📜
५. ब्राह्मणवग्गो
१. ब्रह्मायुसुत्तं
३८३. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा विदेहेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि. तेन खो पन समयेन ब्रह्मायु ब्राह्मणो मिथिलायं पटिवसति जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो, वीसवस्ससतिको जातिया, तिण्णं वेदानं [बेदानं (क.)] पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो. अस्सोसि खो ब्रह्मायु ब्राह्मणो – ‘‘समणो खलु भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो विदेहेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवाति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु ¶ खो पन तथारूपानं अरहतं दस्सनं होती’’’ति.
३८४. तेन ¶ खो पन समयेन ब्रह्मायुस्स ब्राह्मणस्स उत्तरो नाम माणवो अन्तेवासी होति तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो. अथ खो ब्रह्मायु ब्राह्मणो उत्तरं माणवं आमन्तेसि – ‘‘अयं, तात उत्तर, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो विदेहेसु ¶ चारिकं चरति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो…पे… साधु खो पन तथारूपानं अरहतं दस्सनं ¶ होती’ति. एहि त्वं, तात उत्तर, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणं गोतमं जानाहि यदि वा तं भवन्तं गोतमं तथा सन्तंयेव सद्दो अब्भुग्गतो, यदि वा नो तथा; यदि वा सो भवं गोतमो तादिसो, यदि वा न तादिसो. तथा मयं तं भवन्तं गोतमं वेदिस्सामा’’ति. ‘‘यथा कथं पनाहं, भो, तं भवन्तं गोतमं जानिस्सामि यदि वा तं भवन्तं गोतमं तथा सन्तंयेव सद्दो अब्भुग्गतो, यदि वा नो तथा; यदि वा सो भवं गोतमो तादिसो, यदि वा न तादिसो’’ति. ‘‘आगतानि खो, तात उत्तर, अम्हाकं मन्तेसु द्वत्तिंसमहापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेयेव गतियो भवन्ति अनञ्ञा ¶ . सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो. तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथिदं – चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं. परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना. सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन [धम्मेन समेन (क.)] अभिविजिय अज्झावसति. सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो. अहं खो पन, तात उत्तर, मन्तानं दाता; त्वं मन्तानं पटिग्गहेता’’ति.
३८५. ‘‘एवं, भो’’ति खो उत्तरो माणवो ब्रह्मायुस्स ब्राह्मणस्स पटिस्सुत्वा उट्ठायासना ब्रह्मायुं ब्राह्मणं अभिवादेत्वा पदक्खिणं कत्वा विदेहेसु येन भगवा तेन चारिकं ¶ पक्कामि. अनुपुब्बेन चारिकं चरमानो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उत्तरो माणवो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि समन्नेसि. अद्दसा ¶ खो उत्तरो माणवो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि, येभुय्येन थपेत्वा द्वे. द्वीसु महापुरिसलक्खणेसु कङ्खति ¶ विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय च. अथ खो भगवतो एतदहोसि – ‘‘पस्सति खो मे अयं उत्तरो माणवो द्वत्तिंसमहापुरिसलक्खणानि ¶ , येभुय्येन थपेत्वा द्वे. द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय चा’’ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि यथा अद्दस उत्तरो माणवो भगवतो कोसोहितं वत्थगुय्हं. अथ खो भगवा जिव्हं निन्नामेत्वा उभोपि कण्णसोतानि अनुमसि पटिमसि [परिमसि (सी. क.)]; उभोपि नासिकसोतानि [नासिकासोतानि (सी.)] अनुमसि पटिमसि; केवलम्पि नलाटमण्डलं जिव्हाय छादेसि. अथ खो उत्तरस्स माणवस्स एतदहोसि – ‘‘समन्नागतो खो समणो गोतमो द्वत्तिंसमहापुरिसलक्खणेहि. यंनूनाहं समणं गोतमं अनुबन्धेय्यं, इरियापथमस्स पस्सेय्य’’न्ति. अथ खो उत्तरो माणवो सत्तमासानि भगवन्तं अनुबन्धि छायाव अनपायिनी [अनुपायिनी (स्या. कं. क.)].
३८६. अथ खो उत्तरो माणवो सत्तन्नं मासानं अच्चयेन विदेहेसु येन मिथिला तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन मिथिला येन ब्रह्मायु ब्राह्मणो तेनुपसङ्कमि; उपसङ्कमित्वा ब्रह्मायुं ब्राह्मणं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नं खो उत्तरं माणवं ब्रह्मायु ब्राह्मणो एतदवोच – ‘‘कच्चि, तात उत्तर, तं भवन्तं गोतमं तथा सन्तंयेव सद्दो अब्भुग्गतो ¶ , नो अञ्ञथा? कच्चि पन सो भवं गोतमो तादिसो, नो अञ्ञादिसो’’ति? ‘‘तथा सन्तंयेव, भो, तं भवन्तं गोतमं सद्दो अब्भुग्गतो, नो अञ्ञथा; तादिसोव [तादिसोव भो (सी. पी.), तादिसो च खो (स्या. कं. क.)] सो भवं गोतमो, नो अञ्ञादिसो. समन्नागतो च [समन्नागतो च भो (सब्बत्थ)] सो भवं गोतमो द्वत्तिंसमहापुरिसलक्खणेहि.
‘‘सुप्पतिट्ठितपादो खो पन भवं गोतमो; इदम्पि तस्स भोतो गोतमस्स महापुरिसस्स महापुरिसलक्खणं भवति.
‘‘हेट्ठा खो पन तस्स भोतो गोतमस्स पादतलेसु चक्कानि जातानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि…
‘‘आयतपण्हि ¶ ¶ खो पन सो भवं गोतमो…
‘‘दीघङ्गुलि खो पन सो भवं गोतमो…
‘‘मुदुतलुनहत्थपादो खो पन सो भवं गोतमो…
‘‘जालहत्थपादो खो पन सो भवं गोतमो…
‘‘उस्सङ्खपादो खो पन सो भवं गोतमो…
‘‘एणिजङ्घो खो पन सो भवं गोतमो…
‘‘ठितको खो पन सो भवं गोतमो अनोनमन्तो उभोहि पाणितलेहि जण्णुकानि परिमसति परिमज्जति…
‘‘कोसोहितवत्थगुय्हो खो पन सो भवं गोतमो…
‘‘सुवण्णवण्णो खो पन सो भवं गोतमो कञ्चनसन्निभत्तचो…
‘‘सुखुमच्छवि खो पन सो भवं गोतमो. सुखुमत्ता छविया रजोजल्लं काये न उपलिम्पति…
‘‘एकेकलोमो खो पन सो भवं ¶ गोतमो; एकेकानि लोमानि लोमकूपेसु जातानि…
‘‘उद्धग्गलोमो खो पन सो भवं गोतमो; उद्धग्गानि लोमानि जातानि नीलानि अञ्जनवण्णानि कुण्डलावट्टानि दक्खिणावट्टकजातानि…
‘‘ब्रह्मुजुगत्तो खो पन सो भवं गोतमो…
‘‘सत्तुस्सदो खो पन सो भवं गोतमो…
‘‘सीहपुब्बद्धकायो ¶ खो पन सो भवं गोतमो…
‘‘चितन्तरंसो खो पन सो भवं गोतमो…
‘‘निग्रोधपरिमण्डलो खो पन सो भवं गोतमो; यावतक्वस्स कायो तावतक्वस्स ब्यामो, यावतक्वस्स ब्यामो तावतक्वस्स कायो…
‘‘समवट्टक्खन्धो खो पन सो भवं गोतमो…
‘‘रसग्गसग्गी खो पन सो भवं गोतमो…
‘‘सीहहनु ¶ खो पन ¶ सो भवं गोतमो…
‘‘चत्तालीसदन्तो खो पन सो भवं गोतमो…
‘‘समदन्तो खो पन सो भवं गोतमो…
‘‘अविरळदन्तो खो पन सो भवं गोतमो…
‘‘सुसुक्कदाठो खो पन सो भवं गोतमो…
‘‘पहूतजिव्हो खो पन सो भवं गोतमो…
‘‘ब्रह्मस्सरो खो पन सो भवं गोतमो करविकभाणी…
‘‘अभिनीलनेत्तो खो पन सो भवं गोतमो…
‘‘गोपखुमो ¶ खो पन सो भवं गोतमो…
‘‘उण्णा खो पनस्स भोतो गोतमस्स भमुकन्तरे जाता ओदाता मुदुतूलसन्निभा…
‘‘उण्हीससीसो खो पन सो भवं गोतमो; इदम्पि तस्स भोतो गोतमस्स महापुरिसस्स महापुरिसलक्खणं भवति.
‘‘इमेहि खो, भो, सो भवं गोतमो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो.
३८७. ‘‘गच्छन्तो खो पन सो भवं गोतमो दक्खिणेनेव पादेन ¶ पठमं पक्कमति. सो नातिदूरे पादं उद्धरति, नाच्चासन्ने पादं निक्खिपति; सो नातिसीघं गच्छति, नातिसणिकं गच्छति; न च अद्दुवेन अद्दुवं सङ्घट्टेन्तो गच्छति, न च गोप्फकेन गोप्फकं सङ्घट्टेन्तो गच्छति. सो गच्छन्तो न सत्थिं उन्नामेति, न सत्थिं ओनामेति; न सत्थिं सन्नामेति, न सत्थिं विनामेति. गच्छतो खो पन तस्स भोतो गोतमस्स अधरकायोव [अड्ढकायोव (क.), आरद्धकायोव (स्या. कं.)] इञ्जति, न च कायबलेन गच्छति. अपलोकेन्तो खो पन सो भवं गोतमो सब्बकायेनेव अपलोकेति; सो न उद्धं उल्लोकेति, न अधो ओलोकेति; न च विपेक्खमानो गच्छति, युगमत्तञ्च पेक्खति; ततो चस्स उत्तरि अनावटं ञाणदस्सनं भवति. सो अन्तरघरं पविसन्तो न कायं उन्नामेति ¶ , न कायं ओनामेति; न कायं सन्नामेति, न ¶ कायं विनामेति. सो नातिदूरे नाच्चासन्ने आसनस्स परिवत्तति, न च पाणिना आलम्बित्वा आसने निसीदति, न च आसनस्मिं कायं पक्खिपति. सो अन्तरघरे निसिन्नो समानो न हत्थकुक्कुच्चं आपज्जति, न पादकुक्कुच्चं आपज्जति; न अद्दुवेन अद्दुवं आरोपेत्वा निसीदति; न च गोप्फकेन गोप्फकं आरोपेत्वा निसीदति; न च पाणिना हनुकं उपदहित्वा [उपादियित्वा (सी. पी.)] निसीदति. सो अन्तरघरे निसिन्नो समानो न छम्भति न कम्पति न वेधति न परितस्सति. सो अछम्भी अकम्पी अवेधी अपरितस्सी विगतलोमहंसो. विवेकवत्तो च सो भवं गोतमो अन्तरघरे निसिन्नो होति. सो पत्तोदकं पटिग्गण्हन्तो ¶ न पत्तं उन्नामेति, न पत्तं ओनामेति; न पत्तं सन्नामेति, न पत्तं विनामेति. सो पत्तोदकं पटिग्गण्हाति नातिथोकं नातिबहुं. सो न खुलुखुलुकारकं [बुलुबुलुकारकं (सी.)] पत्तं धोवति, न सम्परिवत्तकं पत्तं धोवति, न ¶ पत्तं भूमियं निक्खिपित्वा हत्थे धोवति; हत्थेसु धोतेसु पत्तो धोतो होति, पत्ते धोते हत्था धोता होन्ति. सो पत्तोदकं छड्डेति नातिदूरे नाच्चासन्ने, न च विच्छड्डयमानो. सो ओदनं पटिग्गण्हन्तो न पत्तं उन्नामेति, न पत्तं ओनामेति; न पत्तं सन्नामेति, न पत्तं विनामेति. सो ओदनं पटिग्गण्हाति नातिथोकं नातिबहुं. ब्यञ्जनं खो पन भवं गोतमो ब्यञ्जनमत्ताय आहारेति, न च ब्यञ्जनेन आलोपं अतिनामेति. द्वत्तिक्खत्तुं खो भवं गोतमो मुखे आलोपं सम्परिवत्तेत्वा अज्झोहरति; न चस्स काचि ओदनमिञ्जा असम्भिन्ना कायं पविसति, न चस्स काचि ओदनमिञ्जा मुखे अवसिट्ठा होति; अथापरं आलोपं उपनामेति. रसपटिसंवेदी खो पन सो भवं गोतमो आहारं आहारेति, नो च रसरागपटिसंवेदी.
‘‘अट्ठङ्गसमन्नागतं [अट्ठङ्गसमन्नागतो (क.)] खो पन सो भवं गोतमो आहारं आहारेति – नेव दवाय, न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय, विहिंसूपरतिया ब्रह्मचरियानुग्गहाय – ‘इति पुराणञ्च ¶ वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे ¶ भविस्सति अनवज्जता च फासुविहारो चा’ति ¶ . सो भुत्तावी पत्तोदकं पटिग्गण्हन्तो न पत्तं उन्नामेति, न पत्तं ओनामेति; न पत्तं सन्नामेति, न पत्तं विनामेति. सो पत्तोदकं पटिग्गण्हाति नातिथोकं नातिबहुं. सो न खुलुखुलुकारकं पत्तं धोवति, न सम्परिवत्तकं पत्तं धोवति, न पत्तं भूमियं निक्खिपित्वा हत्थे धोवति; हत्थेसु धोतेसु पत्तो धोतो होति, पत्ते धोते हत्था धोता होन्ति. सो पत्तोदकं छड्डेति नातिदूरे नाच्चासन्ने, न च विच्छड्डयमानो. सो भुत्तावी न पत्तं भूमियं निक्खिपति नातिदूरे नाच्चासन्ने, न च अनत्थिको पत्तेन होति, न च अतिवेलानुरक्खी पत्तस्मिं. सो भुत्तावी मुहुत्तं तुण्ही निसीदति, न च अनुमोदनस्स कालमतिनामेति. सो भुत्तावी अनुमोदति, न तं भत्तं गरहति, न अञ्ञं भत्तं पटिकङ्खति; अञ्ञदत्थु धम्मिया कथाय तं परिसं सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. सो तं परिसं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कमति. सो नातिसीघं गच्छति, नातिसणिकं गच्छति, न च मुच्चितुकामो गच्छति; न च तस्स भोतो गोतमस्स काये चीवरं अच्चुक्कट्ठं होति न च अच्चोक्कट्ठं, न च कायस्मिं अल्लीनं न च कायस्मा अपकट्ठं; न च तस्स भोतो गोतमस्स कायम्हा वातो चीवरं अपवहति; न च तस्स भोतो ¶ गोतमस्स काये रजोजल्लं उपलिम्पति ¶ . सो आरामगतो निसीदति पञ्ञत्ते आसने. निसज्ज पादे पक्खालेति; न च सो भवं गोतमो पादमण्डनानुयोगमनुयुत्तो विहरति. सो पादे पक्खालेत्वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो नेव अत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति; अत्तहितपरहितउभयहितसब्बलोकहितमेव ¶ सो भवं गोतमो चिन्तेन्तो निसिन्नो होति. सो आरामगतो परिसति धम्मं देसेति, न तं परिसं उस्सादेति, न तं परिसं अपसादेति; अञ्ञदत्थु धम्मिया कथाय तं परिसं सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति.
‘‘अट्ठङ्गसमन्नागतो खो पनस्स भोतो गोतमस्स मुखतो घोसो निच्छरति – विस्सट्ठो च, विञ्ञेय्यो च, मञ्जु च, सवनीयो च, बिन्दु च, अविसारी च, गम्भीरो च, निन्नादी च. यथापरिसं खो पन सो भवं ¶ गोतमो सरेन विञ्ञापेति, न चस्स बहिद्धा परिसाय घोसो निच्छरति. ते तेन भोता गोतमेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता उट्ठायासना पक्कमन्ति अवलोकयमानायेव [अपलोकयमानायेव (सी. क.)] अविजहितत्ता [अविजहन्ताभावेन (सी. स्या. कं. पी.)]. अद्दसाम खो मयं, भो, तं भवन्तं गोतमं गच्छन्तं, अद्दसाम ठितं, अद्दसाम अन्तरघरं पविसन्तं, अद्दसाम अन्तरघरे निसिन्नं तुण्हीभूतं, अद्दसाम अन्तरघरे भुञ्जन्तं, अद्दसाम भुत्ताविं निसिन्नं तुण्हीभूतं, अद्दसाम भुत्ताविं अनुमोदन्तं, अद्दसाम आरामं ¶ गच्छन्तं, अद्दसाम आरामगतं निसिन्नं तुण्हीभूतं, अद्दसाम आरामगतं परिसति धम्मं देसेन्तं. एदिसो च एदिसो च सो भवं गोतमो, ततो च भिय्यो’’ति.
३८८. एवं वुत्ते, ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा तिक्खत्तुं उदानं उदानेति –
‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
‘‘नमो ¶ तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति.
‘‘अप्पेव नाम मयं कदाचि करहचि तेन भोता गोतमेन समागच्छेय्याम? अप्पेव नाम सिया कोचिदेव कथासल्लापो’’ति!
३८९. अथ खो भगवा विदेहेसु अनुपुब्बेन चारिकं चरमानो येन मिथिला तदवसरि. तत्र सुदं भगवा मिथिलायं विहरति मघदेवम्बवने. अस्सोसुं खो मिथिलेय्यका [मेथिलेय्यका (सी. पी.)] ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो ¶ सक्यपुत्तो सक्यकुला पब्बजितो विदेहेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि मिथिलं अनुप्पत्तो, मिथिलायं विहरति मघदेवम्बवने. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवाति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं ¶ पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति ¶ . सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’’ति.
अथ खो मिथिलेय्यका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.
३९०. अस्सोसि खो ब्रह्मायु ब्राह्मणो – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो मिथिलं अनुप्पत्तो, मिथिलायं विहरति मघदेवम्बवने’’ति. अथ खो ब्रह्मायु ब्राह्मणो सम्बहुलेहि सावकेहि सद्धिं येन मघदेवम्बवनं तेनुपसङ्कमि. अथ खो ब्रह्मायुनो ब्राह्मणस्स अविदूरे अम्बवनस्स एतदहोसि – ‘‘न खो मेतं पतिरूपं योहं पुब्बे अप्पटिसंविदितो ¶ समणं गोतमं दस्सनाय उपसङ्कमेय्य’’न्ति. अथ खो ब्रह्मायु ब्राह्मणो अञ्ञतरं माणवकं आमन्तेसि – ‘‘एहि त्वं, माणवक, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन समणं गोतमं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘ब्रह्मायु, भो गोतम, ब्राह्मणो भवन्तं गोतमं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘ब्रह्मायु, भो ¶ गोतम, ब्राह्मणो जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो, वीसवस्ससतिको जातिया, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो. यावता, भो, ब्राह्मणगहपतिका मिथिलायं पटिवसन्ति, ब्रह्मायु तेसं ब्राह्मणो अग्गमक्खायति – यदिदं भोगेहि; ब्रह्मायु तेसं ब्राह्मणो अग्गमक्खायति – यदिदं मन्तेहि; ब्रह्मायु ¶ तेसं ब्राह्मणो अग्गमक्खायति – यदिदं आयुना चेव यससा च. सो भोतो गोतमस्स दस्सनकामो’’’ति.
‘‘एवं ¶ , भो’’ति खो सो माणवको ब्रह्मायुस्स ब्राह्मणस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो माणवको भगवन्तं एतदवोच – ‘‘ब्रह्मायु, भो गोतम, ब्राह्मणो भवन्तं गोतमं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – ‘ब्रह्मायु, भो गोतम, ब्राह्मणो जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो, वीसवस्ससतिको जातिया, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु ¶ अनवयो. यावता, भो, ब्राह्मणगहपतिका मिथिलायं पटिवसन्ति, ब्रह्मायु तेसं ब्राह्मणो अग्गमक्खायति – यदिदं भोगेहि; ब्रह्मायु तेसं ब्राह्मणो अग्गमक्खायति – यदिदं मन्तेहि; ब्रह्मायु तेसं ब्राह्मणो अग्गमक्खायति – यदिदं आयुना चेव यससा च. सो भोतो गोतमस्स दस्सनकामो’’’ति. ‘‘यस्सदानि, माणव, ब्रह्मायु ब्राह्मणो कालं मञ्ञती’’ति. अथ खो सो माणवको येन ब्रह्मायु ब्राह्मणो तेनुपसङ्कमि; उपसङ्कमित्वा ब्रह्मायुं ब्राह्मणं एतदवोच – ‘‘कतावकासो खोम्हि भवता समणेन गोतमेन. यस्सदानि भवं कालं मञ्ञती’’ति.
३९१. अथ ¶ खो ब्रह्मायु ब्राह्मणो येन भगवा तेनुपसङ्कमि. अद्दसा खो सा परिसा ब्रह्मायुं ब्राह्मणं दूरतोव आगच्छन्तं. दिस्वान ओरमिय [ओरमत्थ (स्या. कं. पी.), ओरमथ, ओरमति (क.), अथ नं (सी.), ओरमियाति पन त्वापच्चयन्ततथसंवण्णनानुरूपं विसोधितपदं] ओकासमकासि यथा तं ञातस्स यसस्सिनो. अथ खो ब्रह्मायु ब्राह्मणो तं परिसं एतदवोच – ‘‘अलं, भो! निसीदथ तुम्हे सके आसने. इधाहं समणस्स गोतमस्स सन्तिके निसीदिस्सामी’’ति.
अथ खो ब्रह्मायु ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो ब्रह्मायु ब्राह्मणो भगवतो ¶ काये ¶ द्वत्तिंसमहापुरिसलक्खणानि समन्नेसि. अद्दसा खो ब्रह्मायु ब्राह्मणो भगवतो ¶ काये द्वत्तिंसमहापुरिसलक्खणानि, येभुय्येन ठपेत्वा द्वे. द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय च. अथ खो ब्रह्मायु ब्राह्मणो भगवन्तं गाथाहि अज्झभासि –
‘‘ये मे द्वत्तिंसाति सुता, महापुरिसलक्खणा;
दुवे तेसं न पस्सामि, भोतो कायस्मिं गोतम.
‘‘कच्चि कोसोहितं भोतो, वत्थगुय्हं नरुत्तम;
नारीसमानसव्हया, कच्चि जिव्हा न दस्सका [नारीसहनाम सव्हया, कच्चि जिव्हा नरस्सिका; (सी. स्या. कं. पी.)].
‘‘कच्चि पहूतजिव्होसि, यथा तं जानियामसे;
निन्नामयेतं पहूतं, कङ्खं विनय नो इसे.
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
कतावकासा पुच्छाम, यं किञ्चि अभिपत्थित’’न्ति.
३९२. अथ खो भगवतो एतदहोसि – ‘‘पस्सति खो मे अयं ब्रह्मायु ब्राह्मणो द्वत्तिंसमहापुरिसलक्खणानि, येभुय्येन ठपेत्वा द्वे. द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय चा’’ति ¶ . अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि यथा अद्दस ब्रह्मायु ब्राह्मणो भगवतो कोसोहितं वत्थगुय्हं. अथ खो भगवा जिव्हं निन्नामेत्वा उभोपि कण्णसोतानि अनुमसि पटिमसि; उभोपि नासिकसोतानि ¶ अनुमसि पटिमसि; केवलम्पि नलाटमण्डलं जिव्हाय छादेसि. अथ खो भगवा ब्रह्मायुं ब्राह्मणं गाथाहि पच्चभासि –
‘‘ये ते द्वत्तिंसाति सुता, महापुरिसलक्खणा;
सब्बे ते मम कायस्मिं, मा ते [मा वो (क.)] कङ्खाहु ब्राह्मण.
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण.
‘‘दिट्ठधम्महितत्थाय ¶ ¶ , सम्परायसुखाय च;
कतावकासो पुच्छस्सु, यं किञ्चि अभिपत्थित’’न्ति.
३९३. अथ खो ब्रह्मायुस्स ब्राह्मणस्स एतदहोसि – ‘‘कतावकासो खोम्हि समणेन गोतमेन. किं नु खो अहं समणं गोतमं पुच्छेय्यं – ‘दिट्ठधम्मिकं वा अत्थं सम्परायिकं वा’’’ति. अथ खो ब्रह्मायुस्स ब्राह्मणस्स एतदहोसि – ‘‘कुसलो खो अहं दिट्ठधम्मिकानं अत्थानं. अञ्ञेपि मं दिट्ठधम्मिकं अत्थं पुच्छन्ति. यंनूनाहं समणं गोतमं सम्परायिकंयेव अत्थं पुच्छेय्य’’न्ति. अथ खो ब्रह्मायु ब्राह्मणो भगवन्तं गाथाहि अज्झभासि –
‘‘कथं खो ब्राह्मणो होति, कथं भवति वेदगू;
तेविज्जो भो कथं होति, सोत्थियो किन्ति वुच्चति.
‘‘अरहं भो कथं होति, कथं भवति केवली;
मुनि च भो कथं होति, बुद्धो किन्ति पवुच्चती’’ति.
३९४. अथ ¶ खो भगवा ब्रह्मायुं ब्राह्मणं गाथाहि पच्चभासि –
‘‘पुब्बेनिवासं ¶ यो वेदि, सग्गापायञ्च पस्सति;
अथो जातिक्खयं पत्तो, अभिञ्ञा वोसितो मुनि.
‘‘चित्तं विसुद्धं जानाति, मुत्तं रागेहि सब्बसो;
पहीनजातिमरणो, ब्रह्मचरियस्स केवली;
पारगू सब्बधम्मानं, बुद्धो तादी पवुच्चती’’ति.
एवं वुत्ते, ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति – ‘‘ब्रह्मायु अहं, भो गोतम, ब्राह्मणो; ब्रह्मायु अहं, भो गोतम, ब्राह्मणो’’ति. अथ खो सा परिसा अच्छरियब्भुतचित्तजाता अहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! यत्र हि नामायं ब्रह्मायु ब्राह्मणो ञातो यसस्सी एवरूपं परमनिपच्चकारं करिस्सती’’ति. अथ खो भगवा ब्रह्मायुं ब्राह्मणं एतदवोच ¶ – ‘‘अलं, ब्राह्मण, उट्ठह निसीद त्वं सके आसने यतो ते मयि चित्तं पसन्न’’न्ति. अथ खो ब्रह्मायु ब्राह्मणो उट्ठहित्वा सके आसने निसीदि.
३९५. अथ ¶ खो भगवा ब्रह्मायुस्स ब्राह्मणस्स अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं, सीलकथं, सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा ¶ अञ्ञासि ब्रह्मायुं ब्राह्मणं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव ब्रह्मायुस्स ब्राह्मणस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति. अथ खो ब्रह्मायु ब्राह्मणो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता ¶ गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतं. अधिवासेतु च मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो ब्रह्मायु ब्राह्मणो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि ¶ . अथ खो ब्रह्मायु ब्राह्मणो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति.
अथ ¶ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन ब्रह्मायुस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो ब्रह्मायु ब्राह्मणो सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो भगवा तस्स सत्ताहस्स अच्चयेन विदेहेसु चारिकं पक्कामि. अथ खो ब्रह्मायु ब्राह्मणो अचिरपक्कन्तस्स भगवतो कालमकासि. अथ खो सम्बहुला ¶ भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘ब्रह्मायु, भन्ते, ब्राह्मणो कालङ्कतो. तस्स का गति, को अभिसम्परायो’’ति? ‘‘पण्डितो, भिक्खवे, ब्रह्मायु ब्राह्मणो पच्चपादि धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेसेसि. ब्रह्मायु, भिक्खवे, ब्राह्मणो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका’’ति.
इदमवोच ¶ भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
ब्रह्मायुसुत्तं निट्ठितं पठमं.
२. सेलसुत्तं
३९६. एवं ¶ मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि येन आपणं नाम अङ्गुत्तरापानं निगमो तदवसरि. अस्सोसि खो केणियो जटिलो – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अङ्गुत्तरापेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि आपणं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवाति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’’ति.
अथ खो केणियो जटिलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ¶ एकमन्तं निसीदि. एकमन्तं निसिन्नं खो केणियं जटिलं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि ¶ . अथ खो केणियो जटिलो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवन्तं एतदवोच – ‘‘अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. एवं वुत्ते, भगवा केणियं जटिलं एतदवोच – ‘‘महा खो, केणिय, भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि, त्वञ्च ब्राह्मणेसु अभिप्पसन्नो’’ति. दुतियम्पि खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘किञ्चापि खो, भो गोतम, महा भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि, अहञ्च ब्राह्मणेसु अभिप्पसन्नो; अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. दुतियम्पि खो भगवा केणियं जटिलं एतदवोच – ‘‘महा खो, केणिय, भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि, त्वञ्च ब्राह्मणेसु अभिप्पसन्नो’’ति. ततियम्पि खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘किञ्चापि खो, भो गोतम, महा भिक्खुसङ्घो अड्ढतेळसानि भिक्खुसतानि, अहञ्च ब्राह्मणेसु अभिप्पसन्नो; अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति ¶ . अधिवासेसि भगवा तुण्हीभावेन. अथ खो केणियो जटिलो भगवतो अधिवासनं विदित्वा उट्ठायासना येन सको अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा मित्तामच्चे ञातिसालोहिते आमन्तेसि – ‘‘सुणन्तु मे भोन्तो, मित्तामच्चा ञातिसालोहिता; समणो मे गोतमो निमन्तितो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेन. येन मे कायवेय्यावटिकं [कायवेयावट्टिकं (सी. स्या. कं.), कायवेय्यावतिकं (क.)] करेय्याथा’’ति. ‘‘एवं, भो’’ति खो ¶ केणियस्स जटिलस्स मित्तामच्चा ञातिसालोहिता केणियस्स जटिलस्स पटिस्सुत्वा अप्पेकच्चे उद्धनानि खणन्ति, अप्पेकच्चे कट्ठानि फालेन्ति, अप्पेकच्चे भाजनानि धोवन्ति, अप्पेकच्चे उदकमणिकं पतिट्ठापेन्ति, अप्पेकच्चे आसनानि पञ्ञपेन्ति. केणियो पन जटिलो सामंयेव मण्डलमालं पटियादेति.
३९७. तेन खो पन समयेन सेलो ब्राह्मणो आपणे पटिवसति तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं ¶ , पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो, तीणि च माणवकसतानि मन्ते वाचेति. तेन खो पन समयेन केणियो जटिलो सेले ब्राह्मणे अभिप्पसन्नो होति. अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि परिवुतो जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन केणियस्स जटिलस्स अस्समो तेनुपसङ्कमि. अद्दसा खो सेलो ब्राह्मणो केणियस्स जटिलस्स अस्समे अप्पेकच्चे उद्धनानि खणन्ते, अप्पेकच्चे कट्ठानि फालेन्ते, अप्पेकच्चे भाजनानि धोवन्ते, अप्पेकच्चे उदकमणिकं पतिट्ठापेन्ते, अप्पेकच्चे आसनानि पञ्ञपेन्ते, केणियं पन जटिलं सामंयेव मण्डलमालं पटियादेन्तं. दिस्वान केणियं जटिलं एतदवोच – ‘‘किं नु भोतो केणियस्स आवाहो वा भविस्सति विवाहो वा भविस्सति महायञ्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेना’’ति? ‘‘न मे, भो सेल, आवाहो ¶ भविस्सति नपि विवाहो भविस्सति नपि राजा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेन; अपि च खो मे महायञ्ञो पच्चुपट्ठितो. अत्थि, भो, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अङ्गुत्तरापेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि आपणं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. सो मे निमन्तितो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति.
‘‘बुद्धोति ¶ – भो केणिय, वदेसि’’?
‘‘बुद्धोति – भो सेल, वदामि’’.
‘‘बुद्धोति – भो केणिय, वदेसि’’?
‘‘बुद्धोति – भो सेल, वदामी’’ति.
३९८. अथ खो सेलस्स ब्राह्मणस्स एतदहोसि – ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं – यदिदं ‘बुद्धो’ति [यदिदं बुद्धो बुद्धोति (क.)]. आगतानि खो पनम्हाकं मन्तेसु द्वत्तिंसमहापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स ¶ द्वेयेव गतियो भवन्ति अनञ्ञा. सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो. तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथिदं – चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं. परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना. सो ¶ इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति. सचे पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो’’.
‘‘कहं पन, भो केणिय, एतरहि सो भवं गोतमो विहरति अरहं सम्मासम्बुद्धो’’ति? एवं वुत्ते, केणियो जटिलो दक्खिणं बाहुं पग्गहेत्वा सेलं ब्राह्मणं एतदवोच – ‘‘येनेसा, भो सेल, नीलवनराजी’’ति. अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धिं येन भगवा तेनुपसङ्कमि. अथ खो सेलो ब्राह्मणो ते माणवके आमन्तेसि – ‘‘अप्पसद्दा भोन्तो आगच्छन्तु पदे पदं [पादे पादं (सी.)] निक्खिपन्ता; दुरासदा [दूरसद्दा (क.)] हि ते भगवन्तो सीहाव एकचरा. यदा चाहं, भो, समणेन गोतमेन सद्धिं मन्तेय्यं, मा मे भोन्तो अन्तरन्तरा कथं ओपातेथ. कथापरियोसानं मे भवन्तो आगमेन्तू’’ति. अथ खो सेलो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सेलो ब्राह्मणो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि समन्नेसि.
अद्दसा खो सेलो ब्राह्मणो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि, येभुय्येन ठपेत्वा द्वे. द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते ¶ च वत्थगुय्हे, पहूतजिव्हताय च. अथ ¶ खो भगवतो एतदहोसि – ‘‘पस्सति खो मे अयं सेलो ब्राह्मणो द्वत्तिंसमहापुरिसलक्खणानि, येभुय्येन ठपेत्वा द्वे. द्वीसु महापुरिसलक्खणेसु कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – कोसोहिते ¶ च वत्थगुय्हे, पहूतजिव्हताय चा’’ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा अद्दस सेलो ब्राह्मणो भगवतो कोसोहितं वत्थगुय्हं. अथ खो भगवा जिव्हं निन्नामेत्वा उभोपि कण्णसोतानि अनुमसि पटिमसि; उभोपि नासिकसोतानि अनुमसि पटिमसि; केवलम्पि नलाटमण्डलं जिव्हाय छादेसि. अथ खो सेलस्स ब्राह्मणस्स एतदहोसि – ‘‘समन्नागतो खो समणो गोतमो द्वत्तिंसमहापुरिसलक्खणेहि परिपुण्णेहि, नो अपरिपुण्णेहि; नो च खो नं जानामि बुद्धो वा नो वा. सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं – ‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’ति. यंनूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति.
३९९. अथ खो सेलो ब्राह्मणो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि –
‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो;
सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा [विरियवा (सी. स्या. कं. पी.)].
‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्जना;
सब्बे ते तव कायस्मिं, महापुरिसलक्खणा.
‘‘पसन्ननेत्तो ¶ सुमुखो, ब्रहा [ब्रह्मा (स्या. कं. क.)] उजु पतापवा;
मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.
‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो;
किं ते समणभावेन, एवं उत्तमवण्णिनो.
‘‘राजा अरहसि भवितुं, चक्कवत्ती रथेसभो;
चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुमण्डस्स (क.)] इस्सरो.
‘‘खत्तिया ¶ भोगिराजानो, अनुयन्ता [अनुयुत्ता (सी. स्या. कं. पी.)] भवन्तु ते;
राजाभिराजा मनुजिन्दो, रज्जं कारेहि गोतम’’.
‘‘राजाहमस्मि ¶ सेलाति, धम्मराजा अनुत्तरो;
धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तियं’’.
‘‘सम्बुद्धो पटिजानासि, धम्मराजा अनुत्तरो;
‘धम्मेन चक्कं वत्तेमि’, इति भाससि गोतम.
‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो;
को ते तमनुवत्तेति, धम्मचक्कं पवत्तितं’’.
‘‘मया पवत्तितं चक्कं, (सेलाति भगवा धम्मचक्कं अनुत्तरं;
सारिपुत्तो अनुवत्तेति, अनुजातो तथागतं.
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण.
‘‘विनयस्सु मयि कङ्खं, अधिमुच्चस्सु ब्राह्मण;
दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो.
‘‘येसं ¶ वे दुल्लभो लोके, पातुभावो अभिण्हसो;
सोहं ब्राह्मण सम्बुद्धो, सल्लकत्तो अनुत्तरो.
‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो;
सब्बामित्ते वसी कत्वा, मोदामि अकुतोभयो’’.
‘‘इमं भोन्तो निसामेथ, यथा भासति चक्खुमा;
सल्लकत्तो महावीरो, सीहोव नदती वने.
‘‘ब्रह्मभूतं ¶ अतितुलं, मारसेनप्पमद्दनं;
को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको.
‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु;
इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’.
‘‘एतञ्चे [एवञ्चे (स्या. कं.)] रुच्चति भोतो, सम्मासम्बुद्धसासनं [सम्मासम्बुद्धसासने (कत्थचि सुत्तनिपाते)];
मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके’’.
‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता;
ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’.
‘‘स्वाक्खातं ¶ ब्रह्मचरियं, (सेलाति भगवा सन्दिट्ठिकमकालिकं;
यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’ति.
अलत्थ खो सेलो ब्राह्मणो सपरिसो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं.
४००. अथ खो केणियो जटिलो तस्सा रत्तिया अच्चयेन सके अस्समे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं ¶ आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन केणियस्स जटिलस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो केणियो जटिलो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि, सम्पवारेसि. अथ खो केणियो जटिलो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो केणियं जटिलं भगवा इमाहि गाथाहि अनुमोदि –
‘‘अग्गिहुत्तमुखा यञ्ञा, सावित्ती छन्दसो मुखं;
राजा मुखं मनुस्सानं, नदीनं सागरो मुखं.
‘‘नक्खत्तानं ¶ मुखं चन्दो, आदिच्चो तपतं मुखं;
पुञ्ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति.
अथ खो भगवा केणियं जटिलं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि.
अथ खो आयस्मा सेलो सपरिसो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा सेलो ¶ सपरिसो अरहतं अहोसि. अथ खो आयस्मा सेलो सपरिसो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं गाथाहि अज्झभासि –
‘‘यं ¶ तं सरणमागम्म, इतो अट्ठमि चक्खुमा;
सत्तरत्तेन [अनुत्तरेन (क.)] भगवा, दन्तम्ह तव सासने.
‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि;
तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं.
‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता;
सीहोव अनुपादानो, पहीनभयभेरवो.
‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;
पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.
सेलसुत्तं निट्ठितं दुतियं.
३. अस्सलायनसुत्तं
४०१. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन नानावेरज्जकानं ब्राह्मणानं पञ्चमत्तानि ब्राह्मणसतानि सावत्थियं पटिवसन्ति केनचिदेव करणीयेन. अथ खो तेसं ब्राह्मणानं एतदहोसि – ‘‘अयं खो समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. को नु खो पहोति समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति? तेन खो पन समयेन अस्सलायनो नाम माणवो सावत्थियं पटिवसति दहरो, वुत्तसिरो, सोळसवस्सुद्देसिको जातिया, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो. अथ खो तेसं ब्राह्मणानं एतदहोसि – ‘‘अयं खो अस्सलायनो माणवो सावत्थियं पटिवसति दहरो, वुत्तसिरो, सोळसवस्सुद्देसिको जातिया, तिण्णं वेदानं पारगू…पे… अनवयो. सो खो पहोति समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति.
अथ खो ते ब्राह्मणा येन अस्सलायनो माणवो तेनुपङ्कमिंसु; उपसङ्कमित्वा अस्सलायनं माणवं एतदवोचुं – ‘‘अयं, भो अस्सलायन ¶ , समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. एतु भवं अस्सलायनो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतू’’ति [पटिमन्तेतुन्ति (पी. क.)].
एवं वुत्ते, अस्सलायनो माणवो ते ब्राह्मणे एतदवोच ¶ – ‘‘समणो खलु, भो, गोतमो धम्मवादी; धम्मवादिनो च पन दुप्पटिमन्तिया भवन्ति. नाहं सक्कोमि समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति. दुतियम्पि खो ते ब्राह्मणा अस्सलायनं माणवं एतदवोचुं – ‘‘अयं, भो अस्सलायन, समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. एतु भवं अस्सलायनो समणेन गोतमेन ¶ सद्धिं अस्मिं वचने पटिमन्तेतु [पटिमन्तेतुं (सी. पी. क.)]. चरितं खो पन भोता अस्सलायनेन परिब्बाजक’’न्ति. दुतियम्पि खो अस्सलायनो माणवो ते ब्राह्मणे एतदवोच – ‘‘समणो खलु, भो, गोतमो धम्मवादी; धम्मवादिनो च पन दुप्पटिमन्तिया भवन्ति ¶ . नाहं सक्कोमि समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति. ततियम्पि खो ते ब्राह्मणा अस्सलायनं माणवं एतदवोचुं – ‘‘अयं, भो अस्सलायन, समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. एतु भवं अस्सलायनो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु [पटिमन्तेतुं (सी. पी. क.)]. चरितं खो पन भोता अस्सलायनेन परिब्बाजकं. मा भवं अस्सलायनो अयुद्धपराजितं पराजयी’’ति.
एवं वुत्ते, अस्सलायनो माणवो ते ब्राह्मणे एतदवोच – ‘‘अद्धा खो अहं भवन्तो न लभामि. समणो खलु, भो, गोतमो धम्मवादी; धम्मवादिनो च पन दुप्पटिमन्तिया भवन्ति. नाहं सक्कोमि समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतुन्ति. अपि चाहं भवन्तानं वचनेन गमिस्सामी’’ति.
४०२. अथ खो अस्सलायनो माणवो महता ब्राह्मणगणेन सद्धिं ¶ येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अस्सलायनो माणवो भगवन्तं एतदवोच – ‘‘ब्राह्मणा, भो गोतम, एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणोव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ¶ ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. इध भवं गोतमो किमाहा’’ति? ‘‘दिस्सन्ति [दिस्सन्ते (सी. स्या. कं. पी.)] खो पन, अस्सलायन, ब्राह्मणानं ब्राह्मणियो उतुनियोपि गब्भिनियोपि विजायमानापि पायमानापि. ते च ब्राह्मणियोनिजाव समाना एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति. ‘‘किञ्चापि ¶ भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
४०३. ‘‘तं किं मञ्ञसि, अस्सलायन, सुतं ते – ‘योनकम्बोजेसु अञ्ञेसु च पच्चन्तिमेसु जनपदेसु द्वेव वण्णा – अय्यो चेव दासो च; अय्यो हुत्वा दासो होति, दासो ¶ हुत्वा अय्यो होती’’’ति ¶ ? ‘‘एवं, भो, सुतं तं मे – ‘योनकम्बोजेसु अञ्ञेसु च पच्चन्तिमेसु जनपदेसु द्वेव वण्णा – अय्यो चेव दासो च; अय्यो हुत्वा दासो होति, दासो हुत्वा अय्यो होती’’’ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
४०४. ‘‘तं किं मञ्ञसि, अस्सलायन, खत्तियोव नु खो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नो ब्राह्मणो? वेस्सोव नु खो…पे… सुद्दोव नु खो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नो ब्राह्मणो’’ति? ‘‘नो हिदं, भो गोतम. खत्तियोपि हि, भो ¶ गोतम, पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि ¶ कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. ब्राह्मणोपि हि, भो गोतम…पे… वेस्सोपि हि, भो गोतम…पे… सुद्दोपि हि, भो गोतम…पे… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पाणातिपातिनो अदिन्नादायिनो ¶ कामेसुमिच्छाचारिनो मुसावादिनो पिसुणवाचा फरुसवाचा सम्फप्पलापिनो अभिज्झालू ब्यापन्नचित्ता मिच्छादिट्ठी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्यु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
४०५. ‘‘तं किं मञ्ञसि, अस्सलायन, ब्राह्मणोव नु खो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा ¶ पटिविरतो पिसुणाय वाचाय ¶ पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नो [नो च (क.)] खत्तियो नो वेस्सो, नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम! खत्तियोपि हि, भो गोतम, पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. ब्राह्मणोपि हि, भो गोतम…पे… वेस्सोपि हि, भो गोतम…पे… सुद्दोपि हि, भो गोतम…पे… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्यु’’न्ति. ‘‘एत्थ, अस्सलायन ¶ , ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा ¶ एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
४०६. ‘‘तं किं मञ्ञसि, अस्सलायन, ब्राह्मणोव नु खो पहोति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतुं, नो खत्तियो, नो वेस्सो नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम! खत्तियोपि हि, भो गोतम, पहोति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतुं; ब्राह्मणोपि हि, भो गोतम… वेस्सोपि हि ¶ , भो गोतम… सुद्दोपि हि, भो गोतम… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पहोन्ति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
४०७. ‘‘तं किं मञ्ञसि, अस्सलायन, ब्राह्मणोव नु खो पहोति सोत्तिसिनानिं आदाय ¶ नदिं गन्त्वा रजोजल्लं पवाहेतुं, नो खत्तियो, नो वेस्सो, नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम! खत्तियोपि हि, भो गोतम, पहोति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतुं, ब्राह्मणोपि हि, भो गोतम… वेस्सोपि हि, भो गोतम… सुद्दोपि हि, भो गोतम… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पहोन्ति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ¶ ब्रह्मदायादा’’’ति.
४०८. ‘‘तं किं मञ्ञसि, अस्सलायन, इध राजा खत्तियो मुद्धावसित्तो ¶ नानाजच्चानं पुरिसानं पुरिससतं सन्निपातेय्य – ‘आयन्तु भोन्तो ये ¶ तत्थ खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्ना, साकस्स वा सालस्स वा [उप्पन्ना सालस्स वा (सी. पी.)] सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय, अग्गिं अभिनिब्बत्तेन्तु, तेजो पातुकरोन्तु. आयन्तु पन भोन्तो ये तत्थ चण्डालकुला नेसादकुला वेनकुला [वेणकुला (सी. पी.), वेणुकुला (स्या. कं.)] रथकारकुला पुक्कुसकुला उप्पन्ना, सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय, अग्गिं अभिनिब्बत्तेन्तु, तेजो पातुकरोन्तू’ति.
‘‘तं किं मञ्ञसि, अस्सलायन, यो एवं नु खो सो [यो च नु खो (स्या. कं. क.)] खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्नेहि साकस्स वा सालस्स वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो, सो एव नु ख्वास्स अग्गि अच्चिमा चेव [च (सी. पी.)] वण्णवा [वण्णिमा (स्या. कं. पी. क.)] च पभस्सरो च, तेन च सक्का अग्गिना अग्गिकरणीयं कातुं; यो पन सो चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्नेहि सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो स्वास्स अग्गि न चेव अच्चिमा न च वण्णवा न च पभस्सरो, न च तेन सक्का अग्गिना ¶ अग्गिकरणीयं कातु’’न्ति? ‘‘नो हिदं, भो गोतम! योपि हि सो [यो सो (सी. पी.)], भो गोतम, खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्नेहि साकस्स वा सालस्स वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो स्वास्स [सो चस्स (सी. पी.), सोपिस्स (स्या. कं.)] अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च, तेन च सक्का अग्गिना अग्गिकरणीयं कातुं; योपि सो चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्नेहि सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गि ¶ अभिनिब्बत्तो, तेजो पातुकतो, स्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च, तेन च सक्का अग्गिना अग्गिकरणीयं कातुं. सब्बोपि हि, भो गोतम, अग्गि अच्चिमा चेव ¶ वण्णवा च पभस्सरो च, सब्बेनपि सक्का ¶ अग्गिना अग्गिकरणीयं कातु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.
४०९. ‘‘तं ¶ किं मञ्ञसि, अस्सलायन, इध खत्तियकुमारो ब्राह्मणकञ्ञाय सद्धिं संवासं कप्पेय्य, तेसं संवासमन्वाय पुत्तो जायेथ; यो सो खत्तियकुमारेन ब्राह्मणकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति? ‘‘यो सो, भो गोतम, खत्तियकुमारेन ब्राह्मणकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति.
‘‘तं किं मञ्ञसि, अस्सलायन, इध ब्राह्मणकुमारो खत्तियकञ्ञाय सद्धिं संवासं कप्पेय्य, तेसं संवासमन्वाय पुत्तो जायेथ; यो सो ब्राह्मणकुमारेन खत्तियकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति? ‘‘यो सो, भो गोतम, ब्राह्मणकुमारेन खत्तियकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति.
‘‘तं ¶ किं मञ्ञसि, अस्सलायन इध वळवं गद्रभेन सम्पयोजेय्युं [संयोजेय्य (क.)], तेसं सम्पयोगमन्वाय किसोरो जायेथ; यो सो वळवाय गद्रभेन किसोरो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘अस्सो’तिपि वत्तब्बो ‘गद्रभो’तिपि वत्तब्बो’’ति? ‘‘कुण्डञ्हि ¶ सो [वेकुरञ्जाय हि सो (सी. पी.), सो कुमारण्डुपि सो (स्या. कं.), वेकुलजो हि सो (?)], भो गोतम, अस्सतरो होति. इदं हिस्स ¶ , भो गोतम, नानाकरणं ¶ पस्सामि; अमुत्र च पनेसानं न किञ्चि नानाकरणं पस्सामी’’ति.
‘‘तं किं मञ्ञसि, अस्सलायन, इधास्सु द्वे माणवका भातरो सउदरिया, एको अज्झायको उपनीतो एको अनज्झायको अनुपनीतो. कमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा’’ति? ‘‘यो सो, भो गोतम, माणवको अज्झायको उपनीतो तमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा. किञ्हि, भो गोतम, अनज्झायके अनुपनीते दिन्नं महप्फलं भविस्सती’’ति?
‘‘तं किं मञ्ञसि, अस्सलायन, इधास्सु द्वे माणवका भातरो सउदरिया, एको अज्झायको उपनीतो दुस्सीलो पापधम्मो, एको अनज्झायको अनुपनीतो सीलवा कल्याणधम्मो. कमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा’’ति? ‘‘यो सो, भो गोतम, माणवको अनज्झायको अनुपनीतो सीलवा कल्याणधम्मो तमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा. किञ्हि, भो गोतम, दुस्सीले पापधम्मे दिन्नं महप्फलं भविस्सती’’ति?
‘‘पुब्बे खो त्वं, अस्सलायन, जातिं अगमासि; जातिं गन्त्वा मन्ते अगमासि; मन्ते गन्त्वा ¶ तपे अगमासि; तपे गन्त्वा [मन्ते गन्त्वा तमेतं त्वं (सी. पी.), मन्ते गन्त्वा तमेव ठपेत्वा (स्या. कं.)] चातुवण्णिं सुद्धिं पच्चागतो, यमहं पञ्ञपेमी’’ति. एवं वुत्ते, अस्सलायनो माणवो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि.
४१०. अथ खो भगवा अस्सलायनं माणवं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा अस्सलायनं माणवं एतदवोच – ‘‘भूतपुब्बं, अस्सलायन, सत्तन्नं ब्राह्मणिसीनं अरञ्ञायतने पण्णकुटीसु सम्मन्तानं [वसन्तानं (सी.)] एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति ¶ – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो ¶ वण्णो…पे… ब्रह्मदायादा’ति. अस्सोसि खो ¶ , अस्सलायन, असितो देवलो इसि – ‘सत्तन्नं किर ब्राह्मणिसीनं अरञ्ञायतने पण्णकुटीसु सम्मन्तानं एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ब्राह्मणोव सेट्ठो वण्णो…पे… ब्रह्मदायादा’ति. अथ खो, अस्सलायन, असितो देवलो इसि केसमस्सुं कप्पेत्वा मञ्जिट्ठवण्णानि दुस्सानि निवासेत्वा पटलियो [अटलियो (सी. पी.), अगलियो (स्या. कं.)] उपाहना आरुहित्वा जातरूपमयं दण्डं गहेत्वा सत्तन्नं ब्राह्मणिसीनं पत्थण्डिले पातुरहोसि. अथ खो, अस्सलायन, असितो देवलो इसि सत्तन्नं ब्राह्मणिसीनं पत्थण्डिले चङ्कममानो एवमाह – ‘हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गता [गन्ता (स्या. कं. क.)]; हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गता’ति? अथ खो, अस्सलायन, सत्तन्नं ब्राह्मणिसीनं एतदहोसि – ‘को ¶ नायं गामण्डलरूपो विय सत्तन्नं ब्राह्मणिसीनं पत्थण्डिले चङ्कममानो एवमाह – ‘हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गता; हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गताति? हन्द, नं अभिसपामा’ति. अथ खो, अस्सलायन, सत्त ब्राह्मणिसयो असितं देवलं इसिं अभिसपिंसु – ‘भस्मा, वसल [वसली (पी.), वसलि (क.), चपली (स्या. कं.)], होहि; भस्मा, वसल, होही’ति [भस्मा वसल होहीति अभिसपवचनं सी. पी. पोत्थकेसु सकिदेव आगतं]. यथा यथा खो, अस्सलायन, सत्त ब्राह्मणिसयो असितं देवलं इसिं अभिसपिंसु तथा तथा असितो देवलो इसि अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो च. अथ खो, अस्सलायन, सत्तन्नं ब्राह्मणिसीनं एतदहोसि – ‘मोघं वत नो तपो, अफलं ब्रह्मचरियं. मयञ्हि पुब्बे यं अभिसपाम – भस्मा, वसल, होहि; भस्मा, वसल, होहीति भस्माव भवति एकच्चो. इमं पन मयं यथा यथा अभिसपाम तथा तथा अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो चा’ति. ‘न भवन्तानं मोघं तपो, नाफलं ब्रह्मचरियं. इङ्घ भवन्तो, यो मयि मनोपदोसो तं पजहथा’ति. ‘यो ¶ भवति मनोपदोसो तं पजहाम. को नु भवं होती’ति? ‘सुतो नु भवतं – असितो देवलो इसी’ति? ‘एवं, भो’. ‘सो ख्वाहं, भो, होमी’ति. अथ खो, अस्सलायन, सत्त ब्राह्मणिसयो असितं देवलं इसिं अभिवादेतुं उपक्कमिंसु.
४११. ‘‘अथ ¶ खो, अस्सलायन, असितो देवलो इसि सत्त ब्राह्मणिसयो एतदवोच – ‘सुतं मेतं, भो, सत्तन्नं किर ब्राह्मणिसीनं अरञ्ञायतने पण्णकुटीसु सम्मन्तानं एवरूपं पापकं दिट्ठिगतं उप्पन्नं ¶ – ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो ¶ , कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. ‘एवं, भो’.
‘‘‘जानन्ति पन भोन्तो – या जनिका माता [जनिमाता (सी. स्या. कं. पी.)] ब्राह्मणंयेव अगमासि, नो अब्राह्मण’न्ति? ‘नो हिदं, भो’.
‘‘‘जानन्ति पन भोन्तो – या जनिकामातु [जनिमातु (सी. स्या. कं. पी.)] माता याव सत्तमा मातुमातामहयुगा ब्राह्मणंयेव अगमासि, नो अब्राह्मण’न्ति? ‘नो हिदं, भो’.
‘‘‘जानन्ति पन भोन्तो – यो जनको पिता [जनिपिता (सी. स्या. कं. पी.)] ब्राह्मणिंयेव अगमासि, नो अब्राह्मणि’न्ति? ‘नो हिदं, भो’.
‘‘‘जानन्ति पन भोन्तो – यो जनकपितु [जनिपितु (सी. स्या. कं. पी.)] पिता याव सत्तमा पितुपितामहयुगा ब्राह्मणिंयेव अगमासि, नो अब्राह्मणि’न्ति? ‘नो हिदं, भो’.
‘‘‘जानन्ति पन भोन्तो – यथा गब्भस्स अवक्कन्ति होती’ति [न मयं जानाम भो यथा गब्भस्स अवक्कन्ति होतीति. यथा कथं पन भो गब्भस्स अवक्कन्ति होतीति. (क.)]? ‘जानाम मयं, भो – यथा गब्भस्स अवक्कन्ति होति [न मयं जानाम भो यथा गब्भस्स अवक्कन्ति होतीति. यथा कथं पन भो गब्भस्स अवक्कन्ति होतीति. (क.)]. इध ¶ मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति; एवं तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’ति.
‘‘‘जानन्ति पन भोन्तो – तग्घ [यग्घे (सी. स्या. कं. पी.)], सो गन्धब्बो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति? ‘न मयं, भो, जानाम – तग्घ सो गन्धब्बो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति. ‘एवं सन्ते, भो, जानाथ – के तुम्हे होथा’ति? ‘एवं सन्ते, भो ¶ , न मयं जानाम ¶ – के मयं होमा’ति. ते हि नाम, अस्सलायन, सत्त ब्राह्मणिसयो असितेन देवलेन इसिना सके जातिवादे समनुयुञ्जीयमाना समनुग्गाहीयमाना समनुभासीयमाना न सम्पायिस्सन्ति; किं पन त्वं एतरहि मया सकस्मिं जातिवादे समनुयुञ्जीयमानो ¶ समनुग्गाहीयमानो समनुभासीयमानो सम्पायिस्ससि, येसं त्वं साचरियको न पुण्णो दब्बिगाहो’’ति.
एवं वुत्ते, अस्सलायनो माणवो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
अस्सलायनसुत्तं निट्ठितं ततियं.
४. घोटमुखसुत्तं
४१२. एवं ¶ ¶ मे सुतं – एकं समयं आयस्मा उदेनो बाराणसियं विहरति खेमियम्बवने. तेन खो पन समयेन घोटमुखो ब्राह्मणो बाराणसिं अनुप्पत्तो होति केनचिदेव करणीयेन. अथ खो घोटमुखो ब्राह्मणो जङ्घाविहारं ¶ अनुचङ्कममानो अनुविचरमानो येन खेमियम्बवनं तेनुपसङ्कमि. तेन खो पन समयेन आयस्मा उदेनो अब्भोकासे चङ्कमति. अथ खो घोटमुखो ब्राह्मणो येनायस्मा उदेनो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता उदेनेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा आयस्मन्तं उदेनं चङ्कमन्तं अनुचङ्कममानो एवमाह – ‘‘अम्भो समण, ‘नत्थि धम्मिको परिब्बजो’ [परिब्बाजो (सी. पी.)] – एवं मे एत्थ होति. तञ्च खो भवन्तरूपानं वा अदस्सना, यो वा पनेत्थ धम्मो’’ति.
एवं वुत्ते, आयस्मा उदेनो चङ्कमा ओरोहित्वा विहारं पविसित्वा पञ्ञत्ते आसने निसीदि. घोटमुखोपि खो ब्राह्मणो चङ्कमा ओरोहित्वा विहारं पविसित्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो घोटमुखं ब्राह्मणं आयस्मा उदेनो एतदवोच – ‘‘संविज्जन्ति [संविज्जन्ते (बहूसु)] खो, ब्राह्मण, आसनानि. सचे आकङ्खसि, निसीदा’’ति. ‘‘एतदेव खो पन मयं ¶ भोतो उदेनस्स आगमयमाना (न) निसीदाम. कथञ्हि नाम मादिसो पुब्बे अनिमन्तितो आसने ¶ निसीदितब्बं मञ्ञेय्या’’ति? अथ खो घोटमुखो ब्राह्मणो अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो घोटमुखो ब्राह्मणो आयस्मन्तं उदेनं एतदवोच – ‘‘अम्भो समण, ‘नत्थि धम्मिको परिब्बजो’ – एवं मे एत्थ होति. तञ्च खो भवन्तरूपानं वा अदस्सना, यो वा पनेत्थ धम्मो’’ति. ‘‘सचे खो पन मे त्वं, ब्राह्मण, अनुञ्ञेय्यं अनुजानेय्यासि, पटिक्कोसितब्बञ्च पटिक्कोसेय्यासि; यस्स च पन मे भासितस्स अत्थं न जानेय्यासि, ममंयेव तत्थ उत्तरि पटिपुच्छेय्यासि – ‘इदं, भो उदेन, कथं, इमस्स क्वत्थो’ति? एवं कत्वा सिया नो एत्थ कथासल्लापो’’ति. ‘‘अनुञ्ञेय्यं ख्वाहं भोतो उदेनस्स अनुजानिस्सामि, पटिक्कोसितब्बञ्च पटिक्कोसिस्सामि; यस्स च पनाहं भोतो ¶ उदेनस्स ¶ भासितस्स अत्थं न जानिस्सामि, भवन्तंयेव तत्थ उदेनं उत्तरि पटिपुच्छिस्सामि – ‘इदं, भो उदेन, कथं, इमस्स क्वत्थो’ति? एवं कत्वा होतु नो एत्थ कथासल्लापो’’ति.
४१३. ‘‘चत्तारोमे, ब्राह्मण, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, ब्राह्मण, एकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो. इध पन, ब्राह्मण, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो. इध पन, ब्राह्मण, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो. इध पन, ब्राह्मण ¶ , एकच्चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. इमेसं, ब्राह्मण, चतुन्नं पुग्गलानं कतमो ते पुग्गलो चित्तं आराधेती’’ति?
‘‘य्वायं, भो उदेन, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो अयं मे पुग्गलो चित्तं नाराधेति; योपायं, भो उदेन, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो अयम्पि मे पुग्गलो चित्तं नाराधेति; योपायं, भो उदेन, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो ¶ परन्तपो च परपरितापनानुयोगमनुयुत्तो अयम्पि मे पुग्गलो चित्तं नाराधेति; यो च खो अयं, भो उदेन, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. अयमेव मे पुग्गलो चित्तं आराधेती’’ति.
‘‘कस्मा पन ते, ब्राह्मण, इमे तयो पुग्गला चित्तं नाराधेन्ती’’ति? ‘‘य्वायं, भो उदेन, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो सो अत्तानं सुखकामं दुक्खपटिक्कूलं आतापेति परितापेति; इमिना मे अयं पुग्गलो चित्तं नाराधेति. योपायं ¶ , भो उदेन, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो सो परं सुखकामं दुक्खपटिक्कूलं ¶ आतापेति परितापेति; इमिना मे अयं पुग्गलो चित्तं नाराधेति. योपायं, भो उदेन, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो सो ¶ अत्तानञ्च परञ्च सुखकामं दुक्खपटिक्कूलं आतापेति परितापेति; इमिना मे अयं पुग्गलो चित्तं नाराधेति. यो च खो अयं, भो उदेन, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति, सो अत्तानञ्च परञ्च सुखकामं दुक्खपटिक्कूलं नेव आतापेति न परितापेति; इमिना मे अयं पुग्गलो चित्तं आराधेती’’ति.
४१४. ‘‘द्वेमा, ब्राह्मण, परिसा. कतमा द्वे? इध, ब्राह्मण, एकच्चा परिसा सारत्तरत्ता मणिकुण्डलेसु पुत्तभरियं परियेसति, दासिदासं परियेसति, खेत्तवत्थुं परियेसति, जातरूपरजतं परियेसति.
‘‘इध पन, ब्राह्मण, एकच्चा परिसा असारत्तरत्ता मणिकुण्डलेसु पुत्तभरियं पहाय, दासिदासं पहाय, खेत्तवत्थुं पहाय, जातरूपरजतं पहाय, अगारस्मा अनगारियं पब्बजिता. स्वायं, ब्राह्मण, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो ¶ निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ¶ ब्रह्मभूतेन अत्तना विहरति. इध कतमं त्वं, ब्राह्मण, पुग्गलं कतमाय परिसाय बहुलं समनुपस्ससि – या चायं परिसा सारत्तरत्ता मणिकुण्डलेसु पुत्तभरियं परियेसति दासिदासं परियेसति खेत्तवत्थुं परियेसति जातरूपरजतं परियेसति, या चायं परिसा असारत्तरत्ता मणिकुण्डलेसु पुत्तभरियं पहाय दासिदासं पहाय खेत्तवत्थुं पहाय जातरूपरजतं पहाय अगारस्मा अनगारियं पब्बजिता’’ति?
‘‘य्वायं ¶ , भो उदेन, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति; इमाहं पुग्गलं यायं परिसा असारत्तरत्ता मणिकुण्डलेसु पुत्तभरियं पहाय दासिदासं पहाय खेत्तवत्थुं पहाय जातरूपरजतं पहाय अगारस्मा अनगारियं पब्बजिता इमिस्सं परिसायं बहुलं समनुपस्सामी’’ति.
‘‘इदानेव ¶ खो पन ते, ब्राह्मण, भासितं – ‘मयं एवं आजानाम – अम्भो समण, नत्थि धम्मिको परिब्बजो, एवं मे एत्थ होति. तञ्च खो भवन्तरूपानं वा अदस्सना, यो वा पनेत्थ धम्मो’’’ति. ‘‘अद्धा मेसा, भो उदेन, सानुग्गहा वाचा भासिता. ‘अत्थि धम्मिको परिब्बजो’ – एवं मे एत्थ होति. एवञ्च पन मं भवं उदेनो धारेतु. ये च मे भोता उदेनेन चत्तारो पुग्गला संखित्तेन वुत्ता वित्थारेन अविभत्ता, साधु मे भवं, उदेनो इमे चत्तारो पुग्गले वित्थारेन ¶ विभजतु अनुकम्पं उपादाया’’ति. ‘‘तेन हि, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो घोटमुखो ब्राह्मणो आयस्मतो उदेनस्स पच्चस्सोसि. आयस्मा उदेनो एतदवोच –
४१५. ‘‘कतमो च, ब्राह्मण, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो? इध, ब्राह्मण, एकच्चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो नएहिभद्दन्तिको नतिट्ठभद्दन्तिको, नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति. सो न कुम्भिमुखा पटिग्गण्हाति, न कळोपिमुखा पटिग्गण्हाति, न एळकमन्तरं, न दण्डमन्तरं, न मुसलमन्तरं, न द्विन्नं भुञ्जमानानं, न गब्भिनिया, न पायमानाय ¶ , न ¶ पुरिसन्तरगताय, न सङ्कित्तीसु, न यत्थ सा उपट्ठितो होति, न यत्थ मक्खिका सण्डसण्डचारिनी, न मच्छं न मंसं, न सुरं न मेरयं न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति…पे… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि आहारं आहारेति…पे… सत्ताहिकम्पि आहारं आहारेति – इति एवरूपं अद्धमासिकं परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. सो साकभक्खो वा होति, सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति ¶ , हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा होति, पिञ्ञाकभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा होति, वनमूलफलाहारो यापेति पवत्तफलभोजी. सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति; केसमस्सुलोचकोपि होति केसमस्सुलोचनानुयोगमनुयुत्तो ¶ , उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति; सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति – इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति. अयं वुच्चति, ब्राह्मण, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो.
४१६. ‘‘कतमो ¶ च, ब्राह्मण, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो? इध, ब्राह्मण, एकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुणिको मागविको लुद्दो मच्छघातको चोरो चोरघातको गोघातको बन्धनागारिको – ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता. अयं वुच्चति, ब्राह्मण, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो.
४१७. ‘‘कतमो ¶ च, ब्राह्मण, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो? इध, ब्राह्मण, एकच्चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो, ब्राह्मणो वा महासालो. सो पुरत्थिमेन नगरस्स नवं सन्थागारं कारापेत्वा केसमस्सुं ओहारेत्वा खराजिनं निवासेत्वा सप्पितेलेन कायं अब्भञ्जित्वा मगविसाणेन पिट्ठिं कण्डुवमानो नवं सन्थागारं पविसति सद्धिं महेसिया ब्राह्मणेन च पुरोहितेन. सो तत्थ अनन्तरहिताय भूमिया हरितुपलित्ताय सेय्यं कप्पेति. एकिस्साय गाविया सरूपवच्छाय यं एकस्मिं थने खीरं होति तेन राजा यापेति, यं दुतियस्मिं थने खीरं होति तेन महेसी यापेति, यं ततियस्मिं थने खीरं होति तेन ब्राह्मणो पुरोहितो यापेति, यं चतुत्थस्मिं थने खीरं होति तेन अग्गिं जुहति, अवसेसेन वच्छको यापेति. सो एवमाह – ‘एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय, एत्तका अजा हञ्ञन्तु यञ्ञत्थाय’, एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाय, एत्तका अस्सा हञ्ञन्तु यञ्ञत्थाय, एत्तका रुक्खा छिज्जन्तु यूपत्थाय, एत्तका दब्भा लूयन्तु बरिहिसत्थाया’ति. येपिस्स ते होन्ति ‘दासा’ति वा ‘पेस्सा’ति वा ‘कम्मकरा’ति वा तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति. अयं वुच्चति, ब्राह्मण, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो ¶ , परन्तपो च परपरितापनानुयोगमनुयुत्तो.
४१८. ‘‘कतमो च, ब्राह्मण, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो; सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो ¶ सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति? इध, ब्राह्मण, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं ¶ परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजोपथो अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय ¶ महन्तं वा ञातिपरिवट्टं पहाय, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति.
‘‘अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति दिन्नादायी दिन्नपाटिकङ्खी. अथेनेन सुचिभूतेन अत्तना विहरति.
‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा.
‘‘मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स.
‘‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति; इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति.
‘‘फरुसं ¶ वाचं पहाय फरुसाय वाचाय पटिविरतो होति. या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति.
‘‘सम्फप्पलापं ¶ पहाय सम्फप्पलापा पटिविरतो होति, कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं.
‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति ¶ . एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना. नच्चगीतवादितविसूकदस्सना पटिविरतो होति. मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति. उच्चासयनमहासयना पटिविरतो होति. जातरूपरजतपटिग्गहणा पटिविरतो होति. आमकधञ्ञपटिग्गहणा पटिविरतो होति. आमकमंसपटिग्गहणा पटिविरतो होति. इत्थिकुमारिकपटिग्गहणा पटिविरतो होति. दासिदासपटिग्गहणा पटिविरतो होति. अजेळकपटिग्गहणा पटिविरतो होति. कुक्कुटसूकरपटिग्गहणा पटिविरतो होति. हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होति. खेत्तवत्थुपटिग्गहणा पटिविरतो होति. दूतेय्यपहिणगमनानुयोगा पटिविरतो होति. कयविक्कया पटिविरतो होति. तुलाकूटकंसकूटमानकूटा पटिविरतो होति. उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो होति. छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति.
‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति, एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.
४१९. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं ¶ असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञायन न निमित्तग्गाही होति नानुब्यञ्जनग्गाही ¶ . यत्वाधिकरणमेनं ¶ मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.
‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.
‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो,) [पस्स म. नि. १.२९६] इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा, उजुं ¶ कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं पहाय विगतथीनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.
‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति ¶ , यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.
४२०. ‘‘सो ¶ ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो; सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो; सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता…पे… अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना ¶ , ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता…पे… अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति.
‘‘सो ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि ¶ चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
‘‘अयं वुच्चति, ब्राह्मण, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न ¶ परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरती’’ति.
४२१. एवं वुत्ते, घोटमुखो ब्राह्मणो आयस्मन्तं उदेनं एतदवोच – ‘‘अभिक्कन्तं, भो उदेन, अभिक्कन्तं, भो उदेन! सेय्यथापि, भो उदेन, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता उदेनेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं उदेनं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं उदेनो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. ‘‘मा खो मं त्वं, ब्राह्मण, सरणं अगमासि. तमेव भगवन्तं सरणं गच्छाहि यमहं सरणं गतो’’ति. ‘‘कहं पन, भो उदेन, एतरहि सो भवं गोतमो विहरति अरहं सम्मासम्बुद्धो’’ति? ‘‘परिनिब्बुतो खो, ब्राह्मण, एतरहि सो भगवा अरहं सम्मासम्बुद्धो’’ति.
‘‘सचेपि [सचे हि (सी. स्या. कं. पी.)] मयं, भो उदेन, सुणेय्याम तं भवन्तं गोतमं दससु योजनेसु, दसपि मयं योजनानि गच्छेय्याम ¶ तं भवन्तं गोतमं दस्सनाय ¶ अरहन्तं सम्मासम्बुद्धं. सचेपि [सचे (सी. पी.), सचे हि (स्या. कं.)] मयं, भो उदेन, सुणेय्याम तं भवन्तं गोतमं वीसतिया योजनेसु… तिंसाय योजनेसु… चत्तारीसाय योजनेसु… पञ्ञासाय योजनेसु, पञ्ञासम्पि मयं योजनानि गच्छेय्याम तं भवन्तं गोतमं दस्सनाय अरहन्तं सम्मासम्बुद्धं. योजनसते चेपि [योजनसतेपि (सी. स्या. कं. पी.)] मयं ¶ , भो उदेन, सुणेय्याम तं भवन्तं गोतमं, योजनसतम्पि मयं गच्छेय्याम तं भवन्तं गोतमं दस्सनाय अरहन्तं सम्मासम्बुद्धं.
‘‘यतो च खो, भो उदेन, परिनिब्बुतो सो भवं गोतमो, परिनिब्बुतम्पि मयं तं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं उदेनो धारेतु अज्जतग्गे पाणुपेतं सरणं गतं. अत्थि च मे, भो उदेन, अङ्गराजा देवसिकं निच्चभिक्खं ददाति ¶ , ततो अहं भोतो उदेनस्स एकं निच्चभिक्खं ददामी’’ति. ‘‘किं पन ते, ब्राह्मण, अङ्गराजा देवसिकं निच्चभिक्खं ददाती’’ति? ‘‘पञ्च, भो उदेन, कहापणसतानी’’ति. ‘‘न खो नो, ब्राह्मण, कप्पति जातरूपरजतं पटिग्गहेतु’’न्ति. ‘‘सचे तं भोतो उदेनस्स न कप्पति विहारं भोतो उदेनस्स कारापेस्सामी’’ति. ‘‘सचे खो मे त्वं, ब्राह्मण, विहारं, कारापेतुकामो, पाटलिपुत्ते सङ्घस्स उपट्ठानसालं कारापेही’’ति. ‘‘इमिनापाहं भोतो उदेनस्स भिय्योसोमत्ताय अत्तमनो अभिरद्धो यं मं भवं उदेनो सङ्घे दाने समादपेति. एसाहं, भो उदेन, एतिस्सा च निच्चभिक्खाय अपराय च निच्चभिक्खाय पाटलिपुत्ते सङ्घस्स उपट्ठानसालं कारापेस्सामी’’ति. अथ ¶ खो घोटमुखो ब्राह्मणो एतिस्सा च निच्चभिक्खाय अपराय च निच्चभिक्खाय पाटलिपुत्ते सङ्घस्स उपट्ठानसालं कारापेसि. सा एतरहि ‘घोटमुखी’ति वुच्चतीति.
घोटमुखसुत्तं निट्ठितं चतुत्थं.
५. चङ्कीसुत्तं
४२२. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन ओपासादं नाम कोसलानं ¶ ब्राह्मणगामो तदवसरि. तत्र सुदं भगवा ओपासादे विहरति उत्तरेन ओपासादं देववने सालवने. तेन खो पन समयेन चङ्की ब्राह्मणो ओपासादं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्ञं राजभोग्गं रञ्ञा पसेनदिना कोसलेन दिन्नं राजदायं ब्रह्मदेय्यं. अस्सोसुं खो ओपासादका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं ओपासादं अनुप्पत्तो, ओपासादे विहरति उत्तरेन ओपासादं देववने सालवने. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं ¶ सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति.
४२३. अथ खो ओपासादका ब्राह्मणगहपतिका ओपासादा निक्खमित्वा सङ्घसङ्घी गणीभूता उत्तरेनमुखा गच्छन्ति येन देववनं सालवनं. तेन खो पन समयेन चङ्की ब्राह्मणो उपरिपासादे दिवासेय्यं उपगतो. अद्दसा खो चङ्की ब्राह्मणो ओपासादके ब्राह्मणगहपतिके ओपासादा निक्खमित्वा सङ्घसङ्घी गणीभूते उत्तरेन मुखं येन देववनं सालवनं तेनुपसङ्कमन्ते. दिस्वा खत्तं आमन्तेसि – ‘‘किं नु खो, भो खत्ते, ओपासादका ब्राह्मणगहपतिका ओपासादा निक्खमित्वा सङ्घसङ्घी गणीभूता उत्तरेनमुखा गच्छन्ति येन देववनं सालवन’’न्ति? ‘‘अत्थि, भो चङ्की, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं ओपासादं अनुप्पत्तो, ओपासादे ¶ विहरति उत्तरेन ओपासादं देववने सालवने. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तमेते भवन्तं ¶ गोतमं दस्सनाय गच्छन्ती’’ति. ‘‘तेन हि, भो खत्ते, येन ओपासादका ब्राह्मणगहपतिका तेनुपसङ्कम; उपसङ्कमित्वा ओपासादके ¶ ब्राह्मणगहपतिके एवं वदेहि – ‘चङ्की, भो, ब्राह्मणो एवमाह – आगमेन्तु किर भोन्तो, चङ्कीपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’’ति. ‘‘एवं, भो’’ति खो सो खत्तो चङ्किस्स ब्राह्मणस्स पटिस्सुत्वा ¶ येन ओपासादका ब्राह्मणगहपतिका तेनुपसङ्कमि; उपसङ्कमित्वा ओपासादके ब्राह्मणगहपतिके एतदवोच – ‘‘चङ्की, भो, ब्राह्मणो एवमाह – ‘आगमेन्तु किर भोन्तो, चङ्कीपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’’ति.
४२४. तेन खो पन समयेन नानावेरज्जकानं ब्राह्मणानं पञ्चमत्तानि ब्राह्मणसतानि ओपासादे पटिवसन्ति केनचिदेव करणीयेन. अस्सोसुं खो ते ब्राह्मणा – ‘‘चङ्की किर ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’ति. अथ खो ते ब्राह्मणा येन चङ्की ब्राह्मणो तेनुपसङ्कमिंसु; उपसङ्कमित्वा चङ्किं ब्राह्मणं एतदवोचुं – ‘‘सच्चं किर भवं चङ्की समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’ति? ‘‘एवं खो मे, भो, होति – ‘अहं समणं गोतमं दस्सनाय उपसङ्कमिस्सामी’’’ति. ‘‘मा भवं चङ्की समणं गोतमं दस्सनाय उपसङ्कमि. न अरहति भवं चङ्की समणं गोतमं दस्सनाय उपसङ्कमितुं; समणोत्वेव गोतमो अरहति भवन्तं चङ्किं दस्सनाय उपसङ्कमितुं. भवञ्हि चङ्की उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन. यम्पि भवं चङ्की उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो ¶ जातिवादेन, इमिनापङ्गेन न अरहति भवं चङ्की समणं गोतमं दस्सनाय उपसङ्कमितुं; समणोत्वेव गोतमो अरहति भवन्तं चङ्किं दस्सनाय उपसङ्कमितुं. भवञ्हि चङ्की अड्ढो महद्धनो महाभोगो…पे… भवञ्हि चङ्की तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो…पे… भवञ्हि चङ्की अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ¶ ब्रह्मवण्णी ब्रह्मवच्छसी [ब्रह्मवच्चसी (सी. पी.)] अखुद्दावकासो ¶ दस्सनाय…पे… भवञ्हि चङ्की सीलवा वुद्धसीली वुद्धसीलेन समन्नागतो…पे… भवञ्हि चङ्की कल्याणवाचो कल्याणवाक्करणो ¶ पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया…पे… भवञ्हि चङ्की बहूनं आचरियपाचरियो, तीणि माणवकसतानि मन्ते वाचेति…पे… भवञ्हि चङ्की रञ्ञो पसेनदिस्स कोसलस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे… भवञ्हि चङ्की ब्राह्मणस्स पोक्खरसातिस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे… भवञ्हि चङ्की ओपासादं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्ञं राजभोग्गं रञ्ञा पसेनदिना कोसलेन दिन्नं राजदायं ब्रह्मदेय्यं. यम्पि भवं चङ्की ओपासादं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं ¶ सधञ्ञं राजभोग्गं रञ्ञा पसेनदिना कोसलेन दिन्नं राजदायं ब्रह्मदेय्यं, इमिनापङ्गेन न अरहति भवं चङ्की समणं गोतमं दस्सनाय उपसङ्कमितुं; समणोत्वेव गोतमो अरहति भवन्तं चङ्किं दस्सनाय उपसङ्कमितु’’न्ति.
४२५. एवं वुत्ते, चङ्की ब्राह्मणो ते ब्राह्मणे एतदवोच – ‘‘तेन हि, भो, ममपि सुणाथ, यथा मयमेव अरहाम तं समणं गोतमं दस्सनाय उपसङ्कमितुं; नत्वेव अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं. समणो खलु, भो, गोतमो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन. यम्पि, भो, समणो गोतमो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन, इमिनापङ्गेन न अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं; अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं [एत्थ दी. नि. १.३०४ अञ्ञम्पि गुणपदं दिस्सति]. समणो खलु, भो, गोतमो पहूतं हिरञ्ञसुवण्णं ओहाय पब्बजितो भूमिगतञ्च वेहासट्ठञ्च…पे… समणो खलु, भो, गोतमो दहरोव समानो युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा अगारस्मा अनगारियं पब्बजितो…पे… समणो खलु, भो, गोतमो अकामकानं ¶ मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो…पे… समणो खलु, भो, गोतमो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय ¶ समन्नागतो ब्रह्मवण्णी ¶ ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय…पे… समणो खलु, भो, गोतमो सीलवा अरियसीली कुसलसीली कुसलेन सीलेन ¶ समन्नागतो…पे… समणो खलु, भो, गोतमो कल्याणवाचो कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया…पे… समणो खलु, भो, गोतमो बहूनं आचरियपाचरियो…पे… समणो खलु, भो, गोतमो खीणकामरागो विगतचापल्लो…पे… समणो खलु, भो, गोतमो कम्मवादी किरियवादी अपापपुरेक्खारो ब्रह्मञ्ञाय पजाय…पे… समणो खलु, भो, गोतमो उच्चा कुला पब्बजितो असम्भिन्ना खत्तियकुला…पे… समणो खलु, भो, गोतमो अड्ढा कुला पब्बजितो महद्धना महाभोगा…पे… समणं खलु, भो, गोतमं तिरोरट्ठा तिरोजनपदा संपुच्छितुं आगच्छन्ति…पे… समणं खलु, भो, गोतमं अनेकानि देवतासहस्सानि पाणेहि सरणं गतानि…पे… समणं खलु, भो, गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति…पे… समणो खलु, भो, गोतमो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो…पे… [एत्थापि दी. नि. १.३०४ अञ्ञानिपि गुणपदानं दिस्सन्ति] समणं खलु, भो, गोतमं राजा मागधो सेनियो बिम्बिसारो सपुत्तदारो पाणेहि सरणं गतो…पे… समणं खलु, भो, गोतमं राजा पसेनदि कोसलो सपुत्तदारो पाणेहि सरणं गतो…पे… समणं खलु, भो, गोतमं ब्राह्मणो पोक्खरसाति सपुत्तदारो ¶ पाणेहि सरणं गतो…पे… समणो खलु, भो, गोतमो ओपासादं अनुप्पत्तो ओपासादे विहरति उत्तरेन ओपासादं देववने सालवने. ये खो ते समणा वा ब्राह्मणा वा अम्हाकं गामक्खेत्तं आगच्छन्ति, अतिथी नो ते होन्ति. अतिथी खो पनम्हेहि सक्कातब्बा गरुकातब्बा मानेतब्बा पूजेतब्बा. यम्पि समणो गोतमो ओपासादं अनुप्पत्तो ¶ ओपासादे विहरति उत्तरेन ओपासादं देववने सालवने, अतिथिम्हाकं समणो गोतमो. अतिथि खो पनम्हेहि सक्कातब्बो गरुकातब्बो मानेतब्बो पूजेतब्बो. इमिनापङ्गेन ¶ न अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं; अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं. एत्तके खो अहं, भो, तस्स भोतो गोतमस्स वण्णे परियापुणामि, नो च खो सो भवं गोतमो एत्तकवण्णो; अपरिमाणवण्णो हि सो भवं गोतमो. एकमेकेनपि तेन [एकमेकेनपि भो (सी. स्या. कं. पी.)] अङ्गेन समन्नागतो न अरहति, सो, भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं; अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुन्ति. तेन हि, भो, सब्बेव मयं समणं गोतमं दस्सनाय उपसङ्कमिस्सामा’’ति.
४२६. अथ ¶ खो चङ्की ब्राह्मणो महता ब्राह्मणगणेन सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. तेन खो पन समयेन ¶ भगवा वुद्धेहि वुद्धेहि ब्राह्मणेहि सद्धिं किञ्चि किञ्चि कथं सारणीयं वीतिसारेत्वा निसिन्नो होति. तेन खो पन समयेन कापटिको [कापठिको (सी. पी.), कापदिको (स्या. कं.)] नाम माणवो दहरो वुत्तसिरो सोळसवस्सुद्देसिको जातिया, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो तस्सं परिसायं निसिन्नो होति. सो वुद्धानं वुद्धानं ब्राह्मणानं भगवता सद्धिं मन्तयमानानं अन्तरन्तरा कथं ओपातेति. अथ खो भगवा कापटिकं माणवं अपसादेति – ‘‘मायस्मा भारद्वाजो वुद्धानं वुद्धानं ब्राह्मणानं मन्तयमानानं अन्तरन्तरा कथं ओपातेतु. कथापरियोसानं आयस्मा भारद्वाजो आगमेतू’’ति. एवं वुत्ते, चङ्की ब्राह्मणो भगवन्तं एतदवोच – ‘‘मा भवं गोतमो कापटिकं माणवं अपसादेसि. कुलपुत्तो च कापटिको माणवो, बहुस्सुतो च कापटिको माणवो, पण्डितो च कापटिको माणवो, कल्याणवाक्करणो च कापटिको माणवो, पहोति च कापटिको माणवो भोता गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति. अथ खो भगवतो ¶ एतदहोसि – ‘‘अद्धा खो ¶ कापटिकस्स [एतदहोसि ‘‘कापटिकस्स (क.)] माणवस्स तेविज्जके पावचने कथा [कथं (सी. क.), कथं (स्या. कं. पी.)] भविस्सति. तथा हि नं ब्राह्मणा संपुरेक्खरोन्ती’’ति. अथ खो कापटिकस्स माणवस्स एतदहोसि ¶ – ‘‘यदा मे समणो गोतमो चक्खुं उपसंहरिस्सति, अथाहं समणं गोतमं पञ्हं पुच्छिस्सामी’’ति. अथ खो भगवा कापटिकस्स माणवस्स चेतसा चेतोपरिवितक्कमञ्ञाय येन कापटिको माणवो तेन चक्खूनि उपसंहासि.
४२७. अथ खो कापटिकस्स माणवस्स एतदहोसि – ‘‘समन्नाहरति खो मं समणो गोतमो. यंनूनाहं समणं गोतमं पञ्हं पुच्छेय्य’’न्ति. अथ खो कापटिको माणवो भगवन्तं एतदवोच – ‘‘यदिदं, भो गोतम, ब्राह्मणानं पोराणं मन्तपदं इतिहितिहपरम्पराय पिटकसम्पदाय, तत्थ च ब्राह्मणा एकंसेन निट्ठं गच्छन्ति – ‘इदमेव सच्चं, मोघमञ्ञ’न्ति. इध भवं गोतमो किमाहा’’ति? ‘‘किं पन, भारद्वाज, अत्थि कोचि ब्राह्मणानं एकब्राह्मणोपि यो एवमाह – ‘अहमेतं जानामि, अहमेतं पस्सामि. इदमेव सच्चं, मोघमञ्ञ’’’न्ति? ‘‘नो हिदं, भो गोतम’’. ‘‘किं पन, भारद्वाज, अत्थि कोचि ब्राह्मणानं एकाचरियोपि ¶ , एकाचरियपाचरियोपि, याव सत्तमा आचरियमहयुगापि, यो एवमाह – ‘अहमेतं जानामि, अहमेतं पस्सामि. इदमेव सच्चं, मोघमञ्ञ’’’न्ति? ‘‘नो हिदं, भो गोतम’’. ‘‘किं पन, भारद्वाज, येपि ते ब्राह्मणानं पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो येसमिदं एतरहि ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं तदनुगायन्ति तदनुभासन्ति भासितमनुभासन्ति वाचितमनुवाचेन्ति सेय्यथिदं – अट्ठको ¶ वामको वामदेवो वेस्सामित्तो यमतग्गि अङ्गीरसो भारद्वाजो वासेट्ठो कस्सपो भगु, तेपि एवमाहंसु – ‘मयमेतं जानाम, मयमेतं पस्साम. इदमेव सच्चं, मोघमञ्ञ’’’न्ति? ‘‘नो ¶ हिदं, भो गोतम’’.
‘‘इति किर, भारद्वाज, नत्थि कोचि ब्राह्मणानं एकब्राह्मणोपि यो एवमाह – ‘अहमेतं जानामि, अहमेतं पस्सामि. इदमेव सच्चं, मोघमञ्ञ’न्ति; नत्थि कोचि ब्राह्मणानं एकाचरियोपि एकाचरियपाचरियोपि, याव सत्तमा आचरियमहयुगापि, यो एवमाह – ‘अहमेतं ¶ जानामि, अहमेतं पस्सामि. इदमेव सच्चं, मोघमञ्ञ’न्ति; येपि ते ब्राह्मणानं पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो येसमिदं एतरहि ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं तदनुगायन्ति तदनुभासन्ति भासितमनुभासन्ति वाचितमनुवाचेन्ति सेय्यथिदं – अट्ठको वामको वामदेवो वेस्सामित्तो यमतग्गि अङ्गीरसो भारद्वाजो वासेट्ठो कस्सपो भगु, तेपि न एवमाहंसु – ‘मयमेतं जानाम, मयमेतं पस्साम. इदमेव सच्चं, मोघमञ्ञ’न्ति.
४२८. ‘‘सेय्यथापि, भारद्वाज, अन्धवेणि परम्परासंसत्ता पुरिमोपि न पस्सति मज्झिमोपि न पस्सति पच्छिमोपि न पस्सति; एवमेव खो, भारद्वाज, अन्धवेणूपमं मञ्ञे ब्राह्मणानं भासितं सम्पज्जति – पुरिमोपि न पस्सति मज्झिमोपि न पस्सति पच्छिमोपि न पस्सति. तं किं मञ्ञसि, भारद्वाज ¶ , ननु एवं सन्ते ब्राह्मणानं अमूलिका सद्धा सम्पज्जती’’ति? ‘‘न ख्वेत्थ, भो गोतम, ब्राह्मणा सद्धायेव पयिरुपासन्ति, अनुस्सवापेत्थ ब्राह्मणा पयिरुपासन्ती’’ति. ‘‘पुब्बेव खो त्वं, भारद्वाज, सद्धं अगमासि, अनुस्सवं इदानि वदेसि. पञ्च खो इमे, भारद्वाज, धम्मा दिट्ठेव धम्मे द्वेधा विपाका. कतमे पञ्च? सद्धा, रुचि, अनुस्सवो, आकारपरिवितक्को, दिट्ठिनिज्झानक्खन्ति – इमे खो, भारद्वाज ¶ , पञ्च धम्मा दिट्ठेव धम्मे द्वेधा विपाका. अपि च, भारद्वाज, सुसद्दहितंयेव होति, तञ्च होति रित्तं तुच्छं मुसा; नो चेपि सुसद्दहितं होति, तञ्च होति भूतं तच्छं अनञ्ञथा. अपि च, भारद्वाज ¶ , सुरुचितंयेव होति…पे… स्वानुस्सुतंयेव होति…पे… सुपरिवितक्कितंयेव होति…पे… सुनिज्झायितंयेव होति, तञ्च होति रित्तं तुच्छं मुसा; नो चेपि सुनिज्झायितं होति, तञ्च होति भूतं तच्छं अनञ्ञथा. सच्चमनुरक्खता, भारद्वाज, विञ्ञुना पुरिसेन नालमेत्थ एकंसेन निट्ठं गन्तुं – ‘इदमेव सच्चं, मोघमञ्ञ’’’न्ति.
४२९. ‘‘कित्तावता पन, भो गोतम, सच्चानुरक्खणा होति, कित्तावता सच्चमनुरक्खति? सच्चानुरक्खणं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘सद्धा चेपि, भारद्वाज, पुरिसस्स होति; ‘एवं मे सद्धा’ति – इति वदं सच्चमनुरक्खति [एवमेव सिज्झतीति इति वा, तं सच्चमनुरक्खति (क.)], नत्वेव ताव एकंसेन निट्ठं गच्छति ¶ – ‘इदमेव सच्चं, मोघमञ्ञ’न्ति ¶ ( ) [(एत्तावता खो भारद्वाज सच्चानुरक्खणा होति, एत्तावता सच्चमनुरक्खति, एत्तावता च मयं सच्चानुरक्खणं पञ्ञापेम, न त्वेव ताव सच्चानुबोधो होति) (सी. स्या. कं. पी.)]. रुचि चेपि, भारद्वाज, पुरिसस्स होति…पे… अनुस्सवो चेपि, भारद्वाज, पुरिसस्स होति…पे… आकारपरिवितक्को चेपि, भारद्वाज, पुरिसस्स होति…पे… दिट्ठिनिज्झानक्खन्ति चेपि, भारद्वाज, पुरिसस्स होति; ‘एवं मे दिट्ठिनिज्झानक्खन्ती’ति – इति वदं सच्चमनुरक्खति, नत्वेव ताव एकंसेन निट्ठं गच्छति – ‘इदमेव सच्चं, मोघमञ्ञ’न्ति. एत्तावता खो, भारद्वाज, सच्चानुरक्खणा होति, एत्तावता सच्चमनुरक्खति, एत्तावता च मयं सच्चानुरक्खणं पञ्ञपेम; न त्वेव ताव सच्चानुबोधो होती’’ति.
४३०. ‘‘एत्तावता, भो गोतम, सच्चानुरक्खणा होति, एत्तावता सच्चमनुरक्खति, एत्तावता च मयं सच्चानुरक्खणं पेक्खाम. कित्तावता पन, भो गोतम, सच्चानुबोधो होति, कित्तावता सच्चमनुबुज्झति? सच्चानुबोधं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘इध [इध किर (स्या. कं. क.)], भारद्वाज, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. तमेनं गहपति वा गहपतिपुत्तो वा उपसङ्कमित्वा तीसु धम्मेसु समन्नेसति – लोभनीयेसु ¶ धम्मेसु, दोसनीयेसु धम्मेसु, मोहनीयेसु धम्मेसु. अत्थि नु खो इमस्सायस्मतो तथारूपा लोभनीया धम्मा यथारूपेहि लोभनीयेहि धम्मेहि परियादिन्नचित्तो ¶ अजानं वा वदेय्य – जानामीति, अपस्सं वा वदेय्य – पस्सामीति, परं वा तदत्थाय समादपेय्य यं परेसं अस्स दीघरत्तं अहिताय ¶ दुक्खायाति? तमेनं समन्नेसमानो एवं जानाति – ‘नत्थि खो इमस्सायस्मतो तथारूपा लोभनीया धम्मा यथारूपेहि लोभनीयेहि धम्मेहि परियादिन्नचित्तो अजानं वा वदेय्य – जानामीति, अपस्सं वा वदेय्य – पस्सामीति, परं वा तदत्थाय समादपेय्य यं परेसं अस्स दीघरत्तं अहिताय दुक्खाय [दुक्खायाति (सब्बत्थ)]. तथारूपो [तथा (सी. स्या. कं. पी.)] खो पनिमस्सायस्मतो कायसमाचारो तथारूपो [तथा (सी. स्या. कं. पी.)] वचीसमाचारो यथा तं अलुद्धस्स. यं खो पन अयमायस्मा धम्मं देसेति, गम्भीरो सो धम्मो दुद्दसो दुरनुबोधो ¶ सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो; न सो धम्मो सुदेसियो लुद्धेना’’’ति.
४३१. ‘‘यतो नं समन्नेसमानो विसुद्धं लोभनीयेहि धम्मेहि समनुपस्सति ततो नं उत्तरि समन्नेसति दोसनीयेसु धम्मेसु. अत्थि नु खो इमस्सायस्मतो तथारूपा दोसनीया धम्मा यथारूपेहि दोसनीयेहि धम्मेहि परियादिन्नचित्तो अजानं वा वदेय्य – जानामीति, अपस्सं वा वदेय्य – पस्सामीति, परं वा तदत्थाय समादपेय्य यं परेसं अस्स दीघरत्तं अहिताय दुक्खायाति? तमेनं समन्नेसमानो एवं जानाति – ‘नत्थि खो इमस्सायस्मतो तथारूपा दोसनीया धम्मा यथारूपेहि दोसनीयेहि धम्मेहि परियादिन्नचित्तो अजानं वा वदेय्य – जानामीति, अपस्सं वा वदेय्य – पस्सामीति, परं वा तदत्थाय समादपेय्य ¶ यं परेसं अस्स दीघरत्तं अहिताय दुक्खाय. तथारूपो खो पनिमस्सायस्मतो कायसमाचारो तथारूपो वचीसमाचारो यथा तं अदुट्ठस्स. यं खो पन अयमायस्मा धम्मं देसेति, गम्भीरो सो धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो; न सो धम्मो सुदेसियो दुट्ठेना’’’ति.
४३२. ‘‘यतो नं समन्नेसमानो विसुद्धं दोसनीयेहि धम्मेहि समनुपस्सति ¶ , ततो नं उत्तरि समन्नेसति मोहनीयेसु धम्मेसु. अत्थि नु खो इमस्सायस्मतो तथारूपा मोहनीया धम्मा यथारूपेहि मोहनीयेहि धम्मेहि परियादिन्नचित्तो अजानं वा वदेय्य – जानामीति, अपस्सं वा वदेय्य – पस्सामीति, परं वा तदत्थाय समादपेय्य यं परेसं अस्स दीघरत्तं अहिताय दुक्खायाति? तमेनं समन्नेसमानो एवं जानाति – ‘नत्थि खो इमस्सायस्मतो तथारूपा मोहनीया धम्मा यथारूपेहि मोहनीयेहि धम्मेहि परियादिन्नचित्तो अजानं वा वदेय्य – जानामीति, अपस्सं वा वदेय्य – पस्सामीति, परं वा तदत्थाय समादपेय्य यं परेसं ¶ अस्स दीघरत्तं अहिताय दुक्खाय. तथारूपो खो पनिमस्सायस्मतो कायसमाचारो तथारूपो वचीसमाचारो यथा तं अमूळ्हस्स. यं खो पन अयमायस्मा धम्मं देसेति, गम्भीरो सो धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो ¶ अतक्कावचरो निपुणो पण्डितवेदनीयो; न सो धम्मो सुदेसियो मूळ्हेना’’’ति.
‘‘यतो नं समन्नेसमानो विसुद्धं मोहनीयेहि धम्मेहि समनुपस्सति ¶ ; अथ तम्हि सद्धं निवेसेति, सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं [धारितानं (क.)] धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहित्वा तुलेति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्चं सच्छिकरोति पञ्ञाय च नं अतिविज्झ पस्सति. एत्तावता खो, भारद्वाज, सच्चानुबोधो होति, एत्तावता सच्चमनुबुज्झति, एत्तावता च मयं सच्चानुबोधं पञ्ञपेम; न त्वेव ताव सच्चानुप्पत्ति होती’’ति.
४३३. ‘‘एत्तावत्ता, भो गोतम, सच्चानुबोधो होति, एत्तावता सच्चमनुबुज्झति, एत्तावता च मयं सच्चानुबोधं पेक्खाम. कित्तावता पन, भो गोतम, सच्चानुप्पत्ति होति, कित्तावता सच्चमनुपापुणाति? सच्चानुप्पत्तिं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘तेसंये ¶ , भारद्वाज, धम्मानं आसेवना भावना बहुलीकम्मं सच्चानुप्पत्ति होति. एत्तावता खो, भारद्वाज, सच्चानुप्पत्ति होति, एत्तावता सच्चमनुपापुणाति, एत्तावता च मयं सच्चानुप्पत्तिं पञ्ञपेमा’’ति.
४३४. ‘‘एत्तावता, भो गोतम, सच्चानुप्पत्ति होति, एत्तावता सच्चमनुपापुणाति, एत्तावता च मयं सच्चानुप्पत्तिं पेक्खाम. सच्चानुप्पत्तिया पन, भो गोतम, कतमो धम्मो बहुकारो? सच्चानुप्पत्तिया बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘सच्चानुप्पत्तिया ¶ खो, भारद्वाज, पधानं बहुकारं. नो चेतं पदहेय्य, नयिदं सच्चमनुपापुणेय्य. यस्मा च खो पदहति तस्मा सच्चमनुपापुणाति. तस्मा सच्चानुप्पत्तिया पधानं बहुकार’’न्ति.
‘‘पधानस्स पन, भो गोतम, कतमो धम्मो बहुकारो? पधानस्स बहुकारं धम्मं मयं भवन्तं ¶ गोतमं पुच्छामा’’ति. ‘‘पधानस्स खो, भारद्वाज, तुलना ¶ बहुकारा. नो चेतं तुलेय्य, नयिदं पदहेय्य. यस्मा च खो तुलेति तस्मा पदहति. तस्मा पधानस्स तुलना बहुकारा’’ति.
‘‘तुलनाय पन, भो गोतम, कतमो धम्मो बहुकारो? तुलनाय बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘तुलनाय खो, भारद्वाज, उस्साहो बहुकारो. नो चेतं उस्सहेय्य, नयिदं तुलेय्य. यस्मा च खो उस्सहति तस्मा तुलेति. तस्मा तुलनाय उस्साहो बहुकारो’’ति.
‘‘उस्साहस्स पन, भो गोतम, कतमो धम्मो बहुकारो? उस्साहस्स बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘उस्साहस्स खो, भारद्वाज, छन्दो बहुकारो. नो चेतं छन्दो जायेथ, नयिदं उस्सहेय्य. यस्मा च खो छन्दो जायति तस्मा उस्सहति. तस्मा उस्साहस्स छन्दो बहुकारो’’ति.
‘‘छन्दस्स पन, भो गोतम, कतमो धम्मो बहुकारो ¶ ? छन्दस्स बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘छन्दस्स खो, भारद्वाज, धम्मनिज्झानक्खन्ति बहुकारा. नो चेते धम्मा निज्झानं खमेय्युं, नयिदं छन्दो जायेथ. यस्मा च खो धम्मा ¶ निज्झानं खमन्ति तस्मा छन्दो जायति. तस्मा छन्दस्स धम्मनिज्झानक्खन्ति बहुकारा’’ति.
‘‘धम्मनिज्झानक्खन्तिया पन, भो गोतम, कतमो धम्मो बहुकारो? धम्मनिज्झानक्खन्तिया बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘धम्मनिज्झानक्खन्तिया खो, भारद्वाज, अत्थूपपरिक्खा बहुकारा. नो चेतं अत्थं उपपरिक्खेय्य, नयिदं धम्मा निज्झानं खमेय्युं. यस्मा च खो अत्थं उपपरिक्खति तस्मा धम्मा निज्झानं खमन्ति. तस्मा धम्मनिज्झानक्खन्तिया अत्थूपपरिक्खा बहुकारा’’ति.
‘‘अत्थूपपरिक्खाय पन, भो गोतम, कतमो धम्मो बहुकारो? अत्थूपपरिक्खाय बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘अत्थूपपरिक्खाय खो, भारद्वाज, धम्मधारणा ¶ बहुकारा. नो चेतं धम्मं धारेय्य, नयिदं अत्थं उपपरिक्खेय्य. यस्मा च खो धम्मं धारेति तस्मा अत्थं उपपरिक्खति. तस्मा अत्थूपपरिक्खाय धम्मधारणा बहुकारा’’ति.
‘‘धम्मधारणाय पन, भो गोतम, कतमो धम्मो बहुकारो? धम्मधारणाय बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘धम्मधारणाय ¶ खो, भारद्वाज, धम्मस्सवनं बहुकारं. नो चेतं धम्मं सुणेय्य, नयिदं धम्मं धारेय्य. यस्मा च खो धम्मं सुणाति तस्मा धम्मं धारेति. तस्मा धम्मधारणाय धम्मस्सवनं बहुकार’’न्ति.
‘‘धम्मस्सवनस्स पन, भो गोतम, कतमो धम्मो बहुकारो? धम्मस्सवनस्स बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति ¶ . ‘‘धम्मस्सवनस्स खो, भारद्वाज, सोतावधानं बहुकारं ¶ . नो चेतं सोतं ओदहेय्य, नयिदं धम्मं सुणेय्य. यस्मा च खो सोतं ओदहति तस्मा धम्मं सुणाति. तस्मा धम्मस्सवनस्स सोतावधानं बहुकार’’न्ति.
‘‘सोतावधानस्स पन, भो गोतम, कतमो धम्मो बहुकारो? सोतावधानस्स बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘सोतावधानस्स खो, भारद्वाज, पयिरुपासना बहुकारा. नो चेतं पयिरुपासेय्य, नयिदं सोतं ओदहेय्य. यस्मा च खो पयिरुपासति तस्मा सोतं ओदहति. तस्मा सोतावधानस्स पयिरुपासना बहुकारा’’ति.
‘‘पयिरुपासनाय पन, भो गोतम, कतमो धम्मो बहुकारो? पयिरुपासनाय बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘पयिरुपासनाय खो, भारद्वाज, उपसङ्कमनं बहुकारं. नो चेतं उपसङ्कमेय्य, नयिदं पयिरुपासेय्य. यस्मा च खो उपसङ्कमति तस्मा पयिरुपासति. तस्मा पयिरुपासनाय उपसङ्कमनं बहुकार’’न्ति.
‘‘उपसङ्कमनस्स पन, भो गोतम, कतमो धम्मो बहुकारो? उपसङ्कमनस्स बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा’’ति. ‘‘उपसङ्कमनस्स खो, भारद्वाज, सद्धा बहुकारा. नो चेतं सद्धा जायेथ, नयिदं उपसङ्कमेय्य. यस्मा च खो सद्धा जायति तस्मा उपसङ्कमति. तस्मा उपसङ्कमनस्स सद्धा बहुकारा’’ति.
४३५. ‘‘सच्चानुरक्खणं ¶ मयं भवन्तं गोतमं अपुच्छिम्ह, सच्चानुरक्खणं ¶ भवं गोतमो ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च तेन चम्ह अत्तमना. सच्चानुबोधं मयं भवन्तं गोतमं अपुच्छिम्ह, सच्चानुबोधं भवं गोतमो ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च तेन चम्ह अत्तमना. सच्चानुप्पत्तिं मयं भवन्तं गोतमं अपुच्छिम्ह, सच्चानुप्पत्तिं भवं गोतमो ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च तेन चम्ह अत्तमना ¶ . सच्चानुप्पत्तिया बहुकारं धम्मं मयं भवन्तं ¶ गोतमं अपुच्छिम्ह, सच्चानुप्पत्तिया बहुकारं धम्मं भवं गोतमो ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च तेन चम्ह अत्तमना. यंयदेव च मयं भवन्तं गोतमं अपुच्छिम्ह तंतदेव भवं गोतमो ब्याकासि; तञ्च पनम्हाकं रुच्चति चेव खमति च तेन चम्ह अत्तमना. मयञ्हि, भो गोतम, पुब्बे एवं जानाम – ‘के च मुण्डका समणका इब्भा कण्हा बन्धुपादापच्चा, के च धम्मस्स अञ्ञातारो’ति? अजनेसि वत मे भवं गोतमो समणेसु समणपेमं, समणेसु समणपसादं, समणेसु समणगारवं. अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
चङ्कीसुत्तं निट्ठितं पञ्चमं.
६. एसुकारीसुत्तं
४३६. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो एसुकारी ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो एसुकारी ब्राह्मणो भगवन्तं एतदवोच – ‘‘ब्राह्मणा, भो गोतम, चतस्सो पारिचरिया पञ्ञपेन्ति – ब्राह्मणस्स पारिचरियं पञ्ञपेन्ति, खत्तियस्स पारिचरियं पञ्ञपेन्ति, वेस्सस्स पारिचरियं पञ्ञपेन्ति, सुद्दस्स पारिचरियं पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा ब्राह्मणस्स पारिचरियं पञ्ञपेन्ति – ‘ब्राह्मणो वा ब्राह्मणं परिचरेय्य, खत्तियो वा ब्राह्मणं परिचरेय्य, वेस्सो वा ब्राह्मणं परिचरेय्य, सुद्दो वा ब्राह्मणं परिचरेय्या’ति. इदं खो, भो गोतम, ब्राह्मणा ब्राह्मणस्स पारिचरियं ¶ पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा खत्तियस्स पारिचरियं पञ्ञपेन्ति – ‘खत्तियो वा खत्तियं परिचरेय्य, वेस्सो वा खत्तियं परिचरेय्य, सुद्दो वा खत्तियं परिचरेय्या’ति. इदं खो, भो गोतम, ब्राह्मणा खत्तियस्स पारिचरियं पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा वेस्सस्स पारिचरियं पञ्ञपेन्ति – ‘वेस्सो वा वेस्सं परिचरेय्य, सुद्दो वा वेस्सं ¶ परिचरेय्या’ति. इदं खो, भो गोतम, ब्राह्मणा वेस्सस्स पारिचरियं पञ्ञपेन्ति ¶ . तत्रिदं, भो गोतम, ब्राह्मणा सुद्दस्स पारिचरियं पञ्ञपेन्ति – ‘सुद्दोव सुद्दं परिचरेय्य. को पनञ्ञो सुद्दं परिचरिस्सती’ति? इदं खो, भो गोतम, ब्राह्मणा सुद्दस्स पारिचरियं पञ्ञपेन्ति. ब्राह्मणा, भो गोतम, इमा चतस्सो पारिचरिया पञ्ञपेन्ति. इध भवं गोतमो किमाहा’’ति?
४३७. ‘‘किं पन, ब्राह्मण, सब्बो लोको ब्राह्मणानं एतदब्भनुजानाति – ‘इमा चतस्सो पारिचरिया पञ्ञपेन्तू’’’ति [पञ्ञपेन्तीति (सी. क.)]? ‘‘नो हिदं, भो गोतम’’. ‘‘सेय्यथापि, ब्राह्मण, पुरिसो दलिद्दो [दळिद्दो (सी. स्या. कं. पी.)] अस्सको अनाळ्हियो. तस्स अकामस्स बिलं ओलग्गेय्युं – ‘इदं ते, अम्भो पुरिस, मंसं खादितब्बं, मूलञ्च अनुप्पदातब्ब’न्ति. एवमेव खो, ब्राह्मण, ब्राह्मणा अप्पटिञ्ञाय तेसं समणब्राह्मणानं, अथ च पनिमा चतस्सो पारिचरिया पञ्ञपेन्ति. नाहं, ब्राह्मण, ‘सब्बं परिचरितब्ब’न्ति ¶ वदामि; नाहं, ब्राह्मण, ‘सब्बं न परिचरितब्ब’न्ति वदामि. यं हिस्स, ब्राह्मण, परिचरतो पारिचरियाहेतु पापियो अस्स न सेय्यो, नाहं तं ‘परिचरितब्ब’न्ति वदामि; यञ्च ख्वास्स, ब्राह्मण, परिचरतो पारिचरियाहेतु सेय्यो अस्स न पापियो तमहं ‘परिचरितब्ब’न्ति वदामि. खत्तियं चेपि, ब्राह्मण, एवं पुच्छेय्युं – ‘यं वा ते परिचरतो पारिचरियाहेतु पापियो अस्स न सेय्यो, यं वा ते परिचरतो पारिचरियाहेतु सेय्यो अस्स ¶ न पापियो; कमेत्थ परिचरेय्यासी’ति, खत्तियोपि हि, ब्राह्मण ¶ , सम्मा ब्याकरमानो एवं ब्याकरेय्य – ‘यञ्हि मे परिचरतो पारिचरियाहेतु पापियो अस्स न सेय्यो, नाहं तं परिचरेय्यं; यञ्च खो मे परिचरतो पारिचरियाहेतु सेय्यो अस्स न पापियो तमहं परिचरेय्य’न्ति. ब्राह्मणं चेपि, ब्राह्मण…पे… वेस्सं चेपि, ब्राह्मण…पे… सुद्दं चेपि, ब्राह्मण, एवं पुच्छेय्युं – ‘यं वा ते परिचरतो पारिचरियाहेतु पापियो अस्स न सेय्यो, यं वा ते परिचरतो पारिचरियाहेतु सेय्यो अस्स न पापियो; कमेत्थ परिचरेय्यासी’ति, सुद्दोपि हि, ब्राह्मण, सम्मा ब्याकरमानो एवं ब्याकरेय्य – ‘यञ्हि मे परिचरतो पारिचरियाहेतु पापियो अस्स न सेय्यो, नाहं तं परिचरेय्यं; यञ्च खो मे परिचरतो पारिचरियाहेतु सेय्यो अस्स न पापियो तमहं परिचरेय्य’न्ति. नाहं, ब्राह्मण, ‘उच्चाकुलीनता सेय्यंसो’ति वदामि, न पनाहं, ब्राह्मण, ‘उच्चाकुलीनता पापियंसो’ति ¶ वदामि; नाहं, ब्राह्मण, ‘उळारवण्णता सेय्यंसो’ति वदामि, न पनाहं, ब्राह्मण, ‘उळारवण्णता पापियंसो’ति वदामि; नाहं, ब्राह्मण, ‘उळारभोगता सेय्यंसो’ति वदामि, न पनाहं, ब्राह्मण, ‘उळारभोगता पापियंसो’ति वदामि.
४३८. ‘‘उच्चाकुलीनोपि हि, ब्राह्मण, इधेकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणावाचो होति, फरुसावाचो होति, सम्फप्पलापी होति, अभिज्झालु होति ¶ , ब्यापन्नचित्तो होति, मिच्छादिट्ठि होति. तस्मा ‘न उच्चाकुलीनता सेय्यंसो’ति वदामि. उच्चाकुलीनोपि हि, ब्राह्मण, इधेकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठि होति. तस्मा ‘न उच्चाकुलीनता पापियंसो’ति वदामि.
४३९. ‘‘उळारवण्णोपि ¶ हि, ब्राह्मण…पे… उळारभोगोपि हि, ब्राह्मण, इधेकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठि होति. तस्मा ¶ ‘न उळारभोगता सेय्यंसो’ति वदामि. उळारभोगोपि हि, ब्राह्मण, इधेकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति. तस्मा ‘न उळारभोगता ¶ पापियंसो’ति वदामि. नाहं, ब्राह्मण, ‘सब्बं परिचरितब्ब’न्ति वदामि, न पनाहं, ब्राह्मण, ‘सब्बं न परिचरितब्ब’न्ति वदामि. यं हिस्स, ब्राह्मण, परिचरतो पारिचरियाहेतु सद्धा वड्ढति, सीलं वड्ढति, सुतं वड्ढति, चागो वड्ढति, पञ्ञा वड्ढति, तमहं ‘परिचरितब्ब’न्ति (वदामि. यं हिस्स, ब्राह्मण, परिचरतो पारिचरियाहेतु न सद्धा वड्ढति, न सीलं वड्ढति, न सुतं वड्ढति, न चागो वड्ढति, न पञ्ञा वड्ढति, नाहं तं ‘परिचरितब्ब’न्ति) [( ) एत्थन्तरे पाठो सी. स्या. कं. पी. पोत्थकेसु नत्थि] वदामी’’ति.
४४०. एवं वुत्ते, एसुकारी ब्राह्मणो भगवन्तं एतदवोच – ‘‘ब्राह्मणा, भो गोतम, चत्तारि धनानि पञ्ञपेन्ति – ब्राह्मणस्स सन्धनं पञ्ञपेन्ति, खत्तियस्स सन्धनं पञ्ञपेन्ति, वेस्सस्स सन्धनं पञ्ञपेन्ति, सुद्दस्स ¶ सन्धनं पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा ब्राह्मणस्स सन्धनं पञ्ञपेन्ति भिक्खाचरियं; भिक्खाचरियञ्च पन ब्राह्मणो सन्धनं अतिमञ्ञमानो अकिच्चकारी होति गोपोव अदिन्नं आदियमानोति. इदं खो, भो गोतम, ब्राह्मणा ब्राह्मणस्स सन्धनं पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा खत्तियस्स सन्धनं पञ्ञपेन्ति धनुकलापं; धनुकलापञ्च ¶ पन खत्तियो सन्धनं अतिमञ्ञमानो अकिच्चकारी होति गोपोव अदिन्नं आदियमानोति. इदं खो, भो गोतम, ब्राह्मणा खत्तियस्स सन्धनं पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा वेस्सस्स सन्धनं पञ्ञपेन्ति कसिगोरक्खं; कसिगोरक्खञ्च पन वेस्सो सन्धनं अतिमञ्ञमानो अकिच्चकारी होति गोपोव अदिन्नं आदियमानोति. इदं खो, भो गोतम, ब्राह्मणा वेस्सस्स सन्धनं पञ्ञपेन्ति. तत्रिदं, भो गोतम, ब्राह्मणा सुद्दस्स सन्धनं पञ्ञपेन्ति असितब्याभङ्गिं; असितब्याभङ्गिञ्च पन सुद्दो सन्धनं अतिमञ्ञमानो अकिच्चकारी होति गोपोव अदिन्नं आदियमानोति. इदं खो, भो गोतम, ब्राह्मणा सुद्दस्स सन्धनं पञ्ञपेन्ति. ब्राह्मणा, भो गोतम, इमानि चत्तारि धनानि पञ्ञपेन्ति. इध भवं गोतमो किमाहा’’ति?
४४१. ‘‘किं पन, ब्राह्मण, सब्बो लोको ब्राह्मणानं एतदब्भनुजानाति – ‘इमानि चत्तारि धनानि पञ्ञपेन्तू’’’ति? ‘‘नो ¶ हिदं, भो गोतम’’. ‘‘सेय्यथापि, ब्राह्मण, पुरिसो दलिद्दो ¶ अस्सको अनाळ्हियो. तस्स अकामस्स बिलं ओलग्गेय्युं – ‘इदं ते, अम्भो पुरिस, मंसं खादितब्बं, मूलञ्च अनुप्पदातब्ब’न्ति. एवमेव खो, ब्राह्मण, ब्राह्मणा अप्पटिञ्ञाय तेसं समणब्राह्मणानं, अथ च पनिमानि चत्तारि धनानि पञ्ञपेन्ति. अरियं खो अहं, ब्राह्मण, लोकुत्तरं धम्मं पुरिसस्स सन्धनं पञ्ञपेमि. पोराणं खो पनस्स मातापेत्तिकं कुलवंसं अनुस्सरतो यत्थ यत्थेव ¶ अत्तभावस्स अभिनिब्बत्ति होति तेन तेनेव सङ्ख्यं गच्छति. खत्तियकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘खत्तियो’त्वेव सङ्ख्यं गच्छति; ब्राह्मणकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘ब्राह्मणो’त्वेव सङ्ख्यं गच्छति; वेस्सकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘वेस्सो’त्वेव सङ्ख्यं गच्छति; सुद्दकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘सुद्दो’त्वेव ¶ सङ्ख्यं गच्छति. सेय्यथापि, ब्राह्मण, यंयदेव पच्चयं पटिच्च अग्गि जलति तेन तेनेव सङ्ख्यं गच्छति. कट्ठञ्चे पटिच्च अग्गि जलति ‘कट्ठग्गि’त्वेव सङ्ख्यं गच्छति; सकलिकञ्चे पटिच्च अग्गि जलति ‘सकलिकग्गि’त्वेव सङ्ख्यं गच्छति; तिणञ्चे पटिच्च अग्गि जलति ‘तिणग्गि’त्वेव सङ्ख्यं गच्छति; गोमयञ्चे पटिच्च अग्गि जलति ‘गोमयग्गि’त्वेव सङ्ख्यं गच्छति. एवमेव खो अहं, ब्राह्मण, अरियं लोकुत्तरं धम्मं पुरिसस्स सन्धनं पञ्ञपेमि. पोराणं खो पनस्स मातापेत्तिकं कुलवंसं अनुस्सरतो यत्थ यत्थेव अत्तभावस्स अभिनिब्बत्ति होति तेन तेनेव सङ्ख्यं गच्छति.
‘‘खत्तियकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘खत्तियो’त्वेव सङ्ख्यं गच्छति; ब्राह्मणकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘ब्राह्मणो’त्वेव सङ्ख्यं गच्छति; वेस्सकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘वेस्सो’त्वेव सङ्ख्यं गच्छति; सुद्दकुले चे अत्तभावस्स अभिनिब्बत्ति होति ‘सुद्दो’त्वेव सङ्ख्यं गच्छति.
‘‘खत्तियकुला ¶ चेपि, ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, अब्रह्मचरिया पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
‘‘ब्राह्मणकुला ¶ ¶ चेपि, ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
‘‘वेस्सकुला चेपि, ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
‘‘सुद्दकुला चेपि, ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… ¶ सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
४४२. ‘‘तं ¶ किं मञ्ञसि, ब्राह्मण, ब्राह्मणोव नु खो पहोति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतुं, नो खत्तियो नो वेस्सो नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम. खत्तियोपि हि, भो गोतम, पहोति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतुं; ब्राह्मणोपि हि, भो गोतम… वेस्सोपि हि, भो गोतम… सुद्दोपि हि, भो गोतम… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पहोन्ति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतु’’न्ति. ‘‘एवमेव खो, ब्राह्मण, खत्तियकुला चेपि अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
‘‘ब्राह्मणकुला चेपि, ब्राह्मण… वेस्सकुला चेपि, ब्राह्मण… सुद्दकुला चेपि, ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… ¶ सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
४४३. ‘‘तं किं मञ्ञसि, ब्राह्मण, ब्राह्मणोव नु खो पहोति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतुं, नो खत्तियो नो वेस्सो नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम ¶ . खत्तियोपि हि, भो गोतम, पहोति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतुं; ब्राह्मणोपि हि, भो गोतम… वेस्सोपि हि, भो गोतम ¶ … सुद्दोपि हि, भो गोतम… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पहोन्ति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतु’’न्ति. ‘‘एवमेव खो, ब्राह्मण, खत्तियकुला चेपि अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
‘‘ब्राह्मणकुला चेपि, ब्राह्मण… वेस्सकुला चेपि, ब्राह्मण… सुद्दकुला चेपि ¶ , ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं.
४४४. ‘‘तं ¶ किं मञ्ञसि, ब्राह्मण, इध राजा खत्तियो मुद्धावसित्तो नानाजच्चानं पुरिसानं पुरिससतं सन्निपातेय्य – ‘आयन्तु भोन्तो ये तत्थ खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्ना साकस्स वा सालस्स वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गिं अभिनिब्बत्तेन्तु, तेजो पातुकरोन्तु; आयन्तु पन भोन्तो ये तत्थ चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्ना सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गिं अभिनिब्बत्तेन्तु, तेजो पातुकरोन्तू’’’ति?
‘‘तं किं मञ्ञसि, ब्राह्मण, यो एवं नु खो सो खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्नेहि साकस्स वा सालस्स वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो तेजो पातुकतो सो एव नु ख्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च तेन च सक्का अग्गिना अग्गिकरणीयं ¶ कातुं; यो पन सो चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्नेहि सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो तेजो पातुकतो स्वास्स अग्गि न चेव अच्चिमा न च वण्णवा न च ¶ पभस्सरो न च तेन सक्का अग्गिना अग्गिकरणीयं कातु’’न्ति? ‘‘नो हिदं, भो गोतम. योपि हि सो, भो गोतम, खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्नेहि साकस्स वा सालस्स ¶ वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो तेजो पातुकतो स्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च तेन च सक्का अग्गिना अग्गिकरणीयं कातुं; योपि सो चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्नेहि सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो तेजो पातुकतो स्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च तेन च सक्का अग्गिना अग्गिकरणीयं कातुं. सब्बोपि हि, भो गोतम, अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च सब्बेनपि सक्का अग्गिना अग्गिकरणीयं कातु’’न्ति.
‘‘एवमेव ¶ खो, ब्राह्मण, खत्तियकुला चेपि अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म ¶ पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसलं. ब्राह्मणकुला चेपि, ब्राह्मण… वेस्सकुला चेपि, ब्राह्मण… सुद्दकुला चेपि, ब्राह्मण, अगारस्मा अनगारियं पब्बजितो होति, सो च तथागतप्पवेदितं धम्मविनयं आगम्म पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, अब्रह्मचरिया पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठि होति, आराधको होति ञायं धम्मं कुसल’’न्ति.
एवं वुत्ते, एसुकारी ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
एसुकारीसुत्तं निट्ठितं छट्ठं.
७. धनञ्जानिसुत्तं
४४५. एवं ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा सारिपुत्तो दक्खिणागिरिस्मिं चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. अथ खो अञ्ञतरो भिक्खु ¶ राजगहे वस्संवुट्ठो [वस्संवुत्थो (सी. स्या. कं. पी.)] येन दक्खिणागिरि येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं भिक्खुं आयस्मा सारिपुत्तो एतदवोच – ‘‘कच्चावुसो, भगवा अरोगो च बलवा चा’’ति? ‘‘अरोगो चावुसो, भगवा बलवा चा’’ति. ‘‘कच्चि पनावुसो, भिक्खुसङ्घो अरोगो च बलवा चा’’ति? ‘‘भिक्खुसङ्घोपि खो, आवुसो, अरोगो च बलवा चा’’ति. ‘‘एत्थ, आवुसो, तण्डुलपालिद्वाराय धनञ्जानि [धानञ्जानि (सी. पी.)] नाम ब्राह्मणो अत्थि. कच्चावुसो ¶ , धनञ्जानि ब्राह्मणो अरोगो च बलवा चा’’ति? ‘‘धनञ्जानिपि खो, आवुसो, ब्राह्मणो अरोगो च बलवा चा’’ति. ‘‘कच्चि पनावुसो, धनञ्जानि ब्राह्मणो अप्पमत्तो’’ति? ‘‘कुतो पनावुसो, धनञ्जानिस्स ब्राह्मणस्स अप्पमादो? धनञ्जानि, आवुसो, ब्राह्मणो राजानं निस्साय ब्राह्मणगहपतिके विलुम्पति, ब्राह्मणगहपतिके निस्साय राजानं विलुम्पति ¶ . यापिस्स भरिया सद्धा सद्धकुला आनीता सापि कालङ्कता; अञ्ञास्स भरिया अस्सद्धा अस्सद्धकुला आनीता’’. ‘‘दुस्सुतं वतावुसो, अस्सुम्ह, दुस्सुतं वतावुसो, अस्सुम्ह; ये मयं धनञ्जानिं ब्राह्मणं पमत्तं अस्सुम्ह. अप्पेव च नाम मयं कदाचि करहचि धनञ्जानिना ब्राह्मणेन सद्धिं समागच्छेय्याम, अप्पेव नाम सिया कोचिदेव कथासल्लापो’’ति?
४४६. अथ खो आयस्मा सारिपुत्तो दक्खिणागिरिस्मिं यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं आयस्मा सारिपुत्तो राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि ¶ . तेन खो पन समयेन धनञ्जानि ब्राह्मणो बहिनगरे गावो गोट्ठे दुहापेति. अथ खो आयस्मा सारिपुत्तो ¶ राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन धनञ्जानि ब्राह्मणो तेनुपसङ्कमि. अद्दसा खो धनञ्जानि ब्राह्मणो आयस्मन्तं सारिपुत्तं दूरतोव आगच्छन्तं. दिस्वान येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘इतो, भो सारिपुत्त, पयो, पीयतं ताव भत्तस्स कालो भविस्सती’’ति. ‘‘अलं, ब्राह्मण. कतं मे अज्ज भत्तकिच्चं. अमुकस्मिं मे रुक्खमूले दिवाविहारो भविस्सति. तत्थ आगच्छेय्यासी’’ति. ‘‘एवं, भो’’ति खो धनञ्जानि ¶ ब्राह्मणो आयस्मतो सारिपुत्तस्स पच्चस्सोसि. अथ खो धनञ्जानि ब्राह्मणो पच्छाभत्तं भुत्तपातरासो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो धनञ्जानिं ब्राह्मणं आयस्मा सारिपुत्तो एतदवोच – ‘‘कच्चासि, धनञ्जानि, अप्पमत्तो’’ति? ‘‘कुतो, भो सारिपुत्त, अम्हाकं अप्पमादो येसं नो मातापितरो ¶ पोसेतब्बा, पुत्तदारो पोसेतब्बो, दासकम्मकरा पोसेतब्बा, मित्तामच्चानं मित्तामच्चकरणीयं कातब्बं, ञातिसालोहितानं ञातिसालोहितकरणीयं कातब्बं, अतिथीनं अतिथिकरणीयं कातब्बं, पुब्बपेतानं पुब्बपेतकरणीयं कातब्बं, देवतानं देवताकरणीयं कातब्बं, रञ्ञो राजकरणीयं कातब्बं, अयम्पि कायो पीणेतब्बो ब्रूहेतब्बो’’ति?
४४७. ‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो मातापितूनं हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो मातापितूनं हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति ¶ , मातापितरो वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये ¶ निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो पुत्तदारस्स हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो पुत्तदारस्स हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, पुत्तदारो वा पनस्स लभेय्य ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी ¶ अहोसि मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो दासकम्मकरपोरिसस्स हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो दासकम्मकरपोरिसस्स हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, दासकम्मकरपोरिसा वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो मित्तामच्चानं हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं ¶ निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो मित्तामच्चानं ¶ हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, मित्तामच्चा वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो ञातिसालोहितानं हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो ञातिसालोहितानं हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, ञातिसालोहिता वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो अतिथीनं हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो अतिथीनं हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, अतिथी वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं ¶ ¶ ¶ किं मञ्ञसि, धनञ्जानि, इधेकच्चो पुब्बपेतानं हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो पुब्बपेतानं हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, पुब्बपेता वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं ¶ किं मञ्ञसि, धनञ्जानि, इधेकच्चो देवतानं हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो देवतानं हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, देवता वा पनस्स लभेय्युं ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो रञ्ञो हेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो रञ्ञो हेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, राजा ¶ वा पनस्स लभेय्य ‘एसो खो अम्हाकं हेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
‘‘तं किं मञ्ञसि, धनञ्जानि, इधेकच्चो कायस्स पीणनाहेतु ब्रूहनाहेतु अधम्मचारी विसमचारी अस्स, तमेनं अधम्मचरियाविसमचरियाहेतु निरयं निरयपाला उपकड्ढेय्युं. लभेय्य नु खो सो ‘अहं खो कायस्स पीणनाहेतु ब्रूहनाहेतु अधम्मचारी विसमचारी अहोसिं, मा मं निरयं निरयपाला’ति, परे वा पनस्स लभेय्युं ‘एसो खो कायस्स पीणनाहेतु ब्रूहनाहेतु अधम्मचारी विसमचारी अहोसि, मा नं निरयं निरयपाला’’’ति? ‘‘नो हिदं, भो सारिपुत्त. अथ खो नं विक्कन्दन्तंयेव निरये निरयपाला पक्खिपेय्युं’’.
४४८. ‘‘तं ¶ किं मञ्ञसि, धनञ्जानि, यो वा मातापितूनं हेतु अधम्मचारी विसमचारी अस्स, यो वा मातापितूनं हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, मातापितूनं हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, मातापितूनं हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका ¶ कम्मन्ता, येहि सक्का मातापितरो चेव पोसेतुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं ¶ किं मञ्ञसि, धनञ्जानि, यो वा पुत्तदारस्स हेतु अधम्मचारी विसमचारी अस्स, यो वा पुत्तदारस्स हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो ¶ हि, भो सारिपुत्त, पुत्तदारस्स हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, पुत्तदारस्स हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता येहि सक्का पुत्तदारञ्चेव पोसेतुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा दासकम्मकरपोरिसस्स हेतु अधम्मचारी विसमचारी अस्स, यो वा दासकम्मकरपोरिसस्स हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, दासकम्मकरपोरिसस्स हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, दासकम्मकरपोरिसस्स हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का दासकम्मकरपोरिसे चेव पोसेतुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा मित्तामच्चानं हेतु ¶ अधम्मचारी विसमचारी अस्स, यो वा मित्तामच्चानं हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि ¶ , भो सारिपुत्त, मित्तामच्चानं हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, मित्तामच्चानं हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का मित्तामच्चानञ्चेव मित्तामच्चकरणीयं कातुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं ¶ किं मञ्ञसि, धनञ्जानि, यो वा ञातिसालोहितानं हेतु अधम्मचारी विसमचारी अस्स, यो वा ञातिसालोहितानं हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो ¶ हि, भो सारिपुत्त, ञातिसालोहितानं हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, ञातिसालोहितानं हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का ञातिसालोहितानञ्चेव ञातिसालोहितकरणीयं कातुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा अतिथीनं हेतु अधम्मचारी ¶ विसमचारी अस्स, यो वा अतिथीनं हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, अतिथीनं हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, अतिथीनं हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का अतिथीनञ्चेव अतिथिकरणीयं कातुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा पुब्बपेतानं हेतु अधम्मचारी विसमचारी अस्स, यो वा पुब्बपेतानं हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, पुब्बपेतानं हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, पुब्बपेतानं हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि ¶ , भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का पुब्बपेतानञ्चेव पुब्बपेतकरणीयं कातुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा देवतानं हेतु अधम्मचारी विसमचारी अस्स, यो वा देवतानं हेतु धम्मचारी समचारी ¶ अस्स; कतमं ¶ सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, देवतानं हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, देवतानं हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो ¶ . अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का देवतानञ्चेव देवताकरणीयं कातुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा रञ्ञो हेतु अधम्मचारी विसमचारी अस्स, यो वा रञ्ञो हेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, रञ्ञो हेतु अधम्मचारी विसमचारी अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, रञ्ञो हेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता, येहि सक्का रञ्ञो चेव राजकरणीयं कातुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितुं.
‘‘तं किं मञ्ञसि, धनञ्जानि, यो वा कायस्स पीणनाहेतु ब्रूहनाहेतु अधम्मचारी विसमचारी अस्स, यो वा कायस्स पीणनाहेतु ब्रूहनाहेतु धम्मचारी समचारी अस्स; कतमं सेय्यो’’ति? ‘‘यो हि, भो सारिपुत्त, कायस्स पीणनाहेतु ब्रूहनाहेतु अधम्मचारी विसमचारी ¶ अस्स, न तं सेय्यो; यो च खो, भो सारिपुत्त, कायस्स पीणनाहेतु ब्रूहनाहेतु धम्मचारी समचारी अस्स, तदेवेत्थ सेय्यो. अधम्मचरियाविसमचरियाहि, भो सारिपुत्त, धम्मचरियासमचरिया सेय्यो’’ति. ‘‘अत्थि खो, धनञ्जानि, अञ्ञेसं हेतुका धम्मिका कम्मन्ता ¶ , येहि सक्का कायञ्चेव पीणेतुं ब्रूहेतुं, न च पापकम्मं कातुं, पुञ्ञञ्च पटिपदं पटिपज्जितु’’न्ति.
४४९. अथ खो धनञ्जानि ब्राह्मणो आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामि. अथ खो धनञ्जानि ब्राह्मणो अपरेन समयेन आबाधिको अहोसि दुक्खितो बाळ्हगिलानो. अथ खो धनञ्जानि ब्राह्मणो अञ्ञतरं पुरिसं आमन्तेसि ¶ – ‘‘एहि त्वं, अम्भो पुरिस ¶ , येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि – ‘धनञ्जानि, भन्ते, ब्राह्मणो आबाधिको दुक्खितो बाळ्हगिलानो. सो भगवतो पादे सिरसा वन्दती’ति. येन चायस्मा सारिपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दाहि – ‘धनञ्जानि, भन्ते, ब्राह्मणो आबाधिको दुक्खितो बाळ्हगिलानो. सो आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दती’ति. एवञ्च वदेहि – ‘साधु किर, भन्ते, आयस्मा सारिपुत्तो येन धनञ्जानिस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति. ‘‘एवं ¶ , भन्ते’’ति खो सो पुरिसो धनञ्जानिस्स ब्राह्मणस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो भगवन्तं एतदवोच – ‘‘धनञ्जानि, भन्ते, ब्राह्मणो आबाधिको दुक्खितो बाळ्हगिलानो. सो भगवतो पादे सिरसा वन्दती’’ति. येन चायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘धनञ्जानि, भन्ते, ब्राह्मणो आबाधिको दुक्खितो बाळ्हगिलानो. सो आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दति, एवञ्च वदेति – ‘साधु किर, भन्ते, आयस्मा सारिपुत्तो येन धनञ्जानिस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति. अधिवासेसि खो आयस्मा सारिपुत्तो तुण्हीभावेन.
४५०. अथ खो आयस्मा सारिपुत्तो निवासेत्वा पत्तचीवरमादाय येन धनञ्जानिस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो आयस्मा सारिपुत्तो धनञ्जानिं ब्राह्मणं एतदवोच – ‘‘कच्चि ते, धनञ्जानि, खमनीयं, कच्चि यापनीयं? कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति? पटिक्कमोसानं पञ्ञायति ¶ , नो अभिक्कमो’’ति? ‘‘न मे, भो सारिपुत्त, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति. अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो. सेय्यथापि, भो सारिपुत्त ¶ , बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि [मुद्धानं (सी. स्या. कं. पी.)] अभिमत्थेय्य; एवमेव खो ¶ , भो सारिपुत्त, अधिमत्ता वाता मुद्धनि च ऊहनन्ति. न मे, भो सारिपुत्त, खमनीयं, न यापनीयं. बाळ्हा मे ¶ दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति. अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो. सेय्यथापि, भो सारिपुत्त, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन [वरत्तबन्धनेन (सी. पी.)] सीसे सीसवेठं ददेय्य; एवमेव खो, भो सारिपुत्त, अधिमत्ता सीसे सीसवेदना. न मे, भो सारिपुत्त, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति. अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो. सेय्यथापि, भो सारिपुत्त, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य; एवमेव खो, भो सारिपुत्त, अधिमत्ता वाता कुच्छिं परिकन्तन्ति. न मे, भो सारिपुत्त, खमनीयं, न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति. अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो. सेय्यथापि, भो सारिपुत्त, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं; एवमेव खो, भो सारिपुत्त, अधिमत्तो कायस्मिं डाहो. न मे, भो सारिपुत्त, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति. अभिक्कमोसानं पञ्ञायति ¶ , नो पटिक्कमो’’ति.
४५१. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – निरयो वा तिरच्छानयोनि वा’’ति? ‘‘निरया, भो सारिपुत्त, तिरच्छानयोनि सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – तिरच्छानयोनि वा पेत्तिविसयो वा’’ति? ‘‘तिरच्छानयोनिया, भो सारिपुत्त, पेत्तिविसयो सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – पेत्तिविसयो वा मनुस्सा वा’’ति? ‘‘पेत्तिविसया, भो सारिपुत्त, मनुस्सा सेय्यो’’ति. ‘‘तं ¶ किं मञ्ञसि, धनञ्जानि ¶ , कतमं सेय्यो – मनुस्सा वा चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)] वा देवा’’ति? ‘‘मनुस्सेहि ¶ , भो सारिपुत्त, चातुमहाराजिका देवा सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – चातुमहाराजिका वा देवा तावतिंसा वा देवा’’ति? ‘‘चातुमहाराजिकेहि, भो सारिपुत्त, देवेहि तावतिंसा देवा सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – तावतिंसा वा देवा यामा वा देवा’’ति? ‘‘तावतिंसेहि, भो सारिपुत्त, देवेहि यामा देवा सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – यामा वा देवा तुसिता वा देवा’’ति? ‘‘यामेहि, भो सारिपुत्त, देवेहि तुसिता देवा सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – तुसिता वा देवा निम्मानरती वा देवा’’ति? ‘‘तुसितेहि, भो सारिपुत्त, देवेहि निम्मानरती देवा सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो – निम्मानरती वा देवा परनिम्मितवसवत्ती वा देवा’’ति? ‘‘निम्मानरतीहि ¶ , भो सारिपुत्त, देवेहि परनिम्मितवसवत्ती देवा सेय्यो’’ति. ‘‘तं किं मञ्ञसि, धनञ्जानि, कतमं सेय्यो परनिम्मितवसवत्ती वा देवा ब्रह्मलोको वा’’ति? ‘‘‘ब्रह्मलोको’ति [भवं सारिपुत्तो आहाति, कतमं सारिपुत्तो आह ब्रह्मलोकोति. (क.)] – भवं सारिपुत्तो आह; ‘ब्रह्मलोको’ति – भवं सारिपुत्तो आहा’’ति [भवं सारिपुत्तो आहाति, कतमं सारिपुत्तो आह ब्रह्मलोकोति. (क.)].
अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘इमे खो ब्राह्मणा ब्रह्मलोकाधिमुत्ता. यंनूनाहं धनञ्जानिस्स ब्राह्मणस्स ब्रह्मानं सहब्यताय मग्गं देसेय्य’’न्ति. ‘‘ब्रह्मानं ते, धनञ्जानि, सहब्यताय मग्गं देसेस्सामि; तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो धनञ्जानि ब्राह्मणो आयस्मतो सारिपुत्तस्स पच्चस्सोसि. आयस्मा ¶ सारिपुत्तो एतदवोच – ‘‘कतमो च, धनञ्जानि, ब्रह्मानं सहब्यताय मग्गो? इध, धनञ्जानि, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. अयं खो, धनञ्जानि, ब्रह्मानं सहब्यताय मग्गो’’.
४५२. ‘‘पुन चपरं, धनञ्जानि, भिक्खु करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं ¶ उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. अयं खो, धनञ्जानि, ब्रह्मानं सहब्यताय मग्गो’’ति. तेन हि, भो सारिपुत्त, मम वचनेन भगवतो पादे सिरसा वन्दाहि – ‘धनञ्जानि ¶ , भन्ते, ब्राह्मणो आबाधिको ¶ दुक्खितो बाळ्हगिलानो. सो भगवतो पादे सिरसा वन्दती’ति. अथ खो आयस्मा सारिपुत्तो धनञ्जानिं ब्राह्मणं सति उत्तरिकरणीये हीने ब्रह्मलोके पतिट्ठापेत्वा उट्ठायासना पक्कामि. अथ खो धनञ्जानि ब्राह्मणो अचिरपक्कन्ते आयस्मन्ते सारिपुत्ते कालमकासि, ब्रह्मलोकञ्च उपपज्जि.
४५३. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘एसो, भिक्खवे, सारिपुत्तो धनञ्जानिं ब्राह्मणं सति उत्तरिकरणीये हीने ब्रह्मलोके पतिट्ठापेत्वा उट्ठायासना पक्कन्तो’’ति. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘धनञ्जानि, भन्ते, ब्राह्मणो आबाधिको दुक्खितो बाळ्हगिलानो, सो भगवतो पादे सिरसा वन्दती’’ति. ‘‘किं पन त्वं सारिपुत्त धनञ्जानिं ब्राह्मणं सति ¶ उत्तरिकरणीये हीने ब्रह्मलोके पतिट्ठापेत्वा उट्ठायासना पक्कन्तो’’ति? ‘‘मय्हं खो, भन्ते, एवं अहोसि – ‘इमे खो ब्राह्मणा ब्रह्मलोकाधिमुत्ता, यंनूनाहं धनञ्जानिस्स ब्राह्मणस्स ¶ ब्रह्मानं सहब्यताय मग्गं देसेय्य’न्ति. ‘‘कालङ्कतोच [कालङ्कतोव (स्या. कं. क.)], सारिपुत्त, धनञ्जानि ब्राह्मणो, ब्रह्मलोकञ्च उपपन्नो’’ति.
धनञ्जानिसुत्तं निट्ठितं सत्तमं.
८. वासेट्ठसुत्तं
४५४. एवं ¶ ¶ मे सुतं – एकं समयं भगवा इच्छानङ्गले [इच्छानङ्कले (सी. पी.)] विहरति इच्छानङ्गलवनसण्डे. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला इच्छानङ्गले पटिवसन्ति, सेय्यथिदं – चङ्की ब्राह्मणो, तारुक्खो ब्राह्मणो, पोक्खरसाति ब्राह्मणो, जाणुस्सोणि [जाणुस्सोणी (पी.), जाणुसोणी (क.)] ब्राह्मणो, तोदेय्यो ब्राह्मणो, अञ्ञे च अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला. अथ खो वासेट्ठभारद्वाजानं माणवानं जङ्घाविहारं अनुचङ्कमन्तानं अनुविचरन्तानं [अनुचङ्कममानानं अनुविचरमानानं (सी. पी.)] अयमन्तराकथा ¶ उदपादि – ‘‘कथं, भो, ब्राह्मणो होती’’ति? भारद्वाजो माणवो एवमाह – ‘‘यतो खो, भो, उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन – एत्तावता खो, भो, ब्राह्मणो होती’’ति. वासेट्ठो माणवो एवमाह – ‘‘यतो खो, भो, सीलवा च होति वत्तसम्पन्नो [वतसम्पन्नो (पी.)] च – एत्तावता खो, भो, ब्राह्मणो होती’’ति. नेव खो असक्खि भारद्वाजो माणवो वासेट्ठं माणवं सञ्ञापेतुं, न पन असक्खि वासेट्ठो माणवो भारद्वाजं माणवं सञ्ञापेतुं. अथ खो वासेट्ठो माणवो भारद्वाजं माणवं आमन्तेसि – ‘‘अयं खो, भो भारद्वाज, समणो गोतमो सक्यपुत्तो सक्यकुला ¶ पब्बजितो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. आयाम, भो भारद्वाज, येन समणो गोतमो तेनुपसङ्कमिस्साम; उपसङ्कमित्वा समणं गोतमं एतमत्थं पुच्छिस्साम. यथा नो समणो गोतमो ब्याकरिस्सति तथा नं धारेस्सामा’’ति. ‘‘एवं, भो’’ति खो भारद्वाजो माणवो वासेट्ठस्स माणवस्स पच्चस्सोसि.
४५५. अथ खो वासेट्ठभारद्वाजा माणवा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं गाथाहि अज्झभासि –
‘‘अनुञ्ञातपटिञ्ञाता, तेविज्जा मयमस्मुभो;
अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवो.
‘‘तेविज्जानं ¶ यदक्खातं, तत्र केवलिनोस्मसे;
पदकस्मा वेय्याकरणा [नो ब्याकरणा (स्या. कं. क.)], जप्पे आचरियसादिसा;
तेसं नो जातिवादस्मिं, विवादो अत्थि गोतम.
‘‘जातिया ¶ ब्राह्मणो होति, भारद्वाजो इति भासति;
अहञ्च कम्मुना [कम्मना (सी. पी.)] ब्रूमि, एवं जानाहि चक्खुम.
‘‘ते ¶ न सक्कोम ञापेतुं [सञ्ञत्तुं (पी.), सञ्ञापेतुं (क.)], अञ्ञमञ्ञं मयं उभो;
भवन्तं पुट्ठुमागमा, सम्बुद्धं इति विस्सुतं.
‘‘चन्दं यथा खयातीतं, पेच्च पञ्जलिका जना;
वन्दमाना नमस्सन्ति, लोकस्मिं गोतमं.
‘‘चक्खुं लोके समुप्पन्नं, मयं पुच्छाम गोतमं;
जातिया ब्राह्मणो होति, उदाहु भवति कम्मुना [कम्मना (सी. पी.)];
अजानतं नो पब्रूहि, यथा जानेमु ब्राह्मण’’न्ति.
‘‘तेसं वो अहं ब्यक्खिस्सं, (वासेट्ठाति भगवा)
अनुपुब्बं यथातथं;
जातिविभङ्गं पाणानं, अञ्ञमञ्ञाहि जातियो.
‘‘तिणरुक्खेपि जानाथ, न चापि पटिजानरे;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘ततो कीटे पटङ्गे च, याव कुन्थकिपिल्लिके;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘चतुप्पदेपि जानाथ, खुद्दके च महल्लके;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘पादुदरेपि ¶ जानाथ, उरगे दीघपिट्ठिके;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘ततो मच्छेपि जानाथ, उदके वारिगोचरे;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘ततो पक्खीपि जानाथ, पत्तयाने विहङ्गमे;
लिङ्गं ¶ जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘यथा एतासु जातीसु, लिङ्गं जातिमयं पुथु;
एवं नत्थि मनुस्सेसु, लिङ्गं जातिमयं पुथु.
‘‘न ¶ केसेहि न सीसेहि, न कण्णेहि न अक्खीहि;
न मुखेन न नासाय, न ओट्ठेहि भमूहि वा.
‘‘न गीवाय न अंसेहि, न उदरेन न पिट्ठिया;
न सोणिया न उरसा, न सम्बाधे न मेथुने [न सम्बाधा न मेथुना (क.)].
‘‘न हत्थेहि न पादेहि, नङ्गुलीहि नखेहि वा;
न जङ्घाहि न ऊरूहि, न वण्णेन सरेन वा;
लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसु.
‘‘पच्चत्तञ्च सरीरेसु [पच्चत्तं ससरीरेसु (सी. पी.)], मनुस्सेस्वेतं न विज्जति;
वोकारञ्च मनुस्सेसु, समञ्ञाय पवुच्चति.
‘‘यो हि कोचि मनुस्सेसु, गोरक्खं उपजीवति;
एवं वासेट्ठ जानाहि, कस्सको सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, पुथुसिप्पेन जीवति;
एवं वासेट्ठ जानाहि, सिप्पिको सो न ब्राह्मणो.
‘‘यो ¶ हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, परपेस्सेन जीवति;
एवं वासेट्ठ जानाहि, पेस्सको [पेस्सिको (सी. स्या. कं. पी.)] सो न ब्राह्मणो.
‘‘यो ¶ हि कोचि मनुस्सेसु, अदिन्नं उपजीवति;
एवं वासेट्ठ जानाहि, चोरो एसो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, इस्सत्थं उपजीवति;
एवं वासेट्ठ जानाहि, योधाजीवो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, पोरोहिच्चेन जीवति;
एवं वासेट्ठ जानाहि, याजको सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, गामं रट्ठञ्च भुञ्जति;
एवं वासेट्ठ जानाहि, राजा एसो न ब्राह्मणो.
‘‘न ¶ चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवं;
भोवादि [भोवादी (स्या. कं.)] नाम सो होति, सचे होति सकिञ्चनो;
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं.
‘‘सब्बसंयोजनं छेत्वा, यो वे न परितस्सति;
सङ्गातिगं विसंयुत्तं [विसञ्ञुत्तं (क.)], तमहं ब्रूमि ब्राह्मणं.
‘‘छेत्वा नद्धिं [नद्धिं (सी. पी.)] वरत्तञ्च, सन्दानं सहनुक्कमं;
उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं.
‘‘अक्कोधनं ¶ वतवन्तं, सीलवन्तं अनुस्सदं;
दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं.
‘‘वारिपोक्खरपत्तेव, आरग्गेरिव सासपो;
यो ¶ न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मणं.
‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो;
पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदं;
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयं;
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं.
‘‘निधाय दण्डं भूतेसु, तसेसु थावरेसु च;
यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं.
‘‘अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतं;
सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स रागो च दोसो च, मानो मक्खो च ओहितो;
सासपोरिव आरग्गा, तमहं ब्रूमि ब्राह्मणं.
‘‘अकक्कसं ¶ विञ्ञापनिं, गिरं सच्चं उदीरये;
याय नाभिसज्जे किञ्चि, तमहं ब्रूमि ब्राह्मणं.
‘‘यो च दीघं व रस्सं वा, अणुं थूलं सुभासुभं;
लोके अदिन्नं नादेति [नादियति (सी. पी.)], तमहं ब्रूमि ब्राह्मणं.
‘‘आसा ¶ यस्स न विज्जन्ति, अस्मिं लोके परम्हि च;
निरासासं [निरासयं (सी. पी.)] विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथिं;
अमतोगधं ¶ अनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘योधपुञ्ञञ्च पापञ्च, उभो सङ्गं उपच्चगा;
असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘चन्दं व विमलं सुद्धं, विप्पसन्नं अनाविलं;
नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
‘‘यो इमं पलिपथं दुग्गं, संसारं मोहमच्चगा;
तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी;
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं.
‘‘योधकामे पहन्त्वान [पहत्वान (सी.)], अनागारो परिब्बजे;
कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
‘‘योधतण्हं पहन्त्वान, अनागारो परिब्बजे;
तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
‘‘हित्वा मानुसकं योगं, दिब्बं योगं उपच्चगा;
सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘हित्वा रतिञ्च अरतिं, सीतीभूतं निरूपधिं;
सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं.
‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स ¶ गतिं न जानन्ति, देवा गन्धब्बमानुसा;
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स ¶ ¶ पुरे च पच्छा च, मज्झे च नत्थि किञ्चनं;
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं.
‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;
अनेजं न्हातकं [नहातकं (सी. पी.)] बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति;
अथो जातिक्खयं पत्तो, तमहं ब्रूमि ब्राह्मणं.
‘‘समञ्ञा हेसा लोकस्मिं, नामगोत्तं पकप्पितं;
सम्मुच्चा समुदागतं, तत्थ तत्थ पकप्पितं.
‘‘दीघरत्तानुसयितं, दिट्ठिगतमजानतं;
अजानन्ता नो [अजानन्ता नोति अजानन्ता एव (टीका)] पब्रुन्ति [पब्रुवन्ति (सी. पी.)], जातिया होति ब्राह्मणो.
‘‘न जच्चा ब्राह्मणो [वसलो (स्या. कं. क.)] होति, न जच्चा होति अब्राह्मणो [ब्राह्मणो (स्या. कं. क.)];
कम्मुना ब्राह्मणो [वसलो (स्या. कं. क.)] होति, कम्मुना होति अब्राह्मणो [ब्राह्मणो (स्या. कं. क.)].
‘‘कस्सको कम्मुना होति, सिप्पिको होति कम्मुना;
वाणिजो कम्मुना होति, पेस्सको होति कम्मुना.
‘‘चोरोपि कम्मुना होति, योधाजीवोपि कम्मुना;
याजको कम्मुना होति, राजापि होति कम्मुना.
‘‘एवमेतं यथाभूतं, कम्मं पस्सन्ति पण्डिता;
पटिच्चसमुप्पाददस्सा, कम्मविपाककोविदा.
‘‘कम्मुना ¶ वत्तति लोको, कम्मुना वत्तति पजा;
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो.
‘‘तपेन ¶ ब्रह्मचरियेन, संयमेन दमेन च;
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तमं.
‘‘तीहि विज्जाहि सम्पन्नो, सन्तो खीणपुनब्भवो;
एवं वासेट्ठ जानाहि, ब्रह्मा सक्को विजानत’’न्ति.
४६१. एवं ¶ ¶ वुत्ते, वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गते’’ति.
वासेट्ठसुत्तं निट्ठितं अट्ठमं.
९. सुभसुत्तं
४६२. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सुभो माणवो तोदेय्यपुत्तो सावत्थियं पटिवसति अञ्ञतरस्स गहपतिस्स निवेसने केनचिदेव करणीयेन. अथ खो सुभो माणवो तोदेय्यपुत्तो यस्स गहपतिस्स निवेसने पटिवसति तं गहपतिं एतदवोच – ‘‘सुतं मेतं, गहपति – ‘अविवित्ता सावत्थी अरहन्तेही’ति. कं नु ख्वज्ज समणं वा ब्राह्मणं वा पयिरुपासेय्यामा’’ति? ‘‘अयं, भन्ते, भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तं, भन्ते, भगवन्तं पयिरुपासस्सू’’ति. अथ ¶ खो सुभो माणवो तोदेय्यपुत्तो तस्स गहपतिस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच – ‘‘ब्राह्मणा, भो गोतम, एवमाहंसु – ‘गहट्ठो आराधको होति ञायं धम्मं कुसलं, न पब्बजितो आराधको होति ञायं धम्मं कुसल’न्ति. इध भवं गोतमो किमाहा’’ति?
४६३. ‘‘विभज्जवादो खो अहमेत्थ, माणव; नाहमेत्थ एकंसवादो. गिहिस्स वाहं, माणव, पब्बजितस्स वा मिच्छापटिपत्तिं न वण्णेमि. गिही वा ¶ हि ¶ , माणव, पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु न आराधको होति ञायं धम्मं कुसलं. गिहिस्स वाहं, माणव, पब्बजितस्स वा सम्मापटिपत्तिं वण्णेमि. गिही वा हि, माणव, पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसल’’न्ति.
‘‘ब्राह्मणा, भो गोतम, एवमाहंसु – ‘महट्ठमिदं महाकिच्चं महाधिकरणं महासमारम्भं घरावासकम्मट्ठानं महप्फलं होति; अप्पट्ठमिदं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं पब्बज्जा कम्मट्ठानं अप्पफलं होती’ति. इध भवं गोतमो किमाहा’’ति.
‘‘एत्थापि ¶ खो अहं, माणव, विभज्जवादो; नाहमेत्थ एकंसवादो. अत्थि, माणव, कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं विपज्जमानं अप्पफलं होति; अत्थि, माणव, कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं सम्पज्जमानं महप्फलं होति; अत्थि, माणव, कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं विपज्जमानं अप्पफलं होति; अत्थि, माणव, कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं सम्पज्जमानं महप्फलं होति. कतमञ्च, माणव ¶ , कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं विपज्जमानं अप्पफलं ¶ होति? कसि खो, माणव, कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं विपज्जमानं अप्पफलं होति. कतमञ्च, माणव, कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं सम्पज्जमानं महप्फलं होति? कसियेव खो, माणव, कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं सम्पज्जमानं महप्फलं होति. कतमञ्च, माणव, कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं विपज्जमानं अप्पफलं होति? वणिज्जा खो, माणव, कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं विपज्जमानं अप्पफलं होति. कतमञ्च माणव, कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं सम्पज्जमानं महप्फलं होति? वणिज्जायेव खो, माणव, कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं सम्पज्जमानं महप्फलं होति.
४६४. ‘‘सेय्यथापि, माणव, कसि कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं विपज्जमानं अप्पफलं होति; एवमेव खो, माणव, घरावासकम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं विपज्जमानं ¶ अप्पफलं होति. सेय्यथापि, माणव, कसियेव कम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं सम्पज्जमानं महप्फलं होति; एवमेव खो, माणव, घरावासकम्मट्ठानं महट्ठं महाकिच्चं महाधिकरणं महासमारम्भं सम्पज्जमानं महप्फलं होति. सेय्यथापि, माणव, वणिज्जा कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं विपज्जमानं अप्पफलं होति; एवमेव ¶ खो, माणव, पब्बज्जा कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं विपज्जमानं अप्पफलं होति. सेय्यथापि, माणव, वणिज्जायेव कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं सम्पज्जमानं महप्फलं होति; एवमेव खो ¶ , माणव, पब्बज्जा कम्मट्ठानं अप्पट्ठं अप्पकिच्चं अप्पाधिकरणं अप्पसमारम्भं सम्पज्जमानं महप्फलं होती’’ति.
‘‘ब्राह्मणा ¶ , भो गोतम, पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाया’’ति. ‘‘ये ते, माणव, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाय – सचे ते अगरु – साधु ते पञ्च धम्मे इमस्मिं परिसति भासस्सू’’ति. ‘‘न खो मे, भो गोतम, गरु यत्थस्सु भवन्तो वा निसिन्नो भवन्तरूपो वा’’ति [निसिन्ना भवन्तरूपा वाति (सी. स्या. कं. पी.)]. ‘‘तेन हि, माणव, भासस्सू’’ति. ‘‘सच्चं खो, भो गोतम, ब्राह्मणा पठमं धम्मं पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाय. तपं खो, भो गोतम, ब्राह्मणा दुतियं धम्मं पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाय. ब्रह्मचरियं खो, भो गोतम, ब्राह्मणा ततियं धम्मं पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाय. अज्झेनं खो, भो गोतम, ब्राह्मणा चतुत्थं धम्मं पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाय. चागं खो, भो गोतम, ब्राह्मणा ¶ पञ्चमं धम्मं पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनाय. ब्राह्मणा, भो गोतम, इमे पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय, कुसलस्स आराधनायाति. इध भवं गोतमो किमाहा’’ति?
४६५. ‘‘किं पन, माणव, अत्थि कोचि ब्राह्मणानं एकब्राह्मणोपि यो एवमाह – ‘अहं इमेसं पञ्चन्नं धम्मानं सयं अभिञ्ञा सच्छिकत्वा विपाकं पवेदेमी’’’ति? ‘‘नो हिदं, भो गोतम’’. ‘‘किं पन, माणव, अत्थि कोचि ब्राह्मणानं एकाचरियोपि एकाचरियपाचरियोपि याव सत्तमा आचरियमहयुगापि यो एवमाह – ‘अहं इमेसं पञ्चन्नं धम्मानं सयं अभिञ्ञा सच्छिकत्वा ¶ विपाकं पवेदेमी’’’ति? ‘‘नो हिदं, भो गोतम’’. ‘‘किं ¶ पन, माणव, येपि ते ब्राह्मणानं पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो येसमिदं एतरहि ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं तदनुगायन्ति तदनुभासन्ति भासितमनुभासन्ति वाचितमनुवाचेन्ति, सेय्यथिदं – अट्ठको वामको वामदेवो वेस्सामित्तो यमतग्गि अङ्गीरसो भारद्वाजो वासेट्ठो कस्सपो भगु, तेपि एवमाहंसु – ‘मयं इमेसं पञ्चन्नं धम्मानं सयं अभिञ्ञा सच्छिकत्वा विपाकं पवेदेमा’’’ति? ‘‘नो हिदं, भो गोतम’’.
‘‘इति किर, माणव, नत्थि कोचि ब्राह्मणानं एकब्राह्मणोपि यो एवमाह – ‘अहं इमेसं पञ्चन्नं धम्मानं सयं अभिञ्ञा ¶ सच्छिकत्वा विपाकं पवेदेमी’ति; नत्थि कोचि ब्राह्मणानं एकाचरियोपि एकाचरियपाचरियोपि याव सत्तमा आचरियमहयुगापि यो एवमाह ¶ – ‘अहं इमेसं पञ्चन्नं धम्मानं सयं अभिञ्ञा सच्छिकत्वा विपाकं पवेदेमी’ति; येपि ते ब्राह्मणानं पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो, येसमिदं एतरहि ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं, तदनुगायन्ति तदनुभासन्ति भासितमनुभासन्ति वाचितमनुवाचेन्ति, सेय्यथिदं – अट्ठको वामको वामदेवो वेस्सामित्तो यमतग्गि अङ्गीरसो भारद्वाजो वासेट्ठो कस्सपो भगु. तेपि न एवमाहंसु – ‘मयं इमेसं पञ्चन्नं धम्मानं सयं अभिञ्ञा सच्छिकत्वा विपाकं पवेदेमा’ति.
‘‘सेय्यथापि, माणव, अन्धवेणि परम्परासंसत्ता पुरिमोपि न पस्सति मज्झिमोपि न पस्सति पच्छिमोपि न पस्सति; एवमेव खो, माणव, अन्धवेणूपमं मञ्ञे ब्राह्मणानं भासितं सम्पज्जति – पुरिमोपि न पस्सति मज्झिमोपि न पस्सति पच्छिमोपि न पस्सती’’ति.
४६६. एवं वुत्ते, सुभो माणवो तोदेय्यपुत्तो भगवता अन्धवेणूपमेन वुच्चमानो कुपितो अनत्तमनो भगवन्तंयेव खुंसेन्तो भगवन्तंयेव वम्भेन्तो भगवन्तंयेव वदमानो – ‘समणो गोतमो पापितो भविस्सती’ति भगवन्तं एतदवोच – ‘‘ब्राह्मणो, भो गोतम, पोक्खरसाति ओपमञ्ञो सुभगवनिको एवमाह – ‘एवमेव ¶ पनिधेकच्चे [पनिमेके (सब्बत्थ)] समणब्राह्मणा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं ¶ पटिजानन्ति. तेसमिदं भासितं ¶ हस्सकंयेव सम्पज्जति, नामकंयेव सम्पज्जति, रित्तकंयेव सम्पज्जति, तुच्छकंयेव सम्पज्जति. कथञ्हि नाम मनुस्सभूतो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं ञस्सति वा दक्खति वा सच्छि वा करिस्सतीति – नेतं ठानं विज्जती’’’ति?
‘‘किं पन, माणव, ब्राह्मणो पोक्खरसाति ओपमञ्ञो सुभगवनिको सब्बेसंयेव समणब्राह्मणानं चेतसा चेतो परिच्च पजानाती’’ति? ‘‘सकायपि हि, भो गोतम, पुण्णिकाय दासिया ब्राह्मणो पोक्खरसाति ओपमञ्ञो सुभगवनिको चेतसा चेतो परिच्च न पजानाति, कुतो पन सब्बेसंयेव समणब्राह्मणानं चेतसा चेतो परिच्च पजानिस्सती’’ति?
‘‘सेय्यथापि, माणव, जच्चन्धो पुरिसो न पस्सेय्य कण्हसुक्कानि रूपानि, न पस्सेय्य नीलकानि ¶ रूपानि, न पस्सेय्य पीतकानि रूपानि, न पस्सेय्य लोहितकानि रूपानि, न पस्सेय्य मञ्जिट्ठकानि रूपानि, न पस्सेय्य समविसमं, न पस्सेय्य तारकरूपानि, न पस्सेय्य चन्दिमसूरिये. सो एवं वदेय्य – ‘नत्थि कण्हसुक्कानि रूपानि, नत्थि कण्हसुक्कानं रूपानं दस्सावी; नत्थि नीलकानि रूपानि, नत्थि नीलकानं रूपानं दस्सावी; नत्थि पीतकानि रूपानि, नत्थि पीतकानं रूपानं दस्सावी; नत्थि लोहितकानि रूपानि, नत्थि लोहितकानं रूपानं दस्सावी; नत्थि मञ्जिट्ठकानि रूपानि, नत्थि मञ्जिट्ठकानं रूपानं दस्सावी; नत्थि समविसमं, नत्थि समविसमस्स ¶ दस्सावी; नत्थि तारकरूपानि, नत्थि तारकरूपानं दस्सावी; नत्थि चन्दिमसूरिया, नत्थि चन्दिमसूरियानं दस्सावी. अहमेतं न जानामि, अहमेतं न पस्सामि; तस्मा तं नत्थी’ति. सम्मा नु खो सो, माणव, वदमानो वदेय्या’’ति?
‘‘नो हिदं, भो गोतम. अत्थि कण्हसुक्कानि रूपानि, अत्थि कण्हसुक्कानं रूपानं दस्सावी; अत्थि नीलकानि रूपानि, अत्थि नीलकानं रूपानं दस्सावी; अत्थि पीतकानि रूपानि, अत्थि पीतकानं रूपानं दस्सावी; अत्थि लोहितकानि रूपानि, अत्थि लोहितकानं रूपानं दस्सावी; अत्थि मञ्जिट्ठकानि रूपानि, अत्थि मञ्जिट्ठकानं रूपानं दस्सावी; अत्थि समविसमं, अत्थि समविसमस्स दस्सावी; अत्थि तारकरूपानि, अत्थि तारकरूपानं दस्सावी ¶ ; अत्थि चन्दिमसूरिया, अत्थि चन्दिमसूरियानं दस्सावी. ‘अहमेतं न ¶ जानामि, अहमेतं न पस्सामि; तस्मा तं नत्थी’ति; न हि सो, भो गोतम, सम्मा वदमानो वदेय्या’’ति.
‘‘एवमेव खो, माणव, ब्राह्मणो पोक्खरसाति ओपमञ्ञो सुभगवनिको अन्धो अचक्खुको. सो वत उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं ञस्सति वा दक्खति वा सच्छि वा करिस्सतीति – नेतं ठानं विज्जति’’.
४६७. ‘‘तं किं मञ्ञसि, माणव, ये ते कोसलका ब्राह्मणमहासाला, सेय्यथिदं – चङ्की ब्राह्मणो तारुक्खो ब्राह्मणो पोक्खरसाति ब्राह्मणो जाणुस्सोणि ब्राह्मणो पिता च [वा (सी. स्या. कं. पी.)] ते तोदेय्यो, कतमा नेसं सेय्यो [सेय्या (स्या. कं.)], यं वा ते सम्मुच्चा ¶ [सम्मुसा (सी. पी.)] वाचं भासेय्युं यं वा असम्मुच्चा’’ति? ‘‘सम्मुच्चा, भो गोतम’’.
‘‘कतमा ¶ नेसं सेय्यो, यं वा ते मन्ता वाचं भासेय्युं यं वा अमन्ता’’ति? ‘‘मन्ता, भो गोतम’’.
‘‘कतमा नेसं सेय्यो, यं वा ते पटिसङ्खाय वाचं भासेय्युं यं वा अप्पटिसङ्खाया’’ति? ‘‘पटिसङ्खाय, भो गोतम’’.
‘‘कतमा नेसं सेय्यो, यं वा ते अत्थसंहितं वाचं भासेय्युं यं वा अनत्थसंहित’’न्ति? ‘‘अत्थसंहितं, भो गोतम’’.
‘‘तं किं मञ्ञसि, माणव, यदि एवं सन्ते, ब्राह्मणेन पोक्खरसातिना ओपमञ्ञेन सुभगवनिकेन सम्मुच्चा वाचा भासिता असम्मुच्चा’’ति [असम्मुसा वाति (पी.) एवमितरपञ्हत्तयेपि वासद्देन सह दिस्सति]? ‘‘असम्मुच्चा, भो गोतम’’.
‘‘मन्ता वाचा भासिता अमन्ता वा’’ति? ‘‘अमन्ता, भो गोतम’’.
‘‘पटिसङ्खाय वाचा भासिता अप्पटिसङ्खाया’’ति? ‘‘अप्पटिसङ्खाय, भो गोतम’’.
‘‘अत्थसंहिता वाचा भासिता अनत्थसंहिता’’ति? ‘‘अनत्थसंहिता, भो गोतम’’.
‘‘पञ्च ¶ ¶ खो इमे, माणव, नीवरणा. कतमे पञ्च? कामच्छन्दनीवरणं, ब्यापादनीवरणं, थीनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं – इमे खो, माणव, पञ्च नीवरणा. इमेहि खो माणव, पञ्चहि नीवरणेहि ब्राह्मणो पोक्खरसाति ओपमञ्ञो सुभगवनिको आवुतो निवुतो ओफुटो [ओवुतो (सी.), ओफुतो (स्या. कं. पी.)] परियोनद्धो. सो वत उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं ञस्सति वा दक्खति वा सच्छि वा करिस्सतीति – नेतं ठानं विज्जति.
४६८. ‘‘पञ्च ¶ खो इमे, माणव, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या ¶ गन्धा… जिव्हा विञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, माणव, पञ्च कामगुणा. इमेहि खो, माणव, पञ्चहि कामगुणेहि ब्राह्मणो पोक्खरसाति ओपमञ्ञो सुभगवनिको गथितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति. सो वत उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं ञस्सति वा दक्खति वा सच्छि वा करिस्सतीति – नेतं ठानं विज्जति.
‘‘तं किं मञ्ञसि, माणव, यं वा तिणकट्ठुपादानं पटिच्च अग्गिं जालेय्य यं वा निस्सट्ठतिणकट्ठुपादानं अग्गिं जालेय्य, कतमो नु ख्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो चा’’ति? ‘‘सचे तं, भो गोतम, ठानं निस्सट्ठतिणकट्ठुपादानं अग्गिं जालेतुं, स्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो चा’’ति. ‘‘अट्ठानं खो एतं, माणव, अनवकासो यं निस्सट्ठतिणकट्ठुपादानं अग्गिं जालेय्य अञ्ञत्र इद्धिमता. सेय्यथापि, माणव, तिणकट्ठुपादानं पटिच्च अग्गि जलति तथूपमाहं, माणव, इमं पीतिं वदामि यायं पीति पञ्च ¶ कामगुणे पटिच्च. सेय्यथापि, माणव, निस्सट्ठतिणकट्ठुपादानो [निस्सट्ठतिणकट्ठुपादानं पटिच्च (सी. पी. क.)] अग्गि जलति तथूपमाहं, माणव ¶ , इमं पीतिं वदामि यायं पीति अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेहि.
‘‘कतमा च, माणव, पीति अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेहि? इध, माणव, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. अयम्पि खो, माणव, पीति अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि ¶ धम्मेहि. पुन चपरं, माणव, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. अयम्पि खो, माणव, पीति अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेहि.
४६९. ‘‘ये ते, माणव, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय, कतमेत्थ [कमेत्थ (क. सी. स्या. कं. पी.)] ब्राह्मणा धम्मं महप्फलतरं पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाया’’ति? ‘‘येमे, भो गोतम, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय ¶ कुसलस्स आराधनाय, चागमेत्थ ब्राह्मणा धम्मं महप्फलतरं पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाया’’ति.
‘‘तं कि मञ्ञसि, माणव, इध अञ्ञतरस्स ब्राह्मणस्स महायञ्ञो पच्चुपट्ठितो अस्स. अथ द्वे ब्राह्मणा आगच्छेय्युं – ‘इत्थन्नामस्स ब्राह्मणस्स महायञ्ञं अनुभविस्सामा’ति. तत्रेकस्स [तत्थेकस्स (पी.)] ब्राह्मणस्स एवमस्स – ‘अहो वत! अहमेव लभेय्यं भत्तग्गे अग्गासनं अग्गोदकं अग्गपिण्डं, न अञ्ञो ब्राह्मणो लभेय्य भत्तग्गे अग्गासनं अग्गोदकं अग्गपिण्ड’न्ति. ठानं खो पनेतं, माणव ¶ , विज्जति यं अञ्ञो ब्राह्मणो लभेय्य भत्तग्गे अग्गासनं अग्गोदकं अग्गपिण्डं, न सो ब्राह्मणो लभेय्य भत्तग्गे अग्गासनं अग्गोदकं अग्गपिण्डं. ‘अञ्ञो ब्राह्मणो लभति भत्तग्गे अग्गासनं अग्गोदकं अग्गपिण्डं, नाहं लभामि भत्तग्गे अग्गासनं अग्गोदकं अग्गपिण्ड’न्ति – इति सो ¶ कुपितो होति अनत्तमनो. इमस्स पन, माणव, ब्राह्मणा किं विपाकं पञ्ञपेन्ती’’ति? ‘‘न ख्वेत्थ, भो गोतम, ब्राह्मणा एवं दानं देन्ति – ‘इमिना परो कुपितो होतु अनत्तमनो’ति. अथ ख्वेत्थ ब्राह्मणा अनुकम्पाजातिकंयेव [अनुकम्पजातिकंयेव (स्या. कं. क.)] दानं देन्ती’’ति. ‘‘एवं सन्ते, खो, माणव, ब्राह्मणानं इदं छट्ठं पुञ्ञकिरियवत्थु होति – यदिदं अनुकम्पाजातिक’’न्ति. ‘‘एवं सन्ते, भो गोतम, ब्राह्मणानं इदं छट्ठं पुञ्ञकिरियवत्थु होति – यदिदं अनुकम्पाजातिक’’न्ति.
‘‘ये ते, माणव, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय, इमे त्वं पञ्च धम्मे कत्थ बहुलं समनुपस्ससि – गहट्ठेसु वा पब्बजितेसु वा’’ति? ‘‘येमे, भो गोतम, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय, इमाहं पञ्च धम्मे पब्बजितेसु ¶ बहुलं समनुपस्सामि अप्पं गहट्ठेसु. गहट्ठो हि, भो गोतम, महट्ठो महाकिच्चो महाधिकरणो महासमारम्भो, न सततं समितं सच्चवादी ¶ होति; पब्बजितो खो पन, भो गोतम, अप्पट्ठो अप्पकिच्चो अप्पाधिकरणो अप्पसमारम्भो, सततं समितं सच्चवादी होति. गहट्ठो हि, भो गोतम, महट्ठो महाकिच्चो महाधिकरणो महासमारम्भो न सततं समितं तपस्सी होति… ब्रह्मचारी होति… सज्झायबहुलो होति… चागबहुलो होति; पब्बजितो खो पन, भो गोतम, अप्पट्ठो अप्पकिच्चो अप्पाधिकरणो अप्पसमारम्भो सततं समितं तपस्सी होति… ब्रह्मचारी होति… सज्झायबहुलो होति… चागबहुलो ¶ होति. येमे, भो गोतम, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय, इमाहं पञ्च धम्मे पब्बजितेसु बहुलं समनुपस्सामि अप्पं गहट्ठेसू’’ति.
‘‘ये ते, माणव, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय चित्तस्साहं एते परिक्खारे ¶ वदामि – यदिदं चित्तं अवेरं अब्याबज्झं तस्स भावनाय. इध, माणव, भिक्खु सच्चवादी होति. सो ‘सच्चवादीम्ही’ति लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. यं तं कुसलूपसंहितं पामोज्जं, चित्तस्साहं एतं परिक्खारं वदामि – यदिदं चित्तं अवेरं अब्याबज्झं तस्स भावनाय. इध, माणव, भिक्खु तपस्सी होति…पे… ब्रह्मचारी होति…पे… सज्झायबहुलो होति…पे… चागबहुलो होति. सो ‘चागबहुलोम्ही’ति लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. यं तं कुसलूपसंहितं पामोज्जं, चित्तस्साहं एतं परिक्खारं वदामि – यदिदं चित्तं अवेरं अब्याबज्झं तस्स भावनाय. ये ¶ ते माणव, ब्राह्मणा, पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय, चित्तस्साहं एते परिक्खारे वदामि – यदिदं चित्तं अवेरं अब्याबज्झं तस्स भावनाया’’ति.
४७०. एवं वुत्ते, सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम – ‘समणो गोतमो ब्रह्मानं सहब्यताय मग्गं जानाती’’’ति.
‘‘तं किं मञ्ञसि, माणव, आसन्ने इतो नळकारगामो, न यितो दूरे नळकारगामो’’ति?
‘‘एवं, भो, आसन्ने इतो नळकारगामो ¶ , न यितो दूरे नळकारगामो’’ति.
‘‘तं, किं मञ्ञसि माणव, इधस्स पुरिसो नळकारगामे जातवद्धो [जातवड्ढो (स्या. कं. क.)]; तमेनं नळकारगामतो तावदेव अवसटं [अपसक्कं (स्या. कं. क.)] नळकारगामस्स मग्गं पुच्छेय्युं; सिया नु खो, माणव, तस्स ¶ पुरिसस्स नळकारगामे जातवद्धस्स नळकारगामस्स मग्गं पुट्ठस्स दन्धायितत्तं वा वित्थायितत्तं वा’’ति?
‘‘नो हिदं, भो गोतम’’.
‘‘तं किस्स हेतु’’?
‘‘अमु हि, भो गोतम, पुरिसो नळकारगामे जातवद्धो. तस्स सब्बानेव नळकारगामस्स मग्गानि सुविदितानी’’ति. ‘‘सिया नु खो, माणव, तस्स पुरिसस्स नळकारगामे जातवद्धस्स नळकारगामस्स मग्गं पुट्ठस्स दन्धायितत्तं ¶ वा वित्थायितत्तं वाति, न त्वेव तथागतस्स ब्रह्मलोकं वा ब्रह्मलोकगामिनिं वा पटिपदं पुट्ठस्स दन्धायितत्तं वा वित्थायितत्तं वा. ब्रह्मानञ्चाहं, माणव, पजानामि ब्रह्मलोकञ्च ब्रह्मलोकगामिनिञ्च पटिपदं; यथापटिपन्नो च ब्रह्मलोकं उपपन्नो तञ्च पजानामी’’ति ¶ .
‘‘सुतं मेतं, भो गोतम – ‘समणो गोतमो ब्रह्मानं सहब्यताय मग्गं देसेती’ति. साधु मे भवं गोतमो ब्रह्मानं सहब्यताय मग्गं देसेतू’’ति.
‘‘तेन हि, माणव, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति. ‘‘एवं भो’’ति खो सुभो माणवो तोदेय्यपुत्तो भगवतो पच्चस्सोसि. भगवा एतदवोच –
४७१. ‘‘कतमो च, माणव, ब्रह्मानं सहब्यताय मग्गो? इध, माणव, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. एवं भाविताय खो, माणव, मेत्ताय चेतोविमुत्तिया यं पमाणकतं कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिट्ठति. सेय्यथापि, माणव, बलवा सङ्खधमो अप्पकसिरेनेव चातुद्दिसा विञ्ञापेय्य [एवमेव खो माणव एवं भाविताय मेत्ताय (सी. स्या. कं. पी. दी. नि. १.५५६) तथापि इध पाठोयेव उपमाय संसन्दियमानो परिपुण्णो विय दिस्सति]; एवमेव खो, माणव…पे… एवं भाविताय खो, माणव, मेत्ताय [एवमेव खो माणव एवं भाविताय मेत्ताय (सी. स्या. कं. पी. दी. नि. १.५५६) तथापि इध पाठोयेव उपमाय संसन्दियमानो परिपुण्णो विय दिस्सति] चेतोविमुत्तिया यं पमाणकतं ¶ कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिट्ठति. अयम्पि खो, माणव, ब्रह्मानं सहब्यताय मग्गो. ‘‘पुन ¶ चपरं, माणव, भिक्खु करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन ¶ महग्गतेन अप्पमाणेन ¶ अवेरेन अब्याबज्झेन फरित्वा विहरति. एवं भाविताय खो, माणव, उपेक्खाय चेतोविमुत्तिया यं पमाणकतं कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिट्ठति. सेय्यथापि, माणव, बलवा सङ्खधमो अप्पकसिरेनेव चातुद्दिसा विञ्ञापेय्य; एवमेव खो, माणव…पे… एवं भाविताय खो, माणव, उपेक्खाय चेतोविमुत्तिया यं पमाणकतं कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिट्ठति. अयम्पि खो, माणव, ब्रह्मानं सहब्यताय मग्गो’’ति.
४७२. एवं वुत्ते, सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतं. हन्द, च दानि मयं, भो गोतम, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, माणव, कालं मञ्ञसी’’ति. अथ खो सुभो माणवो तोदेय्यपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
तेन खो पन समयेन जाणुस्सोणि ब्राह्मणो सब्बसेतेन वळवाभिरथेन [वळभीरथेन (सी.)] सावत्थिया निय्याति दिवा दिवस्स. अद्दसा खो जाणुस्सोणि ¶ ब्राह्मणो सुभं माणवं तोदेय्यपुत्तं दूरतोव आगच्छन्तं. दिस्वान सुभं माणवं तोदेय्यपुत्तं एतदवोच – ‘‘हन्द, कुतो नु भवं भारद्वाजो आगच्छति दिवा दिवस्सा’’ति? ‘‘इतो हि खो अहं, भो ¶ , आगच्छामि समणस्स गोतमस्स सन्तिका’’ति. ‘‘तं किं मञ्ञसि, भवं भारद्वाजो, समणस्स गोतमस्स पञ्ञावेय्यत्तियं पण्डितो मञ्ञेति’’? ‘‘को ¶ चाहं, भो, को च समणस्स गोतमस्स पञ्ञावेय्यत्तियं ¶ जानिस्सामि? सोपि नूनस्स तादिसोव यो समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्या’’ति. ‘‘उळाराय खलु, भवं भारद्वाजो, समणं गोतमं पसंसाय पसंसती’’ति. ‘‘को चाहं, भो, को च समणं गोतमं पसंसिस्सामि? पसत्थपसत्थोव सो भवं गोतमो सेट्ठो देवमनुस्सानं. ये चिमे, भो, ब्राह्मणा पञ्च धम्मे पञ्ञपेन्ति पुञ्ञस्स किरियाय कुसलस्स आराधनाय; चित्तस्सेते समणो गोतमो परिक्खारे वदेति – यदिदं चित्तं अवेरं अब्याबज्झं तस्स भावनाया’’ति.
एवं वुत्ते, जाणुस्सोणि ब्राह्मणो सब्बसेता वळवाभिरथा ओरोहित्वा एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा उदानं उदानेसि – ‘‘लाभा रञ्ञो पसेनदिस्स कोसलस्स, सुलद्धलाभा रञ्ञो पसेनदिस्स कोसलस्स यस्स विजिते तथागतो विहरति अरहं सम्मासम्बुद्धो’’ति.
सुभसुत्तं निट्ठितं नवमं.
१०. सङ्गारवसुत्तं
४७३. एवं ¶ ¶ मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. तेन खो पन समयेन धनञ्जानी [धानञ्जानी (सी. पी.)] नाम ब्राह्मणी चञ्चलिकप्पे [मण्डलकप्पे (सी.), पच्चलकप्पे (स्या. कं.), चण्डलकप्पे (पी.)] पटिवसति अभिप्पसन्ना बुद्धे च धम्मे च सङ्घे च. अथ खो धनञ्जानी ब्राह्मणी उपक्खलित्वा तिक्खत्तुं उदानं उदानेसि – ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति ¶ .
तेन खो पन समयेन सङ्गारवो नाम माणवो चञ्चलिकप्पे पटिवसति तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं ¶ , पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो. अस्सोसि खो सङ्गारवो माणवो धनञ्जानिया ब्राह्मणिया एवं वाचं भासमानाय. सुत्वा धनञ्जानिं ब्राह्मणिं एतदवोच – ‘‘अवभूताव अयं [अवभूता चयं (सी. स्या. कं. पी.)] धनञ्जानी ब्राह्मणी, परभूताव अयं [पराभूता चयं (सी. स्या. कं. पी.)] धनञ्जानी ब्राह्मणी, विज्जमानानं (तेविज्जानं) [( ) सी. स्या. कं. पी. पोत्थकेसु नत्थि] ब्राह्मणानं, अथ च पन तस्स मुण्डकस्स समणकस्स वण्णं भासिस्सती’’ति [भासतीति (सी. स्या. कं. पी)]. ‘‘न हि पन त्वं, तात भद्रमुख, तस्स भगवतो सीलपञ्ञाणं जानासि. सचे त्वं, तात भद्रमुख, तस्स भगवतो सीलपञ्ञाणं जानेय्यासि, न त्वं, तात भद्रमुख, तं भगवन्तं अक्कोसितब्बं परिभासितब्बं मञ्ञेय्यासी’’ति. ‘‘तेन हि, भोति, यदा समणो गोतमो चञ्चलिकप्पं अनुप्पत्तो होति अथ ¶ मे आरोचेय्यासी’’ति. ‘‘एवं, भद्रमुखा’’ति खो धनञ्जानी ब्राह्मणी सङ्गारवस्स माणवस्स पच्चस्सोसि.
अथ खो भगवा कोसलेसु अनुपुब्बेन चारिकं चरमानो येन चञ्चलिकप्पं तदवसरि. तत्र सुदं भगवा चञ्चलिकप्पे विहरति तोदेय्यानं ब्राह्मणानं अम्बवने. अस्सोसि खो धनञ्जानी ब्राह्मणी – ‘‘भगवा किर चञ्चलिकप्पं अनुप्पत्तो, चञ्चलिकप्पे विहरति तोदेय्यानं ब्राह्मणानं अम्बवने’’ति. अथ खो धनञ्जानी ब्राह्मणी येन सङ्गारवो माणवो तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा सङ्गारवं माणवं एतदवोच – ‘‘अयं, तात भद्रमुख, सो भगवा चञ्चलिकप्पं अनुप्पत्तो, चञ्चलिकप्पे विहरति तोदेय्यानं ब्राह्मणानं अम्बवने. यस्सदानि, तात भद्रमुख, कालं मञ्ञसी’’ति.
४७४. ‘‘एवं, भो’’ति खो सङ्गारवो माणवो धनञ्जानिया ब्राह्मणिया पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं ¶ सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सङ्गारवो माणवो भगवन्तं एतदवोच – ‘‘सन्ति खो, भो गोतम, एके समणब्राह्मणा दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति. तत्र, भो गोतम, ये ¶ ते समणब्राह्मणा दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति, तेसं भवं गोतमो कतमो’’ति? ‘‘दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्तानं, आदिब्रह्मचरियं पटिजानन्तानम्पि ¶ खो अहं, भारद्वाज, वेमत्तं वदामि. सन्ति, भारद्वाज, एके समणब्राह्मणा अनुस्सविका. ते अनुस्सवेन दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति; सेय्यथापि ब्राह्मणा तेविज्जा. सन्ति पन, भारद्वाज, एके समणब्राह्मणा केवलं सद्धामत्तकेन दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति; सेय्यथापि तक्की वीमंसी. सन्ति, भारद्वाज, एके समणब्राह्मणा पुब्बे अननुस्सुतेसु धम्मेसु सामंयेव धम्मं अभिञ्ञाय दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति. तत्र, भारद्वाज, ये ते समणब्राह्मणा पुब्बे अननुस्सुतेसु धम्मेसु सामंयेव धम्मं अभिञ्ञाय दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति, तेसाहमस्मि. तदमिनापेतं, भारद्वाज, परियायेन वेदितब्बं, यथा ये ते समणब्राह्मणा पुब्बे अननुस्सुतेसु धम्मेसु सामंयेव धम्मं अभिञ्ञाय दिट्ठधम्माभिञ्ञावोसानपारमिप्पत्ता, आदिब्रह्मचरियं पटिजानन्ति, तेसाहमस्मि.
४७५. ‘‘इध मे, भारद्वाज, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं ¶ पब्बजेय्य’न्ति. सो खो अहं, भारद्वाज, अपरेन ¶ समयेन दहरोव समानो सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो ¶ पठमेन वयसा अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं. सो एवं पब्बजितो समानो किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘इच्छामहं, आवुसो कालाम, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, भारद्वाज, आळारो कालामो मं एतदवोच – ‘विहरतायस्मा. तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं ¶ अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, भारद्वाज, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, भारद्वाज, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ‘ञाणवादञ्च वदामि, थेरवादञ्च जानामि, पस्सामी’ति च पटिजानामि, अहञ्चेव अञ्ञे च. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘न खो आळारो कालामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति; अद्धा आळारो कालामो इमं धम्मं जानं पस्सं विहरती’ति.
‘‘अथ ख्वाहं, भारद्वाज, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘कित्तावता नो, आवुसो कालाम, इमं धम्मं ¶ सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति? एवं वुत्ते, भारद्वाज, आळारो कालामो आकिञ्चञ्ञायतनं पवेदेसि. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘न खो आळारस्सेव कालामस्स अत्थि सद्धा, मय्हंपत्थि सद्धा; न खो आळारस्सेव कालामस्स अत्थि वीरियं…पे… सति… समाधि… पञ्ञा, मय्हंपत्थि पञ्ञा. यंनूनाहं यं धम्मं आळारो कालामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेति तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, भारद्वाज, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं. अथ ख्वाहं, भारद्वाज, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘एत्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति? ‘एत्तावता खो अहं, आवुसो, इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमी’ति. ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति. ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति याहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेमि तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि; यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि तमहं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज ¶ पवेदेमि. इति याहं धम्मं जानामि ¶ तं त्वं धम्मं जानासि, यं त्वं धम्मं जानासि तमहं धम्मं जानामि ¶ . इति यादिसो अहं तादिसो तुवं, यादिसो तुवं तादिसो अहं. एहि दानि, आवुसो, उभोव सन्ता इमं गणं परिहरामा’ति. इति खो, भारद्वाज, आळारो कालामो आचरियो मे समानो अत्तनो अन्तेवासिं मं समानं अत्तना समसमं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव आकिञ्चञ्ञायतनूपपत्तिया’ति. सो खो अहं, भारद्वाज, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.
४७६. ‘‘सो खो अहं, भारद्वाज, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘इच्छामहं, आवुसो [पस्स म. नि. १.२७८ पासरासिसुत्ते], इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति. एवं वुत्ते, भारद्वाज, उदको रामपुत्तो मं एतदवोच – ‘विहरतायस्मा. तादिसो अयं धम्मो यत्थ विञ्ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्या’ति. सो खो अहं, भारद्वाज, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं. सो खो अहं, भारद्वाज, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ‘ञाणवादञ्च वदामि, थेरवादञ्च जानामि, पस्सामी’ति च पटिजानामि, अहञ्चेव अञ्ञे च ¶ . तस्स मय्हं, भारद्वाज, एतदहोसि – ‘न खो रामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसि; अद्धा रामो इमं धम्मं जानं पस्सं विहासी’ति. अथ ख्वाहं, भारद्वाज, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘कित्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति पवेदेसी’ति? एवं वुत्ते, भारद्वाज, उदको रामपुत्तो नेवसञ्ञानासञ्ञायतनं पवेदेसि. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘न खो रामस्सेव अहोसि सद्धा, मय्हंपत्थि सद्धा; न खो रामस्सेव अहोसि वीरियं…पे… सति… समाधि… पञ्ञा, मय्हंपत्थि पञ्ञा. यंनूनाहं यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज ¶ विहरामीति पवेदेसि तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति. सो खो अहं, भारद्वाज, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिं.
‘‘अथ ख्वाहं, भारद्वाज, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘एत्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज ¶ पवेदेसी’ति? ‘एत्तावता खो, आवुसो, रामो इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसी’ति. ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’ति. ‘लाभा नो, आवुसो, सुलद्धं ¶ नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम. इति यं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि तं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि; यं त्वं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरसि तं धम्मं रामो सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज पवेदेसि. इति यं धम्मं रामो अभिञ्ञासि तं त्वं धम्मं जानासि, यं त्वं धम्मं जानासि तं धम्मं रामो अभिञ्ञासि. इति यादिसो रामो अहोसि तादिसो तुवं, यादिसो तुवं तादिसो रामो अहोसि. एहि दानि, आवुसो, तुवं इमं गणं परिहरा’ति. इति खो, भारद्वाज, उदको रामपुत्तो सब्रह्मचारी मे समानो आचरियट्ठाने मं ठपेसि, उळाराय च मं पूजाय पूजेसि. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव नेवसञ्ञानासञ्ञायतनूपपत्तिया’ति. सो खो अहं, भारद्वाज, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्ज अपक्कमिं.
४७७. ‘‘सो खो अहं, भारद्वाज, किंकुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो मगधेसु अनुपुब्बेन चारिकं चरमानो येन उरुवेळा सेनानिगमो तदवसरिं. तत्थद्दसं रमणीयं भूमिभागं, पासादिकञ्च वनसण्डं, नदिञ्च सन्दन्तिं सेतकं सुपतित्थं रमणीयं, समन्ता ¶ च गोचरगामं. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘रमणीयो वत, भो, भूमिभागो, पासादिको च वनसण्डो, नदी च सन्दति सेतका सुपतित्था रमणीया, समन्ता च गोचरगामो. अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’ति ¶ . सो खो अहं, भारद्वाज, तत्थेव निसीदिं – ‘अलमिदं पधानाया’ति. अपिस्सु मं, भारद्वाज, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा.
‘‘सेय्यथापि, भारद्वाज, अल्लं कट्ठं सस्नेहं उदके निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, भारद्वाज, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं उदके निक्खित्तं उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भो गोतम. तं किस्स हेतु? अदुञ्हि, भो गोतम, अल्लं कट्ठं सस्नेहं, तञ्च ¶ पन उदके निक्खित्तं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, भारद्वाज, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि अवूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं न सुप्पहीनो होति न सुप्पटिप्पस्सद्धो, ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चपि ते ¶ भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, भारद्वाज, पठमा उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा.
४७८. ‘‘अपरापि खो मं, भारद्वाज, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. सेय्यथापि, भारद्वाज, अल्लं कट्ठं सस्नेहं आरका उदका थले निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, भारद्वाज, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं आरका उदका थले निक्खित्तं उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य तेजो पातुकरेय्या’’ति? ‘‘नो हिदं, भो गोतम. तं किस्स हेतु? अदुञ्हि, भो गोतम, अल्लं कट्ठं सस्नेहं, किञ्चापि आरका उदका थले निक्खित्तं; यावदेव च पन सो पुरिसो किलमथस्स विघातस्स ¶ भागी अस्सा’’ति. ‘‘एवमेव खो, भारद्वाज, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं न सुप्पहीनो होति न सुप्पटिप्पस्सद्धो, ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते ¶ भोन्तो समणब्राह्मणा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, अभब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, भारद्वाज, दुतिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा.
४७९. ‘‘अपरापि ¶ खो मं, भारद्वाज, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. सेय्यथापि, भारद्वाज, सुक्खं कट्ठं कोळापं आरका उदका थले निक्खित्तं. अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञसि, भारद्वाज, अपि नु सो पुरिसो अमुं सुक्खं कट्ठं कोळापं आरका उदका थले निक्खित्तं उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘एवं भो गोतम. तं किस्स हेतु? अदुञ्हि, भो गोतम, सुक्खं कट्ठं कोळापं, तञ्च पन आरका उदका थले निक्खित्त’’न्ति. ‘‘एवमेव खो, भारद्वाज, ये हि केचि समणा वा ब्राह्मणा वा कायेन चेव चित्तेन च कामेहि वूपकट्ठा विहरन्ति, यो च नेसं कामेसु कामच्छन्दो कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो सो च अज्झत्तं सुप्पहीनो होति सुप्पटिप्पस्सद्धो, ओपक्कमिका चेपि ते भोन्तो समणब्राह्मणा दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. नो चेपि ते भोन्तो समणब्राह्मणा ओपक्कमिका ¶ दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, भब्बाव ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाय. अयं खो मं, भारद्वाज, ततिया उपमा पटिभासि अनच्छरिया पुब्बे अस्सुतपुब्बा. इमा खो मं, भारद्वाज, तिस्सो उपमा पटिभंसु अनच्छरिया पुब्बे अस्सुतपुब्बा.
४८०. ‘‘तस्स ¶ मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हेय्यं अभिनिप्पीळेय्यं अभिसन्तापेय्य’न्ति. सो खो अहं, भारद्वाज, दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हामि अभिनिप्पीळेमि अभिसन्तापेमि. तस्स मय्हं, भारद्वाज, दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्चन्ति. सेय्यथापि, भारद्वाज, बलवा पुरिसो दुब्बलतरं पुरिसं सीसे वा गहेत्वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य, एवमेव खो मे, भारद्वाज, दन्तेभिदन्तमाधाय, जिव्हाय तालुं आहच्च, चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो कच्छेहि सेदा मुच्चन्ति. आरद्धं खो पन मे, भारद्वाज, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा; सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
४८१. ‘‘तस्स ¶ ¶ मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, भारद्वाज, मुखतो च नासतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, भारद्वाज, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति. सेय्यथापि नाम कम्मारगग्गरिया धममानाय अधिमत्तो सद्दो होति, एवमेव खो मे, भारद्वाज, मुखतो च नासतो च अस्सासपस्सासेसु उपरुद्धेसु कण्णसोतेहि वातानं निक्खमन्तानं अधिमत्तो सद्दो होति. आरद्धं खो पन मे, भारद्वाज, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा; सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति. सेय्यथापि, भारद्वाज, बलवा पुरिसो, तिण्हेन सिखरेन मुद्धनि अभिमत्थेय्य, एवमेव खो मे, भारद्वाज, मुखतो च नासतो ¶ च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता मुद्धनि ऊहनन्ति. आरद्धं खो पन मे, भारद्वाज, वीरियं होति असल्लीनं ¶ , उपट्ठिता सति असम्मुट्ठा; सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति. सेय्यथापि, भारद्वाज, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन सीसे सीसवेठं ददेय्य, एवमेव खो, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता सीसे सीसवेदना होन्ति. आरद्धं खो पन मे, भारद्वाज, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा; सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता ¶ वाता कुच्छिं परिकन्तन्ति. सेय्यथापि ¶ , भारद्वाज, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य, एवमेव खो मे, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्ता वाता कुच्छिं परिकन्तन्ति. आरद्धं खो पन मे, भारद्वाज, वीरियं होति असल्लीनं उपट्ठिता सति असम्मुट्ठा; सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो.
‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं अप्पाणकंयेव झानं झायेय्य’न्ति. सो खो अहं, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासे उपरुन्धिं. तस्स मय्हं, भारद्वाज, मुखतो च ¶ नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति. सेय्यथापि, भारद्वाज, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं, एवमेव खो मे, भारद्वाज, मुखतो च नासतो च कण्णतो च अस्सासपस्सासेसु उपरुद्धेसु अधिमत्तो कायस्मिं डाहो होति. आरद्धं खो पन मे, भारद्वाज, वीरियं होति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, सारद्धो च पन मे कायो होति अप्पटिप्पस्सद्धो, तेनेव दुक्खप्पधानेन पधानाभितुन्नस्स सतो. अपिस्सु मं, भारद्वाज, देवता दिस्वा एवमाहंसु – ‘कालङ्कतो समणो गोतमो’ति. एकच्चा ¶ देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, अपि च कालङ्करोती’ति. एकच्चा देवता एवमाहंसु – ‘न कालङ्कतो समणो गोतमो, नापि कालङ्करोति; अरहं समणो गोतमो, विहारोत्वेव सो अरहतो एवरूपो होती’ति.
‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं सब्बसो आहारुपच्छेदाय पटिपज्जेय्य’न्ति. अथ खो मं, भारद्वाज, देवता उपसङ्कमित्वा एतदवोचुं – ‘मा खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्जि. सचे खो त्वं, मारिस, सब्बसो आहारुपच्छेदाय पटिपज्जिस्ससि, तस्स ते मयं दिब्बं ओजं लोमकूपेहि अज्झोहारेस्साम. ताय त्वं यापेस्ससी’ति. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘अहञ्चेव खो पन सब्बसो अजज्जितं पटिजानेय्यं, इमा च मे देवता दिब्बं ओजं लोमकूपेहि अज्झोहारेय्युं, ताय चाहं यापेय्यं. तं ममस्स मुसा’ति. सो खो अहं, भारद्वाज, ता देवता पच्चाचिक्खामि, ‘हल’न्ति वदामि.
‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘यंनूनाहं थोकं थोकं आहारं आहारेय्यं पसतं पसतं ¶ , यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूस’न्ति. सो खो अहं, भारद्वाज, थोकं थोकं आहारं आहारेसिं पसतं पसतं, यदि वा मुग्गयूसं ¶ , यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूसं. तस्स मय्हं, भारद्वाज, थोकं थोकं आहारं ¶ आहारयतो पसतं पसतं, यदि वा मुग्गयूसं, यदि वा कुलत्थयूसं, यदि वा कळाययूसं, यदि वा हरेणुकयूसं, अधिमत्तकसिमानं पत्तो कायो होति. सेय्यथापि नाम आसीतिकपब्बानि वा काळपब्बानि वा, एवमेवस्सु मे अङ्गपच्चङ्गानि भवन्ति तायेवप्पाहारताय; सेय्यथापि नाम ओट्ठपदं, एवमेवस्सु मे आनिसदं होति तायेवप्पाहारताय; सेय्यथापि नाम वट्टनावळी, एवमेवस्सु मे पिट्ठिकण्टको उण्णतावनतो होति तायेवप्पाहारताय; सेय्यथापि नाम जरसालाय गोपानसियो ओलुग्गविलुग्गा भवन्ति, एवमेवस्सु मे फासुळियो ओलुग्गविलुग्गा भवन्ति तायेवप्पाहारताय; सेय्यथापि नाम गम्भीरे उदपाने उदकतारका गम्भीरगता ओक्खायिका दिस्सन्ति, एवमेवस्सु मे अक्खिकूपेसु अक्खितारका गम्भीरगता ओक्खायिका दिस्सन्ति तायेवप्पाहारताय; सेय्यथापि नाम तित्तकालाबु आमकच्छिन्नो वातातपेन संफुटितो होति सम्मिलातो, एवमेवस्सु मे सीसच्छवि संफुटिता होति सम्मिलाता तायेवप्पाहारताय. सो खो अहं, भारद्वाज, ‘उदरच्छविं परिमसिस्सामी’ति पिट्ठिकण्टकंयेव परिग्गण्हामि, ‘पिट्ठिकण्टकं परिमसिस्सामी’ति उदरच्छविंयेव परिग्गण्हामि; यावस्सु मे, भारद्वाज, उदरच्छवि पिट्ठिकण्टकं अल्लीना होति तायेवप्पाहारताय. सो खो अहं, भारद्वाज ¶ , ‘वच्चं वा मुत्तं वा करिस्सामी’ति तत्थेव अवकुज्जो पपतामि तायेवप्पाहारताय. सो खो अहं, भारद्वाज, इममेव कायं अस्सासेन्तो पाणिना गत्तानि अनुमज्जामि. तस्स मय्हं, भारद्वाज, पाणिना गत्तानि अनुमज्जतो पूतिमूलानि लोमानि कायस्मा पपतन्ति तायेवप्पाहारताय. अपिस्सु मं, भारद्वाज, मनुस्सा दिस्वा एवमाहंसु – ‘काळो समणो गोतमो’ति. एकच्चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो, सामो समणो गोतमो’ति. एकच्चे मनुस्सा एवमाहंसु – ‘न काळो समणो गोतमो नपि सामो, मङ्गुरच्छवि समणो गोतमो’ति; यावस्सु मे, भारद्वाज, ताव परिसुद्धो छविवण्णो परियोदातो उपहतो होति तायेवप्पाहारताय.
४८२. ‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘ये खो केचि अतीतमद्धानं समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयिंसु ¶ , एतावपरमं, नयितो भिय्यो; येपि हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयिस्सन्ति, एतावपरमं, नयितो भिय्यो; येपि हि केचि ¶ एतरहि समणा वा ब्राह्मणा वा ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति, एतावपरमं, नयितो भिय्यो. न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं. सिया नु खो अञ्ञो मग्गो बोधाया’ति ¶ ? तस्स मय्हं भारद्वाज, एतदहोसि – ‘अभिजानामि खो पनाहं पितु सक्कस्स कम्मन्ते सीताय जम्बुच्छायाय निसिन्नो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरिता. सिया नु खो एसो मग्गो बोधाया’ति? तस्स मय्हं, भारद्वाज, सतानुसारि विञ्ञाणं अहोसि – ‘एसेव मग्गो बोधाया’ति. तस्स मय्हं, भारद्वाज, एतदहोसि – ‘किं नु खो अहं तस्स सुखस्स भायामि यं तं सुखं अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेही’ति? तस्स मय्हं, भारद्वाज, एतदहोसि – ‘न खो अहं तस्स सुखस्स भायामि यं तं सुखं अञ्ञत्रेव कामेहि अञ्ञत्र अकुसलेहि धम्मेही’ति.
४८३. ‘‘तस्स मय्हं, भारद्वाज, एतदहोसि – ‘न खो तं सुकरं सुखं अधिगन्तुं एवं अधिमत्तकसिमानं पत्तकायेन. यंनूनाहं ओळारिकं आहारं आहारेय्यं ओदनकुम्मास’न्ति. सो खो अहं, भारद्वाज, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं. तेन खो पन मं, भारद्वाज, समयेन पञ्चवग्गिया भिक्खू पच्चुपट्ठिता होन्ति – ‘यं खो समणो गोतमो धम्मं अधिगमिस्सति तं नो आरोचेस्सती’ति. यतो खो अहं, भारद्वाज, ओळारिकं आहारं आहारेसिं ओदनकुम्मासं, अथ मे ते पञ्चवग्गिया भिक्खू निब्बिज्ज पक्कमिंसु – ‘बाहुल्लिको समणो गोतमो पधानविब्भन्तो आवत्तो बाहुल्लाया’ति.
‘‘सो खो अहं, भारद्वाज, ओळारिकं आहारं आहारेत्वा बलं ¶ गहेत्वा विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहासिं. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं ¶ समाधिजं पीतिसुखं दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहासिं.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ¶ ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसिं. सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि. अयं खो मे, भारद्वाज, रत्तिया पठमे यामे पठमा विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो.
४८४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं ¶ चुतूपपातञाणाय चित्तं अभिनिन्नामेसिं. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि…पे… अयं खो मे, भारद्वाज, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिं. सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं; ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं. तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि ¶ चित्तं विमुच्चित्थ. विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिं. अयं खो मे, भारद्वाज, रत्तिया पच्छिमे यामे ततिया ¶ विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना; तमो विहतो, आलोको उप्पन्नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो’’ति.
४८५. एवं वुत्ते, सङ्गारवो माणवो भगवन्तं एतदवोच – ‘‘अट्ठितवतं [अट्ठित वत (सी. स्या. कं. पी.)] भोतो गोतमस्स पधानं अहोसि, सप्पुरिसवतं [सप्पुरिस वत (सी. स्या. कं. पी.)] भोतो गोतमस्स पधानं अहोसि; यथा तं अरहतो सम्मासम्बुद्धस्स. किं नु खो, भो गोतम, अत्थि देवा’’ति [अधिदेवाति (क.) एवं सब्बेसु ‘अत्थि देवा’तिपदेसु]? ‘‘ठानसो मेतं [खो पनेतं (स्या. कं. क.)], भारद्वाज, विदितं यदिदं – अधिदेवा’’ति [अत्थि देवाति (सी. स्या. कं. पी.), अतिदेवाति (?) एवं सब्बेसु ‘अधिदेवा’तिपदेसु]. ‘‘किं नु खो, भो गोतम, ‘अत्थि देवा’ति पुट्ठो समानो ‘ठानसो मेतं, भारद्वाज ¶ , विदितं यदिदं अधिदेवा’ति वदेसि. ननु, भो गोतम, एवं सन्ते तुच्छा मुसा होती’’ति? ‘‘‘अत्थि देवा’ति, भारद्वाज, पुट्ठो समानो ‘अत्थि देवा’ति ¶ यो वदेय्य, ‘ठानसो मे विदिता’ति [ठानसो विदिता मे विदिताति (सी. स्या. कं. पी.), ठानसो मे विदिता अतिदेवाति (?)] यो वदेय्य; अथ ख्वेत्थ विञ्ञुना पुरिसेन एकंसेन निट्ठं गन्तब्बं [गन्तुं (क.), गन्तुं वा (स्या. कं.)] यदिदं – ‘अत्थि देवा’’’ति. ‘‘किस्स पन मे भवं गोतमो आदिकेनेव न ब्याकासी’’ति [गोतमो आदिकेनेव ब्याकासीति (क.), गोतमो अत्थि देवाति न ब्याकासीति (?)]? ‘‘उच्चेन सम्मतं खो एतं, भारद्वाज, लोकस्मिं यदिदं – ‘अत्थि देवा’’’ति.
४८६. एवं वुत्ते, सङ्गारवो माणवो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता गोतमेन अनेकपरियायेन ¶ धम्मो पकासितो. एसाहं ¶ भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
सङ्गारवसुत्तं निट्ठितं दसमं.
ब्राह्मणवग्गो निट्ठितो पञ्चमो.
तस्सुद्दानं –
ब्रह्मायु सेलस्सलायनो, घोटमुखो च ब्राह्मणो;
चङ्की एसु धनञ्जानि, वासेट्ठो सुभगारवोति.
इदं वग्गानमुद्दानं –
वग्गो गहपति भिक्खु, परिब्बाजकनामको;
राजवग्गो ब्राह्मणोति, पञ्च मज्झिमआगमे.
मज्झिमपण्णासकं समत्तं.