📜

२. भिक्खुवग्गो

१. अम्बलट्ठिकराहुलोवादसुत्तं

१०७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा राहुलो अम्बलट्ठिकायं विहरति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन अम्बलट्ठिका येनायस्मा राहुलो तेनुपसङ्कमि. अद्दसा खो आयस्मा राहुलो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान आसनं पञ्ञापेसि, उदकञ्च पादानं. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज पादे पक्खालेसि. आयस्मापि खो राहुलो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि.

१०८. अथ खो भगवा परित्तं उदकावसेसं उदकाधाने ठपेत्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, इमं परित्तं उदकावसेसं उदकाधाने ठपित’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवं परित्तकं खो, राहुल, तेसं सामञ्ञं येसं नत्थि सम्पजानमुसावादे लज्जा’’ति. अथ खो भगवा परित्तं उदकावसेसं छड्डेत्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, परित्तं उदकावसेसं छड्डित’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवं छड्डितं खो, राहुल, तेसं सामञ्ञं येसं नत्थि सम्पजानमुसावादे लज्जा’’ति. अथ खो भगवा तं उदकाधानं निक्कुज्जित्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, इमं उदकाधानं निक्कुज्जित’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवं निक्कुज्जितं खो, राहुल, तेसं सामञ्ञं येसं नत्थि सम्पजानमुसावादे लज्जा’’ति. अथ खो भगवा तं उदकाधानं उक्कुज्जित्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, इमं उदकाधानं रित्तं तुच्छ’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवं रित्तं तुच्छं खो, राहुल, तेसं सामञ्ञं येसं नत्थि सम्पजानमुसावादे लज्जाति. सेय्यथापि, राहुल, रञ्ञो नागो ईसादन्तो उरूळ्हवा [उब्बूळ्हवा (सी. पी.)] अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति, पुरिमेनपि कायेन कम्मं करोति, पच्छिमेनपि कायेन कम्मं करोति, सीसेनपि कम्मं करोति, कण्णेहिपि कम्मं करोति, दन्तेहिपि कम्मं करोति, नङ्गुट्ठेनपि कम्मं करोति; रक्खतेव सोण्डं. तत्थ हत्थारोहस्स एवं होति – ‘अयं खो रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति…पे… नङ्गुट्ठेनपि कम्मं करोति; रक्खतेव सोण्डं . अपरिच्चत्तं खो रञ्ञो नागस्स जीवित’न्ति. यतो खो, राहुल, रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति…पे… नङ्गुट्ठेनपि कम्मं करोति, सोण्डायपि कम्मं करोति, तत्थ हत्थारोहस्स एवं होति – ‘अयं खो रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति, पुरिमेनपि कायेन कम्मं करोति, पच्छिमेनपि कायेन कम्मं करोति, सीसेनपि कम्मं करोति, कण्णेहिपि कम्मं करोति, दन्तेहिपि कम्मं करोति, नङ्गुट्ठेनपि कम्मं करोति, सोण्डायपि कम्मं करोति. परिच्चत्तं खो रञ्ञो नागस्स जीवितं. नत्थि दानि किञ्चि रञ्ञो नागस्स अकरणीय’न्ति. एवमेव खो, राहुल, यस्स कस्सचि सम्पजानमुसावादे नत्थि लज्जा, नाहं तस्स किञ्चि पापं अकरणीयन्ति वदामि. तस्मातिह ते, राहुल, ‘हस्सापि न मुसा भणिस्सामी’ति – एवञ्हि ते, राहुल, सिक्खितब्बं.

१०९. ‘‘तं किं मञ्ञसि, राहुल, किमत्थियो आदासो’’ति? ‘‘पच्चवेक्खणत्थो, भन्ते’’ति. ‘‘एवमेव खो, राहुल, पच्चवेक्खित्वा पच्चवेक्खित्वा कायेन कम्मं कत्तब्बं, पच्चवेक्खित्वा पच्चवेक्खित्वा वाचाय कम्मं कत्तब्बं, पच्चवेक्खित्वा पच्चवेक्खित्वा मनसा कम्मं कत्तब्बं. यदेव त्वं, राहुल, कायेन कम्मं कत्तुकामो अहोसि, तदेव ते कायकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं कायेन कम्मं कत्तुकामो इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं कायकम्मं दुक्खुद्रयं [दुक्खुन्द्रयं, दुक्खुदयं (क.)] दुक्खविपाक’न्ति? सचे त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं कत्तुकामो इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, कायेन कम्मं ससक्कं न करणीयं [संसक्कं न च करणीयं (क.)]. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं कत्तुकामो इदं मे कायकम्मं नेवत्तब्याबाधायपि संवत्तेय्य, न परब्याबाधायपि संवत्तेय्य, न उभयब्याबाधायपि संवत्तेय्य – कुसलं इदं कायकम्मं सुखुद्रयं सुखविपाक’न्ति, एवरूपं ते, राहुल, कायेन कम्मं करणीयं.

‘‘करोन्तेनपि ते, राहुल, कायेन कम्मं तदेव ते कायकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं कायेन कम्मं करोमि इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं करोमि इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, पटिसंहरेय्यासि त्वं, राहुल, एवरूपं कायकम्मं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं करोमि इदं मे कायकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं कायकम्मं सुखुद्रयं सुखविपाक’न्ति, अनुपदज्जेय्यासि त्वं, राहुल, एवरूपं कायकम्मं.

‘‘कत्वापि ते, राहुल, कायेन कम्मं तदेव ते कायकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं कायेन कम्मं अकासिं इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति [संवत्ति (पी.)], परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे खो त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं अकासिं, इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, कायकम्मं सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेतब्बं, विवरितब्बं, उत्तानीकातब्बं; देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जितब्बं . सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं अकासिं इदं मे कायकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं कायकम्मं सुखुद्रयं सुखविपाक’न्ति, तेनेव त्वं, राहुल, पीतिपामोज्जेन विहरेय्यासि अहोरत्तानुसिक्खी कुसलेसु धम्मेसु.

११०. ‘‘यदेव त्वं, राहुल, वाचाय कम्मं कत्तुकामो अहोसि, तदेव ते वचीकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं वाचाय कम्मं कत्तुकामो इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं कत्तुकामो इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, वाचाय कम्मं ससक्कं न करणीयं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं कत्तुकामो इदं मे वचीकम्मं नेवत्तब्याबाधायपि संवत्तेय्य, न परब्याबाधायपि संवत्तेय्य – कुसलं इदं वचीकम्मं सुखुद्रयं सुखविपाक’न्ति, एवरूपं ते, राहुल, वाचाय कम्मं करणीयं.

‘‘करोन्तेनपि, राहुल, वाचाय कम्मं तदेव ते वचीकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं वाचाय कम्मं करोमि इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं करोमि इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, पटिसंहरेय्यासि त्वं, राहुल, एवरूपं वचीकम्मं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं करोमि इदं मे वचीकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं वचीकम्मं सुखुद्रयं सुखविपाक’न्ति, अनुपदज्जेय्यासि, त्वं राहुल, एवरूपं वचीकम्मं.

‘‘कत्वापि ते, राहुल, वाचाय कम्मं तदेव ते वचीकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं वाचाय कम्मं अकासिं इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति [संवत्ति (सी. पी.)], परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे खो त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं अकासिं इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, वचीकम्मं सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेतब्बं, विवरितब्बं, उत्तानीकत्तब्बं ; देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जितब्बं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं अकासिं इदं मे वचीकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं वचीकम्मं सुखुद्रयं सुखविपाक’न्ति, तेनेव त्वं, राहुल, पीतिपामोज्जेन विहरेय्यासि अहोरत्तानुसिक्खी कुसलेसु धम्मेसु.

१११. ‘‘यदेव त्वं, राहुल, मनसा कम्मं कत्तुकामो अहोसि, तदेव ते मनोकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं मनसा कम्मं कत्तुकामो इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं कत्तुकामो इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, मनसा कम्मं ससक्कं न करणीयं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं कत्तुकामो इदं मे मनोकम्मं नेवत्तब्याबाधायपि संवत्तेय्य, न परब्याबाधायपि संवत्तेय्य, न उभयब्याबाधायपि संवत्तेय्य – कुसलं इदं मनोकम्मं सुखुद्रयं सुखविपाक’न्ति, एवरूपं ते, राहुल, मनसा कम्मं करणीयं.

‘‘करोन्तेनपि ते, राहुल, मनसा कम्मं तदेव ते मनोकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं मनसा कम्मं करोमि इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं करोमि इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, पटिसंहरेय्यासि त्वं, राहुल, एवरूपं मनोकम्मं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं करोमि इदं मे मनोकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं मनोकम्मं सुखुद्रयं सुखविपाक’न्ति, अनुपदज्जेय्यासि त्वं, राहुल, एवरूपं मनोकम्मं.

‘‘कत्वापि ते, राहुल, मनसा कम्मं तदेव ते मनोकम्मं पच्चवेक्खितब्बं – ‘यं नु खो अहं इदं मनसा कम्मं अकासिं इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति [संवत्ति (सी. पी.)], परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे खो त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं अकासिं इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं पन [एवरूपे (सी. पी.), एवरूपे पन (स्या. कं.)] ते, राहुल, मनोकम्मं [मनोकम्मे (सी. स्या. कं. पी.)] अट्टीयितब्बं हरायितब्बं जिगुच्छितब्बं; अट्टीयित्वा हरायित्वा जिगुच्छित्वा आयतिं संवरं आपज्जितब्बं. सचे पन त्वं, राहुल, पच्चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं अकासिं इदं मे मनोकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं मनोकम्मं सुखुद्रयं सुखविपाक’न्ति, तेनेव त्वं, राहुल, पीतिपामोज्जेन विहरेय्यासि अहोरत्तानुसिक्खी कुसलेसु धम्मेसु.

११२. ‘‘ये हि केचि, राहुल, अतीतमद्धानं समणा वा ब्राह्मणा वा कायकम्मं परिसोधेसुं, वचीकम्मं परिसोधेसुं, मनोकम्मं परिसोधेसुं, सब्बे ते एवमेवं पच्चवेक्खित्वा पच्चवेक्खित्वा कायकम्मं परिसोधेसुं, पच्चवेक्खित्वा पच्चवेक्खित्वा वचीकम्मं परिसोधेसुं, पच्चवेक्खित्वा पच्चवेक्खित्वा मनोकम्मं परिसोधेसुं. येपि हि केचि, राहुल, अनागतमद्धानं समणा वा ब्राह्मणा वा कायकम्मं परिसोधेस्सन्ति, वचीकम्मं परिसोधेस्सन्ति, मनोकम्मं परिसोधेस्सन्ति, सब्बे ते एवमेवं पच्चवेक्खित्वा पच्चवेक्खित्वा कायकम्मं परिसोधेस्सन्ति, पच्चवेक्खित्वा पच्चवेक्खित्वा वचीकम्मं परिसोधेस्सन्ति , पच्चवेक्खित्वा पच्चवेक्खित्वा मनोकम्मं परिसोधेस्सन्ति. येपि हि केचि, राहुल, एतरहि समणा वा ब्राह्मणा वा कायकम्मं परिसोधेन्ति, वचीकम्मं परिसोधेन्ति, मनोकम्मं परिसोधेन्ति, सब्बे ते एवमेवं पच्चवेक्खित्वा पच्चवेक्खित्वा कायकम्मं परिसोधेन्ति, पच्चवेक्खित्वा पच्चवेक्खित्वा वचीकम्मं परिसोधेन्ति, पच्चवेक्खित्वा पच्चवेक्खित्वा मनोकम्मं परिसोधेन्ति. तस्मातिह, राहुल, ‘पच्चवेक्खित्वा पच्चवेक्खित्वा कायकम्मं परिसोधेस्सामि, पच्चवेक्खित्वा पच्चवेक्खित्वा वचीकम्मं परिसोधेस्सामि, पच्चवेक्खित्वा पच्चवेक्खित्वा मनोकम्मं परिसोधेस्सामी’ति – एवञ्हि ते, राहुल, सिक्खितब्ब’’न्ति.

इदमवोच भगवा. अत्तमनो आयस्मा राहुलो भगवतो भासितं अभिनन्दीति.

अम्बलट्ठिकराहुलोवादसुत्तं निट्ठितं पठमं.

२. महाराहुलोवादसुत्तं

११३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. आयस्मापि खो राहुलो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो भगवा अपलोकेत्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘यं किञ्चि, राहुल, रूपं – अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्ब’’न्ति. ‘‘रूपमेव नु खो, भगवा, रूपमेव नु खो, सुगता’’ति? ‘‘रूपम्पि, राहुल, वेदनापि, राहुल, सञ्ञापि, राहुल, सङ्खारापि, राहुल, विञ्ञाणम्पि, राहुला’’ति. अथ खो आयस्मा राहुलो ‘‘को नज्ज [को नुज्ज (स्या. कं.)] भगवता सम्मुखा ओवादेन ओवदितो गामं पिण्डाय पविसिस्सती’’ति ततो पटिनिवत्तित्वा अञ्ञतरस्मिं रुक्खमूले निसीदि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. अद्दसा खो आयस्मा सारिपुत्तो आयस्मन्तं राहुलं अञ्ञतरस्मिं रुक्खमूले निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा . दिस्वान आयस्मन्तं राहुलं आमन्तेसि – ‘‘आनापानस्सतिं, राहुल, भावनं भावेहि. आनापानस्सति, राहुल, भावना भाविता बहुलीकता महप्फला होति महानिसंसा’’ति.

११४. अथ खो आयस्मा राहुलो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘कथं भाविता नु खो, भन्ते, आनापानस्सति, कथं बहुलीकता महप्फला होति महानिसंसा’’ति? ‘‘यं किञ्चि, राहुल, अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं, सेय्यथिदं – केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी. स्या. कं. पी.)] अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं – अयं वुच्चति, राहुल, अज्झत्तिका पथवीधातु [पठवीधातु (सी. स्या. कं. पी.)]. या चेव खो पन अज्झत्तिका पथवीधातु या च बाहिरा पथवीधातु, पथवीधातुरेवेसा. तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति’’.

११५. ‘‘कतमा च, राहुल, आपोधातु? आपोधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा च, राहुल, अज्झत्तिका आपोधातु ? यं अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं, सेय्यथिदं – पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं – अयं वुच्चति, राहुल, अज्झत्तिका आपोधातु. या चेव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु आपोधातुरेवेसा. तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आपोधातुया निब्बिन्दति, आपोधातुया चित्तं विराजेति.

११६. ‘‘कतमा च, राहुल, तेजोधातु? तेजोधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा च, राहुल, अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, सेय्यथिदं – येन च सन्तप्पति येन च जीरीयति येन च परिडय्हति येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं – अयं वुच्चति, राहुल, अज्झत्तिका तेजोधातु. या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु तेजोधातुरेवेसा. तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं विराजेति.

११७. ‘‘कतमा च, राहुल, वायोधातु? वायोधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा च, राहुल, अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं, सेय्यथिदं – उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया [कोट्ठसया (सी. पी.)] वाता , अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो, इति यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं – अयं वुच्चति, राहुल, अज्झत्तिका वायोधातु. या चेव खो पन अज्झत्तिका वायोधातु या च बाहिरा वायोधातु वायोधातुरेवेसा. तं ‘नेतं मम, नेसोहमस्मि , न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति, वायोधातुया चित्तं विराजेति.

११८. ‘‘कतमा च, राहुल, आकासधातु? आकासधातु सिया अज्झत्तिका, सिया बाहिरा. कतमा च, राहुल, अज्झत्तिका आकासधातु? यं अज्झत्तं पच्चत्तं आकासं आकासगतं उपादिन्नं, सेय्यथिदं – कण्णच्छिद्दं नासच्छिद्दं मुखद्वारं, येन च असितपीतखायितसायितं अज्झोहरति, यत्थ च असितपीतखायितसायितं सन्तिट्ठति, येन च असितपीतखायितसायितं अधोभागं [अधोभागा (सी. स्या. कं. पी.)] निक्खमति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आकासं आकासगतं, अघं अघगतं, विवरं विवरगतं, असम्फुट्ठं, मंसलोहितेहि उपादिन्नं [आकासगतं उपादिन्नं (सी. पी.)] – अयं वुच्चति, राहुल, अज्झत्तिका आकासधातु. या चेव खो पन अज्झत्तिका आकासधातु या च बाहिरा आकासधातु आकासधातुरेवेसा. तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आकासधातुया चित्तं निब्बिन्दति, आकासधातुया चित्तं विराजेति.

११९. ‘‘पथवीसमं, राहुल, भावनं भावेहि. पथवीसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि, राहुल, पथविया सुचिम्पि निक्खिपन्ति, असुचिम्पि निक्खिपन्ति, गूथगतम्पि निक्खिपन्ति, मुत्तगतम्पि निक्खिपन्ति, खेळगतम्पि निक्खिपन्ति, पुब्बगतम्पि निक्खिपन्ति, लोहितगतम्पि निक्खिपन्ति, न च तेन पथवी अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, पथवीसमं भावनं भावेहि. पथवीसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति.

‘‘आपोसमं, राहुल, भावनं भावेहि. आपोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि, राहुल, आपस्मिं सुचिम्पि धोवन्ति, असुचिम्पि धोवन्ति, गूथगतम्पि धोवन्ति, मुत्तगतम्पि धोवन्ति, खेळगतम्पि धोवन्ति, पुब्बगतम्पि धोवन्ति, लोहितगतम्पि धोवन्ति, न च तेन आपो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, आपोसमं भावनं भावेहि. आपोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति.

‘‘तेजोसमं, राहुल, भावनं भावेहि. तेजोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि, राहुल, तेजो सुचिम्पि दहति, असुचिम्पि दहति, गूथगतम्पि दहति, मुत्तगतम्पि दहति, खेळगतम्पि दहति, पुब्बगतम्पि दहति, लोहितगतम्पि दहति, न च तेन तेजो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, तेजोसमं भावनं भावेहि. तेजोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति.

‘‘वायोसमं, राहुल, भावनं भावेहि. वायोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि, राहुल, वायो सुचिम्पि उपवायति, असुचिम्पि उपवायति, गूथगतम्पि उपवायति, मुत्तगतम्पि उपवायति, खेळगतम्पि उपवायति, पुब्बगतम्पि उपवायति, लोहितगतम्पि उपवायति, न च तेन वायो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, वायोसमं भावनं भावेहि. वायोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति.

‘‘आकाससमं, राहुल, भावनं भावेहि. आकाससमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि, राहुल, आकासो न कत्थचि पतिट्ठितो; एवमेव खो त्वं, राहुल, आकाससमं भावनं भावेहि. आकाससमञ्हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति.

१२०. ‘‘मेत्तं, राहुल, भावनं भावेहि. मेत्तञ्हि ते, राहुल, भावनं भावयतो यो ब्यापादो सो पहीयिस्सति. करुणं, राहुल, भावनं भावेहि. करुणञ्हि ते, राहुल, भावनं भावयतो या विहेसा सा पहीयिस्सति. मुदितं, राहुल, भावनं भावेहि. मुदितञ्हि ते, राहुल, भावनं भावयतो या अरति सा पहीयिस्सति. उपेक्खं , राहुल, भावनं भावेहि. उपेक्खञ्हि ते, राहुल, भावनं भावयतो यो पटिघो सो पहीयिस्सति. असुभं, राहुल, भावनं भावेहि. असुभञ्हि ते, राहुल, भावनं भावयतो यो रागो सो पहीयिस्सति. अनिच्चसञ्ञं, राहुल, भावनं भावेहि. अनिच्चसञ्ञञ्हि ते, राहुल, भावनं भावयतो यो अस्मिमानो सो पहीयिस्सति.

१२१. ‘‘आनापानस्सतिं, राहुल, भावनं भावेहि. आनापानस्सति हि ते, राहुल, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, राहुल, आनापानस्सति, कथं बहुलीकता महप्फला होति महानिसंसा ? इध, राहुल, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतोव [सतो (सी. स्या. कं. पी.)] पस्ससति.

‘‘दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति. ‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति; ‘सब्बकायप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति.

‘‘‘पीतिप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति; ‘पीतिप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति; ‘सुखप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति.

‘‘‘चित्तप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति; ‘चित्तप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति ; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति; ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति.

‘‘‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति; ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति.

‘‘एवं भाविता खो, राहुल, आनापानस्सति, एवं बहुलीकता महप्फला होति महानिसंसा. एवं भाविताय, राहुल, आनापानस्सतिया, एवं बहुलीकताय येपि ते चरिमका अस्सासा तेपि विदिताव निरुज्झन्ति नो अविदिता’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा राहुलो भगवतो भासितं अभिनन्दीति.

महाराहुलोवादसुत्तं निट्ठितं दुतियं.

३. चूळमालुक्यसुत्तं

१२२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मतो मालुक्यपुत्तस्स [मालुङ्क्यपुत्तस्स (सी. स्या. कं. पी.)] रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘यानिमानि दिट्ठिगतानि भगवता अब्याकतानि ठपितानि पटिक्खित्तानि – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि, ‘अन्तवा लोको’तिपि, ‘अनन्तवा लोको’तिपि, ‘तं जीवं तं सरीर’न्तिपि, ‘अञ्ञं जीवं अञ्ञं सरीर’न्तिपि, ‘होति तथागतो परं मरणा’तिपि, ‘न होति तथागतो परं मरणा’तिपि, ‘होति च न च होति तथागतो परं मरणा’तिपि, ‘नेव होति न न होति तथागतो परं मरणा’तिपि – तानि मे भगवा न ब्याकरोति. यानि मे भगवा न ब्याकरोति तं मे न रुच्चति, तं मे नक्खमति. सोहं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छिस्सामि. सचे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं भगवति ब्रह्मचरियं चरिस्सामि; नो चे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति.

१२३. अथ खो आयस्मा मालुक्यपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच –

१२४. ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – यानिमानि दिट्ठिगतानि भगवता अब्याकतानि ठपितानि पटिक्खित्तानि – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपि – तानि मे भगवा न ब्याकरोति. यानि मे भगवा न ब्याकरोति तं मे न रुच्चति, तं मे नक्खमति. सोहं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छिस्सामि. सचे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं भगवति, ब्रह्मचरियं चरिस्सामि. नो चे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामीति. सचे भगवा जानाति – ‘सस्सतो लोको’ति, ‘सस्सतो लोको’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘असस्सतो लोको’ति, ‘असस्सतो लोको’ति मे भगवा ब्याकरोतु. नो चे भगवा जानाति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति. सचे भगवा जानाति – ‘अन्तवा लोको’ति, ‘अनन्तवा लोको’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘अनन्तवा लोको’ति, ‘अनन्तवा लोको’ति मे भगवा ब्याकरोतु. नो चे भगवा जानाति – ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति. सचे भगवा जानाति – ‘तं जीवं तं सरीर’न्ति, ‘तं जीवं तं सरीर’न्ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति मे भगवा ब्याकरोतु. नो चे भगवा जानाति – ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति. सचे भगवा जानाति – ‘होति तथागतो परं मरणा’ति, ‘होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘न होति तथागतो परं मरणा’ति, ‘न होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु. नो चे भगवा जानाति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि न पस्सामी’ति. सचे भगवा जानाति – ‘होति च न च होति तथागतो परं मरणा’ति, ‘होति च न च होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘नेव होति न न होति तथागतो परं मरणा’ति, ‘नेव होति न न होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु. नो चे भगवा जानाति – ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’’’ति.

१२५. ‘‘किं नु [किं नु खो (स्या. कं. क.)] ताहं, मालुक्यपुत्त, एवं अवचं – ‘एहि त्वं, मालुक्यपुत्त, मयि ब्रह्मचरियं चर, अहं ते ब्याकरिस्सामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘त्वं वा पन मं एवं अवच – अहं, भन्ते, भगवति ब्रह्मचरियं चरिस्सामि , भगवा मे ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति किर, मालुक्यपुत्त, नेवाहं तं वदामि – एहि त्वं, मालुक्यपुत्त, मयि ब्रह्मचरियं चर, अहं ते ब्याकरिस्सामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणाति वा’ति; नपि किर मं त्वं वदेसि – अहं, भन्ते, भगवति ब्रह्मचरियं चरिस्सामि, भगवा मे ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति. एवं सन्ते, मोघपुरिस, को सन्तो कं पच्चाचिक्खसि?

१२६. ‘‘यो खो, मालुक्यपुत्त, एवं वदेय्य – ‘न तावाहं भगवति ब्रह्मचरियं चरिस्सामि याव मे भगवा न ब्याकरिस्सति – ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वाति, अब्याकतमेव तं, मालुक्यपुत्त, तथागतेन अस्स, अथ सो पुग्गलो कालं करेय्य. सेय्यथापि, मालुक्यपुत्त, पुरिसो सल्लेन विद्धो अस्स सविसेन गाळ्हपलेपनेन. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठपेय्युं. सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, एवंनामो एवंगोत्तो इति वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, दीघो वा रस्सो वा मज्झिमो वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, काळो वा सामो वा मङ्गुरच्छवी वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, अमुकस्मिं गामे वा निगमे वा नगरे वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं धनुं जानामि येनम्हि विद्धो, यदि वा चापो यदि वा कोदण्डो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं जियं जानामि यायम्हि विद्धो , यदि वा अक्कस्स यदि वा सण्हस्स [सण्ठस्स (सी. स्या. कं. पी.)] यदि वा न्हारुस्स यदि वा मरुवाय यदि वा खीरपण्णिनो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यदि वा गच्छं यदि वा रोपिम’न्ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यस्स पत्तेहि वाजितं [वाखित्तं (क.)] यदि वा गिज्झस्स यदि वा कङ्कस्स यदि वा कुललस्स यदि वा मोरस्स यदि वा सिथिलहनुनो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यस्स न्हारुना परिक्खित्तं यदि वा गवस्स यदि वा महिंसस्स यदि वा भेरवस्स [रोरुवस्स (सी. स्या. कं. पी.)] यदि वा सेम्हारस्सा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं सल्लं जानामि येनम्हि विद्धो, यदि वा सल्लं यदि वा खुरप्पं यदि वा वेकण्डं यदि वा नाराचं यदि वा वच्छदन्तं यदि वा करवीरपत्त’न्ति – अञ्ञातमेव तं, मालुक्यपुत्त, तेन पुरिसेन अस्स, अथ सो पुरिसो कालं करेय्य. एवमेव खो, मालुक्यपुत्त, यो एवं वदेय्य – ‘न तावाहं भगवति ब्रह्मचरियं चरिस्सामि याव मे भगवा न ब्याकरिस्सति – ‘‘सस्सतो लोको’’ति वा ‘‘असस्सतो लोको’’ति वा…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वाति – अब्याकतमेव तं, मालुक्यपुत्त, तथागतेन अस्स, अथ सो पुग्गलो कालङ्करेय्य.

१२७. ‘‘‘सस्सतो लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति , एवं ‘नो असस्सतो लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो सस्सतो लोको’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘असस्सतो लोको’ति वा दिट्ठिया सति अत्थेव जाति, अत्थि जरा, अत्थि मरणं, सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा; येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि . ‘अन्तवा लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो अनन्तवा लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो अन्तवा लोको’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘अनन्तवा लोको’ति वा दिट्ठिया सति अत्थेव जाति, अत्थि जरा, अत्थि मरणं, सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा; येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि. ‘तं जीवं तं सरीर’न्ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो अञ्ञं जीवं अञ्ञं सरीर’न्ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो तं जीवं तं सरीर’न्ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा दिट्ठिया सति अत्थेव जाति…पे… निघातं पञ्ञपेमि. ‘होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो न होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो होति तथागतो परं मरणा’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘न होति तथागतो परं मरणा’ति वा दिट्ठिया सति अत्थेव जाति…पे… येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि. ‘होति च न च होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो नेव होति न न होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो होति च न च होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति, ‘नेव होति न न होति तथागतो परं मरणा’ति वा दिट्ठिया सति अत्थेव जाति…पे… येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि.

१२८. ‘‘तस्मातिह, मालुक्यपुत्त, अब्याकतञ्च मे अब्याकततो धारेथ; ब्याकतञ्च मे ब्याकततो धारेथ. किञ्च, मालुक्यपुत्त, मया अब्याकतं? ‘सस्सतो लोको’ति मालुक्यपुत्त, मया अब्याकतं; ‘असस्सतो लोको’ति – मया अब्याकतं; ‘अन्तवा लोको’ति – मया अब्याकतं; ‘अनन्तवा लोको’ति – मया अब्याकतं; ‘तं जीवं तं सरीर’न्ति – मया अब्याकतं; ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति – मया अब्याकतं; ‘होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘न होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘होति च न च होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘नेव होति न न होति तथागतो परं मरणा’ति – मया अब्याकतं. कस्मा चेतं, मालुक्यपुत्त, मया अब्याकतं? न हेतं, मालुक्यपुत्त, अत्थसंहितं न आदिब्रह्मचरियकं न [नेतं (सी.)] निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. तस्मा तं मया अब्याकतं. किञ्च, मालुक्यपुत्त, मया ब्याकतं? ‘इदं दुक्ख’न्ति, मालुक्यपुत्त, मया ब्याकतं; ‘अयं दुक्खसमुदयो’ति – मया ब्याकतं; ‘अयं दुक्खनिरोधो’ति – मया ब्याकतं; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – मया ब्याकतं. कस्मा चेतं, मालुक्यपुत्त, मया ब्याकतं? एतञ्हि, मालुक्यपुत्त, अत्थसंहितं एतं आदिब्रह्मचरियकं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. तस्मा तं मया ब्याकतं. तस्मातिह, मालुक्यपुत्त , अब्याकतञ्च मे अब्याकततो धारेथ; ब्याकतञ्च मे ब्याकततो धारेथा’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा मालुक्यपुत्तो भगवतो भासितं अभिनन्दीति.

चूळमालुक्यसुत्तं निट्ठितं ततियं.

४. महामालुक्यसुत्तं

१२९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘धारेथ नो तुम्हे, भिक्खवे, मया देसितानि पञ्चोरम्भागियानि संयोजनानी’’ति?

एवं वुत्ते, आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, धारेमि भगवता देसितानि पञ्चोरम्भागियानि संयोजनानी’’ति. ‘‘यथा कथं पन त्वं, मालुक्यपुत्त, धारेसि मया देसितानि पञ्चोरम्भागियानि संयोजनानी’’ति? ‘‘सक्कायदिट्ठिं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; विचिकिच्छं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; सीलब्बतपरामासं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; कामच्छन्दं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि; ब्यापादं खो अहं, भन्ते, भगवता ओरम्भागियं संयोजनं देसितं धारेमि. एवं खो अहं, भन्ते, धारेमि भगवता देसितानि पञ्चोरम्भागियानि संयोजनानी’’ति.

‘‘कस्स खो नाम त्वं, मालुक्यपुत्त, इमानि एवं पञ्चोरम्भागियानि संयोजनानि देसितानि धारेसि? ननु, मालुक्यपुत्त , अञ्ञतित्थिया परिब्बाजका इमिना तरुणूपमेन उपारम्भेन उपारम्भिस्सन्ति? दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सक्कायोतिपि न होति, कुतो पनस्स उप्पज्जिस्सति सक्कायदिट्ठि? अनुसेत्वेवस्स [अनुसेति त्वेवस्स (सी. पी.)] सक्कायदिट्ठानुसयो. दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स धम्मातिपि न होति, कुतो पनस्स उप्पज्जिस्सति धम्मेसु विचिकिच्छा? अनुसेत्वेवस्स विचिकिच्छानुसयो. दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सीलातिपि न होति, कुतो पनस्स उप्पज्जिस्सति सीलेसु सीलब्बतपरामासो? अनुसेत्वेवस्स सीलब्बतपरामासानुसयो . दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स कामातिपि न होति, कुतो पनस्स उप्पज्जिस्सति कामेसु कामच्छन्दो? अनुसेत्वेवस्स कामरागानुसयो. दहरस्स हि, मालुक्यपुत्त, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सत्तातिपि न होति, कुतो पनस्स उप्पज्जिस्सति सत्तेसु ब्यापादो? अनुसेत्वेवस्स ब्यापादानुसयो. ननु, मालुक्यपुत्त, अञ्ञतित्थिया परिब्बाजका इमिना तरुणूपमेन उपारम्भेन उपारम्भिस्सन्ती’’ति? एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एतस्स, भगवा, कालो, एतस्स, सुगत, कालो यं भगवा पञ्चोरम्भागियानि संयोजनानि देसेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. भगवा एतदवोच –

१३०. ‘‘इधानन्द , अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो सक्कायदिट्ठिपरियुट्ठितेन चेतसा विहरति सक्कायदिट्ठिपरेतेन; उप्पन्नाय च सक्कायदिट्ठिया निस्सरणं यथाभूतं नप्पजानाति. तस्स सा सक्कायदिट्ठि थामगता अप्पटिविनीता ओरम्भागियं संयोजनं. विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन; उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति. तस्स सा विचिकिच्छा थामगता अप्पटिविनीता ओरम्भागियं संयोजनं. सीलब्बतपरामासपरियुट्ठितेन चेतसा विहरति सीलब्बतपरामासपरेतेन; उप्पन्नस्स च सीलब्बतपरामासस्स निस्सरणं यथाभूतं नप्पजानाति. तस्स सो सीलब्बतपरामासो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं. कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन ; उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति. तस्स सो कामरागो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं. ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन; उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति. तस्स सो ब्यापादो थामगतो अप्पटिविनीतो ओरम्भागियं संयोजनं.

१३१. ‘‘सुतवा च खो, आनन्द, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न सक्कायदिट्ठिपरियुट्ठितेन चेतसा विहरति न सक्कायदिट्ठिपरेतेन; उप्पन्नाय च सक्कायदिट्ठिया निस्सरणं यथाभूतं पजानाति. तस्स सा सक्कायदिट्ठि सानुसया पहीयति. न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छापरेतेन; उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति. तस्स सा विचिकिच्छा सानुसया पहीयति. न सीलब्बतपरामासपरियुट्ठितेन चेतसा विहरति न सीलब्बतपरामासपरेतेन; उप्पन्नस्स च सीलब्बतपरामासस्स निस्सरणं यथाभूतं पजानाति. तस्स सो सीलब्बतपरामासो सानुसयो पहीयति. न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन; उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं पजानाति. तस्स सो कामरागो सानुसयो पहीयति . न ब्यापादपरियुट्ठितेन चेतसा विहरति न ब्यापादपरेतेन; उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं पजानाति. तस्स सो ब्यापादो सानुसयो पहीयति.

१३२. ‘‘यो, आनन्द, मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं अनागम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – नेतं ठानं विज्जति. सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो तचं अच्छेत्वा फेग्गुं अच्छेत्वा सारच्छेदो भविस्सतीति – नेतं ठानं विज्जति; एवमेव खो, आनन्द, यो मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं अनागम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – नेतं ठानं विज्जति.

‘‘यो च खो, आनन्द, मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं आगम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – ठानमेतं विज्जति. सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो तचं छेत्वा फेग्गुं छेत्वा सारच्छेदो भविस्सतीति – ठानमेतं विज्जति; एवमेव खो, आनन्द, यो मग्गो या पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय तं मग्गं तं पटिपदं आगम्म पञ्चोरम्भागियानि संयोजनानि ञस्सति वा दक्खति वा पजहिस्सति वाति – ठानमेतं विज्जति. सेय्यथापि, आनन्द, गङ्गा नदी पूरा उदकस्स समतित्तिका काकपेय्या. अथ दुब्बलको पुरिसो आगच्छेय्य – ‘अहं इमिस्सा गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गच्छिस्सामी’ति [गच्छामीति (सी. पी.)]; सो न सक्कुणेय्य गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गन्तुं. एवमेव खो, आनन्द, येसं केसञ्चि [यस्स कस्सचि (सब्बत्थ)] सक्कायनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति; सेय्यथापि सो दुब्बलको पुरिसो एवमेते दट्ठब्बा. सेय्यथापि, आनन्द, गङ्गा नदी पूरा उदकस्स समतित्तिका काकपेय्या. अथ बलवा पुरिसो आगच्छेय्य – ‘अहं इमिस्सा गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गच्छिस्सामी’ति; सो सक्कुणेय्य गङ्गाय नदिया तिरियं बाहाय सोतं छेत्वा सोत्थिना पारं गन्तुं. एवमेव खो, आनन्द, येसं केसञ्चि सक्कायनिरोधाय धम्मे देसियमाने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति; सेय्यथापि सो बलवा पुरिसो एवमेते दट्ठब्बा.

१३३. ‘‘कतमो चानन्द, मग्गो, कतमा पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय? इधानन्द, भिक्खु उपधिविवेका अकुसलानं धम्मानं पहाना सब्बसो कायदुट्ठुल्लानं पटिप्पस्सद्धिया विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति [पटिपापेति (स्या.), पतिट्ठापेति (क.)]. सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय.

‘‘पुन चपरं, आनन्द, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं… अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय.

‘‘पुन चपरं, आनन्द, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं…पे… अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय.

‘‘पुन चपरं, आनन्द, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं…पे… अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय.

‘‘पुन चपरं, आनन्द, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं…पे… अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, आनन्द, मग्गो अयं पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाया’’ति.

‘‘एसो चे, भन्ते, मग्गो एसा पटिपदा पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय, अथ किञ्चरहि इधेकच्चे भिक्खू चेतोविमुत्तिनो एकच्चे भिक्खू पञ्ञाविमुत्तिनो’’ति? ‘‘एत्थ खो पनेसाहं [एत्थ खो तेसाहं (सी. स्या. कं. पी.)], आनन्द, इन्द्रियवेमत्ततं वदामी’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.

महामालुक्यसुत्तं निट्ठितं चतुत्थं.

५. भद्दालिसुत्तं

१३४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘अहं खो, भिक्खवे, एकासनभोजनं भुञ्जामि; एकासनभोजनं खो, अहं, भिक्खवे, भुञ्जमानो अप्पाबाधतञ्च सञ्जानामि अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, भिक्खवे, एकासनभोजनं भुञ्जथ; एकासनभोजनं खो, भिक्खवे, तुम्हेपि भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’’ति. एवं वुत्ते, आयस्मा भद्दालि भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, न उस्सहामि एकासनभोजनं भुञ्जितुं; एकासनभोजनञ्हि मे, भन्ते, भुञ्जतो सिया कुक्कुच्चं, सिया विप्पटिसारो’’ति. ‘‘तेन हि त्वं, भद्दालि, यत्थ निमन्तितो अस्ससि तत्थ एकदेसं भुञ्जित्वा एकदेसं नीहरित्वापि भुञ्जेय्यासि. एवम्पि खो त्वं, भद्दालि, भुञ्जमानो एकासनो यापेस्ससी’’ति [भुञ्जमानो यापेस्ससीति (सी. स्या. कं. पी.)]. ‘‘एवम्पि खो अहं, भन्ते, न उस्सहामि भुञ्जितुं; एवम्पि हि मे, भन्ते, भुञ्जतो सिया कुक्कुच्चं, सिया विप्पटिसारो’’ति. अथ खो आयस्मा भद्दालि भगवता सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसि. अथ खो आयस्मा भद्दालि सब्बं तं तेमासं न भगवतो सम्मुखीभावं अदासि, यथा तं सत्थुसासने सिक्खाय अपरिपूरकारी.

१३५. तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सतीति. अथ खो आयस्मा भद्दालि येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा तेहि भिक्खूहि सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं भद्दालिं ते भिक्खू एतदवोचुं – ‘‘इदं खो, आवुसो भद्दालि, भगवतो चीवरकम्मं करीयति [करणीयं (क.)]. निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सति. इङ्घावुसो भद्दालि, एतं दोसकं साधुकं मनसि करोहि, मा ते पच्छा दुक्करतरं अहोसी’’ति. ‘‘एवमावुसो’’ति खो आयस्मा भद्दालि तेसं भिक्खूनं पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा भद्दालि भगवन्तं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, योहं भगवता सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसिं. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति.

‘‘तग्घ त्वं, भद्दालि, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यं त्वं मया सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसि. समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति – भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसि. समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘सम्बहुला खो भिक्खु सावत्थियं वस्सं उपगता, तेपि मं जानिस्सन्ति – भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसि. समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘सम्बहुला खो भिक्खुनियो सावत्थियं वस्सं उपगता, तापि मं जानिस्सन्ति – भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसि. समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘सम्बहुला खो उपासका सावत्थियं पटिवसन्ति, तेपि मं जानिस्सन्ति – भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसि. समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘सम्बहुला खो उपासिका सावत्थियं पटिवसन्ति, तापि मं जानिस्सन्ति – भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि , समयो अप्पटिविद्धो अहोसि. समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘सम्बहुला खो नानातित्थिया समणब्राह्मणा सावत्थियं वस्सं उपगता, तेपि मं जानिस्सन्ति – भद्दालि नाम भिक्खु समणस्स गोतमस्स सावको थेरञ्ञतरो भिक्खु सासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’ति.

‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, योहं भगवता सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसिं. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति. ‘‘तग्घ त्वं, भद्दालि, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यं त्वं मया सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसि’’.

१३६. ‘‘तं किं मञ्ञसि, भद्दालि, इधस्स भिक्खु उभतोभागविमुत्तो, तमहं एवं वदेय्यं – ‘एहि मे त्वं, भिक्खु, पङ्के सङ्कमो होही’ति, अपि नु खो सो सङ्कमेय्य वा अञ्ञेन वा कायं सन्नामेय्य, ‘नो’ति वा वदेय्या’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘तं किं मञ्ञसि, भद्दालि, इधस्स भिक्खु पञ्ञाविमुत्तो… कायसक्खि… दिट्ठिप्पत्तो… सद्धाविमुत्तो… धम्मानुसारी… सद्धानुसारी, तमहं एवं वदेय्यं – ‘एहि मे त्वं, भिक्खु, पङ्के सङ्कमो होही’ति, अपि नु खो सो सङ्कमेय्य वा अञ्ञेन वा कायं सन्नामेय्य, ‘नो’ति वा वदेय्या’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘तं किं मञ्ञसि, भद्दालि, अपि नु त्वं, भद्दालि, तस्मिं समये उभतोभागविमुत्तो वा होसि पञ्ञाविमुत्तो वा कायसक्खि वा दिट्ठिप्पत्तो वा सद्धाविमुत्तो वा धम्मानुसारी वा सद्धानुसारी वा’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘ननु त्वं, भद्दालि, तस्मिं समये रित्तो तुच्छो अपरद्धो’’ति?

‘‘एवं , भन्ते. अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, योहं भगवता सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसिं. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति. ‘‘तग्घ त्वं, भद्दालि, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यं त्वं मया सिक्खापदे पञ्ञापियमाने भिक्खुसङ्घे सिक्खं समादियमाने अनुस्साहं पवेदेसि. यतो च खो त्वं, भद्दालि, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम. वुद्धिहेसा, भद्दालि, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जति’’.

१३७. ‘‘इध, भद्दालि, एकच्चो भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी होति. तस्स एवं होति – ‘यंनूनाहं विवित्तं सेनासनं भजेय्यं अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. अप्पेव नामाहं उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. तस्स तथावूपकट्ठस्स विहरतो सत्थापि उपवदति, अनुविच्चपि विञ्ञू सब्रह्मचारी उपवदन्ति, देवतापि उपवदन्ति, अत्तापि अत्तानं उपवदति. सो सत्थारापि उपवदितो, अनुविच्चपि विञ्ञूहि सब्रह्मचारीहि उपवदितो, देवताहिपि उपवदितो, अत्तनापि अत्तानं उपवदितो न उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय अपरिपूरकारिस्स.

१३८. ‘‘इध पन, भद्दालि, एकच्चो भिक्खु सत्थुसासने सिक्खाय परिपूरकारी होति. तस्स एवं होति – ‘यंनूनाहं विवित्तं सेनासनं भजेय्यं अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. अप्पेव नामाहं उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. तस्स तथावूपकट्ठस्स विहरतो सत्थापि न उपवदति, अनुविच्चपि विञ्ञू सब्रह्मचारी न उपवदन्ति, देवतापि न उपवदन्ति, अत्तापि अत्तानं न उपवदति. सो सत्थारापि अनुपवदितो , अनुविच्चपि विञ्ञूहि सब्रह्मचारीहि अनुपवदितो, देवताहिपि अनुपवदितो, अत्तनापि अत्तानं अनुपवदितो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोति. सो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्स.

१३९. ‘‘पुन चपरं, भद्दालि, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्स.

‘‘पुन चपरं, भद्दालि, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्स.

‘‘पुन चपरं, भद्दालि, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्स.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्स.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता…पे… विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता…पे… सुगतिं सग्गं लोकं उपपन्ना’ति इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्स.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. तं किस्स हेतु? एवञ्हि तं, भद्दालि, होति यथा तं सत्थुसासने सिक्खाय परिपूरकारिस्सा’’ति.

१४०. एवं वुत्ते, आयस्मा भद्दालि भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो येन मिधेकच्चं भिक्खुं पसय्ह पसय्ह [पवय्ह पवय्ह (सी. स्या. कं. पी.)] कारणं करोन्ति? को पन, भन्ते, हेतु, को पच्चयो येन मिधेकच्चं भिक्खुं नो तथा पसय्ह पसय्ह कारणं करोन्ती’’ति? ‘‘इध, भद्दालि, एकच्चो भिक्खु अभिण्हापत्तिको होति आपत्तिबहुलो. सो भिक्खूहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति नाह. तत्र, भद्दालि, भिक्खूनं एवं होति – अयं खो, आवुसो, भिक्खु अभिण्हापत्तिको आपत्तिबहुलो. सो भिक्खूहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति नाह. साधु वतायस्मन्तो इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं [यथयिदं (स्या. कं. क.)] अधिकरणं न खिप्पमेव वूपसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खू तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं न खिप्पमेव वूपसम्मति.

१४१. ‘‘इध पन, भद्दालि, एकच्चो भिक्खु अभिण्हापत्तिको होति आपत्तिबहुलो. सो भिक्खूहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं न अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति आह. तत्र, भद्दालि, भिक्खूनं एवं होति – अयं खो, आवुसो, भिक्खु अभिण्हापत्तिको आपत्तिबहुलो. सो भिक्खूहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं न अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति आह. साधु वतायस्मन्तो, इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं अधिकरणं खिप्पमेव वूपसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खू तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं खिप्पमेव वूपसम्मति.

१४२. ‘‘इध, भद्दालि, एकच्चो भिक्खु अधिच्चापत्तिको होति अनापत्तिबहुलो. सो भिक्खूहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति नाह. तत्र, भद्दालि, भिक्खूनं एवं होति – अयं खो, आवुसो, भिक्खु अधिच्चापत्तिको अनापत्तिबहुलो . सो भिक्खूहि वुच्चमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, न सम्मा वत्तति, न लोमं पातेति, न नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति नाह. साधु वतायस्मन्तो, इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं अधिकरणं न खिप्पमेव वूपसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खू तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं न खिप्पमेव वूपसम्मति.

१४३. ‘‘इध पन, भद्दालि, एकच्चो भिक्खु अधिच्चापत्तिको होति अनापत्तिबहुलो. सो भिक्खूहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति आह. तत्र, भद्दालि, भिक्खूनं एवं होति – अयं खो, आवुसो, भिक्खु अधिच्चापत्तिको अनापत्तिबहुलो. सो भिक्खूहि वुच्चमानो नाञ्ञेनञ्ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, ‘येन सङ्घो अत्तमनो होति तं करोमी’ति आह. साधु वतायस्मन्तो, इमस्स भिक्खुनो तथा तथा उपपरिक्खथ यथास्सिदं अधिकरणं खिप्पमेव वूपसमेय्याति. तस्स खो एवं, भद्दालि, भिक्खुनो भिक्खू तथा तथा उपपरिक्खन्ति यथास्सिदं अधिकरणं खिप्पमेव वूपसम्मति.

१४४. ‘‘इध , भद्दालि, एकच्चो भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. तत्र, भद्दालि, भिक्खूनं एवं होति – ‘अयं खो, आवुसो, भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. सचे मयं इमं भिक्खुं पसय्ह पसय्ह कारणं करिस्साम – मा यम्पिस्स तं सद्धामत्तकं पेममत्तकं तम्हापि परिहायी’ति. सेय्यथापि, भद्दालि, पुरिसस्स एकं चक्खुं, तस्स मित्तामच्चा ञातिसालोहिता तं एकं चक्खुं रक्खेय्युं – ‘मा यम्पिस्स तं एकं चक्खुं तम्हापि परिहायी’ति; एवमेव खो, भद्दालि, इधेकच्चो भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. तत्र, भद्दालि, भिक्खूनं एवं होति – ‘अयं खो, आवुसो, भिक्खु सद्धामत्तकेन वहति पेममत्तकेन. सचे मयं इमं भिक्खुं पसय्ह पसय्ह कारणं करिस्साम – मा यम्पिस्स तं सद्धामत्तकं पेममत्तकं तम्हापि परिहायी’ति. अयं खो, भद्दालि, हेतु अयं पच्चयो येन मिधेकच्चं भिक्खुं पसय्ह पसय्ह कारणं करोन्ति. अयं पन, भद्दालि, हेतु अयं पच्चयो, येन मिधेकच्चं भिक्खुं नो तथा पसय्ह पसय्ह कारणं करोन्ती’’ति.

१४५. ‘‘‘को नु खो, भन्ते, हेतु, को पच्चयो येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं बहुतरा च भिक्खू अञ्ञाय सण्ठहिंसु? को पन, भन्ते, हेतु, को पच्चयो येन एतरहि बहुतरानि चेव सिक्खापदानि होन्ति अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्ती’ति? ‘‘एवमेतं, भद्दालि, होति सत्तेसु हायमानेसु, सद्धम्मे अन्तरधायमाने, बहुतरानि चेव सिक्खापदानि होन्ति अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्तीति. न ताव, भद्दालि, सत्था सावकानं सिक्खापदं पञ्ञापेति याव न इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति. यतो च खो, भद्दालि, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञापेति तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय. न ताव, भद्दालि, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति याव न सङ्घो महत्तं पत्तो होति. यतो च खो, भद्दालि, सङ्घो महत्तं पत्तो होति, अथ इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति. अथ सत्था सावकानं सिक्खापदं पञ्ञापेति तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय. न ताव, भद्दालि, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति याव न सङ्घो लाभग्गं पत्तो होति, यसग्गं पत्तो होति, बाहुसच्चं पत्तो होति, रत्तञ्ञुतं पत्तो होति. यतो च खो, भद्दालि, सङ्घो रत्तञ्ञुतं पत्तो होति, अथ इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञापेति तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय.

१४६. ‘‘अप्पका खो तुम्हे, भद्दालि, तेन समयेन अहुवत्थ यदा वो अहं आजानीयसुसूपमं धम्मपरियायं देसेसिं. तं सरसि [सरसि त्वं (सी. पी.), सरसि तं (?)] भद्दाली’’ति ?

‘‘नो हेतं, भन्ते’’.

‘‘तत्र, भद्दालि, कं हेतुं पच्चेसी’’ति?

‘‘सो हि नूनाहं, भन्ते, दीघरत्तं सत्थुसासने सिक्खाय अपरिपूरकारी अहोसि’’न्ति.

‘‘न खो, भद्दालि, एसेव हेतु, एस पच्चयो. अपि च मे त्वं, भद्दालि, दीघरत्तं चेतसा चेतोपरिच्च विदितो – ‘न चायं मोघपुरिसो मया धम्मे देसियमाने अट्ठिं कत्वा मनसि कत्वा सब्बचेतसो [सब्बं चेतसो (क.)] समन्नाहरित्वा ओहितसोतो धम्मं सुणाती’ति. अपि च ते अहं, भद्दालि, आजानीयसुसूपमं धम्मपरियायं देसेस्सामि. तं सुणाहि, साधुकं मनसि करोहि ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा भद्दालि भगवतो पच्चस्सोसि. भगवा एतदवोच –

१४७. ‘‘सेय्यथापि, भद्दालि, दक्खो अस्सदमको भद्रं अस्साजानीयं लभित्वा पठमेनेव मुखाधाने कारणं कारेति. तस्स मुखाधाने कारणं कारियमानस्स होन्तियेव विसूकायितानि विसेवितानि विप्फन्दितानि कानिचि कानिचि, यथा तं अकारितपुब्बं कारणं कारियमानस्स. सो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बायति. यतो खो, भद्दालि, भद्रो अस्साजानीयो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बुतो होति, तमेनं अस्सदमको उत्तरि कारणं कारेति युगाधाने. तस्स युगाधाने कारणं कारियमानस्स होन्तियेव विसूकायितानि विसेवितानि विप्फन्दितानि कानिचि कानिचि, यथा तं अकारितपुब्बं कारणं कारियमानस्स. सो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बायति . यतो खो, भद्दालि, भद्रो अस्साजानीयो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बुतो होति, तमेनं अस्सदमको उत्तरि कारणं कारेति अनुक्कमे मण्डले खुरकासे [खुरकाये (सी. पी.)] धावे दवत्ते [रवत्थे (सी. स्या. कं. पी.)] राजगुणे राजवंसे उत्तमे जवे उत्तमे हये उत्तमे साखल्ये. तस्स उत्तमे जवे उत्तमे हये उत्तमे साखल्ये कारणं कारियमानस्स होन्तियेव विसूकायितानि विसेवितानि विप्फन्दितानि कानिचि कानिचि, यथा तं अकारितपुब्बं कारणं कारियमानस्स. सो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बायति. यतो खो, भद्दालि, भद्रो अस्साजानीयो अभिण्हकारणा अनुपुब्बकारणा तस्मिं ठाने परिनिब्बुतो होति, तमेनं अस्सदमको उत्तरि वण्णियञ्च पाणियञ्च [वलियञ्च (सी. पी.), बलियञ्च (स्या. कं.)] अनुप्पवेच्छति. इमेहि खो, भद्दालि, दसहङ्गेहि समन्नागतो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति.

‘‘एवमेव खो, भद्दालि, दसहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि दसहि? इध, भद्दालि, भिक्खु असेखाय सम्मादिट्ठिया समन्नागतो होति, असेखेन सम्मासङ्कप्पेन समन्नागतो होति, असेखाय सम्मावाचाय समन्नागतो होति, असेखेन सम्माकम्मन्तेन समन्नागतो होति, असेखेन सम्माआजीवेन समन्नागतो होति, असेखेन सम्मावायामेन समन्नागतो होति , असेखाय सम्मासतिया समन्नागतो होति, असेखेन सम्मासमाधिना समन्नागतो होति, असेखेन सम्माञाणेन समन्नागतो होति, असेखाय सम्माविमुत्तिया समन्नागतो होति – इमेहि खो, भद्दालि, दसहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा भद्दालि भगवतो भासितं अभिनन्दीति.

भद्दालिसुत्तं निट्ठितं पञ्चमं.

६. लटुकिकोपमसुत्तं

१४८. एवं मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि. आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येनञ्ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय. तं वनसण्डं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. आयस्मापि खो उदायी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि. आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन सो वनसण्डो तेनुपसङ्कमि दिवाविहाराय. तं वनसण्डं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो आयस्मतो उदायिस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘बहूनं [बहुन्नं (सी. स्या. कं. पी.) एवमीदिसे अविञ्ञाणकप्पकरणे] वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’’ति. अथ खो आयस्मा उदायी सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि .

१४९. एकमन्तं निसिन्नो खो आयस्मा उदायी भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’ति. मयञ्हि, भन्ते, पुब्बे सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. अहु खो सो, भन्ते, समयो यं भगवा भिक्खू आमन्तेसि – ‘इङ्घ तुम्हे, भिक्खवे, एतं दिवाविकालभोजनं पजहथा’ति. तस्स मय्हं, भन्ते, अहुदेव अञ्ञथत्तं, अहुदेव [अहु (सी. पी.)] दोमनस्सं – ‘यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं भोजनीयं देन्ति तस्सपि नो भगवा पहानमाह, तस्सपि नो सुगतो पटिनिस्सग्गमाहा’ति. ते मयं, भन्ते, भगवति पेमञ्च गारवञ्च हिरिञ्च ओत्तप्पञ्च सम्पस्समाना एवं तं दिवाविकालभोजनं पजहिम्हा. ते मयं, भन्ते, सायञ्चेव भुञ्जाम पातो च. अहु खो सो, भन्ते, समयो यं भगवा भिक्खू आमन्तेसि – ‘इङ्घ तुम्हे, भिक्खवे, एतं रत्तिंविकालभोजनं पजहथा’ति. तस्स मय्हं, भन्ते, अहुदेव अञ्ञथत्तं अहुदेव दोमनस्सं – ‘यम्पि नो इमेसं द्विन्नं भत्तानं पणीतसङ्खाततरं तस्सपि नो भगवा पहानमाह, तस्सपि नो सुगतो पटिनिस्सग्गमाहा’ति. भूतपुब्बं, भन्ते, अञ्ञतरो पुरिसो दिवा सूपेय्यं लभित्वा एवमाह – ‘हन्द च इमं निक्खिपथ, सायं सब्बेव समग्गा भुञ्जिस्सामा’ति. या काचि, भन्ते, सङ्खतियो सब्बा ता रत्तिं, अप्पा दिवा. ते मयं, भन्ते, भगवति पेमञ्च गारवञ्च हिरिञ्च ओत्तप्पञ्च सम्पस्समाना एवं तं रत्तिंविकालभोजनं पजहिम्हा. भूतपुब्बं, भन्ते, भिक्खू रत्तन्धकारतिमिसायं पिण्डाय चरन्ता चन्दनिकम्पि पविसन्ति, ओलिगल्लेपि पपतन्ति, कण्टकावाटम्पि [कण्टकवत्तम्पि (सी. पी.), कण्टकराजिम्पि (स्या. कं.)] आरोहन्ति, सुत्तम्पि गाविं आरोहन्ति, माणवेहिपि समागच्छन्ति कतकम्मेहिपि अकतकम्मेहिपि, मातुगामोपि ते [तेन (क.)] असद्धम्मेन निमन्तेति. भूतपुब्बाहं, भन्ते, रत्तन्धकारतिमिसायं पिण्डाय चरामि. अद्दसा खो मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती. दिस्वा मं भीता विस्सरमकासि – ‘अभुम्मे [अब्भुम्मे (सी. पी.)] पिसाचो वत म’न्ति! एवं वुत्ते, अहं, भन्ते, तं इत्थिं एतदवोचं – ‘नाहं, भगिनि, पिसाचो; भिक्खु पिण्डाय ठितो’ति. ‘भिक्खुस्स आतुमारी, भिक्खुस्स मातुमारी [ठितो’ति. भिक्खुस्स आतुमातुमारी (क.)]! वरं ते, भिक्खु, तिण्हेन गोविकन्तनेन कुच्छि परिकन्तो, न त्वेव वरं यं [न त्वेव या (सी. पी.)] रत्तन्धकारतिमिसायं कुच्छिहेतु पिण्डाय चरसी’ति [चरसाति (सी. पी.)]. तस्स मय्हं, भन्ते, तदनुस्सरतो एवं होति – ‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’’’ति.

१५०. ‘‘एवमेव पनुदायि, इधेकच्चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्लिखतेवायं समणो’ति. ते तञ्चेव नप्पजहन्ति, मयि च अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो – सेय्यथापि, उदायि, लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति. यो नु खो, उदायि, एवं वदेय्य – ‘येन सा लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति, तञ्हि तस्सा अबलं बन्धनं , दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धन’न्ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते. येन सा, भन्ते, लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति, तञ्हि तस्सा बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’ति. ‘‘एवमेव खो, उदायि, इधेकच्चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्लिखतेवायं समणो’ति? ते तञ्चेव नप्पजहन्ति, मयि च अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’.

१५१. ‘‘इध पनुदायि, एकच्चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह, यस्स नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्चेव पजहन्ति, मयि च न अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता [परदवुत्ता (सी. स्या. कं. पी.)] मिगभूतेन चेतसा विहरन्ति. तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं – सेय्यथापि, उदायि, रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्कमति. यो नु खो, उदायि, एवं वदेय्य – ‘येहि सो रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्कमति, तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते. येहि सो, भन्ते, रञ्ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्कमति, तञ्हि तस्स अबलं बन्धनं…पे… असारकं बन्धन’’न्ति. ‘‘एवमेव खो, उदायि, इधेकच्चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह, यस्स नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्चेव पजहन्ति, मयि च न अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ति. तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं’’.

१५२. ‘‘सेय्यथापि, उदायि, पुरिसो दलिद्दो अस्सको अनाळ्हियो; तस्स’स्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं [काकातिडायिं (?)] नपरमरूपं, एका खटोपिका [कळोपिका (क.)] ओलुग्गविलुग्गा नपरमरूपा, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं, एका जायिका नपरमरूपा. सो आरामगतं भिक्खुं पस्सेय्य सुधोतहत्थपादं मनुञ्ञं भोजनं भुत्ताविं सीताय छायाय निसिन्नं अधिचित्ते युत्तं. तस्स एवमस्स – ‘सुखं वत, भो, सामञ्ञं, आरोग्यं वत, भो, सामञ्ञं! सो वतस्सं [सो वतस्स (क.)] योहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो न सक्कुणेय्य एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. यो नु खो, उदायि, एवं वदेय्य – ‘येहि सो पुरिसो बन्धनेहि बद्धो न सक्कोति एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धन’न्ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते. येहि सो, भन्ते, पुरिसो बन्धनेहि बद्धो, न सक्कोति एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’ति. ‘‘एवमेव खो, उदायि, इधेकच्चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्लिखतेवायं समणो’ति? ते तञ्चेव नप्पजहन्ति, मयि च अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’.

१५३. ‘‘सेय्यथापि , उदायि, गहपति वा गहपतिपुत्तो वा अड्ढो महद्धनो महाभोगो, नेकानं निक्खगणानं चयो, नेकानं धञ्ञगणानं चयो, नेकानं खेत्तगणानं चयो, नेकानं वत्थुगणानं चयो, नेकानं भरियगणानं चयो, नेकानं दासगणानं चयो, नेकानं दासिगणानं चयो; सो आरामगतं भिक्खुं पस्सेय्य सुधोतहत्थपादं मनुञ्ञं भोजनं भुत्ताविं सीताय छायाय निसिन्नं अधिचित्ते युत्तं. तस्स एवमस्स – ‘सुखं वत, भो, सामञ्ञं, आरोग्यं वत, भो, सामञ्ञं! सो वतस्सं योहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो सक्कुणेय्य नेकानि निक्खगणानि पहाय, नेकानि धञ्ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. यो नु खो, उदायि, एवं वदेय्य – ‘येहि सो गहपति वा गहपतिपुत्तो वा बन्धनेहि बद्धो, सक्कोति नेकानि निक्खगणानि पहाय, नेकानि धञ्ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं, तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते. येहि सो, भन्ते, गहपति वा गहपतिपुत्तो वा बन्धनेहि बद्धो, सक्कोति नेकानि निक्खगणानि पहाय, नेकानि धञ्ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धन’’न्ति. ‘‘एवमेव खो, उदायि, इधेकच्चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह यस्स, नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्चेव पजहन्ति, मयि च न अप्पच्चयं उपट्ठापेन्ति. ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ति. तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं’’.

१५४. ‘‘चत्तारोमे , उदायि, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इधुदायि, एकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति. सो ते अधिवासेति, नप्पजहति, न विनोदेति, न ब्यन्तीकरोति, न अनभावं गमेति. इमं खो अहं, उदायि, पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’. तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता.

‘‘इध पनुदायि, एकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति. सो ते नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. इमम्पि खो अहं, उदायि , पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’. तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता.

‘‘इध पनुदायि, एकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति; दन्धो, उदायि, सतुप्पादो. अथ खो नं खिप्पमेव पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. सेय्यथापि, उदायि, पुरिसो दिवसंसन्तत्ते [दिवससन्तत्ते (सी. स्या. कं. पी.)] अयोकटाहे द्वे वा तीणि वा उदकफुसितानि निपातेय्य; दन्धो, उदायि, उदकफुसितानं निपातो. अथ खो नं खिप्पमेव परिक्खयं परियादानं गच्छेय्य. एवमेव खो, उदायि, इधेकच्चो पुग्गलो उपधिपहानाय पटिपन्नो होति उपधिपटिनिस्सग्गाय. तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति; दन्धो, उदायि, सतुप्पादो. अथ खो नं खिप्पमेव पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. इमम्पि खो अहं, उदायि, पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’. तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता.

‘‘इध पनुदायि, एकच्चो पुग्गलो ‘उपधि दुक्खस्स मूल’न्ति – इति विदित्वा निरुपधि होति, उपधिसङ्खये विमुत्तो. इमं खो अहं, उदायि, पुग्गलं ‘विसंयुत्तो’ति वदामि नो ‘संयुत्तो’ति . तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता. इमे खो, उदायि, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं.

१५५. ‘‘पञ्च खो इमे, उदायि, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, उदायि, पञ्च कामगुणा. यं खो, उदायि, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं इदं वुच्चति कामसुखं मिळ्हसुखं [मीळ्हसुखं (सी. पी.)] पुथुज्जनसुखं अनरियसुखं, न सेवितब्बं, न भावेतब्बं, न बहुलीकातब्बं; ‘भायितब्बं एतस्स सुखस्सा’ति वदामि.

१५६. ‘‘इधुदायि , भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा… दुतियं झानं उपसम्पज्ज विहरति, पीतिया च विरागा… ततियं झानं उपसम्पज्ज विहरति, सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्ज विहरति. इदं वुच्चति नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधसुखं, आसेवितब्बं, भावेतब्बं, बहुलीकातब्बं; ‘न भायितब्बं एतस्स सुखस्सा’ति वदामि.

‘‘इधुदायि, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति; इदं खो अहं, उदायि, इञ्जितस्मिं वदामि. किञ्च तत्थ इञ्जितस्मिं? यदेव तत्थ वितक्कविचारा अनिरुद्धा होन्ति इदं तत्थ इञ्जितस्मिं. इधुदायि, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति; इदम्पि खो अहं, उदायि, इञ्जितस्मिं वदामि. किञ्च तत्थ इञ्जितस्मिं? यदेव तत्थ पीतिसुखं अनिरुद्धं होति इदं तत्थ इञ्जितस्मिं. इधुदायि, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति; इदम्पि खो अहं, उदायि, इञ्जितस्मिं वदामि. किञ्च तत्थ इञ्जितस्मिं? यदेव तत्थ उपेक्खासुखं अनिरुद्धं होति इदं तत्थ इञ्जितस्मिं. इधुदायि, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति; इदं खो अहं, उदायि, अनिञ्जितस्मिं वदामि.

‘‘इधुदायि , भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति; इदं खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु वितक्कविचारानं वूपसमा… दुतियं झानं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु पीतिया च विरागा… ततियं झानं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो ; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्कमथा’ति वदामि. को च तस्स समतिक्कमो? इधुदायि, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, अयं तस्स समतिक्कमो; इति खो अहं, उदायि, नेवसञ्ञानासञ्ञायतनस्सपि पहानं वदामि. पस्ससि नो त्वं, उदायि, तं संयोजनं अणुं वा थूलं वा यस्साहं नो पहानं वदामी’’ति? ‘‘नो हेतं, भन्ते’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा उदायी भगवतो भासितं अभिनन्दीति.

लटुकिकोपमसुत्तं निट्ठितं छट्ठं.

७. चातुमसुत्तं

१५७. एवं मे सुतं – एकं समयं भगवा चातुमायं विहरति आमलकीवने. तेन खो पन समयेन सारिपुत्तमोग्गल्लानप्पमुखानि पञ्चमत्तानि भिक्खुसतानि चातुमं अनुप्पत्तानि होन्ति भगवन्तं दस्सनाय. ते च आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा अहेसुं. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘के पनेते, आनन्द, उच्चासद्दा महासद्दा, केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘एतानि, भन्ते, सारिपुत्तमोग्गल्लानप्पमुखानि पञ्चमत्तानि भिक्खुसतानि चातुमं अनुप्पत्तानि भगवन्तं दस्सनाय. ते आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा’’ति. ‘‘तेनहानन्द, मम वचनेन ते भिक्खू आमन्तेहि – ‘सत्था आयस्मन्ते आमन्तेती’’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच – ‘‘किं नु तुम्हे, भिक्खवे, उच्चासद्दा महासद्दा, केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘इमानि, भन्ते, सारिपुत्तमोग्गल्लानप्पमुखानि पञ्चमत्तानि भिक्खुसतानि चातुमं अनुप्पत्तानि भगवन्तं दस्सनाय. तेमे आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्ञापयमाना पत्तचीवरानि पटिसामयमाना उच्चासद्दा महासद्दा’’ति. ‘‘गच्छथ, भिक्खवे, पणामेमि वो, न वो मम सन्तिके वत्थब्ब’’न्ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय पक्कमिंसु.

१५८. तेन खो पन समयेन चातुमेय्यका सक्या सन्थागारे [सन्धागारे (क.)] सन्निपतिता होन्ति केनचिदेव करणीयेन. अद्दसंसु खो चातुमेय्यका सक्या ते भिक्खू दूरतोव आगच्छन्ते; दिस्वान येन ते भिक्खू तेनुपसङ्कमिंसु; उपसङ्कमित्वा ते भिक्खू एतदवोचुं – ‘‘हन्द, कहं पन तुम्हे आयस्मन्तो गच्छथा’’ति? ‘‘भगवता खो, आवुसो, भिक्खुसङ्घो पणामितो’’ति. ‘‘तेनहायस्मन्तो मुहुत्तं निसीदथ, अप्पेव नाम मयं सक्कुणेय्याम भगवन्तं पसादेतु’’न्ति. ‘‘एवमावुसो’’ति खो ते भिक्खू चातुमेय्यकानं सक्यानं पच्चस्सोसुं. अथ खो चातुमेय्यका सक्या येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो चातुमेय्यका सक्या भगवन्तं एतदवोचुं – ‘‘अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते , भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो, एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घं. सन्तेत्थ, भन्ते, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं. तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि, भन्ते, बीजानं तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि, भन्ते, वच्छस्स तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तं, सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं अपस्सन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते, भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो; एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घ’’न्ति.

१५९. अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते, भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो; एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घं. सन्तेत्थ, भन्ते, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि, भन्ते, बीजानं तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं दस्सनाय अलभन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. सेय्यथापि भन्ते, वच्छस्स तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तं, सिया विपरिणामो; एवमेव खो, भन्ते, सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं अपस्सन्तानं सिया अञ्ञथत्तं, सिया विपरिणामो. अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. सेय्यथापि, भन्ते, भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो; एवमेव भगवा एतरहि अनुग्गण्हातु भिक्खुसङ्घ’’न्ति.

१६०. असक्खिंसु खो चातुमेय्यका च सक्या ब्रह्मा च सहम्पति भगवन्तं पसादेतुं बीजूपमेन च तरुणूपमेन च. अथ खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘उट्ठेथावुसो, गण्हथ पत्तचीवरं. पसादितो भगवा चातुमेय्यकेहि च सक्येहि ब्रह्मुना च सहम्पतिना बीजूपमेन च तरुणूपमेन चा’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पटिस्सुत्वा उट्ठायासना पत्तचीवरमादाय येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच – ‘‘किन्ति ते, सारिपुत्त, अहोसि मया भिक्खुसङ्घे पणामिते’’ति? ‘‘एवं खो मे, भन्ते, अहोसि – ‘भगवता भिक्खुसङ्घो पणामितो. अप्पोस्सुक्को दानि भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरिस्सति, मयम्पि दानि अप्पोस्सुक्का दिट्ठधम्मसुखविहारमनुयुत्ता विहरिस्सामा’’’ति. ‘‘आगमेहि त्वं, सारिपुत्त, आगमेहि त्वं, सारिपुत्त, दिट्ठधम्मसुखविहार’’न्ति. अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसि – ‘‘किन्ति ते, मोग्गल्लान, अहोसि मया भिक्खुसङ्घे पणामिते’’ति? ‘‘एवं खो मे, भन्ते, अहोसि – ‘भगवता भिक्खुसङ्घो पणामितो. अप्पोस्सुक्को दानि भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरिस्सति, अहञ्च दानि आयस्मा च सारिपुत्तो भिक्खुसङ्घं परिहरिस्सामा’’’ति. ‘‘साधु साधु, मोग्गल्लान! अहं वा हि, मोग्गल्लान , भिक्खुसङ्घं परिहरेय्यं सारिपुत्तमोग्गल्लाना वा’’ति.

१६१. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘चत्तारिमानि, भिक्खवे, भयानि उदकोरोहन्ते पाटिकङ्खितब्बानि. कतमानि चत्तारि? ऊमिभयं [उम्मीभयं (स्या. कं.)], कुम्भीलभयं, आवट्टभयं, सुसुकाभयं – इमानि, भिक्खवे, चत्तारि भयानि उदकोरोहन्ते पाटिकङ्खितब्बानि. एवमेव खो, भिक्खवे, चत्तारिमानि भयानि इधेकच्चे पुग्गले इमस्मिं धम्मविनये अगारस्मा अनगारियं पब्बजिते पाटिकङ्खितब्बानि. कतमानि चत्तारि? ऊमिभयं, कुम्भीलभयं, आवट्टभयं, सुसुकाभयं.

१६२. ‘‘कतमञ्च, भिक्खवे, ऊमिभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति, अनुसासन्ति – ‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकितब्बं, एवं ते विलोकितब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्ब’न्ति. तस्स एवं होति – ‘मयं खो पुब्बे अगारियभूता समाना अञ्ञे ओवदाम, अनुसासाम [ओवदामपि अनुसासामपि (सी. स्या. कं. पी.)]. इमे पनम्हाकं पुत्तमत्ता मञ्ञे, नत्तमत्ता मञ्ञे, अम्हे [एवं (क.)] ओवदितब्बं अनुसासितब्बं मञ्ञन्ती’ति. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, ऊमिभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘ऊमिभय’न्ति खो, भिक्खवे, कोधुपायासस्सेतं अधिवचनं.

१६३. ‘‘कतमञ्च, भिक्खवे, कुम्भीलभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति अनुसासन्ति – ‘इदं ते खादितब्बं, इदं ते न खादितब्बं; इदं ते भुञ्जितब्बं, इदं ते न भुञ्जितब्बं; इदं ते सायितब्बं, इदं ते न सायितब्बं; इदं ते पातब्बं, इदं ते न पातब्बं; कप्पियं ते खादितब्बं, अकप्पियं ते न खादितब्बं; कप्पियं ते भुञ्जितब्बं, अकप्पियं ते न भुञ्जितब्बं; कप्पियं ते सायितब्बं, अकप्पियं ते न सायितब्बं ; कप्पियं ते पातब्बं, अकप्पियं ते न पातब्बं; काले ते खादितब्बं, विकाले ते न खादितब्बं; काले ते भुञ्जितब्बं, विकाले ते न भुञ्जितब्बं; काले ते सायितब्बं, विकाले ते न सायितब्बं; काले ते पातब्बं, विकाले ते न पातब्ब’न्ति. तस्स एवं होति – ‘मयं खो पुब्बे अगारियभूता समाना यं इच्छाम तं खादाम, यं न इच्छाम न तं खादाम; यं इच्छाम तं भुञ्जाम, यं न इच्छाम न तं भुञ्जाम; यं इच्छाम तं सायाम, यं न इच्छाम न तं सायाम; यं इच्छाम तं पिवाम [पिपाम (सी. पी.)], यं न इच्छाम न तं पिवाम; कप्पियम्पि खादाम, अकप्पियम्पि खादाम; कप्पियम्पि भुञ्जाम, अकप्पियम्पि भुञ्जाम; कप्पियम्पि सायाम, अकप्पियम्पि सायाम; कप्पियम्पि पिवाम, अकप्पियम्पि पिवाम; कालेपि खादाम, विकालेपि खादाम; कालेपि भुञ्जाम विकालेपि भुञ्जाम; कालेपि सायाम, विकालेपि सायाम; कालेपि पिवाम, विकालेपि पिवाम. यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं भोजनीयं देन्ति तत्थपिमे मुखावरणं मञ्ञे करोन्ती’ति. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, कुम्भीलभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘कुम्भीलभय’न्ति खो, भिक्खवे, ओदरिकत्तस्सेतं अधिवचनं.

१६४. ‘‘कतमञ्च, भिक्खवे, आवट्टभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति. अरक्खितेनेव कायेन अरक्खिताय वाचाय अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि सो तत्थ पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं [परिचारियमानं (स्या. कं. क.)]. तस्स एवं होति – ‘मयं खो पुब्बे अगारियभूता समाना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारिम्हा. संविज्जन्ति खो पन मे कुले [संविज्जन्ति खो कुले (सी. स्या. कं. पी.)] भोगा. सक्का भोगे च भुञ्जितुं पुञ्ञानि च कातु’न्ति. सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, आवट्टभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘आवट्टभय’न्ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं.

१६५. ‘‘कतमञ्च , भिक्खवे, सुसुकाभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. सो एवं पब्बजितो समानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति. अरक्खितेनेव कायेन अरक्खिताय वाचाय अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसेन [अनुद्धस्तेन (सी. पी.)] चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति . अयं वुच्चति, भिक्खवे, सुसुकाभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ‘सुसुकाभय’न्ति खो, भिक्खवे, मातुगामस्सेतं अधिवचनं. इमानि खो, भिक्खवे, चत्तारि भयानि, इधेकच्चे पुग्गले इमस्मिं धम्मविनये अगारस्मा अनगारियं पब्बजिते पाटिकङ्खितब्बानी’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

चातुमसुत्तं निट्ठितं सत्तमं.

८. नळकपानसुत्तं

१६६. एवं मे सुतं – एकं समयं भगवा कोसलेसु विहरति नळकपाने पलासवने. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता कुलपुत्ता भगवन्तं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता होन्ति – आयस्मा च अनुरुद्धो, आयस्मा च भद्दियो [नन्दियो (सी. पी.) विनये च म. नि. १ चूळगोसिङ्गे च], आयस्मा च किमिलो [किम्बिलो (सी. स्या. कं. पी.)], आयस्मा च भगु, आयस्मा च कोण्डञ्ञो [कुण्डधानो (सी. पी.)], आयस्मा च रेवतो, आयस्मा च आनन्दो, अञ्ञे च अभिञ्ञाता अभिञ्ञाता कुलपुत्ता. तेन खो पन समयेन भगवा भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति. अथ खो भगवा ते कुलपुत्ते आरब्भ भिक्खू आमन्तेसि – ‘‘ये ते, भिक्खवे, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, कच्चि ते, भिक्खवे, भिक्खू अभिरता ब्रह्मचरिये’’ति? एवं वुत्ते, ते भिक्खू तुण्ही अहेसुं. दुतियम्पि खो भगवा ते कुलपुत्ते आरब्भ भिक्खू आमन्तेसि – ‘‘ये ते, भिक्खवे, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, कच्चि ते, भिक्खवे, भिक्खू अभिरता ब्रह्मचरिये’’ति? दुतियम्पि खो ते भिक्खू तुण्ही अहेसुं. ततियम्पि खो भगवा ते कुलपुत्ते आरब्भ भिक्खू आमन्तेसि – ‘‘ये ते, भिक्खवे, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता , कच्चि ते, भिक्खवे, भिक्खू अभिरता ब्रह्मचरिये’’ति? ततियम्पि खो ते भिक्खू तुण्ही अहेसुं.

१६७. अथ खो भगवतो एतदहोसि – ‘‘यंनूनाहं ते कुलपुत्ते पुच्छेय्य’’न्ति! अथ खो भगवा आयस्मन्तं अनुरुद्धं आमन्तेसि – ‘‘कच्चि तुम्हे, अनुरुद्धा, अभिरता ब्रह्मचरिये’’ति? ‘‘तग्घ मयं, भन्ते, अभिरता ब्रह्मचरिये’’ति. ‘‘साधु साधु, अनुरुद्धा! एतं खो, अनुरुद्धा, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे अभिरमेय्याथ ब्रह्मचरिये. येन तुम्हे अनुरुद्धा, भद्रेन योब्बनेन समन्नागता पठमेन वयसा सुसुकाळकेसा कामे परिभुञ्जेय्याथ तेन तुम्हे, अनुरुद्धा, भद्रेनपि योब्बनेन समन्नागता पठमेन वयसा सुसुकाळकेसा अगारस्मा अनगारियं पब्बजिता. ते च खो पन तुम्हे, अनुरुद्धा, नेव राजाभिनीता अगारस्मा अनगारियं पब्बजिता, न चोराभिनीता अगारस्मा अनगारियं पब्बजिता, न इणट्टा अगारस्मा अनगारियं पब्बजिता, न भयट्टा अगारस्मा अनगारियं पब्बजिता, नाजीविकापकता अगारस्मा अनगारियं पब्बजिता. अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति – ननु तुम्हे, अनुरुद्धा, एवं सद्धा अगारस्मा अनगारियं पब्बजिता’’ति? ‘‘एवं, भन्ते’’. ‘‘एवं पब्बजितेन च पन, अनुरुद्धा, कुलपुत्तेन किमस्स करणीयं? विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति अञ्ञं वा [अञ्ञं च (क.)] ततो सन्ततरं, तस्स अभिज्झापि चित्तं परियादाय तिट्ठति, ब्यापादोपि चित्तं परियादाय तिट्ठति, थीनमिद्धम्पि [थीनमिद्धम्पि (सी. स्या. कं. पी.)] चित्तं परियादाय तिट्ठति उद्धच्चकुक्कुच्चम्पि चित्तं परियादाय तिट्ठति, विचिकिच्छापि चित्तं परियादाय तिट्ठति, अरतीपि चित्तं परियादाय तिट्ठति, तन्दीपि चित्तं परियादाय तिट्ठति. विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति अञ्ञं वा ततो सन्ततरं’’.

‘‘विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं अधिगच्छति अञ्ञं वा ततो सन्ततरं, तस्स अभिज्झापि चित्तं न परियादाय तिट्ठति, ब्यापादोपि चित्तं न परियादाय तिट्ठति, थीनमिद्धम्पि चित्तं न परियादाय तिट्ठति, उद्धच्चकुक्कुच्चम्पि चित्तं न परियादाय तिट्ठति, विचिकिच्छापि चित्तं न परियादाय तिट्ठति, अरतीपि चित्तं न परियादाय तिट्ठति, तन्दीपि चित्तं न परियादाय तिट्ठति. विवेकं, अनुरुद्धा, कामेहि विवेकं अकुसलेहि धम्मेहि पीतिसुखं अधिगच्छति अञ्ञं वा ततो सन्ततरं.

१६८. ‘‘किन्ति वो, अनुरुद्धा, मयि होति – ‘ये आसवा संकिलेसिका पोनोब्भविका [पोनोभविका (सी. पी.)] सदरा दुक्खविपाका आयतिं जातिजरामरणिया, अप्पहीना ते तथागतस्स; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’’’ति? ‘‘न खो नो, भन्ते, भगवति एवं होति – ‘ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, अप्पहीना ते तथागतस्स; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’ति. एवं खो नो, भन्ते, भगवति होति – ‘ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, पहीना ते तथागतस्स; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’’’ति. ‘‘साधु साधु, अनुरुद्धा! तथागतस्स, अनुरुद्धा, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, पहीना ते उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सेय्यथापि, अनुरुद्धा, तालो मत्थकच्छिन्नो अभब्बो पुनविरूळ्हिया; एवमेव खो, अनुरुद्धा , तथागतस्स ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, पहीना ते उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा; तस्मा तथागतो सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेति’’.

‘‘तं किं मञ्ञसि, अनुरुद्धा, कं अत्थवसं सम्पस्समानो तथागतो सावके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो; असु अमुत्र उपपन्नो’’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति . ‘‘न खो, अनुरुद्धा, तथागतो जनकुहनत्थं न जनलपनत्थं न लाभसक्कारसिलोकानिसंसत्थं न ‘इति मं जनो जानातू’ति सावके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. सन्ति च खो, अनुरुद्धा, कुलपुत्ता सद्धा उळारवेदा उळारपामोज्जा. ते तं सुत्वा तदत्थाय चित्तं उपसंहरन्ति. तेसं तं, अनुरुद्धा, होति दीघरत्तं हिताय सुखाय’’.

१६९. ‘‘इधानुरुद्धा, भिक्खु सुणाति – ‘इत्थन्नामो भिक्खु कालङ्कतो [कालकतो (सी. स्या. कं. पी.)]; सो भगवता ब्याकतो – अञ्ञाय सण्ठही’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो सो आयस्मा अहोसि इतिपि, एवंपञ्ञो सो आयस्मा अहोसि इतिपि, एवंविहारी सो आयस्मा अहोसि इतिपि, एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.

‘‘इधानुरुद्धा , भिक्खु सुणाति – ‘इत्थन्नामो भिक्खु कालङ्कतो; सो भगवता ब्याकतो – पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.

‘‘इधानुरुद्धा, भिक्खु सुणाति – ‘इत्थन्नामो भिक्खु कालङ्कतो; सो भगवता ब्याकतो – तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.

‘‘इधानुरुद्धा, भिक्खु सुणाति – ‘इत्थन्नामो भिक्खु कालङ्कतो; सो भगवता ब्याकतो – तिण्णं संयोजनानं परिक्खया सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनो फासुविहारो होति.

१७०. ‘‘इधानुरुद्धा, भिक्खुनी सुणाति – ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता – अञ्ञाय सण्ठही’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा सा भगिनी अहोसि इतिपि , एवंपञ्ञा सा भगिनी अहोसि इतिपि, एवंविहारिनी सा भगिनी अहोसि इतिपि, एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.

‘‘इधानुरुद्धा , भिक्खुनी सुणाति – ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता – पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनी अनावत्तिधम्मा तस्मा लोका’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा…पे… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.

‘‘इधानुरुद्धा, भिक्खुनी सुणाति – ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता – तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा…पे… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.

‘‘इधानुरुद्धा, भिक्खुनी सुणाति – ‘इत्थन्नामा भिक्खुनी कालङ्कता; सा भगवता ब्याकता – तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’ति . सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, भिक्खुनिया फासुविहारो होति.

१७१. ‘‘इधानुरुद्धा, उपासको सुणाति – ‘इत्थन्नामो उपासको कालङ्कतो; सो भगवता ब्याकतो – पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो सो आयस्मा अहोसि इतिपि, एवंपञ्ञो सो आयस्मा अहोसि इतिपि, एवंविहारी सो आयस्मा अहोसि इतिपि, एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासकस्स फासुविहारो होति.

‘‘इधानुरुद्धा, उपासको सुणाति – ‘इत्थन्नामो उपासको कालङ्कतो; सो भगवता ब्याकतो – तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासकस्स फासुविहारो होति.

‘‘इधानुरुद्धा, उपासको सुणाति – ‘इत्थन्नामो उपासको कालङ्कतो; सो भगवता ब्याकतो – तिण्णं संयोजनानं परिक्खया सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति. सो खो पनस्स आयस्मा सामं दिट्ठो वा होति अनुस्सवस्सुतो वा – ‘एवंसीलो सो आयस्मा अहोसि इतिपि, एवंधम्मो…पे… एवंपञ्ञो… एवंविहारी… एवंविमुत्तो सो आयस्मा अहोसि इतिपी’ति. सो तस्स सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्तो तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा उपासकस्स फासुविहारो होति.

१७२. ‘‘इधानुरुद्धा , उपासिका सुणाति – ‘इत्थन्नामा उपासिका कालङ्कता; सा भगवता ब्याकता – पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनी अनावत्तिधम्मा तस्मा लोका’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासिकाय फासुविहारो होति.

‘‘इधानुरुद्धा, उपासिका सुणाति – ‘इत्थन्नामा उपासिका कालङ्कता; सा भगवता ब्याकता – तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनी सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा… एवंपञ्ञा… एवंविहारिनी… एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासिकाय फासुविहारो होति.

‘‘इधानुरुद्धा, उपासिका सुणाति – ‘इत्थन्नामा उपासिका कालङ्कता; सा भगवता ब्याकता – तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. सा खो पनस्सा भगिनी सामं दिट्ठा वा होति अनुस्सवस्सुता वा – ‘एवंसीला सा भगिनी अहोसि इतिपि, एवंधम्मा सा भगिनी अहोसि इतिपि, एवंपञ्ञा सा भगिनी अहोसि इतिपि, एवंविहारिनी सा भगिनी अहोसि इतिपि, एवंविमुत्ता सा भगिनी अहोसि इतिपी’ति. सा तस्सा सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरन्ती तदत्थाय चित्तं उपसंहरति. एवम्पि खो, अनुरुद्धा, उपासिकाय फासुविहारो होति.

‘‘इति खो, अनुरुद्धा, तथागतो न जनकुहनत्थं न जनलपनत्थं न लाभसक्कारसिलोकानिसंसत्थं न ‘इति मं जनो जानातू’ति सावके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. सन्ति च खो, अनुरुद्धा, कुलपुत्ता सद्धा उळारवेदा उळारपामोज्जा. ते तं सुत्वा तदत्थाय चित्तं उपसंहरन्ति. तेसं तं, अनुरुद्धा, होति दीघरत्तं हिताय सुखाया’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा अनुरुद्धो भगवतो भासितं अभिनन्दीति.

नळकपानसुत्तं निट्ठितं अट्ठमं.

९. गोलियानिसुत्तं

१७३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन गोलियानि [गुलिस्सानि (सी. पी.), गोलिस्सानि (स्या. कं.)] नाम भिक्खु आरञ्ञिको [आरञ्ञको (सब्बत्थ)] पदसमाचारो [पदरसमाचारो (सी. स्या. कं. पी.)] सङ्घमज्झे ओसटो होति केनचिदेव करणीयेन. तत्र खो आयस्मा सारिपुत्तो गोलियानिं भिक्खुं आरब्भ भिक्खू आमन्तेसि –

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सब्रह्मचारीसु सगारवेन भवितब्बं सप्पतिस्सेन. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो सब्रह्मचारीसु अगारवो होति अप्पतिस्सो, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन, यो अयमायस्मा सब्रह्मचारीसु अगारवो होति अप्पतिस्सो’ति – तस्स [अप्पतिस्सोतिस्स (सी. पी.)] भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सब्रह्मचारीसु सगारवेन भवितब्बं सप्पतिस्सेन.

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आसनकुसलेन भवितब्बं – ‘इति थेरे च भिक्खू नानुपखज्ज निसीदिस्सामि नवे च भिक्खू न आसनेन पटिबाहिस्सामी’ति. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो न आसनकुसलो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन, यो अयमायस्मा आसनकुसलो न होती’ति [यो अयमायस्मा आभिसमाचारिकम्पि धम्मं न जानातीति (सी. स्या. कं. पी.)] – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आसनकुसलेन भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आभिसमाचारिकोपि धम्मो जानितब्बो. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो आभिसमाचारिकम्पि धम्मं न जानाति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा आभिसमाचारिकम्पि धम्मं न जानाती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन आभिसमाचारिकोपि धम्मो जानितब्बो [अयं आभिसमाचारिकततियवारो सी. स्या. कं. पी. पोत्थकेसु न दिस्सति].

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन नातिकालेन गामो पविसितब्बो नातिदिवा [न दिवा (स्या. कं. पी. क.)] पटिक्कमितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो अतिकालेन गामं पविसति अतिदिवा पटिक्कमति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा अतिकालेन गामं पविसति अतिदिवा पटिक्कमती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन नातिकालेन गामो पविसितब्बो, नातिदिवा पटिक्कमितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जति, तस्स भवन्ति वत्तारो. ‘अयं नूनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन विहरतो विकालचरिया बहुलीकता, तमेनं सङ्घगतम्पि समुदाचरती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन न पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अनुद्धतेन भवितब्बं अचपलेन. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो उद्धतो होति चपलो, तस्स भवन्ति वत्तारो. ‘इदं नूनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन विहरतो उद्धच्चं चापल्यं बहुलीकतं, तमेनं सङ्घगतम्पि समुदाचरती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अनुद्धतेन भवितब्बं अचपलेन.

‘‘आरञ्ञिकेनावुसो , भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अमुखरेन भवितब्बं अविकिण्णवाचेन. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो मुखरो होति विकिण्णवाचो, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा मुखरो विकिण्णवाचो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन अमुखरेन भवितब्बं अविकिण्णवाचेन.

‘‘आरञ्ञिकेनावुसो, भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सुवचेन [सुब्बचेन (सी. क.)] भवितब्बं कल्याणमित्तेन. सचे, आवुसो, आरञ्ञिको भिक्खु सङ्घगतो सङ्घे विहरन्तो दुब्बचो होति पापमित्तो, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा दुब्बचो पापमित्तो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना सङ्घगतेन सङ्घे विहरन्तेन सुवचेन भवितब्बं कल्याणमित्तेन.

‘‘आरञ्ञिकेनावुसो, भिक्खुना इन्द्रियेसु गुत्तद्वारेन भवितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु इन्द्रियेसु अगुत्तद्वारो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा इन्द्रियेसु अगुत्तद्वारो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना इन्द्रियेसु गुत्तद्वारेन भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना भोजने मत्तञ्ञुना भवितब्बं. सचे, आवुसो, आरञ्ञिको भोजने अमत्तञ्ञू होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा भोजने अमत्तञ्ञू’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना भोजने मत्तञ्ञुना भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना जागरियं अनुयुत्तेन भवितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु जागरियं अननुयुत्तो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा जागरियं अननुयुत्तो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना जागरियं अनुयुत्तेन भवितब्बं.

‘‘आरञ्ञिकेनावुसो , भिक्खुना आरद्धवीरियेन भवितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु कुसीतो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा कुसीतो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना आरद्धवीरियेन भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना उपट्ठितस्सतिना भवितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु मुट्ठस्सती होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा मुट्ठस्सती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना उपट्ठितस्सतिना भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना समाहितेन भवितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु असमाहितो होति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा असमाहितो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना समाहितेन भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना पञ्ञवता भवितब्बं. सचे, आवुसो, आरञ्ञिको भिक्खु दुप्पञ्ञो होति, तस्स भवन्ति वत्तारो . ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा दुप्पञ्ञो’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना पञ्ञवता भवितब्बं.

‘‘आरञ्ञिकेनावुसो, भिक्खुना अभिधम्मे अभिविनये योगो करणीयो. सन्तावुसो, आरञ्ञिकं भिक्खुं अभिधम्मे अभिविनये पञ्हं पुच्छितारो. सचे, आवुसो, आरञ्ञिको भिक्खु अभिधम्मे अभिविनये पञ्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा अभिधम्मे अभिविनये पञ्हं पुट्ठो न सम्पायती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना अभिधम्मे अभिविनये योगो करणीयो.

‘‘आरञ्ञिकेनावुसो , भिक्खुना ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ योगो करणीयो. सन्तावुसो, आरञ्ञिकं भिक्खुं ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ पञ्हं पुच्छितारो. सचे, आवुसो, आरञ्ञिको भिक्खु ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ पञ्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ पञ्हं पुट्ठो न सम्पायती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा तत्थ योगो करणीयो.

‘‘आरञ्ञिकेनावुसो, भिक्खुना उत्तरि मनुस्सधम्मे योगो करणीयो. सन्तावुसो, आरञ्ञिकं भिक्खुं उत्तरि मनुस्सधम्मे पञ्हं पुच्छितारो. सचे, आवुसो, आरञ्ञिको भिक्खु उत्तरि मनुस्सधम्मे पञ्हं पुट्ठो न सम्पायति, तस्स भवन्ति वत्तारो. ‘किं पनिमस्सायस्मतो आरञ्ञिकस्स एकस्सारञ्ञे सेरिविहारेन यो अयमायस्मा यस्सत्थाय पब्बजितो तमत्थं न जानाती’ति – तस्स भवन्ति वत्तारो. तस्मा आरञ्ञिकेन भिक्खुना उत्तरि मनुस्सधम्मे योगो करणीयो’’ति.

एवं वुत्ते, आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘आरञ्ञिकेनेव नु खो, आवुसो सारिपुत्त, भिक्खुना इमे धम्मा समादाय वत्तितब्बा उदाहु गामन्तविहारिनापी’’ति ? ‘‘आरञ्ञिकेनापि खो, आवुसो मोग्गल्लान, भिक्खुना इमे धम्मा समादाय वत्तितब्बा पगेव गामन्तविहारिना’’ति.

गोलियानिसुत्तं निट्ठितं नवमं.

१०. कीटागिरिसुत्तं

१७४. एवं मे सुतं – एकं समयं भगवा कासीसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘अहं खो, भिक्खवे, अञ्ञत्रेव रत्तिभोजना [रत्तिभोजनं (क.)] भुञ्जामि. अञ्ञत्र खो पनाहं, भिक्खवे, रत्तिभोजना भुञ्जमानो अप्पाबाधतञ्च सञ्जानामि अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, भिक्खवे, अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पन, भिक्खवे, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. अथ खो भगवा कासीसु अनुपुब्बेन चारिकं चरमानो येन कीटागिरि नाम कासीनं निगमो तदवसरि. तत्र सुदं भगवा कीटागिरिस्मिं विहरति कासीनं निगमे.

१७५. तेन खो पन समयेन अस्सजिपुनब्बसुका नाम भिक्खू कीटागिरिस्मिं आवासिका होन्ति. अथ खो सम्बहुला भिक्खू येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिंसु; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुं – ‘‘भगवा खो, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जति भिक्खुसङ्घो च. अञ्ञत्र खो पनावुसो, रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानन्ति अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’’ति . एवं वुत्ते, अस्सजिपुनब्बसुका भिक्खू ते भिक्खू एतदवोचुं – ‘‘मयं खो, आवुसो, सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. ते मयं सायञ्चेव भुञ्जमाना पातो च दिवा च विकाले अप्पाबाधतञ्च सञ्जानाम अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्चेव मयं भुञ्जिस्साम पातो च दिवा च विकाले’’ति.

यतो खो ते भिक्खू नासक्खिंसु अस्सजिपुनब्बसुके भिक्खू सञ्ञापेतुं, अथ येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध मयं, भन्ते, येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिम्ह; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुम्ह – ‘भगवा खो, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जति भिक्खुसङ्घो च; अञ्ञत्र खो पनावुसो, रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानन्ति अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, आवुसो , अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’ति. एवं वुत्ते, भन्ते, अस्सजिपुनब्बसुका भिक्खू अम्हे एतदवोचुं – ‘मयं खो, आवुसो, सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. ते मयं सायञ्चेव भुञ्जमाना पातो च दिवा च विकाले अप्पाबाधतञ्च सञ्जानाम अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्चेव मयं भुञ्जिस्साम पातो च दिवा च विकाले’ति. यतो खो मयं, भन्ते, नासक्खिम्ह अस्सजिपुनब्बसुके भिक्खू सञ्ञापेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा’’ति.

१७६. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन अस्सजिपुनब्बसुके भिक्खू आमन्तेहि – ‘सत्था आयस्मन्ते आमन्तेती’’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो अस्सजिपुनब्बसुका भिक्खू तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो अस्सजिपुनब्बसुके भिक्खू भगवा एतदवोच – ‘‘सच्चं किर, भिक्खवे, सम्बहुला भिक्खू तुम्हे उपसङ्कमित्वा एतदवोचुं – ‘भगवा खो, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जति भिक्खुसङ्घो च. अञ्ञत्र खो पनावुसो, रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानन्ति अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. एथ, तुम्हेपि, आवुसो, अञ्ञत्रेव रत्तिभोजना भुञ्जथ. अञ्ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्जमाना अप्पाबाधतञ्च सञ्जानिस्सथ अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्चा’ति. एवं वुत्ते किर [किं नु (क.)], भिक्खवे, तुम्हे ते भिक्खू एवं अवचुत्थ – ‘मयं खो पनावुसो, सायञ्चेव भुञ्जाम पातो च दिवा च विकाले. ते मयं सायञ्चेव भुञ्जमाना पातो च दिवा च विकाले अप्पाबाधतञ्च सञ्जानाम अप्पातङ्कतञ्च लहुट्ठानञ्च बलञ्च फासुविहारञ्च. ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्चेव मयं भुञ्जिस्साम पातो च दिवा च विकाले’’’ति. ‘‘एवं, भन्ते’’.

१७७. ‘‘किं नु मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्स अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘ननु मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ इधेकच्चस्स यं एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति , कुसला धम्मा अभिवड्ढन्ति, इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ति, इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’’ति? ‘‘एवं, भन्ते’’.

१७८. ‘‘साधु, भिक्खवे! मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं सुखं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं सुखं वेदनं पजहथा’ति वदामि. मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं सुखं वेदनं उपसम्पज्ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं सुखं वेदनं उपसम्पज्ज विहरथा’ति वदामि.

१७९. ‘‘मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं दुक्खं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं दुक्खं वेदनं पजहथा’ति वदामि. मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं दुक्खं वेदनं उपसम्पज्ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति ? ‘‘नो हेतं, भन्ते’’. ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं दुक्खं वेदनं उपसम्पज्ज विहरथा’ति वदामि.

१८०. ‘‘मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं अदुक्खमसुखं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं अदुक्खमसुखं वेदनं पजहथा’ति वदामि’’. मया चेतं, भिक्खवे, अञ्ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं अदुक्खमसुखं वेदनं उपसम्पज्ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय – ‘इधेकच्चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं अदुक्खमसुखं वेदनं उपसम्पज्ज विहरथा’ति वदामि.

१८१. ‘‘नाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं ‘अप्पमादेन करणीय’न्ति वदामि; न पनाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं ‘न अप्पमादेन करणीय’न्ति वदामि. ये ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तथारूपानाहं, भिक्खवे, भिक्खूनं ‘न अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? कतं तेसं अप्पमादेन. अभब्बा ते पमज्जितुं. ये च खो ते, भिक्खवे, भिक्खू सेक्खा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तथारूपानाहं, भिक्खवे, भिक्खूनं ‘अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? अप्पेव नामिमे आयस्मन्तो अनुलोमिकानि सेनासनानि पटिसेवमाना कल्याणमित्ते भजमाना इन्द्रियानि समन्नानयमाना – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्युन्ति! इमं खो अहं, भिक्खवे, इमेसं भिक्खूनं अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि.

१८२. ‘‘सत्तिमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे सत्त? उभतोभागविमुत्तो, पञ्ञाविमुत्तो, कायसक्खि, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी.

‘‘कतमो च, भिक्खवे, पुग्गलो उभतोभागविमुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा [फस्सित्वा (सी. पी.)] विहरति पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो इमस्स खो अहं, भिक्खवे, भिक्खुनो ‘न अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? कतं तस्स अप्पमादेन. अभब्बो सो पमज्जितुं.

‘‘कतमो च, भिक्खवे, पुग्गलो पञ्ञाविमुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो पञ्ञाविमुत्तो. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘न अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? कतं तस्स अप्पमादेन. अभब्बो सो पमज्जितुं.

‘‘कतमो च, भिक्खवे, पुग्गलो कायसक्खि? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो कायसक्खि. इमस्स खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि.

‘‘कतमो च, भिक्खवे, पुग्गलो दिट्ठिप्पत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता. अयं वुच्चति, भिक्खवे, पुग्गलो दिट्ठिप्पत्तो. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि.

‘‘कतमो च, भिक्खवे, पुग्गलो सद्धाविमुत्तो. इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, तथागते चस्स सद्धा निविट्ठा होति मूलजाता पतिट्ठिता. अयं वुच्चति, भिक्खवे, पुग्गलो सद्धाविमुत्तो. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि.

‘‘कतमो च, भिक्खवे, पुग्गलो धम्मानुसारी? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा [दिस्वा आसवा अपरिक्खीणा (सी. पी.)] होन्ति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय मत्तसो निज्झानं खमन्ति, अपि चस्स इमे धम्मा होन्ति, सेय्यथिदं – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. अयं वुच्चति, भिक्खवे, पुग्गलो धम्मानुसारी. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति ! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि.

‘‘कतमो च, भिक्खवे, पुग्गलो सद्धानुसारी? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा [दिस्वा आसवा अपरिक्खीणा (सी. पी.)] होन्ति, तथागते चस्स सद्धामत्तं होति पेममत्तं, अपि चस्स इमे धम्मा होन्ति, सेय्यथिदं – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. अयं वुच्चति, भिक्खवे, पुग्गलो सद्धानुसारी. इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि. तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि.

१८३. ‘‘नाहं, भिक्खवे, आदिकेनेव अञ्ञाराधनं वदामि; अपि च, भिक्खवे, अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा अञ्ञाराधना होति. कथञ्च, भिक्खवे, अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा अञ्ञाराधना होति? इध, भिक्खवे, सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं [धातानं (क.)] धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्साहेत्वा तुलेति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सति. सापि नाम, भिक्खवे, सद्धा नाहोसि; तम्पि नाम, भिक्खवे, उपसङ्कमनं नाहोसि; सापि नाम, भिक्खवे, पयिरुपासना नाहोसि; तम्पि नाम, भिक्खवे, सोतावधानं नाहोसि ; तम्पि नाम, भिक्खवे, धम्मस्सवनं नाहोसि; सापि नाम, भिक्खवे, धम्मधारणा नाहोसि; सापि नाम, भिक्खवे, अत्थूपपरिक्खा नाहोसि; सापि नाम, भिक्खवे, धम्मनिज्झानक्खन्ति नाहोसि; सोपि नाम, भिक्खवे, छन्दो नाहोसि; सोपि नाम, भिक्खवे, उस्साहो नाहोसि; सापि नाम, भिक्खवे, तुलना नाहोसि; तम्पि नाम, भिक्खवे, पधानं नाहोसि. विप्पटिपन्नात्थ, भिक्खवे, मिच्छापटिपन्नात्थ, भिक्खवे. कीव दूरेविमे, भिक्खवे, मोघपुरिसा अपक्कन्ता इमम्हा धम्मविनया.

१८४. ‘‘अत्थि , भिक्खवे, चतुप्पदं वेय्याकरणं यस्सुद्दिट्ठस्स विञ्ञू पुरिसो नचिरस्सेव पञ्ञायत्थं आजानेय्य. उद्दिसिस्सामि वो [उद्दिट्ठस्सापि (क.)], भिक्खवे, आजानिस्सथ मे त’’न्ति? ‘‘के च मयं, भन्ते, के च धम्मस्स अञ्ञातारो’’ति? योपि सो, भिक्खवे, सत्था आमिसगरु आमिसदायादो आमिसेहि संसट्ठो विहरति तस्स पायं एवरूपी पणोपणविया न उपेति – ‘एवञ्च नो अस्स अथ नं करेय्याम, न च नो एवमस्स न नं करेय्यामा’ति, किं पन, भिक्खवे, यं तथागतो सब्बसो आमिसेहि विसंसट्ठो विहरति. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय [परियोगाय (सी. पी. क.), परियोगय्ह (स्या. कं.)] वत्ततो अयमनुधम्मो होति – ‘सत्था भगवा, सावकोहमस्मि; जानाति भगवा, नाहं जानामी’ति. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो रुळ्हनीयं [रुम्हनियं (सी. पी.)] सत्थुसासनं होति ओजवन्तं. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो अयमनुधम्मो होति – ‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु [उपसुस्सतु सरीरे (सी.), सरीरे अवसुस्सतु (क.)] मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं [सन्थानं (सी. स्या. पी.)] भविस्सती’ति. सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

कीटागिरिसुत्तं निट्ठितं दसमं.

भिक्खुवग्गो निट्ठितो दुतियो.

तस्सुद्दानं –

कुञ्जर-राहुल-सस्सतलोको, मालुक्यपुत्तो च भद्दालि-नामो;

खुद्द-दिजाथ-सहम्पतियाचं, नाळक-रञ्ञिकिटागिरिनामो.