📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
मज्झिमनिकाये
मज्झिमपण्णासपाळि
१. गहपतिवग्गो
१. कन्दरकसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन सद्धिं. अथ खो पेस्सो [पेयो (क.)] च हत्थारोहपुत्तो कन्दरको च परिब्बाजको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पेस्सो हत्थारोहपुत्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. कन्दरको पन परिब्बाजको भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं [साराणीयं (सी. स्या. कं पी.)] वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो कन्दरको परिब्बाजको तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भगवन्तं एतदवोच – ‘‘अच्छरियं ¶ , भो गोतम, अब्भुतं, भो गोतम, यावञ्चिदं भोता गोतमेन ¶ सम्मा भिक्खुसङ्घो पटिपादितो! येपि ते, भो गोतम, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेसुं – सेय्यथापि एतरहि भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो. येपि ते, भो गोतम, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेस्सन्ति – सेय्यथापि एतरहि भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो’’ति.
२. ‘‘एवमेतं ¶ , कन्दरक, एवमेतं, कन्दरक. येपि ते, कन्दरक, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेसुं – सेय्यथापि एतरहि मया सम्मा भिक्खुसङ्घो पटिपादितो. येपि ते, कन्दरक, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेस्सन्ति – सेय्यथापि एतरहि मया सम्मा भिक्खुसङ्घो पटिपादितो.
‘‘सन्ति हि, कन्दरक, भिक्खू इमस्मिं भिक्खुसङ्घे अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता. सन्ति हि, कन्दरक, भिक्खू इमस्मिं भिक्खुसङ्घे सेक्खा सन्ततसीला सन्ततवुत्तिनो निपका निपकवुत्तिनो; ते चतूसु [निपकवुत्तिनो चतूसु (सी.)] सतिपट्ठानेसु सुप्पतिट्ठितचित्ता [सुपट्ठितचित्ता (सी. पी. क.)] विहरन्ति. कतमेसु चतूसु? इध, कन्दरक, भिक्खु ¶ काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके ¶ अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’’न्ति.
३. एवं वुत्ते, पेस्सो हत्थारोहपुत्तो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुपञ्ञत्ता चिमे, भन्ते, भगवता चत्तारो सतिपट्ठाना सत्तानं विसुद्धिया सोकपरिदेवानं [सोकपरिद्दवानं (सी. पी.)] समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय. मयम्पि हि, भन्ते, गिही ओदातवसना कालेन कालं इमेसु चतूसु सतिपट्ठानेसु ¶ सुप्पतिट्ठितचित्ता विहराम. इध मयं, भन्ते, काये कायानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते ¶ चित्तानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं. अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, भगवा एवं मनुस्सगहने एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये ¶ वत्तमाने सत्तानं हिताहितं जानाति. गहनञ्हेतं, भन्ते, यदिदं मनुस्सा; उत्तानकञ्हेतं, भन्ते, यदिदं पसवो. अहञ्हि, भन्ते, पहोमि हत्थिदम्मं सारेतुं. यावतकेन अन्तरेन चम्पं गतागतं करिस्सति सब्बानि तानि साठेय्यानि कूटेय्यानि वङ्केय्यानि जिम्हेय्यानि पातुकरिस्सति. अम्हाकं पन, भन्ते, दासाति वा पेस्साति वा कम्मकराति वा अञ्ञथाव कायेन समुदाचरन्ति अञ्ञथाव वाचाय अञ्ञथाव नेसं चित्तं होति. अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, भगवा एवं मनुस्सगहने एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाति. गहनञ्हेतं, भन्ते, यदिदं मनुस्सा; उत्तानकञ्हेतं, भन्ते, यदिदं पसवो’’ति.
४. ‘‘एवमेतं, पेस्स, एवमेतं, पेस्स. गहनञ्हेतं ¶ , पेस्स, यदिदं मनुस्सा; उत्तानकञ्हेतं, पेस्स, यदिदं पसवो. चत्तारोमे, पेस्स, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, पेस्स, एकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो; इध पन, पेस्स, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो; इध पन, पेस्स, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो ¶ ; इध पन, पेस्स, एकच्चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो [सीतिभूतो (सी. पी. क.)] सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. इमेसं, पेस्स, चतुन्नं पुग्गलानं कतमो ते पुग्गलो चित्तं आराधेती’’ति?
‘‘य्वायं, भन्ते, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो, अयं मे पुग्गलो चित्तं ¶ नाराधेति. योपायं, भन्ते, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो ¶ , अयम्पि मे पुग्गलो चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो, अयम्पि मे पुग्गलो चित्तं नाराधेति. यो च खो अयं, भन्ते, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो, सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति – अयमेव [अयं (सी. स्या. कं. पी.)] मे पुग्गलो चित्तं आराधेती’’ति.
५. ‘‘कस्मा पन ते, पेस्स, इमे तयो पुग्गला चित्तं नाराधेन्ती’’ति? ‘‘य्वायं, भन्ते, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो सो अत्तानं सुखकामं दुक्खपटिक्कूलं आतापेति परितापेति – इमिना मे अयं पुग्गलो ¶ चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो सो परं सुखकामं दुक्खपटिक्कूलं आतापेति परितापेति – इमिना मे अयं पुग्गलो चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो सो अत्तानञ्च परञ्च सुखकामं दुक्खपटिक्कूलं [सुखकामे दुक्खपटिक्कूले (सी. पी.)] आतापेति परितापेति – इमिना मे अयं पुग्गलो चित्तं नाराधेति. यो च ¶ खो अयं, भन्ते, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना [विहरति. इमिना (सी. स्या. कं. पी.)] विहरति; सो अत्तानञ्च परञ्च सुखकामं दुक्खपटिक्कूलं नेव आतापेति न परितापेति – इमिना [विहरति. इमिना (सी. स्या. कं. पी.)] मे अयं पुग्गलो चित्तं आराधेति. हन्द, च दानि मयं, भन्ते, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, पेस्स, कालं मञ्ञसी’’ति. अथ खो पेस्सो हत्थारोहपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
६. अथ ¶ खो भगवा अचिरपक्कन्ते पेस्से हत्थारोहपुत्ते भिक्खू आमन्तेसि – ‘‘पण्डितो, भिक्खवे, पेस्सो हत्थारोहपुत्तो; महापञ्ञो, भिक्खवे, पेस्सो हत्थारोहपुत्तो. सचे, भिक्खवे, पेस्सो हत्थारोहपुत्तो मुहुत्तं निसीदेय्य यावस्साहं इमे चत्तारो पुग्गले वित्थारेन विभजिस्सामि [विभजामि (सी. पी.)], महता अत्थेन संयुत्तो अभविस्स. अपि च, भिक्खवे, एत्तावतापि ¶ पेस्सो हत्थारोहपुत्तो महता अत्थेन संयुत्तो’’ति. ‘‘एतस्स, भगवा, कालो, एतस्स, सुगत, कालो, यं ¶ भगवा इमे चत्तारो पुग्गले वित्थारेन विभजेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
७. ‘‘कतमो च, भिक्खवे, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो [हत्थावलेखनो (स्या. कं.)] नएहिभद्दन्तिको नतिट्ठभद्दन्तिको [नएहिभदन्तिको, नतिट्ठभदन्तिको (सी. स्या. कं. पी.)]; नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति; सो न कुम्भिमुखा पटिग्गण्हाति न कळोपिमुखा [खळोपिमुखो (सी.)] पटिग्गण्हाति न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी; न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति…पे… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि ¶ आहारं आहारेति…पे… सत्ताहिकम्पि आहारं आहारेति – इति एवरूपं अड्ढमासिकं परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. सो ¶ साकभक्खो वा होति, सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति, हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा होति, पिञ्ञाकभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा ¶ होति; वनमूलफलाहारो यापेति पवत्तफलभोजी. सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति; केसमस्सुलोचकोपि होति, केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति [पस्स म. नि. १.१५५ महासीहनादसुत्ते]; सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति – इति ¶ एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति. अयं वुच्चति, भिक्खवे, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो.
८. ‘‘कतमो च, भिक्खवे, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुणिको मागविको लुद्दो मच्छघातको चोरो चोरघातको गोघातको बन्धनागारिको ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता. अयं वुच्चति, भिक्खवे, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो.
९. ‘‘कतमो ¶ च, भिक्खवे, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो ब्राह्मणो वा महासालो. सो पुरत्थिमेन नगरस्स नवं सन्थागारं [सन्धागारं (टीका)] कारापेत्वा केसमस्सुं ओहारेत्वा खराजिनं निवासेत्वा सप्पितेलेन कायं अब्भञ्जित्वा मगविसाणेन पिट्ठिं कण्डुवमानो नवं सन्थागारं पविसति सद्धिं महेसिया ब्राह्मणेन च पुरोहितेन. सो तत्थ अनन्तरहिताय भूमिया हरितुपलित्ताय सेय्यं कप्पेति. एकिस्साय गाविया सरूपवच्छाय यं एकस्मिं थने खीरं होति ¶ तेन राजा यापेति, यं दुतियस्मिं थने खीरं होति तेन महेसी यापेति, यं ततियस्मिं थने खीरं होति तेन ब्राह्मणो पुरोहितो यापेति ¶ , यं चतुत्थस्मिं थने खीरं होति तेन अग्गिं जुहति, अवसेसेन वच्छको यापेति. सो एवमाह – ‘एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय, एत्तका अजा हञ्ञन्तु यञ्ञत्थाय, एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाय, (एत्तका अस्सा हञ्ञन्तु यञ्ञत्थाय) [( ) नत्थि सी. पी. पोत्थकेसु], एत्तका रुक्खा छिज्जन्तु यूपत्थाय, एत्तका दब्भा लूयन्तु बरिहिसत्थाया’ति [परिहिं सत्थाय (क.)]. येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा तेपि दण्डतज्जिता ¶ भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो.
१०. ‘‘कतमो च, भिक्खवे, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो, सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो ¶ सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति? इध, भिक्खवे, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति ¶ . सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय, महन्तं वा भोगक्खन्धं पहाय, अप्पं ¶ वा ञातिपरिवट्टं पहाय ¶ , महन्तं वा ञातिपरिवट्टं पहाय, केसमस्सुं ओहारेत्वा, कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति.
११. ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति. अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरति. अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा. मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय – इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति. फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति, या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी ¶ विनयवादी, निधानवतिं ¶ वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं. सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना; नच्चगीतवादितविसूकदस्सना पटिविरतो होति; मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति; उच्चासयनमहासयना पटिविरतो होति; जातरूपरजतपटिग्गहणा पटिविरतो होति; आमकधञ्ञपटिग्गहणा पटिविरतो होति; आमकमंसपटिग्गहणा पटिविरतो होति; इत्थिकुमारिकपटिग्गहणा पटिविरतो होति; दासिदासपटिग्गहणा पटिविरतो होति; अजेळकपटिग्गहणा पटिविरतो होति; कुक्कुटसूकरपटिग्गहणा पटिविरतो होति; हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होति; खेत्तवत्थुपटिग्गहणा पटिविरतो होति; दूतेय्यपहिणगमनानुयोगा पटिविरतो होति; कयविक्कया पटिविरतो ¶ होति; तुलाकूटकंसकूटमानकूटा पटिविरतो ¶ होति; उक्कोटनवञ्चननिकतिसाचियोगा [सावियोगा (स्या. कं. क.) साचि कुटिलपरियायो] पटिविरतो होति; छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति [पस्स म. नि. १.२९३ चूळहत्थिपदोपमे].
‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति, समादायेव पक्कमति. सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति, सपत्तभारोव डेति; एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति, समादायेव पक्कमति ¶ . सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.
१२. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये ¶ संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.
‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.
१३. ‘‘सो ¶ इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो,) [पस्स म. नि. १.२९६ चूळहत्थिपदोपमे] इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन ¶ समन्नागतो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो ¶ अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति, ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थीनमिद्धं पहाय विगतथीनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.
‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति ¶ ; सुखस्स च पहाना दुक्खस्स ¶ च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.
१४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि ¶ जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, ¶ सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
१५. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने ¶ हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति.
१६. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ¶ ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति. ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति. ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति. ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. ‘इमे आसवा’ति यथाभूतं पजानाति. ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति. ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति ¶ . ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स ¶ एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. अयं वुच्चति, भिक्खवे, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो ¶ . सो अत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरती’’ति.
इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
कन्दरकसुत्तं निट्ठितं पठमं.
२. अट्ठकनागरसुत्तं
१७. एवं ¶ ¶ मे सुतं – एकं समयं आयस्मा आनन्दो वेसालियं विहरति बेलुवगामके [वेळुवगामके (स्या. कं. क.)]. तेन खो पन समयेन दसमो गहपति अट्ठकनागरो पाटलिपुत्तं अनुप्पत्तो होति केनचिदेव करणीयेन. अथ खो दसमो गहपति अट्ठकनागरो येन कुक्कुटारामो येन अञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो दसमो गहपति अट्ठकनागरो तं भिक्खुं एतदवोच – ‘‘कहं नु खो, भन्ते, आयस्मा आनन्दो एतरहि विहरति? दस्सनकामा हि मयं तं आयस्मन्तं आनन्द’’न्ति. ‘‘एसो, गहपति, आयस्मा आनन्दो वेसालियं विहरति बेलुवगामके’’ति. अथ खो दसमो गहपति अट्ठकनागरो पाटलिपुत्ते तं करणीयं तीरेत्वा येन वेसाली येन बेलुवगामको येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि.
१८. एकमन्तं निसिन्नो खो दसमो गहपति अट्ठकनागरो आयस्मन्तं आनन्दं एतदवोच – ‘‘अत्थि नु खो, भन्ते आनन्द, तेन भगवता ¶ जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो अक्खातो यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तञ्चेव चित्तं विमुच्चति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति ¶ , अननुप्पत्तञ्च अनुत्तरं योगक्खेमं अनुपापुणाती’’ति?
‘‘अत्थि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो अक्खातो यत्थ ¶ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तञ्चेव चित्तं विमुच्चति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्च अनुत्तरं योगक्खेमं अनुपापुणाती’’ति.
‘‘कतमो पन, भन्ते आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो ¶ अक्खातो यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तञ्चेव चित्तं विमुच्चति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्च अनुत्तरं योगक्खेमं अनुपापुणाती’’ति?
१९. ‘‘इध, गहपति, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘इदम्पि पठमं झानं अभिसङ्खतं अभिसञ्चेतयितं. यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो अक्खातो यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स ¶ विहरतो अविमुत्तञ्चेव चित्तं विमुच्चति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्च अनुत्तरं योगक्खेमं अनुपापुणाति.
२०. ‘‘पुन चपरं, गहपति, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं…पे… दुतियं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘इदम्पि खो दुतियं झानं अभिसङ्खतं अभिसञ्चेतयितं… ¶ अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन ¶ ¶ चपरं, गहपति, भिक्खु पीतिया च विरागा…पे… ¶ ततियं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘इदम्पि खो ततियं झानं अभिसङ्खतं अभिसञ्चेतयितं…पे… अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु सुखस्स च पहाना ¶ …पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘इदम्पि खो चतुत्थं झानं अभिसङ्खतं अभिसञ्चेतयितं… अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं [चतुत्थिं (सी. पी.)]. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन [अब्यापज्झेन (सी. स्या. पी.), अब्यापज्जेन (क.) अङ्गुत्तरतिकनिपातटीका ओलोकेतब्बा] फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो मेत्ताचेतोविमुत्ति अभिसङ्खता अभिसञ्चेतयिता. यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो…पे… ¶ अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो उपेक्खाचेतोविमुत्ति अभिसङ्खता अभिसञ्चेतयिता. यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति ¶ पजानाति. सो तत्थ ठितो… अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो आकासानञ्चायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता. यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं ¶ निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो…पे… अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो विञ्ञाणञ्चायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता. यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो…पे… अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो आकिञ्चञ्ञायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता. यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो अक्खातो यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तञ्चेव ¶ चित्तं विमुच्चति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्च अनुत्तरं योगक्खेमं अनुपापुणाती’’ति.
२१. एवं वुत्ते, दसमो गहपति अट्ठकनागरो आयस्मन्तं आनन्दं एतदवोच – ‘‘सेय्यथापि, भन्ते आनन्द, पुरिसो एकंव निधिमुखं गवेसन्तो सकिदेव एकादस निधिमुखानि ¶ ¶ अधिगच्छेय्य; एवमेव खो अहं, भन्ते, एकं अमतद्वारं गवेसन्तो सकिदेव [सकिं देव (क.)] एकादस अमतद्वारानि अलत्थं भावनाय. सेय्यथापि, भन्ते, पुरिसस्स अगारं एकादसद्वारं, सो तस्मिं अगारे आदित्ते एकमेकेनपि द्वारेन सक्कुणेय्य ¶ अत्तानं सोत्थिं कातुं; एवमेव खो अहं, भन्ते, इमेसं एकादसन्नं अमतद्वारानं एकमेकेनपि अमतद्वारेन सक्कुणिस्सामि अत्तानं सोत्थिं कातुं. इमेहि नाम, भन्ते, अञ्ञतित्थिया आचरियस्स आचरियधनं परियेसिस्सन्ति, किमङ्गं [किं (सी. पी.)] पनाहं आयस्मतो आनन्दस्स पूजं न करिस्सामी’’ति ¶ ! अथ खो दसमो गहपति अट्ठकनागरो पाटलिपुत्तकञ्च वेसालिकञ्च भिक्खुसङ्घं सन्निपातेत्वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि, एकमेकञ्च भिक्खुं पच्चेकं दुस्सयुगेन अच्छादेसि, आयस्मन्तञ्च आनन्दं तिचीवरेन अच्छादेसि, आयस्मतो च आनन्दस्स पञ्चसतविहारं कारापेसीति.
अट्ठकनागरसुत्तं निट्ठितं दुतियं.
३. सेखसुत्तं
२२. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. तेन खो पन समयेन कापिलवत्थवानं [कपिलवत्थुवासीनं (क.)] सक्यानं नवं सन्थागारं अचिरकारितं होति अनज्झावुट्ठं [अनज्झावुत्थं (सी. स्या. कं. पी.)] समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन. अथ खो कापिलवत्थवा सक्या येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो कापिलवत्थवा सक्या भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, कापिलवत्थवानं सक्यानं नवं सन्थागारं अचिरकारितं [अचिरकारितं होति (स्या. कं. क.)] अनज्झावुट्ठं समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन. तं, भन्ते, भगवा पठमं परिभुञ्जतु. भगवता पठमं परिभुत्तं पच्छा कापिलवत्थवा सक्या परिभुञ्जिस्सन्ति. तदस्स कापिलवत्थवानं सक्यानं दीघरत्तं हिताय सुखाया’’ति ¶ . अधिवासेसि भगवा तुण्हीभावेन. अथ खो कापिलवत्थवा सक्या भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन नवं सन्थागारं तेनुपसङ्कमिंसु; उपसङ्कमित्वा सब्बसन्थरिं सन्थागारं [सब्बसन्थरिं सन्थतं (क.)] सन्थरित्वा आसनानि पञ्ञपेत्वा उदकमणिकं उपट्ठपेत्वा तेलप्पदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो कापिलवत्थवा सक्या भगवन्तं एतदवोचुं – ‘‘सब्बसन्थरिं सन्थतं, भन्ते, सन्थागारं, आसनानि पञ्ञत्तानि, उदकमणिको उपट्ठापितो, तेलप्पदीपो आरोपितो. यस्सदानि, भन्ते ¶ , भगवा कालं मञ्ञती’’ति. अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन सन्थागारं तेनुपसङ्कमि; उपसङ्कमित्वा पादे पक्खालेत्वा सन्थागारं पविसित्वा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसीदि. भिक्खुसङ्घोपि खो पादे पक्खालेत्वा सन्थागारं पविसित्वा पच्छिमं भित्तिं निस्साय पुरत्थाभिमुखो निसीदि, भगवन्तंयेव पुरक्खत्वा. कापिलवत्थवापि खो सक्या पादे पक्खालेत्वा सन्थागारं पविसित्वा पुरत्थिमं भित्तिं निस्साय पच्छिमाभिमुखा निसीदिंसु, भगवन्तंयेव पुरक्खत्वा. अथ खो भगवा कापिलवत्थवे सक्ये बहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘पटिभातु तं, आनन्द, कापिलवत्थवानं सक्यानं सेखो पाटिपदो [पटिपदो (स्या. कं. क.)]. पिट्ठि ¶ मे आगिलायति; तमहं आयमिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि, पादे पादं अच्चाधाय, सतो सम्पजानो, उट्ठानसञ्ञं मनसि करित्वा.
२३. अथ खो आयस्मा आनन्दो महानामं सक्कं आमन्तेसि – ‘‘इध ¶ , महानाम, अरियसावको सीलसम्पन्नो होति, इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति, सत्तहि सद्धम्मेहि समन्नागतो होति, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.
२४. ‘‘कथञ्च, महानाम ¶ , अरियसावको सीलसम्पन्नो होति? इध, महानाम, अरियसावको सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. एवं खो, महानाम, अरियसावको सीलसम्पन्नो होति.
‘‘कथञ्च, महानाम, अरियसावको इन्द्रियेसु गुत्तद्वारो होति? इध, महानाम, अरियसावको चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा ¶ पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति ¶ . एवं खो, महानाम, अरियसावको इन्द्रियेसु गुत्तद्वारो होति.
‘‘कथञ्च, महानाम, अरियसावको भोजने मत्तञ्ञू होति? इध, महानाम, अरियसावको पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय; यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय ¶ . इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. एवं खो, महानाम, अरियसावको भोजने मत्तञ्ञू होति.
‘‘कथञ्च, महानाम, अरियसावको जागरियं अनुयुत्तो होति? इध, महानाम, अरियसावको दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति, पादे पादं अच्चाधाय, सतो सम्पजानो, उट्ठानसञ्ञं मनसि करित्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. एवं खो, महानाम, अरियसावको जागरियं अनुयुत्तो होति.
२५. ‘‘कथञ्च, महानाम, अरियसावको ¶ सत्तहि सद्धम्मेहि समन्नागतो होति? इध, महानाम, अरियसावको सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो ¶ सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. हिरिमा होति, हिरीयति कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन, हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया. ओत्तप्पी होति, ओत्तप्पति कायदुच्चरितेन ¶ वचीदुच्चरितेन मनोदुच्चरितेन, ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया. बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति तथारूपास्स धम्मा बहुस्सुता [बहू सुता (?)] होन्ति धाता [धता (सी. स्या. कं. पी.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. सतिमा होति, परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो, अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. एवं खो, महानाम, अरियसावको सत्तहि सद्धम्मेहि समन्नागतो होति.
२६. ‘‘कथञ्च ¶ , महानाम, अरियसावको चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी? इध, महानाम, अरियसावको विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज ¶ विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं…पे… दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, महानाम, अरियसावको चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.
२७. ‘‘यतो खो, महानाम, अरियसावको एवं सीलसम्पन्नो होति, एवं इन्द्रियेसु गुत्तद्वारो होति, एवं भोजने मत्तञ्ञू होति, एवं जागरियं अनुयुत्तो होति, एवं सत्तहि सद्धम्मेहि समन्नागतो ¶ होति, एवं चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, अयं वुच्चति, महानाम, अरियसावको सेखो पाटिपदो अपुच्चण्डताय ¶ समापन्नो, भब्बो अभिनिब्भिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय. सेय्यथापि, महानाम, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा तानास्सु कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि, किञ्चापि तस्सा कुक्कुटिया न ¶ एवं इच्छा उप्पज्जेय्य – ‘अहो वतिमे कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्यु’न्ति, अथ खो भब्बाव ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जितुं. एवमेव खो, महानाम, यतो अरियसावको एवं सीलसम्पन्नो होति, एवं इन्द्रियेसु गुत्तद्वारो होति, एवं भोजने मत्तञ्ञू होति, एवं जागरियं अनुयुत्तो होति, एवं सत्तहि सद्धम्मेहि समन्नागतो होति, एवं चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, अयं वुच्चति, महानाम, अरियसावको सेखो पाटिपदो अपुच्चण्डताय समापन्नो ¶ , भब्बो अभिनिब्भिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय.
२८. ‘‘स खो सो, महानाम, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, अयमस्स पठमाभिनिब्भिदा होति कुक्कुटच्छापकस्सेव अण्डकोसम्हा.
‘‘स खो सो, महानाम, अरियसावको इमंये अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति, अयमस्स दुतियाभिनिब्भिदा होति कुक्कुटच्छापकस्सेव अण्डकोसम्हा.
‘‘स खो सो, महानाम, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज ¶ विहरति, अयमस्स ततियाभिनिब्भिदा होति कुक्कुटच्छापकस्सेव अण्डकोसम्हा.
२९. ‘‘यम्पि ¶ [यम्पि खो (क.)], महानाम, अरियसावको सीलसम्पन्नो होति, इदम्पिस्स होति चरणस्मिं; यम्पि, महानाम, अरियसावको इन्द्रियेसु गुत्तद्वारो होति, इदम्पिस्स होति चरणस्मिं; यम्पि, महानाम, अरियसावको भोजने मत्तञ्ञू होति, इदम्पिस्स होति चरणस्मिं; यम्पि, महानाम, अरियसावको जागरियं अनुयुत्तो होति, इदम्पिस्स होति चरणस्मिं; यम्पि, महानाम, अरियसावको सत्तहि सद्धम्मेहि समन्नागतो होति, इदम्पिस्स होति चरणस्मिं; यम्पि, महानाम, अरियसावको चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, इदम्पिस्स होति चरणस्मिं.
‘‘यञ्च खो, महानाम, अरियसावको अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं ¶ – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, इदम्पिस्स होति विज्जाय; यम्पि, महानाम, अरियसावको दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति, इदम्पिस्स होति विज्जाय. यम्पि, महानाम, अरियसावको आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पिस्स होति विज्जाय.
‘‘अयं ¶ वुच्चति, महानाम, अरियसावको विज्जासम्पन्नो इतिपि चरणसम्पन्नो इतिपि विज्जाचरणसम्पन्नो इतिपि.
३०. ‘‘ब्रह्मुनापेसा, महानाम, सनङ्कुमारेन गाथा भासिता –
‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;
विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’ति.
‘‘सा खो पनेसा, महानाम, ब्रह्मुना सनङ्कुमारेन गाथा सुगीता नो दुग्गीता, सुभासिता नो दुब्भासिता, अत्थसंहिता नो अनत्थसंहिता, अनुमता भगवता’’ति.
अथ ¶ खो भगवा उट्ठहित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘साधु साधु, आनन्द, साधु खो त्वं, आनन्द, कापिलवत्थवानं सक्यानं सेखं पाटिपदं अभासी’’ति.
इदमवोचायस्मा ¶ आनन्दो. समनुञ्ञो सत्था अहोसि. अत्तमना कापिलवत्थवा सक्या आयस्मतो आनन्दस्स भासितं अभिनन्दुन्ति.
सेखसुत्तं निट्ठितं ततियं.
४. पोतलियसुत्तं
३१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि. आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येनञ्ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय. तं वनसण्डं अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या. कं.), अज्झोगाहित्वा (पी. क.)] अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. पोतलियोपि खो गहपति सम्पन्ननिवासनपावुरणो [पापुरणो (सी. स्या. कं.)] छत्तुपाहनाहि [छत्तुपाहनो (क.)] जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन सो वनसण्डो तेनुपसङ्कमि; उपसङ्कमित्वा तं वनसण्डं अज्झोगाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो पोतलियं गहपतिं भगवा एतदवोच – ‘‘संविज्जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा’’ति. एवं वुत्ते, पोतलियो गहपति ‘‘गहपतिवादेन मं समणो गोतमो समुदाचरती’’ति कुपितो अनत्तमनो तुण्ही अहोसि. दुतियम्पि खो भगवा…पे… ¶ ततियम्पि खो भगवा पोतलियं गहपतिं एतदवोच – ‘‘संविज्जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा’’ति. ‘‘एवं वुत्ते, पोतलियो गहपति गहपतिवादेन मं समणो गोतमो समुदाचरती’’ति कुपितो अनत्तमनो भगवन्तं एतदवोच – ‘‘तयिदं, भो ¶ गोतम, नच्छन्नं, तयिदं नप्पतिरूपं, यं मं त्वं गहपतिवादेन समुदाचरसी’’ति. ‘‘ते हि ते, गहपति, आकारा, ते लिङ्गा ¶ , ते निमित्ता यथा तं गहपतिस्सा’’ति. ‘‘तथा हि पन मे, भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना’’ति. ‘‘यथा कथं पन ते, गहपति, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना’’ति? ‘‘इध मे, भो गोतम, यं अहोसि धनं वा धञ्ञं वा रजतं वा जातरूपं वा सब्बं तं पुत्तानं दायज्जं निय्यातं, तत्थाहं अनोवादी अनुपवादी घासच्छादनपरमो विहरामि. एवं खो मे [एवञ्च मे (स्या.), एवं मे (क.)], भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना’’ति. ‘‘अञ्ञथा खो त्वं, गहपति, वोहारसमुच्छेदं वदसि, अञ्ञथा च पन अरियस्स विनये वोहारसमुच्छेदो होती’’ति. ‘‘यथा कथं पन, भन्ते, अरियस्स विनये वोहारसमुच्छेदो होति? साधु मे, भन्ते ¶ , भगवा तथा धम्मं देसेतु यथा अरियस्स विनये वोहारसमुच्छेदो ¶ होती’’ति. ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्चस्सोसि.
३२. भगवा एतदवोच – ‘‘अट्ठ खो इमे, गहपति, धम्मा अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति. कतमे अट्ठ? अपाणातिपातं निस्साय पाणातिपातो पहातब्बो; दिन्नादानं निस्साय अदिन्नादानं पहातब्बं; सच्चवाचं [सच्चं वाचं (स्या.)] निस्साय मुसावादो पहातब्बो; अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा; अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो; अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो; अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो; अनतिमानं निस्साय अतिमानो पहातब्बो. इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ती’’ति. ‘‘ये मे [ये मे पन (स्या. क.)], भन्ते, भगवता अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति, साधु मे, भन्ते, भगवा इमे अट्ठ धम्मे वित्थारेन [वित्थारेत्वा (क.)] विभजतु अनुकम्पं उपादाया’’ति. ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्चस्सोसि. भगवा एतदवोच –
३३. ‘‘‘अपाणातिपातं ¶ ¶ निस्साय पाणातिपातो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं ¶ ? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु पाणातिपाती अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव [अहञ्चे (?)] खो पन पाणातिपाती अस्सं, अत्तापि मं उपवदेय्य पाणातिपातपच्चया, अनुविच्चापि मं विञ्ञू [अनुविच्च विञ्ञू (सी. स्या. पी.)] गरहेय्युं पाणातिपातपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पाणातिपातपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पाणातिपातो. ये च पाणातिपातपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, पाणातिपाता पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
३४. ‘‘‘दिन्नादानं ¶ निस्साय अदिन्नादानं पहातब्ब’न्ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु अदिन्नादायी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन अदिन्नादायी अस्सं, अत्तापि मं उपवदेय्य अदिन्नादानपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं अदिन्नादानपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अदिन्नादानपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अदिन्नादानं. ये च अदिन्नादानपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा अदिन्नादाना ¶ पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘दिन्नादानं निस्साय अदिन्नादानं पहातब्ब’न्ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
३५. ‘‘‘सच्चवाचं निस्साय मुसावादो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु मुसावादी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन मुसावादी अस्सं, अत्तापि मं उपवदेय्य मुसावादपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं मुसावादपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा मुसावादपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं ¶ मुसावादो ¶ . ये च मुसावादपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, मुसावादा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘सच्चवाचं निस्साय मुसावादो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
३६. ‘‘‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु पिसुणवाचो अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन पिसुणवाचो अस्सं, अत्तापि मं उपवदेय्य पिसुणवाचापच्चया ¶ , अनुविच्चापि मं विञ्ञू गरहेय्युं पिसुणवाचापच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पिसुणवाचापच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पिसुणा वाचा. ये च पिसुणवाचापच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, पिसुणाय ¶ वाचाय पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
३७. ‘‘‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु गिद्धिलोभी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन गिद्धिलोभी अस्सं, अत्तापि मं उपवदेय्य गिद्धिलोभपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं गिद्धिलोभपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा गिद्धिलोभपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं गिद्धिलोभो. ये च गिद्धिलोभपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, गिद्धिलोभा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
३८. ‘‘‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति इति खो ¶ पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु निन्दारोसी अस्सं, तेसाहं ¶ संयोजनानं पहानाय ¶ समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन निन्दारोसी अस्सं, अत्तापि मं उपवदेय्य निन्दारोसपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं निन्दारोसपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा निन्दारोसपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं निन्दारोसो. ये च निन्दारोसपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अनिन्दारोसिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
३९. ‘‘‘अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु कोधूपायासी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन कोधूपायासी अस्सं, अत्तापि मं उपवदेय्य कोधूपायासपच्चया ¶ , अनुविच्चापि मं विञ्ञू गरहेय्युं कोधूपायासपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा कोधूपायासपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं कोधूपायासो. ये च कोधूपायासपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अक्कोधूपायासिस्स ¶ एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
४०. ‘‘‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु अतिमानी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो. अहञ्चेव खो पन अतिमानी अस्सं, अत्तापि मं उपवदेय्य अतिमानपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं अतिमानपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अतिमानपच्चया. एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अतिमानो. ये च अतिमानपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अनतिमानिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’. ‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं.
४१. ‘‘इमे ¶ ¶ खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन विभत्ता [अविभत्ता (स्या. क.)], ये अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति; न त्वेव ताव अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती’’ति.
‘‘यथा कथं पन, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति? साधु मे, भन्ते, भगवा तथा धम्मं देसेतु यथा अरियस्स ¶ विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती’’ति. ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्चस्सोसि. भगवा एतदवोच –
कामादीनवकथा
४२. ‘‘सेय्यथापि ¶ , गहपति, कुक्कुरो जिघच्छादुब्बल्यपरेतो गोघातकसूनं पच्चुपट्ठितो अस्स. तमेनं दक्खो गोघातको वा गोघातकन्तेवासी वा अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं उपसुम्भेय्य [उपच्छुभेय्य (सी. पी.), उपच्छूभेय्य (स्या. कं.), उपच्चुम्भेय्य (क.)]. तं किं मञ्ञसि, गहपति, अपि नु खो सो कुक्कुरो अमुं अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं पलेहन्तो जिघच्छादुब्बल्यं पटिविनेय्या’’ति?
‘‘नो हेतं, भन्ते’’.
‘‘तं किस्स हेतु’’?
‘‘अदुञ्हि, भन्ते, अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं. यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्साति. एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा [बहूपायासा (सी. स्या. कं. पी.)], आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा, यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति.
४३. ‘‘सेय्यथापि, गहपति, गिज्झो वा कङ्को वा कुललो वा मंसपेसिं ¶ आदाय उड्डीयेय्य [उड्डयेय्य (स्या. पी.)]. तमेनं गिज्झापि कङ्कापि कुललापि अनुपतित्वा ¶ अनुपतित्वा वितच्छेय्युं विस्सज्जेय्युं [विराजेय्युं (सी. स्या. कं. पी.)]. तं किं मञ्ञसि, गहपति, सचे सो गिज्झो वा कङ्को वा कुललो वा तं मंसपेसिं न खिप्पमेव पटिनिस्सज्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?
‘‘एवं, भन्ते’’.
‘‘एवमेव ¶ खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘मंसपेसूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं ¶ यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति.
४४. ‘‘सेय्यथापि, गहपति, पुरिसो आदित्तं तिणुक्कं आदाय पटिवातं गच्छेय्य. तं किं मञ्ञसि, गहपति, सचे सो पुरिसो तं आदित्तं तिणुक्कं न खिप्पमेव पटिनिस्सज्जेय्य तस्स सा आदित्ता तिणुक्का हत्थं वा दहेय्य बाहुं वा दहेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं [दहेय्य. अञ्ञतरं वा अङ्गपच्चङ्ग (सी. पी.)] दहेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?
‘‘एवं, भन्ते’’.
‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘तिणुक्कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा…पे… तमेवूपेक्खं भावेति.
४५. ‘‘सेय्यथापि ¶ , गहपति, अङ्गारकासु साधिकपोरिसा, पूरा अङ्गारानं वीतच्चिकानं वीतधूमानं. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिक्कूलो. तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युं. तं किं मञ्ञसि, गहपति, अपि नु सो पुरिसो इतिचितिचेव कायं सन्नामेय्या’’ति?
‘‘एवं, भन्ते’’.
‘‘तं किस्स हेतु’’?
‘‘विदितञ्हि ¶ , भन्ते, तस्स पुरिसस्स इमञ्चाहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्ख’’न्ति. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘अङ्गारकासूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा…पे… तमेवूपेक्खं भावेति.
४६. ‘‘सेय्यथापि ¶ , गहपति, पुरिसो सुपिनकं पस्सेय्य आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं. सो पटिबुद्धो न किञ्चि पटिपस्सेय्य [पस्सेय्य (सी. स्या. कं. पी.)]. एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘सुपिनकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे… तमेवूपेक्खं भावेति.
४७. ‘‘सेय्यथापि, गहपति, पुरिसो याचितकं भोगं याचित्वा यानं ¶ वा [यानं (स्या. कं. पी.)] पोरिसेय्यं [पोरोसेय्यं (सी. पी. क.), ओरोपेय्य (स्या. कं.)] पवरमणिकुण्डलं. सो तेहि याचितकेहि भोगेहि पुरक्खतो परिवुतो ¶ अन्तरापणं पटिपज्जेय्य. तमेनं जनो दिस्वा एवं वदेय्य – ‘भोगी वत, भो, पुरिसो, एवं किर भोगिनो भोगानि भुञ्जन्ती’ति. तमेनं सामिका यत्थ यत्थेव पस्सेय्युं तत्थ तत्थेव सानि हरेय्युं. तं किं मञ्ञसि, गहपति, अलं नु खो तस्स पुरिसस्स अञ्ञथत्ताया’’ति?
‘‘एवं, भन्ते’’.
‘‘तं किस्स हेतु’’?
‘‘सामिनो हि, भन्ते, सानि हरन्ती’’ति. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘याचितकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे… ¶ तमेवूपेक्खं भावेति.
४८. ‘‘सेय्यथापि, गहपति, गामस्स वा निगमस्स वा अविदूरे तिब्बो वनसण्डो. तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो [उप्पन्नफलो (स्या.)] च, न चस्सु कानिचि फलानि भूमियं पतितानि. अथ पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स – ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि. जानामि खो पनाहं रुक्खं आरोहितुं [आरुहितुं (सी.)]. यंनूनाहं इमं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्यं उच्छङ्गञ्च पूरेय्य’न्ति. सो तं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्य उच्छङ्गञ्च पूरेय्य. अथ ¶ दुतियो पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय. सो तं वनसण्डं अज्झोगाहेत्वा ¶ तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स – ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि. न खो पनाहं जानामि रुक्खं आरोहितुं. यंनूनाहं इमं रुक्खं मूलतो छेत्वा यावदत्थञ्च खादेय्यं उच्छङ्गञ्च पूरेय्य’न्ति. सो तं रुक्खं मूलतोव छिन्देय्य. तं किं मञ्ञसि, गहपति, अमुको [असु (सी. पी.)] यो सो पुरिसो पठमं रुक्खं आरूळ्हो सचे सो न खिप्पमेव ओरोहेय्य तस्स सो रुक्खो पपतन्तो हत्थं वा भञ्जेय्य पादं वा भञ्जेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं भञ्जेय्य, सो ततोनिदानं ¶ मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?
‘‘एवं, भन्ते’’.
‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति.
४९. ‘‘स ¶ खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं ¶ – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति.
‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एत्तावता खो, गहपति, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति.
५०. ‘‘तं ¶ किं मञ्ञसि, गहपति, यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति, अपि नु त्वं एवरूपं वोहारसमुच्छेदं अत्तनि समनुपस्ससी’’ति? ‘‘को चाहं, भन्ते, को च अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो! आरका अहं, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदा. मयञ्हि, भन्ते, पुब्बे अञ्ञतित्थिये परिब्बाजके अनाजानीयेव समाने आजानीयाति अमञ्ञिम्ह, अनाजानीयेव समाने आजानीयभोजनं भोजिम्ह, अनाजानीयेव समाने आजानीयठाने ठपिम्ह; भिक्खू पन मयं, भन्ते, आजानीयेव समाने अनाजानीयाति अमञ्ञिम्ह, आजानीयेव ¶ समाने अनाजानीयभोजनं भोजिम्ह, आजानीयेव समाने अनाजानीयठाने ठपिम्ह; इदानि पन मयं, भन्ते, अञ्ञतित्थिये ¶ परिब्बाजके अनाजानीयेव समाने अनाजानीयाति जानिस्साम, अनाजानीयेव समाने अनाजानीयभोजनं भोजेस्साम, अनाजानीयेव समाने अनाजानीयठाने ठपेस्साम. भिक्खू पन मयं, भन्ते, आजानीयेव समाने आजानीयाति जानिस्साम आजानीयेव समाने आजानीयभोजनं भोजेस्साम, आजानीयेव समाने आजानीयठाने ठपेस्साम. अजनेसि वत मे, भन्ते, भगवा समणेसु समणप्पेमं, समणेसु समणप्पसादं, समणेसु समणगारवं. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते ¶ ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं खो, भन्ते, भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
पोतलियसुत्तं निट्ठितं चतुत्थं.
५. जीवकसुत्तं
५१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति जीवकस्स कोमारभच्चस्स अम्बवने. अथ खो जीवको कोमारभच्चो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि ¶ . एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति [आरम्भन्ति (क.)], तं समणो गोतमो जानं उद्दिस्सकतं [उद्दिस्सकटं (सी. पी.)] मंसं परिभुञ्जति पटिच्चकम्म’न्ति. ये ते, भन्ते, एवमाहंसु – ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’न्ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति?
५२. ‘‘ये ¶ ते, जीवक, एवमाहंसु – ‘समणं गोतमं उद्दिस्स पाणं आरभन्ति, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’न्ति न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च मं ते असता अभूतेन. तीहि खो अहं, जीवक, ठानेहि मंसं अपरिभोगन्ति वदामि. दिट्ठं, सुतं, परिसङ्कितं – इमेहि खो अहं, जीवक ¶ , तीहि ठानेहि मंसं अपरिभोगन्ति वदामि. तीहि खो अहं, जीवक, ठानेहि मंसं परिभोगन्ति वदामि. अदिट्ठं, असुतं, अपरिसङ्कितं – इमेहि खो अहं, जीवक, तीहि ठानेहि मंसं परिभोगन्ति वदामि.
५३. ‘‘इध, जीवक, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति. आकङ्खमानोव [आकङ्खमानो (स्या. कं.)], जीवक, भिक्खु अधिवासेति ¶ . सो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदति. तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसति. तस्स न एवं होति – ‘साधु वत मायं [मं + अयं = मायं] गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन ¶ परिविसेय्याति! अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि एवरूपेन पणीतेन पिण्डपातेन परिविसेय्या’ति – एवम्पिस्स न होति. सो तं पिण्डपातं अगथितो [अगधितो (स्या. कं. क.)] अमुच्छितो अनज्झोपन्नो [अनज्झापन्नो (स्या. कं. क.)] आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. तं किं मञ्ञसि, जीवक ¶ , अपि नु सो भिक्खु तस्मिं समये अत्तब्याबाधाय वा चेतेति, परब्याबाधाय वा चेतेति, उभयब्याबाधाय वा चेतेती’’ति?
‘‘नो हेतं, भन्ते’’.
‘‘ननु सो, जीवक, भिक्खु तस्मिं समये अनवज्जंयेव आहारं आहारेती’’ति?
‘‘एवं, भन्ते. सुतं मेतं, भन्ते – ‘ब्रह्मा मेत्ताविहारी’ति. तं मे इदं, भन्ते, भगवा सक्खिदिट्ठो; भगवा हि, भन्ते, मेत्ताविहारी’’ति. ‘‘येन खो, जीवक, रागेन येन दोसेन ¶ येन मोहेन ब्यापादवा अस्स सो रागो सो दोसो सो मोहो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो [अनभावकतो (सी. पी.), अनभावंगतो (स्या. कं.)] आयतिं अनुप्पादधम्मो. सचे खो ते, जीवक, इदं सन्धाय भासितं अनुजानामि ते एत’’न्ति. ‘‘एतदेव खो पन मे, भन्ते, सन्धाय भासितं’’ [भासितन्ति (स्या.)].
५४. ‘‘इध, जीवक, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा स्वातनाय भत्तेन निमन्तेति. आकङ्खमानोव, जीवक, भिक्खु अधिवासेति. सो ¶ तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय ¶ येन गहपतिस्स वा गहपतिपुत्तस्स वा निवेसनं तेनुपसङ्कमति; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदति. तमेनं सो गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसति. तस्स न एवं होति – ‘साधु वत मायं गहपति वा गहपतिपुत्तो वा पणीतेन पिण्डपातेन परिविसेय्याति! अहो वत मायं गहपति वा गहपतिपुत्तो वा आयतिम्पि ¶ एवरूपेन पणीतेन पिण्डपातेन परिविसेय्या’ति – एवम्पिस्स न होति. सो तं पिण्डपातं अगथितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. तं किं मञ्ञसि, जीवक, अपि नु सो भिक्खु तस्मिं समये अत्तब्याबाधाय वा चेतेति, परब्याबाधाय वा चेतेति, उभयब्याबाधाय वा चेतेती’’ति?
‘‘नो हेतं, भन्ते’’.
‘‘ननु सो, जीवक, भिक्खु तस्मिं समये अनवज्जंयेव आहारं आहारेती’’ति?
‘‘एवं, भन्ते. सुतं मेतं, भन्ते – ‘ब्रह्मा उपेक्खाविहारी’ति. तं मे इदं, भन्ते, भगवा सक्खिदिट्ठो; भगवा हि, भन्ते, उपेक्खाविहारी’’ति. ‘‘येन खो, जीवक, रागेन येन दोसेन येन मोहेन विहेसवा अस्स अरतिवा अस्स पटिघवा अस्स सो रागो सो दोसो सो मोहो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. सचे खो ते, जीवक, इदं सन्धाय भासितं, अनुजानामि ते ¶ एत’’न्ति. ‘‘एतदेव खो पन मे, भन्ते, सन्धाय भासितं’’.
५५. ‘‘यो ¶ खो, जीवक, तथागतं वा तथागतसावकं वा उद्दिस्स पाणं आरभति सो पञ्चहि ठानेहि बहुं अपुञ्ञं पसवति. यम्पि सो, गहपति, एवमाह – ‘गच्छथ, अमुकं नाम पाणं आनेथा’ति, इमिना पठमेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो पाणो गलप्पवेठकेन [गलप्पवेधकेन (बहूसु)] आनीयमानो दुक्खं दोमनस्सं पटिसंवेदेति, इमिना दुतियेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो एवमाह – ‘गच्छथ इमं पाणं आरभथा’ति, इमिना ततियेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो पाणो आरभियमानो दुक्खं दोमनस्सं पटिसंवेदेति ¶ , इमिना चतुत्थेन ठानेन बहुं अपुञ्ञं पसवति. यम्पि सो तथागतं वा तथागतसावकं वा अकप्पियेन आसादेति, इमिना पञ्चमेन ठानेन बहुं अपुञ्ञं पसवति. यो खो, जीवक, तथागतं वा तथागतसावकं वा उद्दिस्स पाणं आरभति सो इमेहि पञ्चहि ठानेहि बहुं अपुञ्ञं पसवती’’ति.
एवं वुत्ते, जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! कप्पियं वत, भन्ते, भिक्खू आहारं आहारेन्ति ¶ ; अनवज्जं वत, भन्ते, भिक्खू आहारं आहारेन्ति. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… ¶ उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
जीवकसुत्तं निट्ठितं पञ्चमं.
६. उपालिसुत्तं
५६. एवं ¶ मे सुतं – एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने. तेन खो पन समयेन निगण्ठो नाटपुत्तो [नाथपुत्तो (सी.), नातपुत्तो (पी.)] नाळन्दायं पटिवसति महतिया निगण्ठपरिसाय सद्धिं. अथ खो दीघतपस्सी निगण्ठो नाळन्दायं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन पावारिकम्बवनं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा ¶ भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो दीघतपस्सिं निगण्ठं भगवा एतदवोच – ‘‘संविज्जन्ति खो, तपस्सि [दीघतपस्सि (स्या. कं. क.)], आसनानि; सचे आकङ्खसि निसीदा’’ति. एवं वुत्ते, दीघतपस्सी निगण्ठो अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो दीघतपस्सिं निगण्ठं भगवा एतदवोच – ‘‘कति पन, तपस्सि, निगण्ठो नाटपुत्तो कम्मानि पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?
‘‘न खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नाटपुत्तस्स ‘कम्मं, कम्म’न्ति पञ्ञपेतुं; ‘दण्डं, दण्ड’न्ति खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नाटपुत्तस्स पञ्ञपेतु’’न्ति.
‘‘कति पन, तपस्सि, निगण्ठो नाटपुत्तो दण्डानि पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?
‘‘तीणि खो, आवुसो गोतम, निगण्ठो ¶ नाटपुत्तो दण्डानि पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तियाति, सेय्यथिदं – कायदण्डं, वचीदण्डं, मनोदण्ड’’न्ति.
‘‘किं पन, तपस्सि, अञ्ञदेव कायदण्डं, अञ्ञं वचीदण्डं, अञ्ञं मनोदण्ड’’न्ति?
‘‘अञ्ञदेव ¶ , आवुसो गोतम, कायदण्डं, अञ्ञं वचीदण्डं, अञ्ञं मनोदण्ड’’न्ति.
‘‘इमेसं पन, तपस्सि, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कतमं दण्डं निगण्ठो नाटपुत्तो महासावज्जतरं पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया ¶ , यदि वा कायदण्डं, यदि वा वचीदण्डं, यदि वा मनोदण्ड’’न्ति?
‘‘इमेसं खो, आवुसो गोतम, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कायदण्डं निगण्ठो नाटपुत्तो महासावज्जतरं पञ्ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डं, नो तथा मनोदण्ड’’न्ति.
‘‘कायदण्डन्ति, तपस्सि, वदेसि’’?
‘‘कायदण्डन्ति, आवुसो गोतम, वदामि’’.
‘‘कायदण्डन्ति, तपस्सि, वदेसि’’?
‘‘कायदण्डन्ति, आवुसो गोतम, वदामि’’.
‘‘कायदण्डन्ति, तपस्सि, वदेसि’’?
‘‘कायदण्डन्ति, आवुसो गोतम, वदामी’’ति.
इतिह भगवा दीघतपस्सिं निगण्ठं इमस्मिं कथावत्थुस्मिं यावततियकं पतिट्ठापेसि.
५७. एवं ¶ वुत्ते, दीघतपस्सी निगण्ठो भगवन्तं एतदवोच – ‘‘त्वं पनावुसो गोतम, कति दण्डानि पञ्ञपेसि पापस्स कम्मस्स किरियाय ¶ पापस्स कम्मस्स पवत्तिया’’ति?
‘‘न ¶ खो, तपस्सि, आचिण्णं तथागतस्स ‘दण्डं, दण्ड’न्ति पञ्ञपेतुं; ‘कम्मं, कम्म’न्ति खो, तपस्सि, आचिण्णं तथागतस्स पञ्ञपेतु’’न्ति?
‘‘त्वं पनावुसो गोतम, कति कम्मानि पञ्ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?
‘‘तीणि खो अहं, तपस्सि, कम्मानि पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, सेय्यथिदं – कायकम्मं, वचीकम्मं, मनोकम्म’’न्ति.
‘‘किं पनावुसो गोतम, अञ्ञदेव कायकम्मं, अञ्ञं वचीकम्मं, अञ्ञं मनोकम्म’’न्ति?
‘‘अञ्ञदेव, तपस्सि, कायकम्मं, अञ्ञं वचीकम्मं, अञ्ञं मनोकम्म’’न्ति.
‘‘इमेसं पनावुसो गोतम, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कतमं कम्मं महासावज्जतरं पञ्ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, यदि वा कायकम्मं, यदि वा वचीकम्मं, यदि वा मनोकम्म’’न्ति?
‘‘इमेसं खो अहं, तपस्सि, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं मनोकम्मं महासावज्जतरं पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्मं, नो तथा वचीकम्म’’न्ति.
‘‘मनोकम्मन्ति, आवुसो गोतम, वदेसि’’?
‘‘मनोकम्मन्ति, तपस्सि, वदामि’’.
‘‘मनोकम्मन्ति, आवुसो गोतम, वदेसि’’?
‘‘मनोकम्मन्ति, तपस्सि, वदामि’’.
‘‘मनोकम्मन्ति ¶ , आवुसो गोतम, वदेसि’’?
‘‘मनोकम्मन्ति, तपस्सि, वदामी’’ति.
इतिह दीघतपस्सी निगण्ठो भगवन्तं इमस्मिं कथावत्थुस्मिं यावततियकं पतिट्ठापेत्वा उट्ठायासना ¶ येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि.
५८. तेन ¶ खो पन समयेन निगण्ठो नाटपुत्तो महतिया गिहिपरिसाय सद्धिं निसिन्नो होति बालकिनिया परिसाय उपालिपमुखाय. अद्दसा खो निगण्ठो नाटपुत्तो दीघतपस्सिं निगण्ठं दूरतोव आगच्छन्तं; दिस्वान दीघतपस्सिं निगण्ठं एतदवोच – ‘‘हन्द, कुतो नु त्वं, तपस्सि, आगच्छसि दिवा दिवस्सा’’ति? ‘‘इतो हि खो अहं, भन्ते, आगच्छामि समणस्स गोतमस्स सन्तिका’’ति. ‘‘अहु पन ते, तपस्सि, समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो’’ति ¶ ? ‘‘अहु खो मे, भन्ते, समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो’’ति. ‘‘यथा कथं पन ते, तपस्सि, अहु समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो’’ति? अथ खो दीघतपस्सी निगण्ठो यावतको अहोसि भगवता सद्धिं कथासल्लापो तं सब्बं निगण्ठस्स नाटपुत्तस्स आरोचेसि. एवं वुत्ते, निगण्ठो नाटपुत्तो दीघतपस्सिं निगण्ठं एतदवोच – ‘‘साधु साधु, तपस्सि! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेव दीघतपस्सिना निगण्ठेन समणस्स गोतमस्स ब्याकतं. किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय! अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति.
५९. एवं ¶ वुत्ते, उपालि गहपति निगण्ठं नाटपुत्तं एतदवोच – ‘‘साधु साधु, भन्ते दीघतपस्सी [तपस्सी (सी. पी.)]! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेवं भदन्तेन तपस्सिना समणस्स गोतमस्स ब्याकतं. किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय! अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो. हन्द ¶ चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेस्सामि. सचे मे समणो गोतमो तथा पतिट्ठहिस्सति यथा भदन्तेन तपस्सिना पतिट्ठापितं; सेय्यथापि नाम बलवा पुरिसो दीघलोमिकं एळकं लोमेसु गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि ¶ . सेय्यथापि नाम बलवा सोण्डिकाकम्मकारो महन्तं सोण्डिकाकिलञ्जं गम्भीरे उदकरहदे पक्खिपित्वा कण्णे गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि. सेय्यथापि नाम बलवा सोण्डिकाधुत्तो वालं [थालं (क.)] कण्णे गहेत्वा ओधुनेय्य निद्धुनेय्य निप्फोटेय्य [निच्छादेय्य (सी. पी. क.), निच्चोटेय्य (क.), निप्पोठेय्य (स्या. कं.)], एवमेवाहं समणं गोतमं वादेन वादं ओधुनिस्सामि ¶ निद्धुनिस्सामि निप्फोटेस्सामि ¶ . सेय्यथापि नाम कुञ्जरो सट्ठिहायनो गम्भीरं पोक्खरणिं ओगाहेत्वा साणधोविकं नाम कीळितजातं कीळति, एवमेवाहं समणं गोतमं साणधोविकं मञ्ञे कीळितजातं कीळिस्सामि. हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेस्सामी’’ति. ‘‘गच्छ त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि. अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा’’ति.
६०. एवं वुत्ते, दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘न खो मेतं, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य. समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेती’’ति. ‘‘अट्ठानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. ठानञ्च खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य. गच्छ, त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि. अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा’’ति. दुतियम्पि खो दीघतपस्सी…पे… ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘न खो मेतं, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं ¶ आरोपेय्य. समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेती’’ति. ‘‘अट्ठानं खो एतं, तपस्सि ¶ , अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं ¶ उपगच्छेय्य. ठानञ्च खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य. गच्छ त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि. अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा’’ति. ‘‘एवं, भन्ते’’ति खो उपालि गहपति निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नाटपुत्तं अभिवादेत्वा पदक्खिणं कत्वा ¶ येन पावारिकम्बवनं येन ¶ भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उपालि गहपति भगवन्तं एतदवोच – ‘‘आगमा नु ख्विध, भन्ते, दीघतपस्सी निगण्ठो’’ति?
‘‘आगमा ख्विध, गहपति, दीघतपस्सी निगण्ठो’’ति.
‘‘अहु खो पन ते, भन्ते, दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्लापो’’ति?
‘‘अहु खो मे, गहपति, दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्लापो’’ति.
‘‘यथा कथं पन ते, भन्ते, अहु दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्लापो’’ति?
अथ खो भगवा यावतको अहोसि दीघतपस्सिना निगण्ठेन सद्धिं कथासल्लापो तं सब्बं उपालिस्स गहपतिस्स आरोचेसि.
६१. एवं वुत्ते, उपालि गहपति भगवन्तं एतदवोच – ‘‘साधु साधु, भन्ते तपस्सी! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेवं दीघतपस्सिना निगण्ठेन भगवतो ब्याकतं. किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय? अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स ¶ कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति. ‘‘सचे खो त्वं, गहपति, सच्चे पतिट्ठाय मन्तेय्यासि सिया नो एत्थ कथासल्लापो’’ति. ‘‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो’’ति.
६२. ‘‘तं किं मञ्ञसि, गहपति, इधस्स निगण्ठो आबाधिको दुक्खितो ¶ बाळ्हगिलानो सीतोदकपटिक्खित्तो उण्होदकपटिसेवी. सो सीतोदकं अलभमानो कालङ्करेय्य. इमस्स पन, गहपति, निगण्ठो नाटपुत्तो कत्थूपपत्तिं पञ्ञपेती’’ति?
‘‘अत्थि, भन्ते, मनोसत्ता नाम देवा तत्थ सो उपपज्जति’’.
‘‘तं किस्स हेतु’’?
‘‘असु हि, भन्ते ¶ , मनोपटिबद्धो कालङ्करोती’’ति.
‘‘मनसि करोहि, गहपति [गहपति गहपति मनसि करोहि (सी. स्या. कं.), गहपति मनसि करोहि (क.), गहपति गहपति (पी.)], मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि, होतु नो एत्थ कथासल्लापो’’’ति. ‘‘किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति.
६३. ‘‘तं किं मञ्ञसि, गहपति ¶ , इधस्स निगण्ठो नाटपुत्तो चातुयामसंवरसंवुतो सब्बवारिवारितो सब्बवारियुत्तो सब्बवारिधुतो सब्बवारिफुटो. सो अभिक्कमन्तो पटिक्कमन्तो बहू खुद्दके पाणे सङ्घातं आपादेति. इमस्स पन, गहपति, निगण्ठो नाटपुत्तो कं विपाकं पञ्ञपेती’’ति?
‘‘असञ्चेतनिकं, भन्ते, निगण्ठो नाटपुत्तो नो महासावज्जं पञ्ञपेती’’ति.
‘‘सचे ¶ पन, गहपति, चेतेती’’ति?
‘‘महासावज्जं, भन्ते, होती’’ति.
‘‘चेतनं पन, गहपति, निगण्ठो नाटपुत्तो किस्मिं पञ्ञपेती’’ति?
‘‘मनोदण्डस्मिं, भन्ते’’ति.
‘‘मनसि करोहि, गहपति ¶ , मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो’’’ति. ‘‘किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति.
६४. ‘‘तं किं मञ्ञसि, गहपति, अयं नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा’’ति?
‘‘एवं, भन्ते, अयं नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा’’ति.
‘‘तं किं मञ्ञसि, गहपति, इध पुरिसो आगच्छेय्य उक्खित्तासिको. सो एवं वदेय्य – ‘अहं यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्जं करिस्सामी’ति. तं किं मञ्ञसि, गहपति, पहोति नु खो सो पुरिसो यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन ¶ एकं मंसखलं एकं मंसपुञ्जं कातु’’न्ति?
‘‘दसपि, भन्ते, पुरिसा, वीसम्पि, भन्ते, पुरिसा, तिंसम्पि, भन्ते, पुरिसा, चत्तारीसम्पि, भन्ते, पुरिसा, पञ्ञासम्पि, भन्ते, पुरिसा नप्पहोन्ति यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्जं कातुं. किञ्हि सोभति एको छवो पुरिसो’’ति!
‘‘तं ¶ किं मञ्ञसि, गहपति ¶ , इध आगच्छेय्य समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो. सो एवं वदेय्य – ‘अहं इमं नाळन्दं एकेन मनोपदोसेन भस्मं करिस्सामी’ति. तं किं मञ्ञसि, गहपति, पहोति नु खो सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो इमं नाळन्दं एकेन मनोपदोसेन भस्मं कातु’’न्ति ¶ ?
‘‘दसपि, भन्ते, नाळन्दा, वीसम्पि नाळन्दा, तिंसम्पि नाळन्दा, चत्तारीसम्पि नाळन्दा, पञ्ञासम्पि नाळन्दा पहोति सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो एकेन मनोपदोसेन भस्मं कातुं. किञ्हि सोभति एका छवा नाळन्दा’’ति!
‘‘मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो’’’ति.
‘‘किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति.
६५. ‘‘तं किं मञ्ञसि, गहपति, सुतं ते दण्डकीरञ्ञं [दण्डकारञ्ञं (सी. पी.)] कालिङ्गारञ्ञं मज्झारञ्ञं [मेज्झारञ्ञं (सी. स्या. कं. पी.)] मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूत’’न्ति?
‘‘एवं, भन्ते, सुतं मे दण्डकीरञ्ञं कालिङ्गारञ्ञं मज्झारञ्ञं मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूत’’न्ति.
‘‘तं ¶ किं मञ्ञसि, गहपति, किन्ति ते सुतं केन तं दण्डकीरञ्ञं कालिङ्गारञ्ञं मज्झारञ्ञं मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूत’’न्ति?
‘‘सुतं ¶ मेतं, भन्ते, इसीनं मनोपदोसेन तं दण्डकीरञ्ञं कालिङ्गारञ्ञं मज्झारञ्ञं मातङ्गारञ्ञं अरञ्ञं अरञ्ञभूत’’न्ति.
‘‘मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, ब्याकरोहि. न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्लापो’’’ति.
६६. ‘‘पुरिमेनेवाहं ¶ , भन्ते, ओपम्मेन भगवतो अत्तमनो अभिरद्धो. अपि चाहं इमानि भगवतो विचित्रानि पञ्हपटिभानानि सोतुकामो, एवाहं भगवन्तं पच्चनीकं कातब्बं अमञ्ञिस्सं. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च ¶ भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
६७. ‘‘अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ¶ ञातमनुस्सानं साधु होती’’ति. ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह – ‘अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. मञ्हि, भन्ते, अञ्ञतित्थिया सावकं लभित्वा केवलकप्पं नाळन्दं पटाकं परिहरेय्युं – ‘उपालि अम्हाकं गहपति सावकत्तं उपगतो’ति. अथ च पन मं भगवा एवमाह – ‘अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
६८. ‘‘दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’’ति. ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो ¶ अभिरद्धो यं मं भगवा एवमाह – ‘दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’ति. सुतं मेतं, भन्ते, समणो गोतमो एवमाह – ‘मय्हमेव दानं दातब्बं, नाञ्ञेसं दानं दातब्बं; मय्हमेव सावकानं दानं दातब्बं, नाञ्ञेसं सावकानं दानं दातब्बं; मय्हमेव दिन्नं महप्फलं, नाञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं ¶ दिन्नं महप्फलं, नाञ्ञेसं सावकानं दिन्नं महप्फल’न्ति. अथ च पन मं भगवा निगण्ठेसुपि दाने समादपेति. अपि च, भन्ते, मयमेत्थ कालं जानिस्साम. एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
६९. अथ ¶ खो भगवा उपालिस्स गहपतिस्स अनुपुब्बिं कथं [आनुपुब्बीकथं (सी.), आनुपुब्बिकथं (पी.), अनुपुब्बिकथं (स्या. कं. क.)] कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि उपालिं गहपतिं कल्लचित्तं ¶ मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव उपालिस्स गहपतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति. अथ खो उपालि गहपति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘हन्द च दानि मयं, भन्ते, गच्छाम, बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, गहपति, कालं मञ्ञसी’’ति.
७०. अथ खो उपालि गहपति भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा ¶ उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा दोवारिकं आमन्तेसि – ‘‘अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. सचे कोचि निगण्ठो आगच्छति तमेनं त्वं एवं वदेय्यासि – ‘तिट्ठ, भन्ते, मा पाविसि. अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं ¶ . सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती’’’ति. ‘‘एवं, भन्ते’’ति खो दोवारिको उपालिस्स गहपतिस्स पच्चस्सोसि.
७१. अस्सोसि खो दीघतपस्सी निगण्ठो – ‘‘उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो’’ति. अथ खो दीघतपस्सी निगण्ठो येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो’’ति. ‘‘अट्ठानं खो एतं, तपस्सि ¶ , अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. ठानञ्च खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति ¶ . दुतियम्पि खो दीघतपस्सी निगण्ठो…पे… ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘सुतं मेतं, भन्ते ¶ …पे… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति. ‘‘हन्दाहं, भन्ते, गच्छामि याव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो’’ति. ‘‘गच्छ त्वं, तपस्सि, जानाहि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो’’ति.
७२. अथ खो दीघतपस्सी निगण्ठो येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि. अद्दसा खो दोवारिको दीघतपस्सिं निगण्ठं दूरतोव आगच्छन्तं. दिस्वान दीघतपस्सिं निगण्ठं एतदवोच – ‘‘तिट्ठ, भन्ते, मा पाविसि. अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं ¶ . सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती’’ति. ‘‘न मे, आवुसो, पिण्डकेन अत्थो’’ति वत्वा ततो पटिनिवत्तित्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘सच्चंयेव खो, भन्ते, यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. एतं खो ते अहं, भन्ते, नालत्थं न खो मे, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य. समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेतीति. आवट्टो खो ते, भन्ते, उपालि गहपति समणेन गोतमेन आवट्टनिया मायाया’’ति. ‘‘अट्ठानं खो एतं, तपस्सि, अनवकासो ¶ यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य. ठानञ्च खो एतं विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति. दुतियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘सच्चंयेव, भन्ते…पे… ¶ उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति. ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘सच्चंयेव खो, भन्ते…पे… ¶ उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति. ‘‘हन्द चाहं ¶ , तपस्सि, गच्छामि याव चाहं सामंयेव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो’’ति.
अथ खो निगण्ठो नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि. अद्दसा खो दोवारिको निगण्ठं नाटपुत्तं दूरतोव आगच्छन्तं. दिस्वान निगण्ठं नाटपुत्तं एतदवोच – ‘‘तिट्ठ, भन्ते, मा पाविसि. अज्जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो. आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती’’ति. ‘‘तेन हि, सम्म दोवारिक, येन उपालि गहपति तेनुपसङ्कम; उपसङ्कमित्वा उपालिं गहपतिं एवं वदेहि – ‘निगण्ठो, भन्ते, नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं बहिद्वारकोट्ठके ठितो; सो ते दस्सनकामो’’’ति. ‘‘एवं, भन्ते’’ति खो दोवारिको निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा येन उपालि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा उपालिं गहपतिं एतदवोच – ‘‘निगण्ठो, भन्ते, नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं ¶ बहिद्वारकोट्ठके ठितो; सो ते दस्सनकामो’’ति. ‘‘तेन हि, सम्म दोवारिक, मज्झिमाय द्वारसालाय आसनानि पञ्ञपेही’’ति. ‘‘एवं, भन्ते’’ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा मज्झिमाय द्वारसालाय आसनानि पञ्ञपेत्वा येन उपालि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा उपालिं गहपतिं एतदवोच – ‘‘पञ्ञत्तानि खो, भन्ते, मज्झिमाय द्वारसालाय आसनानि. यस्सदानि कालं मञ्ञसी’’ति.
७३. अथ खो उपालि गहपति येन मज्झिमा ¶ द्वारसाला तेनुपसङ्कमि; उपसङ्कमित्वा यं तत्थ आसनं अग्गञ्च सेट्ठञ्च उत्तमञ्च पणीतञ्च तत्थ सामं निसीदित्वा दोवारिकं आमन्तेसि ¶ – ‘‘तेन हि, सम्म दोवारिक, येन निगण्ठो नाटपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एवं वदेहि – ‘उपालि, भन्ते, गहपति एवमाह – पविस किर, भन्ते, सचे आकङ्खसी’’’ति. ‘‘एवं, भन्ते’’ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘उपालि, भन्ते, गहपति एवमाह – ‘पविस किर, भन्ते, सचे आकङ्खसी’’’ति. अथ ¶ खो निगण्ठो नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन मज्झिमा द्वारसाला तेनुपसङ्कमि. अथ खो उपालि गहपति – यं सुदं पुब्बे यतो पस्सति निगण्ठं नाटपुत्तं दूरतोव आगच्छन्तं दिस्वान ततो पच्चुग्गन्त्वा यं तत्थ आसनं अग्गञ्च सेट्ठञ्च उत्तमञ्च पणीतञ्च तं उत्तरासङ्गेन ¶ सम्मज्जित्वा [पमज्जित्वा (सी. पी.)] परिग्गहेत्वा निसीदापेति सो – दानि यं तत्थ आसनं अग्गञ्च सेट्ठञ्च उत्तमञ्च पणीतञ्च तत्थ सामं निसीदित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘संविज्जन्ति खो, भन्ते, आसनानि; सचे आकङ्खसि, निसीदा’’ति. एवं वुत्ते, निगण्ठो नाटपुत्तो उपालिं गहपतिं एतदवोच – ‘‘उम्मत्तोसि त्वं, गहपति, दत्तोसि त्वं, गहपति! ‘गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी’ति गन्त्वा महतासि वादसङ्घाटेन पटिमुक्को आगतो. सेय्यथापि, गहपति, पुरिसो अण्डहारको गन्त्वा उब्भतेहि अण्डेहि आगच्छेय्य, सेय्यथा वा पन गहपति पुरिसो अक्खिकहारको गन्त्वा उब्भतेहि अक्खीहि आगच्छेय्य; एवमेव खो त्वं, गहपति, ‘गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी’ति गन्त्वा महतासि वादसङ्घाटेन पटिमुक्को आगतो. आवट्टोसि खो त्वं, गहपति, समणेन गोतमेन आवट्टनिया मायाया’’ति.
७४. ‘‘भद्दिका, भन्ते, आवट्टनी माया; कल्याणी, भन्ते, आवट्टनी माया; पिया मे, भन्ते, ञातिसालोहिता इमाय आवट्टनिया आवट्टेय्युं; पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय; सब्बे चेपि, भन्ते, खत्तिया इमाय आवट्टनिया आवट्टेय्युं; सब्बेसानम्पिस्स खत्तियानं दीघरत्तं हिताय ¶ सुखाय; सब्बे चेपि, भन्ते, ब्राह्मणा…पे… वेस्सा…पे… सुद्दा इमाय आवट्टनिया आवट्टेय्युं; सब्बेसानम्पिस्स सुद्दानं ¶ दीघरत्तं हिताय सुखाय; सदेवको चेपि, भन्ते, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा इमाय आवट्टनिया आवट्टेय्युं; सदेवकस्सपिस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया ¶ पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखायाति. तेन हि, भन्ते, उपमं ते करिस्सामि. उपमाय पिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति.
७५. ‘‘भूतपुब्बं ¶ , भन्ते, अञ्ञतरस्स ब्राह्मणस्स जिण्णस्स वुड्ढस्स महल्लकस्स दहरा माणविका पजापती अहोसि गब्भिनी उपविजञ्ञा. अथ खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच – ‘गच्छ त्वं, ब्राह्मण, आपणा मक्कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कीळापनको भविस्सती’ति. एवं वुत्ते, सो ब्राह्मणो तं माणविकं एतदवोच – ‘आगमेहि ताव, भोति, याव विजायति. सचे त्वं, भोति, कुमारकं विजायिस्ससि, तस्सा ते अहं आपणा मक्कटच्छापकं किणित्वा आनेस्सामि, यो ते कुमारकस्स कीळापनको भविस्सति. सचे पन त्वं, भोति, कुमारिकं विजायिस्ससि, तस्सा ते अहं आपणा मक्कटच्छापिकं किणित्वा आनेस्सामि, या ते कुमारिकाय कीळापनिका भविस्सती’ति. दुतियम्पि खो, भन्ते, सा माणविका…पे… ¶ ततियम्पि खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच – ‘गच्छ त्वं, ब्राह्मण, आपणा मक्कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कीळापनको भविस्सती’ति. अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो आपणा मक्कटच्छापकं किणित्वा आनेत्वा तं माणविकं एतदवोच – ‘अयं ते, भोति, आपणा मक्कटच्छापको ¶ किणित्वा आनीतो, यो ते कुमारकस्स कीळापनको भविस्सती’ति. एवं वुत्ते, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच – ‘गच्छ त्वं, ब्राह्मण, इमं मक्कटच्छापकं आदाय येन रत्तपाणि रजतपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एवं वदेहि – इच्छामहं, सम्म रत्तपाणि, इमं मक्कटच्छापकं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्चाकोटितं उभतोभागविमट्ठ’न्ति.
‘‘अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो तं मक्कटच्छापकं आदाय येन रत्तपाणि ¶ रजकपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एतदवोच – ‘इच्छामहं, सम्म रत्तपाणि, इमं मक्कटच्छापकं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्चाकोटितं उभतोभागविमट्ठ’न्ति. एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच – ‘अयं खो ते, मक्कटच्छापको रङ्गक्खमो हि खो, नो आकोटनक्खमो ¶ , नो विमज्जनक्खमो’ति. एवमेव खो, भन्ते, बालानं निगण्ठानं वादो रङ्गक्खमो ¶ हि खो बालानं नो पण्डितानं, नो अनुयोगक्खमो, नो विमज्जनक्खमो. अथ खो, भन्ते, सो ब्राह्मणो अपरेन समयेन नवं दुस्सयुगं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एतदवोच – ‘इच्छामहं, सम्म रत्तपाणि, इमं नवं दुस्सयुगं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्चाकोटितं उभतोभागविमट्ठ’न्ति. एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच – ‘इदं खो ते, भन्ते, नवं दुस्सयुगं रङ्गक्खमञ्चेव आकोटनक्खमञ्च विमज्जनक्खमञ्चा’ति. एवमेव खो, भन्ते, तस्स भगवतो वादो अरहतो सम्मासम्बुद्धस्स रङ्गक्खमो चेव पण्डितानं नो बालानं, अनुयोगक्खमो च विमज्जनक्खमो चा’’ति.
‘‘सराजिका खो, गहपति, परिसा एवं जानाति – ‘उपालि गहपति निगण्ठस्स नाटपुत्तस्स सावको’ति. कस्स तं, गहपति, सावकं धारेमा’’ति? एवं ¶ वुत्ते, उपालि गहपति उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं ¶ पणामेत्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘तेन हि, भन्ते, सुणोहि यस्साहं सावको’’ति –
‘‘धीरस्स विगतमोहस्स, पभिन्नखीलस्स विजितविजयस्स;
अनीघस्स सुसमचित्तस्स, वुद्धसीलस्स साधुपञ्ञस्स;
वेसमन्तरस्स [वेस्सन्तरस्स (सी. पी.)] विमलस्स, भगवतो तस्स सावकोहमस्मि.
‘‘अकथंकथिस्स तुसितस्स, वन्तलोकामिसस्स मुदितस्स;
कतसमणस्स मनुजस्स, अन्तिमसारीरस्स नरस्स;
अनोपमस्स विरजस्स, भगवतो तस्स सावकोहमस्मि.
‘‘असंसयस्स कुसलस्स, वेनयिकस्स सारथिवरस्स;
अनुत्तरस्स रुचिरधम्मस्स, निक्कङ्खस्स पभासकस्स [पभासकरस्स (सी. स्या. पी.)];
मानच्छिदस्स वीरस्स, भगवतो तस्स सावकोहमस्मि.
‘‘निसभस्स ¶ अप्पमेय्यस्स, गम्भीरस्स मोनपत्तस्स;
खेमङ्करस्स वेदस्स, धम्मट्ठस्स संवुतत्तस्स;
सङ्गातिगस्स मुत्तस्स, भगवतो तस्स सावकोहमस्मि.
‘‘नागस्स ¶ पन्तसेनस्स, खीणसंयोजनस्स मुत्तस्स;
पटिमन्तकस्स [पटिमन्तस्स (क.)] धोनस्स, पन्नधजस्स वीतरागस्स;
दन्तस्स निप्पपञ्चस्स, भगवतो तस्स सावकोहमस्मि.
‘‘इसिसत्तमस्स अकुहस्स, तेविज्जस्स ब्रह्मपत्तस्स;
न्हातकस्स [नहातकस्स (सी. स्या. पी.)] पदकस्स, पस्सद्धस्स विदितवेदस्स;
पुरिन्ददस्स सक्कस्स, भगवतो तस्स सावकोहमस्मि.
‘‘अरियस्स भावितत्तस्स, पत्तिपत्तस्स वेय्याकरणस्स;
सतिमतो विपस्सिस्स, अनभिनतस्स नो अपनतस्स;
अनेजस्स वसिप्पत्तस्स, भगवतो तस्स सावकोहमस्मि ¶ .
‘‘समुग्गतस्स [सम्मग्गतस्स (सी. स्या. पी.)] झायिस्स, अननुगतन्तरस्स सुद्धस्स;
असितस्स हितस्स [अप्पहीनस्स (सी. पी.), अप्पभीतस्स (स्या.)], पविवित्तस्स अग्गप्पत्तस्स;
तिण्णस्स तारयन्तस्स, भगवतो तस्स सावकोहमस्मि.
‘‘सन्तस्स भूरिपञ्ञस्स, महापञ्ञस्स वीतलोभस्स;
तथागतस्स सुगतस्स, अप्पटिपुग्गलस्स असमस्स;
विसारदस्स निपुणस्स, भगवतो तस्स सावकोहमस्मि.
‘‘तण्हच्छिदस्स बुद्धस्स, वीतधूमस्स अनुपलित्तस्स;
आहुनेय्यस्स यक्खस्स, उत्तमपुग्गलस्स अतुलस्स;
महतो यसग्गपत्तस्स, भगवतो तस्स सावकोहमस्मी’’ति.
७७. ‘‘कदा ¶ सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा’’ति? ‘‘सेय्यथापि, भन्ते, नानापुप्फानं महापुप्फरासि ¶ , तमेनं दक्खो मालाकारो वा मालाकारन्तेवासी वा विचित्तं मालं गन्थेय्य; एवमेव खो, भन्ते, सो भगवा अनेकवण्णो अनेकसतवण्णो. को हि, भन्ते, वण्णारहस्स वण्णं न करिस्सती’’ति? अथ खो निगण्ठस्स नाटपुत्तस्स भगवतो सक्कारं असहमानस्स तत्थेव उण्हं लोहितं मुखतो उग्गच्छीति [उग्गञ्छि (सी. स्या. पी.)].
उपालिसुत्तं निट्ठितं छट्ठं.
७. कुक्कुरवतिकसुत्तं
७८. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा कोलियेसु विहरति हलिद्दवसनं नाम कोलियानं निगमो. अथ खो पुण्णो च कोलियपुत्तो गोवतिको अचेलो च सेनियो कुक्कुरवतिको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पुण्णो कोलियपुत्तो गोवतिको भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. अचेलो पन सेनियो कुक्कुरवतिको भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा कुक्कुरोव पलिकुज्जित्वा [पलिकुण्ठित्वा (स्या. कं.), पलिगुण्ठित्वा (क.)] एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पुण्णो कोलियपुत्तो गोवतिको भगवन्तं एतदवोच – ‘‘अयं ¶ , भन्ते, अचेलो सेनियो कुक्कुरवतिको दुक्करकारको छमानिक्खित्तं भोजनं भुञ्जति. तस्स तं कुक्कुरवतं दीघरत्तं समत्तं समादिन्नं. तस्स का गति, को अभिसम्परायो’’ति? ‘‘अलं, पुण्ण, तिट्ठतेतं; मा मं एतं पुच्छी’’ति. दुतियम्पि खो पुण्णो कोलियपुत्तो गोवतिको…पे… ततियम्पि खो पुण्णो कोलियपुत्तो गोवतिको भगवन्तं एतदवोच – ‘‘अयं, भन्ते, अचेलो सेनियो कुक्कुरवतिको दुक्करकारको छमानिक्खित्तं भोजनं भुञ्जति. तस्स तं कुक्कुरवतं दीघरत्तं समत्तं समादिन्नं. तस्स का गति, को अभिसम्परायो’’ति?
७९. ‘‘अद्धा खो ते अहं, पुण्ण, न लभामि. अलं, पुण्ण, तिट्ठतेतं; मा मं एतं पुच्छीति; अपि च त्याहं ब्याकरिस्सामि. इध, पुण्ण, एकच्चो कुक्कुरवतं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुरसीलं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुरचित्तं भावेति परिपुण्णं अब्बोकिण्णं ¶ , कुक्कुराकप्पं भावेति परिपुण्णं अब्बोकिण्णं. सो कुक्कुरवतं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुरसीलं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुरचित्तं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुराकप्पं भावेत्वा परिपुण्णं अब्बोकिण्णं कायस्स भेदा परं मरणा कुक्कुरानं सहब्यतं उपपज्जति. सचे खो पनस्स एवंदिट्ठि होति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, सास्स [सायं (क.)] होति मिच्छादिट्ठि. मिच्छादिट्ठिस्स [मिच्छादिट्ठिकस्स (सी.)] खो अहं, पुण्ण, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि ¶ – निरयं वा तिरच्छानयोनिं वा. इति खो, पुण्ण, सम्पज्जमानं ¶ कुक्कुरवतं कुक्कुरानं सहब्यतं उपनेति, विपज्जमानं निरय’’न्ति. एवं वुत्ते, अचेलो सेनियो कुक्कुरवतिको परोदि, अस्सूनि पवत्तेसि.
अथ खो भगवा पुण्णं कोलियपुत्तं गोवतिकं एतदवोच – ‘‘एतं ¶ खो ते अहं, पुण्ण, नालत्थं. अलं, पुण्ण, तिट्ठतेतं; मा मं एतं पुच्छी’’ति. ‘‘नाहं, भन्ते, एतं रोदामि यं मं भगवा एवमाह; अपि च मे इदं, भन्ते, कुक्कुरवतं दीघरत्तं समत्तं समादिन्नं. अयं, भन्ते, पुण्णो कोलियपुत्तो गोवतिको. तस्स तं गोवतं दीघरत्तं समत्तं समादिन्नं. तस्स का गति, को अभिसम्परायो’’ति? ‘‘अलं, सेनिय, तिट्ठतेतं; मा मं एतं पुच्छी’’ति. दुतियम्पि खो अचेलो सेनियो…पे… ततियम्पि खो अचेलो सेनियो कुक्कुरवतिको भगवन्तं एतदवोच – ‘‘अयं, भन्ते, पुण्णो कोलियपुत्तो गोवतिको. तस्स तं गोवतं दीघरत्तं समत्तं समादिन्नं. तस्स का गति, को अभिसम्परायो’’ति?
८०. ‘‘अद्धा खो ते अहं, सेनिय, न लभामि. अलं, सेनिय, तिट्ठतेतं; मा मं एतं पुच्छीति; अपि च त्याहं ब्याकरिस्सामि. इध, सेनिय, एकच्चो गोवतं भावेति परिपुण्णं अब्बोकिण्णं, गोसीलं भावेति परिपुण्णं अब्बोकिण्णं, गोचित्तं भावेति परिपुण्णं अब्बोकिण्णं, गवाकप्पं [ग्वाकप्पं (क.)] भावेति परिपुण्णं अब्बोकिण्णं. सो गोवतं भावेत्वा परिपुण्णं अब्बोकिण्णं, गोसीलं भावेत्वा परिपुण्णं अब्बोकिण्णं, गोचित्तं भावेत्वा परिपुण्णं अब्बोकिण्णं, गवाकप्पं भावेत्वा परिपुण्णं अब्बोकिण्णं कायस्स भेदा परं मरणा गुन्नं सहब्यतं उपपज्जति. सचे खो ¶ पनस्स एवंदिट्ठि होति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति ¶ , सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिस्स खो अहं, सेनिय, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा. इति खो, सेनिय, सम्पज्जमानं गोवतं गुन्नं सहब्यतं उपनेति, विपज्जमानं निरय’’न्ति. एवं वुत्ते, पुण्णो कोलियपुत्तो गोवतिको परोदि, अस्सूनि पवत्तेसि.
अथ खो भगवा अचेलं सेनियं कुक्कुरवतिकं एतदवोच – ‘‘एतं खो ते अहं, सेनिय ¶ , नालत्थं. अलं, सेनिय, तिट्ठतेतं; मा मं ¶ एतं पुच्छी’’ति. ‘‘नाहं, भन्ते, एतं रोदामि यं मं भगवा एवमाह; अपि च मे इदं, भन्ते, गोवतं दीघरत्तं समत्तं समादिन्नं. एवं पसन्नो अहं, भन्ते, भगवति; पहोति भगवा तथा धम्मं देसेतुं यथा अहं चेविमं गोवतं पजहेय्यं, अयञ्चेव अचेलो सेनियो कुक्कुरवतिको तं कुक्कुरवतं पजहेय्या’’ति. ‘‘तेन हि, पुण्ण, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो पुण्णो कोलियपुत्तो गोवतिको भगवतो पच्चस्सोसि. भगवा एतदवोच –
८१. ‘‘चत्तारिमानि, पुण्ण, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, पुण्ण, कम्मं कण्हं कण्हविपाकं; अत्थि, पुण्ण, कम्मं सुक्कं सुक्कविपाकं; अत्थि, पुण्ण, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, पुण्ण, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं, कम्मक्खयाय संवत्तति ¶ .
‘‘कतमञ्च, पुण्ण, कम्मं कण्हं कण्हविपाकं? इध, पुण्ण, एकच्चो सब्याबज्झं [सब्यापज्झं (सी. स्या. कं.)] कायसङ्खारं अभिसङ्खरोति, सब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं लोकं उपपज्जति. तमेनं सब्याबज्झं लोकं उपपन्नं समानं सब्याबज्झा फस्सा फुसन्ति. सो सब्याबज्झेहि फस्सेहि फुट्ठो समानो सब्याबज्झं वेदनं वेदेति एकन्तदुक्खं, सेय्यथापि सत्ता नेरयिका ¶ . इति खो, पुण्ण, भूता भूतस्स उपपत्ति होति; यं करोति तेन उपपज्जति, उपपन्नमेनं फस्सा फुसन्ति. एवंपाहं, पुण्ण, ‘कम्मदायादा सत्ता’ति वदामि. इदं वुच्चति, पुण्ण, कम्मं कण्हं कण्हविपाकं.
‘‘कतमञ्च, पुण्ण, कम्मं सुक्कं सुक्कविपाकं? इध, पुण्ण, एकच्चो अब्याबज्झं कायसङ्खारं अभिसङ्खरोति, अब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, अब्याबज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्याबज्झं लोकं उपपज्जति. तमेनं अब्याबज्झं लोकं उपपन्नं ¶ समानं अब्याबज्झा फस्सा फुसन्ति. सो अब्याबज्झेहि फस्सेहि फुट्ठो ¶ समानो अब्याबज्झं वेदनं वेदेति एकन्तसुखं, सेय्यथापि देवा सुभकिण्हा. इति खो ¶ , पुण्ण, भूता भूतस्स उपपत्ति होति; यं करोति तेन उपपज्जति, उपपन्नमेनं फस्सा फुसन्ति. एवंपाहं, पुण्ण, ‘कम्मदायादा सत्ता’ति वदामि. इदं वुच्चति, पुण्ण, कम्मं सुक्कं सुक्कविपाकं.
‘‘कतमञ्च, पुण्ण, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध, पुण्ण, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्जति. तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति. सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदेति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इति खो, पुण्ण, भूता भूतस्स उपपत्ति होति; यं करोति तेन उपपज्जति. उपपन्नमेनं फस्सा फुसन्ति. एवंपाहं, पुण्ण, ‘कम्मदायादा सत्ता’ति वदामि. इदं वुच्चति, पुण्ण, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.
‘‘कतमञ्च ¶ , पुण्ण, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं, कम्मक्खयाय संवत्तति? तत्र, पुण्ण, यमिदं ¶ कम्मं कण्हं कण्हविपाकं तस्स पहानाय या चेतना, यमिदं [यम्पिदं (सी. पी.)] कम्मं सुक्कं सुक्कविपाकं तस्स पहानाय या चेतना, यमिदं [यम्पिदं (सी. पी.)] कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहानाय या चेतना – इदं वुच्चति, पुण्ण, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं, कम्मक्खयाय संवत्ततीति. इमानि खो, पुण्ण, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति.
८२. एवं वुत्ते, पुण्णो कोलियपुत्तो गोवतिको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते…पे… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं ¶ सरणं गत’’न्ति. अचेलो ¶ पन सेनियो कुक्कुरवतिको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते…पे… पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘यो खो, सेनिय ¶ , अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं सो चत्तारो मासे परिवसति. चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय. अपि च मेत्थ पुग्गलवेमत्तता विदिता’’ति.
‘‘सचे, भन्ते, अञ्ञतित्थियपुब्बा इमस्मिं धम्मविनये आकङ्खन्ता पब्बज्जं आकङ्खन्ता उपसम्पदं ते चत्तारो मासे परिवसन्ति चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय, अहं चत्तारि वस्सानि परिवसिस्सामि. चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु, उपसम्पादेन्तु भिक्खुभावाया’’ति. अलत्थ खो अचेलो सेनियो कुक्कुरवतिको भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनायस्मा सेनियो एको वूपकट्ठो अप्पमत्तो ¶ आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा सेनियो अरहतं अहोसीति.
कुक्कुरवतिकसुत्तं निट्ठितं सत्तमं.
८. अभयराजकुमारसुत्तं
८३. एवं ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो अभयो राजकुमारो येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अभयं राजकुमारं निगण्ठो नाटपुत्तो एतदवोच – ‘‘एहि त्वं, राजकुमार, समणस्स गोतमस्स वादं ¶ आरोपेहि. एवं ते कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सति – ‘अभयेन राजकुमारेन समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादो आरोपितो’’’ति. ‘‘यथा कथं पनाहं, भन्ते, समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादं आरोपेस्सामी’’ति? ‘‘एहि त्वं, राजकुमार, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणं गोतमं एवं वदेहि – ‘भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा’ति? सचे ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – ‘भासेय्य, राजकुमार, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा’ति, तमेनं त्वं एवं वदेय्यासि – ‘अथ किञ्चरहि ते, भन्ते, पुथुज्जनेन नानाकरणं? पुथुज्जनोपि हि तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापा’ति. सचे ¶ पन ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – ‘न, राजकुमार, तथागतो तं वाचं भासेय्य या सा वाचा परेसं ¶ अप्पिया अमनापा’ति, तमेनं त्वं एवं वदेय्यासि – ‘अथ किञ्चरहि ते, भन्ते, देवदत्तो ब्याकतो – ‘‘आपायिको देवदत्तो, नेरयिको देवदत्तो, कप्पट्ठो देवदत्तो, अतेकिच्छो देवदत्तो’’ति? ताय च पन ते वाचाय देवदत्तो कुपितो अहोसि अनत्तमनो’ति. इमं खो ते, राजकुमार, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितुं. सेय्यथापि नाम पुरिसस्स अयोसिङ्घाटकं कण्ठे विलग्गं, सो नेव सक्कुणेय्य उग्गिलितुं न सक्कुणेय्य ओगिलितुं; एवमेव खो ते, राजकुमार, समणो गोतमो इमं उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितु’’न्ति. ‘‘एवं, भन्ते’’ति खो अभयो राजकुमारो निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नाटपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि.
८४. एकमन्तं ¶ निसिन्नस्स खो अभयस्स राजकुमारस्स सूरियं [सुरियं (सी. स्या. कं. पी.)] उल्लोकेत्वा एतदहोसि – ‘‘अकालो खो अज्ज भगवतो वादं आरोपेतुं ¶ . स्वे दानाहं सके निवेसने भगवतो वादं आरोपेस्सामी’’ति भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय अत्तचतुत्थो भत्त’’न्ति. अधिवासेसि भगवा तुण्हीभावेन. अथ ¶ खो अभयो राजकुमारो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अभयस्स राजकुमारस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो अभयो राजकुमारो भगवन्तं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो अभयो राजकुमारो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि.
८५. एकमन्तं निसिन्नो खो अभयो राजकुमारो भगवन्तं एतदवोच – ‘‘भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा’’ति? ‘‘न ख्वेत्थ, राजकुमार, एकंसेना’’ति. ‘‘एत्थ, भन्ते, अनस्सुं निगण्ठा’’ति. ‘‘किं पन त्वं, राजकुमार, एवं वदेसि – ‘एत्थ ¶ , भन्ते, अनस्सुं निगण्ठा’’’ति? ‘‘इधाहं, भन्ते, येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं अभिवादेत्वा एकमन्तं निसीदिं. एकमन्तं निसिन्नं खो मं, भन्ते, निगण्ठो नाटपुत्तो एतदवोच – ‘एहि त्वं, राजकुमार, समणस्स गोतमस्स वादं आरोपेहि. एवं ते कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सति – अभयेन राजकुमारेन समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादो आरोपितो’ति. एवं वुत्ते, अहं, भन्ते, निगण्ठं नाटपुत्तं एतदवोचं – ‘यथा कथं पनाहं ¶ , भन्ते, समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादं आरोपेस्सामी’ति? ‘एहि त्वं, राजकुमार, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणं गोतमं एवं वदेहि – भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापाति? सचे ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – भासेय्य, राजकुमार, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापाति, तमेनं त्वं एवं वदेय्यासि – अथ किञ्चरहि ते, भन्ते, पुथुज्जनेन नानाकरणं? पुथुज्जनोपि हि तं वाचं भासेय्य ¶ या सा वाचा परेसं अप्पिया अमनापाति. सचे पन ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – न, राजकुमार, तथागतो तं वाचं भासेय्य या सा ¶ वाचा परेसं अप्पिया अमनापाति, तमेनं त्वं एवं वदेय्यासि – अथ किञ्चरहि ते, भन्ते, देवदत्तो ब्याकतो – आपायिको देवदत्तो, नेरयिको देवदत्तो, कप्पट्ठो देवदत्तो, अतेकिच्छो देवदत्तोति? ताय च पन ते वाचाय देवदत्तो कुपितो अहोसि अनत्तमनोति. इमं खो ते, राजकुमार, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो समानो ¶ नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितुं. सेय्यथापि नाम पुरिसस्स अयोसिङ्घाटकं कण्ठे विलग्गं, सो नेव सक्कुणेय्य उग्गिलितुं न सक्कुणेय्य ओगिलितुं; एवमेव खो ते, राजकुमार, समणो गोतमो इमं उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितु’’’न्ति.
८६. तेन खो पन समयेन दहरो कुमारो मन्दो उत्तानसेय्यको अभयस्स राजकुमारस्स अङ्के निसिन्नो होति. अथ खो भगवा अभयं राजकुमारं एतदवोच – ‘‘तं किं ¶ मञ्ञसि, राजकुमार, सचायं कुमारो तुय्हं वा पमादमन्वाय धातिया वा पमादमन्वाय कट्ठं वा कठलं [कथलं (क.)] वा मुखे आहरेय्य, किन्ति नं करेय्यासी’’ति? ‘‘आहरेय्यस्साहं, भन्ते. सचे, भन्ते, न सक्कुणेय्यं आदिकेनेव आहत्तुं [आहरितुं (स्या. कं.)], वामेन हत्थेन सीसं परिग्गहेत्वा [पग्गहेत्वा (सी.)] दक्खिणेन हत्थेन वङ्कङ्गुलिं करित्वा सलोहितम्पि आहरेय्यं. तं किस्स हेतु? अत्थि मे, भन्ते, कुमारे अनुकम्पा’’ति. ‘‘एवमेव खो, राजकुमार, यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसंहितं सा च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासति. यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसंहितं सा च परेसं अप्पिया अमनापा, तम्पि तथागतो वाचं न भासति. यञ्च खो तथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं सा च परेसं अप्पिया अमनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाय. यं तथागतो वाचं जानाति अभूतं अतच्छं ¶ अनत्थसंहितं सा च परेसं पिया मनापा, न तं तथागतो वाचं भासति. यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसंहितं सा च परेसं पिया मनापा तम्पि तथागतो वाचं न भासति. यञ्च तथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं सा ¶ च परेसं पिया मनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाय. तं किस्स हेतु? अत्थि, राजकुमार, तथागतस्स सत्तेसु अनुकम्पा’’ति.
८७. ‘‘येमे, भन्ते, खत्तियपण्डितापि ब्राह्मणपण्डितापि गहपतिपण्डितापि समणपण्डितापि पञ्हं अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति, पुब्बेव नु खो, एतं, भन्ते ¶ , भगवतो चेतसो परिवितक्कितं होति ‘ये मं उपसङ्कमित्वा एवं पुच्छिस्सन्ति तेसाहं एवं पुट्ठो एवं ब्याकरिस्सामी’ति, उदाहु ठानसोवेतं तथागतं पटिभाती’’ति?
‘‘तेन हि, राजकुमार, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, राजकुमार, कुसलो त्वं रथस्स अङ्गपच्चङ्गान’’न्ति?
‘‘एवं, भन्ते, कुसलो अहं रथस्स अङ्गपच्चङ्गान’’न्ति.
‘‘तं किं मञ्ञसि, राजकुमार, ये तं उपसङ्कमित्वा एवं पुच्छेय्युं – ‘किं नामिदं रथस्स अङ्गपच्चङ्ग’न्ति? पुब्बेव नु खो ते एतं चेतसो परिवितक्कितं ¶ अस्स ‘ये मं उपसङ्कमित्वा एवं पुच्छिस्सन्ति तेसाहं एवं पुट्ठो एवं ब्याकरिस्सामी’ति, उदाहु ठानसोवेतं पटिभासेय्या’’ति?
‘‘अहञ्हि, भन्ते, रथिको सञ्ञातो कुसलो रथस्स अङ्गपच्चङ्गानं. सब्बानि मे रथस्स अङ्गपच्चङ्गानि सुविदितानि. ठानसोवेतं मं पटिभासेय्या’’ति ¶ .
‘‘एवमेव खो, राजकुमार, ये ते खत्तियपण्डितापि ब्राह्मणपण्डितापि गहपतिपण्डितापि समणपण्डितापि पञ्हं अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति, ठानसोवेतं तथागतं पटिभाति. तं किस्स हेतु? सा हि, राजकुमार, तथागतस्स धम्मधातु सुप्पटिविद्धा यस्सा धम्मधातुया सुप्पटिविद्धत्ता ठानसोवेतं तथागतं पटिभाती’’ति.
एवं वुत्ते, अभयो राजकुमारो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
अभयराजकुमारसुत्तं निट्ठितं अट्ठमं.
९. बहुवेदनीयसुत्तं
८८. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो पञ्चकङ्गो थपति येनायस्मा उदायी तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उदायिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘कति नु खो, भन्ते उदायि, वेदना वुत्ता भगवता’’ति? ‘‘तिस्सो खो, थपति [गहपति (स्या. कं. पी.)], वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा ¶ खो, थपति, तिस्सो वेदना वुत्ता भगवता’’ति. एवं वुत्ते, पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता; द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति. दुतियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच – ‘‘न खो, गहपति, द्वे वेदना वुत्ता भगवता; तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता’’ति. दुतियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता; द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना. यायं, भन्ते ¶ , अदुक्खमसुखा वेदना सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति. ततियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच – ‘‘न खो, थपति, द्वे वेदना वुत्ता भगवता; तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता’’ति. ततियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता, द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति. नेव खो सक्खि आयस्मा उदायी पञ्चकङ्गं थपतिं सञ्ञापेतुं न पनासक्खि पञ्चकङ्गो थपति आयस्मन्तं उदायिं सञ्ञापेतुं.
८९. अस्सोसि ¶ खो आयस्मा आनन्दो आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं इमं कथासल्लापं. अथ खो आयस्मा आनन्दो ¶ येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको अहोसि आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. एवं वुत्ते, भगवा आयस्मन्तं आनन्दं एतदवोच – ‘‘सन्तञ्ञेव खो, आनन्द, परियायं पञ्चकङ्गो थपति उदायिस्स नाब्भनुमोदि, सन्तञ्ञेव ¶ च पन परियायं उदायी पञ्चकङ्गस्स थपतिस्स नाब्भनुमोदि. द्वेपानन्द, वेदना वुत्ता मया परियायेन ¶ , तिस्सोपि वेदना वुत्ता मया परियायेन, पञ्चपि वेदना वुत्ता मया परियायेन, छपि वेदना वुत्ता मया परियायेन, अट्ठारसपि वेदना वुत्ता मया परियायेन, छत्तिंसपि वेदना वुत्ता मया परियायेन, अट्ठसतम्पि वेदना वुत्ता मया परियायेन. एवं परियायदेसितो खो, आनन्द, मया धम्मो. एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं न समनुजानिस्सन्ति न समनुमञ्ञिस्सन्ति न समनुमोदिस्सन्ति तेसमेतं पाटिकङ्खं – भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिस्सन्ति. एवं परियायदेसितो खो, आनन्द, मया धम्मो. एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुजानिस्सन्ति समनुमञ्ञिस्सन्ति समनुमोदिस्सन्ति तेसमेतं पाटिकङ्खं – समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरिस्सन्ति’’.
९०. ‘‘पञ्च खो इमे, आनन्द, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा…पे… जिव्हाविञ्ञेय्या रसा…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा ¶ पियरूपा कामूपसंहिता रजनीया – इमे खो, आनन्द, पञ्च कामगुणा. यं खो, आनन्द, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं इदं वुच्चति कामसुखं.
‘‘यो खो, आनन्द, एवं वदेय्य – ‘एतपरमं सत्ता सुखं सोमनस्सं पटिसंवेदेन्ती’ति, इदमस्स नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं ¶ सुखं अभिक्कन्ततरञ्च पणीततरञ्च. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति ¶ . इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य – ‘एतपरमं सत्ता सुखं सोमनस्सं पटिसंवेदेन्ती’ति, इदमस्स नानुजानामि. तं ¶ किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च ¶ ? इधानन्द, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा, पटिघसञ्ञानं ¶ अत्थङ्गमा, नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो ¶ ¶ खो, आनन्द, एवं वदेय्य…पे…. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘यो खो, आनन्द, एवं वदेय्य – ‘एतपरमं सत्ता सुखं सोमनस्सं पटिसंवेदेन्ती’ति, इदमस्स नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं ¶ समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
९१. ‘‘ठानं खो पनेतं, आनन्द, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं ¶ – ‘सञ्ञावेदयितनिरोधं समणो गोतमो आह; तञ्च सुखस्मिं पञ्ञपेति. तयिदं किंसु, तयिदं कथंसू’ति? एवंवादिनो, आनन्द, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘न खो, आवुसो, भगवा सुखंयेव वेदनं सन्धाय सुखस्मिं पञ्ञपेति; अपि च, आवुसो, यत्थ यत्थ सुखं उपलब्भति यहिं यहिं तं तं तथागतो सुखस्मिं पञ्ञपेती’’’ति.
इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.
बहुवेदनीयसुत्तं निट्ठितं नवमं.
१०. अपण्णकसुत्तं
९२. एवं ¶ ¶ मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन साला नाम कोसलानं ब्राह्मणगामो तदवसरि. अस्सोसुं खो सालेय्यका ब्राह्मणगहपतिका – ‘‘समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कोसलेसु चारिकं चरमानो महता ¶ भिक्खुसङ्घेन सद्धिं सालं ¶ अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति. अथ खो सालेय्यका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे ¶ भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.
९३. एकमन्तं निसिन्ने खो सालेय्यके ब्राह्मणगहपतिके भगवा एतदवोच – ‘‘अत्थि पन वो, गहपतयो, कोचि मनापो सत्था यस्मिं वो आकारवती सद्धा पटिलद्धा’’ति? ‘‘नत्थि खो नो, भन्ते, कोचि मनापो सत्था यस्मिं नो आकारवती सद्धा पटिलद्धा’’ति. ‘‘मनापं वो, गहपतयो, सत्थारं अलभन्तेहि अयं अपण्णको धम्मो समादाय वत्तितब्बो. अपण्णको हि, गहपतयो, धम्मो समत्तो समादिन्नो, सो वो भविस्सति दीघरत्तं हिताय सुखाय. कतमो च, गहपतयो, अपण्णको धम्मो’’?
९४. ‘‘सन्ति ¶ , गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं; नत्थि सुकतदुक्कटानं [सुकटदुक्कटानं (सी. स्या. कं. पी.)] कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको; नत्थि माता, नत्थि पिता; नत्थि सत्ता ओपपातिका; नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं ¶ एके समणब्राह्मणा ¶ उजुविपच्चनीकवादा. ते एवमाहंसु – ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं; अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको; अत्थि अयं लोको, अत्थि परो लोको; अत्थि माता, अत्थि पिता; अत्थि सत्ता ¶ ओपपातिका; अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. तं किं मञ्ञथ, गहपतयो – ‘ननुमे समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा’’’ति? ‘‘एवं, भन्ते’’.
९५. ‘‘तत्र, गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति तेसमेतं पाटिकङ्खं? यमिदं [यदिदं (क.)] कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे तयो कुसले धम्मे अभिनिवज्जेत्वा [अभिनिब्बज्जेत्वा (स्या. कं.), अभिनिब्बिज्जित्वा (क.)] यमिदं [यदिदं (क.)] कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमे तयो अकुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? न हि ते भोन्तो समणब्राह्मणा पस्सन्ति अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव पन परं लोकं ‘नत्थि परो लोको’ तिस्स दिट्ठि होति; सास्स होति मिच्छादिट्ठि. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति सङ्कप्पेति; स्वास्स होति मिच्छासङ्कप्पो. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति वाचं भासति; सास्स होति मिच्छावाचा. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति आह; ये ते अरहन्तो परलोकविदुनो तेसमयं पच्चनीकं करोति. सन्तंयेव खो पन परं लोकं ‘नत्थि परो लोको’ति परं ¶ सञ्ञापेति [पञ्ञापेति (क.)]; सास्स होति असद्धम्मसञ्ञत्ति [अस्सद्धम्मपञ्ञत्ति (क.)]. ताय च पन असद्धम्मसञ्ञत्तिया अत्तानुक्कंसेति, परं वम्भेति. इति पुब्बेव खो पनस्स सुसील्यं पहीनं होति, दुस्सील्यं पच्चुपट्ठितं – अयञ्च मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा अरियानं पच्चनीकता असद्धम्मसञ्ञत्ति अत्तुक्कंसना परवम्भना. एवमस्सिमे [एवं’सि’मे’ (सी. स्या. कं. पी.)] अनेके पापका अकुसला धम्मा सम्भवन्ति मिच्छादिट्ठिपच्चया.
‘‘तत्र ¶ ¶ ¶ , गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘सचे खो नत्थि परो लोको एवमयं भवं पुरिसपुग्गलो कायस्स भेदा सोत्थिमत्तानं करिस्सति; सचे खो अत्थि परो लोको एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. कामं खो पन माहु परो लोको, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं गारय्हो – दुस्सीलो पुरिसपुग्गलो मिच्छादिट्ठि नत्थिकवादो’ति. सचे खो अत्थेव परो लोको, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कलिग्गहो – यञ्च दिट्ठेव धम्मे विञ्ञूनं गारय्हो, यञ्च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो दुस्समत्तो समादिन्नो, एकंसं फरित्वा तिट्ठति, रिञ्चति कुसलं ठानं.
९६. ‘‘तत्र ¶ , गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अत्थि दिन्नं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति तेसमेतं पाटिकङ्खं? यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमे तयो अकुसले धम्मे अभिनिवज्जेत्वा यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे तयो कुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? पस्सन्ति हि ते भोन्तो समणब्राह्मणा अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ तिस्स दिट्ठि होति; सास्स होति सम्मादिट्ठि. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति सङ्कप्पेति; स्वास्स होति सम्मासङ्कप्पो. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति वाचं भासति; सास्स होति सम्मावाचा. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति आह; ये ते अरहन्तो परलोकविदुनो तेसमयं न पच्चनीकं करोति. सन्तंयेव खो पन परं लोकं ‘अत्थि परो लोको’ति परं ¶ सञ्ञापेति; सास्स होति सद्धम्मसञ्ञत्ति. ताय च पन सद्धम्मसञ्ञत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. इति पुब्बेव खो पनस्स दुस्सील्यं पहीनं होति, सुसील्यं पच्चुपट्ठितं – अयञ्च सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा अरियानं अपच्चनीकता सद्धम्मसञ्ञत्ति अनत्तुक्कंसना ¶ ¶ अपरवम्भना. एवमस्सिमे अनेके कुसला धम्मा सम्भवन्ति सम्मादिट्ठिपच्चया.
‘‘तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘सचे खो अत्थि परो लोको ¶ , एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. कामं खो पन माहु परो लोको, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं पासंसो – सीलवा पुरिसपुग्गलो सम्मादिट्ठि अत्थिकवादो’ति. सचे खो अत्थेव परो लोको, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कटग्गहो – यञ्च दिट्ठेव धम्मे विञ्ञूनं पासंसो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो सुसमत्तो समादिन्नो, उभयंसं फरित्वा तिट्ठति, रिञ्चति अकुसलं ठानं.
९७. ‘‘सन्ति, गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो [पाणमतिमापयतो (सी. पी.), पाणमतिपातापयतो (स्या. कं.), पाणमतिपापयतो (क.)], अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा ¶ भणतो; करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो, छिन्दन्तो छेदापेन्तो, पचन्तो पाचेन्तो; नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो; नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन [सच्चवाचेन (क.)] नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं एके समणब्राह्मणा उजुविपच्चनीकवादा ¶ ते एवमाहंसु – ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो ¶ सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो; करोतो करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो, छिन्दन्तो छेदापेन्तो, पचन्तो पाचेन्तो; अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो ¶ यजापेन्तो; अत्थि ततोनिदानं पुञ्ञं, अत्थि पुञ्ञस्स आगमो. दानेन ¶ दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’ति. तं किं मञ्ञथ, गहपतयो, ननुमे समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा’’ति? ‘‘एवं, भन्ते’’.
९८. ‘‘तत्र, गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो; करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो…पे… दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’ति तेसमेतं पाटिकङ्खं? यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे तयो कुसले धम्मे अभिनिवज्जेत्वा यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमे तयो अकुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? न हि ते भोन्तो समणब्राह्मणा पस्सन्ति अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे ¶ आनिसंसं वोदानपक्खं. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ तिस्स दिट्ठि होति; सास्स होति मिच्छादिट्ठि. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति सङ्कप्पेति; स्वास्स होति ¶ मिच्छासङ्कप्पो. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति वाचं भासति; सास्स होति मिच्छावाचा. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति आह, ये ते अरहन्तो किरियवादा तेसमयं पच्चनीकं करोति. सन्तंयेव खो पन किरियं ‘नत्थि किरिया’ति परं सञ्ञापेति; सास्स होति असद्धम्मसञ्ञत्ति. ताय च पन असद्धम्मसञ्ञत्तिया अत्तानुक्कंसेति, परं वम्भेति. इति पुब्बेव खो पनस्स सुसील्यं पहीनं होति, दुस्सील्यं पच्चुपट्ठितं – अयञ्च ¶ मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा अरियानं पच्चनीकता असद्धम्मसञ्ञत्ति अत्तुक्कंसना परवम्भना. एवमस्सिमे अनेके पापका अकुसला धम्मा सम्भवन्ति मिच्छादिट्ठिपच्चया.
‘‘तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘सचे खो नत्थि किरिया, एवमयं भवं पुरिसपुग्गलो कायस्स भेदा सोत्थिमत्तानं करिस्सति; सचे खो अत्थि किरिया एवमयं ¶ भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. कामं खो पन माहु किरिया, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं गारय्हो – दुस्सीलो पुरिसपुग्गलो ¶ मिच्छादिट्ठि अकिरियवादो’ति. सचे खो अत्थेव किरिया, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कलिग्गहो – यञ्च दिट्ठेव धम्मे विञ्ञूनं गारय्हो, यञ्च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो दुस्समत्तो समादिन्नो, एकंसं फरित्वा तिट्ठति, रिञ्चति कुसलं ठानं.
९९. ‘‘तत्र, गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो; करोतो करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो, छिन्दन्तो ¶ छेदापेन्तो, पचन्तो पाचेन्तो, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो, अत्थि ततोनिदानं पुञ्ञं, अत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’ति तेसमेतं पाटिकङ्खं? यमिदं कायदुच्चरितं, वचीदुच्चरितं ¶ , मनोदुच्चरितं – इमे तयो अकुसले धम्मे अभिनिवज्जेत्वा यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे तयो कुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? पस्सन्ति हि ते भोन्तो समणब्राह्मणा अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव खो पन किरियं ‘अत्थि किरिया’ तिस्स दिट्ठि होति; सास्स होति सम्मादिट्ठि. सन्तंयेव खो पन किरियं ‘अत्थि किरिया’ति सङ्कप्पेति; स्वास्स होति सम्मासङ्कप्पो. सन्तंयेव खो पन किरियं ‘अत्थि किरिया’ति वाचं भासति; सास्स होति सम्मावाचा. सन्तंयेव खो पन किरियं ‘अत्थि किरिया’ति आह; ये ते अरहन्तो किरियवादा तेसमयं न पच्चनीकं करोति. सन्तंयेव खो पन किरियं ‘अत्थि किरिया’ति परं सञ्ञापेति; सास्स ¶ होति सद्धम्मसञ्ञत्ति. ताय ¶ च पन सद्धम्मसञ्ञत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. इति पुब्बेव खो पनस्स दुस्सील्यं पहीनं होति, सुसील्यं पच्चुपट्ठितं – अयञ्च सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा अरियानं अपच्चनीकता सद्धम्मसञ्ञत्ति अनत्तुक्कंसना अपरवम्भना. एवमस्सिमे अनेके कुसला धम्मा सम्भवन्ति सम्मादिट्ठिपच्चया.
‘‘तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘सचे खो अत्थि किरिया, एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. कामं खो पन माहु ¶ किरिया, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं पासंसो – सीलवा पुरिसपुग्गलो सम्मादिट्ठि किरियवादो’ति. सचे खो अत्थेव किरिया, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कटग्गहो – यञ्च दिट्ठेव धम्मे विञ्ञूनं पासंसो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो सुसमत्तो समादिन्नो, उभयंसं फरित्वा तिट्ठति, रिञ्चति अकुसलं ठानं.
१००. ‘‘सन्ति ¶ , गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय; अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया; अहेतू अप्पच्चया सत्ता विसुज्झन्ति. नत्थि बलं, नत्थि वीरियं [विरियं (सी. स्या. कं. पी.)], नत्थि पुरिसथामो, नत्थि पुरिसपरक्कमो; सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसंगतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं एके समणब्राह्मणा उजुविपच्चनीकवादा. ते एवमाहंसु – ‘अत्थि हेतु, अत्थि पच्चयो सत्तानं संकिलेसाय; सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति. अत्थि हेतु, अत्थि पच्चयो सत्तानं विसुद्धिया; सहेतू सप्पच्चया सत्ता विसुज्झन्ति. अत्थि बलं, अत्थि वीरियं, अत्थि ¶ पुरिसथामो, अत्थि पुरिसपरक्कमो; न सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया [अत्थि पुरिसपरक्कमो, सब्बे सत्ता… सवसा सबला सवीरिया (स्या. कं. क.)] नियतिसंगतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’ति. तं किं मञ्ञथ, गहपतयो, ननुमे ¶ समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा’ति? ‘एवं, भन्ते’.
१०१. ‘‘तत्र ¶ , गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय; अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया; अहेतू अप्पच्चया सत्ता विसुज्झन्ति. नत्थि बलं, नत्थि वीरियं, नत्थि पुरिसथामो, नत्थि पुरिसपरक्कमो; सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसंगतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’ति तेसमेतं पाटिकङ्खं? यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे तयो कुसले धम्मे अभिनिवज्जेत्वा यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमे तयो अकुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? न हि ते भोन्तो समणब्राह्मणा पस्सन्ति अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव खो पन हेतुं ‘नत्थि ¶ हेतू’ तिस्स दिट्ठि होति; सास्स होति मिच्छादिट्ठि. सन्तंयेव खो पन हेतुं ‘नत्थि हेतू’ति सङ्कप्पेति ¶ ; स्वास्स होति मिच्छासङ्कप्पो. सन्तंयेव खो पन हेतुं ‘नत्थि हेतू’ति वाचं भासति; सास्स होति मिच्छावाचा. सन्तंयेव खो पन हेतुं ‘नत्थि हेतू’ति आह; ये ते अरहन्तो हेतुवादा तेसमयं पच्चनीकं करोति. सन्तंयेव खो पन हेतुं ‘नत्थि हेतू’ति परं सञ्ञापेति; सास्स होति असद्धम्मसञ्ञत्ति. ताय च पन असद्धम्मसञ्ञत्तिया अत्तानुक्कंसेति, परं वम्भेति. इति पुब्बेव खो पनस्स सुसील्यं पहीनं होति, दुस्सील्यं पच्चुपट्ठितं – अयञ्च मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा अरियानं पच्चनीकता असद्धम्मसञ्ञत्ति अत्तानुक्कंसना परवम्भना. एवमस्सिमे अनेके पापका अकुसला धम्मा सम्भवन्ति मिच्छादिट्ठिपच्चया.
‘‘तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘सचे खो नत्थि हेतु, एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा सोत्थिमत्तानं करिस्सति; सचे खो अत्थि हेतु, एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. कामं खो पन माहु हेतु, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं गारय्हो – दुस्सीलो पुरिसपुग्गलो मिच्छादिट्ठि अहेतुकवादो’ति. सचे खो अत्थेव हेतु, एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कलिग्गहो ¶ – यञ्च दिट्ठेव धम्मे विञ्ञूनं गारय्हो, यञ्च कायस्स भेदा ¶ परं ¶ मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो दुस्समत्तो समादिन्नो, एकंसं फरित्वा तिट्ठति, रिञ्चति कुसलं ठानं.
१०२. ‘‘तत्र, गहपतयो, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अत्थि हेतु, अत्थि पच्चयो सत्तानं संकिलेसाय; सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति. अत्थि हेतु, अत्थि पच्चयो सत्तानं विसुद्धिया; सहेतू सप्पच्चया सत्ता विसुज्झन्ति. अत्थि बलं, अत्थि वीरियं, अत्थि पुरिसथामो, अत्थि पुरिसपरक्कमो; न सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसंगतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’ति तेसमेतं पाटिकङ्खं? यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं – इमे तयो ¶ अकुसले धम्मे अभिनिवज्जेत्वा यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं – इमे तयो कुसले धम्मे समादाय वत्तिस्सन्ति. तं किस्स हेतु? पस्सन्ति हि ते भोन्तो समणब्राह्मणा अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं. सन्तंयेव खो पन हेतुं ‘अत्थि हेतू’ तिस्स दिट्ठि होति; सास्स होति सम्मादिट्ठि. सन्तंयेव खो पन हेतुं ‘अत्थि हेतू’ति सङ्कप्पेति; स्वास्स होति सम्मासङ्कप्पो. सन्तंयेव खो पन हेतुं ‘अत्थि हेतू’ति वाचं भासति; सास्स होति सम्मावाचा. सन्तंयेव खो पन हेतुं ¶ ‘अत्थि हेतू’ति आह, ये ते अरहन्तो हेतुवादा तेसमयं न पच्चनीकं करोति. सन्तंयेव खो पन हेतुं ‘अत्थि हेतू’ति परं सञ्ञापेति; सास्स होति सद्धम्मसञ्ञत्ति. ताय च पन सद्धम्मसञ्ञत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. इति पुब्बेव खो पनस्स दुस्सील्यं पहीनं होति, सुसील्यं पच्चुपट्ठितं – अयञ्च सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा अरियानं अपच्चनीकता सद्धम्मसञ्ञत्ति अनत्तुक्कंसना अपरवम्भना. एवमस्सिमे अनेके कुसला धम्मा सम्भवन्ति सम्मादिट्ठिपच्चया.
‘‘तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘सचे खो अत्थि हेतु, एवमयं भवं पुरिसपुग्गलो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. कामं खो पन माहु हेतु, होतु नेसं भवतं समणब्राह्मणानं सच्चं वचनं; अथ च पनायं भवं पुरिसपुग्गलो दिट्ठेव धम्मे विञ्ञूनं पासंसो – सीलवा पुरिसपुग्गलो सम्मादिट्ठि हेतुवादो’ति. सचे खो अत्थि हेतु ¶ , एवं इमस्स भोतो पुरिसपुग्गलस्स उभयत्थ कटग्गहो ¶ – यञ्च दिट्ठेव धम्मे विञ्ञूनं पासंसो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सति. एवमस्सायं अपण्णको धम्मो सुसमत्तो समादिन्नो, उभयंसं फरित्वा तिट्ठति, रिञ्चति अकुसलं ठानं.
१०३. ‘‘सन्ति, गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो ¶ – ‘नत्थि सब्बसो आरुप्पा’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं एके समणब्राह्मणा उजुविपच्चनीकवादा. ते एवमाहंसु – ‘अत्थि सब्बसो आरुप्पा’ति. तं किं मञ्ञथ, गहपतयो, ननुमे समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा’’ति? ‘‘एवं, भन्ते’’. ‘‘तत्र ¶ , गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ये खो ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि सब्बसो आरुप्पा’ति, इदं मे अदिट्ठं; येपि ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अत्थि सब्बसो आरुप्पा’ति, इदं मे अविदितं. अहञ्चेव [अहञ्चे (?)] खो पन अजानन्तो अपस्सन्तो एकंसेन आदाय वोहरेय्यं – इदमेव सच्चं, मोघमञ्ञन्ति, न मेतं अस्स पतिरूपं. ये खो ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि सब्बसो आरुप्पा’ति, सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, ठानमेतं विज्जति – ये ते देवा रूपिनो मनोमया, अपण्णकं मे तत्रूपपत्ति भविस्सति. ये पन ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अत्थि सब्बसो आरुप्पा’ति, सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, ठानमेतं विज्जति – ये ते देवा अरूपिनो सञ्ञामया, अपण्णकं मे तत्रूपपत्ति भविस्सति. दिस्सन्ति खो पन रूपाधिकरणं [रूपकारणा (क.)] दण्डादान-सत्थादान-कलह-विग्गह-विवाद-तुवंतुवं-पेसुञ्ञ-मुसावादा. ‘नत्थि खो पनेतं सब्बसो अरूपे’’’ति. सो इति ¶ पटिसङ्खाय रूपानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
१०४. ‘‘सन्ति, गहपतयो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि सब्बसो भवनिरोधो’ति. तेसंयेव खो, गहपतयो, समणब्राह्मणानं एके समणब्राह्मणा उजुविपच्चनीकवादा. ते एवमाहंसु – ‘अत्थि सब्बसो ¶ भवनिरोधो’ति. तं किं मञ्ञथ, गहपतयो, ननुमे समणब्राह्मणा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा’’ति? ‘‘एवं, भन्ते’’. ‘‘तत्र, गहपतयो, विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ये खो ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि सब्बसो भवनिरोधो’ति, इदं मे अदिट्ठं; येपि ते भोन्तो समणब्राह्मणा ¶ एवंवादिनो एवंदिट्ठिनो – ‘अत्थि सब्बसो भवनिरोधो’ति, इदं मे अविदितं. अहञ्चेव खो पन अजानन्तो अपस्सन्तो एकंसेन आदाय वोहरेय्यं – इदमेव सच्चं, मोघमञ्ञन्ति, न मेतं अस्स पतिरूपं. ये खो ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि सब्बसो भवनिरोधो’ति, सचे तेसं भवतं ¶ समणब्राह्मणानं सच्चं वचनं, ठानमेतं विज्जति – ये ते देवा अरूपिनो सञ्ञामया अपण्णकं मे तत्रूपपत्ति भविस्सति. ये पन ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अत्थि सब्बसो भवनिरोधो’ति, सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, ठानमेतं विज्जति – यं दिट्ठेव धम्मे परिनिब्बायिस्सामि ¶ . ये खो ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘नत्थि सब्बसो भवनिरोधो’ति, तेसमयं दिट्ठि सारागाय [सरागाय (स्या. कं.)] सन्तिके, संयोगाय सन्तिके, अभिनन्दनाय सन्तिके, अज्झोसानाय सन्तिके, उपादानाय सन्तिके. ये पन ते भोन्तो समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अत्थि सब्बसो भवनिरोधो’ति, तेसमयं दिट्ठि असारागाय सन्तिके, असंयोगाय सन्तिके, अनभिनन्दनाय सन्तिके, अनज्झोसानाय सन्तिके, अनुपादानाय सन्तिके’’’ति. सो इति पटिसङ्खाय भवानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
१०५. ‘‘चत्तारोमे, गहपतयो, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, गहपतयो, एकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो. इध, गहपतयो, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो. इध, गहपतयो, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो. इध, गहपतयो, एकच्चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो; सो अनत्तन्तपो ¶ अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति.
१०६. ‘‘कतमो च, गहपतयो, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो ¶ ? इध, गहपतयो, एकच्चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो…पे… [वित्थारो म. नि. २.६-७ कन्दरकसुत्ते] इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति. अयं वुच्चति, गहपतयो, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो.
‘‘कतमो ¶ ¶ च, गहपतयो, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो? इध, गहपतयो, एकच्चो पुग्गलो ओरब्भिको होति सूकरिको…पे… ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता. अयं वुच्चति, गहपतयो, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो.
‘‘कतमो च, गहपतयो, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो? इध, गहपतयो, एकच्चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो…पे… तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति. अयं वुच्चति, गहपतयो, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो.
‘‘कतमो च, गहपतयो, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो; सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति? इध, गहपतयो, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो…पे… सो इमे पञ्च नीवरणे पहाय चेतसो ¶ उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. सो एवं समाहिते चित्ते परिसुद्धे ¶ परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं ¶ चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति. सो एवं समाहिते ¶ चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं आसवनिरोधगामिनी ¶ पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. अयं वुच्चति, गहपतयो, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो; सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरती’’ति.
एवं वुत्ते, सालेय्यका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गते’’ति.
अपण्णकसुत्तं निट्ठितं दसमं.
गहपतिवग्गो निट्ठितो पठमो.
तस्सुद्दानं –
कन्दरनागरसेखवतो ¶ च, पोतलियो पुन जीवकभच्चो;
उपालिदमथो कुक्कुरअभयो, बहुवेदनीयापण्णकतो दसमो.