरिपक्कञाणत्ता ब्राह्मणकुले उग्गहितवोहारवसेनेव हीळेन्तो एवमाह. सोत्तिसिनानिन्ति सिनानत्थाय कतसोत्तिं. सोत्ति नाम कुरुविन्दपासाणचुण्णानि लाखाय बन्धित्वा कतगुळिककलापका वुच्चति, यं सन्धाय – ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू कुरुविन्दकसुत्तिया नहायन्ती’’ति (चूळव. २४३) वुत्तं. तं उभोसु अन्तेसु गहेत्वा सरीरं घंसन्ति. एवं सम्माति यथा एतरहिपि मनुस्सा ‘‘चेतियवन्दनाय गच्छाम, धम्मस्सवनत्थाय गच्छामा’’ति वुत्ता उस्साहं न करोन्ति, ‘‘नटसमज्जादिदस्सनत्थाय गच्छामा’’ति वुत्ता पन एकवचनेनेव सम्पटिच्छन्ति, तथेव ¶ सिन्हायितुन्ति वुत्ते एकवचनेन सम्पटिच्छन्तो एवमाह.
२८४. जोतिपालं माणवं आमन्तेसीति एकपस्से अरियपरिहारेन पठमतरं न्हायित्वा पच्चुत्तरित्वा ठितो तस्स महन्तेन इस्सरियपरिहारेन न्हायन्तस्स न्हानपरियोसानं आगमेत्वा तं निवत्थनिवासनं केसे वोदके कुरुमानं आमन्तेसि. अयन्ति आसन्नत्ता दस्सेन्तो आह. ओवट्टिकं विनिवट्ठेत्वाति नागबलो बोधिसत्तो ‘‘अपेहि सम्मा’’ति ईसकं परिवत्तमानोव तेन गहितगहणं विस्सज्जापेत्वाति अत्थो. केसेसु परामसित्वा एतदवोचाति सो किर चिन्तेसि – ‘‘अयं ¶ जोतिपालो पञ्ञवा, सकिं दस्सनं लभमानो तथागतस्स दस्सनेपि पसीदिस्सति, धम्मकथायपि पसीदिस्सति, पसन्नो च पसन्नाकारं कातुं सक्खिस्सति, मित्ता नाम एतदत्थं होन्ति, यंकिञ्चि कत्वा मम सहायं गहेत्वा दसबलस्स सन्तिकं गमिस्सामी’’ति. तस्मा नं केसेसु परामसित्वा एतदवोच.
इत्तरजच्चोति ¶ अञ्ञजातिको, मया सद्धिं असमानजातिको, लामकजातिकोति अत्थो. न वतिदन्ति इदं अम्हाकं गमनं न वत ओरकं भविस्सति न खुद्दकं, महन्तं भविस्सति. अयञ्हि न अत्तनो थामेन गण्हि, सत्थु थामेन गण्हीति गहणस्मिंयेव निट्ठं अगमासि. यावतादोहिपीति एत्थ दोकारहिकारपिकारा निपाता, यावतुपरिमन्ति अत्थो. इदं वुत्तं होति – ‘‘वाचाय आलपनं ओवट्टिकाय गहणञ्च अतिक्कमित्वा याव केसग्गहणम्पि तत्थ गमनत्थं पयोगो कत्तब्बो’’ति.
२८५. धम्मिया ¶ कथायाति इध सतिपटिलाभत्थाय पुब्बेनिवासपटिसंयुत्ता धम्मी कथा वेदितब्बा. तस्स हि भगवा, – ‘‘जोतिपाल, त्वं न लामकट्ठानं ओतिण्णसत्तो, महाबोधिपल्लङ्के पन सब्बञ्ञुतञ्ञाणं पत्थेत्वा ओतिण्णोसि, तादिसस्स नाम पमादविहारो न युत्तो’’तिआदिना नयेन सतिपटिलाभाय धम्मं कथेसि. परसमुद्दवासीथेरा पन वदन्ति – ‘‘जोतिपाल, यथा अहं दसपारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा वीसतिसहस्सभिक्खुपरिवारो लोके विचरामि, एवमेवं त्वम्पि दसपारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा समणगणपरिवारो लोके विचरिस्ससि. एवरूपेन नाम तया पमादं आपज्जितुं न युत्त’’न्ति यथास्स पब्बज्जाय चित्तं नमति, एवं कामेसु आदीनवं नेक्खम्मे च आनिसंसं कथेसीति.
२८६. अलत्थ खो, आनन्द,…पे… पब्बज्जं अलत्थ उपसम्पदन्ति पब्बजित्वा किमकासि? यं बोधिसत्तेहि कत्तब्बं. बोधिसत्ता हि बुद्धानं सम्मुखे पब्बजन्ति. पब्बजित्वा च पन इत्तरसत्ता विय पतितसिङ्गा न होन्ति, चतुपारिसुद्धिसीले पन सुपतिट्ठाय तेपिटकं बुद्धवचनं उग्गण्हित्वा तेरस धुतङ्गानि समादाय अरञ्ञं पविसित्वा गतपच्चागतवत्तं पूरयमाना ¶ समणधम्मं करोन्ता विपस्सनं वड्ढेत्वा याव अनुलोमञाणं आहच्च तिट्ठन्ति, मग्गफलत्थं वायामं न करोन्ति. जोतिपालोपि तथेव अकासि.
२८७. अड्ढमासुपसम्पन्नेति कुलदारकञ्हि पब्बाजेत्वा अड्ढमासम्पि अवसित्वा गते मातापितूनं सोको न ¶ वूपसम्मति, सोपि पत्तचीवरग्गहणं ¶ न जानाति, दहरभिक्खुसामणेरेहि सद्धिं विस्सासो न उप्पज्जति, थेरेहि सद्धिं सिनेहो न पतिट्ठाति, गतगतट्ठाने अनभिरति उप्पज्जति. एत्तकं पन कालं निवासे सति मातापितरो पस्सितुं लभन्ति. तेन तेसं सोको तनुभावं गच्छति, पत्तचीवरग्गहणं जानाति, सामणेरदहरभिक्खूहि सद्धिं विस्सासो जायति, थेरेहि सद्धिं सिनेहो पतिट्ठाति, गतगतट्ठाने अभिरमति, न उक्कण्ठति. तस्मा एत्तकं वसितुं वट्टतीति अड्ढमासं वसित्वा पक्कामि.
पण्डुपुटकस्स सालिनोति पुटके कत्वा सुक्खापितस्स रत्तसालिनो. तस्स किर सालिनो वप्पकालतो पट्ठाय अयं परिहारो – केदारा सुपरिकम्मकता होन्ति, तत्थ बीजानि पतिट्ठापेत्वा गन्धोदकेन सिञ्चिंसु, वप्पकाले वितानं विय उपरि वत्थकिलञ्जं बन्धित्वा परिपक्ककाले वीहिसीसानि छिन्दित्वा मुट्ठिमत्ते पुटके कत्वा योत्तबद्धे वेहासंयेव सुक्खापेत्वा गन्धचुण्णानि अत्थरित्वा कोट्ठकेसु पूरेत्वा ततिये वस्से विवरिंसु. एवं तिवस्सं परिवुत्थस्स सुगन्धरत्तसालिनो अपगतकाळके सुपरिसुद्धे तण्डुले गहेत्वा खज्जकविकतिम्पि भत्तम्पि पटियादियिंसु. तं सन्धाय वुत्तं पणीतं खादनीयं भोजनीयं…पे… कालं आरोचापेसीति.
२८८. अधिवुट्ठो मेति किं सन्धाय वदति? वेगळिङ्गतो ¶ निक्खमनकाले घटिकारो अत्तनो सन्तिके वस्सावासं वसनत्थाय पटिञ्ञं अग्गहेसि, तं सन्धाय वदति. अहुदेव अञ्ञथत्तं अहु दोमनस्सन्ति तेमासं दानं दातुं, धम्मञ्च सोतुं, इमिना च नियामेन वीसति भिक्खुसहस्सानि पटिजग्गितुं नालत्थन्ति अलाभं आरब्भ चित्तञ्ञथत्तं चित्तदोमनस्सं अहोसि, न तथागतं आरब्भ. कस्मा? सोतापन्नत्ता. सो किर पुब्बे ब्राह्मणभत्तो अहोसि. अथेकस्मिं समये पच्चन्ते कुपिते वूपसमनत्थं गच्छन्तो उरच्छदं नाम धीतरमाह – ‘‘अम्म अम्हाकं देवे मा पमज्जी’’ति. ब्राह्मणा तं राजधीतरं दिस्वा विसञ्ञिनो अहेसुं. के इमे चाति ¶ वुत्ते तुम्हाकं भूमिदेवाति. भूमिदेवा नाम एवरूपा होन्तीति निट्ठुभित्वा पासादं अभिरुहि. सा एकदिवसं वीथिं ओलोकेन्ती ठिता कस्सपस्स भगवतो अग्गसावकं दिस्वा पक्कोसापेत्वा ¶ पिण्डपातं दत्वा अनुमोदनं सुणमानायेव सोतापन्ना हुत्वा ‘‘अञ्ञेपि भिक्खू अत्थी’’ति पुच्छित्वा ‘‘सत्था वीसतिया भिक्खुसहस्सेहि सद्धिं इसिपतने वसती’’ति च सुत्वा निमन्तेत्वा दानं अदासि.
राजा पच्चन्तं वूपसमेत्वा आगतो. अथ नं पठमतरमेव ब्राह्मणा आगन्त्वा धीतु अवण्णं वत्वा परिभिन्दिंसु. राजा पन धीतु जातकालेयेव वरं अदासि. तस्सा ‘‘सत्त दिवसानि रज्जं दातब्ब’’न्ति वरं गण्हिंसु. अथस्सा राजा सत्त दिवसानि रज्जं निय्यातेसि. सा सत्थारं भोजयमाना राजानं पक्कोसापेत्वा बहिसाणियं निसीदापेसि. राजा सत्थु अनुमोदनं सुत्वाव सोतापन्नो जातो. सोतापन्नस्स च नाम तथागतं आरब्भ आघातो नत्थि. तेन वुत्तं – ‘‘न तथागतं आरब्भा’’ति.
यं इच्छति तं हरतूति सो किर भाजनानि पचित्वा कयविक्कयं ¶ न करोति, एवं पन वत्वा दारुत्थाय वा मत्तिकत्थाय वा पलालत्थाय वा अरञ्ञं गच्छति. महाजना ‘‘घटिकारेन भाजनानि पक्कानी’’ति सुत्वा परिसुद्धतण्डुललोणदधितेलफाणितादीनि गहेत्वा आगच्छन्ति. सचे भाजनं महग्घं होति, मूलं अप्पं, यं वा तं वा दत्वा गण्हामाति तं न गण्हन्ति. धम्मिको वाणिजो मातापितरो पटिजग्गति, सम्मासम्बुद्धं उपट्ठहति, बहु नो अकुसलं भविस्सतीति पुन गन्त्वा मूलं आहरन्ति. सचे पन भाजनं अप्पग्घं होति, आभतं मूलं बहु, धम्मिको वाणिजो, अम्हाकं पुञ्ञं भविस्सतीति यथाभतं घरसामिका विय साधुकं पटिसामेत्वा गच्छन्ति. एवंगुणो पन कस्मा न पब्बजतीति. रञ्ञो वचनपथं पच्छिन्दन्तो अन्धे जिण्णे मातापितरो पोसेतीति आह.
२८९. को नु खोति कुहिं नु खो. कुम्भियाति उक्खलितो. परियोगाति सूपभाजनतो. परिभुञ्जाति भुञ्ज. कस्मा पनेते एवं वदन्ति? घटिकारो किर भत्तं पचित्वा सूपं सम्पादेत्वा मातापितरो भोजेत्वा सयम्पि भुञ्जित्वा भगवतो वड्ढमानकं भत्तसूपं पट्ठपेत्वा आसनं पञ्ञपेत्वा आधारकं उपट्ठपेत्वा उदकं पच्चुपट्ठपेत्वा मातापितूनं सञ्ञं ¶ दत्वा अरञ्ञं गच्छति. तस्मा एवं वदन्ति. अभिविस्सत्थोति ¶ अतिविस्सत्थो. पीतिसुखं ¶ न विजहतीति न निरन्तरं विजहति, अथ खो रत्तिभागे वा दिवसभागे वा गामे वा अरञ्ञे वा यस्मिं यस्मिं खणे – ‘‘सदेवके नाम लोके अग्गपुग्गलो मय्हं गेहं पविसित्वा सहत्थेन आमिसं गहेत्वा परिभुञ्जति, लाभा वत मे’’ति अनुस्सरति, तस्मिं तस्मिं खणे पञ्चवण्णा पीति उप्पज्जति. तं सन्धाय एवं वुत्तं.
२९०. कळोपियाति पच्छितो. किं पन भगवा एवमकासीति. पच्चयो धम्मिको, भिक्खूनं पत्ते भत्तसदिसो, तस्मा एवमकासि. सिक्खापदपञ्ञत्तिपि च सावकानंयेव होति, बुद्धानं सिक्खापदवेला नाम नत्थि. यथा हि रञ्ञो उय्याने पुप्फफलानि होन्ति, अञ्ञेसं तानि गण्हन्तानं निग्गहं करोन्ति, राजा यथारुचिया परिभुञ्जति, एवंसम्पदमेतं. परसमुद्दवासीथेरा पन ‘‘देवता किर पटिग्गहेत्वा अदंसू’’ति वदन्ति.
२९१. हरथ, भन्ते, हरथ भद्रमुखाति अम्हाकं पुत्तो ‘‘कुहिं गतोसी’’ति वुत्ते – ‘‘दसबलस्स सन्तिक’’न्ति वदति, कुहिं नु खो गच्छति, सत्थु वसनट्ठानस्स ओवस्सकभावम्पि न जानातीति पुत्ते अपराधसञ्ञिनो गहणे तुट्ठचित्ता एवमाहंसु.
तेमासं आकासच्छदनं अट्ठासीति भगवा किर चतुन्नं वस्सिकानं मासानं एकं मासं अतिक्कमित्वा तिणं आहरापेसि, तस्मा एवमाह. अयं पनेत्थ पदत्थो – आकासं छदनमस्साति आकासच्छदनं. न देवोतिवस्सीति केवलं नातिवस्सि, यथा पनेत्थ ¶ पकतिया च निब्बकोसस्स उदकपातट्ठानब्भन्तरे एकम्पि उदकबिन्दु नातिवस्सि, एवं घनछदनगेहब्भन्तरे विय न वातातपापि आबाधं अकंसु, पकतिया उतुफरणमेव अहोसि. अपरभागे तस्मिं निगमे छड्डितेपि तं ठानं अनोवस्सकमेव अहोसि. मनुस्सा कम्मं करोन्ता देवे वस्सन्ते तत्थ साटके ठपेत्वा कम्मं करोन्ति. याव कप्पुट्ठाना तं ठानं तादिसमेव भविस्सति. तञ्च खो पन न तथागतस्स इद्धानुभावेन, तेसंयेव पन गुणसम्पत्तिया. तेसञ्हि – ‘‘सम्मासम्बुद्धो कत्थ न लभेय्य, अम्हाकं नाम द्विन्नं अन्धकानं निवेसनं उत्तिणं कारेसी’’ति न तप्पच्चया दोमनस्सं उदपादि – ‘‘सदेवके लोके अग्गपुग्गलो अम्हाकं ¶ निवेसना तिणं आहरापेत्वा गन्धकुटिं छादापेसी’’ति पन तेसं अनप्पकं ¶ बलवसोमनस्सं उदपादि. इति तेसंयेव गुणसम्पत्तिया इदं पाटिहारियं जातन्ति वेदितब्बं.
२९२. तण्डुलवाहसतानीति एत्थ द्वे सकटानि एको वाहोति वेदितब्बो. तदुपियञ्च सूपेय्यन्ति सूपत्थाय तदनुरूपं तेलफाणितादिं. वीसतिभिक्खुसहस्सस्स तेमासत्थाय भत्तं भविस्सतीति किर सञ्ञाय राजा एत्तकं पेसेसि. अलं मे रञ्ञोव होतूति कस्मा पटिक्खिपि? अधिगतअप्पिच्छताय. एवं किरस्स अहोसि – ‘‘नाहं रञ्ञा दिट्ठपुब्बो, कथं नु खो पेसेसी’’ति. ततो चिन्तेसि – ‘‘सत्था बाराणसिं गतो, अद्धा सो रञ्ञो वस्सावासं याचियमानो मय्हं पटिञ्ञातभावं आरोचेत्वा मम गुणकथं कथेसि, गुणकथाय लद्धलाभो पन नटेन नच्चित्वा लद्धं विय ¶ गायकेन गायित्वा लद्धं विय च होति. किं मय्हं इमिना, कम्मं कत्वा उप्पन्नेन मातापितूनम्पि सम्मासम्बुद्धस्सपि उपट्ठानं सक्का कातु’’न्ति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
घटिकारसुत्तवण्णना निट्ठिता.
२. रट्ठपालसुत्तवण्णना
२९३. एवं ¶ मे सुतन्ति रट्ठपालसुत्तं. तत्थ थुल्लकोट्ठिकन्ति थुल्लकोट्ठं परिपुण्णकोट्ठागारं. सो किर जनपदो निच्चसस्सो सदा बीजभण्डं निक्खमति, खलभण्डं पविसति. तेन तस्मिं निगमे कोट्ठा निच्चपूराव होन्ति. तस्मा सो थुल्लकोट्ठिकन्तेव सङ्खं गतो.
२९४. रट्ठपालोति कस्मा रट्ठपालो? भिन्नं रट्ठं सन्धारेतुं पालेतुं समत्थोति रट्ठपालो. कदा पनस्सेतं नामं उप्पन्नन्ति. पदुमुत्तरसम्मासम्बुद्धकाले. इतो हि पुब्बे सतसहस्सकप्पमत्थके वस्ससतसहस्सायुकेसु मनुस्सेसु पदुमुत्तरो नाम सत्था उप्पज्जित्वा भिक्खुसतसहस्सपरिवारो ¶ लोकहिताय चारिकं चरि, यं सन्धाय वुत्तं –
‘‘नगरं हंसवती नाम, आनन्दो नाम खत्तियो;
सुजाता नाम जनिका, पदुमुत्तरस्स सत्थुनो’’ति. (बु. वं. १२.१९);
पदुमुत्तरे पन अनुप्पन्ने एव हंसवतिया द्वे कुटुम्बिका सद्धा पसन्ना कपणद्धिकयाचकादीनं दानं पट्ठपयिंसु. तदा पब्बतवासिनो पञ्चसता तापसा हंसवतिं अनुप्पत्ता. ते द्वेपि जना तापसगणं मज्झे भिन्दित्वा ¶ उपट्ठहिंसु. तापसा किञ्चिकालं वसित्वा पब्बतपादमेव गता. द्वे सङ्घत्थेरा ओहीयिंसु. तदा तेसं ते यावजीवं उपट्ठानं अकंसु. तापसेसु भुञ्जित्वा अनुमोदनं करोन्तेसु एको सक्कभवनस्स वण्णं कथेसि, एको भूमिन्धरनागराजभवनस्स.
कुटुम्बिकेसु एको सक्कभवनं पत्थनं कत्वा सक्को हुत्वा निब्बत्तो, एको नागभवने पालितनागराजा नाम. तं सक्को अत्तनो उपट्ठानं आगतं दिस्वा नागयोनियं अभिरमसीति पुच्छि. सो नाभिरमामीति आह. तेन हि पदुमुत्तरस्स भगवतो दानं दत्वा इमस्मिं ¶ ठाने पत्थनं करोहि, उभो सुखं वसिस्सामाति. नागराजा सत्थारं निमन्तेत्वा भिक्खुसतसहस्सपरिवारस्स भगवतो सत्ताहं महादानं ददमानो पदुमुत्तरस्स दसबलस्स पुत्तं उपरेवतं नाम सामणेरं दिस्वा सत्तमे दिवसे बुद्धप्पमुखस्स सङ्घस्स दिब्बवत्थानि दत्वा सामणेरस्स ठानन्तरं पत्थेसि. भगवा अनागतं ओलोकेत्वा – ‘‘अनागते गोतमस्स नाम बुद्धस्स पुत्तो राहुलकुमारो भविस्सती’’ति दिस्वा ‘‘समिज्झिस्सति ते पत्थना’’ति कथेसि. नागराजा तमत्थं सक्कस्स कथेसि. सक्को तस्स वचनं सुत्वा तथेव सत्ताहं दानं दत्वा भिन्नं रट्ठं सन्धारेतुं पालेतुं समत्थकुले निब्बत्तित्वा सद्धापब्बजितं रट्ठपालं नाम कुलपुत्तं दिस्वा – ‘‘अहम्पि अनागते लोकस्मिं तुम्हादिसे बुद्धे उप्पन्ने भिन्नं रट्ठं सन्धारेतुं पालेतुं समत्थकुले निब्बत्तित्वा अयं कुलपुत्तो विय सद्धापब्बजितो रट्ठपालो नाम भवेय्य’’न्ति पत्थनमकासि. सत्था समिज्झनकभावं ञत्वा इमं गाथमाह –
‘‘सराजिकं ¶ ¶ चातुवण्णं, पोसेतुं यं पहोस्सति;
रट्ठपालकुलं नाम, तत्थ जायिस्सते अय’’न्ति. –
एवं पदुमुत्तरसम्मासम्बुद्धकाले तस्सेतं नामं उप्पन्नन्ति वेदितब्बं.
एतदहोसीति किं अहोसि? यथा यथा खोतिआदि. तत्रायं सङ्खेपकथा – अहं खो येन येन कारणेन भगवता धम्मं देसितं आजानामि, तेन तेन मे उपपरिक्खतो एवं होति – ‘‘यदेतं सिक्खत्तयब्रह्मचरियं एकदिवसम्पि अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं चरितब्बं, एकदिवसम्पि च किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं विलिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं कत्वा चरितब्बं, नयिदं सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं, यंनूनाहं केसञ्च मस्सुञ्च ओहारेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्य’’न्ति.
अचिरपक्कन्तेसु थुल्लकोट्ठिकेसु ब्राह्मणगहपतिकेसु येन भगवा तेनुपसङ्कमीति रट्ठपालो अनुट्ठितेसु ¶ तेसु न भगवन्तं पब्बज्जं याचि. कस्मा? तत्थस्स ¶ बहू ञातिसालोहिता मित्तामच्चा सन्ति, ते – ‘‘त्वं मातापितूनं एकपुत्तको, न लब्भा तया पब्बजितु’’न्ति बाहायम्पि गहेत्वा आकड्ढेय्युं, ततो पब्बज्जाय अन्तरायो भविस्सतीति सहेव परिसाय उट्ठहित्वा थोकं गन्त्वा पुन केनचि सरीरकिच्चलेसेन निवत्तित्वा भगवन्तं उपसङ्कम्म पब्बज्जं याचि. तेन वुत्तं – ‘‘अथ खो रट्ठपालो कुलपुत्तो अचिरपक्कन्तेसु थुल्लकोट्ठिकेसु…पे… पब्बाजेतु मं भगवा’’ति. भगवा पन यस्मा राहुलकुमारस्स पब्बजिततो पभुति मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेति, तस्मा नं पुच्छि अनुञ्ञातोसि पन त्वं, रट्ठपाल, मातापितूहि…पे… पब्बज्जायाति.
२९५. अम्मताताति एत्थ अम्माति मातरं आलपति, ताताति पितरं. एकपुत्तकोति एकोव पुत्तको, अञ्ञो कोचि जेट्ठो वा कनिट्ठो वा नत्थि. एत्थ च एकपुत्तोति वत्तब्बे अनुकम्पावसेन एकपुत्तकोति वुत्तं. पियोति पीतिजनको. मनापोति मनवड्ढनको. सुखेधितोति ¶ सुखेन एधितो, सुखसंवड्ढितोति अत्थो. सुखपरिभतोति सुखेन परिभतो, जातकालतो पभुति धातीहि अङ्कतो अङ्कं आहरित्वा धारियमानो अस्सकरथकादीहि बालकीळनकेहि कीळयमानो सादुरसभोजनं भोजयमानो सुखेन परिहटो. न त्वं, तात रट्ठपाल, कस्सचि दुक्खस्स जानासीति त्वं ¶ , तात रट्ठपाल अप्पमत्तकम्पि कलभागं दुक्खस्स न जानासि न सरसीति अत्थो. मरणेनपि ते मयं अकामका विना भविस्सामाति सचेपि तव अम्हेसु जीवमानेसु मरणं भवेय्य, तेन ते मरणेनपि मयं अकामका अनिच्छका न अत्तनो रुचिया विना भविस्साम, तया वियोगं पापुणिस्सामाति अत्थो. किं पन मयं तन्ति एवं सन्ते किं पन किं नाम तं कारणं, येन मयं तं जीवन्तं अनुजानिस्साम. अथ वा किं पन मयं तन्ति केन पन कारणेन मयं तं जीवन्तं अनुजानिस्सामाति एवमेत्थ अत्थो दट्ठब्बो.
२९६. तत्थेवाति यत्थ नं ठितं मातापितरो नानुजानिंसु, तत्थेव ठाने. अनन्तरहितायाति केनचि अत्थरणेन अनत्थताय. परिचारेहीति गन्धब्बनटनाटकादीनि पच्चुपट्ठपेत्वा तत्थ सहायकेहि सद्धिं यथासुखं इन्द्रियानि चारेहि सञ्चारेहि, इतो चितो च उपनेहीति वुत्तं होति. अथ वा परिचारेहीति गन्धब्बनटनाटकादीनि पच्चुपट्ठपेत्वा सहायकेहि सद्धिं ¶ लळ उपलळ रम, कीळस्सूतिपि वुत्तं होति. कामे परिभुञ्जन्तोति अत्तनो पुत्तदारेहि सद्धिं भोगे भुञ्जन्तो. पुञ्ञानि करोन्तोति बुद्धञ्च धम्मञ्च सङ्घञ्च आरब्भ दानप्पदानादीनि सुगतिमग्गसंसोधकानि कुसलकम्मानि करोन्तो. तुण्ही अहोसीति कथानुप्पबन्धविच्छेदनत्थं निरालापसल्लापो अहोसि.
अथस्स मातापितरो तिक्खत्तुं ¶ वत्वा पटिवचनम्पि अलभमाना सहायके पक्कोसापेत्वा ‘‘एस वो सहायको पब्बजितुकामो, निवारेथ न’’न्ति आहंसु. तेपि तं उपसङ्कमित्वा तिक्खत्तुं अवोचुं, तेसम्पि तुण्ही अहोसि. तेन वुत्तं – अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका…पे… तुण्ही अहोसीति. अथस्स सहायकानं तिक्खत्तुं वत्वा एतदहोसि – ‘‘सचे अयं पब्बज्जं अलभमानो मरिस्सति, न कोचि गुणो ¶ लब्भति. पब्बजितं पन नं मातापितरोपि कालेन कालं पस्सिस्सन्ति, मयम्पि पस्सिस्साम, पब्बज्जापि च नामेसा भारिया, दिवसे दिवसे मत्तिकापत्तं गहेत्वा पिण्डाय चरितब्बं, एकसेय्यं एकभत्तं ब्रह्मचरियं अतिदुक्करं, अयञ्च सुखुमालो नागरिकजातियो, सो तं चरितुं असक्कोन्तो पुन इधेव आगमिस्सति, हन्दस्स मातापितरो अनुजानापेस्सामा’’ति. ते तथा अकंसु. मातापितरोपि नं ‘‘पब्बजितेन च पन ते मातापितरो उद्दस्सेतब्बा’’ति इमं कतिकं कत्वा अनुजानिंसु. तेन वुत्तं – ‘‘अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालस्स कुलपुत्तस्स मातापितरो…पे… अनुञ्ञातोसि मातापितूहि…पे… उद्दस्सेतब्बा’’ति. तत्थ उद्दस्सेतब्बाति उद्धं दस्सेतब्बा, यथा तं कालेन कालं पस्सन्ति, एवं आगन्त्वा अत्तानं दस्सेतब्बा.
२९९. बलं गहेत्वाति सप्पायभोजनानि भुञ्जन्तो उच्छादनादीहि च कायं परिहरन्तो कायबलं जनेत्वा मातापितरो वन्दित्वा अस्सुमुखं ञातिपरिवट्टं पहाय येन भगवा तेनुपसङ्कमि…पे… पब्बाजेतु मं, भन्ते, भगवाति. भगवा समीपे ठितं अञ्ञतरं भिक्खुं ¶ आमन्तेसि – ‘‘तेन हि भिक्खु रट्ठपालं पब्बाजेहि चेव उपसम्पादेहि चा’’ति. साधु, भन्तेति खो सो भिक्खु भगवतो पटिस्सुत्वा रट्ठपालं कुलपुत्तं जिनदत्तियं सद्धिविहारिकं लद्धा पब्बाजेसि चेव उपसम्पादेसि च. तेन वुत्तं – ‘‘अलत्थ खो रट्ठपालो कुलपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पद’’न्ति.
पहितत्तो ¶ विहरन्तोति द्वादस संवच्छरानि एवं विहरन्तो. नेय्यपुग्गलो हि अयमायस्मा, तस्मा पुञ्ञवा अभिनीहारसम्पन्नोपि समानो ‘‘अज्ज अज्जेव अरहत्त’’न्ति समणधम्मं करोन्तोपि द्वादसमे वस्से अरहत्तं पापुणि.
येन भगवा तेनुपसङ्कमीति मय्हं मातापितरो पब्बज्जं अनुजानमाना – ‘‘तया कालेन कालं आगन्त्वा अम्हाकं दस्सनं दातब्ब’’न्ति वत्वा अनुजानिंसु, दुक्करकारिका खो पन मातापितरो, अहञ्च येनज्झासयेन पब्बजितो, सो मे मत्थकं पत्तो, इदानि भगवन्तं आपुच्छित्वा अत्तानं ¶ मातापितूनं दस्सेस्सामीति चिन्तेत्वा आपुच्छितुकामो उपसङ्कमि. मनसाकासीति ‘‘किं नु खो रट्ठपाले गते कोचि उपद्दवो भविस्सती’’ति मनसि अकासि. ततो ‘‘भविस्सती’’ति ञत्वा ‘‘सक्खिस्सति नु खो रट्ठपालो तं मद्दितु’’न्ति ओलोकेन्तो तस्स अरहत्तसम्पत्तिं दिस्वा ‘‘सक्खिस्सती’’ति अञ्ञासि. तेन वुत्तं – यथा भगवा अञ्ञासि…पे… कालं मञ्ञसीति.
मिगचीरेति एवंनामके उय्याने. तञ्हि रञ्ञा – ‘‘अकाले सम्पत्तपब्बजितानं दिन्नमेव इदं, यथासुखं परिभुञ्जन्तू’’ति एवमनुञ्ञातमेव अहोसि, तस्मा थेरो – ‘‘मम आगतभावं मातापितूनं आरोचेस्सामि, ते मे पादधोवनउण्होदकपादमक्खनतेलादीनि ¶ पेसिस्सन्ती’’ति चित्तम्पि अनुप्पादेत्वा उय्यानमेव पाविसि. पिण्डाय पाविसीति दुतियदिवसे पाविसि.
मज्झिमायाति सत्तद्वारकोट्ठकस्स घरस्स मज्झिमे द्वारकोट्ठके. उल्लिखापेतीति कप्पकेन केसे पहरापेति. एतदवोचाति – ‘‘इमे समणका अम्हाकं पियपुत्तकं पब्बाजेत्वा चोरानं हत्थे निक्खिपित्वा विय एकदिवसम्पि न दस्सापेन्ति, एवं फरुसकारका एते पुन इमं ठानं उपसङ्कमितब्बं मञ्ञन्ति, एत्तोव निकड्ढितब्बा एते’’ति चिन्तेत्वा एतं ‘‘इमेहि मुण्डकेही’’तिआदिवचनं अवोच. ञातिदासीति ञातकानं दासी. आभिदोसिकन्ति पारिवासिकं एकरत्तातिक्कन्तं पूतिभूतं. तत्थायं पदत्थो – पूतिभावदोसेन अभिभूतोति अभिदोसो, अभिदोसोव आभिदोसिको. एकरत्तातिक्कन्तस्सेव नामसञ्ञा एसा यदिदं आभिदोसिकोति, तं आभिदोसिकं. कुम्मासन्ति यवकुम्मासं. छड्डेतुकामा होतीति यस्मा अन्तमसो दासकम्मकारानं गोरूपानम्पि अपरिभोगारहो, तस्मा नं कचवरं विय बहि छड्डेतुकामा ¶ होति. सचेतन्ति सचे एतं. भगिनीति अरियवोहारेन अत्तनो धातिं ञातिदासिं आलपति. छड्डनीयधम्मन्ति छड्डेतब्बसभावं. इदं वुत्तं होति – ‘‘भगिनि एतं सचे बहि छड्डनीयधम्मं निस्सट्ठपरिग्गहं, इध मे पत्ते आकिराही’’ति. किं पन एवं वत्तुं लब्भति ¶ , विञ्ञत्ति वा पयुत्तवाचा वा न होतीति. न होति. कस्मा? निस्सट्ठपरिग्गहत्ता. यञ्हि छड्डनीयधम्मं निस्सट्ठपरिग्गहं, यत्थ सामिका अनालया होन्ति, तं सब्बं ‘‘देथ आहरथ ¶ आकिरथा’’ति वत्तुं वट्टति. तेनेव हि अयमायस्मा अग्गअरियवंसिको समानोपि एवमाह.
हत्थानन्ति भिक्खागहणत्थं पत्तं उपनामयतो मणिबन्धतो पभुति द्विन्नम्पि हत्थानं. पादानन्ति निवासनन्ततो पट्ठाय द्विन्नम्पि पादानं. सरस्साति सचे तं भगिनीति वाचं निच्छारयतो सरस्स च. निमित्तं अग्गहेसीति हत्थपिट्ठिआदीनि ओलोकयमाना – ‘‘पुत्तस्स मे रट्ठपालस्स विय सुवण्णकच्छपपिट्ठिसदिसा इमा हत्थपादपिट्ठियो, हरितालवट्टियो विय सुवट्टिता अङ्गुलियो, मधुरो सरो’’ति गिहिकाले सल्लक्खितपुब्बं आकारं अग्गहेसि सञ्जानि सल्लक्खेसि. तस्स हायस्मतो द्वादसवस्सानि अरञ्ञावासञ्चेव पिण्डियालोपभोजनञ्च परिभुञ्जन्तस्स अञ्ञादिसो सरीरवण्णो अहोसि, तेन नं सा ञातिदासी दिस्वाव न सञ्जानि, निमित्तं पन अग्गहेसीति.
३००. रट्ठपालस्स मातरं एतदवोचाति थेरस्स अङ्गपच्चङ्गानि सण्ठापेत्वा थञ्ञं पायेत्वा संवड्ढितधातीपि समाना पब्बजित्वा महाखीणासवभावप्पत्तेन सामिपुत्तेन सद्धिं – ‘‘त्वं नु खो, मे भन्ते, पुत्तो रट्ठपालो’’तिआदिवचनं वत्तुं अविसहन्ती वेगेन घरं पविसित्वा रट्ठपालस्स मातरं एतदवोच. यग्घेति आरोचनत्थे निपातो. सचे ¶ जे सच्चन्ति एत्थ जेति आलपने निपातो. एवञ्हि तस्मिं देसे दासिजनं आलपन्ति, तस्मा ‘‘त्वञ्हि, भोति दासि, सचे सच्चं भणसी’’ति एवमेत्थ अत्थो दट्ठब्बो.
उपसङ्कमीति कस्मा उपसङ्कमि? महाकुले इत्थियो बहि निक्खमन्ता गरहं पापुणन्ति, इदञ्च अच्चायिककिच्चं, सेट्ठिस्स नं आरोचेस्सामीति चिन्तेति. तस्मा उपसङ्कमि. अञ्ञतरं कुट्टमूलन्ति तस्मिं किर देसे दानपतीनं घरेसु साला होन्ति, आसनानि चेत्थ पञ्ञत्तानि होन्ति, उपट्ठापितं उदककञ्जियं. तत्थ पब्बजिता पिण्डाय चरित्वा निसीदित्वा भुञ्जन्ति ¶ . सचे इच्छन्ति, दानपतीनम्पि सन्तकं गण्हन्ति. तस्मा तम्पि अञ्ञतरस्स कुलस्स ईदिसाय सालाय अञ्ञतरं कुट्टमूलन्ति वेदितब्बं. न हि पब्बजिता कपणमनुस्सा विय असारुप्पे ठाने निसीदित्वा भुञ्जन्तीति.
अत्थि ¶ नाम ताताति एत्थ अत्थीति विज्जमानत्थे, नामाति पुच्छनत्थे मञ्ञनत्थे वा निपातो. इदञ्हि वुत्तं होति – अत्थि नु खो, तात रट्ठपाल, अम्हाकं धनं, ननु मयं निद्धनाति वत्तब्बा, येसं नो त्वं ईदिसे ठाने निसीदित्वा आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि. तथा अत्थि नु खो, तात रट्ठपाल, अम्हाकं जीवितं, ननु मयं मताति वत्तब्बा, येसं नो त्वं ईदिसे ठाने निसीदित्वा आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि. तथा अत्थि मञ्ञे, तात रट्ठपाल, तव अब्भन्तरे सासनं निस्साय पटिलद्धो समणगुणो, यं त्वं सुभोजनरससंवड्ढितोपि इमं जिगुच्छनेय्यं आभिदोसिकं कुम्मासं अमतमिव निब्बिकारो परिभुञ्जिस्ससीति. सो पन गहपति दुक्खाभितुन्नताय एतमत्थं परिपुण्णं कत्वा वत्तुमसक्कोन्तो – ‘‘अत्थि नाम, तात रट्ठपाल, आभिदोसिकं कुम्मासं परिभुञ्जिस्ससी’’ति एत्तकमेव अवच. अक्खरचिन्तका पनेत्थ इदं लक्खणं वदन्ति – अनोकप्पनामरिसनत्थवसेनेतं ¶ अत्थिसद्दे उपपदे ‘‘परिभुञ्जिस्ससी’’ति अनागतवचनं कतं. तस्सायमत्थो – ‘‘अत्थि नाम…पे… परिभुञ्जिस्ससि, इदं पच्चक्खम्पि अहं न सद्दहामि न मरिसयामी’’ति. इदं एत्तकं वचनं गहपति थेरस्स पत्तमुखवट्टियं गहेत्वा ठितकोव कथेसि. थेरोपि पितरि पत्तमुखवट्टियं गहेत्वा ठितेयेव तं पूतिकुम्मासं परिभुञ्जि सुनखवन्तसदिसं पूतिकुक्कुटण्डमिव भिन्नट्ठाने पूतिकं वायन्तं. पुथुज्जनेन किर तथारूपं कुम्मासं परिभुञ्जितुं न सक्का. थेरो पन अरियिद्धियं ठत्वा दिब्बोजं अमतरसं परिभुञ्जमानो विय परिभुञ्जित्वा धमकरणेन उदकं गहेत्वा पत्तञ्च मुखञ्च हत्थपादे च धोवित्वा कुतो नो गहपतीतिआदिमाह.
तत्थ कुतो नोति कुतो नु. नेव दानन्ति देय्यधम्मवसेन नेव दानं अलत्थम्ह. न पच्चक्खानन्ति ‘‘किं, तात रट्ठपाल, कच्चि ते खमनीयं, कच्चिसि अप्पकिलमथेन आगतो, न ताव तात गेहे भत्तं सम्पादियती’’ति एवं पटिसन्थारवसेन पच्चक्खानम्पि न अलत्थम्ह. कस्मा पन थेरो एवमाह? पितु अनुग्गहेन. एवं किरस्स अहोसि – ‘‘यथा एस मं वदति ¶ , अञ्ञेपि पब्बजिते एवं वदति मञ्ञे. बुद्धसासने च पत्तन्तरे पदुमं विय भस्माछन्नो अग्गि विय फेग्गुपटिच्छन्नो चन्दनसारो विय सुत्तिकापटिच्छन्नं मुत्तरतनं विय वलाहकपटिच्छन्नो ¶ चन्दिमा विय मादिसानं ¶ पटिच्छन्नगुणानं भिक्खूनं अन्तो नत्थि, तेसुपि न एवरूपं वचनं पवत्तेस्सति, संवरे ठस्सती’’ति अनुग्गहेन एवमाह.
एहि ताताति तात तुय्हं घरं मा होतु, एहि घरं गमिस्सामाति वदति. अलन्ति थेरो उक्कट्ठएकासनिकताय पटिक्खिपन्तो एवमाह. अधिवासेसीति थेरो पन पकतिया उक्कट्ठसपदानचारिको स्वातनायभिक्खं नाम नाधिवासेति, मातु अनुग्गहेन पन अधिवासेसि. मातु किरस्स थेरं अनुस्सरित्वा महासोको उप्पज्जि, रोदनेनेव पक्कक्खि विय जाता, तस्मा थेरो ‘‘सचाहं तं अपस्सित्वा गमिस्सामि, हदयम्पिस्सा फालेय्या’’ति अनुग्गहेन अधिवासेसि. कारापेत्वाति एकं हिरञ्ञस्स, एकं सुवण्णस्साति द्वे पुञ्जे कारापेत्वा. कीवमहन्ता पन पुञ्जा अहेसुन्ति. यथा ओरतो ठितो पुरिसो पारतो ठितं मज्झिमप्पमाणं पुरिसं न पस्सति, एवंमहन्ता.
३०१. इदं ते ताताति कहापणपुञ्जञ्च सुवण्णपुञ्जञ्च दस्सेन्तो आह. मत्तिकन्ति मातितो आगतं, इदं ते मातामहिया मातु इमं गेहं आगच्छन्तिया गन्धमालादीनं अत्थाय दिन्नं धनन्ति अत्थो. अञ्ञं पेत्तिकं अञ्ञं पितामहन्ति यं पन ते पितु च पितामहानञ्च सन्तकं, तं अञ्ञंयेव, निहितञ्च पयुत्तञ्च अतिविय बहु. एत्थ च ‘‘पितामह’’न्ति तद्धितलोपं कत्वा वुत्तन्ति वेदितब्बं. ‘‘पेतामह’’न्ति वा पाठो. सक्का ¶ ततोनिदानन्ति धनहेतु धनपच्चया. तं तं धनं रक्खन्तस्स च राजादीनं वसेन धनपरिक्खयं पापुणन्तस्स कस्सचि उप्पज्जमानसोकादयो सन्धाय एवमाह. एवं वुत्ते सेट्ठि गहपति – ‘‘अहं इमं उप्पब्बाजेस्सामीति आनेसिं, सो दानि मे धम्मकथं कातुं आरद्धो, अयं न मे वचनं करिस्सती’’ति उट्ठाय गन्त्वा अस्स ओरोधानं द्वारं विवरापेत्वा – ‘‘अयं वो सामिको, गच्छथ यं किञ्चि कत्वा नं गण्हितुं वायमथा’’ति उय्योजेसि. सुवये ठिता नाटकित्थियो निक्खमित्वा थेरं परिवारयिंसु ¶ , तासु द्वे जेट्ठकित्थियो सन्धाय पुराणदुतियिकातिआदि वुत्तं. पच्चेकं पादेसु गहेत्वाति एकेकम्हि पादे नं गहेत्वा.
कीदिसा ¶ नाम ता अय्यपुत्त अच्छरायोति कस्मा एवमाहंसु? तदा किर सम्बहुले खत्तियकुमारेपि ब्राह्मणकुमारेपि सेट्ठिपुत्तेपि महासम्पत्तियो पहाय पब्बजन्ते दिस्वा पब्बज्जागुणं अजानन्ता कथं समुट्ठापेन्ति ‘‘कस्मा एते पब्बजन्ती’’ति. अथञ्ञे वदन्ति ‘‘देवच्छरादेवनाटकानं कारणा’’ति. सा कथा वित्थारिका अहोसि. तं गहेत्वा सब्बा एवमाहंसु. अथ थेरो पटिक्खिपन्तो न खो मयं भगिनीतिआदिमाह. समुदाचरतीति ¶ वोहरति वदति. तत्थेव मुच्छिता पपतिंसूति तं भगिनिवादेन समुदाचरन्तं दिस्वा ‘‘मयं अज्ज आगमिस्सति, अज्ज आगमिस्सती’’ति द्वादस वस्सानि बहि न निक्खन्ता, एतं निस्साय नो दारका न लद्धा, येसं आनुभावेन जीवेय्याम, इतो चम्हा परिहीना अञ्ञतो च. अयं लोको नाम अत्तनोव चिन्तेसि, तस्मा तापि ‘‘इदानि मयं अनाथा जाता’’ति अत्तनोव चिन्तयमाना – ‘‘अनत्थिको दानि अम्हेहि अयं, सो अम्हे पजापतियो समाना अत्तना सद्धिं एकमातुकुच्छिया सयितदारिका विय मञ्ञती’’ति समुप्पन्नबलवसोका हुत्वा तस्मिंयेव पदेसे मुच्छिता पपतिंसु, पतिताति अत्थो.
मा नो विहेठेथाति मा अम्हे धनं दस्सेत्वा मातुगामे च उय्योजेत्वा विहेठयित्थ, विहेसा हेसा पब्बजितानन्ति. कस्मा एवमाह? मातापितूनं अनुग्गहेन. सो किर सेट्ठि – ‘‘पब्बजितलिङ्गं नाम किलिट्ठं, पब्बज्जावेसं हारेत्वा न्हायित्वा तयो जना एकतो भुञ्जिस्सामा’’ति मञ्ञमानो थेरस्स भिक्खं न देति. थेरो – ‘‘मादिसस्स खीणासवस्स आहारन्तरायं कत्वा एते बहुं अपुञ्ञं पसवेय्यु’’न्ति तेसं अनुग्गहेन एवमाह.
३०२. गाथा अभासीति गाथायो अभासि. तत्थ पस्साति सन्तिके ठितजनं सन्धाय वदति. चित्तन्ति चित्तविचित्तं. बिम्बन्ति अत्तभावं. अरुकायन्ति ¶ नवन्नं वणमुखानं वसेन वणकायं. समुस्सितन्ति तीणि अट्ठिसतानि नवहि न्हारुसतेहि बन्धित्वा नवहि मंसपेसिसतेहि लिम्पित्वा समन्ततो उस्सितं. आतुरन्ति जरातुरताय रोगातुरताय किलेसातुरताय च निच्चातुरं. बहुसङ्कप्पन्ति परेसं उप्पन्नपत्थनासङ्कप्पेहि बहुसङ्कप्पं ¶ . इत्थीनञ्हि काये पुरिसानं सङ्कप्पा उप्पज्जन्ति, तेसं काये इत्थीनं. सुसाने छड्डितकळेवरभूतम्पि चेतं काककुललादयो पत्थयन्तियेवाति बहुसङ्कप्पो नाम होति. यस्स नत्थि ¶ धुवं ठितीति यस्स कायस्स मायामरीचिफेणपिण्ड उदकपुप्फुळादीनं विय एकंसेनेव ठिति नाम नत्थि, भिज्जनधम्मताव नियता.
तचेन ओनद्धन्ति अल्लमनुस्सचम्मेन ओनद्धं. सह वत्थेभि सोभतीति गन्धादीहि मणिकुण्डलेहि च चित्तकतम्पि रूपं वत्थेहि सहेव सोभति, विना वत्थेहि जेगुच्छं होति अनोलोकनक्खमं.
अलत्तककताति अलत्तकेन रञ्जिता. चुण्णकमक्खितन्ति सासपकक्केन मुखपीळकादीनि नीहरित्वा लोणमत्तिकाय दुट्ठलोहितं विलियापेत्वा तिलपिट्ठेन लोहितं पसादेत्वा हलिद्दिया वण्णं सम्पादेत्वा चुण्णकगण्डिकाय मुखं पहरन्ति, तेनेस अतिविय विरोचति. तं सन्धायेतं वुत्तं.
अट्ठापदकताति ¶ रसोदकेन मक्खित्वा नलाटपरियन्ते आवत्तनपरिवत्ते कत्वा अट्ठपदकरचनाय रचिता. अञ्जनीति अञ्जननाळिका.
ओदहीति ठपेसि. पासन्ति वाकराजालं. नासदाति न घट्टयि. निवापन्ति निवापसुत्ते वुत्तनिवापतिणसदिसभोजनं. कन्दन्तेति विरवमाने परिदेवमाने. इमाय हि गाथाय थेरो मातापितरो मिगलुद्दके विय कत्वा दस्सेसि, अवसेसञातके मिगलुद्दकपरिसं विय, हिरञ्ञसुवण्णं वाकराजालं विय, अत्तना भुत्तभोजनं निवापतिणं विय, अत्तानं महामिगं विय कत्वा दस्सेसि. यथा हि महामिगो यावदत्थं निवापतिणं खादित्वा पानीयं पिवित्वा गीवं उक्खिपित्वा दिसं ओलोकेत्वा ‘‘इमं नाम ठानं गतस्स सोत्थि भविस्सती’’ति मिगलुद्दकानं परिदेवन्तानंयेव वाकरं अघट्टयमानोव उप्पतित्वा अरञ्ञं पविसित्वा घनच्छायस्स छत्तस्स विय गुम्बस्स हेट्ठा मन्दमन्देन वातेन बीजयमानो आगतमग्गं ओलोकेन्तो तिट्ठति, एवमेव थेरो इमा गाथा भासित्वा आकासेनेव गन्त्वा मिगचीरे पच्चुपट्ठासि.
कस्मा पन थेरो आकासेन गतोति. पिता किरस्स सेट्ठि सत्तसु द्वारकोट्ठकेसु अग्गळं ¶ दापेत्वा मल्ले आणापेसि – ‘‘सचे निक्खमित्वा ¶ गच्छति ¶ , हत्थपादेसु नं गहेत्वा कासायानि हरित्वा गिहिवेसं गण्हापेथा’’ति. तस्मा थेरो – ‘‘एते मादिसं महाखीणासवं हत्थे वा पादे वा गहेत्वा अपुञ्ञं पसवेय्युं, तं नेसं मा अहोसी’’ति चिन्तेत्वा आकासेन अगमासि. परसमुद्दवासित्थेरानं पन – ‘‘ठितकोव इमा गाथा भासित्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगचीरे पच्चुपट्ठासी’’ति अयं वाचनामग्गोयेव.
३०३. मिगवोति तस्स उय्यानपालस्स नामं. सोधेन्तोति उय्यानमग्गं समं कारेत्वा अन्तोउय्याने तच्छितब्बयुत्तट्ठानानि तच्छापेन्तो सम्मज्जितब्बयुत्तानि ठानानि सम्मज्जापेन्तो वालुकाओकिरण-पुप्फविकिरण-पुण्णघटट्ठपन-कदलिक्खन्धठपनादीनि च करोन्तोति अत्थो. येन राजा कोरब्यो तेनुपसङ्कमीति अम्हाकं राजा सदा इमस्स कुलपुत्तस्स वण्णं कथेसि, पस्सितुकामो एतं, आगतभावं पनस्स न जानाति, महा खो पनायं पण्णाकारो, गन्त्वा रञ्ञो आरोचेस्सामीति चिन्तेत्वा येन राजा कोरब्यो तेनुपसङ्कमि.
कित्तयमानो अहोसीति सो किर राजा थेरं अनुस्सरित्वा बलमज्झेपि नाटकमज्झेपि – ‘‘दुक्करं कतं कुलपुत्तेन ताव महन्तं सम्पत्तिं पहाय पब्बजित्वा पुननिवत्तित्वा अनपलोकेन्तेना’’ति गुणं कथेसि, तं गहेत्वा अयं एवमाह. विस्सज्जेथाति ¶ वत्वाति ओरोधमहामत्तबलकायादीसु यस्स यं अनुच्छविकं, तस्स तं दापेत्वाति अत्थो. उस्सटाय उस्सटायाति उस्सिताय उस्सिताय, महामत्तमहारट्ठिकादीनं वसेन उग्गतुग्गतमेव परिसं गहेत्वा उपसङ्कमीति अत्थो. इध भवं रट्ठपालो हत्थत्थरे निसीदतूति हत्थत्थरो तनुको बहलपुप्फादिगुणं कत्वा अत्थतो अभिलक्खितो होति, तादिसे अनापुच्छित्वा निसीदितुं न युत्तन्ति मञ्ञमानो एवमाह.
३०४. पारिजुञ्ञानीति पारिजुञ्ञभावा परिक्खया. जिण्णोति जराजिण्णो. वुड्ढोति वयोवुड्ढो. महल्लकोति जातिमहल्लको. अद्धगतोति अद्धानं अतिक्कन्तो. वयोअनुप्पत्तोति पच्छिमवयं अनुप्पत्तो. पब्बजतीति धुरविहारं गन्त्वा भिक्खू वन्दित्वा, – ‘‘भन्ते, मया दहरकाले ¶ बहुं कुसलं कतं, इदानि महल्लकोम्हि, महल्लकस्स चेसा पब्बज्जा नाम, चेतियङ्गणं सम्मज्जित्वा अप्पहरितं कत्वा जीविस्सामि, पब्बाजेथ मं, भन्ते,’’ति कारुञ्ञं उप्पादेन्तो ¶ याचति, थेरा अनुकम्पाय पब्बाजेन्ति. तं सन्धायेतं वुत्तं. दुतियवारेपि एसेव नयो.
अप्पाबाधोति अरोगो. अप्पातङ्कोति ¶ निद्दुक्खो. समवेपाकिनियाति समविपाचनिया. गहणियाति कम्मजतेजोधातुया. तत्थ यस्स भुत्तभुत्तो आहारो जीरति, यस्स वा पन पुटभत्तं विय तथेव तिट्ठति, उभोपेते न समवेपाकिनिया गहणिया समन्नागता. यस्स पन भुत्तकाले भत्तच्छन्दो उप्पज्जतेव, अयं समवेपाकिनिया समन्नागतो. नातिसीताय नच्चुण्हायाति तेनेव कारणेन नातिसीताय नच्चुण्हाय. अनुपुब्बेनाति राजानो वा हरन्तीतिआदिना अनुक्कमेन. दुतियवारे राजभयचोरभयछातकभयादिना अनुक्कमेन.
३०५. धम्मुद्देसा उद्दिट्ठाति धम्मनिद्देसा उद्दिट्ठा. उपनिय्यतीति जरामरणसन्तिकं गच्छति, आयुक्खयेन वा तत्थ निय्यति. अद्धुवोति धुवट्ठानविरहितो. अताणोति तायितुं समत्थेन विरहितो. अनभिस्सरोति असरणो अभिसरित्वा अभिगन्त्वा अस्सासेतुं समत्थेन विरहितो. अस्सकोति निस्सको सकभण्डविरहितो. सब्बं पहाय गमनीयन्ति सकभण्डन्ति सल्लक्खितं सब्बं पहाय लोकेन गन्तब्बं. तण्हादासोति तण्हाय दासो.
३०६. हत्थिस्मिन्ति हत्थिसिप्पे. कतावीति ¶ कतकरणीयो, सिक्खितसिक्खो पगुणसिप्पोति अत्थो. एस नयो सब्बत्थ. ऊरुबलीति ऊरुबलसम्पन्नो. यस्स हि फलकञ्च आवुधञ्च गहेत्वा परसेनं पविसित्वा अभिन्नं भिन्दतो भिन्नं सन्धारयतो परहत्थगतं रज्जं आहरितुं ऊरुबलं अत्थि, अयं ऊरुबली नाम. बाहुबलीति बाहुबलसम्पन्नो. सेसं पुरिमसदिसमेव. अलमत्तोति समत्थअत्तभावो.
परियोधाय वत्तिस्सन्तीति उप्पन्नं उप्पद्दवं ओधाय अवत्थरित्वा वत्तिस्सन्तीति सल्लक्खेत्वा गहिता.
संविज्जति ¶ खो, भो रट्ठपाल, इमस्मिं राजकुले पहूतं हिरञ्ञसुवण्णन्ति इदं सो राजा उपरि धम्मुद्देसस्स कारणं आहरन्तो आह.
अथापरं ¶ एतदवोचाति एतं ‘‘पस्सामि लोके’’तिआदिना नयेन चतुन्नं धम्मुद्देसानं अनुगीतिं अवोच.
३०७. तत्थ भिय्योव कामे अभिपत्थयन्तीति एकं लभित्वा द्वे पत्थयन्ति, द्वे लभित्वा चत्तारोति एवं उत्तरुत्तरि वत्थुकामकिलेसकामे पत्थयन्तियेव.
पसय्हाति सपत्तगणं अभिभवित्वा. ससागरन्तन्ति सद्धिं सागरन्तेन. ओरं समुद्दस्साति यं समुद्दस्स ओरतो सकरट्ठं, तेन अतित्तरूपोति अत्थो. न हत्थीति न हि अत्थि.
अहो वता नोति अहो वत नु, अयमेव वा पाठो. अमराति ¶ चाहूति अमरं इति च आहु. इदं वुत्तं होति – यं मतं ञाती परिवारेत्वा कन्दन्ति, तं – ‘‘अहो वत अम्हाकं भाता मतो, पुत्तो मतो’’तिआदीनिपि वदन्ति.
फुसन्ति फस्सन्ति मरणफस्सं फुसन्ति. तथेव फुट्ठोति यथा बालो, धीरोपि तथेव मरणफस्सेन फुट्ठो, अफुट्ठो नाम नत्थि, अयं पन विसेसो. बालो च बाल्या वधितोव सेतीति बालो बालभावेन मरणफस्सं आगम्म वधितोव सेति अभिहतोव सयति. अकतं वत मे कल्याणन्तिआदिविप्पटिसारवसेन चलति वेधति विप्फन्दति. धीरो च न वेधतीति धीरो सुगतिनिमित्तं पस्सन्तो न वेधति न चलति.
याय वोसानं इधाधिगच्छतीति याय पञ्ञाय इमस्मिं लोके सब्बकिच्चवोसानं अरहत्तं अधिगच्छति, साव धनतो उत्तमतरा. अब्योसितत्ताति अपरियोसितत्ता, अरहत्तपत्तिया, अभावेनाति अत्थो. भवाभवेसूति हीनप्पणीतेसु भवेसु.
उपेति गब्भञ्च परञ्च लोकन्ति तेसु पापं करोन्तेसु यो कोचि सत्तो परम्पराय संसारं आपज्जित्वा गब्भञ्च परञ्च लोकं उपेति. तस्सप्पपञ्ञोति तस्स तादिसस्स अप्पपञ्ञस्स अञ्ञो अप्पपञ्ञो अभिसद्दहन्तो.
सकम्मुना ¶ ¶ हञ्ञतीति अत्तना कतकम्मवसेन ‘‘कसाहिपि तालेती’’तिआदीहि कम्मकारणाहि हञ्ञति. पेच्च परम्हि लोकेति इतो गन्त्वा परम्हि अपायलोके.
विरूपरूपेनाति ¶ विविधरूपेन, नानासभावेनाति अत्थो. कामगुणेसूति दिट्ठधम्मिकसम्परायिकेसु सब्बकामगुणेसु आदीनवं दिस्वा. दहराति अन्तमसो कललमत्तभावं उपादाय तरुणा. वुड्ढाति वस्ससतातिक्कन्ता. अपण्णकं सामञ्ञमेव सेय्योति अविरुद्धं अद्वज्झगामिं एकन्तनिय्यानिकं सामञ्ञमेव ‘‘सेय्यो, उत्तरितरञ्च पणीततरञ्चा’’ति उपधारेत्वा पब्बजितोस्मि महाराजाति. तस्मा यं त्वं वदसि – ‘‘किं दिस्वा वा सुत्वा वा’’ति, इदं दिस्वा च सुत्वा च पब्बजितोस्मीति मं धारेहीति देसनं निट्ठापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
रट्ठपालसुत्तवण्णना निट्ठिता.
३. मघदेवसुत्तवण्णना
३०८. एवं ¶ मे सुतन्ति मघदेवसुत्तं. तत्थ मघदेवअम्बवनेति पुब्बे मघदेवो नाम राजा तं अम्बवनं रोपेसि. तेसु रुक्खेसु पलुज्जमानेसु अपरभागे अञ्ञेपि राजानो रोपेसुंयेव. तं पन पठमवोहारवसेन मघदेवम्बवनन्तेव सङ्खं गतं. सितं पात्वाकासीति सायन्हसमये विहारचारिकं चरमानो रमणीयं भूमिभागं दिस्वा – ‘‘वसितपुब्बं नु खो मे इमस्मिं ओकासे’’ति आवज्जन्तो – ‘‘पुब्बे अहं मघदेवो नाम राजा हुत्वा इमं अम्बवनं रोपेसिं, एत्थेव ¶ पब्बजित्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्तिं. तं खो पनेतं कारणं भिक्खुसङ्घस्स अपाकटं, पाकटं करिस्सामी’’ति अग्गग्गदन्ते दस्सेन्तो सितं पातु अकासि.
धम्मो अस्स अत्थीति धम्मिको. धम्मेन राजा जातोति धम्मराजा. धम्मे ठितोति दसकुसलकम्मपथधम्मे ठितो. धम्मं चरतीति समं चरति ¶ . तत्र ब्राह्मणगहपतिकेसूति योपि सो पुब्बराजूहि ब्राह्मणानं दिन्नपरिहारो, तं अहापेत्वा पकतिनियामेनेव अदासि, तथा गहपतिकानं. तं सन्धायेतं वुत्तं. पक्खस्साति इमिना पाटिहारिकपक्खोपि सङ्गहितो. अट्ठमीउपोसथस्स हि पच्चुग्गमनानुग्गमनवसेन सत्तमियञ्च नवमियञ्च, चातुद्दसपन्नरसानं पच्चुग्गमनानुग्गमनवसेन तेरसियञ्च पाटिपदे चाति इमे दिवसा पाटिहारिकपक्खाति वेदितब्बा. तेसुपि उपोसथं उपवसि.
३०९. देवदूताति देवोति मच्चु, तस्स दूताति देवदूता. सिरस्मिञ्हि पलितेसु पातुभूतेसु मच्चुराजस्स सन्तिके ठितो विय होति, तस्मा पलितानि मच्चुदेवस्स दूताति वुच्चन्ति. देवा विय दूतातिपि देवदूता. यथा हि अलङ्कतपटियत्ताय देवताय आकासे ठत्वा ‘‘असुकदिवसे मरिस्सती’’ति वुत्ते तं तथेव होति, एवं सिरस्मिं पलितेसु पातुभूतेसु देवताब्याकरणसदिसमेव ¶ होति. तस्मा पलितानि देवसदिसा दूताति वुच्चन्ति. विसुद्धिदेवानं दूतातिपि देवदूता. सब्बबोधिसत्ता हि जिण्णब्याधितमतपब्बजिते दिस्वाव संवेगमापज्जित्वा निक्खम्म पब्बजन्ति. यथाह –
‘‘जिण्णञ्च ¶ दिस्वा दुखितञ्च ब्याधितं,
मतञ्च दिस्वा गतमायुसङ्खयं;
कासायवत्थं पब्बजितञ्च दिस्वा,
तस्मा अहं पब्बजितोम्हि राजा’’ति.
इमिना परियायेन पलितानि विसुद्धिदेवानं दूतत्ता देवदूताति वुच्चन्ति.
कप्पकस्स गामवरं दत्वाति सतसहस्सुट्ठानकं जेट्ठकगामं दत्वा. कस्मा अदासि? संविग्गमानसत्ता. तस्स हि अञ्जलिस्मिं ठपितानि पलितानि दिस्वाव संवेगो उप्पज्जति. अञ्ञानि चतुरासीतिवस्ससहस्सानि आयु अत्थि, एवं सन्तेपि मच्चुराजस्स सन्तिके ठितं विय अत्तानं मञ्ञमानो संविग्गो पब्बज्जं रोचेति. तेन वुत्तं –
‘‘सिरे ¶ दिस्वान पलितं, मघदेवो दिसम्पति;
संवेगं अलभी धीरो, पब्बज्जं समरोचयी’’ति.
अपरम्पि वुत्तं –
‘‘उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पातुभूता देवदूता, पब्बज्जासमयो ममा’’ति.
पुरिसयुगेति वंससम्भवे पुरिसे. केसमस्सुं ओहारेत्वाति तापसपब्बज्जं पब्बजन्तापि हि पठमं केसमस्सुं ओहारेत्वा पब्बजन्ति, ततो पट्ठाय वड्ढिते केसे बन्धित्वा जटाकलापधरा हुत्वा विचरन्ति. बोधिसत्तोपि तापसपब्बज्जं पब्बजि. पब्बजितो पन अनेसनं ¶ अननुयुञ्जित्वा राजगेहतो आहटभिक्खाय यापेन्तो ब्रह्मविहारं भावेसि. तस्मा सो मेत्तासहगतेनातिआदि वुत्तं.
कुमारकीळितं कीळीति अङ्केन अङ्कं परिहरियमानो कीळि. मालाकलापं विय हि नं उक्खिपित्वाव ¶ विचरिंसु. रञ्ञो मघदेवस्स पुत्तो…पे… पब्बजीति इमस्स पब्बजितदिवसे पञ्च मङ्गलानि अहेसुं. मघदेवरञ्ञो मतकभत्तं, तस्स रञ्ञो पब्बजितमङ्गलं, तस्स पुत्तस्स छत्तुस्सापनमङ्गलं, तस्स पुत्तस्स उपरज्जमङ्गलं, तस्स पुत्तस्स नामकरणमङ्गलन्ति एकस्मिंयेव समये पञ्च मङ्गलानि अहेसुं, सकलजम्बुदीपतले उन्नङ्गलमहोसि.
३११. पुत्तपपुत्तकाति पुत्ता च पुत्तपुत्ता चाति एवं पवत्ता तस्स परम्परा. पच्छिमको अहोसीति पब्बज्जापच्छिमको अहोसि. बोधिसत्तो किर ब्रह्मलोके निब्बत्तो – ‘‘पवत्तति नु खो तं मया मनुस्सलोके निहतं कल्याणवत्त’’न्ति आवज्जन्तो अद्दस – ‘‘एत्तकं अद्धानं पवत्तति, इदानि न पवत्तिस्सती’’ति. न खो पनाहं मय्हं पवेणिया उच्छिज्जितुं दस्सामीति अत्तनो वंसे जातरञ्ञोयेव अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा अत्तनो वंसस्स नेमिं घटेन्तो विय निब्बत्तो, तेनेवस्स निमीति नामं अहोसि. इति सो पब्बजितराजूनं ¶ सब्बपच्छिमको हुत्वा पब्बजितोति पब्बज्जापच्छिमको अहोसि. गुणेहि पन अतिरेकतरो. तस्स हि सब्बराजूहि अतिरेकतरा द्वे गुणा अहेसुं ¶ . चतूसु द्वारेसु सतसहस्सं सतसहस्सं विस्सज्जेत्वा देवसिकं दानं अदासि, अनुपोसथिकस्स च दस्सनं निवारेसि. अनुपोसथिकेसु हि राजानं पस्सिस्सामाति गतेसु दोवारिको पुच्छति ‘‘तुम्हे उपोसथिका नो वा’’ति. ये अनुपोसथिका होन्ति, ते निवारेति ‘‘अनुपोसथिकानं राजा दस्सनं न देती’’ति. ‘‘मयं जनपदवासिनो काले भोजनं कुहिं लभिस्सामा’’तिपि तत्थ वचनोकासो नत्थि. चतूसु हि द्वारेसु राजङ्गणे च अनेकानि भत्तचाटिसहस्सानि पटियत्तानेव होन्ति. तस्मा महाजनो इच्छितिच्छितट्ठाने मस्सुं कारेत्वा न्हायित्वा वत्थानि परिवत्तेत्वा यथारुचितं भोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय रञ्ञो गेहद्वारं गच्छति. दोवारिकेन ‘‘उपोसथिका तुम्हे’’ति पुच्छितपुच्छिता ‘‘आम आमा’’ति वदन्ति. तेन हि आगच्छथाति पवेसेत्वा रञ्ञो दस्सेति. इति इमेहि द्वीहि गुणेहि अतिरेकतरो अहोसि.
३१२. देवानं तावतिंसानन्ति तावतिंसभवने निब्बत्तदेवानं. ते किर देवा विदेहरट्ठे मिथिलनगरवासिनो रञ्ञो ओवादे ठत्वा पञ्च सीलानि रक्खित्वा उपोसथकम्मं कत्वा तत्थ निब्बत्ता रञ्ञो गुणकथं कथेन्ति. ते सन्धाय वुत्तं ‘‘देवानं तावतिंसान’’न्ति.
निसिन्नो ¶ होतीति पासादवरस्स उपरिगतो दानञ्च सीलञ्च उपपरिक्खमानो निसिन्नो होति. एवं किरस्स अहोसि – ‘‘दानं नु खो महन्तं उदाहु सीलं, यदि दानं महन्तं, अज्झोत्थरित्वा दानमेव दस्सामि. अथ सीलं, सीलमेव पूरिस्सामी’’ति. तस्स ‘‘इदं महन्तं इदं महन्त’’न्ति निच्छितुं असक्कोन्तस्सेव सक्को गन्त्वा पुरतो पातुरहोसि. तेन वुत्तं अथ खो, आनन्द,…पे… सम्मुखे पातुरहोसीति. एवं किरस्स अहोसि – ‘‘रञ्ञो कङ्खा उप्पन्ना, तस्स कङ्खच्छेदनत्थं पञ्हञ्च कथेस्सामि, इधागमनत्थाय पटिञ्ञञ्च गण्हिस्सामी’’ति ¶ . तस्मा गन्त्वा सम्मुखे पातुरहोसि. राजा अदिट्ठपुब्बं रूपं दिस्वा भीतो अहोसि लोमहट्ठजातो. अथ नं सक्को – ‘‘मा भायि, महाराज, विस्सत्थो पञ्हं पुच्छ, कङ्खं ते पटिविनोदेस्सामी’’ति आह.
राजा ¶ –
‘‘पुच्छामि तं महाराज, सब्बभूतानमिस्सर;
दानं वा ब्रह्मचरियं वा, कतमं सु महप्फल’’न्ति. –
पञ्हं पुच्छि. सक्को – ‘‘दानं नाम किं, सीलमेव गुणविसिट्ठताय महन्तं. अहञ्हि पुब्बे, महाराज, दसवस्ससहस्सानि दसन्नं जटिलसहस्सानं दानं दत्वा पेत्तिविसयतो न मुत्तो, सीलवन्ता पन मय्हं दानं भुञ्जित्वा ब्रह्मलोके निब्बत्ता’’ति वत्वा इमा गाथा अवोच –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.
न हेते सुलभा काया, याचयोगेन केनचि;
ये काये उपपज्जन्ति, अनागारा तपस्सिनो’’ति. (जा. २.२२.४२९-४३०);
एवं ¶ रञ्ञो कङ्खं विनोदेत्वा देवलोकगमनाय पटिञ्ञागहणत्थं लाभा ते महाराजातिआदिमाह. तत्थ अविकम्पमानोति अभायमानो. अधिवासेसीति अहं महाजनं कुसलं समादपेमि, पुञ्ञवन्तानं पन वसनट्ठानं दिस्वा आगतेन मनुस्सपथे सुखं कथेतुं होतीति अधिवासेसि.
३१३. एवं भद्दन्तवाति एवं होतु भद्दकं तव वचनन्ति वत्वा. योजेत्वाति एकस्मिंयेव युगे सहस्सअस्साजानीये ¶ योजेत्वा. तेसं पन पाटियेक्कं योजनकिच्चं नत्थि, मनं आगम्म युत्तायेव होन्ति. सो पन दिब्बरथो दियड्ढयोजनसतिको होति, नद्धितो पट्ठाय रथसीसं पञ्ञासयोजनानि, अक्खबन्धो पण्णासयोजनानि, अक्खबन्धतो पट्ठाय पच्छाभागो पण्णासयोजनानि, सब्बो सत्तवण्णरतनमयो. देवलोको नाम उद्धं, मनुस्सलोको अधो, तस्मा हेट्ठामुखं रथं पेसेसीति न सल्लक्खेतब्बं. यथा पन पकतिमग्गं पेसेति, एवमेव मनुस्सानं सायमासभत्ते निट्ठिते चन्देन सद्धिं युगनद्धं कत्वा पेसेसि, यमकचन्दा उट्ठिता विय अहेसुं. महाजनो दिस्वा ‘‘यमकचन्दा उग्गता’’ति आह. आगच्छन्ते आगच्छन्ते न यमकचन्दा, एकं विमानं, न विमानं, एको रथोति. रथोपि आगच्छन्तो आगच्छन्तो ¶ पकतिरथप्पमाणोव, अस्सापि पकतिअस्सप्पमाणाव अहेसुं. एवं रथं आहरित्वा रञ्ञो पासादं पदक्खिणं कत्वा पाचीनसीहपञ्जरट्ठाने रथं निवत्तेत्वा आगतमग्गाभिमुखं कत्वा सीहपञ्जरे ठत्वाव आरोहनसज्जं ठपेसि.
अभिरुह महाराजाति राजा – ‘‘दिब्बयानं मे लद्ध’’न्ति न तावदेव अभिरुहि, नागरानं पन ओवादं अदासि ‘‘पस्सथ ताता, यं मे सक्केन देवरञ्ञा दिब्बरथो पेसितो, सो च खो न जातिगोत्तं वा कुलप्पदेसं वा पटिच्च पेसितो, मय्हं ¶ पन सीलाचारगुणे पसीदित्वा पेसितो. सचे तुम्हेपि सीलं रक्खिस्सथ, तुम्हाकम्पि पेसेस्सति, एवं रक्खितुं युत्तं नामेतं सीलं. नाहं देवलोकं गन्त्वा चिरायिस्सामि, अप्पमत्ता होथा’’ति महाजनं ओवदित्वा पञ्चसु सीलेसु पतिट्ठापेत्वा रथं अभिरुहि. ततो मातलि सङ्गाहको ‘‘अहम्पि महाराजस्स ममानुच्छविकं करिस्सामी’’ति आकासम्हि द्वे मग्गे दस्सेत्वा अपिच महाराजातिआदिमाह.
तत्थ ¶ कतमेनाति, महाराज, इमेसु मग्गेसु एको निरयं गच्छति, एको देवलोकं, तेसु तं कतमेन नेमि. येनाति येन मग्गेन गन्त्वा यत्थ पापकम्मन्ता पापकानं कम्मानं विपाकं पटिसंवेदियन्ति, तं ठानं सक्का होति पस्सितुन्ति अत्थो. दुतियपदेपि एसेव नयो. जातकेपि –
‘‘केन तं नेमि मग्गेन, राजसेट्ठ दिसम्पति;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’ति. (जा. २.२२.४५०) –
गाथाय अयमेवत्थो. तेनेवाह –
‘‘निरये ताव पस्सामि, आवासे पापकम्मिनं;
ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गती’’ति. (जा. २.२२.४५१);
उभयेनेव मं मातलि नेहीति मातलि द्वीहि मग्गेहि मं नेहि, अहं निरयं पस्सितुकामो देवलोकम्पीति. पठमं कतमेन नेमीति. पठमं निरयमग्गेन नेहीति. ततो मातलि अत्तनो आनुभावेन राजानं पञ्चदस महानिरये दस्सेसि. वित्थारकथा पनेत्थ –
‘‘दस्सेसि ¶ ¶ मातलि रञ्ञो, दुग्गं वेतरणिं नदिं;
कुथितं खारसंयुत्तं, तत्तं अग्गिसिखूपम’’न्ति. (जा. २.२२.४५२) –
जातके वुत्तनयेन वेदितब्बा. निरयं दस्सेत्वा रथं निवत्तेत्वा देवलोकाभिमुखं गन्त्वा बीरणीदेवधीताय सोणदिन्नदेवपुत्तस्स गणदेवपुत्तानञ्च विमानानि दस्सेन्तो देवलोकं नेसि. तत्रापि वित्थारकथा –
‘‘यदि ते सुता बीरणी जीवलोके,
आमायदासी अहु ब्राह्मणस्स;
सा पत्तकाले अतिथिं विदित्वा,
माताव ¶ पुत्तं सकिमाभिनन्दी;
संयमा संविभागा च,
सा विमानस्मि मोदती’’ति. (जा. २.२२.५०७) –
जातके वुत्तनयेनेव वेदितब्बा.
एवं गच्छतो पन तस्स रथनेमि वट्टिया चित्तकूटद्वारकोट्ठकस्स उम्मारे पहतमत्तेव देवनगरे कोलाहलं अहोसि. सक्कं देवराजानं एककंयेव ओहाय देवसङ्घो महासत्तं पच्चुग्गमनमकासि, तं देवतानं आदरं दिस्वा सक्को चित्तं सन्धारेतुं असक्कोन्तो – ‘‘अभिरम, महाराज, देवेसु देवानुभावेना’’ति आह. एवं किरस्स अहोसि – ‘‘अयं राजा अज्ज आगन्त्वा एकदिवसेनेव देवगणं अत्तनो अभिमुखमकासि. सचे एकं द्वे दिवसे वसिस्सति, न मं देवा ओलोकेस्सन्ती’’ति. सो उसूयमानो, ‘‘महाराज, तुय्हं इमस्मिं देवलोके वसितुं पुञ्ञं नत्थि, अञ्ञेसं पुञ्ञेन वसाही’’ति इमिना अधिप्पायेन एवमाह. बोधिसत्तो – ‘‘नासक्खि जरसक्को मनं सन्धारेतुं, परं निस्साय लद्धं खो पन याचित्वा लद्धभण्डकं ¶ विय होती’’ति पटिक्खिपन्तो अलं मारिसातिआदिमाह. जातकेपि वुत्तं –
‘‘यथा याचितकं यानं, यथा याचितकं धनं;
एवंसम्पदमेवे तं, यं परतो दानपच्चया;
न चाहमेतमिच्छामि, यं परतो दानपच्चया’’ति. (जा. २.२२.५८५-५८६) –
सब्बं ¶ वत्तब्बं. बोधिसत्तो पन मनुस्सत्तभावेन कतिवारे देवलोकं गतोति. चत्तारो – मन्धातुराजकाले साधिनराजकाले गुत्तिलवीणावादककाले निमिमहाराजकालेति. सो मन्धातुकाले देवलोके असङ्ख्येय्यं कालं वसि, तस्मिञ्हि वसमानेयेव छत्तिंस सक्का चविंसु. साधिनराजकाले सत्ताहं वसि, मनुस्सगणनाय सत्त वस्ससतानि होन्ति. गुत्तिलवीणावादककाले च निमिराजकाले च मुहुत्तमत्तं वसि, मनुस्सगणनाय सत्त दिवसानि होन्ति.
३१४. तत्थेव ¶ मिथिलं पटिनेसीति पटिनेत्वा पकतिसिरिगब्भेयेव पतिट्ठापेसि.
३१५. कळारजनकोति तस्स नामं. कळारदन्तताय पन कळारजनकोति वुत्तो. न सो अगारस्मा अनगारियं पब्बजीति एत्तकमत्तमेव न अकासि, सेसं सब्बं पाकतिकमेव अहोसि.
३१६. समुच्छेदो होतीति एत्थ कल्याणवत्तं को समुच्छिन्दति, केन समुच्छिन्नं, को पवत्तेति, केन पवत्तितं नाम होतीति अयं विभागो वेदितब्बो. तत्थ सीलवा भिक्खु ¶ ‘‘न सक्का मया अरहत्तं लद्धु’’न्ति वीरियं अकरोन्तो समुच्छिन्दति. दुस्सीलेन समुच्छिन्नं नाम होति. सत्त सेखा पवत्तेन्ति. खीणासवेन पवत्तितं नाम होति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
मघदेवसुत्तवण्णना निट्ठिता.
४. मधुरसुत्तवण्णना
३१७. एवं ¶ मे सुतन्ति मधुरसुत्तं. तत्थ महाकच्चानोति गिहिकाले उज्जेनिकरञ्ञो पुरोहितपुत्तो अभिरूपो दस्सनीयो पासादिको सुवण्णवण्णो च. मधुरायन्ति एवंनामके नगरे. गुन्दावनेति कण्हकगुन्दावने ¶ . अवन्तिपुत्तोति अवन्तिरट्ठे रञ्ञो धीताय पुत्तो. वुद्धो चेव अरहा चाति दहरं अरहन्तम्पि न तथा सम्भावेन्ति यथा महल्लकं, थेरो पन वुद्धो चेव अहोसि अरहा च. ब्राह्मणा, भो कच्चानाति सो किर राजा ब्राह्मणलद्धिको, तस्मा एवमाह. ब्राह्मणोव सेट्ठो वण्णोतिआदीसु जातिगोत्तादीनं पञ्ञापनट्ठाने ब्राह्मणाव सेट्ठाति दस्सेति. हीनो अञ्ञो वण्णोति इतरे तयो वण्णा हीना लामकाति वदति. सुक्कोति ¶ पण्डरो. कण्होति काळको. सुज्झन्तीति जातिगोत्तादिपञ्ञापनट्ठानेसु सुज्झन्ति. ब्रह्मुनो पुत्ताति महाब्रह्मुनो पुत्ता. ओरसा मुखतो जाताति उरे वसित्वा मुखतो निक्खन्ता, उरे कत्वा संवद्धिताति वा ओरसा. ब्रह्मजाति ब्रह्मतो निब्बत्ता. ब्रह्मनिम्मिताति ब्रह्मुना निम्मिता. ब्रह्मदायादाति ब्रह्मुनो दायादा. घोसोयेव खो एसोति वोहारमत्तमेवेतं.
३१८. इज्झेय्याति समिज्झेय्य, यत्तकानि धनादीनि पत्थेय्य, तत्तकेहिस्स मनोरथो पूरेय्याति अत्थो. खत्तियोपिस्सास्साति खत्तियोपि अस्स इस्सरियसम्पत्तस्स पुब्बुट्ठायी अस्स. नेसं एत्थ किञ्चीति न एतेसं एत्थ किञ्चि.
३२२. आसनेन वा निमन्तेय्यामाति निसिन्नासनं पप्फोटेत्वा इध निसीदाति वदेय्याम. अभिनिमन्तेय्यामपि नन्ति अभिहरित्वा तं निमन्तेय्याम. तत्थ दुविधो अभिहारो वाचाय चेव कायेन च. ‘‘तुम्हाकं इच्छितिच्छितक्खणे ममं चीवरादीहि वदेय्याथ येनत्थो’’ति वदन्तो हि वाचाय अभिहरित्वा निमन्तेति नाम. चीवरादिवेकल्लं सल्लक्खेत्वा ‘‘इदं गण्हथा’’ति तानि देन्तो पन कायेन अभिहरित्वा निमन्तेति नाम. तदुभयम्पि ¶ सन्धाय ‘‘अभिनिमन्तेय्यामपि न’’न्ति आह. रक्खावरणगुत्तिन्ति रक्खासङ्खातञ्चेव आवरणसङ्खातञ्च ¶ गुत्तिं. या पनेसा आवुधहत्थे पुरिसे ठपेन्तेन रक्खा, सा धम्मिका नाम संविहिता न होति. यथा पन अवेलाय कट्ठहारिकापण्णहारिकादयो विहारं न पविसन्ति, मिगलुद्दकादयो विहारसीमाय मिगे वा मच्छे वा न गण्हन्ति, एवं संविदहन्तेन धम्मिका नाम संविहिता होति. तं सन्धायाह ‘‘धम्मिक’’न्ति.
एवं ¶ सन्तेति एवं चतुन्नम्पि वण्णानं पब्बजितानं पब्बजितसक्कारेन समे समाने. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
मधुरसुत्तवण्णना निट्ठिता.
५. बोधिराजकुमारसुत्तवण्णना
३२४. एवं ¶ मे सुतन्ति बोधिराजकुमारसुत्तं. तत्थ कोकनदोति कोकनदं वुच्चति पदुमं. सो च मङ्गलपासादो ओलोकनकपदुमं दस्सेत्वा कतो, तस्मा कोकनदोति सङ्खं लभि.
३२५. याव पच्छिमसोपानकळेवराति एत्थ पच्छिमसोपानकळेवरन्ति पठमं सोपानफलकं वुत्तं. अद्दसा ¶ खोति ओलोकनत्थंयेव द्वारकोट्ठके ठितो अद्दस. भगवा तुण्ही अहोसीति ‘‘किस्स नु खो अत्थाय राजकुमारेन अयं महासक्कारो कतो’’ति आवज्जन्तो पुत्तपत्थनाय कतभावं अञ्ञासि. सो हि राजकुमारो अपुत्तको, सुतञ्चानेन अहोसि – ‘‘बुद्धानं किर अधिकारं कत्वा मनसा इच्छितं लभन्ती’’ति. सो – ‘‘सचाहं पुत्तं लभिस्सामि, सम्मासम्बुद्धो मम चेलप्पटिकं अक्कमिस्सति. नो चे लभिस्सामि, न अक्कमिस्सती’’ति पत्थनं कत्वा सन्थरापेसि. अथ भगवा ‘‘निब्बत्तिस्सति नु खो एतस्स पुत्तो’’ति आवज्जेत्वा ‘‘न निब्बत्तिस्सती’’ति अद्दस.
पुब्बे किर सो एकस्मिं दीपे वसमानो समच्छन्देन सकुणपोतके खादि. सचस्स मातुगामो अञ्ञोव भवेय्य, पुत्तं लभेय्य. उभोहि पन समानच्छन्देहि हुत्वा पापकम्मं कतं, तेनस्स पुत्तो न निब्बत्तिस्सतीति अञ्ञासि. दुस्से पन अक्कन्ते – ‘‘बुद्धानं अधिकारं कत्वा पत्थितपत्थितं लभन्तीति लोके अनुस्सवो, मया च महाअभिनीहारो कतो, न च पुत्तं लभामि, तुच्छं इदं वचन’’न्ति मिच्छागहणं गण्हेय्य. तित्थियापि – ‘‘नत्थि समणानं अकत्तब्बं नाम, चेलप्पटिकं मद्दन्ता आहिण्डन्ती’’ति उज्झायेय्युं ¶ . एतरहि च अक्कमन्तेसु बहू भिक्खू परचित्तविदुनो, ते भब्बं जानित्वा अक्कमिस्सन्ति, अभब्बं जानित्वा न अक्कमिस्सन्ति. अनागते पन उपनिस्सयो मन्दो भविस्सति, अनागतं न जानिस्सन्ति. तेसु अक्कमन्तेसु सचे पत्थितं इज्झिस्सति, इच्चेतं कुसलं ¶ . नो चे इज्झिस्सति, – ‘‘पुब्बे भिक्खुसङ्घस्स अभिनीहारं कत्वा इच्छितिच्छितं लभन्ति, तं इदानि न लभन्ति ¶ . तेयेव मञ्ञे भिक्खू पटिपत्तिपूरका अहेसुं, इमे पटिपत्तिं पूरेतुं न सक्कोन्ती’’ति मनुस्सा विप्पटिसारिनो भविस्सन्तीति इमेहि कारणेहि भगवा अक्कमितुं अनिच्छन्तो तुण्ही अहोसि. सिक्खापदं पञ्ञपेसि ‘‘न, भिक्खवे, चेलप्पटिका अक्कमितब्बा’’ति (चूळव. २६८). मङ्गलत्थाय पञ्ञत्तं अनक्कमन्तेसु पन अक्कमनत्थाय अनुपञ्ञत्तिं ठपेसि – ‘‘गिही, भिक्खवे, मङ्गलिका, अनुजानामि, भिक्खवे, गिहीनं मङ्गलत्थाया’’ति (चूळव. २६८).
३२६. पच्छिमं जनतं तथागतो अनुकम्पतीति इदं थेरो वुत्तेसु कारणेसु ततियं कारणं सन्धायाह. न खो सुखेन सुखन्ति कस्मा आह? कामसुखल्लिकानुयोगसञ्ञी हुत्वा सम्मासम्बुद्धो न अक्कमि, तस्मा अहम्पि सत्थारा समानच्छन्दो भविस्सामीति मञ्ञमानो एवमाह.
३२७. सो खो अहन्तिआदि ‘‘याव रत्तिया पच्छिमे यामे’’ति ताव महासच्चके (म. नि. १.३६४ आदयो) वुत्तनयेन वेदितब्बं. ततो परं याव पञ्चवग्गियानं आसवक्खया पासरासिसुत्ते (म. नि. १.२७२ आदयो) वुत्तनयेन वेदितब्बं.
३४३. अङ्कुसगय्हे सिप्पेति अङ्कुसगहणसिप्पे. कुसलो अहन्ति छेको अहं. कस्स ¶ पनायं सन्तिके सिप्पं उग्गण्हीति? पितु सन्तिके, पितापिस्स पितु सन्तिकेव उग्गण्हि. कोसम्बियं किर परन्तपराजा नाम रज्जं कारेसि. राजमहेसी गरुभारा आकासतले रञ्ञा सद्धिं बालातपं तप्पमाना रत्तकम्बलं पारुपित्वा निसिन्ना होति, एको हत्थिलिङ्गसकुणो ‘‘मंसपेसी’’ति मञ्ञमानो गहेत्वा आकासं पक्खन्दि. सा ‘‘छड्डेय्य म’’न्ति भयेन निस्सद्दा अहोसि, सो तं पब्बतपादे रुक्खविटपे ठपेसि. सा पाणिस्सरं करोन्ती महासद्दमकासि. सकुणो ¶ पलायि, तस्सा तत्थेव गब्भवुट्ठानं अहोसि. तियामरत्तिं देवे वस्सन्ते कम्बलं पारुपित्वा निसीदि. ततो च अविदूरे तापसो वसति. सो तस्सा सद्देन अरुणे उग्गते रुक्खमूलं आगतो जातिं पुच्छित्वा निस्सेणिं बन्धित्वा ओतारेत्वा अत्तनो वसनट्ठानं नेत्वा यागुं पायेसि. दारकस्स मेघउतुञ्च पब्बतउतुञ्च गहेत्वा जातत्ता उदेनोति नामं अकासि. तापसो फलाफलानि आहरित्वा द्वेपि जने पोसेसि.
सा ¶ एकदिवसं तापसस्स आगमनवेलाय पच्चुग्गमनं कत्वा इत्थिकुत्तं दस्सेत्वा तापसं सीलभेदं आपादेसि. तेसं एकतो वसन्तानं काले गच्छन्ते परन्तपराजा कालं अकासि. तापसो रत्तिभागे नक्खत्तं ओलोकेत्वा रञ्ञो मतभावं ञत्वा – ‘‘तुय्हं राजा मतो, पुत्तो ते किं इध वसितुं इच्छति, उदाहु पेत्तिके रज्जे छत्तं उस्सापेतु’’न्ति पुच्छि. सा पुत्तस्स आदितो पट्ठाय सब्बं पवत्तिं आचिक्खित्वा छत्तं उस्सापेतुकामतञ्चस्स ञत्वा तापसस्स आरोचेसि. तापसो च हत्थिगन्थसिप्पं जानाति, कुतोनेन लद्धं? सक्कस्स ¶ सन्तिका. पुब्बे किरस्स सक्को उपट्ठानं आगन्त्वा ‘‘केन किलमथा’’ति पुच्छि. सो ‘‘हत्थिपरिस्सयो अत्थी’’ति आरोचेसि. तस्स सक्को हत्थिगन्थञ्चेव वीणकञ्च दत्वा ‘‘पलापेतुकामताय सति इमं तन्तिं वादेत्वा इमं सिलोकं वदेय्याथ, पक्कोसितुकामताय सति इमं सिलोकं वदेय्याथा’’ति आह. तापसो तं सिप्पं कुमारस्स अदासि. सो एकं वटरुक्खं अभिरुहित्वा हत्थीसु आगतेसु तन्तिं वादेत्वा सिलोकं वदति, हत्थी भीता पलायिंसु.
सो सिप्पस्स आनुभावं ञत्वा पुनदिवसे पक्कोसनसिप्पं पयोजेसि. जेट्ठकहत्थी आगन्त्वा खन्धं उपनामेसि. सो तस्स खन्धगतो युद्धसमत्थे तरुणहत्थी उच्चिनित्वा कम्बलञ्च मुद्दिकञ्च गहेत्वा मातापितरो वन्दित्वा निक्खन्तो अनुपुब्बेन तं तं गामं पविसित्वा – ‘‘अहं रञ्ञो पुत्तो, सम्पत्तिं अत्थिका आगच्छन्तू’’ति जनसङ्गहं कत्वा नगरं परिवारेत्वा – ‘‘अहं रञ्ञो पुत्तो, मय्हं छत्तं देथा’’ति असद्दहन्तानं कम्बलञ्च मुद्दिकञ्च दस्सेत्वा छत्तं उस्सापेसि. सो हत्थिवित्तको हुत्वा ‘‘असुकट्ठाने सुन्दरो हत्थी अत्थी’’ति वुत्ते गन्त्वा गण्हाति. चण्डपज्जोतो ¶ ‘‘तस्स सन्तिके सिप्पं गण्हिस्सामी’’ति कट्ठहत्थिं पयोजेत्वा तस्स अन्तो योधे निसीदापेत्वा तं हत्थिं गहणत्थाय आगतं गण्हित्वा तस्स सन्तिके सिप्पं गहणत्थाय धीतरं उय्योजेसि. सो ताय सद्धिं संवासं कप्पेत्वा तं गहेत्वा अत्तनो नगरंयेव अगमासि. तस्सा कुच्छियं उप्पन्नो अयं बोधिराजकुमारो अत्तनो पितु सन्तिके सिप्पं उग्गण्हि.
३४४. पधानियङ्गानीति पधानं वुच्चति पदहनभावो, पधानमस्स अत्थीति पधानियो. पधानियस्स भिक्खुनो अङ्गानीति पधानियङ्गानि. सद्धोति सद्धाय समन्नागतो. सा पनेसा ¶ आगमनसद्धा ¶ अधिगमसद्धा ओकप्पनसद्धा पसादसद्धाति चतुब्बिधा. तत्थ सब्बञ्ञुबोधिसत्तानं सद्धा अभिनीहारतो पट्ठाय आगतत्ता आगमनसद्धा नाम. अरियसावकानं पटिवेधेन अधिगतत्ता अधिगमसद्धा नाम. बुद्धो धम्मो सङ्घोति वुत्ते अचलभावेन ओकप्पनं ओकप्पनसद्धा नाम. पसादुप्पत्ति पसादसद्धा नाम, इध पन ओकप्पनसद्धा अधिप्पेता. बोधिन्ति चतुमग्गञाणं. तं सुप्पटिविद्धं तथागतेनाति सद्दहति, देसनासीसमेव चेतं, इमिना पन अङ्गेन तीसुपि रतनेसु सद्धा अधिप्पेता. यस्स हि बुद्धादीसु पसादो बलवा, तस्स पधानं वीरियं इज्झति.
अप्पाबाधोति अरोगो. अप्पातङ्कोति निद्दुक्खो. समवेपाकिनियाति समविपाचनिया. गहणियाति कम्मजतेजोधातुया. नातिसीताय नाच्चुण्हायाति अतिसीतगहणिको हि सीतभीरू होति, अच्चुण्हगहणिको उण्हभीरू, तेसं पधानं न इज्झति. मज्झिमगहणिकस्स इज्झति. तेनाह ‘‘मज्झिमाय पधानक्खमाया’’ति. यथाभूतं अत्तानं आविकत्ताति यथाभूतं अत्तनो अगुणं पकासेता. उदयत्थगामिनियाति उदयञ्च अत्थञ्च गन्तुं परिच्छिन्दितुं समत्थाय, एतेन पञ्ञासलक्खणपरिग्गाहिकं उदयब्बयञाणं वुत्तं. अरियायाति परिसुद्धाय. निब्बेधिकायाति अनिब्बिद्धपुब्बे लोभक्खन्धादयो निब्बिज्झितुं समत्थाय. सम्मादुक्खक्खयगामिनियाति ¶ तदङ्गवसेन किलेसानं पहीनत्ता यं दुक्खं खीयति, तस्स दुक्खस्स खयगामिनिया. इति सब्बेहिपि इमेहि पदेहि विपस्सनापञ्ञाव कथिता. दुप्पञ्ञस्स हि पधानं न इज्झति. इमानि च पञ्च पधानियङ्गानि लोकियानेव वेदितब्बानि.
३४५. सायमनुसिट्ठो ¶ पातो विसेसं अधिगमिस्सतीति अत्थङ्गते सूरिये अनुसिट्ठो अरुणुग्गमने विसेसं अधिगमिस्सति. पातमनुसिट्ठो सायन्ति अरुणुग्गमने अनुसिट्ठो सूरियत्थङ्गमनवेलायं. अयञ्च पन देसना नेय्यपुग्गलवसेन वुत्ता. दन्धपञ्ञो हि नेय्यपुग्गलो सत्तहि दिवसेहि अरहत्तं पापुणाति, तिक्खपञ्ञो एकदिवसेन, सेसदिवसे मज्झिमपञ्ञावसेन वेदितब्बं. अहो बुद्धो अहो धम्मो अहो धम्मस्स स्वाक्खातताति यस्मा बुद्धधम्मानं उळारताय धम्मस्स च स्वाक्खातताय पातो कम्मट्ठानं कथापेत्वा सायं अरहत्तं पापुणाति, तस्मा पसंसन्तो एवमाह. यत्र हि नामाति विम्हयत्थे निपातो.
३४६. कुच्छिमतीति ¶ आपन्नसत्ता. यो मे अयं, भन्ते, कुच्छिगतोति किं पनेवं सरणं गहितं होतीति. न होति. अचित्तकसरणगमनं नाम नत्थि, आरक्खो पनस्स पच्चुपट्ठितोव होति. अथ नं यदा महल्लककाले मातापितरो, – ‘‘तात, कुच्छिगतमेव तं सरणं गण्हापयिम्हा’’ति सारेन्ति, सो च सल्लक्खेत्वा ‘‘अहं सरणं गतो उपासको’’ति सतिं उप्पादेति, तदा सरणं गहितं नाम होति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
बोधिराजकुमारसुत्तवण्णना निट्ठिता.
६. अङ्गुलिमालसुत्तवण्णना
३४७. एवं ¶ ¶ मे सुतन्ति अङ्गुलिमालसुत्तं. तत्थ अङ्गुलीनं मालं धारेतीति कस्मा धारेति? आचरियवचनेन. तत्रायं अनुपुब्बिकथा –
अयं किर कोसलरञ्ञो पुरोहितस्स मन्ताणिया नाम ब्राह्मणिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. ब्राह्मणिया रत्तिभागे गब्भवुट्ठानं अहोसि. तस्स मातुकुच्छितो निक्खमनकाले सकलनगरे आवुधानि पज्जलिंसु, रञ्ञो मङ्गलसकुन्तोपि सिरिसयने ठपिता असिलट्ठिपि ¶ पज्जलि. ब्राह्मणो निक्खमित्वा नक्खत्तं ओलोकेन्तो चोरनक्खत्तेन जातोति रञ्ञो सन्तिकं गन्त्वा सुखसेय्यभावं पुच्छि.
राजा ‘‘कुतो, मे आचरिय, सुखसेय्या? मय्हं मङ्गलावुधं पज्जलि, रज्जस्स वा जीवितस्स वा अन्तरायो भविस्सति मञ्ञे’’ति. मा भायि, महाराज, मय्हं घरे कुमारो जातो, तस्सानुभावेन न केवलं तुय्हं निवेसने, सकलनगरेपि आवुधानि पज्जलितानीति. किं भविस्सति आचरियाति? चोरो भविस्सति महाराजाति. किं एकचोरको, उदाहु रज्जदूसको चोरोति? एकचोरको देवाति. एवं वत्वा च पन रञ्ञो मनं गण्हितुकामो आह – ‘‘मारेथ नं देवा’’ति. एकचोरको समानो किं करिस्सति? करीससहस्सखेत्ते एकसालिसीसं विय होति, पटिजग्गथ नन्ति. तस्स नामग्गहणं गण्हन्ता सयने ठपितमङ्गलअसिलट्ठि, छदने ठपिता सरा, कप्पासपिचुम्हि ¶ ठपितं तालवण्टकरणसत्थकन्ति एते पज्जलन्ता किञ्चि न हिंसिंसु, तस्मा अहिंसकोति नामं अकंसु. तं सिप्पुग्गहणकाले तक्कसीलं पेसयिंसु.
सो धम्मन्तेवासिको हुत्वा सिप्पं पट्ठपेसि. वत्तसम्पन्नो किंकारपटिस्सावी मनापचारी पियवादी अहोसि. सेसअन्तेवासिका बाहिरका अहेसुं. ते – ‘‘अहिंसकमाणवकस्स आगतकालतो पट्ठाय मयं न पञ्ञायाम, कथं नं भिन्देय्यामा’’ति? निसीदित्वा मन्तयन्ता ¶ – ‘‘सब्बेहि अतिरेकपञ्ञत्ता दुप्पञ्ञोति. न सक्का वत्तुं, वत्तसम्पन्नत्ता दुब्बत्तोति. न सक्का वत्तुं, जातिसम्पन्नत्ता दुज्जातोति न सक्का वत्तुं, किन्ति करिस्सामा’’ति? ततो एकं खरमन्तं मन्तयिंसु ‘‘आचरियस्स अन्तरं कत्वा नं भिन्दिस्सामा’’ति तयो रासी हुत्वा पठमं एकच्चे आचरियं उपसङ्कमित्वा वन्दित्वा अट्ठंसु. किं ताताति? इमस्मिं गेहे एका कथा सुय्यतीति. किं ताताति? अहिंसकमाणवो तुम्हाकं अन्तरे दुब्भतीति मञ्ञामाति. आचरियो सन्तज्जेत्वा – ‘‘गच्छथ वसला, मा मे पुत्तं मय्हं अन्तरे परिभिन्दथा’’ति निट्ठुभि. ततो इतरे, अथ इतरेहि तयोपि कोट्ठासा आगन्त्वा तथेव वत्वा – ‘‘अम्हाकं असद्दहन्ता उपपरिक्खित्वा जानाथा’’ति आहंसु.
आचरियो ¶ सिनेहेन वदन्ते दिस्वा ‘‘अत्थि मञ्ञे सन्थवो’’ति परिभिज्जित्वा चिन्तेसि ‘‘घातेमि न’’न्ति. ततो चिन्तेसि – ‘‘सचे घातेस्सामि ‘दिसापामोक्खो आचरियो अत्तनो सन्तिकं सिप्पुग्गहणत्थं आगते माणवके दोसं उप्पादेत्वा जीविता वोरोपेती’ति. पुन कोचि सिप्पुग्गहणत्थं न आगमिस्सति, एवं मे लाभो परिहायिस्सति, अथ ¶ नं सिप्पस्स परियोसानुपचारोति वत्वा जङ्घसहस्सं घातेहीति वक्खामि. अवस्सं एत्थ एको उट्ठाय तं घातेस्सती’’ति.
अथ नं आह – ‘‘एहि तात जङ्घसहस्सं घातेहि, एवं ते सिप्पस्स उपचारो कतो भविस्सती’’ति. मयं अहिंसककुले जाता, न सक्का आचरियाति. अलद्धुपचारं सिप्पं फलं न देति ताताति. सो पञ्चावुधं गहेत्वा आचरियं वन्दित्वा अटविं पविट्ठो. अटविं पविसनट्ठानेपि अटविमज्झेपि अटवितो निक्खमनट्ठानेपि ठत्वा मनुस्से घातेति. वत्थं वा वेठनं वा न गण्हाति. एको द्वेति गणितमत्तमेव करोन्तो गच्छति, गणनम्पि न उग्गण्हाति. पकतियापि पञ्ञवा एस, पाणातिपातिनो पन चित्तं न पतिट्ठाति, तस्मा अनुक्कमेन गणनम्पि न सल्लक्खेसि, एकेकं अङ्गुलिं छिन्दित्वा ठपेति. ठपितट्ठाने अङ्गुलियो विनस्सन्ति, ततो विज्झित्वा अङ्गुलीनं मालं कत्वा धारेसि, तेनेव चस्स अङ्गुलिमालोति सङ्खा उदपादि. सो सब्बं अरञ्ञं निस्सञ्चारमकासि, दारुआदीनं अत्थाय अरञ्ञं गन्तुं समत्थो नाम नत्थि.
रत्तिभागे ¶ अन्तोगामम्पि आगन्त्वा पादेन पहरित्वा द्वारं उग्घातेति. ततो सयितेयेव मारेत्वा एको एकोति गहेत्वा गच्छति. गामो ओसरित्वा निगमे अट्ठासि, निगमो नगरे. मनुस्सा तियोजनतो पट्ठाय घरानि पहाय दारके हत्थेसु गहेत्वा आगम्म सावत्थिं परिवारेत्वा खन्धावारं बन्धित्वा राजङ्गणे सन्निपतित्वा – ‘‘चोरो, ते देव, विजिते अङ्गुलिमालो नामा’’तिआदीनि ¶ वदन्ता कन्दन्ति. भग्गवो ‘‘मय्हं पुत्तो भविस्सती’’ति ञत्वा ब्राह्मणिं आह – भोति अङ्गुलिमालो नाम चोरो उप्पन्नो, सो न अञ्ञो, तव पुत्तो अहिंसककुमारो. इदानि राजा तं गण्हितुं निक्खमिस्सति, किं कत्तब्बन्ति? गच्छ ¶ सामि, पुत्तं मे गहेत्वा एहीति. नाहं भद्दे उस्सहामि, चतूसु हि जनेसु विस्सासो नाम नत्थि, चोरो मे पुराणसहायोति अविस्सासनीयो, साखा मे पुराणसन्थताति अविस्सासनीया, राजा मं पूजेतीति अविस्सासनीयो, इत्थी मे वसं गताति अविस्सासनीयाति. मातु हदयं पन मुदुकं होति. तस्मा अहं पन गन्त्वा मय्हं पुत्तं आनेस्सामीति निक्खन्ता.
तंदिवसञ्च भगवा पच्चूससमये लोकं वोलोकेन्तो अङ्गुलिमालं दिस्वा – ‘‘मयि गते एतस्स सोत्थि भविस्सति. अगामके अरञ्ञे ठितो चतुप्पदिकं गाथं सुत्वा मम सन्तिके पब्बजित्वा छ अभिञ्ञा सच्छिकरिस्सति. सचे न गमिस्सामि, मातरि अपरज्झित्वा अनुद्धरणीयो भविस्सति, करिस्सामिस्स सङ्गह’’न्ति पुब्बण्हसमयं निवासेत्वा पिण्डाय पविसित्वा कतभत्तकिच्चो तं सङ्गण्हितुकामो विहारा निक्खमि. एतमत्थं दस्सेतुं ‘‘अथ खो भगवा’’तिआदि वुत्तं.
३४८. सङ्करित्वा सङ्करित्वाति सङ्केतं कत्वा वग्गवग्गा हुत्वा. हत्थत्थं गच्छन्तीति हत्थे अत्थं विनासं गच्छन्ति. किं पन ते भगवन्तं सञ्जानित्वा एवं वदन्ति असञ्जानित्वाति? असञ्जानित्वा. अञ्ञातकवेसेन हि भगवा ¶ एककोव अगमासि. चोरोपि तस्मिं समये दीघरत्तं दुब्भोजनेन च दुक्खसेय्याय च उक्कण्ठितो होति. कित्तका पनानेन मनुस्सा मारिताति? एकेनूनसहस्सं. सो पन इदानि एकं लभित्वा सहस्सं पूरेस्सतीति सञ्ञी हुत्वा यमेव पठमं पस्सामि, तं घातेत्वा गणनं पूरेत्वा सिप्पस्स उपचारं कत्वा केसमस्सुं ओहारेत्वा न्हायित्वा वत्थानि परिवत्तेत्वा मातापितरो पस्सिस्सामीति अटविमज्झतो अटविमुखं ¶ आगन्त्वा एकमन्तं ठितोव भगवन्तं अद्दस. एतमत्थं दस्सेतुं ‘‘अद्दसा खो’’तिआदि वुत्तं.
इद्धाभिसङ्खारं अभिसङ्खासीति महापथविं उम्मियो उट्ठपेन्तो विय संहरित्वा अपरभागे अक्कमति, ओरभागे वलियो निक्खमन्ति, अङ्गुलिमालो सरक्खेपमत्तं मुञ्चित्वा गच्छति. भगवा पुरतो महन्तं अङ्गणं दस्सेत्वा सयं मज्झे होति, चोरो अन्ते. सो ‘‘इदानि नं पापुणित्वा गण्हिस्सामी’’ति सब्बथामेन धावति. भगवा अङ्गणस्स पारिमन्ते ¶ होति, चोरो मज्झे. सो ‘‘एत्थ नं पापुणित्वा गण्हिस्सामी’’ति वेगेन धावति. भगवा तस्स पुरतो मातिकं वा थलं वा दस्सेति, एतेनुपायेन तीणि योजनानि गहेत्वा अगमासि. चोरो किलमि, मुखे खेळो सुस्सि, कच्छेहि सेदा मुच्चिंसु. अथस्स ‘‘अच्छरियं वत भो’’ति एतदहोसि. मिगम्पीति मिगं कस्मा गण्हाति? छातसमये आहारत्थं. सो किर एकं गुम्बं घट्टेत्वा मिगे उट्ठापेति. ततो चित्तरुचियं मिगं अनुबन्धन्तो गण्हित्वा पचित्वा खादति. पुच्छेय्यन्ति येन कारणेनायं गच्छन्तोव ठितो नाम ¶ , अहञ्च ठितोव अट्ठितो नाम, यंनूनाहं इमं समणं तं कारणं पुच्छेय्यन्ति अत्थो.
३४९. निधायाति यो विहिंसनत्थं भूतेसु दण्डो पवत्तयितब्बो सिया, तं निधाय अपनेत्वा मेत्ताय खन्तिया पटिसङ्खाय अविहिंसाय सारणीयधम्मेसु च ठितो अहन्ति अत्थो. तुवमट्ठितोसीति पाणेसु असञ्ञतत्ता एत्तकानि पाणसहस्सानि घातेन्तस्स तव मेत्ता वा खन्ति वा पटिसङ्खा वा अविहिंसा वा सारणीयधम्मो वा नत्थि, तस्मा तुवं अट्ठितोसि, इदानि इरियापथेन ठितोपि निरये धाविस्ससि, तिरच्छानयोनियं पेत्तिविसये असुरकाये वा धाविस्ससीति वुत्तं होति.
ततो चोरो – ‘‘महा अयं सीहनादो, महन्तं गज्जितं, न इदं अञ्ञस्स भविस्सति, महामायाय पुत्तस्स सिद्धत्थस्स समणरञ्ञो एतं गज्जितं, दिट्ठो वतम्हि मञ्ञे तिखिणचक्खुना सम्मासम्बुद्धेन, सङ्गहकरणत्थं मे भगवा आगतो’’ति चिन्तेत्वा चिरस्सं वत मेतिआदिमाह. तत्थ महितोति देवमनुस्सादीहि चतुपच्चयपूजाय पूजितो. पच्चुपादीति चिरस्सं ¶ कालस्स अच्चयेन मय्हं सङ्गहत्थाय इमं महावनं पटिपज्जि. पहाय पापन्ति पजहित्वा पापं.
इत्वेवाति एवं वत्वायेव. आवुधन्ति ¶ पञ्चावुधं. सोब्भेति समन्ततो छिन्ने. पपातेति एकतो छिन्ने. नरकेति फलितट्ठाने. इध पन तीहिपि इमेहि पदेहि अरञ्ञमेव वुत्तं. अकिरीति खिपि छड्डेसि.
तमेहि ¶ भिक्खूति तदा अवोचाति भगवतो इमं पब्बाजेन्तो कुहिं सत्थकं लभिस्सामि, कुहिं पत्तचीवरन्ति परियेसनकिच्चं नत्थि, कम्मं पन ओलोकेसि. अथस्स पुब्बे सीलवन्तानं अट्ठपरिक्खारभण्डकस्स दिन्नभावं ञत्वा दक्खिणहत्थं पसारेत्वा – ‘‘एहि भिक्खु स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. सो सह वचनेनेव इद्धिमयपत्तचीवरं पटिलभि. तावदेवस्स गिहिलिङ्गं अन्तरधायि, समणलिङ्गं पातुरहोसि.
‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति. –
एवं वुत्ता अट्ठ परिक्खारा सरीरपटिबद्धाव हुत्वा निब्बत्तिंसु. एसेव तस्स अहु भिक्खुभावोति एस एहिभिक्खुभावो तस्स उपसम्पन्नभिक्खुभावो अहोसि, न हि एहिभिक्खूनं विसुं उपसम्पदा नाम अत्थि.
३५०. पच्छासमणेनाति भण्डग्गाहकेन पच्छासमणेन, तेनेव अत्तनो पत्तचीवरं गाहापेत्वा तं पच्छासमणं कत्वा गतोति अत्थो. मातापिस्स अट्ठउसभमत्तेन ठानेन अन्तरिता, – ‘‘तात, अहिंसक कत्थ ठितोसि, कत्थ निसिन्नोसि, कुहिं गतोसि? मया सद्धिं न कथेसि ताता’’ति वदन्ती आहिण्डित्वा अपस्समाना एत्तोव गता.
पञ्चमत्तेहि ¶ अस्ससतेहीति सचे चोरस्स पराजयो भविस्सति, अनुबन्धित्वा नं गण्हिस्सामि. सचे मय्हं पराजयो भविस्सति, वेगेन पलायिस्सामीति सल्लहुकेन बलेन निक्खमि ¶ . येन आरामोति कस्मा आरामं अगमासि? सो किर चोरस्स भायति, चित्तेन गन्तुकामो न गच्छति, गरहाभयेन निक्खमि. तेनस्स एतदहोसि – ‘‘सम्मासम्बुद्धं वन्दित्वा निसीदिस्सामि, सो पुच्छिस्सति ‘कस्मा बलं गहेत्वा निक्खन्तोसी’ति. अथाहं आरोचेस्सामि, भगवा हि मं न केवलं सम्परायिकेनेव अत्थेन सङ्गण्हाति, दिट्ठधम्मिकेनपि सङ्गण्हातियेव. सो सचे मय्हं जयो भविस्सति, अधिवासेस्सति. सचे पराजयो भविस्सति ‘किं ते, महाराज, एकं चोरं आरब्भ गमनेना’ति वक्खति. ततो ¶ मं जनो एवं सञ्जानिस्सति – ‘राजा चोरं गहेतुं निक्खन्तो, सम्मासम्बुद्धेन पन निवत्तितो’ति’’ गरहमोक्खं सम्पस्समानो अगमासि.
कुतो पनस्साति कस्मा आह? अपि नाम भगवा तस्स उपनिस्सयं ओलोकेत्वा तं आनेत्वा पब्बाजेय्याति भगवतो परिगण्हनत्थं आह. रञ्ञोति न केवलं रञ्ञोयेव भयं अहोसि, अवसेसोपि महाजनो भीतो फलकावुधानि छड्डेत्वा सम्मुखसम्मुखट्ठानेव पलायित्वा नगरं पविसित्वा द्वारं पिधाय अट्टालके आरुय्ह ओलोकेन्तो अट्ठासि. एवञ्च अवोच – ‘‘अङ्गुलिमालो ‘राजा मय्हं सन्तिकं आगच्छती’ति ञत्वा पठमतरं आगन्त्वा जेतवने निसिन्नो, राजा तेन गहितो, मयं पन पलायित्वा मुत्ता’’ति. नत्थि ते इतो भयन्ति अयञ्हि इदानि कुन्थकिपिल्लिकं जीविता न वोरोपेति, नत्थि ते इमस्स सन्तिका भयन्ति अत्थो.
कथं गोत्तोति? कस्मा पुच्छति? पब्बजितं दारुणकम्मेन ¶ उप्पन्ननामं गहेत्वा वोहरितुं न युत्तं, मातापितूनं गोत्तवसेन नं समुदाचरिस्सामीति मञ्ञमानो पुच्छि. परिक्खारानन्ति एतेसं अत्थाय अहं उस्सुक्कं करिस्सामीति अत्थो. कथेन्तोयेव च उदरे बद्धसाटकं मुञ्चित्वा थेरस्स पादमूले ठपेसि.
३५१. आरञ्ञिकोतिआदीनि चत्तारि धुतङ्गानि पाळियं आगतानि. थेरेन पन तेरसपि समादिन्नानेव अहेसुं, तस्मा अलन्ति आह. यञ्हि मयं, भन्तेति किं सन्धाय वदति? ‘‘हत्थिम्पि धावन्तं अनुबन्धित्वा गण्हामी’’ति आगतट्ठाने रञ्ञा पेसितहत्थादयो सो एवं अग्गहेसि. राजापि – ‘‘हत्थीहियेव नं परिक्खिपित्वा गण्हथ, अस्सेहेव, रथेहेवा’’ति एवं ¶ अनेकवारं बहू हत्थादयो पेसेसि. एवं गतेसु पन तेसु – ‘‘अहं अरे अङ्गुलिमालो’’ति तस्मिं उट्ठाय सद्दं करोन्ते एकोपि आवुधं परिवत्तेतुं नासक्खि, सब्बेव कोट्टेत्वा मारेसि. हत्थी अरञ्ञहत्थी, अस्सा अरञ्ञअस्सा, रथापि तत्थेव भिज्जन्तीति इदं सन्धाय राजा एवं वदति.
पिण्डाय पाविसीति न इदं पठमं पाविसि. इत्थिदस्सनदिवसं सन्धाय पनेतं वुत्तं. देवसिकम्पि पनेस पविसतेव, मनुस्सा च नं दिस्वा उत्तसन्तिपि पलायन्तिपि द्वारम्पि थकेन्ति, एकच्चे अङ्गुलिमालोति सुत्वाव पलायित्वा अरञ्ञं वा पविसन्ति, घरं वा पविसित्वा द्वारं थकेन्ति. पलायितुं ¶ असक्कोन्ता पिट्ठिं दत्वा तिट्ठन्ति ¶ . थेरो उळुङ्गयागुम्पि कटच्छुभिक्खम्पि न लभति, पिण्डपातेन किलमति. बहि अलभन्तो नगरं सब्बसाधारणन्ति नगरं पविसति. येन द्वारेन पविसति, तत्थ अङ्गुलिमालो आगतोति कूटसहस्सानं भिज्जनकारणं होति. एतदहोसीति कारुञ्ञप्पत्तिया अहोसि. एकेन ऊनमनुस्ससहस्सं घातेन्तस्स एकदिवसम्पि कारुञ्ञं नाहोसि, गब्भमूळ्हाय इत्थिया दस्सनमत्तेनेव कथं उप्पन्नन्ति? पब्बज्जाबलेन, पब्बज्जाबलञ्हि एतं.
तेन हीति यस्मा ते कारुञ्ञं उप्पन्नं, तस्माति अत्थो. अरियाय जातियाति, अङ्गुलिमाल, एतं त्वं मा गण्हि, नेसा तव जाति. गिहिकालो एस, गिही नाम पाणम्पि हनन्ति, अदिन्नादानादीनिपि करोन्ति. इदानि पन ते अरिया नाम जाति. तस्मा त्वं ‘‘यतो अहं, भगिनि, जातो’’ति सचे एवं वत्तुं कुक्कुच्चायसि, तेन हि ‘‘अरियाय जातिया’’ति एवं विसेसेत्वा वदाहीति उय्योजेसि.
तं इत्थिं एतदवोचाति इत्थीनं गब्भवुट्ठानट्ठानं नाम न सक्का पुरिसेन उपसङ्कमितुं. थेरो किं करोसीति? अङ्गुलिमालत्थेरो सच्चकिरियं कत्वा सोत्थिकरणत्थाय आगतोति आरोचापेसि. ततो ते साणिया परिक्खिपित्वा थेरस्स बहिसाणियं पीठकं पञ्ञापेसुं. थेरो तत्थ निसीदित्वा – ‘‘यतो अहं भगिनि सब्बञ्ञुबुद्धस्स अरियाय जातिया जातो’’ति सच्चकिरियं अकासि, सह सच्चवचनेनेव धमकरणतो मुत्तउदकं विय दारको निक्खमि. मातापुत्तानं सोत्थि अहोसि. इमञ्च पन परित्तं न किञ्चि परिस्सयं न मद्दति, महापरित्तं नामेतन्ति ¶ वुत्तं. थेरेन ¶ निसीदित्वा सच्चकिरियकतट्ठाने पीठकं अकंसु. गब्भमूळ्हं तिरच्छानगतित्थिम्पि आनेत्वा तत्थ निसज्जापेन्ति, तावदेव सुखेन गब्भवुट्ठानं होति. या दुब्बला होति न सक्का आनेतुं, तस्सा पीठकधोवनउदकं नेत्वा सीसे सिञ्चन्ति, तङ्खणंयेव गब्भवुट्ठानं होति, अञ्ञम्पि रोगं वूपसमेति. याव कप्पा तिट्ठनकपाटिहारियं किरेतं.
किं पन भगवा थेरं वेज्जकम्मं कारापेसीति? न कारापेसि. थेरञ्हि दिस्वा मनुस्सा भीता पलायन्ति. थेरो भिक्खाहारेन किलमति, समणधम्मं कातुं न सक्कोति. तस्स अनुग्गहेन सच्चकिरियं कारेसि. एवं किरस्स अहोसि – ‘‘इदानि किर अङ्गुलिमालत्थेरो मेत्तचित्तं ¶ पटिलभित्वा सच्चकिरियाय मनुस्सानं सोत्थिभावं करोतीति मनुस्सा थेरं उपसङ्कमितब्बं मञ्ञिस्सन्ति, ततो भिक्खाहारेन अकिलमन्तो समणधम्मं कातुं सक्खिस्सती’’ति अनुग्गहेन सच्चकिरियं कारेसि. न हि सच्चकिरिया वेज्जकम्मं होति. थेरस्सापि च ‘‘समणधम्मं करिस्सामी’’ति मूलकम्मट्ठानं गहेत्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स चित्तं कम्मट्ठानाभिमुखं न गच्छति, अटवियं ठत्वा मनुस्सानं घातितट्ठानमेव पाकटं होति. ‘‘दुग्गतोम्हि, खुद्दकपुत्तोम्हि, जीवितं मे देहि सामीति मरणभीतानं वचनाकारो च हत्थपादविकारो च आपाथं आगच्छति, सो विप्पटिसारी हुत्वा ततोव उट्ठाय गच्छति, अथस्स भगवा तं जातिं अब्बोहारिकं कत्वावायं विपस्सनं वड्ढेत्वा अरहत्तं गण्हिस्सतीति अरियाय जातिया सच्चकिरियं कारेसि. एको वूपकट्ठोतिआदि वत्थसुत्ते (म. नि. १.८०) वित्थारितं.
३५२. अञ्ञेनपि लेड्डु खित्तोति काकसुनखसूकरादीनं पटिक्कमापनत्थाय समन्ता सरक्खेपमत्ते ठाने येन केनचि ¶ दिसाभागेन खित्तो आगन्त्वा थेरस्सेव काये पतति. कित्तके ठाने एवं होति? गण्ठिकं पटिमुञ्चित्वा पिण्डाय चरित्वा पटिनिवत्तेत्वा याव गण्ठिकपटिमुक्कट्ठानं आगच्छति, ताव होति. भिन्नेन सीसेनाति महाचम्मं छिन्दित्वा याव अट्ठिमरियादा भिन्नेन.
ब्राह्मणाति खीणासवभावं सन्धाय आह. यस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेनाति इदं सभागदिट्ठधम्मवेदनीयकम्मं सन्धाय वुत्तं. कम्मञ्हि करियमानमेव तयो कोट्ठासे पूरेति. सत्तसु ¶ चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम होति. तं इमस्मिंयेव अत्तभावे विपाकं देति. तथा असक्कोन्तं अहोसिकम्मं, नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाकोति इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति. अत्थसाधिका सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम. तं अनन्तरे अत्तभावे विपाकं देति. तथा असक्कोन्तं वुत्तनयेनेव तं अहोसिकम्मं नाम होति. उभिन्नमन्तरे पञ्चजवनचेतना अपरापरियवेदनीयकम्मं नाम होति. तं अनागते यदा ओकासं लभति, तदा ¶ विपाकं देति. सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति. थेरस्स पन उपपज्जवेदनीयञ्च अपरापरियवेदनीयञ्चाति इमानि द्वे कम्मानि कम्मक्खयकरेन अरहत्तमग्गेन समुग्घाटितानि, दिट्ठधम्मवेदनीयं अत्थि ¶ . तं अरहत्तप्पत्तस्सापि विपाकं देतियेव. तं सन्धाय भगवा ‘‘यस्स खो त्व’’न्तिआदिमाह. तस्मा यस्स खोति एत्थ यादिसस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेनाति एवं अत्थो वेदितब्बो.
अब्भा मुत्तोति देसनासीसमत्तमेतं, अब्भा महिका धूमो रजो राहूति इमेहि पन उपक्किलेसेहि मुत्तो चन्दिमा इध अधिप्पेतो. यथा हि एवं निरुपक्किलेसो चन्दिमा लोकं पभासेति, एवं पमादकिलेसविमुत्तो अप्पमत्तो भिक्खु इमं अत्तनो खन्धायतनधातुलोकं पभासेति, विहतकिलेसन्धकारं करोति.
कुसलेन पिधीयतीति मग्गकुसलेन पिधीयति अप्पटिसन्धिकं करीयति. युञ्जति बुद्धसासनेति बुद्धसासने कायेन वाचाय मनसा च युत्तप्पयुत्तो विहरति. इमा तिस्सो थेरस्स उदानगाथा नाम.
दिसा हि मेति इदं किर थेरो अत्तनो परित्ताणाकारं करोन्तो आह. तत्थ दिसा हि मेति मम सपत्ता. ये मं एवं उपवदन्ति – ‘‘यथा मयं अङ्गुलिमालेन मारितानं ञातकानं वसेन दुक्खं वेदियाम, एवं अङ्गुलिमालोपि वेदियतू’’ति, ते मय्हं दिसा चतुसच्चधम्मकथं सुणन्तूति अत्थो. युञ्जन्तूति कायवाचामनेहि युत्तप्पयुत्ता विहरन्तु. ये धम्ममेवादपयन्ति ¶ सन्तोति ये सन्तो सप्पुरिसा धम्मंयेव आदपेन्ति समादपेन्ति गण्हापेन्ति, ते मनुजा मय्हं सपत्ता भजन्तु सेवन्तु पयिरुपासन्तूति अत्थो.
अविरोधप्पसंसीनन्ति ¶ अविरोधो वुच्चति मेत्ता, मेत्तापसंसकानन्ति अत्थो. सुणन्तु धम्मं कालेनाति खणे खणे खन्तिमेत्तापटिसङ्खासारणीयधम्मं सुणन्तु. तञ्च अनुविधीयन्तूति तञ्च धम्मं अनुकरोन्तु पूरेन्तु.
न हि जातु सो ममं हिंसेति यो मय्हं दिसो, सो मं एकंसेनेव न हिंसेय्य. अञ्ञं वा पन किञ्चि नन्ति न केवलं मं, अञ्ञम्पि पन ¶ कञ्चि पुग्गलं मा हिंसन्तु मा विहेठेन्तु. पप्पुय्य परमं सन्तिन्ति परमं सन्तिभूतं निब्बानं पापुणित्वा. रक्खेय्य तसथावरेति तसा वुच्चन्ति सतण्हा, थावरा नित्तण्हा. इदं वुत्तं होति – यो निब्बानं पापुणाति, सो सब्बं तसथावरं रक्खितुं समत्थो होति. तस्मा मय्हम्पि दिसा निब्बानं पापुणन्तु, एवं मं एकंसेनेव न हिंसिस्सन्तीति. इमा तिस्सो गाथा अत्तनो परित्तं कातुं आह.
इदानि अत्तनोव पटिपत्तिं दीपेन्तो उदकञ्हि नयन्ति ¶ नेत्तिकाति आह. तत्थ नेत्तिकाति ये मातिकं सोधेत्वा बन्धितब्बट्ठाने बन्धित्वा उदकं नयन्ति. उसुकाराति उसुकारका. नमयन्तीति तेलकञ्जिकेन मक्खेत्वा कुक्कुळे तापेत्वा उन्नतुन्नतट्ठाने नमेन्ता उजुं करोन्ति. तेजनन्ति कण्डं. तञ्हि इस्सासो तेजं करोति, परञ्च तज्जेति, तस्मा तेजनन्ति वुच्चति. अत्तानं दमयन्तीति यथा नेत्तिका उजुमग्गेन उदकं नयन्ति, उसुकारा तेजनं, तच्छका च दारुं उजुं करोन्ति, एवमेवं पण्डिता अत्तानं दमेन्ति उजुकं करोन्ति निब्बिसेवनं करोन्ति.
तादिनाति इट्ठानिट्ठादीसु निब्बिकारेन – ‘‘पञ्चहाकारेहि भगवा तादी, इट्ठानिट्ठे तादी, वन्तावीति तादी, चत्तावीति तादी, तिण्णावीति तादी, तन्निद्देसाति तादी’’ति (महानि. ३८; १९२) एवं तादिलक्खणप्पत्तेन सत्थारा. भवनेत्तीति भवरज्जु, तण्हायेतं नामं. ताय हि गोणा विय गीवाय रज्जुया, सत्ता हदये बद्धा तं तं भवं नीयन्ति, तस्मा भवनेत्तीति वुच्चति. फुट्ठो ¶ कम्मविपाकेनाति मग्गचेतनाय फुट्ठो. यस्मा हि मग्गचेतनाय ¶ कम्मं पच्चति विपच्चति डय्हति, परिक्खयं गच्छति, तस्मा सा कम्मविपाकोति वुत्ता. ताय हि फुट्ठत्ता एस अणणो निक्किलेसो जातो, न दुक्खवेदनाय अणणो. भुञ्जामीति चेत्थ थेय्यपरिभोगो इणपरिभोगो दायज्जपरिभोगो सामिपरिभोगोति चत्तारो परिभोगा वेदितब्बा. तत्थ दुस्सीलस्स परिभोगो थेय्यपरिभोगो नाम. सो हि चत्तारो पच्चये थेनेत्वा भुञ्जति. वुत्तम्पि चेतं ‘‘थेय्याय वो, भिक्खवे, रट्ठपिण्डो भुत्तो’’ति (पारा. १९५). सीलवतो पन अपच्चवेक्खणपरिभोगो इणपरिभोगो नाम. सत्तन्नं सेक्खानं परिभोगो दायज्जपरिभोगो नाम. खीणासवस्स परिभोगो सामिपरिभोगो ¶ नाम. इध किलेसइणानं अभावं सन्धाय ‘‘अणणो’’ति वुत्तं. ‘‘अनिणो’’तिपि पाठो. सामिपरिभोगं सन्धाय ‘‘भुञ्जामि भोजन’’न्ति वुत्तं.
कामरतिसन्थवन्ति दुविधेसुपि कामेसु तण्हारतिसन्थवं मा अनुयुञ्जथ मा करित्थ. नयिदं दुम्मन्तितं ममाति यं मया सम्मासम्बुद्धं दिस्वा पब्बजिस्सामीति मन्तितं, तं मम मन्तितं न दुम्मन्तितं. संविभत्तेसु धम्मेसूति अहं सत्थाति एवं लोके उप्पन्नेहि ये धम्मा संविभत्ता, तेसु धम्मेसु यं सेट्ठं निब्बानं, तदेव अहं उपगमं उपगतो सम्पत्तो, तस्मा मय्हं इदं आगमनं स्वागतं नाम गतन्ति. तिस्सो विज्जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयपञ्ञा. कतं ¶ बुद्धस्स सासनन्ति यं बुद्धस्स सासने कत्तब्बकिच्चं अत्थि, तं सब्बं मया कतं. तीहि विज्जाहि नवहि च लोकुत्तरधम्मेहि देसनं मत्थकं पापेसीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अङ्गुलिमालसुत्तवण्णना निट्ठिता.
७. पियजातिकसुत्तवण्णना
३५३. एवं ¶ मे सुतन्ति पियजातिकसुत्तं. तत्थ नेव कम्मन्ता पटिभन्तीति न सब्बेन सब्बं पटिभन्ति, पकतिनियामेन पन न पटिभन्ति. दुतियपदेपि एसेव नयो. एत्थ च न पटिभातीति न रुच्चति. आळाहनन्ति सुसानं. अञ्ञथत्तन्ति विवण्णताय अञ्ञथाभावो. इन्द्रियानि नाम मनोविञ्ञेय्या धम्मा, पतिट्ठितोकासं पन सन्धाय इदं वुत्तं. पियजातिकाति पियतो जायन्ति. पियप्पभाविकाति पियतो पभवन्ति.
३५५. सचे तं, महाराजाति तस्स अत्थं असल्लक्खयमानापि सत्थरि सद्धाय एवं वदति. चर पिरेति अपेहि अम्हाकं परे, अनज्झत्तिकभूतेति अत्थो. अथ वा चर पिरेति परतो गच्छ, मा इध तिट्ठातिपि अत्थो.
३५६. द्विधा ¶ छेत्वाति असिना द्वे कोट्ठासे करोन्तो छिन्दित्वा. अत्तानं ¶ उप्फालेसीति तेनेव असिना अत्तनो उदरं फालेसि. यदि हि तस्स सा अप्पिया भवेय्य, इदानि अञ्ञं मातुगामं गण्हिस्सामीति अत्तानं न घातेय्य. यस्मा पनस्स सा पिया अहोसि, तस्मा परलोकेपि ताय सद्धिं समङ्गिभावं पत्थयमानो एवमकासि.
३५७. पिया ते वजिरीति एवं किरस्सा अहोसि – ‘‘सचाहं, ‘भूतपुब्बं, महाराज, इमिस्सायेव सावत्थियं अञ्ञतरिस्सा इत्थिया’तिआदिकथं कथेय्यं, ‘को ते एवं अकासि, अपेहि नत्थि एत’न्ति मं पटिसेधेय्य, वत्तमानेनेव नं सञ्ञापेस्सामी’’ति चिन्तेत्वा एवमाह. विपरिणामञ्ञथाभावाति एत्थ मरणवसेन विपरिणामो, केनचि सद्धिं पलायित्वा गमनवसेन अञ्ञथाभावो वेदितब्बो.
वासभायाति वासभा नाम रञ्ञो एका देवी, तं सन्धायाह.
पिया ¶ ते अहन्ति कस्मा सब्बपच्छा आह? एवं किरस्सा अहोसि – ‘‘अयं राजा मय्हं कुपितो, सचाहं सब्बपठमं ‘पिया ते अह’न्ति पुच्छेय्यं, ‘न मे त्वं पिया, चर पिरे’ति वदेय्य, एवं सन्ते कथा पतिट्ठानं न लभिस्सती’’ति कथाय पतिट्ठानत्थं सब्बपच्छा पुच्छि. कासिकोसलेसु छड्डितभावेन विपरिणामो, पटिराजूनं हत्थगमनवसेन अञ्ञथाभावो वेदितब्बो.
आचमेहीति ¶ आचमनोदकं देहि. आचमित्वा हत्थपादे धोवित्वा मुखं विक्खालेत्वा सत्थारं नमस्सितुकामो एवमाह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पियजातिकसुत्तवण्णना निट्ठिता.
८. बाहितिकसुत्तवण्णना
३५८. एवं ¶ मे सुतन्ति बाहितिकसुत्तं. तत्थ एकपुण्डरीकं नागन्ति एवंनामकं हत्थिं. तस्स किर फासुकानं उपरि तालफलमत्तं पण्डरट्ठानं अत्थि ¶ , तेनस्स एकपुण्डरीकोति नामं अकंसु. सिरिवड्ढं महामत्तन्ति पच्चेकहत्थिं अभिरुहित्वा कथाफासुकत्थं सद्धिं गच्छन्तं एवंनामकं महामत्तं. आयस्मानोति एत्थ नोति पुच्छाय निपातो. महामत्तो थेरस्स सङ्घाटिपत्तधारणाकारं सल्लक्खेत्वा ‘‘एवं, महाराजा’’ति आह.
३५९. ओपारम्भोति उपारम्भं दोसं आरोपनारहो. किं पुच्छामीति राजा पुच्छति. सुन्दरिवत्थुस्मिं उप्पन्नमिदं सुत्तं, तं पुच्छामीति पुच्छति. यञ्हि मयं, भन्तेति, भन्ते, यं मयं विञ्ञूहीति इदं पदं गहेत्वा पञ्हेन परिपूरेतुं नासक्खिम्हा, तं कारणं आयस्मता एवं वदन्तेन परिपूरितं.
३६०. अकुसलोति अकोसल्लसम्भूतो. सावज्जोति ¶ सदोसो. सब्याबज्झोति सदुक्खो. दुक्खविपाकोति इध निस्सन्दविपाको कथितो. तस्साति तस्स एवं अत्तब्याबाधादीनं अत्थाय पवत्तकायसमाचारस्स.
सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो कुसलधम्मसमन्नागतोति एत्थ सब्बेसंयेव अकुसलानं धम्मानं पहानं वण्णेतीति. आम वण्णेतीति वुत्ते यथा पुच्छा, तथा अत्थो वुत्तो भवेय्य. एवं ब्याकरणं पन न भारियं. अप्पहीनअकुसलोपि हि पहानं वण्णेय्य, भगवा पन पहीनाकुसलताय यथाकारी तथावादीति दस्सेतुं एवं ब्याकासि. सुक्कपक्खेपि एसेव नयो.
३६२. बाहितिकाति बाहितिरट्ठे उट्ठितवत्थस्सेतं नामं. सोळससमा आयामेनाति आयामेन समसोळसहत्था. अट्ठसमा वित्थारेनाति वित्थारेन समअट्ठहत्था.
३६३. भगवतो ¶ पादासीति भगवतो निय्यातेसि. दत्वा च पन गन्धकुटियं वितानं कत्वा बन्धि. ततो पट्ठाय गन्धकुटि भिय्योसोमत्ताय ¶ सोभि. सेसं सब्बत्थ उत्तानमेव. नेय्यपुग्गलस्स पन वसेन अयं देसना निट्ठिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
बाहितिकसुत्तवण्णना निट्ठिता.
९. धम्मचेतियसुत्तवण्णना
३६४. एवं ¶ ¶ मे सुतन्ति धम्मचेतियसुत्तं. तत्थ मेदाळुपन्ति नामेतं तस्स, तस्स हि निगमस्स मेदवण्णा पासाणा किरेत्थ उस्सन्ना अहेसुं, तस्मा मेदाळुपन्ति सङ्खं गतं. सेनासनं पनेत्थ अनियतं, तस्मा न तं वुत्तं. नगरकन्ति एवंनामकं सक्यानं निगमं. केनचिदेव करणीयेनाति न अञ्ञेन करणीयेन, अयं पन बन्धुलसेनापतिं सद्धिं द्वत्तिंसाय पुत्तेहि एकदिवसेनेव गण्हथाति आणापेसि, तंदिवसञ्चस्स भरियाय मल्लिकाय पञ्चहि भिक्खुसतेहि सद्धिं भगवा निमन्तितो, बुद्धप्पमुखे भिक्खुसङ्घे घरं आगन्त्वा निसिन्नमत्ते ‘‘सेनापति कालङ्कतो’’ति सासनं आहरित्वा मल्लिकाय अदंसु. सा पण्णं गहेत्वा मुखसासनं पुच्छि. ‘‘रञ्ञा अय्ये सेनापति सद्धिं द्वत्तिंसाय पुत्तेहि एकप्पहारेनेव गहापितो’’ति आरोचेसुं. महाजनगतं मा करित्थाति ओवट्टिकाय पण्णं कत्वा भिक्खुसङ्घं परिविसि. तस्मिं समये एका सप्पिचाटि नीहरिता, सा उम्मारे आहच्च भिन्ना, तं अपनेत्वा अञ्ञं आहरापेत्वा भिक्खुसङ्घं परिविसि.
सत्था कतभत्तकिच्चो कथासमुट्ठापनत्थं – ‘‘सप्पिचाटिया भिन्नपच्चया न चिन्तेतब्ब’’न्ति आह. तस्मिं समये मल्लिका पण्णं नीहरित्वा ¶ भगवतो पुरतो ठपेत्वा – ‘‘भगवा इमं द्वत्तिंसाय पुत्तेहि सद्धिं सेनापतिनो मतसासनं, अहं एतम्पि न चिन्तयामि, सप्पिचाटिपच्चया किं चिन्तेय्यामी’’ति आह. भगवा – ‘‘मल्लिके, मा चिन्तयि, अनमतग्गे संसारे नाम वत्तमानानं होति एत’’न्ति अनिच्चतादिपटिसंयुत्तं धम्मकथं कत्वा अगमासि. मल्लिका द्वत्तिंससुणिसायो पक्कोसापेत्वा ओवादं अदासि. राजा मल्लिकं पक्कोसापेत्वा ‘‘सेनापतिनो अम्हाकं अन्तरे ¶ भिन्नदोसो अत्थि नत्थी’’ति पुच्छि. नत्थि सामीति. सो तस्सा वचनेन तस्स निद्दोसभावं ञत्वा विप्पटिसारी बलवदोमनस्सं उप्पादेसि. सो – ‘‘एवरूपं नाम अदोसकारकं मं सम्भावयित्वा आगतं सहायकं विनासेसि’’न्ति ततो पट्ठाय पासादे वा नाटकेसु वा रज्जसुखेसु वा चित्तस्सादं अलभमानो तत्थ तत्थ विचरितुं आरद्धो. एतदेव किच्चं अहोसि. इदं सन्धाय वुत्तं ‘‘केनचिदेव करणीयेना’’ति.
दीघं ¶ कारायनन्ति दीघकारायनो नाम बन्धुलसेनापतिस्स भागिनेय्यो ‘‘एतस्स मे मातुलो अदोसकारको निक्कारणेन घातितो’’ति रञ्ञा सेनापतिट्ठाने ठपितो. तं सन्धायेतं वुत्तं. महच्चा राजानुभावेनाति महता राजानुभावेन ¶ , धरणितलं भिन्दन्तो विय सागरं परिवत्तेन्तो विय विचित्तवेससोभेन महता बलकायेनाति अत्थो. पासादिकानीति दस्सनेनेव सह रञ्जनकानि. पसादनीयानीति तस्सेव वेवचनं. अथ वा पासादिकानीति पसादजनकानि. अप्पसद्दानीति निस्सद्दानि. अप्पनिग्घोसानीति अविभावितत्थेन निग्घोसेन रहितानि. विजनवातानीति विगतजनवातानि. मनुस्सराहस्सेय्यकानीति मनुस्सानं रहस्सकम्मानुच्छविकानि, रहस्समन्तं मन्तेन्तानं अनुरूपानीति अत्थो. पटिसल्लानसारुप्पानीति निलीयनभावस्स एकीभावस्स अनुच्छविकानि. यत्थ सुदं मयन्ति न तेन तत्थ भगवा पयिरुपासितपुब्बो, तादिसेसु पन पयिरुपासितपुब्बो, तस्मा यादिसेसु सुदं मयन्ति अयमेत्थ अत्थो.
अत्थि, महाराजाति पण्डितो सेनापति ‘‘राजा भगवन्तं ममायती’’ति जानाति, सो सचे मं राजा ‘‘कहं भगवा’’ति वदेय्य, अदन्धायन्तेन आचिक्खितुं युत्तन्ति चरपुरिसे पयोजेत्वा भगवतो निवासनट्ठानं ञत्वाव विहरति. तस्मा एवमाह. आरामं पाविसीति बहिनिगमे खन्धावारं बन्धापेत्वा कारायनेन सद्धिं पाविसि.
३६६. विहारोति गन्धकुटिं सन्धायाहंसु. आळिन्दन्ति ¶ पमुखं. उक्कासित्वाति उक्कासितसद्दं कत्वा. अग्गळन्ति कवाटं. आकोटेहीति अग्गनखेन ईसकं कुञ्चिकच्छिद्दसमीपे कोटेहीति वुत्तं होति. द्वारं किर अतिउपरि अमनुस्सा, अतिहेट्ठा दीघजातिका कोटेन्ति. तथा अकोटेत्वा ¶ मज्झे छिद्दसमीपे कोटेतब्बं, इदं द्वारकोट्टकवत्तन्ति दीपेन्ता वदन्ति. तत्थेवाति भिक्खूहि वुत्तट्ठानेयेव. खग्गञ्च उण्हीसञ्चाति देसनामत्तमेतं,
वालबीजनिमुण्हीसं, खग्गं छत्तञ्चुपाहनं;
ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदन्ति. –
आगतानि पन पञ्चपि राजककुधभण्डानि अदासि. कस्मा पन अदासीति. अतिगरुनो सम्मासम्बुद्धस्स ¶ सन्तिकं उद्धतवेसेन गन्तुं न युत्तन्ति च, एककोव उपसङ्कमित्वा अत्तनो रुचिवसेन सम्मोदिस्सामि चाति. पञ्चसु हि राजककुधभण्डेसु निवत्तितेसु त्वं निवत्ताति वत्तब्बं न होति, सब्बे सयमेव निवत्तन्ति. इति इमेहि द्वीहि कारणेहि अदासि. रहायतीति रहस्सं करोति निगूहति. अयं किरस्स अधिप्पायो ‘‘पुब्बेपि अयं राजा समणेन गोतमेन सद्धिं चतुक्कण्णमन्तं मन्तेत्वा मय्हं मातुलं सद्धिं द्वत्तिंसाय पुत्तेहि गण्हापेसि, इदानिपि चतुक्कण्णमन्तं मन्तेतुकामो, कच्चि नु खो मं गण्हापेस्सती’’ति. एवं कोपवसेनस्स एतदहोसि.
विवरि ¶ भगवा द्वारन्ति न भगवा उट्ठाय द्वारं विवरि, विवरतूति पन हत्थं पसारेसि. ततो – ‘‘भगवा तुम्हेहि अनेकेसु कप्पकोटीसु दानं ददमानेहि न सहत्था द्वारविवरणकम्मं कत’’न्ति सयमेव द्वारं विवटं. तं पन यस्मा भगवतो मनेन विवटं, तस्मा ‘‘विवरि भगवा द्वार’’न्ति वत्तुं वट्टति. विहारं पविसित्वाति गन्धकुटिं पविसित्वा. तस्मिं पन पविट्ठमत्तेयेव कारायनो पञ्च राजककुधभण्डानि गहेत्वा खन्धावारं गन्त्वा विटटूभं आमन्तेसि ‘‘छत्तं सम्म उस्सापेही’’ति. मय्हं पिता किं गतोति? पितरं मा पुच्छ, सचे त्वं न उस्सापेसि, तं गण्हित्वा अहं उस्सापेमीति. ‘‘उस्सापेमि सम्मा’’ति सम्पटिच्छि. कारायनो रञ्ञो एकं अस्सञ्च असिञ्च एकमेव च परिचारिकं इत्थिं ठपेत्वा – ‘‘सचे राजा जीवितेन अत्थिको, मा आगच्छतू’’ति विटटूभस्स छत्तं उस्सापेत्वा तं गहेत्वा सावत्थिमेव गतो.
३६७. धम्मन्वयोति ¶ पच्चक्खञाणसङ्खातस्स धम्मस्स अनुनयो अनुमानं, अनुबुद्धीति अत्थो. इदानि येनस्स धम्मन्वयेन ‘‘सम्मासम्बुद्धो भगवा’’तिआदि होति, तं दस्सेतुं इध पनाहं, भन्तेतिआदिमाह. तत्थ आपाणकोटिकन्ति पाणोति जीवितं, तं मरियादं अन्तो करित्वा, मरणसमयेपि चरन्तियेव, तं न वीतिक्कमन्तीति वुत्तं होति. ‘‘अपाणकोटिक’’न्तिपि पाठो, आजीवितपरियन्तन्ति अत्थो. यथा ¶ एकच्चे जीवितहेतु अतिक्कमन्ता पाणकोटिकं कत्वा चरन्ति, न एवन्ति अत्थो. अयम्पि खो मे, भन्तेति बुद्धसुबुद्धताय धम्मस्वाक्खातताय सङ्घसुप्पटिपन्नताय च एतं एवं होति, एवञ्हि मे, भन्ते, अयं भगवति धम्मन्वयो होतीति दीपेति. एसेव नयो सब्बत्थ.
३६९. न ¶ विय मञ्ञे चक्खुं बन्धन्तेति चक्खुं अबन्धन्ते विय. अपासादिकञ्हि दिस्वा पुन ओलोकनकिच्चं न होति, तस्मा सो चक्खुं न बन्धति नाम. पासादिकं दिस्वा पुनप्पुनं ओलोकनकिच्चं होति, तस्मा सो चक्खुं बन्धति नाम. इमे च अपासादिका, तस्मा एवमाह. बन्धुकरोगो नोति कुलरोगो. अम्हाकं कुले जाता एवरूपा होन्तीति वदन्ति. उळारन्ति महेसक्खं. पुब्बेनापरन्ति पुब्बतो अपरं विसेसं. तत्थ कसिणपरिकम्मं कत्वा समापत्तिं निब्बत्तेन्तो उळारं पुब्बे विसेसं सञ्जानाति नाम, समापत्तिं पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं गण्हन्तो उळारं पुब्बतो अपरं विसेसं सञ्जानाति नाम.
३७०. घातेतायं वा घातेतुन्ति घातेतब्बयुत्तकं घातेतुं. जापेतायं वा जापेतुन्ति धनेन वा जापेतब्बयुत्तकं जापेतुं जानितुं अधनं कातुं. पब्बाजेतायं वा पब्बाजेतुन्ति रट्ठतो वा पब्बाजेतब्बयुत्तकं पब्बाजेतुं.
३७३. इसिदत्तपुराणाति ¶ इसिदत्तो च पुराणो च. तेसु एको ब्रह्मचारी, एको सदारसन्तुट्ठो. ममभत्ताति मम सन्तकं भत्तं ¶ एतेसन्ति ममभत्ता. ममयानाति मम सन्तकं यानं एतेसन्ति ममयाना. जीविकाय दाताति जीवितवुत्तिं दाता. वीमंसमानोति उपपरिक्खमानो. तदा किर राजा निद्दं अनोक्कन्तोव ओक्कन्तो विय हुत्वा निपज्जि. अथ ते थपतयो ‘‘कतरस्मिं दिसाभागे भगवा’’ति पुच्छित्वा ‘‘असुकस्मिं नामा’’ति सुत्वा मन्तयिंसु – ‘‘येन सम्मासम्बुद्धो, तेन सीसे कते राजा पादतो होति. येन राजा, तेन सीसे कते सत्था पादतो होति, किं करिस्सामा’’ति? ततो नेसं एतदहोसि – ‘‘राजा कुप्पमानो यं अम्हाकं देति, तं अच्छिन्देय्य. न खो पन मयं सक्कोम जानमाना सत्थारं पादतो कातु’’न्ति राजानं पादतो कत्वा निपज्जिंसु. तं सन्धाय अयं राजा एवमाह.
३७४. पक्कामीति गन्धकुटितो निक्खमित्वा कारायनस्स ठितट्ठानं गतो, तं तत्थ अदिस्वा खन्धावारट्ठानं गतो, तत्थापि अञ्ञं अदिस्वा तं इत्थिं पुच्छि. सा सब्बं पवत्तिं आचिक्खि. राजा – ‘‘न इदानि मया एककेन तत्थ गन्तब्बं, राजगहं गन्त्वा भागिनेय्येन सद्धिं आगन्त्वा मय्हं रज्जं गण्हिस्सामी’’ति राजगहं गच्छन्तो अन्तरामग्गे कणाजकभत्तञ्चेव ¶ भुञ्जि, बहलउदकञ्च पिवि. तस्स सुखुमालपकतिकस्स आहारो न सम्मा परिणामि. सो राजगहं पापुणन्तोपि विकाले द्वारेसु पिहितेसु ¶ पापुणि. ‘‘अज्ज सालायं सयित्वा स्वे मय्हं भागिनेय्यं पस्सिस्सामी’’ति बहिनगरे सालाय निपज्जि. तस्स रत्तिभागे उट्ठानानि पवत्तिंसु, कतिपयवारे बहि निक्खमि. ततो पट्ठाय पदसा गन्तुं असक्कोन्तो तस्सा इत्थिया अङ्के निपज्जित्वा बलवपच्चूसे कालमकासि. सा तस्स मतभावं ञत्वा – ‘‘द्वीसु रज्जेसु रज्जं कारेत्वा इदानि परस्स बहिनगरे अनाथसालाय अनाथकालकिरियं कत्वा निपन्नो मय्हं सामि कोसलराजा’’तिआदीनि वदमाना उच्चासद्देन परिदेवितुं आरभि. मनुस्सा सुत्वा रञ्ञो आरोचेसुं. राजा आगन्त्वा दिस्वा सञ्जानित्वा आगतकारणं ञत्वा महापरिहारेन सरीरकिच्चं करित्वा ‘‘विटटूभं गण्हिस्सामी’’ति भेरिं चरापेत्वा बलकायं सन्निपातेसि. अमच्चा पादेसु पतित्वा – ‘‘सचे, देव, तुम्हाकं मातुलो अरोगो अस्स, तुम्हाकं गन्तुं युत्तं भवेय्य, इदानि पन विटटूभोपि तुम्हे ¶ निस्साय छत्तं उस्सापेतुं अरहतियेवा’’ति सञ्ञापेत्वा निवारेसुं.
धम्मचेतियानीति धम्मस्स चित्तीकारवचनानि. तीसु हि रतनेसु यत्थ कत्थचि चित्तीकारे कते सब्बत्थ कतोयेव होति, तस्मा भगवति चित्तीकारे कते धम्मोपि कतोव होतीति भगवा ‘‘धम्मचेतियानी’’ति आह. आदिब्रह्मचरियकानीति मग्गब्रह्मचरियस्स आदिभूतानि, पुब्बभागपटिपत्तिभूतानीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
धम्मचेतियसुत्तवण्णना निट्ठिता.
१०. कण्णकत्थलसुत्तवण्णना
३७५. एवं ¶ ¶ मे सुतन्ति कण्णकत्थलसुत्तं. तत्थ उरुञ्ञायन्ति उरुञ्ञाति तस्स रट्ठस्सपि नगरस्सपि एतदेव नामं, भगवा उरुञ्ञानगरं उपनिस्साय विहरति. कण्णकत्थले मिगदायेति तस्स नगरस्स अविदूरे कण्णकत्थलं नाम एको रमणीयो भूमिभागो अत्थि, सो मिगानं अभयत्थाय दिन्नत्ता मिगदायोति वुच्चति, तस्मिं कण्णकत्थले मिगदाये. केनचिदेव करणीयेनाति न अञ्ञेन, अनन्तरसुत्ते वुत्तकरणीयेनेव. सोमा च भगिनी सकुला च भगिनीति इमा द्वे भगिनियो रञ्ञो पजापतियो. भत्ताभिहारेति भत्तं अभिहरणट्ठाने. रञ्ञो भुञ्जनट्ठानञ्हि सब्बापि ओरोधा कटच्छुआदीनि गहेत्वा राजानं उपट्ठातुं गच्छन्ति, तापि तथेव अगमंसु.
३७६. किं पन, महाराजाति कस्मा एवमाह? रञ्ञो गरहपरिमोचनत्थं. एवञ्हि परिसा चिन्तेय्य – ‘‘अयं राजा आगच्छमानोव मातुगामानं सासनं आरोचेति, मयं अत्तनो धम्मताय भगवन्तं दट्ठुं आगतोति मञ्ञाम, अयं पन मातुगामानं सासनं गहेत्वा आगतो, मातुगामदासो मञ्ञे, एस पुब्बेपि इमिनाव कारणेन आगच्छती’’ति. पुच्छितो पन सो अत्तनो आगमनकारणं कथेस्सति, एवमस्स अयं गरहा न उप्पज्जिस्सतीति गरहमोचनत्थं एवमाह.
३७८. अब्भुदाहासीति ¶ कथेसि. सकिदेव ¶ सब्बं उस्सति सब्बं दक्खितीति यो एकावज्जनेन एकचित्तेन अतीतानागतपच्चुप्पन्नं सब्बं उस्सति वा दक्खिति वा, सो नत्थीति अत्थो. एकेन हि चित्तेन अतीतं सब्बं जानिस्सामीति आवज्जित्वापि अतीतं सब्बं जानितुं न सक्का, एकदेसमेव जानाति. अनागतपच्चुप्पन्नं पन तेन चित्तेन सब्बेनेव सब्बं न जानातीति. एस नयो इतरेसु. एवं एकचित्तवसेनायं पञ्हो कथितो. हेतुरूपन्ति हेतुसभावं कारणजातिकं. सहेतुरूपन्ति सकारणजातिकं. सम्परायिकाहं, भन्तेति सम्परायगुणं अहं, भन्ते, पुच्छामि.
३७९. पञ्चिमानीति ¶ इमस्मिं सुत्ते पञ्च पधानियङ्गानि लोकुत्तरमिस्सकानि कथितानि. कथिनङ्गणवासीचूळसमुद्दत्थेरो पन ‘‘तुम्हाकं, भन्ते, किं रुच्चती’’ति वुत्ते ‘‘मय्हं लोकुत्तरानेवाति रुच्चती’’ति आह. पधानवेमत्ततन्ति पधाननानत्तं. अञ्ञादिसमेव हि पुथुज्जनस्स पधानं, अञ्ञादिसं सोतापन्नस्स, अञ्ञादिसं सकदागामिनो, अञ्ञादिसं अनागामिनो, अञ्ञादिसं अरहतो, अञ्ञादिसं असीतिमहासावकानं, अञ्ञादिसं द्विन्नं अग्गसावकानं, अञ्ञादिसं पच्चेकबुद्धानं, अञ्ञादिसं सब्बञ्ञुबुद्धानं. पुथुज्जनस्स पधानं सोतापन्नस्स पधानं न पापुणाति…पे… पच्चेकबुद्धस्स पधानं सब्बञ्ञुबुद्धस्स पधानं न पापुणाति. इममत्थं सन्धाय ‘‘पधानवेमत्ततं वदामी’’ति आह. दन्तकारणं गच्छेय्युन्ति यं अकूटकरणं, अनवच्छिन्दनं ¶ , धुरस्स अच्छिन्दनन्ति दन्तेसु कारणं दिस्सति, तं कारणं उपगच्छेय्युन्ति अत्थो. दन्तभूमिन्ति दन्तेहि गन्तब्बभूमिं. अस्सद्धोतिआदीसु पुथुज्जनसोतापन्नसकदागामिअनागामिनो चत्तारोपि अस्सद्धा नाम. पुथुज्जनो हि सोतापन्नस्स सद्धं अप्पत्तोति अस्सद्धो, सोतापन्नो सकदागामिस्स, सकदागामी अनागामिस्स, अनागामी अरहतो सद्धं अप्पत्तोति अस्सद्धो, आबाधो अरहतोपि उप्पज्जतीति पञ्चपि बह्वाबाधा नाम होन्ति. अरियसावकस्स पन सठो मायावीति नामं नत्थि. तेनेव थेरो – ‘‘पञ्च पधानियङ्गानि लोकुत्तरानि कथितानीति मय्हं रुच्चती’’ति आह. अस्सखळुङ्कसुत्तन्ते पन – ‘‘तयो च, भिक्खवे, अस्सखळुङ्के तयो च पुरिसखळुङ्के देसेस्सामी’’ति (अ. नि. ३.१४१) एत्थ अरियसावकस्सापि सम्बोधिनामं आगतं ¶ , तस्स वसेन लोकुत्तरमिस्सका कथिताति वुत्तं. पुथुज्जनो पन सोतापत्तिमग्गवीरियं असम्पत्तो…पे… अनागामी अरहत्तमग्गवीरियं असम्पत्तोति कुसीतोपि अस्सद्धो विय चत्तारोव होन्ति, तथा दुप्पञ्ञो.
एवं पनेत्थ ओपम्मसंसन्दनं वेदितब्बं – अदन्तहत्थिआदयो विय हि मग्गपधानरहितो पुग्गलो. दन्तहत्थिआदयो विय मग्गपधानवा. यथा अदन्ता हत्थिआदयो कूटाकारं अकत्वा अविच्छिन्दित्वा धुरं अपातेत्वा दन्तगमनं वा गन्तुं दन्तभूमिं वा पत्तुं न सक्कोन्ति, एवमेवं मग्गपधानरहितो मग्गपधानवता पत्तब्बं पापुणितुं निब्बत्तेतब्बं गुणं निब्बत्तेतुं न सक्कोति. यथा पन दन्तहत्थिआदयो कूटाकारं अकत्वा अविच्छिन्दित्वा धुरं अपातेत्वा दन्तगमनं वा गन्तुं दन्तभूमिं वा पत्तुं सक्कोन्ति ¶ , एवमेवं मग्गपधानवा मग्गपधानवता पत्तब्बं ¶ पापुणितुं निब्बत्तेतब्बं गुणं निब्बत्तेतुं सक्कोति. इदं वुत्तं होति – ‘‘सोतापत्तिमग्गपधानवा सोतापत्तिमग्गपधानवता पत्तोकासं पापुणितुं निब्बत्तेतब्बं गुणं निब्बत्तेतुं सक्कोति…पे… अरहत्तमग्गपधानवा अरहत्तमग्गपधानवता पत्तोकासं पापुणितुं निब्बत्तेतब्बं गुणं निब्बत्तेतुं सक्कोती’’ति.
३८०. सम्मप्पधानाति मग्गपधानेन सम्मप्पधाना. न किञ्चि नानाकरणं वदामि यदिदं विमुत्तिया विमुत्तिन्ति यं एकस्स फलविमुत्तिया इतरस्स फलविमुत्तिं आरब्भ नानाकरणं वत्तब्बं सिया, तं न किञ्चि वदामीति अत्थो. अच्चिया वा अच्चिन्ति अच्चिया वा अच्चिम्हि. सेसपदद्वयेपि एसेव नयो, भुम्मत्थे हि एतं उपयोगवचनं. किं पन त्वं, महाराजाति, महाराज, किं त्वं? ‘‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा…पे… सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ततुत्तरि’’न्ति एवं देवानं अत्थिभावं न जानासि, येन एवं वदेसीति. ततो अत्थिभावं जानामि, मनुस्सलोकं पन आगच्छन्ति ¶ नागच्छन्तीति इदं पुच्छन्तो यदि वा ते, भन्तेतिआदिमाह. सब्याबज्झाति सदुक्खा, समुच्छेदप्पहानेन अप्पहीनचेतसिकदुक्खा. आगन्तारोति उपपत्तिवसेन आगन्तारो. अब्याबज्झाति समुच्छिन्नदुक्खा. अनागन्तारोति उपपत्तिवसेन अनागन्तारो.
३८१. पहोतीति ¶ सक्कोति. राजा हि पुञ्ञवन्तम्पि लाभसक्कारसम्पन्नं यथा न कोचि उपसङ्कमति, एवं करोन्तो तम्हा ठाना चावेतुं सक्कोति. तं अपुञ्ञवन्तम्पि सकलगामं पिण्डाय चरित्वा यापनमत्तं अलभन्तं यथा लाभसक्कारसम्पन्नो होति, एवं करोन्तो तम्हा ठाना चावेतुं सक्कोति. ब्रह्मचरियवन्तम्पि इत्थीहि सद्धिं सम्पयोजेत्वा सीलविनासं पापेन्तो बलक्कारेन वा उप्पब्बाजेन्तो तम्हा ठाना चावेतुं सक्कोति. अब्रह्मचरियवन्तम्पि सम्पन्नकामगुणं अमच्चं बन्धनागारं पवेसेत्वा इत्थीनं मुखम्पि पस्सितुं अदेन्तो तम्हा ठाना चावेति नाम. रट्ठतो पन यं इच्छति, तं पब्बाजेति नाम.
दस्सनायपि नप्पहोन्तीति कामावचरे ताव अब्याबज्झे देवे सब्याबज्झा देवा चक्खुविञ्ञाणदस्सनायपि नप्पहोन्ति. कस्मा? अरहतो तत्थ ठानाभावतो. रूपावचरे पन एकविमानस्मिंयेव तिट्ठन्ति च निसीदन्ति चाति चक्खुविञ्ञाणदस्सनाय पहोन्ति, एतेहि दिट्ठं ¶ पन सल्लक्खितं पटिविद्धं लक्खणं दट्ठुं सल्लक्खितुं पटिविज्झितुं ¶ न सक्कोन्तीति ञाणचक्खुना दस्सनाय नप्पहोन्ति, उपरिदेवे च चक्खुविञ्ञाणदस्सनेनापीति.
३८२. को नामो अयं, भन्तेति राजा थेरं जानन्तोपि अजानन्तो विय पुच्छति. कस्मा? पसंसितुकामताय. आनन्दरूपोति आनन्दसभावो. ब्रह्मपुच्छापि वुत्तनयेनेव वेदितब्बा. अथ खो अञ्ञतरो पुरिसोति सा किर कथा विटटूभेनेव कथिता, ते ‘‘तया कथिता, तया कथिता’’ति कुपिता अञ्ञमञ्ञं इमस्मिंयेव ठाने अत्तनो अत्तनो बलकायं उट्ठापेत्वा कलहम्पि करेय्युन्ति निवारणत्थं सो राजपुरिसो एतदवोच. सेसं सब्बत्थ उत्तानमेव. अयं पन देसना नेय्यपुग्गलस्स वसेन निट्ठिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
कण्णकत्थलसुत्तवण्णना निट्ठिता.
चतुत्थवग्गवण्णना निट्ठिता.