📜
४. राजवग्गो
१. घटिकारसुत्तं
२८२. ¶ एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘को नु खो हेतु, को पच्चयो भगवतो सितस्स पातुकम्माय? न अकारणेन [न अकारणे (सी.)] तथागता सितं पातुकरोन्ती’’ति. अथ खो आयस्मा आनन्दो एकंसं चीवरं [उत्तरासङ्ग (स्या. कं.)] कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति. ‘‘भूतपुब्बं, आनन्द, इमस्मिं पदेसे वेगळिङ्गं [वेहलिङ्गं (सी.), वेभलिगं (स्या. कं.), वेभलिङ्गं (पी.)] नाम गामनिगमो अहोसि इद्धो चेव फीतो च बहुजनो आकिण्णमनुस्सो. वेगळिङ्गं खो, आनन्द, गामनिगमं कस्सपो भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि. इध सुदं, आनन्द, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स आरामो अहोसि. इध सुदं, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो निसिन्नको भिक्खुसङ्घं ओवदती’’ति. अथ ¶ खो आयस्मा आनन्दो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा भगवन्तं एतदवोच – ‘‘तेन हि, भन्ते, भगवा निसीदतु एत्थ. अयं भूमिपदेसो द्वीहि अरहन्तेहि सम्मासम्बुद्धेहि परिभुत्तो भविस्सती’’ति. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि –
‘‘भूतपुब्बं, आनन्द, इमस्मिं पदेसे वेगळिङ्गं नाम गामनिगमो अहोसि इद्धो चेव फीतो च बहुजनो आकिण्णमनुस्सो. वेगळिङ्गं खो, आनन्द, गामनिगमं कस्सपो भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि. इध सुदं, आनन्द, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स ¶ आरामो अहोसि. इध सुदं, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो निसिन्नको भिक्खुसङ्घं ¶ ओवदति.
२८३. ‘‘वेगळिङ्गे खो, आनन्द, गामनिगमे घटिकारो [घटीकारो (सी. पी.)] नाम कुम्भकारो कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स उपट्ठाको अहोसि ¶ अग्गुपट्ठाको. घटिकारस्स खो, आनन्द, कुम्भकारस्स जोतिपालो नाम माणवो सहायो अहोसि पियसहायो. अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं आमन्तेसि – ‘आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम. साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. एवं वुत्ते, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार. किं पन तेन मुण्डकेन समणकेन ¶ दिट्ठेना’ति? दुतियम्पि खो, आनन्द…पे… ततियम्पि खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं एतदवोच – ‘आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम. साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. ततियम्पि खो, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार. किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? ‘तेन हि, सम्म जोतिपाल, सोत्तिसिनानिं [सोत्तिं सिनानिं (सी. पी.), सोत्तिसिनानं (स्या. कं. क.)] आदाय [आहर (क.)] नदिं गमिस्साम सिनायितु’न्ति. ‘एवं सम्मा’ति खो, आनन्द, जोतिपालो माणवो घटिकारस्स कुम्भकारस्स पच्चस्सोसि. अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो सोत्तिसिनानिं आदाय नदिं अगमंसु सिनायितुं’.
२८४. ‘‘अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं आमन्तेसि – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो. आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम. साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. एवं वुत्ते, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार. किं पन तेन ¶ मुण्डकेन समणकेन ¶ दिट्ठेना’ति? दुतियम्पि खो, आनन्द…पे… ततियम्पि खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं एतदवोच – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो ¶ अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो. आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय ¶ उपसङ्कमिस्साम. साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. ततियम्पि खो, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार. किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं ओवट्टिकायं परामसित्वा एतदवोच – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो. आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम. साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. अथ खो, आनन्द, जोतिपालो माणवो ओवट्टिकं विनिवट्टेत्वा [विनिवेठेत्वा (सी. स्या. कं. पी.)] घटिकारं कुम्भकारं एतदवोच – ‘अलं, सम्म घटिकार. किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति? अथ खो, आनन्द, घटिकारो कुम्भकारो जोतिपालं माणवं सीसंन्हातं [ससीसं नहातं (सी.), सीसन्हातं (स्या. कं.)] केसेसु परामसित्वा एतदवोच – ‘अयं, सम्म जोतिपाल, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स अविदूरे आरामो. आयाम, सम्म जोतिपाल, कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय उपसङ्कमिस्साम ¶ . साधुसम्मतञ्हि मे तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. अथ खो, आनन्द, जोतिपालस्स माणवस्स एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! यत्र हि नामायं घटिकारो कुम्भकारो इत्तरजच्चो समानो अम्हाकं सीसंन्हातानं केसेसु परामसितब्बं मञ्ञिस्सति; न वतिदं किर ओरकं मञ्ञे भविस्सती’ति; घटिकारं कुम्भकारं एतदवोच – ‘यावतादोहिपि [यावेतदोहिपि (सी. स्या. कं. पी.)], सम्म घटिकारा’ति? ‘यावतादोहिपि, सम्म जोतिपाल. तथा हि पन मे ¶ साधुसम्मतं तस्स भगवतो दस्सनं अरहतो सम्मासम्बुद्धस्सा’ति. ‘तेन हि, सम्म घटिकार, मुञ्च; गमिस्सामा’ति.
२८५. ‘‘अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा घटिकारो कुम्भकारो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा एकमन्तं निसीदि. जोतिपालो पन माणवो कस्सपेन ¶ भगवता अरहता सम्मासम्बुद्धेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो, आनन्द, घटिकारो कुम्भकारो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अयं मे, भन्ते, जोतिपालो माणवो सहायो पियसहायो. इमस्स भगवा धम्मं देसेतू’ति. अथ खो, आनन्द, कस्सपो भगवा ¶ अरहं सम्मासम्बुद्धो घटिकारञ्च ¶ कुम्भकारं जोतिपालञ्च माणवं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो कस्सपेन भगवता अरहता सम्मासम्बुद्धेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु.
२८६. ‘‘अथ खो, आनन्द, जोतिपालो माणवो घटिकारं कुम्भकारं एतदवोच – ‘इमं नु त्वं, सम्म घटिकार, धम्मं सुणन्तो अथ च पन अगारस्मा अनगारियं न पब्बजिस्ससी’ति? ‘ननु मं, सम्म जोतिपाल, जानासि, अन्धे जिण्णे मातापितरो पोसेमी’ति? ‘तेन हि, सम्म घटिकार, अहं अगारस्मा अनगारियं पब्बजिस्सामी’ति. अथ खो, आनन्द, घटिकारो च कुम्भकारो जोतिपालो च माणवो येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमिंसु ¶ ; उपसङ्कमित्वा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो, आनन्द, घटिकारो कुम्भकारो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अयं मे, भन्ते, जोतिपालो माणवो सहायो पियसहायो. इमं भगवा पब्बाजेतू’ति. अलत्थ खो, आनन्द, जोतिपालो माणवो ¶ कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स सन्तिके पब्बज्जं, अलत्थ उपसम्पदं.
२८७. ‘‘अथ खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो अचिरूपसम्पन्ने जोतिपाले माणवे अड्ढमासुपसम्पन्ने वेगळिङ्गे यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन बाराणसी तदवसरि. तत्र सुदं, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो बाराणसियं विहरति इसिपतने मिगदाये ¶ . अस्सोसि खो, आनन्द, किकी कासिराजा – ‘कस्सपो किर भगवा अरहं सम्मासम्बुद्धो बाराणसिं अनुप्पत्तो बाराणसियं विहरति इसिपतने मिगदाये’ति. अथ खो, आनन्द, किकी कासिराजा भद्रानि भद्रानि यानानि योजापेत्वा भद्रं [भद्रं भद्रं (क.)] यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि बाराणसिया निय्यासि महच्चराजानुभावेन [महच्चा राजानुभावेन (सी.), महता राजानुभावेन (पी.)] कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दस्सनाय. यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव ¶ येन कस्सपो भगवा अरहं सम्मासम्बुद्धो तेनुपसङ्कमि; उपसङ्कमित्वा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो, आनन्द, किकिं कासिराजानं कस्सपो भगवा अरहं सम्मासम्बुद्धो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो, आनन्द, किकी कासिराजा ¶ कस्सपेन भगवता अरहता सम्मासम्बुद्धेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अधिवासेतु ¶ मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’ति. अधिवासेसि खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो तुण्हीभावेन. अथ खो, आनन्द, किकी कासिराजा कस्सपस्स भगवतो सम्मासम्बुद्धस्स अधिवासनं विदित्वा उट्ठायासना कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो, आनन्द, किकी कासिराजा तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा पण्डुपुटकस्स [पण्डुमुटीकस्स (सी. पी.), पण्डुमुदिकस्स (स्या. कं.)] सालिनो विगतकाळकं अनेकसूपं अनेकब्यञ्जनं, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स कालं आरोचापेसि – ‘कालो, भन्ते, निट्ठितं भत्त’न्ति.
२८८. ‘‘अथ खो, आनन्द, कस्सपो भगवा अरहं सम्मासम्बुद्धो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन किकिस्स कासिरञ्ञो निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो, आनन्द, किकी कासिराजा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ ¶ खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं ¶ अरहन्तं सम्मासम्बुद्धं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अधिवासेतु मे, भन्ते, भगवा बाराणसियं वस्सावासं; एवरूपं सङ्घस्स उपट्ठानं भविस्सती’ति. ‘अलं, महाराज. अधिवुत्थो मे वस्सावासो’ति. दुतियम्पि खो, आनन्द… ततियम्पि खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अधिवासेतु मे, भन्ते, भगवा बाराणसियं वस्सावासं; एवरूपं सङ्घस्स उपट्ठानं भविस्सती’ति. ‘अलं, महाराज. अधिवुत्थो मे वस्सावासो’ति. अथ खो, आनन्द, किकिस्स कासिरञ्ञो ‘न मे कस्सपो भगवा अरहं ¶ सम्मासम्बुद्धो अधिवासेति बाराणसियं वस्सावास’न्ति अहुदेव अञ्ञथत्तं ¶ , अहु दोमनस्सं. अथ खो, आनन्द, किकी कासिराजा कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अत्थि नु खो, भन्ते, अञ्ञो कोचि मया उपट्ठाकतरो’ति?
‘‘‘अत्थि, महाराज, वेगळिङ्गं नाम गामनिगमो. तत्थ घटिकारो नाम कुम्भकारो; सो मे उपट्ठाको अग्गुपट्ठाको. तुय्हं खो पन, महाराज, न मे कस्सपो भगवा अरहं सम्मासम्बुद्धो अधिवासेति बाराणसियं वस्सावासन्ति अत्थेव [अत्थि (सी. पी.)] अञ्ञथत्तं, अत्थि दोमनस्सं. तयिदं घटिकारस्स कुम्भकारस्स [घटिकारे कुम्भकारे (सी. स्या. कं. पी.)] नत्थि च न च भविस्सति. घटिकारो खो, महाराज, कुम्भकारो बुद्धं सरणं गतो, धम्मं सरणं ¶ गतो, सङ्घं सरणं गतो. घटिकारो खो, महाराज, कुम्भकारो पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरामेरयमज्जपमादट्ठाना पटिविरतो. घटिकारो खो, महाराज, कुम्भकारो बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे अवेच्चप्पसादेन समन्नागतो, सङ्घे अवेच्चप्पसादेन समन्नागतो, अरियकन्तेहि सीलेहि समन्नागतो. घटिकारो खो, महाराज, कुम्भकारो दुक्खे निक्कङ्खो, दुक्खसमुदये निक्कङ्खो, दुक्खनिरोधे निक्कङ्खो, दुक्खनिरोधगामिनिया पटिपदाय निक्कङ्खो. घटिकारो खो, महाराज, कुम्भकारो एकभत्तिको ब्रह्मचारी सीलवा कल्याणधम्मो. घटिकारो खो, महाराज, कुम्भकारो निक्खित्तमणिसुवण्णो अपेतजातरूपरजतो ¶ . घटिकारो खो, महाराज, कुम्भकारो पन्नमुसलो न सहत्था पथविं खणति [कुम्भकारो न मुसलेन न सहत्था पठविं खणति (स्या. कं. पी.), कुम्भकारो न मुसलेन सहत्था पथविञ्च खणति (क.)]. यं होति कूलपलुग्गं वा मूसिकुक्करो [मूसिकुक्कुरो (सी. स्या. कं. पी.)] वा तं काजेन आहरित्वा भाजनं करित्वा एवमाह – ‘‘एत्थ यो इच्छति तण्डुलपटिभस्तानि [तण्डुल पभिवत्तानि (सी. पी.)] वा मुग्गपटिभस्तानि वा कळायपटिभस्तानि वा निक्खिपित्वा यं इच्छति तं हरतू’’ति. घटिकारो खो, महाराज, कुम्भकारो अन्धे जिण्णे ¶ मातापितरो पोसेति. घटिकारो खो, महाराज, कुम्भकारो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका.
२८९. ‘‘‘एकमिदाहं ¶ , महाराज, समयं वेगळिङ्गे नाम गामनिगमे विहरामि. अथ ख्वाहं, महाराज, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन घटिकारस्स कुम्भकारस्स मातापितरो तेनुपसङ्कमिं; उपसङ्कमित्वा घटिकारस्स कुम्भकारस्स मातापितरो एतदवोचं – ‘‘हन्द, को नु खो अयं भग्गवो गतो’’ति? ‘‘निक्खन्तो खो ते, भन्ते, उपट्ठाको अन्तोकुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जा’’ति. अथ ख्वाहं, महाराज, कुम्भिया ¶ ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जित्वा उट्ठायासना पक्कमिं [पक्कामिं (स्या. कं. पी.)]. अथ खो, महाराज, घटिकारो कुम्भकारो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘को कुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जित्वा उट्ठायासना पक्कन्तो’’ति? ‘‘कस्सपो, तात, भगवा अरहं सम्मासम्बुद्धो कुम्भिया ओदनं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जित्वा उट्ठायासना पक्कन्तो’’ति? अथ खो, महाराज, घटिकारस्स कुम्भकारस्स एतदहोसि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कस्सपो भगवा अरहं सम्मासम्बुद्धो एवं अभिविस्सत्थो’’ति. अथ खो, महाराज, घटिकारं कुम्भकारं अड्ढमासं पीतिसुखं न विजहति [न विजहि (सी. स्या. कं. पी.)], सत्ताहं मातापितूनं.
२९०. ‘‘‘एकमिदाहं, महाराज, समयं तत्थेव वेगळिङ्गे नाम गामनिगमे विहरामि. अथ ख्वाहं, महाराज, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय ¶ येन ¶ घटिकारस्स कुम्भकारस्स मातापितरो तेनुपसङ्कमिं; उपसङ्कमित्वा घटिकारस्स कुम्भकारस्स मातापितरो एतदवोचं – ‘‘हन्द, को नु खो अयं भग्गवो गतो’’ति? ‘‘निक्खन्तो खो ते, भन्ते, उपट्ठाको अन्तो कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जा’’ति. अथ ख्वाहं, महाराज, कळोपिया कुम्मासं गहेत्वा परियोगा सूपं ¶ गहेत्वा परिभुञ्जित्वा उट्ठायासना पक्कमिं. अथ खो, महाराज, घटिकारो कुम्भकारो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘को कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जित्वा उट्ठायासना पक्कन्तो’’ति? ‘‘कस्सपो, तात, भगवा अरहं सम्मासम्बुद्धो कळोपिया कुम्मासं गहेत्वा परियोगा सूपं गहेत्वा परिभुञ्जित्वा उट्ठायासना पक्कन्तो’’ति. अथ खो, महाराज, घटिकारस्स कुम्भकारस्स एतदहोसि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कस्सपो भगवा अरहं सम्मासम्बुद्धो एवं अभिविस्सत्थो’’ति. अथ खो, महाराज, घटिकारं कुम्भकारं अड्ढमासं पीतिसुखं न विजहति, सत्ताहं मातापितूनं.
२९१. ‘‘‘एकमिदाहं, महाराज, समयं तत्थेव वेगळिङ्गे नाम गामनिगमे विहरामि. तेन खो पन समयेन कुटि [गन्धकुटि (सी.)] ओवस्सति. अथ ख्वाहं, महाराज, भिक्खू आमन्तेसिं – ‘‘गच्छथ, भिक्खवे, घटिकारस्स कुम्भकारस्स निवेसने तिणं जानाथा’’ति. एवं वुत्ते, महाराज, ते ¶ भिक्खू मं एतदवोचुं – ‘‘नत्थि खो, भन्ते, घटिकारस्स कुम्भकारस्स निवेसने तिणं, अत्थि च ख्वास्स आवेसने ¶ [आवेसनं (सी. स्या. कं. पी.)] तिणच्छदन’’ [नवच्छदनं (सी.)] न्ति. ‘‘गच्छथ, भिक्खवे, घटिकारस्स कुम्भकारस्स आवेसनं उत्तिणं करोथा’’ति. अथ खो ते, महाराज, भिक्खू घटिकारस्स कुम्भकारस्स आवेसनं उत्तिणमकंसु. अथ खो, महाराज, घटिकारस्स कुम्भकारस्स मातापितरो ते भिक्खू एतदवोचुं – ‘‘के आवेसनं उत्तिणं करोन्ती’’ति? ‘‘भिक्खू, भगिनि, कस्सपस्स भगवतो अरहतो सम्मासम्बुद्धस्स कुटि ओवस्सती’’ति. ‘‘हरथ, भन्ते, हरथ, भद्रमुखा’’ति. अथ खो, महाराज, घटिकारो कुम्भकारो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘के आवेसनं उत्तिणमकंसू’’ति? ‘‘भिक्खू, तात, कस्सपस्स किर भगवतो ¶ अरहतो सम्मासम्बुद्धस्स कुटि ओवस्सती’’ति. अथ खो, महाराज, घटिकारस्स कुम्भकारस्स एतदहोसि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कस्सपो भगवा अरहं सम्मासम्बुद्धो एवं अभिविस्सत्थो’’ति. अथ खो, महाराज घटिकारं कुम्भकारं ¶ अड्ढमासं पीतिसुखं न विजहति, सत्ताहं मातापितूनं. अथ खो, महाराज, आवेसनं सब्बन्तं तेमासं आकासच्छदनं अट्ठासि, न देवोतिवस्सि [न चातिवस्सि (सी. स्या. कं. पी.)]. एवरूपो च, महाराज, घटिकारो कुम्भकारो’ति. ‘लाभा, भन्ते, घटिकारस्स कुम्भकारस्स, सुलद्धा, भन्ते, घटिकारस्स कुम्भकारस्स यस्स भगवा एवं अभिविस्सत्थो’’’ति.
२९२. ‘‘अथ ¶ खो, आनन्द, किकी कासिराजा घटिकारस्स कुम्भकारस्स पञ्चमत्तानि तण्डुलवाहसतानि पाहेसि पण्डुपुटकस्स सालिनो तदुपियञ्च सूपेय्यं. अथ खो ते, आनन्द, राजपुरिसा घटिकारं कुम्भकारं उपसङ्कमित्वा एतदवोचुं – ‘इमानि खो, भन्ते, पञ्चमत्तानि तण्डुलवाहसतानि किकिना कासिराजेन पहितानि पण्डुपुटकस्स सालिनो तदुपियञ्च सूपेय्यं. तानि, भन्ते, पटिग्गण्हथा’ति [पतिग्गण्हातूति (सी. पी.), पटिग्गण्हातूति (स्या. कं.)]. ‘राजा खो बहुकिच्चो बहुकरणीयो. अलं मे! रञ्ञोव होतू’ति. सिया खो पन ते, आनन्द, एवमस्स – ‘अञ्ञो नून तेन समयेन जोतिपालो माणवो अहोसी’ति. न खो पनेतं, आनन्द, एवं दट्ठब्बं. अहं तेन समयेन जोतिपालो माणवो अहोसि’’न्ति.
इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.
घटिकारसुत्तं निट्ठितं पठमं.
२. रट्ठपालसुत्तं
२९३. एवं ¶ ¶ मे सुतं – एकं समयं भगवा कुरूसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन थुल्लकोट्ठिकं [थूलकोट्ठिकं (सी. स्या. कं. पी.)] नाम कुरूनं निगमो तदवसरि. अस्सोसुं खो थुल्लकोट्ठिका [थूलकोट्ठितका (सी. स्या. कं. पी.)] ब्राह्मणगहपतिका – ‘‘समणो ¶ खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कुरूसु चारिकं ¶ चरमानो महता भिक्खुसङ्घेन सद्धिं थुल्लकोट्ठिकं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति. अथ खो थुल्लकोट्ठिका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे ¶ भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो थुल्लकोट्ठिके ब्राह्मणगहपतिके भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि.
२९४. तेन खो पन समयेन रट्ठपालो नाम कुलपुत्तो तस्मिंयेव थुल्लकोट्ठिके अग्गकुलस्स [अग्गकुलिकस्स (सी. स्या. कं. पी.)] पुत्तो तिस्सं परिसायं निसिन्नो होति. अथ खो रट्ठपालस्स कुलपुत्तस्स एतदहोसि – ‘‘यथा यथा ख्वाहं भगवता धम्मं देसितं आजानामि [यथा यथा खो भगवा धम्मं देसेति (सी.)], नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति. अथ खो थुल्लकोट्ठिका ब्राह्मणगहपतिका भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता ¶ भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना ¶ भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु. अथ खो रट्ठपालो कुलपुत्तो अचिरपक्कन्तेसु थुल्लकोट्ठिकेसु ¶ ब्राह्मणगहपतिकेसु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो रट्ठपालो कुलपुत्तो भगवन्तं एतदवोच – ‘‘यथा यथाहं, भन्ते, भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ¶ ब्रह्मचरियं चरितुं. इच्छामहं, भन्ते, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पदं. पब्बाजेतु मं भगवा’’ति [एत्थ ‘‘लभेय्याहं…पे… उपसम्पदं’’ति वाक्यद्वयं सब्बेसुपि मूलपोत्थकेसु दिस्सति, पाराजिकपाळियं पन सुदिन्नभाणवारे एतं नत्थि. ‘‘पब्बाजेतु मं भगवा’’ति इदं पन वाक्यं मरम्मपोत्थके येव दिस्सति, पाराजिकपाळियञ्च तदेव अत्थि]. ‘‘अनुञ्ञातोसि पन त्वं, रट्ठपाल, मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति? ‘‘न खोहं, भन्ते, अनुञ्ञातो मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति. ‘‘न खो, रट्ठपाल, तथागता अननुञ्ञातं मातापितूहि पुत्तं पब्बाजेन्ती’’ति. ‘‘स्वाहं, भन्ते, तथा करिस्सामि यथा मं मातापितरो अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाया’’ति.
२९५. अथ खो रट्ठपालो कुलपुत्तो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘अम्मताता, यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. अनुजानाथ मं अगारस्मा अनगारियं पब्बज्जाया’’ति. एवं वुत्ते, रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो [सुखपरिहतो (स्या. कं. क.) (एहि त्वं तात रट्ठपाल भुञ्ज च पिव च परिचारे हि च, भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु, न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्जाय,) सब्बत्थ दिस्सति, सुदिन्नकण्डे पन नत्थि, अट्ठकथासुपि न दस्सितं]. न त्वं, तात रट्ठपाल ¶ , कस्सचि दुक्खस्स जानासि. मरणेनपि ¶ ते मयं अकामका विना भविस्साम. किं पन मयं ¶ तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाया’’ति? दुतियम्पि खो रट्ठपालो कुलपुत्तो…पे… ततियम्पि खो रट्ठपालो कुलपुत्तो मातापितरो एतदवोच – ‘‘अम्मताता, यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. अनुजानाथ मं अगारस्मा अनगारियं पब्बज्जाया’’ति. ततियम्पि खो ¶ रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो. न त्वं, तात रट्ठपाल, कस्सचि दुक्खस्स जानासि. मरणेनपि ते मयं अकामका विना भविस्साम. किं पन मयं तं जीवन्तं अनुजानिस्साम ¶ अगारस्मा अनगारियं पब्बज्जाया’’ति?
२९६. अथ खो रट्ठपालो कुलपुत्तो – ‘‘न मं मातापितरो अनुजानन्ति अगारस्मा अनगारियं पब्बज्जाया’’ति तत्थेव अनन्तरहिताय भूमिया निपज्जि – ‘‘इधेव मे मरणं भविस्सति पब्बज्जा वा’’ति. अथ खो रट्ठपालो कुलपुत्तो एकम्पि भत्तं न भुञ्जि, द्वेपि भत्तानि न भुञ्जि, तीणिपि भत्तानि न भुञ्जि, चत्तारिपि भत्तानि न भुञ्जि, पञ्चपि भत्तानि न भुञ्जि, छपि भत्तानि न भुञ्जि, सत्तपि भत्तानि न भुञ्जि. अथ ¶ खो रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो. न त्वं, तात रट्ठपाल, कस्सचि, दुक्खस्स जानासि [‘‘मरणेनपि ते…पे… पब्बज्जाया’’ति वाक्यद्वयं सी. स्या. कं. पी. पोत्थकेसु दुतियट्ठाने येव दिस्सति, पाराजिकपाळियं पन पठमट्ठाने येव दिस्सति. तस्मा इध दुतियट्ठाने पुनागतं अधिकं विय दिस्सति]. मरणेनपि ते मयं अकामका विना भविस्साम. किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाय. उट्ठेहि, तात रट्ठपाल, भुञ्ज च पिव च परिचारेहि च; भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु. न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्जाय [‘‘मरणेनपि ते…पे… पब्बजाया’’ति वाक्यद्वयं सी. स्या. कं. पी. पोत्थकेसु दुतियट्ठाने येव दिस्सति, पाराजिकपाळियं पन पठमट्ठाने येव दिस्सति. तस्मा इध दुतियट्ठाने पुनागतं अधिकं विय दिस्सति]. मरणेनपि ते मयं अकामका विना भविस्साम. किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाया’’ति? एवं वुत्ते, रट्ठपालो कुलपुत्तो तुण्ही अहोसि. दुतियम्पि खो रट्ठपालस्स कुलपुत्तस्स मातापितरो ¶ रट्ठपालं ¶ कुलपुत्तं एतदवोचुं…पे… दुतियम्पि खो रट्ठपालो कुलपुत्तो तुण्ही अहोसि. ततियम्पि खो रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो. न त्वं, तात रट्ठपाल, कस्सचि दुक्खस्स जानासि. मरणेनपि ते मयं अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाय. उट्ठेहि, तात रट्ठपाल, भुञ्ज च पिव च परिचारेहि च; भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु. न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्जाय. मरणेनपि ते मयं अकामका विना भविस्साम ¶ . किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाया’’ति? ततियम्पि खो रट्ठपालो कुलपुत्तो तुण्ही अहोसि.
२९७. अथ ¶ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालो कुलपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि [त्वं खो (सी. पी.)], सम्म रट्ठपाल, मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो. न त्वं, सम्म रट्ठपाल, कस्सचि दुक्खस्स जानासि. मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति. किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाय. उट्ठेहि, सम्म रट्ठपाल, भुञ्ज च पिव च परिचारेहि च; भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु. न तं मातापितरो अनुजानिस्सन्ति [अनुजानन्ति (सी. स्या. कं. पी.)] अगारस्मा अनगारियं पब्बज्जाय. मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति. किं पन ते तं जीवन्तं अनुजानिस्सन्ति ¶ अगारस्मा अनगारियं पब्बज्जाया’’ति? एवं वुत्ते, रट्ठपालो कुलपुत्तो तुण्ही अहोसि. दुतियम्पि खो… ततियम्पि खो रट्ठपालस्स कुलपुत्तस्स सहायका रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, सम्म रट्ठपाल, मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो, न त्वं, सम्म रट्ठपाल, कस्सचि दुक्खस्स जानासि, मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति. किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाय? उट्ठेहि, सम्म रट्ठपाल, भुञ्ज च पिव च परिचारेहि च, भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि ¶ करोन्तो अभिरमस्सु. न तं मातापितरो अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाय, मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति. किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाया’’ति? ततियम्पि खो रट्ठपालो कुलपुत्तो तुण्ही अहोसि.
२९८. अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालस्स कुलपुत्तस्स मातापितरो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रट्ठपालस्स कुलपुत्तस्स मातापितरो एतदवोचुं – ‘‘अम्मताता, एसो रट्ठपालो कुलपुत्तो तत्थेव अनन्तरहिताय भूमिया निपन्नो – ‘इधेव मे मरणं भविस्सति ¶ पब्बज्जा वा’ति. सचे तुम्हे रट्ठपालं कुलपुत्तं नानुजानिस्सथ अगारस्मा अनगारियं ¶ पब्बज्जाय, तत्थेव [तत्थेवस्स (सी.)] मरणं आगमिस्सति. सचे पन तुम्हे रट्ठपालं कुलपुत्तं अनुजानिस्सथ अगारस्मा अनगारियं पब्बज्जाय, पब्बजितम्पि नं दक्खिस्सथ. सचे रट्ठपालो कुलपुत्तो नाभिरमिस्सति अगारस्मा अनगारियं पब्बज्जाय, का तस्स [का चस्स (सी.)] अञ्ञा गति भविस्सति? इधेव ¶ पच्चागमिस्सति. अनुजानाथ रट्ठपालं कुलपुत्तं अगारस्मा अनगारियं पब्बज्जाया’’ति. ‘‘अनुजानाम, ताता, रट्ठपालं कुलपुत्तं अगारस्मा अनगारियं पब्बज्जाय. पब्बजितेन च पन [पन ते (स्या. कं. क.)] मातापितरो उद्दस्सेतब्बा’’ति. अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालो कुलपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘उट्ठेहि, सम्म रट्ठपाल [‘‘त्वं खोसि सम्म रट्ठपाल मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो, न त्वं सम्म रट्ठपाल कस्सचि दुक्खस्स जानासि, उट्ठेहि सम्म रट्ठपाल भुञ्ज च पिव च परिचारेहि च, भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु, (सी. पी. क.)], अनुञ्ञातोसि मातापितूहि अगारस्मा अनगारियं पब्बज्जाय. पब्बजितेन च पन ते मातापितरो उद्दस्सेतब्बा’’ति.
२९९. अथ खो रट्ठपालो कुलपुत्तो उट्ठहित्वा बलं गाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो रट्ठपालो कुलपुत्तो भगवन्तं एतदवोच – ‘‘अनुञ्ञातो अहं, भन्ते, मातापितूहि अगारस्मा अनगारियं पब्बज्जाय. पब्बाजेतु मं भगवा’’ति. अलत्थ खो रट्ठपालो कुलपुत्तो भगवतो ¶ सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अथ खो भगवा अचिरूपसम्पन्ने आयस्मन्ते रट्ठपाले अड्ढमासूपसम्पन्ने थुल्लकोट्ठिके यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा ¶ सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा रट्ठपालो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय ¶ कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा रट्ठपालो अरहतं अहोसि.
अथ खो आयस्मा रट्ठपालो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा रट्ठपालो भगवन्तं एतदवोच – ‘‘इच्छामहं, भन्ते, मातापितरो उद्दस्सेतुं, सचे मं भगवा अनुजानाती’’ति. अथ खो भगवा आयस्मतो रट्ठपालस्स चेतसा चेतो परिच्च [चेतोपरिवितक्कं (सी. पी.)] मनसाकासि. यथा [यदा (सी. पी.)] भगवा अञ्ञासि ¶ – ‘‘अभब्बो खो रट्ठपालो कुलपुत्तो सिक्खं पच्चक्खाय हीनायावत्तितु’’न्ति, अथ खो भगवा आयस्मन्तं रट्ठपालं एतदवोच – ‘‘यस्सदानि त्वं, रट्ठपाल, कालं मञ्ञसी’’ति. अथ खो आयस्मा रट्ठपालो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय येन थुल्लकोट्ठिकं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन थुल्लकोट्ठिको तदवसरि. तत्र सुदं आयस्मा रट्ठपालो थुल्लकोट्ठिके विहरति रञ्ञो कोरब्यस्स मिगचीरे. अथ खो आयस्मा रट्ठपालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय थुल्लकोट्ठिकं पिण्डाय पाविसि. थुल्लकोट्ठिके सपदानं पिण्डाय चरमानो येन सकपितु निवेसनं ¶ तेनुपसङ्कमि. तेन खो पन समयेन आयस्मतो रट्ठपालस्स पिता मज्झिमाय द्वारसालाय उल्लिखापेति. अद्दसा खो आयस्मतो रट्ठपालस्स पिता आयस्मन्तं रट्ठपालं दूरतोव आगच्छन्तं. दिस्वान एतदवोच – ‘‘इमेहि मुण्डकेहि समणकेहि अम्हाकं एकपुत्तको पियो मनापो पब्बाजितो’’ति ¶ . अथ खो आयस्मा रट्ठपालो ¶ सकपितु निवेसने नेव दानं अलत्थ न पच्चक्खानं; अञ्ञदत्थु अक्कोसमेव अलत्थ. तेन खो पन समयेन आयस्मतो रट्ठपालस्स ञातिदासी आभिदोसिकं कुम्मासं छड्डेतुकामा होति. अथ खो आयस्मा रट्ठपालो तं ञातिदासिं एतदवोच – ‘‘सचेतं, भगिनि, छड्डनीयधम्मं, इध मे पत्ते आकिरा’’ति. अथ खो आयस्मतो रट्ठपालस्स ञातिदासी तं आभिदोसिकं कुम्मासं आयस्मतो रट्ठपालस्स पत्ते आकिरन्ती हत्थानञ्च पादानञ्च सरस्स च निमित्तं अग्गहेसि.
३००. अथ खो आयस्मतो रट्ठपालस्स ञातिदासी येनायस्मतो रट्ठपालस्स माता तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो रट्ठपालस्स मातरं एतदवोच – ‘‘यग्घेय्ये, जानेय्यासि – ‘अय्यपुत्तो रट्ठपालो अनुप्पत्तो’’’ति. ‘‘सचे, जे, सच्चं भणसि, अदासिं तं करोमी’’ति [सच्चं वदसि, अदासी भवसीति (सी. पी.), सच्चं वदसि, अदासी भविस्ससि (क.)]. अथ खो आयस्मतो रट्ठपालस्स माता येनायस्मतो रट्ठपालस्स पिता तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो ¶ रट्ठपालस्स पितरं एतदवोच – ‘‘यग्घे, गहपति, जानेय्यासि – ‘रट्ठपालो किर कुलपुत्तो अनुप्पत्तो’’’ति? तेन खो पन समयेन आयस्मा रट्ठपालो तं आभिदोसिकं कुम्मासं अञ्ञतरं कुट्टमूलं [कुड्डं (सी. स्या. कं. पी.)] निस्साय परिभुञ्जति. अथ खो आयस्मतो रट्ठपालस्स पिता येनायस्मा रट्ठपालो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं रट्ठपालं एतदवोच – ‘‘अत्थि नाम, तात रट्ठपाल, आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि? ननु, तात रट्ठपाल, सकं गेहं गन्तब्ब’’न्ति? ‘‘कुतो नो, गहपति, अम्हाकं गेहं अगारस्मा ¶ अनगारियं पब्बजितानं? अनगारा मयं, गहपति. अगमम्ह खो ¶ ते, गहपति, गेहं, तत्थ नेव दानं अलत्थम्ह न पच्चक्खानं; अञ्ञदत्थु अक्कोसमेव अलत्थम्हा’’ति. ‘‘एहि, तात रट्ठपाल, घरं गमिस्सामा’’ति. ‘‘अलं, गहपति, कतं मे अज्ज भत्तकिच्चं’’. ‘‘तेन हि, तात रट्ठपाल, अधिवासेहि स्वातनाय भत्त’’न्ति. अधिवासेसि खो आयस्मा रट्ठपालो तुण्हीभावेन. अथ खो आयस्मतो रट्ठपालस्स पिता आयस्मतो रट्ठपालस्स अधिवासनं विदित्वा येन सकं निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा महन्तं हिरञ्ञसुवण्णस्स ¶ पुञ्जं कारापेत्वा किलञ्जेहि ¶ पटिच्छादेत्वा आयस्मतो रट्ठपालस्स पुराणदुतियिका आमन्तेसि – ‘‘एथ तुम्हे, वधुयो, येन अलङ्कारेन अलङ्कता पुब्बे रट्ठपालस्स कुलपुत्तस्स पिया होथ मनापा तेन अलङ्कारेन अलङ्करोथा’’ति.
३०१. अथ खो आयस्मतो रट्ठपालस्स पिता तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा आयस्मतो रट्ठपालस्स कालं आरोचेसि – ‘‘कालो, तात रट्ठपाल, निट्ठितं भत्त’’न्ति. अथ खो आयस्मा रट्ठपालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सकपितु निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो आयस्मतो रट्ठपालस्स पिता तं हिरञ्ञसुवण्णस्स पुञ्जं विवरापेत्वा आयस्मन्तं रट्ठपालं एतदवोच – ‘‘इदं ते, तात रट्ठपाल, मातु मत्तिकं धनं, अञ्ञं पेत्तिकं, अञ्ञं पितामहं. सक्का, तात रट्ठपाल, भोगे च भुञ्जितुं पुञ्ञानि च कातुं. एहि त्वं, तात रट्ठपाल [रट्ठपाल सिक्खं पच्चक्खाय (सब्बत्थ)] ¶ , हीनायावत्तित्वा भोगे च भुञ्जस्सु पुञ्ञानि च करोही’’ति. ‘‘सचे मे त्वं, गहपति, वचनं करेय्यासि, इमं हिरञ्ञसुवण्णस्स पुञ्जं सकटे आरोपेत्वा निब्बाहापेत्वा ¶ मज्झेगङ्गाय नदिया सोते ओपिलापेय्यासि. तं किस्स हेतु? ये उप्पज्जिस्सन्ति हि ते, गहपति, ततोनिदानं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति. अथ खो आयस्मतो रट्ठपालस्स पुराणदुतियिका पच्चेकं पादेसु गहेत्वा आयस्मन्तं रट्ठपालं एतदवोचुं – ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो यासं त्वं हेतु ब्रह्मचरियं चरसी’’ति? ‘‘न खो मयं, भगिनी, अच्छरानं हेतु ब्रह्मचरियं चरामा’’ति. ‘‘भगिनिवादेन नो अय्यपुत्तो रट्ठपालो समुदाचरती’’ति ता तत्थेव मुच्छिता पपतिंसु. अथ खो आयस्मा रट्ठपालो पितरं एतदवोच – ‘‘सचे, गहपति, भोजनं दातब्बं, देथ; मा नो विहेठेथा’’ति. ‘‘भुञ्ज, तात रट्ठपाल, निट्ठितं भत्त’’न्ति. अथ खो आयस्मतो रट्ठपालस्स ¶ पिता आयस्मन्तं रट्ठपालं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि.
३०२. अथ खो आयस्मा रट्ठपालो भुत्तावी ओनीतपत्तपाणी ठितकोव इमा गाथा अभासि –
‘‘पस्स ¶ चित्तीकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
‘‘पस्स चित्तीकतं रूपं, मणिना कुण्डलेन च;
अट्ठि तचेन ओनद्धं, सह वत्थेभि सोभति.
‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;
अलं ¶ बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अट्ठापदकता ¶ केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अञ्जनीव नवा [अञ्जनीवण्णवा (क.)] चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘ओदहि मिगवो पासं, नासदा वाकरं मिगो;
भुत्वा निवापं गच्छाम [गच्छामि (स्या. क.)], कन्दन्ते मिगबन्धके’’ति.
अथ खो आयस्मा रट्ठपालो ठितकोव इमा गाथा भासित्वा येन रञ्ञो कोरब्यस्स मिगचीरं तेनुपसङ्कमि; उपसङ्कमित्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि.
३०३. अथ ¶ खो राजा कोरब्यो मिगवं आमन्तेसि – ‘‘सोधेहि, सम्म मिगव, मिगचीरं उय्यानभूमिं; गच्छाम सुभूमिं दस्सनाया’’ति. ‘‘एवं, देवा’’ति खो मिगवो रञ्ञो कोरब्यस्स पटिस्सुत्वा मिगचीरं सोधेन्तो अद्दस आयस्मन्तं रट्ठपालं अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नं. दिस्वान येन राजा कोरब्यो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं कोरब्यं एतदवोच – ‘‘सुद्धं खो ते, देव, मिगचीरं. अत्थि चेत्थ रट्ठपालो नाम कुलपुत्तो इमस्मिंयेव थुल्लकोट्ठिके अग्गकुलस्स पुत्तो यस्स त्वं अभिण्हं कित्तयमानो अहोसि, सो अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नो’’ति. ‘‘तेन हि, सम्म मिगव, अलं दानज्ज उय्यानभूमिया. तमेव दानि मयं भवन्तं रट्ठपालं पयिरुपासिस्सामा’’ति. अथ ¶ खो राजा कोरब्यो ‘‘यं तत्थ खादनीयं भोजनीयं पटियत्तं तं सब्बं विस्सज्जेथा’’ति वत्वा भद्रानि भद्रानि यानानि योजापेत्वा भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि थुल्लकोट्ठिकम्हा निय्यासि ¶ महच्चराजानुभावेन [महच्चा राजानुभावेन (सी.)] आयस्मन्तं रट्ठपालं दस्सनाय. यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव उस्सटाय उस्सटाय परिसाय येनायस्मा रट्ठपालो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता रट्ठपालेन ¶ सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो राजा कोरब्यो आयस्मन्तं रट्ठपालं एतदवोच – ‘‘इध भवं रट्ठपाल हत्थत्थरे [कट्ठत्थरे (स्या. कं.)] निसीदतू’’ति. ‘‘अलं, महाराज, निसीद त्वं; निसिन्नो अहं सके आसने’’ति. निसीदि राजा कोरब्यो पञ्ञत्ते आसने. निसज्ज खो राजा कोरब्यो आयस्मन्तं रट्ठपालं एतदवोच –
३०४. ‘‘चत्तारिमानि, भो रट्ठपाल, पारिजुञ्ञानि येहि पारिजुञ्ञेहि समन्नागता इधेकच्चे केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजन्ति. कतमानि चत्तारि? जरापारिजुञ्ञं, ब्याधिपारिजुञ्ञं, भोगपारिजुञ्ञं, ञातिपारिजुञ्ञं. कतमञ्च, भो रट्ठपाल, जरापारिजुञ्ञं? इध, भो रट्ठपाल ¶ , एकच्चो जिण्णो होति वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि एतरहि जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं [फातिकत्तुं (सी.)]. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो तेन जरापारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं ¶ पब्बजति. इदं वुच्चति, भो रट्ठपाल, जरापारिजुञ्ञं. भवं खो पन रट्ठपालो एतरहि दहरो युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा. तं भोतो रट्ठपालस्स जरापारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?
‘‘कतमञ्च, भो रट्ठपाल, ब्याधिपारिजुञ्ञं? इध, भो रट्ठपाल, एकच्चो आबाधिको होति दुक्खितो बाळ्हगिलानो. सो इति पटिसञ्चिक्खति ¶ – ‘अहं खोम्हि एतरहि आबाधिको दुक्खितो बाळ्हगिलानो. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं ¶ . यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो ¶ तेन ब्याधिपारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. इदं वुच्चति, भो रट्ठपाल, ब्याधिपारिजुञ्ञं. भवं खो पन रट्ठपालो एतरहि अप्पाबाधो अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय. तं भोतो रट्ठपालस्स ब्याधिपारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?
‘‘कतमञ्च ¶ , भो रट्ठपाल, भोगपारिजुञ्ञं? इध, भो रट्ठपाल, एकच्चो अड्ढो होति महद्धनो महाभोगो. तस्स ते भोगा अनुपुब्बेन परिक्खयं गच्छन्ति. सो इति पटिसञ्चिक्खति – ‘अहं खो पुब्बे अड्ढो अहोसिं महद्धनो महाभोगो. तस्स मे ते भोगा अनुपुब्बेन परिक्खयं गता. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो तेन भोगपारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. इदं वुच्चति, भो रट्ठपाल, भोगपारिजुञ्ञं. भवं खो पन रट्ठपालो इमस्मिंयेव थुल्लकोट्ठिके अग्गकुलस्स पुत्तो. तं भोतो रट्ठपालस्स भोगपारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?
‘‘कतमञ्च ¶ , भो रट्ठपाल, ञातिपारिजुञ्ञं? इध, भो रट्ठपाल, एकच्चस्स बहू होन्ति मित्तामच्चा ञातिसालोहिता. तस्स ते ञातका अनुपुब्बेन परिक्खयं गच्छन्ति. सो इति पटिसञ्चिक्खति – ‘ममं खो पुब्बे बहू अहेसुं मित्तामच्चा ञातिसालोहिता. तस्स मे ते अनुपुब्बेन परिक्खयं गता. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं. यंनूनाहं केसमस्सुं ¶ ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो ¶ तेन ञातिपारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. इदं वुच्चति, भो रट्ठपाल, ञातिपारिजुञ्ञं. भोतो खो पन रट्ठपालस्स इमस्मिंयेव थुल्लकोट्ठिके बहू मित्तामच्चा ञातिसालोहिता. तं भोतो रट्ठपालस्स ञातिपारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?
‘‘इमानि खो, भो रट्ठपाल, चत्तारि पारिजुञ्ञानि, येहि पारिजुञ्ञेहि समन्नागता इधेकच्चे केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजन्ति. तानि भोतो रट्ठपालस्स नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो’’ति?
३०५. ‘‘अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता ¶ सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा, ये अहं [यमहं (स्या. कं. क.)] ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियं पब्बजितो. कतमे चत्तारो? ‘उपनिय्यति लोको अद्धुवो’ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. ‘अताणो लोको अनभिस्सरो’ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. ‘अस्सको लोको, सब्बं पहाय गमनीय’न्ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ततियो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. ‘ऊनो लोको अतित्तो तण्हादासो’ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चतुत्थो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा ¶ च अगारस्मा अनगारियं पब्बजितो. इमे खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ¶ चत्तारो धम्मुद्देसा उद्दिट्ठा, ये अहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति.
३०६. ‘‘‘उपनिय्यति ¶ लोको अद्धुवो’ति – भवं रट्ठपालो आह. इमस्स ¶ , भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्ञसि, महाराज, त्वं वीसतिवस्सुद्देसिकोपि पण्णवीसतिवस्सुद्देसिकोपि हत्थिस्मिम्पि कतावी अस्सस्मिम्पि कतावी रथस्मिम्पि कतावी धनुस्मिम्पि कतावी थरुस्मिम्पि कतावी ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो’’ति? ‘‘अहोसिं अहं, भो रट्ठपाल, वीसतिवस्सुद्देसिकोपि पण्णवीसतिवस्सुद्देसिकोपि हत्थिस्मिम्पि कतावी अस्सस्मिम्पि कतावी रथस्मिम्पि कतावी धनुस्मिम्पि कतावी थरुस्मिम्पि कतावी ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो. अप्पेकदाहं, भो रट्ठपाल, इद्धिमाव मञ्ञे न [इद्धिमा मञ्ञे न (स्या. कं.), इद्धिमा च मञ्ञे (सी.), न विय मञ्ञे (क.)] अत्तनो बलेन समसमं समनुपस्सामी’’ति. ‘‘तं किं मञ्ञसि, महाराज, एवमेव त्वं एतरहि ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो’’ति? ‘‘नो हिदं, भो रट्ठपाल. एतरहि जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो आसीतिको मे वयो वत्तति. अप्पेकदाहं, भो रट्ठपाल, ‘इध पादं करिस्सामी’ति अञ्ञेनेव पादं करोमी’’ति. ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘उपनिय्यति लोको अद्धुवो’ति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति. ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन – ‘उपनिय्यति लोको अद्धुवो’ति. उपनिय्यति हि ¶ , भो रट्ठपाल, लोको अद्धुवो.
‘‘संविज्जन्ते खो, भो रट्ठपाल, इमस्मिं राजकुले हत्थिकायापि अस्सकायापि रथकायापि पत्तिकायापि, अम्हाकं आपदासु परियोधाय ¶ वत्तिस्सन्ति. ‘अताणो लोको अनभिस्सरो’ति – भवं रट्ठपालो आह. इमस्स पन, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्ञसि, महाराज, अत्थि ते कोचि अनुसायिको आबाधो’’ति? ‘‘अत्थि मे, भो रट्ठपाल, अनुसायिको आबाधो. अप्पेकदा मं, भो रट्ठपाल, मित्तामच्चा ञातिसालोहिता ¶ परिवारेत्वा ठिता होन्ति – ‘इदानि राजा कोरब्यो कालं करिस्सति, इदानि राजा कोरब्यो कालं करिस्सती’’’ति. ‘‘तं किं मञ्ञसि, महाराज, लभसि त्वं ¶ ते मित्तामच्चे ञातिसालोहिते – ‘आयन्तु मे भोन्तो मित्तामच्चा ञातिसालोहिता, सब्बेव सन्ता इमं वेदनं संविभजथ, यथाहं लहुकतरिकं वेदनं वेदियेय्य’न्ति – उदाहु त्वंयेव तं वेदनं वेदियसी’’ति? ‘‘नाहं, भो रट्ठपाल, लभामि ते मित्तामच्चे ञातिसालोहिते – ‘आयन्तु मे भोन्तो मित्तामच्चा ञातिसालोहिता, सब्बेव सन्ता इमं वेदनं संविभजथ, यथाहं लहुकतरिकं वेदनं वेदियेय्य’न्ति. अथ खो अहमेव तं वेदनं वेदियामी’’ति. ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘अताणो लोको अनभिस्सरो’ति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति. ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता ¶ पस्सता अरहता सम्मासम्बुद्धेन – ‘अताणो लोको अनभिस्सरो’ति. अताणो हि, भो रट्ठपाल, लोको अनभिस्सरो.
‘‘संविज्जति खो, भो रट्ठपाल, इमस्मिं राजकुले पहूतं हिरञ्ञसुवण्णं भूमिगतञ्च वेहासगतञ्च. ‘अस्सको लोको, सब्बं पहाय गमनीय’न्ति – भवं रट्ठपालो आह. इमस्स पन, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्ञसि, महाराज, यथा त्वं एतरहि पञ्चहि कामगुणेहि ¶ समप्पितो समङ्गीभूतो परिचारेसि, लच्छसि त्वं परत्थापि – ‘एवमेवाहं इमेहेव पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमी’ति, उदाहु अञ्ञे इमं भोगं पटिपज्जिस्सन्ति, त्वं पन यथाकम्मं गमिस्ससी’’ति? ‘‘यथाहं, भो रट्ठपाल, एतरहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमि, नाहं लच्छामि परत्थापि – ‘एवमेव इमेहेव पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमी’ति. अथ खो अञ्ञे इमं भोगं पटिपज्जिस्सन्ति; अहं पन यथाकम्मं गमिस्सामी’’ति. ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘अस्सको लोको, सब्बं पहाय गमनीय’न्ति, यमहं ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति. ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता ¶ सम्मासम्बुद्धेन – ‘अस्सको लोको ¶ , सब्बं पहाय गमनीय’न्ति ¶ . अस्सको हि, भो रट्ठपाल, लोको सब्बं पहाय गमनीयं.
‘‘‘ऊनो लोको अतित्तो तण्हादासो’ति – भवं रट्ठपालो आह. इमस्स, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्ञसि, महाराज, फीतं कुरुं अज्झावससी’’ति? ‘‘एवं, भो रट्ठपाल, फीतं कुरुं अज्झावसामी’’ति. ‘‘तं किं मञ्ञसि, महाराज, इध पुरिसो आगच्छेय्य पुरत्थिमाय दिसाय सद्धायिको पच्चयिको. सो तं उपसङ्कमित्वा एवं वदेय्य – ‘यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि पुरत्थिमाय दिसाय? तत्थद्दसं महन्तं जनपदं इद्धञ्चेव फीतञ्च बहुजनं आकिण्णमनुस्सं. बहू तत्थ हत्थिकाया अस्सकाया रथकाया पत्तिकाया; बहु तत्थ धनधञ्ञं [दन्ताजिनं (सी. स्या. कं. पी.)]; बहु तत्थ हिरञ्ञसुवण्णं अकतञ्चेव कतञ्च; बहु तत्थ इत्थिपरिग्गहो. सक्का च तावतकेनेव बलमत्तेन [बलत्थेन (सी. स्या. कं. पी.), बहलत्थेन (क.)] अभिविजिनितुं. अभिविजिन, महाराजा’ति, किन्ति नं करेय्यासी’’ति? ‘‘तम्पि ¶ मयं, भो रट्ठपाल, अभिविजिय अज्झावसेय्यामा’’ति. ‘‘तं किं मञ्ञसि, महाराज, इध पुरिसो आगच्छेय्य पच्छिमाय दिसाय… उत्तराय दिसाय… दक्खिणाय दिसाय… परसमुद्दतो सद्धायिको पच्चयिको. सो तं उपसङ्कमित्वा एवं वदेय्य – ‘यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि परसमुद्दतो? तत्थद्दसं महन्तं जनपदं इद्धञ्चेव फीतञ्च बहुजनं आकिण्णमनुस्सं. बहू तत्थ हत्थिकाया अस्सकाया रथकाया ¶ पत्तिकाया; बहु तत्थ धनधञ्ञं; बहु तत्थ हिरञ्ञसुवण्णं अकतञ्चेव कतञ्च; बहु तत्थ इत्थिपरिग्गहो. सक्का च तावतकेनेव बलमत्तेन अभिविजिनितुं. अभिविजिन, महाराजा’ति, किन्ति नं करेय्यासी’’ति? ‘‘तम्पि मयं, भो रट्ठपाल, अभिविजिय अज्झावसेय्यामा’’ति. ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘ऊनो लोको अतित्तो तण्हादासो’ति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति. ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन – ‘ऊनो लोको अतित्तो तण्हादासो’ति. ऊनो हि, भो रट्ठपाल, लोको अतित्तो तण्हादासो’’ति.
इदमवोच ¶ ¶ आयस्मा रट्ठपालो. इदं वत्वा अथापरं एतदवोच –
३०७. ‘‘पस्सामि लोके सधने मनुस्से,
लद्धान वित्तं न ददन्ति मोहा;
लुद्धा धनं [लद्धा धनं (क.)] सन्निचयं करोन्ति,
भिय्योव कामे अभिपत्थयन्ति.
‘‘राजा पसय्हा पथविं विजित्वा,
ससागरन्तं महिमावसन्तो [महिया वसन्तो (सी. क.)];
ओरं समुद्दस्स अतित्तरूपो,
पारं ¶ समुद्दस्सपि पत्थयेथ.
‘‘राजा ¶ च अञ्ञे च बहू मनुस्सा,
अवीततण्हा [अतित्ततण्हा (क.)] मरणं उपेन्ति;
ऊनाव हुत्वान जहन्ति देहं,
कामेहि लोकम्हि न हत्थि तित्ति.
‘‘कन्दन्ति नं ञाती पकिरिय केसे,
अहोवता नो अमराति चाहु;
वत्थेन नं पारुतं नीहरित्वा,
चितं समादाय [समाधाय (सी.)] ततोडहन्ति.
‘‘सो डय्हति सूलेहि तुज्जमानो,
एकेन वत्थेन पहाय भोगे;
न मीयमानस्स भवन्ति ताणा,
ञातीध मित्ता अथ वा सहाया.
‘‘दायादका ¶ तस्स धनं हरन्ति,
सत्तो पन गच्छति येन कम्मं;
न मीयमानं धनमन्वेति किञ्चि,
पुत्ता च दारा च धनञ्च रट्ठं.
‘‘न ¶ दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;
अप्पं हिदं जीवितमाहु धीरा, असस्सतं ¶ विप्परिणामधम्मं.
‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं,
बालो च धीरो च तथेव फुट्ठो;
बालो च बाल्या वधितोव सेति,
धीरो च [धीरोव (क.)] न वेधति फस्सफुट्ठो.
‘‘तस्मा हि पञ्ञाव धनेन सेय्यो,
याय वोसानमिधाधिगच्छति;
अब्योसितत्ता [असोसितत्ता (सी. पी.)] हि भवाभवेसु,
पापानि कम्मानि करोन्ति मोहा.
‘‘उपेति गब्भञ्च परञ्च लोकं,
संसारमापज्ज परम्पराय;
तस्सप्पपञ्ञो अभिसद्दहन्तो,
उपेति गब्भञ्च परञ्च लोकं.
‘‘चोरो ¶ यथा सन्धिमुखे गहितो,
सकम्मुना हञ्ञति पापधम्मो;
एवं पजा पेच्च परम्हि लोके,
सकम्मुना हञ्ञति पापधम्मो.
‘‘कामाहि ¶ चित्रा मधुरा मनोरमा,
विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा,
तस्मा ¶ अहं पब्बजितोम्हि राज.
‘‘दुमप्फलानेव पतन्ति माणवा,
दहरा च वुड्ढा च सरीरभेदा;
एतम्पि दिस्वा [एवम्पि दिस्वा (सी.), एतं विदित्वा (स्या. कं.)] पब्बजितोम्हि राज,
अपण्णकं सामञ्ञमेव सेय्यो’’ति.
रट्ठपालसुत्तं निट्ठितं दुतियं.
३. मघदेवसुत्तं
३०८. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा मिथिलायं विहरति मघदेवअम्बवने [मखादेवअम्बवने (सी. पी.), मग्घदेवअम्बवने (क.)]. अथ खो भगवा अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘को नु खो हेतु, को पच्चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति. अथ खो आयस्मा आनन्दो एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति. ‘‘भूतपुब्बं, आनन्द, इमिस्सायेव मिथिलायं राजा अहोसि मघदेवो नाम धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्च उपवसति चातुद्दसिं पञ्चदसिं ¶ अट्ठमिञ्च पक्खस्स. अथ खो, आनन्द, राजा मघदेवो बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन कप्पकं आमन्तेसि – ‘यदा मे, सम्म कप्पक, पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ मे आरोचेय्यासी’ति. ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्ञो मघदेवस्स पच्चस्सोसि. अद्दसा खो, आनन्द, कप्पको बहूनं वस्सानं ¶ बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन रञ्ञो मघदेवस्स सिरस्मिं पलितानि जातानि. दिस्वान राजानं मघदेवं एतदवोच – ‘पातुभूता खो देवस्स देवदूता, दिस्सन्ति सिरस्मिं पलितानि जातानी’ति. ‘तेन हि, सम्म कप्पक, तानि पलितानि साधुकं सण्डासेन उद्धरित्वा मम अञ्जलिस्मिं पतिट्ठापेही’ति. ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्ञो मघदेवस्स पटिस्सुत्वा तानि पलितानि साधुकं सण्डासेन उद्धरित्वा रञ्ञो मघदेवस्स अञ्जलिस्मिं पतिट्ठापेसि.
३०९. ‘‘अथ खो, आनन्द, राजा मघदेवो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच – ‘पातुभूता खो मे, तात कुमार, देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानि; भुत्ता खो पन मे मानुसका कामा; समयो दिब्बे कामे परियेसितुं. एहि ¶ ¶ त्वं, तात कुमार, इमं रज्जं पटिपज्ज. अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामि. तेन हि, तात कुमार, यदा त्वम्पि पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यासि. येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसि. यस्मिं खो, तात कुमार, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स ¶ समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति. तं ताहं, तात कुमार, एवं वदामि – येन मे इदं कल्याणं वत्तं ¶ निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसी’ति. अथ खो, आनन्द, राजा मघदेवो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि. सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन [अब्यापज्झेन (सी. स्या. कं. पी.), अब्यापज्जेन (क.)] फरित्वा विहासि. करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि.
‘‘राजा खो पनानन्द, मघदेवो चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळि, चतुरासीतिवस्ससहस्सानि ओपरज्जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्जं कारेसि, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजितो ब्रह्मचरियमचरि. सो चत्तारो ब्रह्मविहारे भावेत्वा ¶ कायस्स भेदा परं मरणा ब्रह्मलोकूपगो अहोसि.
३१०. ‘‘अथ ¶ खो रञ्ञो, आनन्द, मघदेवस्स पुत्तो बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन कप्पकं आमन्तेसि – ‘यदा मे, सम्म कप्पक, पस्सेय्यासि ¶ सिरस्मिं पलितानि जातानि, अथ खो आरोचेय्यासी’ति. ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्ञो मघदेवस्स पुत्तस्स पच्चस्सोसि. अद्दसा खो, आनन्द, कप्पको बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन रञ्ञो मघदेवस्स पुत्तस्स सिरस्मिं पलितानि जातानि. दिस्वान रञ्ञो मघदेवस्स पुत्तं एतदवोच – ‘पातुभूता खो देवस्स देवदूता; दिस्सन्ति सिरस्मिं पलितानि ¶ जातानी’ति. ‘तेन हि, सम्म कप्पक, तानि पलितानि साधुकं सण्डासेन उद्धरित्वा मम अञ्जलिस्मिं पतिट्ठापेही’ति. ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्ञो मघदेवस्स पुत्तस्स पटिस्सुत्वा तानि पलितानि साधुकं सण्डासेन उद्धरित्वा रञ्ञो मघदेवस्स पुत्तस्स अञ्जलिस्मिं पतिट्ठापेसि.
‘‘अथ खो, आनन्द, रञ्ञो मघदेवस्स पुत्तो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच – ‘पातुभूता खो, मे, तात कुमार, देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानि; भुत्ता खो पन मे मानुसका कामा; समयो दिब्बे कामे परियेसितुं. एहि त्वं, तात कुमार, इमं रज्जं पटिपज्ज. अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि ¶ अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामि. तेन हि, तात कुमार, यदा त्वम्पि पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यासि. येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसि. यस्मिं खो, तात कुमार, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति. तं ताहं, तात कुमार, एवं वदामि – येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसी’ति. अथ खो, आनन्द, रञ्ञो मघदेवस्स पुत्तो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि ¶ वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि. सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि. करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं ¶ ¶ दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा ¶ विहासि. रञ्ञो खो पनानन्द, मघदेवस्स पुत्तो चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळि, चतुरासीतिवस्ससहस्सानि ओपरज्जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्जं कारेसि, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजितो ब्रह्मचरियमचरि. सो चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगो अहोसि.
३११. ‘‘रञ्ञो खो पनानन्द, मघदेवस्स पुत्तपपुत्तका तस्स परम्परा चतुरासीतिराजसहस्सानि [चतुरासीतिखत्तियसहस्सानि (सी. पी.), चतुरासीतिसहस्सानि (स्या. कं.)] इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिंसु. ते मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु. करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन ¶ महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु. चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळिंसु, चतुरासीतिवस्ससहस्सानि ओपरज्जं कारेसुं, चतुरासीतिवस्ससहस्सानि रज्जं कारेसुं, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा ¶ अनगारियं पब्बजिता ब्रह्मचरियमचरिंसु. ते चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगा अहेसुं. निमि तेसं राजा [राजानं (सी. पी.)] पच्छिमको अहोसि धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्च उपवसति चातुद्दसिं पञ्चदसिं अट्ठमिञ्च पक्खस्स.
३१२. ‘‘भूतपुब्बं, आनन्द, देवानं तावतिंसानं सुधम्मायं ¶ सभायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘लाभा वत, भो, विदेहानं, सुलद्धं वत, भो, विदेहानं, येसं निमि राजा धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु ¶ नेगमेसु चेव जानपदेसु च; उपोसथञ्च उपवसति चातुद्दसिं पञ्चदसिं अट्ठमिञ्च पक्खस्सा’ति. अथ खो, आनन्द, सक्को देवानमिन्दो देवे तावतिंसे आमन्तेसि – ‘इच्छेय्याथ नो तुम्हे, मारिसा, निमिं राजानं दट्ठु’न्ति? ‘इच्छाम मयं, मारिस, निमिं राजानं दट्ठु’न्ति. तेन खो पन, आनन्द, समयेन निमि राजा तदहुपोसथे पन्नरसे सीसंन्हातो [ससीसं नहातो (सी.), सीसन्हातो (स्या. कं.)] उपोसथिको उपरिपासादवरगतो ¶ निसिन्नो होति. अथ खो, आनन्द, सक्को देवानमिन्दो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – देवेसु तावतिंसेसु अन्तरहितो निमिस्स रञ्ञो पमुखे पातुरहोसि. अथ खो, आनन्द, सक्को देवानमिन्दो निमिं राजानं एतदवोच – ‘लाभा ते, महाराज, सुलद्धं ते, महाराज. देवा, महाराज, तावतिंसा सुधम्मायं सभायं कित्तयमानरूपा सन्निसिन्ना – ‘‘लाभा वत, भो, विदेहानं, सुलद्धं वत, भो, विदेहानं, येसं निमि राजा धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्च उपवसति चातुद्दसिं पञ्चदसिं अट्ठमिञ्च पक्खस्सा’’ति. देवा ते, महाराज, तावतिंसा दस्सनकामा. तस्स ते अहं, महाराज, सहस्सयुत्तं आजञ्ञरथं पहिणिस्सामि; अभिरुहेय्यासि, महाराज, दिब्बं यानं अविकम्पमानो’ति. अधिवासेसि खो, आनन्द, निमि राजा तुण्हीभावेन.
३१३. ‘‘अथ ¶ खो, आनन्द, सक्को देवानमिन्दो निमिस्स रञ्ञो अधिवासनं विदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – निमिस्स रञ्ञो पमुखे अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि. अथ खो, आनन्द, सक्को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘एहि त्वं, सम्म मातलि, सहस्सयुत्तं आजञ्ञरथं योजेत्वा ¶ निमिं राजानं उपसङ्कमित्वा एवं वदेहि – अयं ते, महाराज, सहस्सयुत्तो आजञ्ञरथो सक्केन देवानमिन्देन पेसितो; अभिरुहेय्यासि, महाराज, दिब्बं यानं ¶ अविकम्पमानो’ति. ‘एवं, भद्दन्तवा’ति खो, आनन्द, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्ञरथं योजेत्वा निमिं राजानं उपसङ्कमित्वा एतदवोच – ‘अयं ते, महाराज, सहस्सयुत्तो आजञ्ञरथो सक्केन देवानमिन्देन पेसितो; अभिरुह, महाराज, दिब्बं यानं अविकम्पमानो. अपि च, महाराज, कतमेन तं नेमि, येन वा पापकम्मा पापकानं कम्मानं ¶ विपाकं पटिसंवेदेन्ति, येन वा कल्याणकम्मा कल्याणकम्मानं विपाकं पटिसंवेदेन्ती’ति? ‘उभयेनेव मं, मातलि, नेही’ति. सम्पवेसेसि [सम्पापेसि (सी. पी.)] खो, आनन्द, मातलि, सङ्गाहको निमिं राजानं सुधम्मं सभं. अद्दसा खो, आनन्द, सक्को देवानमिन्दो निमिं राजानं दूरतोव आगच्छन्तं. दिस्वान निमिं राजानं एतदवोच – ‘एहि खो, महाराज. स्वागतं, महाराज. देवा ते दस्सनकामा, महाराज, तावतिंसा सुधम्मायं सभायं कित्तयमानरूपा सन्निसिन्ना – ‘‘लाभा वत, भो, विदेहानं, सुलद्धं वत, भो, विदेहानं, येसं निमि राजा धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्च उपवसति चातुद्दसिं पञ्चदसिं अट्ठमिञ्च पक्खस्सा’’ति. देवा ते, महाराज, तावतिंसा दस्सनकामा ¶ . अभिरम, महाराज, देवेसु देवानुभावेना’ति. ‘अलं, मारिस, तत्थेव मं मिथिलं पटिनेतु. तथाहं धम्मं चरिस्सामि ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्च उपवसामि चातुद्दसिं पञ्चदसिं अट्ठमिञ्च पक्खस्सा’ति.
३१४. ‘‘अथ खो, आनन्द, सक्को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘एहि त्वं, सम्म मातलि, सहस्सयुत्तं आजञ्ञरथं योजेत्वा निमिं ¶ राजानं तत्थेव मिथिलं पटिनेही’ति. ‘एवं, भद्दन्तवा’ति खो, आनन्द, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्ञरथं योजेत्वा निमिं राजानं तत्थेव मिथिलं पटिनेसि. तत्र सुदं, आनन्द, निमि राजा धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च, उपोसथञ्च ¶ उपवसति चातुद्दसिं पञ्चदसिं अट्ठमिञ्च पक्खस्साति. अथ खो, आनन्द, निमि राजा बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन कप्पकं आमन्तेसि – ‘यदा मे, सम्म कप्पक, पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ मे आरोचेय्यासी’ति. ‘एवं, देवा’ति खो, आनन्द, कप्पको निमिस्स रञ्ञो पच्चस्सोसि. अद्दसा खो, आनन्द, कप्पको बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन निमिस्स रञ्ञो सिरस्मिं पलितानि जातानि. दिस्वान निमिं राजानं एतदवोच – ‘पातुभूता खो देवस्स देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानी’ति. ‘तेन हि, सम्म कप्पक, तानि पलितानि साधुकं ¶ सण्डासेन उद्धरित्वा मम अञ्जलिस्मिं पतिट्ठापेही’ति. ‘एवं, देवा’ति खो, आनन्द, कप्पको निमिस्स रञ्ञो पटिस्सुत्वा तानि पलितानि साधुकं सण्डासेन ¶ उद्धरित्वा निमिस्स रञ्ञो अञ्जलिस्मिं पतिट्ठापेसि. अथ खो, आनन्द, निमि राजा कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच – ‘पातुभूता खो मे, तात कुमार, देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानि; भुत्ता खो पन मे मानुसका कामा; समयो दिब्बे कामे परियेसितुं. एहि त्वं, तात कुमार, इमं रज्जं पटिपज्ज. अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामि. तेन हि, तात कुमार, यदा त्वम्पि पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यासि. येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसि. यस्मिं खो, तात कुमार, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति. तं ताहं, तात कुमार, एवं वदामि – ‘येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसी’ति.
३१५. ‘‘अथ ¶ खो, आनन्द, निमि राजा कप्पकस्स गामवरं दत्वा ¶ जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि. सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं ¶ , तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि. करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि. निमि खो, पनानन्द, राजा चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळि, चतुरासीतिवस्ससहस्सानि ओपरज्जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्जं कारेसि, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजितो ब्रह्मचरियमचरि. सो चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगो अहोसि. निमिस्स खो पनाननन्द ¶ , रञ्ञो कळारजनको नाम पुत्तो अहोसि. न सो अगारस्मा अनगारियं पब्बजि. सो तं कल्याणं वत्तं समुच्छिन्दि. सो तेसं अन्तिमपुरिसो अहोसि.
३१६. ‘‘सिया ¶ खो पन ते, आनन्द, एवमस्स – ‘अञ्ञो नून तेन समयेन राजा मघदेवो अहोसि, येन तं कल्याणं वत्तं निहित’न्ति [यो तं कल्याणं वत्तं निहिनीति (सी.)]. न खो पनेतं, आनन्द, एवं दट्ठब्बं. अहं तेन समयेन राजा मघदेवो अहोसिं. (अहं तं कल्याणं वत्तं निहिनिं,) [( ) नत्थि (क.)] मया तं कल्याणं वत्तं निहितं; पच्छिमा जनता अनुप्पवत्तेसि. तं खो पनानन्द, कल्याणं वत्तं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव ब्रह्मलोकूपपत्तिया. इदं खो पनानन्द, एतरहि मया कल्याणं वत्तं ¶ निहितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमञ्चानन्द, एतरहि मया कल्याणं वत्तं निहितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो ¶ , सम्मासति, सम्मासमाधि. इदं खो, आनन्द, एतरहि मया कल्याणं वत्तं निहितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. तं वो अहं, आनन्द, एवं वदामि – ‘येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्याथ, मा खो मे तुम्हे अन्तिमपुरिसा अहुवत्थ’. यस्मिं खो, आनन्द, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स ¶ समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति. तं वो अहं, आनन्द, एवं वदामि – ‘येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्याथ, मा खो मे तुम्हे अन्तिमपुरिसा अहुवत्था’’’ति.
इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.
मघदेवसुत्तं निट्ठितं ततियं.
४. मधुरसुत्तं
३१७. एवं ¶ ¶ मे सुतं – एकं समयं आयस्मा महाकच्चानो मधुरायं विहरति गुन्दावने. अस्सोसि खो राजा माधुरो अवन्तिपुत्तो – ‘‘समणो खलु, भो, कच्चानो मधुरायं [मथुरायं (टीका)] विहरति गुन्दावने. तं खो पन भवन्तं कच्चानं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘पण्डितो वियत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो वुद्धो चेव अरहा च’. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति. अथ खो राजा माधुरो अवन्तिपुत्तो भद्रानि भद्रानि यानानि योजापेत्वा भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि मधुराय निय्यासि महच्चराजानुभावेन आयस्मन्तं महाकच्चानं दस्सनाय. यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा ¶ आयस्मता ¶ महाकच्चानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा माधुरो अवन्तिपुत्तो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘ब्राह्मणा, भो कच्चान, एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. इध भवं कच्चानो किमक्खायी’’ति? ‘‘घोसोयेव खो एसो, महाराज, लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ¶ ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. तदमिनापेतं, महाराज, परियायेन वेदितब्बं यथा घोसोयेवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
३१८. ‘‘तं किं मञ्ञसि, महाराज, खत्तियस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती ¶ किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘खत्तियस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति.
‘‘तं ¶ किं मञ्ञसि, महाराज, ब्राह्मणस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स ¶ … खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘ब्राह्मणस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स ¶ … खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति.
‘‘तं किं मञ्ञसि, महाराज, वेस्सस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… सुद्दोपिस्सास्स… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘वेस्सस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… सुद्दोपिस्सास्स… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति.
‘‘तं ¶ किं मञ्ञसि, महाराज, सुद्दस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘सुद्दस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी ¶ मनापचारी पियवादीति… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति.
‘‘तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा ¶ खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति. नेसं [नासं (सी.), नाहं (स्या. कं.)] एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति. ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
३१९. ‘‘तं ¶ किं मञ्ञसि, महाराज, इधस्स खत्तियो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि [मिच्छादिट्ठी (सब्बत्थ)] कायस्स भेदा परं मरणा अपायं दुग्गतिं ¶ विनिपातं निरयं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘खत्तियोपि हि, भो कच्चान, पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति.
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं. तं किं मञ्ञसि, महाराज, इधस्स ब्राह्मणो…पे… इधस्स वेस्सो…पे… इधस्स सुद्दो पाणातिपाती अदिन्नादायी…पे… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘सुद्दोपि हि, भो कच्चान, पाणातिपाती अदिन्नादायी…पे… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति.
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं. तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा ¶ होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा ¶ खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति. नेसं एत्थ ¶ किञ्चि नानाकरणं समनुपस्सामी’’ति. ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
३२०. ‘‘तं किं मञ्ञसि, महाराज, इधस्स खत्तियो पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि ¶ [सम्मादिट्ठी (स्या. कं. पी. क.)] कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘खत्तियोपि हि, भो कच्चान, पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति.
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं. तं किं मञ्ञसि, महाराज, इधस्स ब्राह्मणो, इधस्स वेस्सो, इधस्स सुद्दो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो…पे… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य नो वा? कथं वा ¶ ते एत्थ होती’’ति? ‘‘सुद्दोपि हि, भो कच्चान, पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो…पे… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति.
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं. तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा ¶ खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति. नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति ¶ . ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
३२१. ‘‘तं किं मञ्ञसि, महाराज, इध खत्तियो सन्धिं वा छिन्देय्य, निल्लोपं वा हरेय्य, एकागारिकं वा करेय्य, परिपन्थे वा तिट्ठेय्य, परदारं वा गच्छेय्य, तञ्चे ते पुरिसा गहेत्वा दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी. इमस्स यं इच्छसि तं दण्डं पणेही’ति. किन्ति ¶ नं करेय्यासी’’ति? ‘‘घातेय्याम वा, भो कच्चान, जापेय्याम वा पब्बाजेय्याम वा यथापच्चयं वा करेय्याम. तं किस्स हेतु? या हिस्स ¶ , भो कच्चान, पुब्बे ‘खत्तियो’ति समञ्ञा सास्स अन्तरहिता; चोरोत्वेव सङ्ख्यं [सङ्खं (सी. स्या. कं. पी.)] गच्छती’’ति.
‘‘तं किं मञ्ञसि, महाराज, इध ब्राह्मणो, इध वेस्सो, इध सुद्दो सन्धिं वा छिन्देय्य, निल्लोपं वा हरेय्य, एकागारिकं वा करेय्य, परिपन्थे वा तिट्ठेय्य, परदारं वा गच्छेय्य, तञ्चे ते पुरिसा गहेत्वा दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी. इमस्स यं इच्छसि तं दण्डं पणेही’ति. किन्ति नं करेय्यासी’’ति? ‘‘घातेय्याम वा, भो कच्चान, जापेय्याम वा पब्बाजेय्याम वा यथापच्चयं वा करेय्याम. तं किस्स हेतु? या हिस्स, भो कच्चान, पुब्बे ‘सुद्दो’ति समञ्ञा सास्स अन्तरहिता; चोरोत्वेव सङ्ख्यं गच्छती’’ति.
‘‘तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति. नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति. ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो ¶ अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
३२२. ‘‘तं किं मञ्ञसि, महाराज, इध खत्तियो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा ¶ अगारस्मा अनगारियं पब्बजितो अस्स विरतो पाणातिपाता, विरतो अदिन्नादाना, विरतो मुसावादा, रत्तूपरतो, एकभत्तिको, ब्रह्मचारी, सीलवा, कल्याणधम्मो? किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा [पि (दी. नि. १.१८४, १८७ सामञ्ञफले)], भो कच्चान, पच्चुट्ठेय्याम वा आसनेन वा ¶ निमन्तेय्याम अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम. तं किस्स हेतु? या हिस्स, भो कच्चान, पुब्बे ‘खत्तियो’ति समञ्ञा सास्स अन्तरहिता; समणोत्वेव सङ्ख्यं गच्छती’’ति.
‘‘तं ¶ किं मञ्ञसि, महाराज, इध ब्राह्मणो, इध वेस्सो, इध सुद्दो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो अस्स विरतो पाणातिपाता, विरतो अदिन्नादाना विरतो मुसावादा, रत्तूपरतो, एकभत्तिको, ब्रह्मचारी, सीलवा, कल्याणधम्मो? किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा, भो कच्चान, पच्चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम. तं किस्स हेतु? या हिस्स, भो कच्चान, पुब्बे ‘सुद्दो’ति समञ्ञा सास्स अन्तरहिता; समणोत्वेव सङ्ख्यं गच्छती’’ति.
‘‘तं ¶ किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति. नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति. ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति.
३२३. एवं ¶ वुत्ते, राजा माधुरो अवन्तिपुत्तो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘अभिक्कन्तं, भो कच्चान, अभिक्कन्तं, भो कच्चान! सेय्यथापि, भो कच्चान, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता कच्चानेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं कच्चानं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च ¶ . उपासकं मं भवं कच्चानो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. ‘‘मा खो मं त्वं, महाराज, सरणं अगमासि. तमेव त्वं ¶ [तमेतं त्वं (स्या. कं.), तमेतं (क.)] भगवन्तं सरणं गच्छ यमहं सरणं गतो’’ति. ‘‘कहं पन, भो कच्चान, एतरहि सो ¶ भगवा विहरति अरहं सम्मासम्बुद्धो’’ति? ‘‘परिनिब्बुतो खो, महाराज, एतरहि सो भगवा अरहं सम्मासम्बुद्धो’’ति. ‘‘सचेपि मयं, भो कच्चान, सुणेय्याम तं भगवन्तं दससु योजनेसु, दसपि मयं योजनानि गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं. सचेपि मयं, भो कच्चान, सुणेय्याम तं भगवन्तं वीसतिया योजनेसु, तिंसाय योजनेसु, चत्तारीसाय योजनेसु, पञ्ञासाय योजनेसु, पञ्ञासम्पि मयं योजनानि गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं. योजनसते चेपि मयं भो कच्चान, सुणेय्याम तं भगवन्तं, योजनसतम्पि मयं गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं. यतो च, भो कच्चान, परिनिब्बुतो सो भगवा, परिनिब्बुतम्पि मयं भगवन्तं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं कच्चानो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
मधुरसुत्तं निट्ठितं चतुत्थं.
५. बोधिराजकुमारसुत्तं
३२४. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये. तेन खो पन समयेन बोधिस्स राजकुमारस्स कोकनदो [कोकनुदो (स्या. कं. क.)] नाम पासादो अचिरकारितो होति अनज्झावुट्ठो समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन. अथ खो बोधि राजकुमारो सञ्जिकापुत्तं माणवं आमन्तेसि – ‘‘एहि त्वं, सम्म सञ्जिकापुत्त, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्द, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘बोधि, भन्ते, राजकुमारो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘अधिवासेतु किर, भन्ते, भगवा बोधिस्स राजकुमारस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’’ति. ‘‘एवं, भो’’ति खो सञ्जिकापुत्तो माणवो बोधिस्स राजकुमारस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो सञ्जिकापुत्तो माणवो भगवन्तं एतदवोच – ‘‘बोधि खो [बोधि भो गोतम (सी. स्या. कं. पी.)] राजकुमारो भोतो गोतमस्स पादे सिरसा ¶ वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति. एवञ्च वदेति – ‘अधिवासेतु किर भवं गोतमो बोधिस्स राजकुमारस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो सञ्जिकापुत्तो माणवो भगवतो अधिवासनं विदित्वा उट्ठायासना येन बोधि राजकुमारो तेनुपसङ्कमि; उपसङ्कमित्वा बोधिं राजकुमारं एतदवोच – ‘‘अवोचुम्ह भोतो वचनेन तं भवन्तं गोतमं – ‘बोधि खो राजकुमारो भोतो ¶ गोतमस्स पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति. एवञ्च वदेति – अधिवासेतु किर भवं गोतमो बोधिस्स राजकुमारस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’ति. अधिवुट्ठञ्च पन समणेन गोतमेना’’ति.
३२५. अथ खो बोधि राजकुमारो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा, कोकनदञ्च पासादं ओदातेहि दुस्सेहि सन्थरापेत्वा याव पच्छिमसोपानकळेवरा ¶ [कळेबरा (सी.)], सञ्जिकापुत्तं माणवं आमन्तेसि – ‘‘एहि त्वं, सम्म सञ्जिकापुत्त, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा भगवतो कालं आरोचेहि – ‘कालो, भन्ते, निट्ठितं भत्त’’’न्ति. ‘‘एवं, भो’’ति खो सञ्जिकापुत्तो माणवो बोधिस्स राजकुमारस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ ¶ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन बोधिस्स राजकुमारस्स निवेसनं तेनुपसङ्कमि. तेन खो पन समयेन बोधि राजकुमारो बहिद्वारकोट्ठके ठितो होति भगवन्तं आगमयमानो. अद्दसा खो बोधि राजकुमारो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान पच्चुग्गन्त्वा भगवन्तं अभिवादेत्वा पुरक्खत्वा येन कोकनदो पासादो तेनुपसङ्कमि. अथ खो भगवा पच्छिमं सोपानकळेवरं निस्साय अट्ठासि. अथ खो बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘अभिरुहतु [अभिरूहतु (स्या. कं. पी.) अक्कमतु (चूळव. २६८)], भन्ते, भगवा दुस्सानि, अभिरुहतु सुगतो दुस्सानि; यं मम अस्स दीघरत्तं हिताय ¶ सुखाया’’ति. एवं वुत्ते, भगवा तुण्ही अहोसि. दुतियम्पि खो…पे… ततियम्पि खो बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘अभिरुहतु, भन्ते, भगवा. दुस्सानि, अभिरुहतु सुगतो दुस्सानि; यं मम अस्स दीघरत्तं हिताय सुखाया’’ति.
३२६. अथ खो भगवा आयस्मन्तं आनन्दं अपलोकेसि. अथ खो आयस्मा ¶ आनन्दो बोधिं राजकुमारं एतदवोच – ‘‘संहरतु, राजकुमार, दुस्सानि; न भगवा चेलपटिकं [चेलपत्तिकं (सी. पी.)] अक्कमिस्सति. पच्छिमं जनतं तथागतो अनुकम्पती’’ति [अपलोकेतीति (सब्बत्थ)]. अथ खो बोधि राजकुमारो दुस्सानि संहरापेत्वा उपरिकोकनदपासादे [उपरिकोकनदे पासादे (सी. पी. विनयेच), उपरिकोकनदे (स्या. कं.)] आसनानि पञ्ञपेसि. अथ खो भगवा कोकनदं पासादं ¶ अभिरुहित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो बोधि राजकुमारो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो बोधि राजकुमारो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘मय्हं खो, भन्ते, एवं होति – ‘न खो सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्ब’’’न्ति.
३२७. ‘‘मय्हम्पि खो, राजकुमार, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो ¶ एतदहोसि – ‘न खो सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्ब’न्ति. सो खो अहं, राजकुमार, अपरेन समयेन दहरोव समानो सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं. सो एवं पब्बजितो समानो किंकुसलगवेसी [किंकुसलंगवेसी (क.)] अनुत्तरं सन्तिवरपदं परियेसमानो येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘इच्छामहं, आवुसो कालाम, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, राजकुमार, आळारो कालामो मं एतदवोच – ‘विहरतायस्मा, तादिसो ¶ अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो ¶ खो अहं, राजकुमार, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, राजकुमार, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्च वदामि, थेरवादञ्च जानामि पस्सामीति च पटिजानामि, अहञ्चेव अञ्ञे च. तस्स मय्हं, राजकुमार, एतदहोसि – ‘न खो आळारो कालामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति; अद्धा आळारो कालामो इमं धम्मं जानं पस्सं विहरती’ति.
‘‘अथ ख्वाहं, राजकुमार, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘कित्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति [उपसम्पज्ज पवेदेसीति (सी. स्या. कं. पी.)]? एवं वुत्ते, राजकुमार, आळारो कालामो आकिञ्चञ्ञायतनं पवेदेसि. तस्स मय्हं, राजकुमार, एतदहोसि – ‘न खो आळारस्सेव कालामस्स अत्थि सद्धा, मय्हंपत्थि सद्धा; न खो आळारस्सेव कालामस्स अत्थि वीरियं…पे… सति… समाधि… पञ्ञा, मय्हंपत्थि पञ्ञा. यंनूनाहं यं धम्मं आळारो कालामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, राजकुमार, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं. अथ ¶ ख्वाहं, राजकुमार, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘एत्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति? ‘एत्तावता खो अहं, आवुसो, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमी’ति. ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति. ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम ¶ . इति याहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमि, तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि. यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि, तमहं धम्मं सयं अभिञ्ञा सच्छिकत्वा ¶ उपसम्पज्ज पवेदेमि. इति याहं धम्मं जानामि तं त्वं धम्मं जानासि; यं त्वं धम्मं जानासि तमहं धम्मं जानामि. इति यादिसो अहं, तादिसो तुवं; यादिसो तुवं तादिसो अहं. एहि दानि, आवुसो, उभोव सन्ता इमं गणं परिहरामा’ति. इति खो, राजकुमार, आळारो कालामो आचरियो मे समानो (अत्तनो) [( ) नत्थि (सी. स्या. कं. पी.)] अन्तेवासिं मं समानं अत्तना [अत्तनो (सी. पी.)] समसमं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, राजकुमार, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव आकिञ्चञ्ञायतनूपपत्तिया’ति ¶ . सो खो अहं, राजकुमार, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.
३२८. ‘‘सो खो अहं, राजकुमार, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन उदको [उद्दको (सी. स्या. कं. पी.)] रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘इच्छामहं, आवुसो [आवुसो राम (सी. स्या. कं. क.) पस्स म. नि. १.२७८ पासरासिसुत्ते], इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, राजकुमार, उदको रामपुत्तो मं एतदवोच – ‘विहरतायस्मा, तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, राजकुमार, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, राजकुमार, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्च वदामि, थेरवादञ्च जानामि पस्सामीति च पटिजानामि, अहञ्चेव अञ्ञे च. तस्स मय्हं, राजकुमार, एतदहोसि – ‘न खो रामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसि; अद्धा रामो इमं धम्मं जानं पस्सं विहासी’ति. अथ ख्वाहं, राजकुमार, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘कित्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति? एवं वुत्ते, राजकुमार, उदको रामपुत्तो नेवसञ्ञानासञ्ञायतनं पवेदेसि. तस्स ¶ मय्हं, राजकुमार, एतदहोसि – ‘न खो रामस्सेव अहोसि सद्धा, मय्हंपत्थि सद्धा; न खो रामस्सेव अहोसि वीरियं…पे… सति… समाधि… पञ्ञा, मय्हंपत्थि ¶ पञ्ञा. यंनूनाहं यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, राजकुमार, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं.
‘‘अथ ¶ ख्वाहं, राजकुमार, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘एत्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति? ‘एत्तावता खो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति. ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति. ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि. यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि तं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि. इति यं धम्मं रामो अभिञ्ञासि तं त्वं धम्मं जानासि; यं त्वं धम्मं जानासि तं धम्मं रामो अभिञ्ञासि. इति ¶ यादिसो रामो अहोसि तादिसो तुवं, यादिसो तुवं तादिसो रामो अहोसि. एहि दानि, आवुसो, तुवं इमं गणं परिहरा’ति. इति खो, राजकुमार, उदको रामपुत्तो सब्रह्मचारी मे समानो आचरियट्ठाने मं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, राजकुमार, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव नेवसञ्ञानासञ्ञायतनूपपत्तिया’ति. सो खो अहं, राजकुमार, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.
३२९. ‘‘सो खो अहं, राजकुमार, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो, मगधेसु अनुपुब्बेन चारिकं चरमानो, येन उरुवेला सेनानिगमो तदवसरिं. तत्थद्दसं रमणीयं भूमिभागं, पासादिकञ्च वनसण्डं, नदीञ्च सन्दन्तिं सेतकं सुपतित्थं, रमणीयं समन्ता च गोचरगामं. तस्स मय्हं, राजकुमार, एतदहोसि – ‘रमणीयो वत, भो, भूमिभागो, पासादिको च वनसण्डो, नदिञ्च सन्दन्तिं सेतका सुपतित्था ¶ , रमणीया समन्ता [सामन्ता (?) पुरिमपिट्ठेपि] च गोचरगामो. अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’ति. सो खो अहं, राजकुमार, तत्थेव निसीदिं – ‘अलमिदं पधानाया’ति. अपिस्सु मं, राजकुमार, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे ¶ अस्सुतपुब्बा.
‘‘सेय्यथापि, राजकुमार, अल्लं कट्ठं सस्नेहं उदके निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, राजकुमार, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं उदके निक्खित्तं उत्तरारणिं ¶ आदाय अभिमन्थेन्तो [अभिमत्थन्तो (स्या. कं. क.)] अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भन्ते. तं किस्स हेतु? अदुञ्हि, भन्ते, अल्लं कट्ठं सस्नेहं तञ्च पन उदके निक्खित्तं, यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, राजकुमार, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि अवूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं न सुप्पहीनो होति, न सुप्पटिप्पस्सद्धो. ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, राजकुमार, पठमा उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा.
३३०. ‘‘अपरापि खो मं, राजकुमार, दुतिया उपमा पटिभासि अनच्छरिया ¶ पुब्बे अस्सुतपुब्बा. सेय्यथापि, राजकुमार, अल्लं कट्ठं सस्नेहं आरका उदका थले निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, राजकुमार, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं आरका उदका थले निक्खित्तं उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य ¶ , तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भन्ते. तं किस्स हेतु? अदुञ्हि, भन्ते, अल्लं कट्ठं सस्नेहं किञ्चापि आरका उदका थले निक्खित्तं, यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, राजकुमार, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं न सुप्पहीनो होति, न सुप्पटिप्पस्सद्धो. ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, राजकुमार, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा.
३३१. ‘‘अपरापि ¶ खो मं, राजकुमार, ततिया उपमा पटिभासि अनच्छरिया ¶ पुब्बे अस्सुतपुब्बा. सेय्यथापि, राजकुमार, सुक्खं कट्ठं कोळापं आरका उदका थले निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, राजकुमार, अपि नु सो पुरिसो अमुं सुक्खं कट्ठं कोळापं आरका उदका थले निक्खित्तं उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘एवं, भन्ते’’. तं किस्स हेतु? अदुञ्हि, भन्ते, सुक्खं कट्ठं कोळापं, तञ्च पन आरका उदका थले निक्खित्त’’न्ति. ‘‘एवमेव खो, राजकुमार, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं सुप्पहीनो होति सुप्पटिप्पस्सद्धो. ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना ¶ वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, राजकुमार, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. इमा खो मं, राजकुमार, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा.
३३२. ‘‘तस्स ¶ मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं दन्तेभिदन्तमाधाय [पस्स म. नि. १.२२० वितक्कसण्ठानसुत्ते], जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हेय्यं अभिनिप्पीळेय्यं अभिसन्तापेय्य’न्ति. सो खो अहं, राजकुमार, दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हामि अभिनिप्पीळेमि अभिसन्तापेमि. तस्स मय्हं, राजकुमार, दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्चन्ति. सेय्यथापि, राजकुमार, बलवा पुरिसो दुब्बलतरं पुरिसं सीसे वा गहेत्वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य; एवमेव खो मे, राजकुमार, दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्चन्ति. आरद्धं खो पन मे, राजकुमार, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
३३३. ‘‘तस्स ¶ मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, राजकुमार, मुखतो च नासतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, राजकुमार, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं ¶ निक्खमन्तानं अधिमत्तो सद्दो होति. सेय्यथापि नाम कम्मारगग्गरिया धममानाय अधिमत्तो सद्दो होति, एवमेव खो मे, राजकुमार, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति. आरद्धं खो पन मे, राजकुमार, वीरियं होति असल्लीनं, उपट्ठिता ¶ सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति [ऊहन्ति (सी.), ओहनन्ति (स्या. कं.), उहनन्ति (क.)]. सेय्यथापि, राजकुमार, बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि अभिमत्थेय्य [मुद्धानं अभिमन्थेय्य (सी. पी.), मुद्धानं अभिमत्थेय्य (स्या. कं.)], एवमेव खो मे, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति. आरद्धं खो पन मे, राजकुमार, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स ¶ मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति. सेय्यथापि, राजकुमार, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन [वरत्तकबन्धनेन (सी.)] सीसे सीसवेठं ददेय्य; एवमेव खो मे, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति. आरद्धं खो पन मे, राजकुमार, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता ¶ वाता कुच्छिं परिकन्तन्ति. सेय्यथापि, राजकुमार, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य, एवमेव खो मे, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता ¶ , वाता कुच्छिं परिकन्तन्ति. आरद्धं खो पन मे, राजकुमार, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु ¶ अधिमत्तो कायस्मिं डाहो होति. सेय्यथापि, राजकुमार, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं, एवमेव खो मे, राजकुमार, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति. आरद्धं खो पन मे, राजकुमार, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘अपिस्सु मं, राजकुमार, देवता दिस्वा एवमाहंसु – ‘कालङ्कतो समणो गोतमो’ति. एकच्चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, अपि च कालङ्करोती’ति. एकच्चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, नापि कालङ्करोति ¶ . अरहं समणो गोतमो. विहारोत्वेव सो [विहारोत्वेवेसो (सी.)] अरहतो एवरूपो होती’ति [विहारोत्वेवेसो अरहतो’’ति (?)].
३३४. ‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं सब्बसो आहारुपच्छेदाय पटिपज्जेय्य’न्ति. अथ खो मं, राजकुमार, देवता उपसङ्कमित्वा ¶ एतदवोचुं – ‘मा खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्जि. सचे खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्जिस्ससि, तस्स ते मयं दिब्बं ओजं लोमकूपेहि अज्झोहारेस्साम [अज्झोहरिस्साम (स्या. कं. पी. क.)], ताय त्वं यापेस्ससी’ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘अहञ्चेव खो पन सब्बसो अजज्जितं [अजद्धुकं (सी. पी.), जद्धुकं (स्या. कं.)] पटिजानेय्यं. इमा च मे देवता दिब्बं ओजं लोमकूपेहि अज्झोहारेय्युं [अज्झोहरेय्युं (स्या. कं. पी. क.)], ताय चाहं यापेय्यं, तं ममस्स मुसा’ति. सो खो अहं, राजकुमार, ता देवता पच्चाचिक्खामि. ‘हल’न्ति वदामि.
‘‘तस्स ¶ मय्हं, राजकुमार, एतदहोसि – ‘यंनूनाहं थोकं थोकं आहारं आहारेय्यं पसतं पसतं, यदि वा मुग्गयूसं यदि वा कुलत्थयूसं यदि वा कळाययूसं यदि वा हरेणुकयूस’न्ति. सो खो अहं, राजकुमार, थोकं थोकं आहारं आहारेसिं पसतं पसतं, यदि वा मुग्गयूसं यदि वा कुलत्थयूसं यदि वा कळाययूसं यदि वा हरेणुकयूसं. तस्स मय्हं, राजकुमार, थोकं थोकं आहारं आहारयतो पसतं पसतं, यदि वा मुग्गयूसं यदि वा कुलत्थयूसं ¶ यदि वा कळाययूसं यदि वा हरेणुकयूसं, अधिमत्तकसिमानं पत्तो कायो होति. सेय्यथापि नाम आसीतिकपब्बानि वा काळपब्बानि वा, एवमेवस्सु मे अङ्गपच्चङ्गानि भवन्ति तायेवप्पाहारताय. सेय्यथापि नाम ओट्ठपदं, एवमेवस्सु मे आनिसदं होति तायेवप्पाहारताय. सेय्यथापि नाम वट्टनावळी, एवमेवस्सु मे पिट्ठिकण्टको उण्णतावनतो होति तायेवप्पाहारताय. सेय्यथापि नाम जरसालाय गोपानसियो ओलुग्गविलुग्गा भवन्ति, एवमेवस्सु मे फासुळियो ओलुग्गविलुग्गा भवन्ति तायेवप्पाहारताय. सेय्यथापि नाम गम्भीरे उदपाने उदकतारका गम्भीरगता ओक्खायिका दिस्सन्ति, एवमेवस्सु मे अक्खिकूपेसु अक्खितारका गम्भीरगता ओक्खायिका दिस्सन्ति तायेवप्पाहारताय. सेय्यथापि नाम तित्तकालाबु आमकच्छिन्नो वातातपेन संफुटितो [सम्फुसितो (स्या. कं.), संपुटीतो (क.) संफुटितोति एत्थ सङ्कुचितोति अत्थो] होति सम्मिलातो, एवमेवस्सु मे सीसच्छवि संफुटिता होति सम्मिलाता तायेवप्पाहारताय. सो खो ¶ अहं, राजकुमार, ‘उदरच्छविं परिमसिस्सामी’ति पिट्ठिकण्टकंयेव परिग्गण्हामि, ‘पिट्ठिकण्टकं परिमसिस्सामी’ति उदरच्छविंयेव परिग्गण्हामि. यावस्सु मे, राजकुमार, उदरच्छवि पिट्ठिकण्टकं अल्लीना होति तायेवप्पाहारताय. सो खो अहं, राजकुमार, ‘वच्चं वा मुत्तं वा करिस्सामी’ति तत्थेव अवकुज्जो पपतामि तायेवप्पाहारताय. सो खो ¶ अहं, राजकुमार, इममेव कायं अस्सासेन्तो पाणिना गत्तानि अनुमज्जामि. तस्स मय्हं, राजकुमार, पाणिना गत्तानि अनुमज्जतो पूतिमूलानि लोमानि कायस्मा पपतन्ति तायेवप्पाहारताय. अपिस्सु मं, राजकुमार, मनुस्सा दिस्वा एवमाहंसु – ‘काळो समणो गोतमो’ति, एकच्चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो, सामो समणो गोतमो’ति. एकच्चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो, नपि सामो, मङ्गुरच्छवि समणो गोतमो’ति. यावस्सु मे, राजकुमार, ताव परिसुद्धो छविवण्णो परियोदातो उपहतो होति तायेवप्पाहारताय.
३३५. ‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘ये खो केचि अतीतमद्धानं समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा [तिप्पा (सी. पी.)] खरा कटुका वेदना वेदयिंसु, एतावपरमं नयितो भिय्यो. येपि हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा ¶ तिब्बा खरा कटुका वेदना वेदयिस्सन्ति, एतावपरमं नयितो भिय्यो. येपि हि केचि एतरहि समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, एतावपरमं नयितो भिय्यो. न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं; सिया नु खो अञ्ञो मग्गो बोधाया’ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘अभिजानामि खो पनाहं ¶ पितु सक्कस्स कम्मन्ते सीताय जम्बुच्छायाय निसिन्नो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरिता; सिया नु खो एसो मग्गो बोधाया’ति. तस्स मय्हं, राजकुमार, सतानुसारि विञ्ञाणं अहोसि – ‘एसेव मग्गो बोधाया’ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘किं नु खो अहं तस्स सुखस्स भायामि यं तं सुखं अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि ¶ धम्मेही’ति? तस्स मय्हं, राजकुमार, एतदहोसि – ‘न खो अहं तस्स सुखस्स भायामि यं तं सुखं अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेही’ति.
‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘न खो तं सुकरं सुखं अधिगन्तुं एवं अधिमत्तकसिमानं पत्तकायेन. यंनूनाहं ओळारिकं आहारं आहारेय्यं ओदनकुम्मास’न्ति. सो खो अहं, राजकुमार, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं. तेन खो पन मं, राजकुमार, समयेन पञ्चवग्गिया भिक्खू पच्चुपट्ठिता होन्ति – ‘यं खो समणो गोतमो धम्मं अधिगमिस्सति तं नो आरोचेस्सती’ति. यतो खो अहं, राजकुमार, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं, अथ मे ते पञ्चवग्गिया भिक्खू निब्बिज्ज पक्कमिंसु – ‘बाहुल्लिको [बाहुलिको (सी. पी.) सारत्थटीकाय संघभेदसिक्खापदवण्णनाय समेति] समणो गोतमो पधानविब्भन्तो, आवत्तो बाहुल्लाया’ति.
३३६. ‘‘सो खो अहं, राजकुमार, ओळारिकं आहारं आहारेत्वा ¶ बलं गहेत्वा विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहासिं. वितक्कविचारानं वूपसमा… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहासिं. सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय ¶ चित्तं अभिनिन्नामेसिं. सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि. अयं खो मे, राजकुमार, रत्तिया पठमे यामे पठमा विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो – यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेसिं. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि ¶ …पे… अयं खो मे, राजकुमार, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो – यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो.
‘‘सो ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिं. सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं; ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं…पे… ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं. तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि चित्तं विमुच्चित्थ. विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिं. अयं खो मे, राजकुमार, रत्तिया पच्छिमे यामे ततिया विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो – यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो.
३३७. ‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय ¶ दुद्दसं इदं ठानं यदिदं – इदप्पच्चयतापटिच्चसमुप्पादो. इदम्पि खो ठानं दुद्दसं – यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं ¶ . अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्युं, सो ममस्स किलमथो, सा ममस्स विहेसा’ति. अपिस्सु मं, राजकुमार, इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –
‘किच्छेन मे अधिगतं, हलं दानि पकासितुं;
रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.
‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं;
रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’ [आवटा (सी.), आवुता (स्या. कं.)] ति.
‘‘इतिह ¶ मे, राजकुमार, पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति नो धम्मदेसनाय.
३३८. ‘‘अथ खो, राजकुमार, ब्रह्मुनो सहम्पतिस्स मम चेतसा चेतोपरिवितक्कमञ्ञाय एतदहोसि – ‘नस्सति वत, भो, लोको; विनस्सति वत, भो, लोको. यत्र हि नाम तथागतस्स अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्कताय चित्तं नमति [नमिस्सति (?)] नो धम्मदेसनाया’ति. अथ खो, राजकुमार, ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि. अथ खो, राजकुमार, ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच – ‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं. सन्ति सत्ता अप्परजक्खजातिका अस्सवनताय धम्मस्स परिहायन्ति; भविस्सन्ति धम्मस्स अञ्ञातारो’ति ¶ . इदमवोच, राजकुमार, ब्रह्मा सहम्पति; इदं वत्वा अथापरं एतदवोच –
‘पातुरहोसि मगधेसु पुब्बे,
धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं [अवापुरेतं (सी.)] अमतस्स द्वारं,
सुणन्तु धम्मं विमलेनानुबुद्धं.
‘सेले ¶ यथा पब्बतमुद्धनिट्ठितो,
यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध,
पासादमारुय्ह समन्तचक्खु.
‘सोकावतिण्णं [सोकावकिण्णं (स्या.)] जनतमपेतसोको,
अवेक्खस्सु जातिजराभिभूतं;
उट्ठेहि वीर, विजितसङ्गाम,
सत्थवाह अणण [अनण (सी. स्या. कं. पी. क.)], विचर लोके;
देसस्सु [देसेतु (स्या. कं. क.)] भगवा धम्मं,
अञ्ञातारो भविस्सन्ती’ति.
३३९. ‘‘अथ ¶ ख्वाहं, राजकुमार, ब्रह्मुनो च अज्झेसनं विदित्वा सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसिं. अद्दसं खो अहं, राजकुमार, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये ¶ दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविने [दस्साविनो (स्या. कं. क.)] विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदका अच्चुग्गम्म ठितानि [तिट्ठन्ति (सी. स्या. कं. पी.)] अनुपलित्तानि उदकेन, एवमेव खो अहं, राजकुमार, बुद्धचक्खुना लोकं वोलोकेन्तो अद्दसं सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते. अथ ख्वाहं, राजकुमार, ब्रह्मानं सहम्पतिं गाथाय पच्चभासिं –
‘अपारुता तेसं अमतस्स द्वारा,
ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं,
धम्मं पणीतं मनुजेसु ब्रह्मे’ति.
३४०. ‘‘अथ ¶ खो, राजकुमार, ब्रह्मा सहम्पति ‘कतावकासो खोम्हि भगवता धम्मदेसनाया’ति मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.
‘‘तस्स मय्हं, राजकुमार, एतदहोसि – ‘कस्स नु खो अहं पठमं ¶ धम्मं देसेय्यं? को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, राजकुमार, एतदहोसि – ‘अयं खो आळारो कालामो पण्डितो वियत्तो मेधावी दीघरत्तं अप्परजक्खजातिको. यंनूनाहं आळारस्स कालामस्स ¶ पठमं धम्मं देसेय्यं; सो इमं धम्मं खिप्पमेव आजानिस्सती’ति. अथ खो मं, राजकुमार, देवता उपसङ्कमित्वा एतदवोच – ‘सत्ताहकालङ्कतो, भन्ते, आळारो कालामो’ति. ञाणञ्च पन मे दस्सनं उदपादि – ‘सत्ताहकालङ्कतो आळारो कालामो’ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘महाजानियो खो आळारो कालामो. सचे हि सो इमं धम्मं सुणेय्य, खिप्पमेव आजानेय्या’ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं? को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, राजकुमार, एतदहोसि – ‘अयं खो उदको रामपुत्तो पण्डितो वियत्तो मेधावी दीघरत्तं अप्परजक्खजातिको. यंनूनाहं उदकस्स रामपुत्तस्स पठमं धम्मं देसेय्यं; सो इमं धम्मं खिप्पमेव आजानिस्सती’ति. अथ खो मं, राजकुमार, देवता उपसङ्कमित्वा एतदवोच – ‘अभिदोसकालङ्कतो, भन्ते, उदको रामपुत्तो’ति. ञाणञ्च पन मे दस्सनं उदपादि – ‘अभिदोसकालङ्कतो उदको रामपुत्तो’ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘महाजानियो खो उदको रामपुत्तो. सचे हि सो इमं धम्मं सुणेय्य, खिप्पमेव आजानेय्या’ति.
३४१. ‘‘तस्स ¶ मय्हं, राजकुमार, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं? को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, राजकुमार, एतदहोसि – ‘बहुकारा खो मे पञ्चवग्गिया भिक्खू ये मं पधानपहितत्तं उपट्ठहिंसु. यंनूनाहं पञ्चवग्गियानं भिक्खूनं पठमं धम्मं देसेय्य’न्ति. तस्स मय्हं, राजकुमार, एतदहोसि – ‘कहं नु खो एतरहि पञ्चवग्गिया भिक्खू विहरन्ती’ति. अद्दसं ख्वाहं, राजकुमार, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन पञ्चवग्गिये भिक्खू बाराणसियं विहरन्ते इसिपतने मिगदाये. अथ ख्वाहं, राजकुमार, उरुवेलायं यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कमिं.
‘‘अद्दसा खो मं, राजकुमार, उपको आजीवको अन्तरा च गयं अन्तरा च बोधिं अद्धानमग्गप्पटिपन्नं ¶ . दिस्वान मं एतदवोच – ‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो. कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो? को वा ते सत्था? कस्स वा त्वं धम्मं रोचेसी’ति? एवं वुत्ते, अहं, राजकुमार, उपकं आजीवकं गाथाहि अज्झभासिं –
‘सब्बाभिभू ¶ सब्बविदूहमस्मि,
सब्बेसु धम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हाक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्यं.
‘न ¶ मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.
‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो.
‘धम्मचक्कं पवत्तेतुं, गच्छामि कासिनं पुरं;
अन्धीभूतस्मिं [अन्धभूतस्मिं (सी. स्या. पी.)] लोकस्मिं, आहञ्छं [आहञ्ञिं (स्या. कं. क.)] अमतदुन्दुभि’न्ति.
‘यथा खो त्वं, आवुसो, पटिजानासि अरहसि अनन्तजिनो’ति.
‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं;
जिता मे पापका धम्मा, तस्माहमुपक [तस्माहं उपका (सी. स्या. कं. पी.)] जिनो’ति.
‘‘एवं वुत्ते, राजकुमार, उपको आजीवको ‘हुपेय्यपावुसो’ति [हुवेय्यपावुसो (सी. पी.), हुवेय्यावुसो (स्या. कं.)] वत्वा सीसं ओकम्पेत्वा उम्मग्गं गहेत्वा पक्कामि.
३४२. ‘‘अथ ख्वाहं, राजकुमार, अनुपुब्बेन चारिकं चरमानो येन बाराणसी इसिपतनं मिगदायो येन पञ्चवग्गिया भिक्खू तेनुपसङ्कमिं. अद्दसंसु खो मं, राजकुमार, पञ्चवग्गिया भिक्खू दूरतोव आगच्छन्तं. दिस्वान अञ्ञमञ्ञं सण्ठपेसुं – ‘अयं खो, आवुसो, समणो गोतमो आगच्छति बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय. सो नेव ¶ अभिवादेतब्बो, न पच्चुट्ठातब्बो, नास्स पत्तचीवरं पटिग्गहेतब्बं; अपि च खो आसनं ठपेतब्बं – सचे सो आकङ्खिस्सति निसीदिस्सती’ति. यथा यथा खो अहं, राजकुमार, पञ्चवग्गिये भिक्खू ¶ उपसङ्कमिं [उपसङ्कमामि (सी. पी.)], तथा तथा पञ्चवग्गिया भिक्खू नासक्खिंसु सकाय कतिकाय सण्ठातुं. अप्पेकच्चे मं पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसुं. अप्पेकच्चे आसनं पञ्ञपेसुं. अप्पेकच्चे पादोदकं उपट्ठपेसुं. अपि च खो मं नामेन च आवुसोवादेन ¶ च समुदाचरन्ति. एवं वुत्ते, अहं, राजकुमार, पञ्चवग्गिये भिक्खू एतदवोचं – ‘मा, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ [समुदाचरित्थ (सी. स्या. कं. पी.)]; अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं. अमतमधिगतं. अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति. एवं वुत्ते, राजकुमार, पञ्चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय [चरियाय (स्या. कं.)] ताय पटिपदाय ताय दुक्करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं; किं पन त्वं एतरहि बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? एवं वुत्ते, अहं, राजकुमार, पञ्चवग्गिये भिक्खू एतदवोचं – ‘न, भिक्खवे, तथागतो बाहुल्लिको न पधानविब्भन्तो न आवत्तो बाहुल्लाय. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं. अमतमधिगतं. अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना ¶ नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति. दुतियम्पि खो, राजकुमार, पञ्चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं; किं पन त्वं एतरहि बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? दुतियम्पि खो अहं, राजकुमार, पञ्चवग्गिये भिक्खू एतदवोचं – ‘न, भिक्खवे, तथागतो बाहुल्लिको न पधानविब्भन्तो न आवत्तो बाहुल्लाय. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं. अमतमधिगतं. अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति ¶ . ततियम्पि खो, राजकुमार, पञ्चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो ¶ गोतम, इरियाय ताय पटिपदाय ताय दुक्करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं; किं पन त्वं एतरहि बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? एवं वुत्ते ¶ , अहं, राजकुमार, पञ्चवग्गिये भिक्खू एतदवोचं – ‘अभिजानाथ मे नो तुम्हे, भिक्खवे, इतो पुब्बे एवरूपं पभावितमेत’न्ति [भासितमेतन्ति (सी. स्या. विनयेपि)]? ‘नो हेतं, भन्ते’. ‘अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं. अमतमधिगतं. अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’ति.
‘‘असक्खिं खो अहं, राजकुमार, पञ्चवग्गिये भिक्खू सञ्ञापेतुं. द्वेपि सुदं, राजकुमार, भिक्खू ओवदामि. तयो भिक्खू पिण्डाय चरन्ति. यं तयो भिक्खू पिण्डाय चरित्वा आहरन्ति, तेन छब्बग्गिया [छब्बग्गा (सी. स्या. कं.), छब्बग्गो (पी.)] यापेम. तयोपि सुदं, राजकुमार, भिक्खू ओवदामि, द्वे भिक्खू पिण्डाय चरन्ति. यं द्वे भिक्खू पिण्डाय चरित्वा आहरन्ति ¶ तेन छब्बग्गिया यापेम.
३४३. ‘‘अथ खो, राजकुमार, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना एवं अनुसासियमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिंसू’’ति. एवं वुत्ते, बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘कीव चिरेन नु खो, भन्ते, भिक्खु तथागतं विनायकं [नायकं (?)] लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’’ति? ‘‘तेन हि, राजकुमार, तंयेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य, तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, राजकुमार, कुसलो त्वं हत्थारूळ्हे [हत्थारूय्हे (सी. पी.)] अङ्कुसगय्हे [अङ्कुसगण्हे (स्या. कं.)] सिप्पे’’ति? ‘‘एवं, भन्ते, कुसलो अहं हत्थारूळ्हे अङ्कुसगय्हे सिप्पे’’ति ¶ . ‘‘तं किं मञ्ञसि, राजकुमार, इध पुरिसो आगच्छेय्य – ‘बोधि राजकुमारो हत्थारूळ्हं अङ्कुसगय्हं सिप्पं जानाति; तस्साहं सन्तिके हत्थारूळ्हं अङ्कुसगय्हं सिप्पं सिक्खिस्सामी’ति. सो ¶ चस्स अस्सद्धो; यावतकं सद्धेन पत्तब्बं तं न सम्पापुणेय्य. सो चस्स बह्वाबाधो; यावतकं अप्पाबाधेन पत्तब्बं तं न सम्पापुणेय्य. सो चस्स सठो मायावी; यावतकं असठेन अमायाविना पत्तब्बं तं न सम्पापुणेय्य. सो चस्स कुसीतो; यावतकं आरद्धवीरियेन पत्तब्बं तं न सम्पापुणेय्य. सो चस्स दुप्पञ्ञो; यावतकं पञ्ञवता पत्तब्बं तं न सम्पापुणेय्य. तं किं मञ्ञसि, राजकुमार, अपि नु सो पुरिसो तव सन्तिके हत्थारूळ्हं अङ्कुसगय्हं सिप्पं सिक्खेय्या’’ति? ‘‘एकमेकेनापि, भन्ते, अङ्गेन समन्नागतो सो पुरिसो न मम सन्तिके हत्थारूळ्हं अङ्कुसगय्हं सिप्पं सिक्खेय्य, को पन वादो पञ्चहङ्गेही’’ति!
३४४. ‘‘तं किं मञ्ञसि, राजकुमार, इध पुरिसो आगच्छेय्य – ‘बोधि ¶ ¶ राजकुमारो हत्थारूळ्हं अङ्कुसगय्हं सिप्पं जानाति; तस्साहं सन्तिके हत्थारूळ्हं अङ्कुसगय्हं सिप्पं सिक्खिस्सामी’ति. सो चस्स सद्धो; यावतकं सद्धेन पत्तब्बं तं सम्पापुणेय्य. सो चस्स अप्पाबाधो; यावतकं अप्पाबाधेन पत्तब्बं तं सम्पापुणेय्य. सो चस्स असठो अमायावी; यावतकं असठेन अमायाविना पत्तब्बं तं सम्पापुणेय्य. सो चस्स आरद्धवीरियो; यावतकं आरद्धवीरियेन पत्तब्बं तं सम्पापुणेय्य. सो चस्स पञ्ञवा; यावतकं पञ्ञवता पत्तब्बं तं सम्पापुणेय्य. तं किं मञ्ञसि, राजकुमार, अपि नु सो पुरिसो तव सन्तिके हत्थारूळ्हं अङ्कुसगय्हं सिप्पं सिक्खेय्या’’ति? ‘‘एकमेकेनापि, भन्ते, अङ्गेन समन्नागतो सो पुरिसो मम सन्तिके हत्थारूळ्हं अङ्कुसगय्हं सिप्पं सिक्खेय्य, को पन वादो पञ्चहङ्गेही’’ति! ‘‘एवमेव खो, राजकुमार, पञ्चिमानि पधानियङ्गानि. कतमानि पञ्च? इध, राजकुमार, भिक्खु सद्धो होति; सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति; अप्पाबाधो होति अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय पधानक्खमाय; असठो होति अमायावी यथाभूतं अत्तानं आविकत्ता सत्थरि ¶ वा विञ्ञूसु वा सब्रह्मचारीसु ¶ ; आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया. इमानि खो, राजकुमार, पञ्च पधानियङ्गानि.
३४५. ‘‘इमेहि ¶ , राजकुमार, पञ्चहि पधानियङ्गेहि समन्नागतो भिक्खु तथागतं विनायकं लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य ¶ सत्त वस्सानि. तिट्ठन्तु, राजकुमार, सत्त वस्सानि. इमेहि पञ्चहि पधानियङ्गेहि समन्नागतो भिक्खु तथागतं विनायकं लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य छब्बस्सानि… पञ्च वस्सानि… चत्तारि वस्सानि… तीणि वस्सानि… द्वे वस्सानि… एकं वस्सं. तिट्ठतु, राजकुमार, एकं वस्सं. इमेहि पञ्चहि पधानियङ्गेहि समन्नागतो भिक्खु तथागतं विनायकं लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य सत्त मासानि. तिट्ठन्तु, राजकुमार, सत्त मासानि. इमेहि पञ्चहि पधानियङ्गेहि समन्नागतो ¶ भिक्खु तथागतं विनायकं लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य छ मासानि… पञ्च मासानि… चत्तारि मासानि… तीणि मासानि… द्वे मासानि… एकं मासं… अड्ढमासं. तिट्ठतु, राजकुमार, अड्ढमासो. इमेहि पञ्चहि पधानियङ्गेहि समन्नागतो भिक्खु तथागतं विनायकं लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य सत्त रत्तिन्दिवानि. तिट्ठन्तु, राजकुमार, सत्त रत्तिन्दिवानि. इमेहि पञ्चहि पधानियङ्गेहि समन्नागतो भिक्खु तथागतं विनायकं लभमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा ¶ उपसम्पज्ज विहरेय्य छ रत्तिन्दिवानि… पञ्च रत्तिन्दिवानि… चत्तारि रत्तिन्दिवानि… तीणि रत्तिन्दिवानि… द्वे रत्तिन्दिवानि… एकं रत्तिन्दिवं. तिट्ठतु, राजकुमार, एको रत्तिन्दिवो. इमेहि पञ्चहि पधानियङ्गेहि समन्नागतो भिक्खु तथागतं विनायकं लभमानो सायमनुसिट्ठो पातो विसेसं अधिगमिस्सति, पातमनुसिट्ठो सायं विसेसं अधिगमिस्सती’’ति. एवं वुत्ते, बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘अहो बुद्धो, अहो धम्मो, अहो ¶ धम्मस्स स्वाक्खातता! यत्र हि नाम सायमनुसिट्ठो पातो विसेसं अधिगमिस्सति, पातमनुसिट्ठो सायं विसेसं अधिगमिस्सती’’ति!
३४६. एवं ¶ वुत्ते, सञ्जिकापुत्तो माणवो बोधिं राजकुमारं एतदवोच – ‘‘एवमेव पनायं भवं बोधि – ‘अहो बुद्धो, अहो धम्मो, अहो धम्मस्स स्वाक्खातता’ति च वदेति [वदेसि (सी.), पवेदेति (स्या. कं.)]; अथ च पन न तं भवन्तं गोतमं सरणं गच्छति धम्मञ्च भिक्खुसङ्घञ्चा’’ति. ‘‘मा हेवं, सम्म सञ्जिकापुत्त, अवच; मा हेवं, सम्म सञ्जिकापुत्त, अवच. सम्मुखा मेतं, सम्म सञ्जिकापुत्त, अय्याय सुतं, सम्मुखा ¶ पटिग्गहितं’’. ‘‘एकमिदं, सम्म सञ्जिकापुत्त, समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो मे अय्या कुच्छिमती येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो मे अय्या भगवन्तं एतदवोच – ‘यो मे अयं, भन्ते, कुच्छिगतो कुमारको वा कुमारिका वा सो भगवन्तं सरणं गच्छति धम्मञ्च भिक्खुसङ्घञ्च. उपासकं तं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’न्ति. एकमिदं, सम्म सञ्जिकापुत्त, समयं भगवा इधेव भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये. अथ खो मं धाति अङ्केन हरित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो मं धाति भगवन्तं एतदवोच – ‘अयं ¶ , भन्ते, बोधि राजकुमारो भगवन्तं सरणं गच्छति धम्मञ्च भिक्खुसङ्घञ्च. उपासकं तं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’न्ति. एसाहं, सम्म सञ्जिकापुत्त, ततियकम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
बोधिराजकुमारसुत्तं निट्ठितं पञ्चमं.
६. अङ्गुलिमालसुत्तं
३४७. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स विजिते चोरो अङ्गुलिमालो नाम होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु. तेन गामापि अगामा कता, निगमापि अनिगमा ¶ कता, जनपदापि अजनपदा कता. सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सेनासनं संसामेत्वा पत्तचीवरमादाय येन चोरो अङ्गुलिमालो तेनद्धानमग्गं पटिपज्जि. अद्दसासुं खो गोपालका पसुपालका कस्सका पथाविनो भगवन्तं येन चोरो अङ्गुलिमालो तेनद्धानमग्गपटिपन्नं. दिस्वान भगवन्तं एतदवोचुं – ‘‘मा, समण, एतं मग्गं पटिपज्जि. एतस्मिं, समण, मग्गे चोरो अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु. तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता. सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति. एतञ्हि, समण, मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्ञासम्पि पुरिसा ¶ सङ्करित्वा सङ्करित्वा [संहरित्वा संहरित्वा (सी. पी.), सङ्गरित्वा (स्या. कं.)] पटिपज्जन्ति. तेपि चोरस्स अङ्गुलिमालस्स हत्थत्थं गच्छन्ती’’ति. एवं वुत्ते, भगवा तुण्हीभूतो अगमासि. दुतियम्पि खो गोपालका…पे… ततियम्पि खो गोपालका पसुपालका कस्सका पथाविनो भगवन्तं एतदवोचुं – ‘‘मा, समण, एतं मग्गं पटिपज्जि, एतस्मिं समण मग्गे चोरो अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु, तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता. सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति. एतञ्हि समण मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्ञासम्पि पुरिसा सङ्करित्वा ¶ सङ्करित्वा पटिपज्जन्ति. तेपि चोरस्स अङ्गुलिमालस्स हत्थत्थं गच्छन्ती’’ति.
३४८. अथ ¶ ¶ खो भगवा तुण्हीभूतो अगमासि. अद्दसा खो चोरो अङ्गुलिमालो भगवन्तं दूरतोव आगच्छन्तं. दिस्वानस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! इमञ्हि मग्गं दसपि पुरिसा वीसम्पि ¶ पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा पटिपज्जन्ति. तेपि मम हत्थत्थं गच्छन्ति. अथ च पनायं समणो एको अदुतियो पसय्ह मञ्ञे आगच्छति. यंनूनाहं इमं समणं जीविता वोरोपेय्य’’न्ति. अथ खो चोरो अङ्गुलिमालो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (स्या. कं. क.)] यथा चोरो अङ्गुलिमालो भगवन्तं पकतिया गच्छन्तं सब्बथामेन गच्छन्तो न सक्कोति सम्पापुणितुं. अथ खो चोरस्स अङ्गुलिमालस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! अहञ्हि पुब्बे हत्थिम्पि धावन्तं अनुपतित्वा गण्हामि, अस्सम्पि धावन्तं अनुपतित्वा गण्हामि, रथम्पि धावन्तं अनुपतित्वा गण्हामि, मिगम्पि धावन्तं अनुपतित्वा गण्हामि; अथ च पनाहं इमं समणं पकतिया गच्छन्तं सब्बथामेन गच्छन्तो न सक्कोमि सम्पापुणितु’’न्ति! ठितोव भगवन्तं एतदवोच – ‘‘तिट्ठ, तिट्ठ, समणा’’ति. ‘‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’’ति. अथ ¶ खो चोरस्स अङ्गुलिमालस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सच्चवादिनो सच्चपटिञ्ञा. अथ पनायं समणो गच्छं येवाह – ‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’ति. यंनूनाहं इमं समणं पुच्छेय्य’’न्ति.
३४९. अथ खो चोरो अङ्गुलिमालो भगवन्तं गाथाय अज्झभासि –
‘‘गच्छं वदेसि समण ठितोम्हि,
ममञ्च ब्रूसि ठितमट्ठितोति;
पुच्छामि तं समण एतमत्थं,
कथं ठितो त्वं अहमट्ठितोम्ही’’ति.
‘‘ठितो ¶ अहं अङ्गुलिमाल सब्बदा,
सब्बेसु भूतेसु निधाय दण्डं;
तुवञ्च ¶ पाणेसु असञ्ञतोसि,
तस्मा ठितोहं तुवमट्ठितोसी’’ति.
‘‘चिरस्सं ¶ वत मे महितो महेसी,
महावनं पापुणि सच्चवादी [महावनं समणोयं पच्चुपादि (सी.), महावनं समण पच्चुपादि (स्या. कं.)];
सोहं चरिस्सामि पहाय पापं [सोहं चिरस्सापि पहास्सं पापं (सी.), सोहं चरिस्सामि पजहिस्सं पापं (स्या. कं.)],
सुत्वान गाथं तव धम्मयुत्तं’’.
इत्वेव चोरो असिमावुधञ्च,
सोब्भे पपाते नरके अकिरि;
अवन्दि ¶ चोरो सुगतस्स पादे,
तत्थेव नं पब्बज्जं अयाचि.
बुद्धो च खो कारुणिको महेसि,
यो सत्था लोकस्स सदेवकस्स;
‘तमेहि भिक्खू’ति तदा अवोच,
एसेव तस्स अहु भिक्खुभावोति.
३५०. अथ खो भगवा आयस्मता अङ्गुलिमालेन पच्छासमणेन येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स अन्तेपुरद्वारे महाजनकायो सन्निपतित्वा उच्चासद्दो महासद्दो होति – ‘‘चोरो ते, देव, विजिते अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु. तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता. सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति. तं देवो पटिसेधेतू’’ति.
अथ ¶ ¶ खो राजा पसेनदि कोसलो पञ्चमत्तेहि अस्ससतेहि सावत्थिया निक्खमि दिवा दिवस्स. येन आरामो तेन पाविसि. यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा ¶ भगवन्तं ¶ अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘किं नु ते, महाराज, राजा वा मागधो सेनियो बिम्बिसारो कुपितो वेसालिका वा लिच्छवी अञ्ञे वा पटिराजानो’’ति? ‘‘न खो मे, भन्ते, राजा मागधो सेनियो बिम्बिसारो कुपितो, नापि वेसालिका लिच्छवी, नापि अञ्ञे पटिराजानो. चोरो मे, भन्ते, विजिते अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु. तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता. सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति. ताहं, भन्ते, पटिसेधिस्सामी’’ति. ‘‘सचे पन त्वं, महाराज, अङ्गुलिमालं पस्सेय्यासि केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितं, विरतं पाणातिपाता, विरतं अदिन्नादाना, विरतं मुसावादा, एकभत्तिकं, ब्रह्मचारिं, सीलवन्तं, कल्याणधम्मं, किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा, भन्ते, पच्चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम, अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि, धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम. कुतो पनस्स, भन्ते, दुस्सीलस्स पापधम्मस्स एवरूपो सीलसंयमो भविस्सती’’ति?
तेन खो पन समयेन आयस्मा अङ्गुलिमालो भगवतो अविदूरे ¶ निसिन्नो होति. अथ खो भगवा दक्खिणं बाहुं पग्गहेत्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘एसो, महाराज, अङ्गुलिमालो’’ति. अथ खो रञ्ञो पसेनदिस्स कोसलस्स अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो. अथ खो भगवा राजानं पसेनदिं कोसलं भीतं संविग्गं लोमहट्ठजातं विदित्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘मा भायि, महाराज, नत्थि ते इतो भय’’न्ति. अथ खो रञ्ञो पसेनदिस्स कोसलस्स यं अहोसि भयं वा ¶ छम्भितत्तं वा लोमहंसो वा सो पटिप्पस्सम्भि. अथ खो राजा पसेनदि कोसलो येनायस्मा अङ्गुलिमालो ¶ तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं अङ्गुलिमालं एतदवोच – ‘‘अय्यो नो, भन्ते, अङ्गुलिमालो’’ति? ‘‘एवं, महाराजा’’ति. ‘‘कथंगोत्तो अय्यस्स पिता, कथंगोत्ता माता’’ति? ‘‘गग्गो खो, महाराज, पिता, मन्ताणी माता’’ति. ‘‘अभिरमतु, भन्ते, अय्यो गग्गो मन्ताणिपुत्तो. अहमय्यस्स ¶ गग्गस्स मन्ताणिपुत्तस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति.
३५१. तेन खो पन समयेन आयस्मा अङ्गुलिमालो आरञ्ञिको होति पिण्डपातिको पंसुकूलिको तेचीवरिको. अथ खो आयस्मा अङ्गुलिमालो राजानं पसेनदिं कोसलं एतदवोच – ‘‘अलं, महाराज, परिपुण्णं मे चीवर’’न्ति. अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो ¶ खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, भगवा अदन्तानं दमेता, असन्तानं समेता, अपरिनिब्बुतानं परिनिब्बापेता. यञ्हि मयं, भन्ते, नासक्खिम्हा दण्डेनपि सत्थेनपि दमेतुं सो भगवता अदण्डेन असत्थेनेव [असत्थेन (स्या. कं.)] दन्तो. हन्द च दानि [हन्द दानि (स्या. कं. पी.)] मयं, भन्ते, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि, महाराज, कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो आयस्मा अङ्गुलिमालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि. अद्दसा खो आयस्मा अङ्गुलिमालो सावत्थियं सपदानं पिण्डाय चरमानो अञ्ञतरं इत्थिं मूळ्हगब्भं विघातगब्भं [विसातगब्भं (स्या. कं. पी. क.)]. दिस्वानस्स ¶ एतदहोसि – ‘‘किलिस्सन्ति वत, भो, सत्ता; किलिस्सन्ति वत, भो, सत्ता’’ति! अथ खो आयस्मा अङ्गुलिमालो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा अङ्गुलिमालो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं ¶ पिण्डाय पाविसिं. अद्दसं खो अहं, भन्ते, सावत्थियं सपदानं पिण्डाय चरमानो अञ्ञतरं इत्थिं मूळ्हगब्भं विघातगब्भं’’. दिस्वान मय्हं एतदहोसि – ‘‘किलिस्सन्ति वत ¶ , भो, सत्ता; किलिस्सन्ति वत, भो, सत्ता’’ति!
‘‘तेन हि त्वं, अङ्गुलिमाल, येन सा इत्थी तेनुपसङ्कम; उपसङ्कमित्वा तं इत्थिं एवं वदेहि ¶ – ‘यतोहं, भगिनि, जातो [भगिनि जातिया जातो (सी.)] नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता, तेन सच्चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’’ति.
‘‘सो हि नून मे, भन्ते, सम्पजानमुसावादो भविस्सति. मया हि, भन्ते, बहू सञ्चिच्च पाणा जीविता वोरोपिता’’ति. ‘‘तेन हि त्वं, अङ्गुलिमाल, येन सा इत्थी तेनुपसङ्कम; उपसङ्कमित्वा तं इत्थिं एवं वदेहि – ‘यतोहं, भगिनि, अरियाय जातिया जातो, नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता, तेन सच्चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’’ति.
‘‘एवं, भन्ते’’ति खो आयस्मा अङ्गुलिमालो भगवतो पटिस्सुत्वा येन सा इत्थी तेनुपसङ्कमि; उपसङ्कमित्वा तं इत्थिं एतदवोच – ‘‘यतोहं, भगिनि, अरियाय जातिया जातो, नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता, तेन सच्चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’ति. अथ ख्वास्सा इत्थिया सोत्थि अहोसि, सोत्थि गब्भस्स.
अथ खो आयस्मा अङ्गुलिमालो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज ¶ विहासि. ‘खीणा जाति वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति ¶ अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा अङ्गुलिमालो अरहतं अहोसि.
३५२. अथ खो आयस्मा अङ्गुलिमालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. तेन खो पन समयेन अञ्ञेनपि लेड्डु खित्तो आयस्मतो अङ्गुलिमालस्स काये निपतति, अञ्ञेनपि ¶ दण्डो खित्तो आयस्मतो अङ्गुलिमालस्स काये निपतति, अञ्ञेनपि सक्खरा खित्ता आयस्मतो अङ्गुलिमालस्स काये निपतति. अथ खो आयस्मा अङ्गुलिमालो भिन्नेन सीसेन, लोहितेन गळन्तेन, भिन्नेन पत्तेन, विप्फालिताय सङ्घाटिया येन भगवा तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मन्तं अङ्गुलिमालं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं अङ्गुलिमालं एतदवोच – ‘‘अधिवासेहि त्वं, ब्राह्मण, अधिवासेहि ¶ त्वं, ब्राह्मण. यस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि निरये पच्चेय्यासि तस्स त्वं, ब्राह्मण, कम्मस्स विपाकं दिट्ठेव धम्मे पटिसंवेदेसी’’ति. अथ खो आयस्मा अङ्गुलिमालो रहोगतो पटिसल्लीनो विमुत्तिसुखं पटिसंवेदि; तायं वेलायं इमं उदानं उदानेसि –
‘‘यो पुब्बेव [यो च पुब्बे (सी. स्या. कं. पी.)] पमज्जित्वा, पच्छा सो नप्पमज्जति;
सोमं [सो इमं (सी.)] लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘यस्स ¶ पापं कतं कम्मं, कुसलेन पिधीयति [पिथीयति (सी. स्या. कं. पी.)];
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘दिसा हि मे धम्मकथं सुणन्तु,
दिसा हि मे युञ्जन्तु बुद्धसासने;
दिसा हि मे ते मनुजा भजन्तु,
ये धम्ममेवादपयन्ति सन्तो.
‘‘दिसा ¶ हि मे खन्तिवादानं, अविरोधप्पसंसीनं;
सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु.
‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन किञ्चि नं [कञ्चि नं (सी. स्या. कं. पी.), कञ्चनं (?)];
पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे.
‘‘उदकञ्हि ¶ नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता.
‘‘दण्डेनेके ¶ दमयन्ति, अङ्कुसेहि कसाहि च;
अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना.
‘‘अहिंसकोति मे नामं, हिंसकस्स पुरे सतो;
अज्जाहं सच्चनामोम्हि, न नं हिंसामि किञ्चि नं [कञ्चि नं (सी. स्या. कं. पी.), कञ्चनं (?)].
‘‘चोरो ¶ अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
सरणगमनं पस्स, भवनेत्ति समूहता.
‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं;
फुट्ठो कम्मविपाकेन, अणणो भुञ्जामि भोजनं.
‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
‘‘मा पमादमनुयुञ्जेथ, मा कामरति सन्थवं;
अप्पमत्तो हि झायन्तो, पप्पोति विपुलं [परमं (क.)] सुखं.
‘‘स्वागतं [सागतं (सी. पी.)] नापगतं [नाम सगतं (क.)], नयिदं दुम्मन्तितं मम;
संविभत्तेसु [सुविभत्तेसु (स्या. कं.), सविभत्तेसु (सी. क.), पटिभत्तेसु (पी.)] धम्मेसु, यं सेट्ठं तदुपागमं.
‘‘स्वागतं नापगतं, नयिदं दुम्मन्तितं मम;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
अङ्गुलिमालसुत्तं निट्ठितं छट्ठं.
७. पियजातिकसुत्तं
३५३. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स गहपतिस्स एकपुत्तको पियो मनापो कालङ्कतो होति. तस्स कालंकिरियाय नेव कम्मन्ता पटिभन्ति न भत्तं पटिभाति. सो आळाहनं गन्त्वा कन्दति – ‘‘कहं, एकपुत्तक, कहं, एकपुत्तका’’ति! अथ खो सो गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं गहपतिं भगवा एतदवोच – ‘‘न खो ते, गहपति, सके चित्ते ठितस्स इन्द्रियानि, अत्थि ते इन्द्रियानं अञ्ञथत्त’’न्ति. ‘‘किञ्हि मे, भन्ते, इन्द्रियानं नाञ्ञथत्तं भविस्सति; मय्हञ्हि, भन्ते, एकपुत्तो पियो मनापो कालङ्कतो. तस्स कालंकिरियाय नेव कम्मन्ता पटिभन्ति, न भत्तं पटिभाति. सोहं आळाहनं गन्त्वा कन्दामि – ‘कहं, एकपुत्तक, कहं, एकपुत्तका’’’ति! ‘‘एवमेतं, गहपति, एवमेतं, गहपति [एवमेतं गहपति (पी. सकिदेव), एवमेव (सी. सकिदेव)]! पियजातिका हि, गहपति, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’ति. ‘‘कस्स खो [किस्स नु खो (सी.)] नामेतं, भन्ते, एवं भविस्सति – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति? पियजातिका हि खो, भन्ते, आनन्दसोमनस्सा पियप्पभविका’’ति. अथ खो सो गहपति भगवतो भासितं ¶ अनभिनन्दित्वा पटिक्कोसित्वा उट्ठायासना पक्कामि.
३५४. तेन खो पन समयेन सम्बहुला अक्खधुत्ता भगवतो अविदूरे अक्खेहि दिब्बन्ति. अथ खो सो गहपति येन ते अक्खधुत्ता तेनुपसङ्कमि; उपसङ्कमित्वा अक्खधुत्ते एतदवोच – ‘‘इधाहं, भोन्तो, येन समणो गोतमो ¶ तेनुपसङ्कमिं; उपसङ्कमित्वा समणं गोतमं अभिवादेत्वा एकमन्तं निसीदिं. एकमन्तं निसिन्नं खो मं, भोन्तो, समणो गोतमो एतदवोच – ‘न खो ते, गहपति, सके चित्ते ठितस्स इन्द्रियानि, अत्थि ते इन्द्रियानं अञ्ञथत्त’न्ति. एवं वुत्ते, अहं, भोन्तो, समणं गोतमं एतदवोचं – ‘किञ्हि मे, भन्ते, इन्द्रियानं नाञ्ञथत्तं भविस्सति; मय्हञ्हि, भन्ते, एकपुत्तको पियो मनापो कालङ्कतो. तस्स कालंकिरियाय ¶ नेव कम्मन्ता पटिभन्ति, न भत्तं पटिभाति ¶ . सोहं आळाहनं गन्त्वा कन्दामि – कहं, एकपुत्तक, कहं, एकपुत्तका’ति! ‘एवमेतं, गहपति, एवमेतं, गहपति! पियजातिका हि, गहपति, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति. ‘कस्स खो नामेतं, भन्ते, एवं भविस्सति – पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका? पियजातिका हि खो, भन्ते, आनन्दसोमनस्सा पियप्पभविका’ति. अथ ख्वाहं, भोन्तो, समणस्स गोतमस्स भासितं अनभिनन्दित्वा पटिक्कोसित्वा उट्ठायासना पक्कमि’’न्ति. ‘‘एवमेतं, गहपति, एवमेतं, गहपति! पियजातिका हि, गहपति, आनन्दसोमनस्सा पियप्पभविका’’ति ¶ . अथ खो सो गहपति ‘‘समेति मे अक्खधुत्तेही’’ति पक्कामि. अथ खो इदं कथावत्थु अनुपुब्बेन राजन्तेपुरं पाविसि.
३५५. अथ खो राजा पसेनदि कोसलो मल्लिकं देविं आमन्तेसि – ‘‘इदं ते, मल्लिके, समणेन गोतमेन भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’’ति. ‘‘सचेतं, महाराज, भगवता भासितं, एवमेत’’न्ति. ‘‘एवमेव पनायं मल्लिका यञ्ञदेव समणो गोतमो भासति तं तदेवस्स अब्भनुमोदति’’. ‘‘सचेतं, महाराज, भगवता भासितं एवमेतन्ति. सेय्यथापि नाम, यञ्ञदेव आचरियो अन्तेवासिस्स भासति तं तदेवस्स अन्तेवासी अब्भनुमोदति – ‘एवमेतं, आचरिय, एवमेतं, आचरिया’’’ति. ‘‘एवमेव खो त्वं, मल्लिके, यञ्ञदेव समणो गोतमो भासति तं तदेवस्स अब्भनुमोदसि’’. ‘‘सचेतं, महाराज ¶ , भगवता भासितं एवमेत’’न्ति. ‘‘चरपि, रे मल्लिके, विनस्सा’’ति. अथ खो मल्लिका देवी नाळिजङ्घं ब्राह्मणं आमन्तेसि – ‘‘एहि त्वं, ब्राह्मण, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘मल्लिका, भन्ते, देवी भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘भासिता नु खो, भन्ते, भगवता एसा वाचा – पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति ¶ . यथा ते भगवा ब्याकरोति तं साधुकं उग्गहेत्वा मम आरोचेय्यासि. न हि तथागता वितथं भणन्ती’’ति. ‘‘एवं, भोती’’ति खो नाळिजङ्घो ब्राह्मणो मल्लिकाय देविया पटिस्सुत्वा येन भगवा ¶ तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो नाळिजङ्घो ब्राह्मणो भगवन्तं एतदवोच – ‘‘मल्लिका, भो गोतम, देवी भोतो गोतमस्स पादे सिरसा वन्दति; अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – ‘भासिता नु खो, भन्ते, भगवता एसा वाचा – पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’’ति.
३५६. ‘‘एवमेतं, ब्राह्मण, एवमेतं, ब्राह्मण! पियजातिका हि, ब्राह्मण, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति. तदमिनापेतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका. भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरिस्सा इत्थिया माता कालमकासि. सा तस्सा कालकिरियाय उम्मत्तिका खित्तचित्ता रथिकाय रथिकं [रथियाय रथियं (सी. स्या. कं. पी.)] सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे मातरं अद्दस्सथ [अद्दसथ (सी. पी.)], अपि मे मातरं अद्दस्सथा’ति? इमिनापि ¶ खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति.
‘‘भूतपुब्बं ¶ , ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरिस्सा इत्थिया पिता कालमकासि… भाता कालमकासि… भगिनी कालमकासि… पुत्तो कालमकासि… धीता कालमकासि… सामिको कालमकासि. सा तस्स कालकिरियाय उम्मत्तिका खित्तचित्ता रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे सामिकं अद्दस्सथ, अपि मे सामिकं अद्दस्सथा’ति? इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति.
‘‘भूतपुब्बं ¶ , ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरस्स पुरिसस्स माता कालमकासि. सो तस्सा कालकिरियाय उम्मत्तको खित्तचित्तो रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे मातरं अद्दस्सथ, अपि मे मातरं अद्दस्सथा’ति ¶ ? इमिनापि खो एतं, ब्राह्मण ¶ , परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति.
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरस्स पुरिसस्स पिता कालमकासि… भाता कालमकासि… भगिनी कालमकासि… पुत्तो कालमकासि… धीता कालमकासि… पजापति कालमकासि. सो तस्सा कालकिरियाय उम्मत्तको खित्तचित्तो रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे पजापतिं अद्दस्सथ, अपि मे पजापतिं अद्दस्सथा’ति? इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति.
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरा इत्थी ञातिकुलं अगमासि. तस्सा ते ञातका सामिकं [सामिका (सी.)] अच्छिन्दित्वा अञ्ञस्स दातुकामा. सा च तं न इच्छति. अथ खो सा इत्थी सामिकं एतदवोच – ‘इमे, मं [मम (स्या. कं. पी.)], अय्यपुत्त, ञातका त्वं [तया (सी.), तं (स्या. कं. पी.)] अच्छिन्दित्वा अञ्ञस्स दातुकामा. अहञ्च तं न इच्छामी’ति. अथ खो सो पुरिसो तं इत्थिं द्विधा छेत्वा अत्तानं ¶ उप्फालेसि [उप्पाटेसि (सी. पी.), ओफारेसि (क.)] – ‘उभो पेच्च भविस्सामा’ति. इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’ति.
३५७. अथ खो नाळिजङ्घो ब्राह्मणो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन मल्लिका देवी तेनुपसङ्कमि; उपसङ्कमित्वा यावतको अहोसि भगवता सद्धिं कथासल्लापो तं सब्बं मल्लिकाय देविया आरोचेसि. अथ खो मल्लिका देवी येन राजा पसेनदि कोसलो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘तं किं मञ्ञसि, महाराज, पिया ते वजिरी कुमारी’’ति? ‘‘एवं, मल्लिके, पिया मे वजिरी कुमारी’’ति. ‘‘तं किं मञ्ञसि, महाराज, वजिरिया ते कुमारिया विपरिणामञ्ञथाभावा उप्पज्जेय्युं ¶ सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘वजिरिया मे, मल्लिके, कुमारिया विपरिणामञ्ञथाभावा जीवितस्सपि सिया ¶ अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति.
‘‘तं किं मञ्ञसि, महाराज, पिया ते वासभा खत्तिया’’ति? ‘‘एवं, मल्लिके, पिया ¶ मे वासभा खत्तिया’’ति. ‘‘तं किं मञ्ञसि, महाराज, वासभाय ते खत्तियाय विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘वासभाय मे, मल्लिके, खत्तियाय विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति.
‘‘तं किं मञ्ञसि, महाराज, पियो ते विटटूभो [विडूडभो (सी. स्या. कं. पी.)] सेनापती’’ति? ‘‘एवं ¶ , मल्लिके, पियो मे विटटूभो सेनापती’’ति. ‘‘तं किं मञ्ञसि, महाराज, विटटूभस्स ते सेनापतिस्स विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘विटटूभस्स मे, मल्लिके, सेनापतिस्स विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं ¶ , किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति.
‘‘तं किं मञ्ञसि, महाराज, पिया ते अह’’न्ति? ‘‘एवं, मल्लिके, पिया मेसि त्व’’न्ति. ‘‘तं किं मञ्ञसि, महाराज, मय्हं ते विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘तुय्हञ्हि मे, मल्लिके, विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति.
‘‘तं ¶ किं मञ्ञसि, महाराज, पिया ते कासिकोसला’’ति? ‘‘एवं, मल्लिके, पिया मे कासिकोसला. कासिकोसलानं, मल्लिके, आनुभावेन कासिकचन्दनं पच्चनुभोम, मालागन्धविलेपनं धारेमा’’ति. ‘‘तं किं मञ्ञसि, महाराज, कासिकोसलानं ते विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘कासिकोसलानञ्हि, मल्लिके ¶ , विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ¶ सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’’ति.
‘‘अच्छरियं, मल्लिके, अब्भुतं, मल्लिके! यावञ्च सो भगवा ¶ पञ्ञाय अतिविज्झ मञ्ञे [पटिविज्झ पञ्ञाय (क.)] पस्सति. एहि, मल्लिके, आचमेही’’ति [आचामेहीति (सी. पी.)]. अथ खो राजा पसेनदि कोसलो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा तिक्खत्तुं उदानं उदानेसि – ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति.
पियजातिकसुत्तं निट्ठितं सत्तमं.
८. बाहितिकसुत्तं
३५८. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमि दिवाविहाराय. तेन खो पन समयेन राजा पसेनदि कोसलो एकपुण्डरीकं नागं अभिरुहित्वा सावत्थिया निय्याति दिवा दिवस्स. अद्दसा खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं दूरतोव आगच्छन्तं. दिस्वान सिरिवड्ढं महामत्तं आमन्तेसि – ‘‘आयस्मा नो एसो, सम्म सिरिवड्ढ, आनन्दो’’ति ¶ . ‘‘एवं, महाराज, आयस्मा एसो आनन्दो’’ति. अथ खो राजा पसेनदि कोसलो अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनायस्मा आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो आनन्दस्स पादे सिरसा वन्दाहि – ‘राजा, भन्ते, पसेनदि कोसलो आयस्मतो आनन्दस्स पादे सिरसा वन्दती’ति. एवञ्च वदेहि – ‘सचे किर, भन्ते, आयस्मतो आनन्दस्स न किञ्चि अच्चायिकं करणीयं, आगमेतु किर, भन्ते, आयस्मा आनन्दो मुहुत्तं ¶ अनुकम्पं उपादाया’’’ति. ‘‘एवं, देवा’’ति खो सो पुरिसो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा येनायस्मा ¶ आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो पुरिसो आयस्मन्तं आनन्दं एतदवोच – ‘‘राजा, भन्ते, पसेनदि कोसलो आयस्मतो आनन्दस्स पादे सिरसा वन्दति; एवञ्च वदेति – ‘सचे किर, भन्ते, आयस्मतो आनन्दस्स न किञ्चि अच्चायिकं करणीयं, आगमेतु किर, भन्ते, आयस्मा आनन्दो मुहुत्तं अनुकम्पं उपादाया’’’ति. अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन. अथ खो राजा पसेनदि कोसलो यावतिका नागस्स भूमि नागेन गन्त्वा नागा पच्चोरोहित्वा पत्तिकोव येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘सचे, भन्ते, आयस्मतो आनन्दस्स न किञ्चि अच्चायिकं करणीयं ¶ , साधु, भन्ते, आयस्मा आनन्दो येन अचिरवतिया नदिया तीरं तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन.
३५९. अथ खो आयस्मा आनन्दो येन अचिरवतिया नदिया तीरं तेनुपसङ्कमि; उपसङ्कमित्वा अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि. अथ खो राजा पसेनदि कोसलो यावतिका नागस्स भूमि नागेन गन्त्वा नागा पच्चोरोहित्वा पत्तिकोव येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा ¶ एकमन्तं अट्ठासि. एकमन्तं ठितो खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘इध, भन्ते, आयस्मा ¶ आनन्दो हत्थत्थरे निसीदतू’’ति. ‘‘अलं, महाराज. निसीद त्वं; निसिन्नो अहं सके आसने’’ति. निसीदि खो राजा पसेनदि कोसलो पञ्ञत्ते आसने. निसज्ज खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘किं नु खो, भन्ते आनन्द, सो भगवा तथारूपं कायसमाचारं समाचरेय्य, य्वास्स कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेही’’ति [ब्राह्मणेहि विञ्ञूहीति (सब्बत्थ) अट्ठकथा टीका ओलोकेतब्बा]? ‘‘न खो, महाराज, सो भगवा तथारूपं कायसमाचारं समाचरेय्य, य्वास्स कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति.
‘‘किं ¶ पन, भन्ते आनन्द, सो भगवा तथारूपं वचीसमाचारं…पे… मनोसमाचारं समाचरेय्य, य्वास्स मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेही’’ति [ब्राह्मणेहि विञ्ञूहीति (सब्बत्थ) अट्ठकथा टीका ओलोकेतब्बा]? ‘‘न खो, महाराज, सो भगवा तथारूपं मनोसमाचारं समाचरेय्य, य्वास्स मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति.
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यञ्हि मयं, भन्ते, नासक्खिम्हा पञ्हेन परिपूरेतुं तं, भन्ते, आयस्मता आनन्देन पञ्हस्स वेय्याकरणेन परिपूरितं. ये ते, भन्ते, बाला अब्यत्ता अननुविच्च अपरियोगाहेत्वा परेसं वण्णं वा अवण्णं वा भासन्ति, न मयं तं सारतो पच्चागच्छाम; ये पन [ये च खो (सी. स्या. कं. पी.)] ते, भन्ते ¶ , पण्डिता वियत्ता [ब्यत्ता (सी. स्या. कं. पी.)] मेधाविनो अनुविच्च परियोगाहेत्वा परेसं वण्णं वा अवण्णं वा भासन्ति, मयं तं सारतो पच्चागच्छाम’’.
३६०. ‘‘कतमो पन, भन्ते आनन्द, कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, कायसमाचारो अकुसलो’’.
‘‘कतमो ¶ पन, भन्ते, कायसमाचारो अकुसलो’’? ‘‘यो खो, महाराज, कायसमाचारो सावज्जो’’.
‘‘कतमो पन, भन्ते, कायसमाचारो सावज्जो’’? ‘‘यो खो, महाराज, कायसमाचारो सब्याबज्झो’’ [सब्यापज्झो (सी. स्या. कं. पी.), सब्यापज्जो (क.)].
‘‘कतमो ¶ पन, भन्ते, कायसमाचारो सब्याबज्झो’’? ‘‘यो खो, महाराज, कायसमाचारो दुक्खविपाको’’.
‘‘कतमो पन, भन्ते, कायसमाचारो दुक्खविपाको’’? ‘‘यो खो, महाराज, कायसमाचारो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति तस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; एवरूपो खो, महाराज, कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति.
‘‘कतमो पन, भन्ते आनन्द, वचीसमाचारो…पे… मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, मनोसमाचारो अकुसलो’’.
‘‘कतमो पन, भन्ते, मनोसमाचारो अकुसलो’’? ‘‘यो ¶ खो, महाराज, मनोसमाचारो सावज्जो’’.
‘‘कतमो पन, भन्ते, मनोसमाचारो सावज्जो’’? ‘‘यो खो, महाराज, मनोसमाचारो सब्याबज्झो’’.
‘‘कतमो ¶ पन, भन्ते, मनोसमाचारो सब्याबज्झो’’? ‘‘यो खो, महाराज, मनोसमाचारो दुक्खविपाको’’.
‘‘कतमो पन, भन्ते, मनोसमाचारो दुक्खविपाको’’? ‘‘यो खो, महाराज, मनोसमाचारो ¶ अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति तस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; एवरूपो खो, महाराज, मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति.
‘‘किं नु खो, भन्ते आनन्द, सो भगवा सब्बेसंयेव अकुसलानं धम्मानं पहानं वण्णेती’’ति? ‘‘सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो कुसलधम्मसमन्नागतो’’ति.
३६१. ‘‘कतमो पन, भन्ते आनन्द, कायसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, कायसमाचारो कुसलो’’.
‘‘कतमो ¶ पन, भन्ते, कायसमाचारो कुसलो’’? ‘‘यो खो, महाराज, कायसमाचारो अनवज्जो’’.
‘‘कतमो पन, भन्ते, कायसमाचारो अनवज्जो’’? ‘‘यो खो, महाराज, कायसमाचारो अब्याबज्झो’’.
‘‘कतमो पन, भन्ते, कायसमाचारो अब्याबज्झो’’? ‘‘यो खो, महाराज, कायसमाचारो सुखविपाको’’.
‘‘कतमो पन, भन्ते, कायसमाचारो सुखविपाको’’?
‘‘यो खो, महाराज, कायसमाचारो नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा ¶ अभिवड्ढन्ति; एवरूपो खो, महाराज, कायसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति.
‘‘कतमो पन, भन्ते आनन्द, वचीसमाचारो…पे… मनोसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, मनोसमाचारो कुसलो’’.
‘‘कतमो ¶ ¶ पन, भन्ते, मनोसमाचारो कुसलो’’? ‘‘यो खो, महाराज, मनोसमाचारो अनवज्जो’’.
‘‘कतमो पन, भन्ते, मनोसमाचारो अनवज्जो’’? ‘‘यो खो, महाराज, मनोसमाचारो अब्याबज्झो’’.
‘‘कतमो पन, भन्ते, मनोसमाचारो अब्याबज्झो’’? ‘‘यो खो, महाराज, मनोसमाचारो सुखविपाको’’.
‘‘कतमो पन, भन्ते, मनोसमाचारो सुखविपाको’’? ‘‘यो खो, महाराज, मनोसमाचारो नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति. तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. एवरूपो खो, महाराज, मनोसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति.
‘‘किं पन, भन्ते आनन्द, सो भगवा सब्बेसंयेव कुसलानं धम्मानं उपसम्पदं वण्णेती’’ति? ‘‘सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो कुसलधम्मसमन्नागतो’’ति.
३६२. ‘‘अच्छरियं ¶ , भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं [सुभासितमिदं (सी.)], भन्ते, आयस्मता आनन्देन. इमिना च मयं, भन्ते, आयस्मतो आनन्दस्स सुभासितेन अत्तमनाभिरद्धा. एवं अत्तमनाभिरद्धा च मयं ¶ , भन्ते, आयस्मतो आनन्दस्स सुभासितेन. सचे, भन्ते, आयस्मतो आनन्दस्स हत्थिरतनं कप्पेय्य, हत्थिरतनम्पि मयं आयस्मतो आनन्दस्स ददेय्याम. सचे, भन्ते, आयस्मतो आनन्दस्स अस्सरतनं कप्पेय्य, अस्सरतनम्पि मयं आयस्मतो आनन्दस्स ददेय्याम. सचे, भन्ते, आयस्मतो आनन्दस्स गामवरं कप्पेय्य, गामवरम्पि मयं आयस्मतो आनन्दस्स ददेय्याम. अपि च, भन्ते, मयम्पेतं [मयमेव तं (सी.), मयम्पनेतं (स्या. कं.)] जानाम – ‘नेतं आयस्मतो आनन्दस्स कप्पती’ति. अयं मे, भन्ते, बाहितिका रञ्ञा मागधेन अजातसत्तुना वेदेहिपुत्तेन वत्थनाळिया [छत्तनाळिया (स्या. कं. पी.)] पक्खिपित्वा पहिता सोळससमा आयामेन, अट्ठसमा वित्थारेन ¶ . तं, भन्ते, आयस्मा आनन्दो पटिग्गण्हातु अनुकम्पं उपादाया’’ति. ‘‘अलं, महाराज, परिपुण्णं मे तिचीवर’’न्ति.
‘‘अयं ¶ , भन्ते, अचिरवती नदी दिट्ठा आयस्मता चेव आनन्देन अम्हेहि च. यदा उपरिपब्बते महामेघो अभिप्पवुट्ठो होति, अथायं अचिरवती नदी उभतो कूलानि संविस्सन्दन्ती गच्छति; एवमेव खो, भन्ते, आयस्मा आनन्दो इमाय बाहितिकाय अत्तनो तिचीवरं करिस्सति. यं पनायस्मतो आनन्दस्स पुराणं तिचीवरं तं सब्रह्मचारीहि संविभजिस्सति. एवायं अम्हाकं दक्खिणा संविस्सन्दन्ती मञ्ञे गमिस्सति. पटिग्गण्हातु, भन्ते, आयस्मा आनन्दो बाहितिक’’न्ति. पटिग्गहेसि खो आयस्मा आनन्दो ¶ बाहितिकं.
अथ खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘हन्द च दानि मयं, भन्ते आनन्द, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, महाराज, कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो आयस्मतो आनन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं आनन्दं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
३६३. अथ ¶ खो आयस्मा आनन्दो अचिरपक्कन्तस्स रञ्ञो पसेनदिस्स कोसलस्स येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको अहोसि रञ्ञा पसेनदिना कोसलेन सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. तञ्च बाहितिकं भगवतो पादासि. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘लाभा, भिक्खवे, रञ्ञो पसेनदिस्स कोसलस्स, सुलद्धलाभा, भिक्खवे, रञ्ञो पसेनदिस्स कोसलस्स; यं राजा पसेनदि कोसलो लभति आनन्दं दस्सनाय, लभति पयिरुपासनाया’’ति.
इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
बाहितिकसुत्तं निट्ठितं अट्ठमं.
९. धम्मचेतियसुत्तं
३६४. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सक्केसु विहरति मेदाळुपं [मेतळूपं (सी.), मेदळुम्पं (पी.)] नाम सक्यानं निगमो. तेन खो पन समयेन राजा पसेनदि कोसलो नगरकं अनुप्पत्तो होति केनचिदेव करणीयेन. अथ खो राजा पसेनदि कोसलो दीघं कारायनं आमन्तेसि – ‘‘योजेहि, सम्म कारायन, भद्रानि भद्रानि यानानि, उय्यानभूमिं गच्छाम सुभूमिं दस्सनाया’’ति [सुभूमिदस्सनायाति (दी. नि. २.४३)]. ‘‘एवं, देवा’’ति खो दीघो कारायनो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा भद्रानि भद्रानि यानानि योजापेत्वा रञ्ञो पसेनदिस्स कोसलस्स पटिवेदेसि – ‘‘युत्तानि खो ते, देव, भद्रानि भद्रानि यानानि. यस्सदानि कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि नगरकम्हा निय्यासि महच्चा राजानुभावेन. येन आरामो तेन पायासि. यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव आरामं पाविसि. अद्दसा खो राजा पसेनदि कोसलो आरामे जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो ¶ रुक्खमूलानि पासादिकानि पसादनीयानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (सी. पी.)] पटिसल्लानसारुप्पानि. दिस्वान भगवन्तंयेव आरब्भ सति उदपादि – ‘‘इमानि खो तानि रुक्खमूलानि पासादिकानि पसादनीयानि अप्पसद्दानि ¶ अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि, यत्थ सुदं मयं तं भगवन्तं पयिरुपासाम अरहन्तं सम्मासम्बुद्ध’’न्ति.
३६५. अथ खो राजा पसेनदि कोसलो दीघं कारायनं आमन्तेसि – ‘‘इमानि खो, सम्म कारायन, तानि रुक्खमूलानि पासादिकानि पसादनीयानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि, यत्थ सुदं मयं तं भगवन्तं पयिरुपासाम अरहन्तं सम्मासम्बुद्धं. कहं नु खो, सम्म कारायन, एतरहि सो भगवा ¶ विहरति अरहं सम्मासम्बुद्धो’’ति? ‘‘अत्थि, महाराज, मेदाळुपं नाम सक्यानं निगमो. तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो’’ति. ‘‘कीवदूरे [कीवदूरो (सी. स्या. कं. पी.)] पन, सम्म कारायन ¶ , नगरकम्हा मेदाळुपं नाम सक्यानं निगमो होती’’ति? ‘‘न दूरे, महाराज; तीणि योजनानि; सक्का दिवसावसेसेन गन्तु’’न्ति. ‘‘तेन हि, सम्म कारायन, योजेहि भद्रानि भद्रानि यानानि, गमिस्साम मयं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्ध’’न्ति. ‘‘एवं, देवा’’ति खो दीघो कारायनो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा भद्रानि भद्रानि यानानि योजापेत्वा रञ्ञो पसेनदिस्स कोसलस्स पटिवेदेसि – ‘‘युत्तानि खो ते, देव, भद्रानि भद्रानि यानानि. यस्सदानि कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि नगरकम्हा येन मेदाळुपं नाम सक्यानं ¶ निगमो तेन पायासि. तेनेव दिवसावसेसेन मेदाळुपं नाम सक्यानं निगमं सम्पापुणि. येन आरामो तेन पायासि. यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव आरामं पाविसि.
३६६. तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति. अथ खो राजा पसेनदि कोसलो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कहं नु खो, भन्ते, एतरहि ¶ सो भगवा विहरति अरहं सम्मासम्बुद्धो? दस्सनकामा हि मयं तं भगवन्तं अरहन्तं सम्मासम्बुद्ध’’न्ति. ‘‘एसो, महाराज, विहारो संवुतद्वारो. तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेहि. विवरिस्सति भगवा ते द्वार’’न्ति. अथ खो राजा पसेनदि कोसलो तत्थेव खग्गञ्च उण्हीसञ्च दीघस्स कारायनस्स पादासि. अथ खो दीघस्स कारायनस्स एतदहोसि – ‘‘रहायति खो दानि राजा [महाराजा (सी. स्या. कं. पी.)], इधेव [तेनिधेव (सी.)] दानि मया ठातब्ब’’न्ति. अथ खो राजा पसेनदि कोसलो येन सो विहारो संवुतद्वारो तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेसि. विवरि भगवा द्वारं. अथ खो राजा पसेनदि कोसलो विहारं ¶ पविसित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति – ‘‘राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते, पसेनदि ¶ कोसलो’’ति.
३६७. ‘‘किं पन त्वं, महाराज, अत्थवसं सम्पस्समानो इमस्मिं सरीरे एवरूपं परमनिपच्चकारं करोसि, मित्तूपहारं [चित्तूपहारं (सी.)] उपदंसेसी’’ति? ‘‘अत्थि खो मे, भन्ते, भगवति धम्मन्वयो ¶ – ‘होति सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति. इधाहं, भन्ते, पस्सामि एके समणब्राह्मणे परियन्तकतं ब्रह्मचरियं चरन्ते दसपि वस्सानि, वीसम्पि वस्सानि, तिंसम्पि वस्सानि, चत्तारीसम्पि वस्सानि. ते अपरेन समयेन सुन्हाता सुविलित्ता कप्पितकेसमस्सू पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति. इध पनाहं, भन्ते, भिक्खू पस्सामि यावजीवं आपाणकोटिकं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्ते. न खो पनाहं, भन्ते, इतो बहिद्धा अञ्ञं एवं परिपुण्णं परिसुद्धं ब्रह्मचरियं समनुपस्सामि. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’’ति.
३६८. ‘‘पुन चपरं, भन्ते, राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति, ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतयोपि गहपतीहि ¶ विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भगिनिया विवदति ¶ , भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति. इध पनाहं, भन्ते, भिक्खू पस्सामि समग्गे सम्मोदमाने अविवदमाने खीरोदकीभूते अञ्ञमञ्ञं ¶ पियचक्खूहि सम्पस्सन्ते विहरन्ते. न खो पनाहं, भन्ते, इतो बहिद्धा अञ्ञं एवं समग्गं परिसं समनुपस्सामि. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.
३६९. ‘‘पुन चपराहं, भन्ते, आरामेन आरामं, उय्यानेन उय्यानं अनुचङ्कमामि अनुविचरामि. सोहं तत्थ पस्सामि एके समणब्राह्मणे किसे लूखे दुब्बण्णे उप्पण्डुप्पण्डुकजाते धमनिसन्थतगत्ते, न विय मञ्ञे चक्खुं बन्धन्ते जनस्स दस्सनाय. तस्स मय्हं, भन्ते, एतदहोसि – ‘अद्धा इमे आयस्मन्तो अनभिरता वा ब्रह्मचरियं चरन्ति, अत्थि वा तेसं किञ्चि पापं कम्मं कतं पटिच्छन्नं; तथा हि इमे आयस्मन्तो किसा लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता, न विय मञ्ञे चक्खुं बन्धन्ति जनस्स दस्सनाया’ति. त्याहं उपसङ्कमित्वा एवं वदामि – ‘किं नु खो तुम्हे आयस्मन्तो किसा लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता, न विय मञ्ञे चक्खुं बन्धथ जनस्स दस्सनाया’ति? ते एवमाहंसु – ‘बन्धुकरोगो नो [पण्डुकरोगिनो (क.)], महाराजा’ति. इध पनाहं, भन्ते, भिक्खू ¶ पस्सामि ¶ हट्ठपहट्ठे उदग्गुदग्गे अभिरतरूपे पीणिन्द्रिये [पीणितिन्द्रिये (सी. पी.)] अप्पोस्सुक्के पन्नलोमे परदत्तवुत्ते मिगभूतेन चेतसा विहरन्ते. तस्स मय्हं, भन्ते, एतदहोसि – ‘अद्धा इमे आयस्मन्तो तस्स भगवतो सासने उळारं पुब्बेनापरं विसेसं जानन्ति; तथा हि इमे आयस्मन्तो हट्ठपहट्ठा उदग्गुदग्गा अभिरतरूपा पीणिन्द्रिया अप्पोस्सुक्का पन्नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ती’ति. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.
३७०. ‘‘पुन चपराहं, भन्ते, राजा खत्तियो मुद्धावसित्तो; पहोमि ¶ घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं ¶ . तस्स मय्हं, भन्ते, अड्डकरणे निसिन्नस्स अन्तरन्तरा कथं ओपातेन्ति. सोहं न लभामि – ‘मा मे भोन्तो अड्डकरणे निसिन्नस्स अन्तरन्तरा कथं ओपातेथ [ओपातेन्तु (सी.) उपरिसेलसुत्ते पन ‘‘ओपातेथा’’तियेव दिस्सति], कथापरियोसानं मे भोन्तो आगमेन्तू’ति. तस्स मय्हं, भन्ते, अन्तरन्तरा कथं ओपातेन्ति. इध पनाहं, भन्ते, भिक्खू पस्सामि; यस्मिं समये भगवा अनेकसताय परिसाय धम्मं देसेति, नेव तस्मिं समये भगवतो सावकानं खिपितसद्दो वा होति उक्कासितसद्दो वा. भूतपुब्बं, भन्ते, भगवा अनेकसताय परिसाय धम्मं देसेति. तत्रञ्ञतरो भगवतो सावको उक्कासि. तमेनं अञ्ञतरो सब्रह्मचारी ¶ जण्णुकेन घट्टेसि – ‘अप्पसद्दो आयस्मा होतु, मायस्मा सद्दमकासि; सत्था नो भगवा धम्मं देसेती’ति. तस्स मय्हं, भन्ते, एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अदण्डेन वत किर, भो, असत्थेन एवं सुविनीता परिसा भविस्सती’ति! न खो पनाहं, भन्ते, इतो बहिद्धा अञ्ञं एवं सुविनीतं परिसं समनुपस्सामि. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.
३७१. ‘‘पुन चपराहं, भन्ते, पस्सामि इधेकच्चे खत्तियपण्डिते निपुणे कतपरप्पवादे वालवेधिरूपे. ते भिन्दन्ता [वोभिन्दन्ता (सी.)] मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि. ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसरिस्सती’ति. ते पञ्हं अभिसङ्खरोन्ति – ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम. एवं चे नो पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम; एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवम्पिस्स मयं वादं ¶ आरोपेस्सामा’ति. ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति. ते येन भगवा तेनुपसङ्कमन्ति. ते भगवा धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति ¶ . ते भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव भगवन्तं पञ्हं ¶ पुच्छन्ति, कुतो वादं आरोपेस्सन्ति? अञ्ञदत्थु भगवतो सावका सम्पज्जन्ति. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो ¶ भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.
३७२. ‘‘पुन चपराहं, भन्ते, पस्सामि इधेकच्चे ब्राह्मणपण्डिते…पे… गहपतिपण्डिते…पे… समणपण्डिते निपुणे कतपरप्पवादे वालवेधिरूपे. ते भिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि. ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसरिस्सती’ति. ते पञ्हं अभिसङ्खरोन्ति – ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम. एवं चे नो पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम; एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवम्पिस्स मयं वादं आरोपेस्सामा’ति. ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति. ते येन भगवा तेनुपसङ्कमन्ति. ते भगवा धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव भगवन्तं पञ्हं पुच्छन्ति, कुतो वादं आरोपेस्सन्ति? अञ्ञदत्थु भगवन्तंयेव ओकासं याचन्ति अगारस्मा अनगारियं पब्बज्जाय. ते भगवा पब्बाजेति. ते तथापब्बजिता ¶ समाना एका वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्ता नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ते एवमाहंसु – ‘मनं वत, भो, अनस्साम; मनं वत, भो, पनस्साम’. मयञ्हि पुब्बे अस्समणाव समाना समणाम्हाति पटिजानिम्हा, अब्राह्मणाव समाना ब्राह्मणाम्हाति पटिजानिम्हा, अनरहन्तोव समाना अरहन्ताम्हाति पटिजानिम्हा. ‘इदानि खोम्ह समणा, इदानि खोम्ह ब्राह्मणा, इदानि खोम्ह अरहन्तो’ति. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.
३७३. ‘‘पुन ¶ चपराहं, भन्ते, इमे इसिदत्तपुराणा थपतयो ममभत्ता ममयाना, अहं नेसं जीविकाय [जीवितस्स (सी.), जीविकं (सी. अट्ठ.), जीवितं (स्या. कं. पी. क.)] दाता, यसस्स आहत्ता; अथ ¶ च पन नो तथा मयि निपच्चकारं ¶ करोन्ति यथा भगवति. भूतपुब्बाहं, भन्ते, सेनं अब्भुय्यातो समानो इमे च इसिदत्तपुराणा थपतयो वीमंसमानो अञ्ञतरस्मिं सम्बाधे आवसथे वासं उपगच्छिं. अथ खो, भन्ते, इमे इसिदत्तपुराणा थपतयो बहुदेव रत्तिं धम्मिया कथाय वीतिनामेत्वा, यतो अहोसि भगवा ¶ [अस्सोसुं खो भगवन्तं (सी. स्या. कं. पी.)] ततो सीसं कत्वा मं पादतो करित्वा निपज्जिंसु. तस्स मय्हं, भन्ते, एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! इमे इसिदत्तपुराणा थपतयो ममभत्ता ममयाना, अहं नेसं जीविकाय दाता, यसस्स आहत्ता; अथ च पन नो तथा मयि निपच्चकारं करोन्ति यथा भगवति. अद्धा इमे आयस्मन्तो तस्स भगवतो सासने उळारं पुब्बेनापरं विसेसं जानन्ती’ति. अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो भगवतो सावकसङ्घो’ति.
३७४. ‘‘पुन चपरं, भन्ते, भगवापि खत्तियो, अहम्पि खत्तियो; भगवापि कोसलो, अहम्पि कोसलो; भगवापि आसीतिको, अहम्पि आसीतिको. यम्पि, भन्ते, भगवापि खत्तियो अहम्पि खत्तियो, भगवापि कोसलो अहम्पि कोसलो, भगवापि आसीतिको अहम्पि आसीतिको; इमिनावारहामेवाहं [इमिनापाहं (क.)], भन्ते, भगवति परमनिपच्चकारं कातुं, मित्तूपहारं उपदंसेतुं. हन्द, च दानि मयं, भन्ते, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, महाराज, कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा अचिरपक्कन्तस्स रञ्ञो पसेनदिस्स कोसलस्स भिक्खू आमन्तेसि – ‘‘एसो, भिक्खवे, राजा पसेनदि कोसलो धम्मचेतियानि ¶ भासित्वा उट्ठायासना पक्कन्तो. उग्गण्हथ, भिक्खवे, धम्मचेतियानि; परियापुणाथ, भिक्खवे ¶ , धम्मचेतियानि; धारेथ, भिक्खवे, धम्मचेतियानि. अत्थसंहितानि, भिक्खवे, धम्मचेतियानि आदिब्रह्मचरियकानी’’ति.
इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
धम्मचेतियसुत्तं निट्ठितं नवमं.
१०. कण्णकत्थलसुत्तं
३७५. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा उरुञ्ञायं [उजुञ्ञायं (सी. पी.), उदञ्ञायं (स्या. कं.)] विहरति कण्णकत्थले मिगदाये. तेन खो पन समयेन राजा पसेनदि कोसलो उरुञ्ञं अनुप्पत्तो होति केनचिदेव करणीयेन. अथ खो राजा पसेनदि कोसलो अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘राजा, भन्ते, पसेनदि कोसलो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘अज्ज किर, भन्ते, राजा पसेनदि कोसलो पच्छाभत्तं भुत्तपातरासो भगवन्तं दस्सनाय उपसङ्कमिस्सती’’’ति. ‘‘एवं, देवा’’ति खो सो पुरिसो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो भगवन्तं एतदवोच – ‘‘राजा, भन्ते, पसेनदि कोसलो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – ‘अज्ज किर भन्ते, राजा पसेनदि कोसलो पच्छाभत्तं भुत्तपातरासो भगवन्तं दस्सनाय उपसङ्कमिस्सती’’’ति. अस्सोसुं ¶ खो सोमा च भगिनी सकुला च भगिनी – ‘‘अज्ज किर ¶ राजा पसेनदि कोसलो पच्छाभत्तं भुत्तपातरासो भगवन्तं दस्सनाय उपसङ्कमिस्सती’’ति. अथ खो सोमा च भगिनी सकुला च भगिनी राजानं पसेनदिं कोसलं भत्ताभिहारे उपसङ्कमित्वा एतदवोचुं – ‘‘तेन हि, महाराज, अम्हाकम्पि वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सोमा च, भन्ते, भगिनी सकुला च भगिनी भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’’’ति.
३७६. अथ खो राजा पसेनदि कोसलो पच्छाभत्तं भुत्तपातरासो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा ¶ पसेनदि कोसलो ¶ भगवन्तं एतदवोच – ‘‘सोमा च, भन्ते, भगिनी सकुला च भगिनी भगवतो पादे सिरसा वन्दति [वन्दन्ति (सी. स्या. कं. पी.)], अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’’ति [पुच्छन्तीति (सी. स्या. कं. पी.)]. ‘‘किं पन, महाराज, सोमा च भगिनी सकुला च भगिनी अञ्ञं दूतं नालत्थु’’न्ति? ‘‘अस्सोसुं खो, भन्ते, सोमा च भगिनी सकुला च भगिनी – ‘अज्ज किर राजा पसेनदि कोसलो पच्छाभत्तं भुत्तपातरासो भगवन्तं दस्सनाय उपसङ्कमिस्सती’ति. अथ खो, भन्ते, सोमा च भगिनी सकुला च भगिनी मं भत्ताभिहारे उपसङ्कमित्वा एतदवोचुं – ‘तेन हि, महाराज, अम्हाकम्पि वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं ¶ अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – सोमा च भगिनी सकुला च भगिनी भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’’’ति. ‘‘सुखिनियो होन्तु ता, महाराज, सोमा च भगिनी सकुला च भगिनी’’ति.
३७७. अथ खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, समणो गोतमो एवमाह – ‘नत्थि सो समणो वा ब्राह्मणो वा यो सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानिस्सति, नेतं ठानं विज्जती’ति. ये ते, भन्ते, एवमाहंसु – ‘समणो गोतमो एवमाह ¶ – नत्थि सो समणो वा ब्राह्मणो वा यो सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानिस्सति, नेतं ठानं विज्जती’ति; कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति? ‘‘ये ते, महाराज, एवमाहंसु – ‘समणो गोतमो एवमाह – नत्थि सो समणो वा ब्राह्मणो वा यो सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानिस्सति, नेतं ठानं विज्जती’ति; न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च पन मं ते असता अभूतेना’’ति.
३७८. अथ खो राजा पसेनदि कोसलो विटटूभं सेनापतिं आमन्तेसि – ‘‘को नु खो, सेनापति, इमं कथावत्थुं राजन्तेपुरे अब्भुदाहासी’’ति? ‘‘सञ्जयो, महाराज, ब्राह्मणो आकासगोत्तो’’ति. अथ ¶ खो राजा पसेनदि कोसलो अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं ¶ , अम्भो पुरिस, मम वचनेन सञ्जयं ब्राह्मणं आकासगोत्तं आमन्तेहि – ‘राजा तं, भन्ते, पसेनदि कोसलो आमन्तेती’’’ति. ‘‘एवं, देवा’’ति खो सो पुरिसो रञ्ञो पसेनदिस्स ¶ कोसलस्स पटिस्सुत्वा येन सञ्जयो ब्राह्मणो आकासगोत्तो तेनुपसङ्कमि; उपसङ्कमित्वा सञ्जयं ब्राह्मणं आकासगोत्तं एतदवोच – ‘‘राजा तं, भन्ते, पसेनदि कोसलो आमन्तेती’’ति. अथ खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘सिया नु खो, भन्ते, भगवता अञ्ञदेव किञ्चि सन्धाय भासितं, तञ्च जनो अञ्ञथापि पच्चागच्छेय्य [पच्चागच्छेय्याति, अभिजानामि महाराज वाचं भासिताति (सी.)]. यथा कथं पन, भन्ते, भगवा अभिजानाति वाचं भासिता’’ति? ‘‘एवं खो अहं, महाराज, अभिजानामि वाचं भासिता – ‘नत्थि सो समणो वा ब्राह्मणो वा यो सकिदेव सब्बं ञस्सति, सब्बं दक्खिति, नेतं ठानं विज्जती’’’ति. ‘‘हेतुरूपं, भन्ते, भगवा आह; सहेतुरूपं, भन्ते, भगवा आह – ‘नत्थि सो समणो वा ब्राह्मणो वा यो ¶ सकिदेव सब्बं ञस्सति, सब्बं दक्खिति, नेतं ठानं विज्जती’’’ति. ‘‘चत्तारोमे, भन्ते, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा. इमेसं नु खो, भन्ते, चतुन्नं वण्णानं सिया विसेसो सिया नानाकरण’’न्ति? ‘‘चत्तारोमे, महाराज, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा. इमेसं खो, महाराज, चतुन्नं वण्णानं द्वे वण्णा ¶ अग्गमक्खायन्ति – खत्तिया च ब्राह्मणा च – यदिदं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मानी’’ति [सामिचिकम्मानन्ति (सी.)]. ‘‘नाहं, भन्ते, भगवन्तं दिट्ठधम्मिकं पुच्छामि; सम्परायिकाहं, भन्ते, भगवन्तं पुच्छामि. चत्तारोमे, भन्ते, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा. इमेसं नु खो, भन्ते, चतुन्नं वण्णानं सिया विसेसो सिया नानाकरण’’न्ति?
३७९. ‘‘पञ्चिमानि, महाराज, पधानियङ्गानि. कतमानि पञ्च? इध, महाराज, भिक्खु सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति; अप्पाबाधो होति अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय पधानक्खमाय; असठो होति अमायावी यथाभूतं अत्तानं आविकत्ता सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु; आरद्धवीरियो विहरति अकुसलानं धम्मानं ¶ पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया – इमानि खो, महाराज, पञ्च पधानियङ्गानि. चत्तारोमे, महाराज, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा. ते चस्सु इमेहि पञ्चहि पधानियङ्गेहि समन्नागता ¶ ; एत्थ पन नेसं अस्स ¶ दीघरत्तं हिताय सुखाया’’ति. ‘‘चत्तारोमे, भन्ते, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा ¶ . ते चस्सु इमेहि पञ्चहि पधानियङ्गेहि समन्नागता; एत्थ पन नेसं, भन्ते, सिया विसेसो सिया नानाकरण’’न्ति? ‘‘एत्थ खो नेसाहं, महाराज, पधानवेमत्ततं वदामि. सेय्यथापिस्सु, महाराज, द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा सुदन्ता सुविनीता, द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा अदन्ता अविनीता. तं किं मञ्ञसि, महाराज, ये ते द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा सुदन्ता सुविनीता, अपि नु ते दन्ताव दन्तकारणं गच्छेय्युं, दन्ताव दन्तभूमिं सम्पापुणेय्यु’’न्ति? ‘‘एवं, भन्ते’’. ‘‘ये पन ते द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा अदन्ता अविनीता, अपि नु ते अदन्ताव दन्तकारणं गच्छेय्युं, अदन्ताव दन्तभूमिं सम्पापुणेय्युं, सेय्यथापि ते द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा सुदन्ता सुविनीता’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, महाराज, यं तं सद्धेन पत्तब्बं अप्पाबाधेन असठेन अमायाविना आरद्धवीरियेन पञ्ञवता तं वत [तं तथा सो (क.)] अस्सद्धो बह्वाबाधो सठो मायावी कुसीतो दुप्पञ्ञो पापुणिस्सतीति – नेतं ठानं विज्जती’’ति.
३८०. ‘‘हेतुरूपं, भन्ते, भगवा आह; सहेतुरूपं, भन्ते, भगवा आह. चत्तारोमे, भन्ते, वण्णा – खत्तिया, ब्राह्मणा, वेस्सा ¶ , सुद्दा. ते चस्सु इमेहि पञ्चहि पधानियङ्गेहि समन्नागता ते चस्सु सम्मप्पधाना; एत्थ पन नेसं, भन्ते, सिया विसेसो सिया नानाकरण’’न्ति? ‘‘एत्थ खो [एत्थ खो पन (सी.)] नेसाहं, महाराज, न किञ्चि नानाकरणं वदामि – यदिदं विमुत्तिया विमुत्तिं. सेय्यथापि, महाराज, पुरिसो सुक्खं साककट्ठं आदाय अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्य ¶ ; अथापरो पुरिसो सुक्खं सालकट्ठं आदाय ¶ अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्य; अथापरो पुरिसो सुक्खं अम्बकट्ठं आदाय अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्य; अथापरो पुरिसो सुक्खं उदुम्बरकट्ठं आदाय अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्य. तं किं मञ्ञसि, महाराज, सिया नु खो तेसं अग्गीनं नानादारुतो अभिनिब्बत्तानं किञ्चि नानाकरणं अच्चिया वा अच्चिं, वण्णेन वा वण्णं, आभाय वा आभ’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, महाराज, यं तं तेजं वीरिया निम्मथितं पधानाभिनिब्बत्तं [विरियं निप्फरति, तं पच्छाभिनिब्बत्तं (सी.)], नाहं तत्थ किञ्चि नानाकरणं वदामि – यदिदं विमुत्तिया विमुत्ति’’न्ति. ‘‘हेतुरूपं, भन्ते, भगवा आह; सहेतुरूपं, भन्ते, भगवा आह. किं ¶ पन, भन्ते, अत्थि देवा’’ति? ‘‘किं पन त्वं, महाराज, एवं वदेसि – ‘किं पन, भन्ते, अत्थि देवा’’’ति? ‘‘यदि वा ते, भन्ते, देवा आगन्तारो इत्थत्तं यदि वा अनागन्तारो इत्थत्तं’’? ‘‘ये ते, महाराज, देवा सब्याबज्झा ते देवा आगन्तारो इत्थत्तं, ये ते देवा अब्याबज्झा ते देवा अनागन्तारो इत्थत्त’’न्ति.
३८१. एवं ¶ वुत्ते, विट्टूभो सेनापति भगवन्तं एतदवोच – ‘‘ये ते, भन्ते, देवा सब्याबज्झा आगन्तारो इत्थत्तं ते देवा, ये ते देवा अब्याबज्झा अनागन्तारो इत्थत्तं ते देवे तम्हा ठाना चावेस्सन्ति वा पब्बाजेस्सन्ति वा’’ति?
अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘अयं खो विटटूभो सेनापति रञ्ञो पसेनदिस्स कोसलस्स पुत्तो; अहं भगवतो पुत्तो. अयं खो कालो यं पुत्तो पुत्तेन मन्तेय्या’’ति. अथ खो आयस्मा आनन्दो विटटूभं सेनापतिं आमन्तेसि – ‘‘तेन हि, सेनापति, तं येवेत्थ पटिपुच्छिस्सामि; यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, सेनापति, यावता रञ्ञो पसेनदिस्स कोसलस्स विजितं यत्थ च राजा पसेनदि कोसलो इस्सरियाधिपच्चं ¶ रज्जं कारेति, पहोति तत्थ राजा पसेनदि कोसलो समणं वा ब्राह्मणं वा पुञ्ञवन्तं वा अपुञ्ञवन्तं वा ब्रह्मचरियवन्तं वा अब्रह्मचरियवन्तं वा तम्हा ठाना चावेतुं वा पब्बाजेतुं वा’’ति? ‘‘यावता, भो, रञ्ञो पसेनदिस्स कोसलस्स विजितं यत्थ च राजा पसेनदि ¶ कोसलो इस्सरियाधिपच्चं रज्जं कारेति, पहोति तत्थ राजा पसेनदि कोसलो ¶ समणं वा ब्राह्मणं वा पुञ्ञवन्तं वा अपुञ्ञवन्तं वा ब्रह्मचरियवन्तं वा अब्रह्मचरियवन्तं वा तम्हा ठाना चावेतुं वा पब्बाजेतुं वा’’ति.
‘‘तं किं मञ्ञसि, सेनापति, यावता रञ्ञो पसेनदिस्स कोसलस्स अविजितं यत्थ च राजा पसेनदि कोसलो न इस्सरियाधिपच्चं रज्जं कारेति, तत्थ पहोति राजा पसेनदि कोसलो समणं वा ब्राह्मणं वा पुञ्ञवन्तं वा अपुञ्ञवन्तं वा ब्रह्मचरियवन्तं वा अब्रह्मचरियवन्तं वा तम्हा ठाना चावेतुं वा पब्बाजेतुं वा’’ति? ‘‘यावता, भो, रञ्ञो पसेनदिस्स कोसलस्स अविजितं यत्थ च राजा पसेनदि कोसलो न इस्सरियाधिपच्चं रज्जं कारेति, न तत्थ पहोति राजा ¶ पसेनदि कोसलो समणं वा ब्राह्मणं वा पुञ्ञवन्तं वा अपुञ्ञवन्तं वा ब्रह्मचरियवन्तं वा अब्रह्मचरियवन्तं वा तम्हा ठाना चावेतुं वा पब्बाजेतुं वा’’ति.
‘‘तं किं मञ्ञसि, सेनापति, सुता ते देवा तावतिंसा’’ति? ‘‘एवं, भो. सुता मे देवा तावतिंसा. इधापि भोता रञ्ञा पसेनदिना कोसलेन सुता देवा तावतिंसा’’ति. ‘‘तं किं मञ्ञसि, सेनापति, पहोति राजा पसेनदि कोसलो देवे तावतिंसे तम्हा ठाना चावेतुं वा पब्बाजेतुं वा’’ति? ‘‘दस्सनम्पि, भो, राजा पसेनदि कोसलो देवे तावतिंसे नप्पहोति, कुतो पन तम्हा ठाना चावेस्सति वा पब्बाजेस्सति वा’’ति? ‘‘एवमेव खो, सेनापति, ये ते देवा सब्याबज्झा आगन्तारो इत्थत्तं ते देवा, ये ते देवा अब्याबज्झा अनागन्तारो इत्थत्तं ते देवे दस्सनायपि नप्पहोन्ति; कुतो पन तम्हा ठाना चावेस्सन्ति वा पब्बाजेस्सन्ति वा’’ति?
३८२. अथ खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘कोनामो अयं, भन्ते, भिक्खू’’ति? ‘‘आनन्दो ¶ नाम, महाराजा’’ति. ‘‘आनन्दो वत, भो, आनन्दरूपो वत, भो! हेतुरूपं, भन्ते ¶ , आयस्मा आनन्दो आह; सहेतुरूपं, भन्ते, आयस्मा आनन्दो आह. किं पन, भन्ते, अत्थि ब्रह्मा’’ति? ‘‘किं पन त्वं, महाराज, एवं वदेसि – ‘किं पन, भन्ते, अत्थि ब्रह्मा’’’ति? ‘‘यदि वा सो, भन्ते, ब्रह्मा आगन्ता इत्थत्तं, यदि वा अनागन्ता इत्थत्त’’न्ति? ‘‘यो सो, महाराज, ब्रह्मा सब्याबज्झो सो ब्रह्मा आगन्ता इत्थत्तं, यो सो ब्रह्मा अब्याबज्झो सो ब्रह्मा अनागन्ता इत्थत्त’’न्ति. अथ खो अञ्ञतरो पुरिसो राजानं पसेनदिं ¶ कोसलं एतदवोच – ‘‘सञ्जयो, महाराज, ब्राह्मणो आकासगोत्तो आगतो’’ति. अथ खो राजा पसेनदि कोसलो सञ्जयं ब्राह्मणं आकासगोत्तं एतदवोच – ‘‘को नु खो, ब्राह्मण, इमं कथावत्थुं राजन्तेपुरे अब्भुदाहासी’’ति? ‘‘विटटूभो, महाराज, सेनापती’’ति. विटटूभो सेनापति एवमाह – ‘‘सञ्जयो, महाराज, ब्राह्मणो आकासगोत्तो’’ति. अथ खो अञ्ञतरो पुरिसो राजानं पसेनदिं कोसलं एतदवोच – ‘‘यानकालो, महाराजा’’ति.
अथ खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘सब्बञ्ञुतं मयं, भन्ते, भगवन्तं ¶ अपुच्छिम्हा, सब्बञ्ञुतं भगवा ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना. चातुवण्णिसुद्धिं मयं, भन्ते, भगवन्तं अपुच्छिम्हा, चातुवण्णिसुद्धिं ¶ भगवा ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना. अधिदेवे मयं, भन्ते, भगवन्तं अपुच्छिम्हा, अधिदेवे भगवा ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना. अधिब्रह्मानं मयं, भन्ते, भगवन्तं अपुच्छिम्हा, अधिब्रह्मानं भगवा ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना. यं यदेव च मयं भगवन्तं अपुच्छिम्हा तं तदेव भगवा ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना. हन्द, च ¶ दानि मयं, भन्ते, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, महाराज, कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति.
कण्णकत्थलसुत्तं निट्ठितं दसमं.
राजवग्गो निट्ठितो चतुत्थो.
तस्सुद्दानं –
घटिकारो रट्ठपालो, मघदेवो मधुरियं;
बोधि अङ्गुलिमालो च, पियजातं बाहितिकं;
धम्मचेतियसुत्तञ्च, दसमं कण्णकत्थलं.