📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
मज्झिमनिकाये
मज्झिमपण्णासटीका
१. गहपतिवग्गो
१. कन्दरकसुत्तवण्णना
१. आरामपोक्खरणीआदीसूति ¶ ¶ आरामपोक्खरणीउय्यानचेतियट्ठानादीसु. उस्सन्नाति बहुला. असोककणिकारकोविळारकुम्भीराजरुक्खेहि सम्मिस्सताय तं चम्पकवनं नीलादिपञ्चवण्णकुसुमपटिमण्डितन्ति दट्ठब्बं, न चम्पकरुक्खानंयेव नीलादिपञ्चवण्णकुसुमतायाति वदन्ति. भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरतीति इमिना न मापनकाले एव तस्मिं नगरे चम्पकरुक्खा उस्सन्ना, अथ खो अपरभागेपीति दस्सेति. ‘‘पञ्चसतमत्तेहि अड्ढतेळसेही’’ति एवं अदस्सितपरिच्छेदेन. हत्थिनो चारेति सिक्खापेतीति हत्थाचरियो हत्थीनं सिक्खापको, तस्स पुत्तोति आह ‘‘हत्थाचरियस्स पुत्तो’’ति. तदा भगवा तेसं पसादजननत्थं अत्तनो बुद्धानुभावं अनिगुहित्वाव निसिन्नोति दस्सेन्तो ‘‘छब्बण्णानं घनबुद्धरस्मीन’’न्तिआदिमाह. भगवतो चेव गारवेनाति भगवतो गरुभावेन, भगवति गारवेनाति वा पाठो.
निच्चं ¶ न होतीति अभिण्हं न होति, कदाचिदेव होतीति अत्थो. अभिण्हनिच्चता हि इध अधिप्पेता, न कूटट्ठनिच्चता. लोके किञ्चि विम्हयावहं दिस्वा हत्थविकारम्पि करोन्ति, अङ्गुलिं वा फोटयन्ति, तं सन्धाय वुत्तं ¶ ‘‘अच्छरं पहरितुं युत्त’’न्ति. अभूतपुब्बं भूतन्ति अयं निरुत्तिनयो येभुय्येन उपादाय रुळ्हीवसेन वुत्तोति वेदितब्बो. तथा हि पाळियं ‘‘येपि ते, भो गोतम, अहेसुं अतीतमद्धान’’न्तिआदि वुत्तं, किञ्चि अकत्तब्बम्पि करियमानं दुक्करभावेन विम्हयावहं होति, तथा किञ्चि कत्तब्बं, पुरिमं गरहच्छरियं, पच्छिमं पसंसच्छरियं, तदुभयं सुत्तपदसो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं.
सम्मा पटिपादितोति सम्मापटिपदायं ठपितो. एसा पटिपदा परमाति एतपरमं, भावनपुंसकनिद्देसोयं यथा ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’ति (अ. नि. ४.७०). अयञ्हेत्थ अत्थो – भगवा भिक्खुसङ्घो पटिपदाय तुम्हेहि पटिपादितो, अतीतेपि काले बुद्धा एतपरमंयेव भिक्खुसङ्घं सम्मा पटिपादेसुं, अनागतेपि काले एतपरमंयेव भिक्खुसङ्घं सम्मा पटिपादेस्सन्तीति परिब्बाजको नयग्गाहेन दिट्ठेन अदिट्ठं अनुमिनन्तो सब्बेसम्पि बुद्धानं सासने सङ्घसुप्पटिपत्तिं मज्झे भिन्नसुवण्णं विय समसमं कत्वा दस्सेति, एवं दस्सेन्तो च तेसं सुधम्मतञ्च तथा दस्सेति एवाति वेदितब्बो, बुद्धसुबुद्धता पन नेसं सरूपेनेव दस्सिताति. न इतो भिय्योति इमिना पाळियं एतपरमंयेवाति अवधारणेन निवत्तितं दस्सेति सीलपदट्ठानत्ता समाधिस्स, समाधिपदट्ठानत्ता च पञ्ञाय सीलेपि च अभिसमाचारिकपुब्बकत्ता आदिब्रह्मचरियकस्स वुत्तं ‘‘आभिसमाचारिकवत्तं आदिं कत्वा’’ति.
२. पुच्छानुसन्धिआदीसु अनन्तोगधत्ता ‘‘पाटिएक्को अनुसन्धी’’ति वत्वा तमेवत्थं पाकटं कातुं ‘‘भगवा किरा’’तिआदि वुत्तं. उपसन्तकारणन्ति उपसन्तभावकारणं. तञ्हि अरियानंयेव विसयो, तत्थापि च बुद्धानं एव अनवसेसतो विसयोति इममत्थं ब्यतिरेकतो अन्वयतो च दस्सेतुं न हि त्वन्तिआदि वुत्तं. तत्थ ञातत्थचरिया काकजातकादिवसेन वेदितब्बा, लोकत्थचरिया तंतंपारमिपूरणवसेन, बुद्धत्थचरिया महाबोधिजातकादिवसेन. अच्छरियं भो गोतमातिआदिना कन्दरकेन कतं पसादपवेदनं दस्सेति.
येपि तेतिआदिना तेन वुत्तमत्थं पच्चनुभासन्तेन भगवता सम्पटिच्छितन्ति चरितत्ता आह – ‘‘सन्ति हि कन्दरकाति अयम्पि पाटियेक्को अनुसन्धी’’ति ¶ . यो हि कन्दरकेन भिक्खुसङ्घस्स उपसन्तभावो कित्तितो, तं विभजित्वा दस्सेन्तोपि तेन अपुच्छितोयेव अत्तनो अज्झासयेन भगवा ‘‘सन्ति ही’’तिआदिना देसनं आरभि. तेनाह ‘‘भगवतो किर एतदहोसी’’ ¶ तिआदि. कप्पेत्वाति अञ्ञथा सन्तमेव अत्तानं अञ्ञथा विधाय. पकप्पेत्वाति सनिदस्सनवसेन गहेत्वा. तेनाह ‘‘कुहकभावेना’’तिआदि. पटिपदं पूरयमानाति कामं अविसेसेन सेक्खा वुच्चन्ति, ते पन अधिगतमग्गवसेन ‘‘पूरयमाना’’ति न वत्तब्बा किच्चस्स निट्ठितत्ता. मग्गो हि एकचित्तक्खणिकोति आह ‘‘उपरिमग्गस्स विपस्सनाय उपसन्ता’’ति. इतो मुत्ताति मग्गेनागतूपसमतो मुत्ता. कल्याणपुथुज्जने सन्धाय वदति. तेनाह ‘‘चतूहि सतिपट्ठानेहि उपसन्ता’’ति.
सततसीलाति अविच्छिन्नसीला. सातिसयो हि एतेसं सीलस्स अखण्डादिभावो. सुपरिसुद्धसीलतावसेन सन्तता वुत्ति एतेसन्ति सन्ततवुत्तिनोति आह ‘‘तस्सेव वेवचन’’न्ति. एवं सीलवुत्तिवसेन ‘‘सन्ततवुत्तिनो’’ति पदस्स अत्थं वत्वा इदानि जीवितवुत्तिवसेन दस्सेन्तो ‘‘सन्ततजीविकावाति अत्थो’’ति आह. सासनस्स जीवितवुत्ति सीलसन्निस्सिता एवाति आह ‘‘तस्मि’’न्तिआदि.
निपयति विसोसेति रागादिसंकिलेसं, ततो वा अत्तानं निपातीति निपको, पञ्ञवा. तेनाह ‘‘पञ्ञवन्तो’’ति. पञ्ञाय ठत्वा जीविकाकप्पनं नाम बुद्धपटिकुट्ठमिच्छाजीवं पहाय सम्माजीवेन जीवनन्ति तं दस्सेन्तो ‘‘यथा एकच्चो’’तिआदिमाह. तत्थ यं वत्तब्बं, तं विसुद्धिमग्गे (विसुद्धि. १.१४) तंसंवण्णनायञ्च (विसुद्धि. महाटी. १.१४) वुत्तनयेनेव वेदितब्बं. रथविनीतपटिपदादयो तेसु तेसु सुत्तेसु वुत्तनयेन वेदितब्बा. इतो अञ्ञत्थ महागोपालकसुत्तादीसु (म. नि. १.३४६ आदयो) लोकुत्तरसतिपट्ठाना कथिताति आह – ‘‘इध पन लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता’’ति, सतिपट्ठानसुत्तेपि (दी. नि. २.३७३-३७४; म. नि. १.१०६ आदयो) वोमिस्सकाव कथिताति. एत्तकेनाति एत्तकाय देसनाय.
३. कारकभावन्ति ¶ पटिपत्तियं पटिपज्जनकभावं. मयम्पि नाम गिही बहुकिच्चा समाना कालेन कालं सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहराम, किमङ्गं पन विवेकवासिनोति अत्तनो कारकभावं पवेदेन्तो एवं भिक्खुसङ्घञ्च उक्खिपति. तेनाह ‘‘अयञ्हेत्थ अधिप्पायो’’तिआदि. नानारम्मणेसु अपरापरं उप्पज्जमानानं रागादिकिलेसानं घनजटितसङ्खाताकारेन पवत्ति किलेसगहनेन गहनता, तेनाह ‘‘अन्तो जटा बहि जटा, जटाय जटिता पजा’’ति (सं. नि. १.२३, १९२). मनुस्सानं अज्झासयगहणेन साठेय्यम्पीति दस्सेन्तो आह ‘‘कसटसाठेय्येसुपि एसेव नयो’’ति. यथा सप्पिमधुफाणितादीसु कचवरभावो, ¶ सो कसटोति वुच्चति, एवं सन्ताने अपरिसुद्धो संकिलेसभावो कसटन्ति आह ‘‘अपरिसुद्धट्ठेन कसटता’’ति. अत्तनि असन्तगुणसम्भावनं केराटियट्ठो. जानातीति ‘‘इदं अहितं न सेवितब्बं, इदं हितं सेवितब्ब’’न्ति विचारेति देसेति. विचारणत्थोपि हि होति जानाति-सद्दो यथा ‘‘आयस्मा जानाती’’ति. सब्बापि…पे… अधिप्पेता ‘‘पसुपालका’’तिआदीसु विय. इध अन्तर-सद्दो ‘‘विज्जन्तरिकाया’’तिआदीसु (म. नि. २.१४९) विय खणत्थोति आह ‘‘यत्तकेन खणेना’’ति. तेनाति हत्थिना. तानीति साठेय्यादीनि.
अत्थतो कायचित्तुजुकतापटिपक्खभूताव लोभसहगतचित्तुप्पादस्स पवत्तिआकारविसेसाति तानि पवत्तिआकारेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तत्थ यस्साति पाणभूतस्स अस्सस्स वा हत्थिनो वा. ठस्सामीति तत्थेव सप्पटिभये ठाने गन्त्वा ठस्सामीति न होति. इमस्स साठेय्यताय पाकटकरणं वञ्चनाधिप्पायभावतो. तथा हि चतूसु ठानेसु ‘‘वञ्चेत्वा’’ इच्चेव वुत्तं, निगुहन्तो पन तत्थेव गन्त्वा तिट्ठेय्य. एस नयो सेसेसुपि. पटिमग्गं आरोहितुकामस्साति आगतमग्गमेव निवत्तित्वा गन्तुकामस्स. लेण्डविस्सज्जनादीसु कालन्तरापेक्खाभावं ‘‘तथा’’ति इमिना उपसंहरति.
अन्तोजातकाति अत्तनो दासिया कुच्छिम्हि जाता. धनक्कीताति धनं दत्वा दासभावेन गहिता. करमरानीताति दासभावेन करमरग्गाहगहिता. दासब्यन्ति दासभावं. पेस्साति अदासा एव हुत्वा वेय्यावच्चकरा. इमं विस्सज्जेत्वाति इमं अत्तनो हत्थगतं विस्सज्जेत्वा. इमं ¶ गण्हन्ताति इमं तस्स हत्थगतं गण्हन्ता. सम्मुखतो अञ्ञथा परम्मुखकाले कायवाचासमुदाचारदस्सनेनेव चित्तस्स नेसं अञ्ञथा ठितभावो निद्दिट्ठोति वेदितब्बो.
४. अयम्पि पाटियेक्को अनुसन्धीति एत्थापि अनन्तरे वुत्तनयेनेव अनुसन्धियोजना वेदितब्बा. तेनेवाह ‘‘अयञ्ही’’तिआदि. चतुत्थो हितपटिपदं पटिपन्नोति योजना. पुग्गलसीसेन पुग्गलपटिपत्तिं दस्सेन्तो ‘‘पुग्गले पहाया’’ति आह. पटिपत्ति हि इध पहातब्बा, न पुग्गला. यथा अस्सद्धादिपुग्गलपरिवज्जनेन सद्धिन्द्रियादिभावना इज्झन्ति, एवं मिच्छापटिपन्नपुग्गलपरिवज्जनेन मिच्छापटिपदा वज्जितब्बाति आह – ‘‘पुरिमे तयो पुग्गले पहाया’’ति. चतुत्थपुग्गलस्साति इमस्मिं चतुक्के वुत्तचतुत्थपुग्गलस्स हितपटिपत्तियंयेव पटिपादेमि पवत्तेमीति दस्सेन्तो. सन्ताति समं विनासं निरोधं पत्ताति अयमेत्थ अत्थोति आह ‘‘निरुद्धा सन्ताति वुत्ता’’ति. पुन सन्ताति भावनावसेन किलेसपरिळाहविगमतो सन्ताति ¶ अयमेत्थ अत्थोति आह ‘‘निब्बुता’’ति. सन्ताति आनेत्वा योजना. सन्तो हवेति एत्थ समभावकरेन साधुभावस्स विसेसपच्चयभूतेन पण्डिच्चेन समन्नागता अरिया ‘‘सन्तो’’ति वुत्ताति आह – ‘‘सन्तो हवे…पे… पण्डिता’’ति.
आहितो अहंमानो एत्थाति अत्ता (अ. नि. टी. २.४.१९८) अत्तभावो, इध पन यो परो न होति, सो अत्ता, तं अत्तानं. परन्ति अत्ततो अञ्ञं. छातं वुच्चति तण्हा जिघच्छाहेतुताय. अन्तो तापनकिलेसानन्ति अत्तनो सन्ताने अत्तपरिळाहजननसन्तप्पनकिलेसानं. चित्तं आराधेतीति चित्तं पसादेति, सम्पहंसेतीति अत्थो. यस्मा पन तथाभूतो चित्तं सम्पादेन्तो अज्झासयं गण्हन्तो नाम होति, तस्मा वुत्तं ‘‘चित्तं सम्पादेती’’तिआदि.
५. दुक्खं पटिक्कूलं जेगुच्छं एतस्साति दुक्खपटिक्कूलो तं दुक्खपटिक्कूलं. विसेसनविसेसितब्बता हि कामचारा. अट्ठकथायं पन दुक्खस्स विसेसितब्बतं सन्धाय बाहिरत्थसमासं अनादियित्वा ‘‘दुक्खस्स पटिक्कूल’’न्ति अत्थो वुत्तो. येन हि भागेन पुरिसस्स दुक्खं पटिक्कूलं, तेन दुक्खस्स पुरिसोपीति. तेनाह – ‘‘पच्चनीकसण्ठित’’न्ति.
६. चतूहि ¶ कारणेहीति धातुकुसलतादीहि चतूहि कारणेहि. कम्मं करोतीति योगकम्मं करोति. यस्मा सम्बुद्धा परेसं मग्गफलाधिगमाय उस्साहजाता, तत्थ निरन्तरं युत्तप्पयुत्ता एव होन्ति, ते पटिच्च तेसं अन्तरायो न होतियेवाति आह ‘‘न पन बुद्धे पटिच्चा’’ति. किरियपरिहानिया देसकस्स तस्सेव वा पुग्गलस्स तज्जपयोगाभावतो. ‘‘देसकस्स वा’’ति इदं सावकानं वसेन दट्ठब्बं. महता अत्थेनाति एत्थ अत्थ-सद्दो आनिसंसपरियायोति आह ‘‘द्वीहि आनिसंसेही’’ति. पसादं पटिलभति ‘‘अरहन्तो’’तिआदिना सङ्घसुप्पटिपत्तिया सुतत्ता. अभिनवो नयो उदपादि सन्ततसीलतादिवसेन अनत्तन्तपतादिवसेन, सोपि तं सुत्वा दासादीसु सविसेसं लज्जी दयापन्नो हितानुकम्पी हुत्वा सेक्खपटिपदं सीलं साधेन्तो अनुक्कमेन सतिपट्ठानभावनं परिब्रूहेति. तेनाह भगवा ‘‘महता अत्थेन संयुत्तो’’ति.
८. परेसं हननघातनादिना रोदापनतो लुद्दो, तथा विघातकभावेन कायचित्तानं विदारणतो दारुणो, विरुद्धवादताय कक्खळो, बन्धनागारे नियुत्तो बन्धनागारिको.
९. खत्तियाभिसेकेनाति ¶ खत्तियानं कत्तब्बअभिसेकेन. सन्थागारन्ति सन्थारवसेन कतं अगारं यञ्ञावाटं. सप्पितेलेनाति सप्पिमयेन तेलेन, यमकस्नेहेन हि तदा कायं अब्भञ्जति. वच्छभावं तरित्वा ठितो वच्छतरो. परिक्खेपकरणत्थायाति वनमालाहि सद्धिं दब्भेहि वेदिया परिक्खेपनत्थाय. यञ्ञभूमियन्ति अवसेसयञ्ञट्ठाने. यं पनेत्थ अत्थतो अविभत्तं तं सुविञ्ञेय्यमेव.
कन्दरकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
२. अट्ठकनागरसुत्तवण्णना
१७. अविदूरेति ¶ ¶ इमिना पाळियं ‘‘वेसालिय’’न्ति इदं समीपे भुम्मवचनन्ति दस्सेति. सारप्पत्तकुलगणनायाति (अ. नि. टी. ३.११.१६) महासारमहप्पत्तकुलगणनाय. दसमे ठानेति अञ्ञे अञ्ञेति दसगणनट्ठाने. अट्ठकनगरे जातो भवो अट्ठकनागरो. कुक्कुटारामोति पाटलिपुत्ते कुक्कुटारामो, न कोसम्बियं.
१८. पकतत्थनिद्देसो त-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनीयपटिपदाय अत्थभावेन दस्सेन्तो ‘‘यो सो…पे… अभिसम्बुद्धो’’ति आह. सतिपि ञाणदस्सन-सद्दानं इध पञ्ञावेवचनभावे तेन तेन विसेसेन तेसं विसयविसेसे पवत्तिदस्सनत्थं असाधारणञाणविसेसवसेन विज्जात्तयवसेन विज्जाअभिञ्ञानावरणञाणवसेन सब्बञ्ञुतञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च तदत्थं योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह. तत्थ आसयानुसयं जानता आसयानुसयञाणेन सब्बं ञेय्यधम्मं पस्सता सब्बञ्ञुतानावरणञाणेहि. पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयञाणेहि. पटिवेधपञ्ञायाति अरियमग्गपञ्ञाय. देसनापञ्ञाय पस्सताति देसेतब्बधम्मानं देसेतब्बप्पकारं बोधनेय्यपुग्गलानञ्च आसयानुसयचरिताधिमुत्तिआदिभेदं धम्मदेसनापञ्ञाय याथावतो पस्सता. अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा, सासनस्स वा पच्चत्थिकानं अञ्ञतित्थियानं तेसं पन हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खनमेव वा, केसिविनयसुत्तञ्चेत्थ निदस्सनं.
तथा ठानाट्ठानादिविभागं जानता यथाकम्मूपगसत्ते पस्सता, सवासनानं आसवानं खीणत्ता अरहता, अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधतो सम्मासम्बुद्धेन. अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, कायकम्मादिवसेन तिण्णं कम्मानं ञाणानुपरिवत्तितो निसम्मकारिताय पस्सता, दवादीनं अभावसाधिकाय ¶ पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेनाति एवं दसबलअट्ठारसआवेणिकबुद्धधम्मवसेनपि योजना कातब्बा.
१९. अभिसङ्खतन्ति ¶ अत्तनो पच्चयेहि अभिसम्मुखभावेन समेच्च सम्भूय्य कतं, स्वस्स कतभावो उप्पादनेन वेदितब्बो, न उप्पन्नस्स पटिसङ्खरणेनाति आह ‘‘उप्पादित’’न्ति. ते चस्स पच्चया चेतनापधानाति दस्सेतुं पाळियं ‘‘अभिसङ्खतं अभिसञ्चेतयित’’न्ति वुत्तन्ति ‘‘चेतयितं पकप्पित’’न्ति अत्थमाह. अभिसङ्खतं अभिसञ्चेतयितन्ति च झानस्स पातुभावदस्सनमुखेन विद्धंसनभावं उल्लिङ्गेति यञ्हि अहुत्वा सम्भवति, तं हुत्वा पटिवेति. तेनाह पाळियं ‘अभिसङ्खत’न्तिआदि. समथविपस्सनाधम्मे ठितोति समथधम्मे ठितत्ता समाहितो विपस्सनं पट्ठपेत्वा अनिच्चानुपस्सनादीहि निच्चसञ्ञादयो पजहन्तो अनुक्कमेन तं अनुलोमञाणं पापेता हुत्वा विपस्सनाधम्मे ठितो. समथविपस्सनासङ्खातेसु धम्मेसु रञ्जनट्ठेन रागो, नन्दनट्ठेन नन्दीति. तत्थ सुखुमा अपेक्खा वुत्ता, या ‘‘निकन्ती’’ति वुच्चति.
एवं सन्तेति एवं यथारुतवसेन च इमस्स सुत्तपदस्स अत्थे गहेतब्बे सति. समथविपस्सनासु छन्दरागो कत्तब्बोति अनागामिफलं निब्बत्तेत्वा तदत्थाय समथविपस्सनापि अनिब्बत्तेत्वा केवलं तत्थ छन्दरागो कत्तब्बो भविस्सति. कस्मा? तेसु समथविपस्सनासङ्खातेसु धम्मेसु छन्दरागमत्तेन अनागामिना लद्धब्बस्स अलद्धानागामिफलेन लद्धब्बत्ता तथा सति तेन अनागामिफलम्पि लद्धब्बमेव नाम होति. तेनाह – ‘‘अनागामिफलं पटिविद्धं भविस्सती’’ति. सभावतो रसितब्बत्ता अविपरीतो अत्थो एव अत्थरसो. अञ्ञापि काचि सुगतियोति विनिपातिके सन्धायाह. अञ्ञापि काचि दुग्गतियोति असुरकायमाह.
समथधुरमेव धुरं समथयानिकस्स वसेन देसनाय आगतत्ता. महामालुक्योवादे ‘‘विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचार’’न्ति पादकज्झानं कत्वा ‘‘सो यदेव तत्थ होति रूपगतं वेदनागत’’न्तिआदिना विपस्सनं वित्थारेत्वा ‘‘सो तत्थ ठितो आसवानं खयं ¶ पापुणाती’’ति (म. नि. २.१३३) आगतत्ता ‘‘महामालुक्योवादे विपस्सनाव धुर’’न्ति आह. महासतिपट्ठानसुत्ते (दी. नि. २.३७३ आदयो; म. नि. १.१०६ आदयो) सब्बत्थकमेव तिक्खतराय विपस्सनाय आगतत्ता वुत्तं ‘‘विपस्सनुत्तरं कथित’’न्ति. कायगतासतिसुत्ते (म. नि. ३.१५३-१५४) आनापानज्झानादिवसेन सविसेसं समथविपस्सनाय आगतत्ता वुत्तं ‘‘समथुत्तरं कथित’’न्ति.
अप्पं याचितेन बहुं देन्तेन उळारपुरिसेन विय एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो’’ति ¶ कथितत्ता एकादसपि धम्मा पुच्छावसेन एकधम्मो नाम जातो पच्चेकं वाक्यपरिसमापनञायेन. एकवीसति पब्बानि तेहि बोधियमानाय पटिपदाय एकरूपत्ता पटिपदावसेन एकधम्मो नाम जातोति. इध इमस्मिं अट्ठकनागरसुत्ते. नेवसञ्ञानासञ्ञायतनधम्मानं सङ्खारावसेससुखुमभावप्पत्तताय तत्थ सावकानं दुक्करन्ति न चतुत्थारुप्पवसेनेत्थ देसना आगताति चतुन्नं ब्रह्मविहारानं, हेट्ठिमानं तिण्णं आरुप्पानञ्च वसेन एकादस. पुच्छावसेनाति ‘‘अत्थि नु खो, भन्ते आनन्द, तेन…पे… सम्मासम्बुद्धेन एकधम्मो अक्खातो’’ति (म. नि. २.१८) एवं पवत्तपुच्छावसेन. अमतुप्पत्तियत्थेनाति अमतभावस्स उप्पत्तिहेतुताय, सब्बानिपि कम्मट्ठानानि एकरसम्पि अमताधिगमपटिपत्तियाति अत्थो, एवमेत्थ अग्गफलभूमि अनागामिफलभूमीति द्वेव भूमियो सरूपतो आगता, नानन्तरियताय पन हेट्ठिमापि द्वे भूमियो अत्थतो आगता एवाति दट्ठब्बा.
२१. पञ्च सतानि अग्घो एतस्साति पञ्चसतं. सेसं उत्तानमेव.
अट्ठकनागरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
३. सेखसुत्तवण्णना
२२. सन्थागारन्ति ¶ अत्थानुसासनागारं. तेनाह – ‘‘उय्योगकालादीसू’’तिआदि. आदि-सद्देन मङ्गलमहादीनं सङ्गहो दट्ठब्बो. सन्थम्भन्तीति विस्समन्ति, परिस्समं विनोदेन्तीति अत्थो. सहाति सन्निवेसवसेन ¶ एकज्झं. सह अत्थानुसासनं अगारन्ति एतस्मिं अत्थे त्थ-कारस्स न्थ-कारं कत्वा सन्थागारन्ति वुत्तन्ति दट्ठब्बं. सन्थरन्तीति सम्मन्तनवसेन तिट्ठन्ति.
तेपिटकं बुद्धवचनं आगतमेव भविस्सतीति बुद्धवचनस्स आगमनसीसेन अरियफलधम्मानम्पि आगमनं वुत्तमेव, तियामरत्तिं तत्थ वसन्तानं फलसमापत्तिवळञ्जनं होतीति. तस्मिञ्च भिक्खुसङ्घे कल्याणपुथुज्जना विपस्सनं उस्सुक्कापेन्ता होन्तीति चे? अरियमग्गधम्मानं तत्थ आगमनं होतियेव.
अल्लगोमयेनाति अच्छेन अल्लगोमयरसेन. ओपुञ्छापेत्वाति विलिम्पित्वा. चतुज्जातियगन्धेहीति तगरकुङ्कुमयवनपुप्फतमालपत्तानि पिसित्वा कतगन्धेहि नानावण्णेति नीलादिवसेन नानावण्णे, न भित्तिविसेसवसेन. भित्तिविसेसवसेन पन नानासण्ठानरूपमेव. महापिट्ठिककोजवकेति हत्थिपिट्ठीसु अत्थरितब्बताय महापिट्ठिकाति लद्धसमञ्ञे कोजवेति वदन्ति. कुत्तके पन सन्धायेतं वुत्तं हत्थत्थरणा हत्थिरूपविचित्ता. अस्सत्थरकसीहत्थरकादयोपि अस्ससीहरूपादिविचित्ता एव अत्थरका, चित्तत्थरकं नानारूपेहि चेव नानाविधमालाकम्मादीहि च विचित्तं अत्थरकं.
उपधानन्ति अपस्सयनं उपदहित्वाति अपस्सययोग्गभावेन ठपेत्वा गन्धेहि कतमाला गन्धदामं, तमालपत्तादीहि कतं पत्तदामं. आदि-सद्देन हिङ्गुलतक्कोलजातिफलजातिपुप्फादीहि कतदामं सङ्गण्हाति. पल्लङ्काकारेन कतपीठं पल्लङ्कपीठं, तीसु पस्सेसु, एकपस्से एव वा सउपस्सयं अपस्सयपीठं, अनपस्सयं मुण्डपीठं योजनावट्टेति योजनपरिक्खेपे.
संविधायाति अन्तरवासकस्स कोणपदेसञ्च इतरपदेसञ्च समं कत्वा विधाय. तेनाह – ‘‘कत्तरिया पदुमं कन्तन्तो विया’’ति तिमण्डलं पटिच्छादेन्तोति एत्थ च यस्मा बुद्धानं रूपसम्पदा विय आकप्पसम्पदापि परमुक्कंसगता, तस्मा तदा भगवा एवं सोभतीति ¶ दस्सेन्तो ‘‘सुवण्णपामङ्गेना’’तिआदिमाह, तत्थ असमेन बुद्धवेसेनातिआदिना ¶ तदा भगवा बुद्धानुभावस्स निगुहणे कारणाभावतो तत्थ सन्निपतितदेवमनुस्सनागयक्खगन्धब्बादीनं पसादजननत्थं अत्तनो सभावपकतिकिरियायेव कपिलवत्थुं पाविसीति दस्सेति. बुद्धानं कायप्पभा नाम पकतिया असीतिहत्थमत्तमेव पदेसं फरतीति आह – ‘‘असीतिहत्थट्ठानं अग्गहेसी’’ति नीलपीतलोहितोदातमञ्जिट्ठपभस्सरानं वसेन छब्बण्णा बुद्धरस्मियो.
सब्बपालिफुल्लोति मूलतो पट्ठाय याव अग्गा फुल्लो विकसितो. पटिपाटिया ठपितानन्तिआदि परिकप्पूपमा. यथा तं…पे… अलङ्कतं अञ्ञो विरोचति, एवं विरोचित्थ, समतिंसाय पारमिताहि अभिसङ्खतत्ता एवं विरोचित्थाति वुत्तं होति. पञ्चवीसतिया नदीनन्ति गङ्गादीनं चन्दभागापरियोसानानं पञ्चवीसतिया महानदीनं. सम्भिज्जाति सम्भेदं मिस्सीभावं पत्वा मुखद्वारेति समुद्दं पविट्ठट्ठाने.
देवमनुस्सनागसुपण्णगन्धब्बयक्खादीनं अक्खीनीति चेतं परिकप्पनवसेन वुत्तं. सहस्सेनाति पदसहस्सेन, भाणवारप्पमाणेन गन्थेनाति अत्थो.
कम्पयन्तो वसुन्धरन्ति अत्तनो गुणविसेसेहि पथवीकम्पं उप्पादेन्तो, एवंभूतोपि अहेठयन्तो पाणानि. सब्बदक्खिणत्ता बुद्धानं दक्खिणं पठमं पादं उद्धरन्तो. समं सम्फुसते भूमिं सुप्पतिट्ठितपादताय. यदिपि भूमिं समं फुसति, रजसानुपलिप्पति सुखुमत्ता छविया. निन्नट्ठानं उन्नमतीतिआदि बुद्धानं सुप्पतिट्ठितपादसङ्खातस्स महापुरिसलक्खणपटिलाभस्स निस्सन्दफलं. नातिदूरे उद्धरतीति अतिदूरे ठपेतुं न उद्धरति. नच्चासन्ने च निक्खिपन्ति अच्चासन्ने च ठाने अनिक्खिपन्तो निय्याति. हासयन्तो सदेवके लोके तोसयन्तो. चतूहि पादेहि चरतीति चतुचारी.
बुद्धानुभावस्स पकासनवसेन गतत्ता वण्णकालो नाम किरेस. सरीरवण्णे वा गुणवण्णे वा कथियमाने दुक्कथितन्ति न वत्तब्बं. कस्मा? अपरिमाणवण्णा हि बुद्धा भगवन्तो, बुद्धगुणसंवण्णना जानन्तस्स यथाधम्मसंवण्णनंयेव अनुपविसतीति.
दुकूलचुम्बटकेनाति ¶ गन्थित्वा गहितदुकूलवत्थेन, नागविक्कन्तचरणोति हत्थिनागसदिसपदनिक्खेपो. सतपुञ्ञलक्खणोति अनेकसतपुञ्ञनिम्मितमहापुरिसलक्खणो मणिवेरोचनो यथाति अतिविय विरोचमानो मणि विय वेरोचनो नाम एको मणिविसेसोति केचि महासालोवाति ¶ महन्तो सालरुक्खो विय, कोविळारादिमहारुक्खो विय वा पदुमो कोकनदो यथाति कोकनदसङ्खातं महापदुमं विय, विकसमानपदुमं विय वा.
आकासगङ्गं ओतारेन्तो वियातिआदि तस्सा पकिण्णककथाय अञ्ञेसं दुक्करभावदस्सनञ्चेव सुणन्तानं अच्चन्तसुखावहभावदस्सनञ्च पथवीजं आकड्ढेन्तो वियाति नाळियन्तं योजेत्वा महापथविया हेट्ठिमतले पप्पटकोजं उद्धंमुखं कत्वा आकड्ढेन्तो विय योजनिकन्ति योजनप्पमाणं मधुभण्डन्ति मधुपटलं.
महन्तन्ति उळारं. सब्बदानं दिन्नमेव होतीति सब्बमेव पच्चयजातं आवासदायकेन दिन्नमेव होति. तथाहि द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सपि छायूदकसम्पन्नं आरामं पविसित्वा न्हायित्वा पटिस्सये मुहुत्तं निपज्जित्वा उट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति. बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पटिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निसिन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति, बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सयो चेव चोरभयञ्च उप्पज्जति, पटिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स पन सब्बे परिस्सया न होन्ति, अज्झयन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखं उप्पज्जति बहिद्धा विक्खेपाभावतो, बहि विचरन्तस्स च काये सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निसिन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति, एतस्मिम्पि च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्ति. तेन वुत्तं – ‘‘आवासदानस्मिं दिन्ने सब्बं दानं दिन्नमेव होती’’ति. भूमट्ठक…पे… न सक्काति अयमत्थो महासुदस्सनवत्थुना (दी. नि. २.२४१ आदयो) दीपेतब्बो.
सीतन्ति ¶ (सारत्थ. टी. चूळवग्ग ३.२९५; सं. नि. टी. २.४.२४३) अज्झत्तधातुक्खोभवसेन वा बहिद्धउतुविपरिणामवसेन वा उप्पज्जनकसीतं. उण्हन्ति अग्गिसन्तापं. तस्स पन दवदाहादीसु सम्भवो दट्ठब्बो. पटिहन्तीति पटिबाहति. यथा तदुभयवसेन कायचित्तानं बाधनानि न होन्ति, एवं करोति. सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति. वाळमिगानीति सीहब्यग्घादिवाळमिगे. गुत्तसेनासनञ्हि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्ति ¶ . सरीसपेति ये केचि सरन्ता गच्छन्ते दीघजातिके. मकसेति निदस्सनमेतं, डंसादीनं एतेनेव सङ्गहो दट्ठब्बो. सिसिरेति सीतकालवसेन सत्ताहवद्दलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से. वुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो पटिहनतीति योजना.
वातातपो घोरोति रुक्खगच्छादीनं उम्मूलभञ्जनवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च. पटिहञ्ञतीति पटिबाहीयति. लेणत्थन्ति नानारम्मणतो चित्तं निवत्तेत्वा पटिसल्लानारामत्थं. सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थं. झायितुन्ति अट्ठतिंसारम्मणेसु यत्थ कत्थचि चित्तं उपनिज्झायितुं. विपस्सितुन्ति अनिच्चादितो सब्बसङ्खारे सम्मसितुं.
विहारेति पटिस्सये. कारयेति कारापेय्य. रम्मेति मनोरमे निवाससुखे. वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य. ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति, एवं अन्नञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मफलानं रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा.
इदानि गहट्ठपब्बजितानं अञ्ञमञ्ञूपकारतं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह. तत्थ तेति बहुस्सुता तस्साति उपासकस्स. धम्मं देसेन्तीति सकलवट्टदुक्खपनुदनं धम्मं देसेन्ति. यं सो धम्मं इधञ्ञायाति सो पुग्गलो यं सद्धम्मं इमस्मिं सासने सम्मापटिपज्जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बायति.
पूजासक्कारवसेनेव ¶ पठमयामो खेपितो, भगवतो देसनाय अप्पावसेसो मज्झिमयामो गतोति पाळियं ‘‘बहुदेव रत्ति’’न्ति वुत्तन्ति आह ‘‘अतिरेकतरं दियड्ढयाम’’न्ति. सन्दस्सेसीति आनिसंसं दस्सेसि, आवासदानपटिसंयुत्तं धम्मिं कथं सुत्वा ततो परं, ‘‘महाराज, इतिपि सीलं, इतिपि समाधि, इतिपि पञ्ञा’’ति सीलादिगुणे तेसं सम्मा दस्सेसि, हत्थेन गहेत्वा विय पच्चक्खतो पकासेसि. समादपेसीति ‘‘एवं सीलं समादातब्बं, सीले पतिट्ठितेन एवं समाधि, एवं पञ्ञा भावेतब्बा’’ति यथा ते सीलादिगुणे आदियन्ति, तथा गण्हापेसि. समुत्तेजेसीति यथा समादिन्नं सीलं सुविसुद्धं होति, समथविपस्सना च भावियमाना यथा सुट्ठु विसोधिता उपरिविसेसावहा होन्ति, एवं चित्तं समुत्तेजेसि निसामनवसेन वोदापेसि. सम्पहंसेसीति यथानुसिट्ठं ठितसीलादिगुणेहि सम्पति लद्धगुणानिसंसेहि ¶ चेव उपरि लद्धब्बफलविसेसेहि च उपरिचित्तं सम्मा पहंसेसि, लद्धस्सासवसेन सुट्ठु तोसेसि. एवमेतेसं पदानं अत्थो वेदितब्बो.
समुदायवचनोपि असीतिमहाथेर-सद्दो तदेकदेसेपि निरुळ्होति आह ‘‘असीतिमहाथेरेसु विज्जमानेसू’’ति. आनन्दत्थेरोपि हि अन्तोगधो एवाति. साकियमण्डलेति साकियराजसमूहे.
पटिपदाय नियुत्तत्ता पाटिपदो. तेनाह – ‘‘पटिपन्नको’’ति. सिक्खनसीलतादिना सेखो, ओधिसो समितपापताय समणो. सेखो पाटिपदो पटिपज्जनपुग्गलाधिट्ठानेन पटिपदादेसनं नियमेन्तो पटिपदाय पुग्गलं नियमेति नामाति ‘‘पटिपदाय पुग्गलं नियमेत्वा दस्सेती’’ति. सेखप्पटिपदा सासने मङ्गलपटिपदा सम्मदेव असेवितब्बपरिवज्जनेन सेवितब्बसमादानेन उक्कंसवत्थूसु च भावतो असेखधम्मपारिपूरिया आवहत्ता च वड्ढमानकपटिपदा. अकिलमन्ताव सल्लक्खेस्सन्तीति इदं तदा तेसं असेखभूमिअधिगमाय अयोग्यताय वुत्तं. अकिलमन्तावाति इमिना पटिसम्भिदाप्पत्तस्सपि अनधिगतमग्गसञ्ञापना भारियाति दस्सेति. ओसटाति अनुप्पविट्ठा. सकलं विनयपिटकं कथितमेव होति तस्स सीलकथाबाहुल्लतो सेसद्वयेपि एसेव नयो. तीहि पिटकेहीति करणत्थे करणवचनं. तेन तंतंपिटकानं तस्सा तस्सा सिक्खाय साधकतमभावं दस्सेति.
पिट्ठिवातो ¶ उप्पज्जति उपादिन्नकसरीरस्स तथारूपत्ता सङ्खारानञ्च अनिच्चताय दुक्खानुबन्धत्ता. अकारणं वा एतन्ति येनाधिप्पायेन वुत्तं, तमेव अधिप्पायं विवरितुं ‘‘पहोती’’तिआदि वुत्तं. चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि सक्यराजूनं अज्झासयवसेन. तथा हि वक्खति ‘‘सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञपेत्वा निपज्जीती’’ति. यदि एवं ‘‘पिट्ठि मे आगिलायती’’ति इदं कथन्ति आह ‘‘उपादिन्नकसरीरञ्च नामा’’तिआदि.
२३. ‘‘इमिना पातिमोक्खसंवरेन…पे… सम्पन्नो’’तिआदीसु (विभ. ५११) समन्नागतत्थो सम्पन्न-सद्दो, इध पन पारिपूरिअत्थोति दस्सेतुं ‘‘परिपुण्णसीलोति अत्थो’’ति वुत्तं. यो पन सम्पन्नसीलोयेव, सो परिपुण्णसीलो. परिसुद्धञ्हि सीलं ‘‘परिपुण्ण’’न्ति वुच्चति, न सबलं कम्मासं वा. सुन्दरधम्मेहीति सोभनधम्मेहि. यस्मिं सन्ताने उप्पन्ना तस्स सोभनभावतो. तेहि सप्पुरिसभावसाधनतो सप्पुरिसानं धम्मेहि.
२४. इमिना ¶ एत्तकेन ठानेनाति ‘‘इध, महानाम, अरियसावको’’ति आरभित्वा याव ‘‘अकसिरलाभी’’ति पदं इमिना एत्तकेन उद्देसपदेन मातिकं ठपेत्वा. पटिपाटियाति उद्देसपटिपाटिया. एवमाहाति ‘‘एवं कथञ्च, महानामा’’तिआदिना इदानि वुच्चमानेन दस्सिताकारेन आह.
२५. हिरीयतीति लज्जीयति पीळीयति. यस्मा हिरी पापजिगुच्छनलक्खणा, तस्मा ‘‘जिगुच्छतीति अत्थो’’ति वुत्तं. ओत्तप्पतीति उत्तप्पति. पापुत्रासलक्खणञ्हि ओत्तप्पं. पग्गहितवीरियोति सङ्कोचं अनापन्नवीरियो. तेनाह ‘‘अनोसक्कितमानसो’’ति. पहानत्थायाति समुच्छिन्दनत्थाय. कुसलानं धम्मानं उपसम्पदा नाम अधिगमो एवाति आह ‘‘पटिलाभत्थाया’’ति. सतिनेपक्केनाति सतिया नेपक्केन तिक्खविसदसूरभावेन. अट्ठकथायं पन नेपक्कं नाम पञ्ञाति अधिप्पायेन ‘‘सतिया च निपकभावेन चा’’ति अत्थो वुत्तो, एवं सति अञ्ञो निद्दिट्ठो नाम होति. सतिमाति च इमिनाव विसेसा सति गहिता, परतो ‘‘चिरकतम्पि ¶ चिरभासितम्पि सरिता अनुस्सरिता’’ति सतिकिच्चमेव निद्दिट्ठं, न पञ्ञाकिच्चं, तस्मा सतिनेपक्केनाति सतिया नेपक्कभावेनाति सक्का विञ्ञातुं. तेनेव हि पच्चयविसेसवसेन अञ्ञधम्मनिरपेक्खो सतिया बलवभावो. तथा हि ञाणविप्पयुत्तचित्तेनपि अज्झयनसम्मसनानि सम्भवन्ति.
चेतियङ्गणवत्तादीति आदि-सद्देन बोधियङ्गणवत्तादीनि सङ्गण्हाति. असीतिमहावत्तपटिपत्तिपूरणन्ति एत्थ असीतिवत्तपटिपत्तिपूरणं महावत्तपटिपत्तिपूरणन्ति वत्तपटिपत्तिपूरण-सद्दो पच्चेकं योजेतब्बो. तत्थ महावत्तानि (विभ. मूलटी. ४०६) नाम वत्तखन्धके (चूळव. ३५६ आदयो) वुत्तानि आगन्तुकवत्तं आवासिकं गमिकं अनुमोदनं भत्तग्गं पिण्डचारिकं आरञ्ञिकं सेनासनं जन्ताघरं वच्चकुटि उपज्झायं सद्धिविहारिकं आचरियं अन्तेवासिकवत्तन्ति चुद्दस. ततो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकाले पारिवासिकादिकाले च चरितब्बानि असीति खुद्दकवत्तानि सब्बासु अवत्थासु न चरितब्बानि, तस्मा महावत्तेसु, अग्गहितानि. तत्थ ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामी’’ति आरभित्वा ‘‘न उपसम्पादेतब्बं…पे… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव. ८१) वुत्तानि पकभत्ते चरितब्बवत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं मूलायपटिकस्सनारहेन मानत्तारहेन मानत्तचारिकेन अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्तब्ब’’न्तिआदीनि (चूळव. ८२) पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु ¶ चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितब्बानि पञ्चाति एकसत्ततिवत्तानि, उक्खेपनियकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं – ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे… न्हाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव. ५१) इदं अभिवादनादीनं असादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसितब्बो’’तिआदीनि च दसाति एवमेतानि द्वासीति. एतेस्वेव पन कानिचि तज्जनीयकम्मादिवत्तानि कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीति, एवं अप्पकं पन ऊनमधिकं वा गणनुपगं न होतीति इध ‘‘असीति’’च्चेव वुत्तं. अञ्ञत्थ पन अट्ठकथापदेसे ‘‘द्वासीति खन्धकवत्तानी’’ति वुच्चति.
सक्कच्चं ¶ उद्दिसनं सक्कच्चं उद्दिसापनन्ति पच्चेकं सक्कच्चं-सद्दो योजेतब्बो. उद्दिसनं उद्देसग्गहणं. धम्मोसारणं धम्मस्स उच्चारणं. धम्मदेसना –
‘‘आदिम्हि सीलं देसेय्य, मज्झे झानं विपस्सनं;
परियोसाने च निब्बानं, एसा कथिकसण्ठिती’’ति. (दी. नि. अट्ठ. १.१९०; सं. नि. अट्ठ. ३.४.२४६) –
एवं कथितलक्खणा धम्मकथा. उपगन्त्वा निसिन्नस्स यस्स कस्सचि गहट्ठस्स पब्बजितस्स वा तङ्खणानुरूपा धम्मी कथा उपनिसिन्नकथा. भत्तानुमोदनकथा अनुमोदनिया. सरिताति एत्थ न केवलं चिरकतचिरभासितानं सरणमनुस्सरणमत्तं अधिप्पेतं, अथ खो तथापवत्तरूपारूपधम्मानं परिग्गहमुखेन पवत्तविपस्सनाचारे सतिसम्बोज्झङ्गसमुट्ठापनन्ति दस्सेतुं ‘‘तस्मिं कायेन चिरकते’’तिआदि वुत्तं. सकिम्पि सरणेनाति एकवारं सरणेन. पुनप्पुनं सरणेनाति अनु अनु सरणेन. सतिसम्बोज्झङ्गम्पि विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिञ्च कत्वा सरन्तो तत्थ तत्थ जवनवारे सरणजवनवारे परित्तजवनवसेन अनुस्सरिताति वेदितब्बा.
गतिअत्था धातुसद्दा बुद्धिअत्था होन्तीति आह – ‘‘उदयञ्च वयञ्च पटिविज्झितुं समत्थाया’’ति. मिस्सकनयेनायं देसना आगताति आह – ‘‘विक्खम्भनवसेन च समुच्छेदवसेन चा’’ति. तेनाह ‘‘विपस्सनापञ्ञाय चेवा’’तिआदि. विपस्सनापञ्ञाय निब्बेधिकपरियायतो. सा च खो पदेसिकाति निप्पदेसिकं कत्वा दस्सेतुं ‘‘मग्गपञ्ञाय पटिलाभसंवत्तनतो चा’’ति वुत्तं. दुक्खक्खयगामिनिभावेपि एसेव नयो. सम्माति याथावतो. अकुप्पधम्मताय ¶ हि मग्गपञ्ञा खेपितखेपनाय न पुन किच्चं अत्थीति उपायेन ञायेन या पवत्ति सा एवाति आह – ‘‘हेतुना नयेना’’ति.
२६. अधिकं चेतो अभिचेतो, महग्गतचित्तं, तस्स पन अधिकता कामच्छन्दादिपटिपक्खविगमेन विसिट्ठभावप्पत्ति, तन्निस्सितानि आभिचेतसिकानि. तेनाह ‘‘अभिचित्तं सेट्ठचित्तं सितान’’न्ति. दिट्ठधम्मसुखविहारानन्ति इमस्मिंयेव अत्तभावे फासुविहारभूतानं. तेहि ¶ पन समङ्गितक्खणे यस्मा विवेकजं पीतिसुखं समाधिजं पीतिसुखं अपीतिजं सतिपारिसुद्धिञाणसुखञ्च पटिलभति विन्दति, तस्मा आह – ‘‘अप्पितप्पितक्खणे सुखपटिलाभहेतून’’न्ति. इच्छितिच्छितक्खणे समापज्जिताति इमिना तेसु झानेसु समापज्जनवसीभावमाह, ‘‘निकामलाभी’’ति पन वचनतो आवज्जनाधिट्ठाना पच्चवेक्खणवसियो च वुत्ता एवाति वेदितब्बा. निदुक्खलाभीति इमिना तेसं झानानं सुखपटिपदाखिप्पाभिञ्ञतं दस्सेति, विपुललाभीति इमिना पगुणतं तप्पमाणदस्सितभावदीपनतो. तेनाह ‘‘पगुणभावेना’’तिआदि. समापज्जितुं सक्कोति समापज्जनवसीभावताय साधितत्ता. समाधिपारिपन्थिकधम्मेति वसीभावस्स पच्चनीकधम्मे. झानाधिगमस्स पन पच्चनीकधम्मा पगेव विक्खम्भिता, अञ्ञथा झानाधिगमो एव न सिया. अकिलमन्तो विक्खम्भेतुं न सक्कोतीति किच्छेन विक्खम्भेति विसोधेति, कामादीनवपच्चवेक्खणादीहि कामच्छन्दादीनं अञ्ञेसं समाधिपारिपन्थिकानं दूरसमुस्सारणं इध विक्खम्भनं विसोधनन्ति वेदितब्बं.
२७. विपस्सनाहिताय उपरूपरिविसेसावहत्ता वड्ढमानाय पुब्बभागसीलादिपटिपदाय. सा एव पुब्बभागपटिपदा यथाभावितताय अवस्सं भाविनं विसेसं परिग्गहितत्ता अण्डं वियाति अण्डं, किलेसेहि अदूसितताय अपूति अण्डं एतस्साति अपुच्चण्डो, विपस्सनं उस्सुक्कापेत्वा ठितपुग्गलो, तस्स भावो अपुच्चण्डता. विपस्सनादिञाणप्पभेदायाति पुब्बेनिवासञाणादिञाणपभेदाय. तत्थाति चेतोखिलसुत्ते (म. नि. १.१८५) ‘‘स खो सो, भिक्खवे, एवं उस्सोळ्हिपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिब्बिदाया’’ति आगतत्ता उस्सोळ्हिपन्नरसेहि अङ्गेहि समन्नागतभावोति एवं यं ओपम्मसंसन्दनं आगतं, तं ओपम्मसंसन्दनं इध इमस्मिं सेखसुत्ते योजेत्वा वेदितब्बन्ति सम्बन्धो.
२८. महग्गतादिभावेन हेट्ठिमानं झानानं अनुरूपम्पि अत्तनो विसेसेन ते उत्तरित्वा अतिक्कमित्वान ठितन्ति अनुत्तरं, तेनाह – ‘‘पठमादिज्झानेहि असदिसं उत्तम’’न्ति. दुतियादीसुपि ¶ अभिनिब्भिदासु. पुब्बेनिवासञाणं उप्पज्जमानं यथा अत्तनो विसयपटिच्छादकं किलेसन्धकारं विधमन्तमेव ¶ उप्पज्जति, एवं अत्तनो विसये कञ्चि विसेसं करोन्तमेव उप्पज्जतीति आह – ‘‘पुब्बेनिवासञाणेन पठमं जायती’’ति, सेसञाणद्वयेपि एसेव नयो.
२९. चरणस्मिन्ति पच्चत्ते भुम्मवचनन्ति आह ‘‘चरणं नाम होतीति अत्थो’’ति. तेनाति करणत्थे करणवचनं अगतपुब्बदिसागमने तेसं साधकतमभावतो.
अट्ठ ञाणानीति इध आगतानि च अनागतानि च अम्बट्ठसुत्तादीसु (दी. नि. १.२५४ आदयो) आगतानि गहेत्वा वदति. विनिविज्झित्वाति पुब्बेनिवासपटिच्छादकादिकिलेसतमं भिन्दित्वा पदालेत्वा.
३०. सनङ्कुमारेनाति सनन्तनकुमारेन. तदेव हि तस्स सनन्तनकुमारतं दस्सेतुं ‘‘चिरकालतो पट्ठाया’’ति वुत्तं. सो अत्तभावोति येन अत्तभावेन मनुस्सपथे झानं निब्बत्तेसि, सो कुमारत्तभावो, तस्मा ब्रह्मभूतोपि तादिसेन कुमारत्तभावेन चरति.
जनितस्मिं-सद्दो एव इ-कारस्स ए-कारं कत्वा ‘‘जनेतस्मि’’न्ति वुत्तो, जनितस्मिन्ति च जनस्मिन्ति अत्थो वेदितब्बो. जनितस्मिन्ति सामञ्ञग्गहणेपि यत्थ चतुवण्णसमञ्ञा, तत्थेव मनुस्सलोके. खत्तियो सेट्ठोति लोकसमञ्ञापि मनुस्सलोकेयेव, न देवकाये ब्रह्मकाये वाति दस्सेतुं ‘‘ये गोत्तपटिसारिनो’’ति वुत्तं. पटिसरन्तीति ‘‘अहं गोतमो, अहं कस्सपो’’ति पति पति अत्तनो गोत्तं अनुसरन्ति पटिजानन्ति वाति अत्थो.
एत्तावताति ‘‘साधु साधु आनन्दा’’ति एत्तकेन साधुकारदानेन. जिनभासितं नाम जातन्तिआदितो पट्ठाय याव परियोसाना थेरभासितं बुद्धभासितमेव नाम जातं. ‘‘किम्पनिदं सुत्तं सत्थुदेसनानुविधानतो जिनभासितं, उदाहु साधुकारदानमत्तेना’’ति एवरूपा चोदना इध अनोकासा थेरस्स देसनाय भगवतो देसनानुविधानहेतुकत्ता साधुकारदानस्साति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.
सेखसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
४. पोतलियसुत्तवण्णना
३१. अङ्गा ¶ नाम ¶ जनपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिवसेन अङ्गात्वेव वुच्चतीति आह ‘‘अङ्गायेव सो जनपदो’’ति. महिया पनस्स उत्तरेन या आपोति महिया नदिया या आपो तस्स जनपदस्स उत्तरेन होन्ति. तासं अविदूरत्ता सो जनपदो उत्तरापोति वुच्चति. सा पन मही कत्थचि कत्थचि भिज्जित्वा गताति आह ‘‘कतरमहिया उत्तरेन या आपो’’ति. तत्थाति तस्सा महिया आगमनतो पट्ठाय अयं आविभावकथा. यस्मा (अ. नि. टी. ३.८.१९) लोकिया जम्बुदीपो हिमवा तत्थ पतिट्ठितसमुद्ददहपब्बतनदियोति एतेसु यं यं न मनुस्सगोचरं, तत्थ सयं सम्मूळ्हा अञ्ञेपि सम्मोहयन्ति, तत्थ तत्थ सम्मोहविधमनत्थं ‘‘अयं किर जम्बुदीपो’’तिआदिमारद्धं. दससहस्सयोजनपरिमाणो आयामतो च वित्थारतो चाति अधिप्पायो. तेनाह ‘‘तत्था’’तिआदि. उदकेन अज्झोत्थटो तदुपभोगिसत्तानं पुञ्ञक्खयेन.
सुन्दरदस्सनं कूटन्ति सुदस्सनकूटं, यं लोके ‘‘हेमकूट’’न्ति वुच्चति. मूलगन्धो काळानुसारियादि. सारगन्धो चन्दनादि. फेग्गुगन्धो सललादि. तचगन्धो लवङ्गादि. पपटिकगन्धो कबित्थादि. रसगन्धो सज्जादि, पत्तगन्धो तमालहिरिवेरादि. पुप्फगन्धो नागकुङ्कुमादि. फलगन्धो जातिफलादि. गन्धगन्धो सब्बेसं गन्धानं गन्धो. यस्स हि रुक्खस्स सब्बेसम्पि मूलादीनं गन्धो अत्थि, सो इध गन्धो नाम. तस्स गन्धस्स गन्धो गन्धगन्धो. सब्बानि पुथुलतो पञ्ञासयोजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवाति वदन्ति.
मनोहरसिलातलानीति ओतरणत्थाय मनुञ्ञसोपानसिलातलानि. सुपटियत्तानीति तदुपभोगिसत्तानं साधारणकम्मानुभावेन सुट्ठु पटियत्तानि सुप्पवत्तितानि होन्ति. मच्छकच्छपादयो उदकं मलिनं करोन्ति, तदभावतो फलिकसदिसनिम्मलुदकानि. तिरियतो दीघं उग्गतकूटन्ति ‘‘तिरच्छानपब्बत’’न्ति आह.
आपणानि ¶ एव वोहारस्स मुखभूतानीति आह ‘‘आपणमुखसहस्सानी’’ति. विभत्तानीति ¶ ववत्थितानि अञ्ञमञ्ञासम्भिन्नानि. वसनट्ठानन्ति अत्तनो यथाफासुकं वसितब्बट्ठानं. आसति एत्थाति आसनं, निसीदितब्बट्ठानानि.
असारुप्पं पटिच्च उप्पज्जनकस्स छादनतो छन्नं अनुच्छविकं, तदेव अज्झासयसम्पत्तिं पतिरूपेति पकासेतीति पतिरूपं. तेनाह ‘‘नप्पतिरूप’’न्ति. कारणवेवचनानीति ञापककारणवेवचनानि. ञापकञ्हि कारणं अधिप्पेतं. अत्थं आकरोति पकासेतीति आकारो, तमेव लीनं गुळ्हं अत्थं गमेतीति लिङ्गं, सो तेन निमीयतीति निमित्तन्ति वुच्चति. इदानि तमेवत्थं विवरितुं ‘‘दीघदसवत्थ…पे… निमित्ताति वुत्ता’’ति आह. तेति आकारादयो. तथा हि पन मेतिआदिना पोतलियो गहपति ‘‘परिब्बाजकनियामेन अहं जीवामि, तस्मा गहपति न होमीति वदति. ओवदन्तोति अनुसासन्तो. उपवदन्तोति परिभासन्तो.
३२. गेधभूतो लोभोति गिज्झनसभावो लोभो. अगिज्झनलक्खणो न लोभो, अनिन्दाभूतं अघट्टनन्ति निन्दाय पटिपक्खभूतं परेसं अघट्टनं. निन्दाघट्टनाति निन्दावसेन परेसं घट्टना अक्कोसना. ब्यवहारवोहारोपीति कयविक्कयलक्खणो सब्योहारोपि दानग्गहणं वोहारो. ‘‘दत्तो तिस्सो’’ तिआदिना वोहरणं पञ्ञापनन्ति पञ्ञत्ति वोहारो. यथाधिप्पेतस्स अत्थस्स वोहरणं कथनं बोधनन्ति वचनं वोहारो. याथावतो अयाथावतो च वोहरति एतेनाति वोहारो, चेतना. अयमिधाधिप्पेतोति अयं चेतनालक्खणो वोहारो इध इमस्मिं अत्थे अधिप्पेतो, सो च खो सावज्जोव समुच्छेदस्स इच्छितत्ता. इदानि चतुब्बिधस्सपि वोहारस्स इध सम्भवं दस्सेतुं ‘‘यस्मा वा’’तिआदि वुत्तं. गिहीति चेतना नत्थीति अहं गिहीति चेतनापवत्ति नत्थि. गिहीति वचनं नत्थीति गिहीति अत्तनो परेसञ्च वचनप्पवत्ति नत्थि. गिहीति पण्णत्ति नत्थीति गिहीति समञ्ञा नत्थि. गिहीति ब्यवहारो नत्थीति समुदाचारो नत्थि.
३३. पाणातिपातोव संयोजनं. कस्मा? बन्धनभावेन पवत्तनतो निस्सरितुं अप्पदानतो. पाणातिपातस्स अत्थिताय सो पुग्गलो ¶ ‘‘पाणातिपाती’’ति वुच्चतीति आह – ‘‘पाणातिपातस्स…पे… होती’’ति. यञ्हि यस्स अत्थि, तेन सो अपदिस्सतीति. बहुतायाति अचक्खुकादिभेदेन बहुभावतो. पाणातिपातस्स पटिपक्खो अपाणातिपातो. सो पन अत्थतो कायद्वारिको सीलसंवरोति आह ‘‘कायिकसीलसंवरेना’’ति. अत्तापि मं उपवदेय्यातिआदि पाणातिपाते आदीनवदस्सनं. आदीनवदस्सिनो हि ततो ओरमणं. देसनावसेनाति ¶ अञ्ञत्थ सुत्ते अभिधम्मे च दससु संयोजनेसु पञ्चसु नीवरणेसु देसनावसेन अपरियापन्नम्पि संयोजनन्तिपि नीवरणन्तिपि इध वुत्तं. कस्मा? तदत्थसम्भवतो. तेनाह – ‘‘वट्टबन्धनट्ठेन हितप्पटिच्छादनट्ठेन चा’’ति, पाणातिपातो हि अपाणातिपातपच्चयं हितं पटिच्छादेन्तोव उप्पज्जतीति. एको अविज्जासवोति इदं सहजातवसेन वुत्तं, उपनिस्सयवसेन पन इतरेसम्पि आसवानं यथारहं सम्भवो वेदितब्बो. पाणातिपाती हि पुग्गलो ‘‘तप्पच्चयं अत्थं करिस्सामी’’ति कामे पत्थेति. दिट्ठिं गण्हाति, भवविसेसं पच्चासीसति. तत्थ उप्पन्नं विहनति बाधतीति विघातो, दुक्खं, परिळाहनं अनत्थुप्पादवसेन उपतापनं परिळाहो, अयमेतेसं विसेसो. सब्बत्थाति सब्बेसु वारेसु. इमिना उपायेनाति अतिदेसेन पन परिग्गहितो अत्थो परतो आगमिस्सतीति.
३४-४०. इमस्मिं पदेति एतेन सत्तसुपि वारेसु तथा आगतं पदं सामञ्ञतो गहितं. तेनाह ‘‘इमिना’’तिआदि. रोसनं कायिकं वाचसिकञ्चाति तप्पटिपक्खो अरोसोपि तथा दुविधोति आह ‘‘कायिकवाचसिकसंवरेना’’ति. यथा अभिज्झा लोभो, अनभिज्झा अलोभो, एवं अकोधूपायासो अब्यापादो, संवरे सुखन्ति संवरोति दट्ठब्बो, अनतिलोभो पन सतिसंवरे, अनतिमानो ञाणसंवरे सङ्गहं गच्छतीति दट्ठब्बं. इमेसु पन पदेसु एवं सब्बवारेसु योजना कातब्बाति सम्बन्धो.
एवं आसवुप्पत्ति वेदितब्बाति एत्थ वुत्तस्सपि एकज्झं वुच्चमानत्ता ‘‘पुन अयं सङ्खेपविनिच्छयो’’ति वुत्तं. असम्मोहत्थं आरम्मणस्स. पुरिमेसु ताव चतूसु वारेसु विरमितुं न सक्कोमीति वत्तब्बं. ‘‘अत्तापि मं उपवदेय्या’’ति एतस्स पदस्स अत्थवण्णनायं ‘‘न सक्कोमी’’ति, ‘‘अनुविज्जापि मं विञ्ञू गरहेय्यु’’न्ति एतस्स पदस्स अत्थवण्णनायं ‘‘न सक्कोती’’ति ¶ वत्तब्बं, इमिना नयेन पच्छिमेसुपि चतूसु यथारहं योजना वेदितब्बा. अतिमाने भवासवअविज्जासवाति वुत्तं मानेन सह दिट्ठिया अनुप्पज्जनतो, अतिमानो पन कामरागेनपि उप्पज्जतेवाति ‘‘अतिमाने कामासवअविज्जासवा’’ति वत्तब्बं सिया, स्वायं नयो वुत्तनयत्ता सुविञ्ञेय्योति न दस्सितो. पातिमोक्खसंवरसीलं कथितं आदितो चतूहि छट्ठेन वाति पञ्चहि वारेहि, सेसेहि तीहि पातिमोक्खसंवरसीले ठितस्स भिक्खुनो पटिसङ्खापहानं, सब्बेहिपि पन भिक्खुभावे ठितस्स गिहिवोहारसमुच्छेदो कथितो. तत्थ सब्बत्थ वत्तं ‘‘इदञ्चिदञ्च मय्हं कातुं नप्पतिरूप’’न्ति पटिसङ्खानवसेन अकरणं पजहनञ्च पटिसङ्खापहानं.
कामादीनवकथावण्णना
४२. उपसुम्भेय्याति ¶ एत्थ उप-सद्दो समीपत्थो, सुम्भनं विक्खेपनं. तेनेव तमेनन्ति भुम्मत्थे उपयोगवचनन्ति आह – ‘‘तस्स समीपे खिपेय्या’’ति, तस्स कुक्कुरस्स समीपे अट्ठिकङ्कलं खिपेय्याति अत्थो. निम्मंसत्ता कङ्कलन्ति वुच्चतीति इमिना विगतमंसाय अट्ठिकङ्कलिकाय उरट्ठिम्हि वा पिट्ठिकण्टके वा सीसट्ठिम्हि वा कङ्कल-सद्दो निरुळ्होति दस्सेति. सुनिक्कन्तन्ति निल्लिखितं कत्वाव निब्बिसेसं लिखितं.
एकत्तुपट्ठानस्स अज्झुपेक्खनवसेन पवत्तिया एकत्ता. तेनाह ‘‘चतुत्थझानुपेक्खा’’ति. यस्मा पनस्स आरम्मणम्पि एकसभावमेव, तस्मा आह ‘‘सा ही’’तिआदि. लोकामिससङ्खाताति अपरिञ्ञातवत्थुना लोकेन आमसितब्बतो, लोके वा आमिसोति सङ्खं गताय वसेन कामगुणानं कामभावो च आमिसभावो च, सो एव निप्परियायतो आमिसन्ति वत्तब्बतं अरहति. कामगुणामिसाति कामगुणे छन्दरागा. गहणट्ठेन भुसं आदानट्ठेन.
४३. डयनं आकासेन गमनन्ति आह ‘‘उप्पतित्वा गच्छेय्या’’ति. गिज्झादीनं वासिफरसु न होतीति आह – ‘‘मुखतुण्डकेन डसन्ता तच्छेय्यु’’न्ति. विस्सज्जेय्युन्ति एत्थ ‘‘विस्सज्जन’’न्ति आकड्ढनं अधिप्पेतं अनेकत्थत्ता धातूनं, आकड्ढनञ्च अनुबन्धित्वा पातनन्ति आह ‘‘मंसपेसिं नखेहि कड्ढित्वा पातेय्यु’’न्ति.
४७. पुरिसस्स ¶ आरोहनयोग्यं पोरिसेय्यं.
४८. सम्पन्नं सुन्दरं फलमस्साति सम्पन्नफलं. फलूपपन्नन्ति फलेहि उपेतन्ति आह ‘‘बहुफल’’न्ति.
५०. सुविदूरविदूरेति अरियस्स विनये वोहारसमुच्छेदतो सुट्ठु विदूरभूते एव विदूरे अहं ठितो. कस्सचि नाम अत्थस्सपि अजाननतो न आजानन्तीति अनाजानीयाति कत्तुसाधनमस्स दस्सेन्तो अजाननकेति अजानन्तभोजनसीसेन तेसं दातब्बपच्चये वदति. सेसं सुविञ्ञेय्यमेव.
पोतलियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
५. जीवकसुत्तवण्णना
५१. कुमारेन ¶ भतो पोसापितोति कुमारभतो, कुमारभतो एव कोमारभच्चो यथा ‘‘भिसक्कमेव भेसज्ज’’न्ति.
आरभन्तीति एत्थ आरभ-सद्दो कामं कामायूहनयञ्ञुट्ठापनआपत्तिआपज्जनविञ्ञापनादीसुपि आगतो, इध पन हिंसने इच्छितब्बोति आह – ‘‘आरभन्तीति घातेन्ती’’ति. उद्दिसित्वा कतन्ति (अ. नि. टी. ३.८.१२; सारत्थ. टी. महावग्ग ३.२९४) अत्तानं उद्दिसित्वा मारणवसेन कतं निब्बत्तितं. पटिच्चकम्मन्ति एत्थ कम्म-सद्दो कम्मसाधनो अतीतकालिकोति आह – ‘‘अत्तानं पटिच्च कत’’न्ति. निमित्तकम्मस्सेतं अधिवचनं ‘‘पटिच्च कम्मं फुसती’’तिआदीसु (जा. १.४.७५) विय. निमित्तकम्मस्साति निमित्तभावेन लद्धब्बकम्मस्स, न करणकारापनवसेन. पटिच्चकम्मं एत्थ अत्थीति मंसं पटिच्चकम्मं यथा ‘‘बुद्धं एतस्स अत्थीति बुद्धो’’ति. तेसन्ति निगण्ठानं. अञ्ञेपि ब्राह्मणादयो तंलद्धिका अत्थेव.
कारणन्ति एत्थ युत्ति अधिप्पेता, सा एव च धम्मतो अनपेतत्ता ‘‘धम्मो’’ति वुत्ताति आह – ‘‘कारणं नाम तिकोटिपरिसुद्धमच्छमंसपरिभोगो’’ति. अनुकारणं नाम महाजनस्स तथा ब्याकरणं युत्तिया धम्मस्स अनुरूपभावतो मंसं परिभुञ्जितब्बन्ति अनुञ्ञातं तथेव कथनन्ति कत्वा. तन्ति ‘‘जानं उद्दिस्सकतं मंसं परिभुञ्जती’’ति एवं वुत्तं परिभुञ्जनं नेव कारणं होति ¶ सब्बेन सब्बं अभावतो सति च अयुत्तियं अधम्मोति कत्वा. तथा ब्याकरणन्ति ‘‘जानं उद्दिस्सकतं मंसं परिभुञ्जती’’ति कथनं युत्तिया धम्मस्स अननुरूपभावतो न अनुकारणं होति. परेहि वुत्तकारणेन सकारणो हुत्वाति परे तित्थिया ‘जान’न्तिआदिना धम्मं कथेन्ति वदन्ति, तेन कारणभूतेन सकारणो हुत्वा. तेहि तथा वत्तब्बो एव हुत्वा तुम्हाकं वादो वा अनुवादो वा ‘‘मंसं परिभुञ्जितब्ब’’न्ति पवत्ता तुम्हाकं कथा वा परतो परेहि तथा पवत्तिता तस्सा अनुकथा वा. विञ्ञूहि गरहितब्बकारणन्ति तित्थिया ताव तिट्ठन्तु, ततो अञ्ञेहि पण्डितेहि गरहितब्बकारणं. कोचि न आगच्छतीति गरहितब्बतं न आपज्जतीति अत्थो. अभिभवित्वा आचिक्खन्तीति अभिभुय्य मद्दित्वा कथेन्ति, अभिभूतेन अक्कोसन्तीति अत्थो.
५२. कारणेहीति ¶ परिभोगचित्तस्स अविसुद्धताहेतूहि. भिक्खू उद्दिस्सकतं दिट्ठं. तादिसमंसञ्हि परिभोगानारहत्ता चित्तअविसुद्धिया कारणं चित्तसंकिलेसावहतो. इदानि दिट्ठसुतपरिसङ्कितानि सरूपतो दस्सेतुं ‘‘दिट्ठादीसू’’तिआदि वुत्तं. तत्थ तदुभयविमुत्तपरिसङ्कितन्ति ‘‘दिट्ठं सुत’’न्ति इमं उभयं अनिस्साय – ‘‘किं नु खो इमं भिक्खुं उद्दिस्स वधित्वा सम्पादित’’न्ति केवलमेव परिसङ्कितं. सब्बसङ्गाहकोति सब्बेसं तिण्णं परिसङ्कितानं सङ्गण्हनको.
मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिकं सङ्गण्हाति. निब्बेमतिका होन्तीति सब्बेन सब्बं परिसङ्किताभावमाह. इतरेसन्ति अजानन्तानं वट्टति, जानतो एवेत्थ आपत्ति होति. तेयेवाति ये उद्दिस्स कतं, तेयेव.
उद्दिस्सकतमंसपरिभोगतो अकप्पियमंसपरिभोगस्स विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तका आपत्ति, इतरस्मिं अचित्तका. तेनाह – ‘‘अकप्पियमंसं अजानित्वा भुत्तस्सपि आपत्तियेवा’’ति. परिभोगन्ति परिभुञ्जितब्बन्ति वदामीति अत्थो.
५३. तादिसस्साति तिकोटिपरिसुद्धस्स मच्छमंसस्स परिभोगे. मेत्ताविहारिनोपीति अपि-सद्देन अमेत्ताविहारिनोपि. मेत्ताविहारिनो परिभोगे सिखाप्पत्ता अनवज्जताति दस्सेतुं ‘‘इध, जीवक, भिक्खू’’तिआदि ¶ वुत्तं. अनियमेत्वाति अविसेसेत्वा सामञ्ञतो. यस्मा भगवता – ‘‘यतो खो, वच्छ, भिक्खुनो तण्हा पहीना होती’’तिआदिना महावच्छगोत्तसुत्ते (म. नि. २.१९४) अत्ता अनियमेत्वा वुत्तो. तथा हि वच्छगोत्तो – ‘‘तिट्ठतु भवं गोतमो, अत्थि पन भोतो गोतमस्स एकभिक्खुपि सावको आसवानं खया…पे… उपसम्पज्ज विहरती’’ति आह, ‘‘इध, भारद्वाज, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरती’’तिआदिना चङ्कीसुत्ते (म. नि. २.४३०) अत्ता अनियमेत्वा वुत्तो. तथा हि तत्थ परतो – ‘‘यं खो पन अयमायस्मा धम्मं देसेति, गम्भीरो सो धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो, न सो धम्मो सुदेसनीयो लुद्देना’’तिआदिना देसना आगता, तस्मा वुत्तं ‘‘भगवता हि महावच्छगोत्तसुत्ते, चङ्कीसुत्ते इमस्मिं सुत्तेति तीसु ठानेसु अत्तानंयेव सन्धाय देसना कता’’ति. मंसूपसेचनोव अधिप्पेतो मच्छमंससहितस्स आहारस्स परिभोगभावतो मच्छमंसस्स च इध अधिप्पेतत्ता.
अगथितो ¶ अप्पटिबद्धो. तण्हामुच्छनायाति तण्हायनवसेन मुच्छापत्तिया. अनज्झोपन्नो तण्हाय अभिभवित्वा न अज्झोत्थटो, गिलित्वा परिनिट्ठपेत्वा न सण्ठितोति अत्थो. तेनाह – ‘‘सब्बं आलुम्पित्वा’’तिआदि. इध आदीनवो आहारस्स पटिकूलभावोति आह ‘‘एकरत्तिवासेना’’तिआदि. अयमत्थो आहारपरिभोगोति अत्थसंयोजनपरिच्छेदिका ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (दी. नि. ३.१८२; म. नि. १.२३; २.२४; ३.७५; सं. नि. ४.१२०) पवत्ता आहारपटिबद्धछन्दरागनिस्सरणभूता पञ्ञा अस्स अत्थीति निस्सरणपञ्ञो. इदमत्थन्ति एतमत्थाय. एवं सन्तेति ‘‘ब्रह्माति च मेत्ताविहारिनो समञ्ञा’’ति अवत्वा ये धम्मा मेत्ताविहारस्स पटिपक्खभूता, तत्थ सावसेसं पहासि ब्रह्मा, अनवसेसं पहासि भगवाति सचे ते इदं सन्धाय भासितं, एवं सन्ते तव इदं यथावुत्तवचनं अनुजानामि, न मेत्ताविहारितासामञ्ञमत्ततोति अत्थो.
५५. ‘‘पाटियेक्को ¶ अनुसन्धी’’ति वत्वा विसुं अनुसन्धिभावं दस्सेतुं ‘‘इमस्मिं ही’’तिआदि वुत्तं. द्वारं थकेतीति मच्छमंसपरिभोगानुञ्ञाय अञ्ञेसं वचनद्वारं पिदहति, चोदनापथं निरुन्धति. कथं सत्तानुद्दयं दस्सेति? सत्तानुद्दयमुखेन बाहिरकानं मच्छमंसपरिभोगपटिक्खेपो तयिदं मिच्छा, तिकोटिपरिसुद्धस्सेव मच्छमंसस्स परिभोगो भगवता अनुञ्ञातो. तथा हि वुत्तं – ‘तीहि खो अहं, जीवक, ठानेहि मंसं परिभोगन्ति वदामी’तिआदि (म. नि. २.५२). विनयेपि (पारा. ४०९; चूळव. ३४३) वुत्तं – ‘‘तिकोटिपरिसुद्धं, देवदत्त, मच्छमंसं मया अनुञ्ञात’’न्ति. तिकोटिपरिसुद्धञ्च भुञ्जन्तानं सत्तेसु अनुद्दया निच्चला. ‘‘सत्तानुद्दयं दस्सेती’’ति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘सचे ही’’तिआदिमाह.
पठमेन कारणेनाति देसनावसेनपि पयोगवसेनपि पठमेन परूपघातहेतुना. कड्ढितो सो पाणो. गलेन पवेधेन्तेनाति योत्तगलेन करणेन असय्हमानेन. बहुपुञ्ञमेव होति आसादनापेक्खाय अभावतो, हितज्झासयत्ता वाति अधिप्पायो. एसाहं, भन्तेतिआदि कस्मा वुत्तं, सरणगमनवसेनेव गहितसरणोति चोदनं सन्धायाह ‘‘अय’’न्तिआदि. ओगाहन्तोतिआदितो पट्ठाय याव परियोसाना सुत्तं अनुस्सरन्तो अत्थं उपधारेन्तो. सेसं सुविञ्ञेय्यमेव.
जीवकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
६. उपालिसुत्तवण्णना
५६. पावारं ¶ पारुपतीति पावारिको, इदं तस्स कुलसमुदागतं नामं, सो पन महद्धनो महाभोगो नगरे सेट्ठिट्ठाने ठितो. तेनाह ‘‘दुस्सपावारिकसेट्ठिनो’’ति. दीघत्ता दीघतमत्ता. सो किर पमाणतो उपवच्छयतो दियड्ढरतनं अतिक्कम्म ठितो. एवंलद्धनामोति ‘‘दीघतपस्सी’’ति लद्धसमञ्ञो. बाहिरायतनेति तित्थियसमये पिण्डपातोति वोहारो नत्थि, तस्मा सासनवोहारेन ‘‘पिण्डपातप्पटिक्कन्तो’’ति वुत्तन्ति अधिप्पायो.
दस्सेतीति ¶ देसेति. ठपेतीति अञ्ञमञ्ञसङ्करतो ववत्थपेति. किरियायाति करणेन. पवत्तियाति पवत्तनेन. दण्डानि पञ्ञपेतीति एत्थ कस्मा भगवता आदितोव तथा न पुच्छितन्ति? यस्मा सा तस्मिं अत्थे सभावनिरुत्ति न होति, सासने लोके समयन्तरेसु च तादिसो समुदाचारो नत्थि, केवलं पन तस्सेव निगण्ठस्सायं कोट्ठालकसदिसो समुदाचारोति इममत्थं दस्सेतुं ‘‘कम्मानि पञ्ञपेति’’ इच्चेवाह. अचित्तकन्ति चित्तरहितं, चित्तेन असमुट्ठापितन्ति अत्थो. कथं पन तदुभयस्स चित्तेन विना सम्भवोति चोदनं सन्धाय तत्थ निदस्सनमाह ‘‘यथा किरा’’तिआदि. पटिविभत्तानन्ति अत्थतो भिन्नानं. पटिविसिट्ठानन्ति विसेसनपदवसेन सद्दतोपि भिन्नानं. वचनं पतिट्ठपेतुकामोति दीघतपस्सिनो यथावुत्तवचनं पतिट्ठपेतुकामो. तस्मिञ्हि पतिट्ठापिते तेनप्पसङ्गेन आगतो, उपालि गहपति तस्मिं पदेसे धम्मं दिस्वा सासने अभिप्पसीदिस्सति.
कथा एव उपरि वादारोपनस्स वत्थुभावतो कथावत्थु. कथायं पतिट्ठपेसीति कथावत्थुस्मिं, तदत्थे वा पतिट्ठपेसि. यथा तं वादारोपनभयेन न अवजानाति, एवं तस्सं कथायं, तस्मिं वा अत्थे दीघतपस्सिं यावततियं वादे पतिट्ठपेसि. वादन्ति दोसं.
५७. इदानि चेतनासम्पयुत्तधम्मम्पि गहेत्वा कायकम्मादिवसेन सङ्गहेत्वा दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ तिविधं कायदुच्चरितं कायकम्मं नामातिआदि ‘‘कम्मस्स किरियाया’’ति पाळियं अकुसलकम्मस्स अधिगतत्ता वुत्तं, पुब्बे पन अट्ठकामावचरकुसलचेतनातिआदि सावज्जं अनवज्जञ्च सामञ्ञतो एकज्झं कत्वा दस्सितं. कस्मा पनेत्थ चेतना न गहिताति आह ‘‘इमस्मिं सुत्ते कम्मं धुर’’न्ति. कायकम्मादिभेदं कम्ममेव ¶ धुरं जेट्ठकं पुब्बङ्गमं, न चेतनामत्तमेव. एवमागतेपीति कम्मानीति एवं नामेन आगतेपि चेतना धुरं, तत्थ चेतनं जेट्ठकं पुब्बङ्गमं कत्वा वुत्तन्ति अधिप्पायो. कथं पन तत्थ कम्मन्ति वा कम्मानीति वा आगते तेसं चेतनाय धुरभावोति आह ‘‘यत्थ कत्थचि…पे… लभती’’ति. तत्थ यत्थ कत्थचीति यस्मिं किस्मिञ्चि द्वारे. सा वुत्तावाति सा चेतना वुत्ताव, या कायसङ्खारादिपरियायेन (यस्स कस्सचि कम्मस्स कायद्वारादीसु पवत्तापनचेतना) सम्पयुत्तधम्मापि ¶ तदग्गेन लोकियापि लोकुत्तरापि कम्ममेव, अभिज्झादयो पन चेतनापक्खिकाति दट्ठब्बं.
महन्तन्ति कटुकफलं. न किलमति सप्पाटिहारियत्ता पटिञ्ञाय. इदानि तेसं सप्पाटिहारियतं दस्सेतुं ‘‘तथा ही’’तिआदि वुत्तं. यदि अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति, अथ कस्मा भगवा इध अकुसलं मनोकम्मं महासावज्जं कथेसीति आह ‘‘इमस्मिं पन ठाने’’तिआदि. यावततियं पतिट्ठापनमत्तेन गतमग्गं पटिपज्जन्तो. तेनाह ‘‘किञ्चि अत्थनिप्फत्तिं अपस्सन्तोपी’’ति.
५८. निवासट्ठानभूतो बालको एतिस्सा अत्थीति बालकिनी. सत्थुपटिञ्ञातताय निगण्ठानं महाति सम्भावितत्ता महानिगण्ठो.
६०. आवट्टेति पुरिमाकारतो निवत्तेति अत्तनो वसे वत्तेति एतायाति आवट्टनी, माया. तेनाह ‘‘आवट्टेत्वा गहणमाय’’न्ति. सत्थुपटिञ्ञानं बुद्धदस्सने चित्तमेव न उप्पज्जति, अयमेत्थ धम्मता. सचे पन सो तं पटिञ्ञं अप्पहाय बुद्धानं सम्मुखीभावं उपगच्छेय्य, सत्तधा मुद्धा फलेय्य, तस्मा भगवा ‘‘मा अयं बालो विनस्सी’’तिआदितोव यथा सम्मुखीभावं न लभति, तथा करोति. स्वायमत्थो पाथिकपुत्तसमागमेन दीपेतब्बो. दस्सनसम्पत्तिनियाममाह ‘‘तथागतं ही’’तिआदि. आगमा नु खो इध तुम्हाकं सन्तिकं.
६१. वचीसच्चे पतिट्ठहित्वाति यथापटिञ्ञाताय पटिञ्ञाय ठत्वा.
६२. सीतोदके अमता पाणा पानकाले पन मरन्ति, तेपि तेन सीतोदकपरिभोगेन मारिता होन्ति, तस्मा तपस्सिना नाम सब्बेन सब्बं सीतोदकं न परिभुञ्जितब्बन्ति तेसं लद्धि. पाकतिकं वा उदकं सत्तोति पुरातनानं निगण्ठानं लद्धि. तेनाह ‘‘सत्तसञ्ञाय सीतोदकं पटिक्खिपन्ती’’ति. तेसं तं अधुनातननिगण्ठानं वादेन विरुज्झति. ते हि पथवीआदिनवपदत्थतो ¶ अञ्ञमेव जीवितं पटिजानन्ति. चित्तेन सीतोदकं पातुकामो परिभुञ्जितुकामो होति रोगे ठत्वापि सत्तानं चित्तस्स तथा न विततता. तेनाह – ‘‘तेनस्स मनोदण्डो तत्थेव भिज्जती’’ति. तेनाति सीतोदकं पातुं परिभुञ्जितुञ्च इच्छनेन. अस्साति यथावुत्तस्स निगण्ठस्स. तत्थेवाति तथाचित्तुप्पादने एव. भिज्जति संवरस्स विकोपितत्ता. तथाभूतो सो निगण्ठो सीतोदकं ¶ चे लभेय्य, कतिपयं कालं जीवेय्य, अलाभेन पन परिसुस्समानकण्ठोट्ठतालुजिव्हाआदिको सब्बसो परिदाहाभिभूतो मरेय्य. तेनाह – ‘‘सीतोदकं अलभमानो कालं करेय्या’’ति. कस्मा? यस्मा सीतोदकं पिवाय सन्निस्सितचित्तस्स मरणं होति, तस्मा वुत्तं ‘‘मनोदण्डो पन भिन्नोपि चुतिम्पि आकड्ढती’’ति. यस्मा पन तथाभूतचित्तस्स निगण्ठस्स मनोसत्तेसु नाम देवेसु उपपत्ति होतीति तित्थियानं लद्धि, तस्मा वुत्तं ‘‘मनोदण्डो पन भिन्नोपि पटिसन्धिम्पि आकड्ढती’’ति. इतीति एवं ‘‘इधास्स निगण्ठो’’तिआदिआकारेन. नन्ति उपालिं गहपतिं. महन्तोति वदापेसि ‘‘मनोपटिबद्धो कालङ्करोती’’ति वदन्तोति अधिप्पायो.
उपासकस्साति उपालिस्स गहपतिस्स. मुच्छावसेनातिआदिना अन्वयतो ब्यतिरेकतो च मनोदण्डस्स महन्ततं विभावेति. चित्तसन्ततिप्पवत्तिमत्तेनेवाति विना कायदण्डेन वचीदण्डेन च केवलं चित्तसन्ततिप्पवत्तिमत्तेन. भिज्जित्वापीति एत्थ पि-सद्देन अभिज्जित्वापि. अनिय्यानिकाति अप्पाटिहीरा, अयुत्ताति अत्थो. सल्लक्खेसि उपासकोति विभत्तिं विपरिणामेत्वा योजना. पञ्हपटिभानानीति ञातुं इच्छिते अत्थे उप्पज्जनकपटिभानानि.
‘‘मनोपटिबद्धो कालं करोती’’ति वदन्तेन अत्थतो मनोदण्डस्स तदुत्तरभावो पटिञ्ञातो होतीति आह ‘‘इदानि मनोदण्डो महन्तोति इदं वचन’’न्ति. तथा चेव वुत्तं – ‘‘मनोदण्डोव बलवा महन्तोति वदापेसी’’ति.
६३. पाणातिपातादितो यमनं यामो, चतुब्बिधो यामो चतुयामो, चतुयामसङ्खातेन संवरेन संवुतो चातुयामसंवरसंवुतो. अट्ठकथायं पन याम-सद्दो कोट्ठासपरियायोति ‘‘इमिना चतुकोट्ठासेना’’ति वुत्तं. पियजातिकं रूपादिआरम्मणं रागवसेन बालेहि भावनीयत्ता ‘‘भावित’’न्ति वुच्चतीति आह ‘‘भावितन्ति पञ्च कामगुणा’’ति.
यो सब्बं पापं आसवञ्च वारेतीति सब्बवारी, तस्स नवसु पदत्थेसु सत्तमो पदत्थो, तेन सब्बवारिना पापं वारित्वा ठितोति सब्बवारिवारितो ¶ . तेनाह ‘‘सब्बेन पापवारणेन वारितपापो’’ति. ¶ ततो एव सब्बस्स वारितब्बस्स आसवस्स धुननतो सब्बवारिधुतो. वारितब्बस्स निवारणवसेन सब्बवारिनो फुटो फुसितोति सब्बवारिफुटो. सङ्घातन्ति सहसा हननं, असञ्चेतनिकवधन्ति अत्थो. कतरस्मिं कोट्ठासेति तीसु दण्डकोट्ठासेसु कतरकोट्ठासे.
६४. खलियति समादियतीति खलं, रासीति आह – ‘‘एकं मंसखलन्ति एकं मंसरासि’’न्ति. विज्जाधरइद्धिया इद्धिमा. सा पन इद्धि यस्मा आनुभावसम्पन्नस्सेव इज्झति, न यस्स कस्सचि. तस्मा आह ‘‘आनुभावसम्पन्नो’’ति. विज्जानुभाववसेनेव आनुभावसम्पन्नो. चित्ते वसीभावप्पत्तो आनुभावाय एव विज्जाय पगुणभावापादनेन. एतेन वसीभावं लोकियसमञ्ञावसेन भगवा उपालिं गहपतिं पञ्ञपेतुकामो एवमाह. लोकिका हि ‘‘भावनामयइद्धिया इद्धिमा चेतोवसीभावप्पत्तो परूपघातं करोती’’ति मञ्ञन्ति. तथा हि ते इसयो परेसं संवण्णेन्ति, इसीनं आनुभावं कित्तेन्ति. यं पनेत्थ वत्तब्बं, तं परतो आगमिस्सतीति.
६५. अरञ्ञमेव हुत्वाति सब्बसो अरञ्ञमेव हुत्वा. अरञ्ञभावेन अरञ्ञं जातं, न नाममत्तेन. इसीनं अत्थायाति इसीनं आसादनत्थाय.
गोधावरीतीरतो नातिदूरे. उसूयमानोति ‘‘न मं एस जनो परिवारेती’’ति उसूयं करोन्तो. किलिट्ठो वताति पङ्कदन्तरजसिरतादीहि किलिट्ठसरीरो. अनञ्जितमण्डितोति अनञ्जितक्खिको सब्बेन, सब्बं अमण्डितो च. तस्मिं काले ‘‘कालस्सेव अक्खीनं अञ्जनं मङ्गल’’न्ति मनुस्सानं लद्धि, तस्मा अनञ्जनं विसुं गहितं.
राजा तस्स वचनं गहेत्वाति ‘‘वेदेसु ईदिसं आगतं भविस्सतीति एवं, भन्ते’’ति राजा तस्स पुरोहितस्स वचनं गहेत्वा. उसुमजातहदयोति उत्तत्तहदयो. नासिकानं अप्पहोन्ते मुखेन अस्ससन्तो.
विजितजयेहि आगन्त्वा नक्खत्तयुत्तं आगमेन्तेहि निसीदितब्बट्ठानं जयखन्धावारट्ठानं. उदकवुट्ठिपातनादि तस्मिं पापकम्मे असमङ्गिभूतानम्पि समनुञ्ञताय ¶ अन्तोकरणत्थं कतं. कतभण्डवुट्ठीति आभरणवस्सं. महाजनो समनुञ्ञो जातोति योजना. मातुपोसकरामोति मातरि सम्मापटिपन्नो रामो नाम एको पुरिसो. असमङ्गिभूतानन्ति असमनुञ्ञानं.
अवकिरियाति ¶ असुस्सूसतं पटिच्च. फुलिङ्गानीति अग्गिकणानि. पतन्ति कायेति काये इतो चितो निपतन्ति. एते किर निरयं विवरित्वा महाजनस्स दस्सेन्ति.
यथाफासुकट्ठानन्ति मयं कञ्चिपि देसं उद्दिस्स न गच्छाम, यत्थ पन वसन्तस्स पब्बजितस्स फासु होति, तं यथाफासुकट्ठानं गच्छामाति अधिप्पायो. सङ्घाति संहता. गणाति तंतंसेणिभावेन गणितब्बताय गणा. गणीभूताति एकज्झासया हुत्वा रासिभूता. अदिन्नादानन्तिआदीसुपि निरये पच्चित्वा मनुस्सलोकं आगतस्स विपाकावसेसेनाति आनेत्वा योजेतब्बं.
पग्गण्हिस्सामीति सम्भावनं उप्पादेस्सामि. नेसं कत्तब्बन्ति चिन्तेसीति योजना. किं चिन्तेसि? आघातं उप्पादेत्वा अनत्थकरणूपायं. तेनाह ‘‘सो धम्मकथापरियोसाने’’तिआदि. नागबलपिच्छिल्लादीनन्ति नागबलसासपअङ्कोलतेलकणिकारनिय्यासादीनं चिक्खल्लानं. विहेठयिंसु निरयादिकथाहि घट्टेन्ता. छद्वारारम्मणेति चक्खादीनं छन्नं द्वारानं आरम्मणभूते रूपादिविसये.
नव वुट्ठियोति उदकवुट्ठि सुमनपुप्फवुट्ठि मासकवुट्ठि कहापणवुट्ठि आभरणवुट्ठि आवुधवुट्ठि अङ्गारवुट्ठि पासाणवुट्ठि वालिकावुट्ठीति इमा नव वुट्ठियो. अवञ्चयीति सक्कारं करोन्तो विय हुत्वा असक्कारं करोन्तो अनत्थचरणेन वञ्चयि. अदूसकेति अनपराधे.
‘‘दिट्ठमङ्गलिका ब्राह्मणकञ्ञा’’ति जातकट्ठकथादीसु (जा. अट्ठ. ४.१५.मातङ्गजातकवण्णना) आगतं, इध पन ‘‘सेट्ठिधीता’’ति. वारेय्यत्थायाति आवाहत्थाय, अस्साति पेसितपुग्गलस्स. तादिसेन नीचकुलसंवत्तनियेन कम्मुना लद्धोकासेन चण्डालयोनियं निब्बत्तो.
चम्मगेहेति ¶ चम्मेन छादिते गेहे. मातङ्गोत्वेवस्स नामं अहोसि जातिसमुदागतं. तन्ति घण्टं. वादेन्तो तालनेन सद्दं करोन्तो. महापथं पटिपज्जि दिट्ठमङ्गलिकाय गेहद्वारसमीपेन.
तस्सा वेय्यावच्चकरा चेव उपट्ठाकमनुस्सा पटिबद्धा च सुरासोण्डादयो जाणुकप्परादीहि सुकोट्टितं कोट्टितभावेन मुच्छं आपन्नत्ता मतोति सञ्ञाय छड्डेसुं.
अथ बोधिसत्तो ¶ आयुअवसेसस्स अत्थिताय मन्दमन्दे वाते वायन्ते चिरेन सञ्ञं पटिलभति. तेनाह ‘‘महापुरिसो’’तिआदि. गेहङ्गणेति गेहस्स महाद्वारतो बहि विवटङ्गणे. पतितोति पातं कत्वा इच्छितत्थनिप्फत्तिं अन्तरं कत्वा अनुप्पवेसेन निपन्नो. दिट्ठमङ्गलिकायाति दिट्ठमङ्गलिकाकारणेन.
यसन्ति विभवं कित्तिसद्दञ्च. चन्दन्ति चन्दमण्डलं, चन्दविमानन्ति अत्थो. उच्छिट्ठगेहेति परेहि परिभुत्तगेहे. मण्डपेति नगरमज्झे महामण्डपे.
खीरमणिमूलन्ति खीरमूलं, पादेसु बद्धमणिमूलञ्च. यावता वाचुग्गता परियत्तीति यत्तको मनुस्सवचीद्वारतो उग्गतो निक्खन्तो पवत्तो, यंकिञ्चि वचीमयन्ति अत्थो. आकासङ्गणेति विवटङ्गणे.
दुम्मवासीति धूमो धूसरो, अनञ्जितामण्डितोति अधिप्पायो. ओतल्लकोति निहीनज्झासयो, अप्पानुभावोति अत्थो. पटिमुञ्च कण्ठेति याव गलवाटका पारुपित्वा. को रे तुवन्ति अरे को नाम त्वं.
पकतन्ति पटियत्तं नानप्पकारतो अभिसङ्खतं. उत्तिट्ठपिण्डन्ति अन्तरघरं उपगम्म ठत्वा लद्धब्बपिण्डं, भिक्खाहारन्ति अत्थो. लभतन्ति लच्छतु. सपाकोति महासत्तो जातिवसेन यथाभूतं अत्तानं आविकरोति.
अत्थत्थितं सद्दहतोति सम्परायिकस्स अत्थस्स अत्थिभावं सद्दहन्तस्स. अपेहीति अपगच्छ. एत्तोति इमस्मा ठाना. जम्माति लामक.
अनूपखेत्तेति ¶ अजङ्गले उदकसम्पन्ने खेत्ते फलविसेसं पच्चासीसन्ता. एताय सद्धाय ददाहि दानन्ति निन्नं थलञ्च पूरेन्तो मेघो विय गुणवन्ते निग्गुणे च दानं देहि, एवं देन्तो च अप्पेव आराधये दक्खिणेय्येति. दक्खिणेय्येति सीलादिगुणसमन्नागते.
तानीति ते ब्राह्मणा. वेणुपदरेनाति वेळुविलीवेन.
गिरिं नखेन ¶ खणसीति पब्बतं अत्तनो नखेन खणन्तो विय अहोसि. अयोति काललोहं. पदहसीति अभिभवसि, अत्तनो सरीरेन अभिभवन्तो विय अहोसि.
आवेधितन्ति चलितं विपरिवत्तेत्वा ठितं. पिट्ठितोति पिट्ठिपस्सेन. बाहुं पसारेति अकम्मनेय्यन्ति अकम्मक्खमं बाहुद्वयं थद्धं सुक्खदण्डकं विय केवलं पसारेति, न समिञ्जेति, सेतानि अक्खीनि परिवत्तनेन कण्हमण्डलस्स अदिस्सनतो.
जीवितन्ति जीवनं.
वेहायसन्ति आकासे. पथद्धुनोति पथभूतद्धुनो विय.
सञ्ञम्पि न करोतीति ‘‘इमे कुलप्पसुता’’ति सञ्ञामत्तम्पि न करोति. दन्तकट्ठकुच्छिट्ठकन्ति खादितदन्तकट्ठत्ता वुत्तं. एतस्सेव उपरि पतिस्सति अप्पदुट्ठपदोसभावतो, महासत्तस्स तदा उक्कंसगतखेत्तभावतो. इद्धिविसयो नाम अचिन्तेय्यो, तस्मा कथं सूरियस्स उग्गन्तुं नादासीति न चिन्तेतब्बं. अरुणुग्गं न पञ्ञायतीति तस्मिं पदेसे अरुणपभा न पञ्ञायति, अन्धकारो एव होति.
यक्खावट्टो नु खो अयं कालविपरियायो. महापञ्ञन्ति महन्तानं पञ्ञानं अधिट्ठानभूतं. जनपदस्स मुखं पस्सथाति इमस्स जनपदवासिनो जनस्स उपद्दवेन मङ्कुभूतं मुखं पस्सथ.
एतस्स कथा एतस्सेव उपरि पतिस्सतीति याहि तेन पारमितापरिभावनसमिद्धाहि नानासमापत्तिविहारपरिपूरिताहि सीलदिट्ठिसम्पदाहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते अरियूपवादकम्मअभिसपसङ्खाता फरुसवाचा पवत्तिता, सा अभिसपि तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनियकम्मं हुत्वा ¶ सचे सो महासत्तं न खमापेति, सत्तमे दिवसे विपच्चनसभावं जातं, खमापिते पन महासत्ते पयोगसम्पत्ति पटिबाहितत्ता अविपाकधम्मतं आपज्जति अहोसिकम्मभावतो. अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनियस्स धम्मता, तेन वुत्तं ‘एतस्स कथा एतस्सेव उपरि पतिस्सती’तिआदि. महासत्तो पन तं तस्स उपरि पतितुं न अदासि, उपायेन मोचेसि. तेन वुत्तं चरियापिटके (चरिया. २.६४) –
‘‘यं सो ¶ तदा मं अभिसपि, कुपितो दुट्ठमानसो;
तस्सेव मत्थके निपति, योगेन तं पमोचयि’’न्ति.
यञ्हि तत्थ सत्तमे दिवसे बोधिसत्तेन सूरियुग्गमननिवारणं कतं, अयमेत्थ योगोति अधिप्पेतो. योगेन हि उब्बळ्हा सराजिका परिसा नगरवासिनो नेगमा चेव जानपदा च बोधिसत्तस्स सन्तिकं तापसं आनेत्वा खमापेसुं. सो च बोधिसत्तस्स गुणे जानित्वा तस्मिं चित्तं पसादेसि. यं पनस्स मत्थके मत्तिकापिण्डस्स ठपनं, तस्स च सत्तधा फालनं कतं, तं मनुस्सानं चित्तानुरक्खणत्थं. अञ्ञथा हि – ‘‘इमे पब्बजिता समाना चित्तस्स वसे वत्तन्ति, न पन चित्तं अत्तनो वसे वत्तापेन्ती’’ति महासत्तम्पि तेन सदिसं कत्वा गण्हेय्युं, तदस्स तेसं दीघरत्तं अहिताय दुक्खायाति. तेनाह ‘‘अथस्सा’’तिआदि.
लोहकूटवस्सन्ति अयगुळवस्सं. तदा हि रतनमत्तानि दियड्ढरतनमत्तानिपि तिखिणंसानि अयगुळमण्डलानि इतो चितो च निपतन्ता मनुस्सानं सरीरानि खण्डखण्डकानि अकंसु. कललवस्सन्ति तनुककद्दमपटलकद्दमं. उपहच्चाति आघाटेत्वा. तदेव मज्झारञ्ञं.
६७. अनुविच्चकारन्ति अनुविच्चकरणं. कारणेहि द्वीहि अनिय्यानिकसासने ठितानं अत्तनो सावकत्तं उपगते पग्गहनिग्गहानि दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं.
६९. अनुपुब्बिं कथन्ति (दी. नि. टी. २.७५-७६; अ. नि. टी. ३.८.१२) अनुपुब्बिया अनुपुब्बं कथेतब्बकथं, का पन सा? दानादिकथा. दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता सुकरत्ता सीले पतिट्ठानस्स उपायभावतो च आदितोव कथिता ¶ . परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति. सीलेन दायकपटिग्गहणविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगयससम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता. तञ्च सीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं, इमेहि च दानसीलमयेहि पणीतचरियभेदभिन्नेहि पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीततरादिभेदभिन्ना अपरिमेय्या भोगभवसम्पत्तियोति दस्सनत्थं तदनन्तरं सग्गकथा. स्वायं सग्गो रागादीहि उपक्किलिट्ठो सब्बदा अनुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गो, मग्गञ्च कथेन्तेन ¶ तदधिगमूपायसन्दस्सनत्थं सग्गपरियापन्नापि पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो. हीना गम्मा पोथुज्जनिका अनरिया अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो. सब्बसो किलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो मग्गन्तीति एत्थ इति-सद्देन दस्सितोति वेदितब्बं.
सुखानं निदानन्ति दिट्ठधम्मिकानं सम्परायिकानं निब्बानसञ्हितानञ्चाति सब्बेसम्पि सुखानं कारणं. यञ्हि किञ्चि लोके भोगसुखं नाम, तं सब्बं दाननिदानन्ति पाकटो अयमत्थो. यं पन झानविपस्सनामग्गफलनिब्बानपटिसंयुत्तं सुखं, तस्सपि दानं उपनिस्सयपच्चयो होतियेव. सम्पत्तीनं मूलन्ति या इमा लोके पदेसरज्जसिरिस्सरियसत्तरतनसमुज्जलचक्कवत्तिसम्पदाति एवंपभेदा मानुसिका सम्पत्तियो, या च चातुमहाराजादिगता दिब्बा सम्पत्तियो, या वा पनञ्ञापि सम्पत्तियो, तासं सब्बासं इदं मूलकारणं. भोगानन्ति भुञ्जितब्बट्ठेन ‘‘भोगो’’न्ति लद्धनामानं मनापियरूपादीनं, तन्निस्सयानं वा उपभोगसुखानं, पतिट्ठा निच्चलाधिट्ठानताय. विसमगतस्साति ब्यसनप्पत्तस्स. ताणन्ति रक्खा ततो परिपालनतो. लेणन्ति ब्यसनेहि परिपातियमानस्स ओलीयनपदेसो. गतीति गन्तब्बट्ठानं. परायणन्ति पटिसरणं. अवस्सयोति विनिपतितुं अदेन्तो निस्सयो. आरम्मणन्ति ओलुब्भारम्मणं.
रतनमयसीहासनसदिसन्ति ¶ सब्बरतनमयसत्तङ्गमहासीहासनसदिसं, महग्घं हुत्वा सब्बसो विनिपतितुं अप्पदानतो. महापथविसदिसं गतगतट्ठाने पतिट्ठासम्भवतो. यथा दुब्बलस्स पुरिसस्स आलम्बनरज्जु उत्तिट्ठतो तिट्ठतो च उपत्थम्भो, एवं दानं सत्तानं सम्पत्तिभवे उपपत्तिया ठितिया च पच्चयो होतीति आह ‘‘आलम्बनट्ठेन आलम्बनरज्जुसदिस’’न्ति. दुक्खनित्थरणट्ठेनाति दुग्गतिदुक्खनित्थरणट्ठेन. समस्सासनट्ठेनाति लोभमच्छरियादिपटिसत्तुपद्दवतो सम्मदेव अस्सासनट्ठेन. भयपरित्ताणट्ठेनाति दालिद्दियभयतो परिपालनट्ठेन. मच्छेरमलादीहीति मच्छेरलोभदोसइस्सामिच्छादिट्ठिविचिकिच्छादि चित्तमलेहि. अनुपलित्तट्ठेनाति अनुपक्किलिट्ठताय. तेसन्ति मच्छेरमलादीनं. एतेसं एव दुरासदट्ठेन. असन्तासनट्ठेनाति असन्तासहेतुभावेन. यो हि दायको दानपति, सो सम्पतिपि न कुतोचि सन्तसति, पगेव आयतिं. बलवन्तट्ठेनाति महाबलवताय. दायको हि दानपति सम्पति पक्खबलेन बलवा होति, आयतिं पन कायबलादीहि. अभिमङ्गलसम्मतट्ठेनाति ‘‘वुड्ढिकारण’’न्ति अभिसम्मतभावेन. विपत्तितो सम्पत्तिया नयनं खेमन्तभूमिसम्पापनं.
इदानि ¶ महाबोधिचरियभावेनपि दानगुणं दस्सेतुं दानं नामेतन्तिआदि वुत्तं. तत्थ अत्तानं निय्यादेन्तेनाति एतेन दानफलं सम्मदेव पस्सन्ता महापुरिसा अत्तनो जीवितम्पि परिच्चजन्ति, तस्मा को नाम विञ्ञुजातिको बाहिरे वत्थुम्हि सङ्गं करेय्याति ओवादं देति. इदानि या लोकिया लोकुत्तरा च उक्कंसगता सम्पत्तियो, ता सब्बा दानतोयेव पवत्तन्तीति दस्सेन्तो ‘‘दानञ्ही’’तिआदिमाह. तत्थ सक्कमारब्रह्मसम्पत्तियो अत्तहिताय एव, चक्कवत्तिसम्पत्ति पन अत्तहिताय च परहिताय चाति दस्सेतुं सा तासं परतो वुत्ता. एता लोकिया, इमा पन लोकुत्तराति दस्सेतुं ‘‘सावकपारमीञाण’’न्तिआदि वुत्तं. तासुपि उक्कट्ठुक्कट्ठतरुक्कट्ठतममेव दस्सेतुं कमेन ञाणत्तयं वुत्तं. तेसं पन दानस्स पच्चयभावो हेट्ठा वुत्तोयेव. एतेनेव तस्स ब्रह्मसम्पत्तियापि पच्चयभावो दीपितोति वेदितब्बो.
दानञ्च नाम हितज्झासयेन, पूजावसेन वा अत्तनो सन्तकस्स परेसं परिच्चजनं, तस्मा दायको पुरिसपुग्गलो परेसं सन्तकं हरिस्सतीति ¶ अट्ठानमेतन्ति आह – ‘‘दानं ददन्तो सीलं समादातुं सक्कोती’’ति. सीलालङ्कारसदिसो अलङ्कारो नत्थि सोभाविसेसावहत्ता सीलस्स. सीलपुप्फसदिसं पुप्फं नत्थीति एत्थापि एसेव नयो. सीलगन्धसदिसो गन्धो नत्थीति एत्थ ‘‘चन्दनं तगरं वापी’’तिआदिका (ध. प. ५५; मि. प. ४.१.१) गाथा – ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’तिआदिका (जा. २.१७.५५) जातकगाथायो च आहरित्वा वत्तब्बा, सीलञ्हि सत्तानं आभरणञ्चेव अलङ्कारो च गन्धविलेपनञ्च दस्सनीयभावावहञ्च. तेनाह ‘‘सीलालङ्कारेन ही’’तिआदि.
अयं सग्गो लब्भतीति इदं मज्झिमेहि छन्दादीहि समादानसीलं सन्धायाह. तेनाह सक्को देवराजा –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५; २.२२.४२९; दी. नि. टी. २.७५-७६);
इट्ठोति सुखो. कन्तोति कमनीयो. मनापोति मनवड्ढनको. तं पन तस्स इट्ठादिभावं दस्सेतुं ‘‘निच्चमेत्थ कीळा’’तिआदि वुत्तं.
दोसोति अनिच्चतादिना अप्पस्सादादिना च दूसितभावो, यतो ते विञ्ञूनं चित्तं नाराधेन्ति ¶ . अथ वा आदीनं वाति पवत्तेतीति आदीनवो, परमकपणता. तथा च कामा यथाभूतं पच्चवेक्खन्तानं पच्चुपतिट्ठन्ति. लामकभावोति असेट्ठेहि सेवितब्बो, सेट्ठेहि न सेवितब्बो निहीनभावो. संकिलिस्सनन्ति विबाधकता उपतापता च.
नेक्खम्मे आनिसंसन्ति एत्थ यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा. अपिच – ‘‘नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं निक्खन्तं कामेहि, निक्खन्तं कामसञ्ञाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादसञ्ञाया’’तिआदिना (सारत्थ. टी. महावग्ग ३.२६; दी. नि. टी. २.७५-७६) नयेन नेक्खम्मे आनिसंसे पकासेसि, पब्बज्जाय झानादीसु च गुणे विभावेसि वण्णेसि. कल्लचित्तन्ति हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मक्खमचित्तं. अट्ठकथायं पन यस्मा अस्सद्धियादयो चित्तस्स रोगभूता ¶ , तदा ते विगता, तस्मा आह ‘‘अरोगचित्त’’न्ति. दिट्ठिमानादिकिलेसविगमेन मुदुचित्तं. कामच्छन्दादिविगमेन विनीवरणचित्तं. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्तं. तत्थ सद्धासम्पत्तिया पसन्नचित्तं. यदा भगवा अञ्ञासीति सम्बन्धो. अथ वा कल्लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं. मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकथिनचित्तं. विनीवरणचित्तन्ति उद्धच्चकुक्कुच्चविगमेन विक्खेपस्स विगतत्ता तेन अपिहितचित्तं. उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहितवसेन अलीनचित्तं. पसन्नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्तन्ति एवमेत्थ सेसपदानं अत्थो वेदितब्बो.
सेय्यथापीतिआदिना उपमावसेन उपालिस्स संकिलेसप्पहानं अरियमग्गनिप्फादनञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठु एव. रजनन्ति नीलपीतादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य पभस्सरं भवेय्य. तस्मिंयेव आसनेति तिस्सं एव निसज्जायं. एतेनस्स लहुविपस्सकता तिक्खपञ्ञता सुखपटिपदाखिप्पाभिञ्ञता च दस्सिता होति. विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं. अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं. तिण्णं मग्गानन्ति हेट्ठिमानं तिण्णं मग्गानं. तस्स उप्पत्तिआकारदस्सनन्ति कस्मा वुत्तं? ननु मग्गञाणं असङ्खतधम्मारम्मणन्ति चोदनं सन्धायाह ‘‘तं ही’’तिआदि. तत्थ पटिविज्झन्तन्ति असम्मोहपटिवेधवसेन पटिविज्झन्तं. तेनाह ‘‘किच्चवसेना’’ति.
तत्रिदं ¶ उपमासंसन्दनं – वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनसिला विय अनुपुब्बीकथा, उदकं विय सद्धा, उदके तेमेत्वा ऊसगोमयछारिकाभरेहि काळकपदेसे सम्मद्दित्वा वत्थस्स धोवनपयोगो विय सद्धासिनेहेन तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिले कत्वा सुतादिविधिना चित्तस्स सोधने वीरियारम्भो. तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति.
दिट्ठधम्मोति वत्वा दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तन्निवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तं. पत्ति च ञाणसम्पत्तितो अञ्ञापि विज्जतीति ¶ ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं. सा पनेसा विदितधम्मता धम्मेसु एकदेसनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तं. तेनस्स सच्चाभिसम्बोधंयेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाहन्तं नाम होति. तेनाह – ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति. तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च तिण्णा विचिकिच्छा तिण्णविचिकिच्छा. विगतकथंकथोति पवत्तिआदीसु ‘‘एवं नु खो, किं नु खो’’ति एवं पवत्तिका विगता समुच्छिन्ना कथंकथा. सारज्जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु सीलादिगुणेसु सुप्पतिट्ठितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तो. अत्तना एव पच्चक्खतो दिट्ठत्ता न तस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चयो.
७२. तेन हि सम्माति दोवारिकेन सद्धिं सल्लपतियेव, ‘‘एत्थेवा’’ति तेन वुत्तवचनं सुत्वापि तस्स अत्थं असल्लक्खेन्तो. कस्मा? परिदेवताय. तेनाह ‘‘बलवसोकेन अभिभूतो’’ति.
७३. तेनेवाति येन उत्तरासङ्गेन आसनं सम्मज्जति, तेनेव उदरे परिक्खिपन्तो ‘‘माहं सत्थारं मम सरीरेन फुसि’’न्ति अन्तरं करोन्तो उत्तरासङ्गेन तं उदरे परिक्खिपन्तो परिग्गहेत्वा. ‘‘दत्तपञ्ञत्त’’न्तिआदीसु (दी. नि. १.१७१) विय दत्त-सद्दो एत्थ बालपरियायोति ¶ आह ‘‘जळोसि जातो’’ति. उपट्ठाकस्स अञ्ञथाभावेनाति पुब्बे अत्तनो उपट्ठाकस्स इदानि अनुपट्ठाकभावेन.
७५. अविञ्ञाणकं दारुसाखादिमयं. बहलबहलं पीतावलेपनं रङ्गजातन्ति अतिविय बहलं पीतवण्णमञ्जिट्ठआदिअवलेपनरजनं. घट्टेत्वा उप्पादितच्छविं, या रङ्गं पिवति. निल्लोमतन्ति पुनप्पुनं अनुलिम्पनेन. खण्डखण्डितन्ति खण्डखण्डितभावं. रङ्गक्खमो रजनियो. तेनाह ‘‘रागमत्तं जनेती’’ति. अनुयोगन्ति चोदनं. वीमंसन्ति विचारणं. थुसे कोट्टेत्वा तण्डुलपरियेसनं ¶ विय कदलियं सारपरियेसनं विय च निगण्ठवादे सारवीमंसनं. ततो एव च तं वीमंसन्तो रित्तको तुच्छकोव होतीति. सब्बम्पि बुद्धवचनं चतुसच्चविनिमुत्तं नत्थि, तञ्च वीमंसियमानं विञ्ञूनं पीतिसोमनस्समेव जनेति, अतप्पकञ्च असेचनाभावेनाति आह ‘‘चतुसच्चकथा ही’’तिआदि. यथा यथाति यदि खन्धमुखेन यदि धातायतनादीसु अञ्ञतरमुखेन बुद्धवचनं ओगाहिस्सति, तथा तथा गम्भीरञाणानंयेव गोचरभावतो गम्भीरमेव होति. यो चेत्थ पण्डितो निपुणो कतपरप्पवादो पणिधाय सब्बथामेन चोदनं आरम्भति तस्स चोदना केसग्गमत्तम्पि चालेतुं न सक्कोति. पुन सुचिरम्पि कालं विचारेन्तेसुपि विमद्दक्खमतो, एवं तथागतवादो स्वाख्यातभावतोति आह ‘‘अनुयोगक्खमो विमज्जनक्खमो चा’’ति.
७६. विसयपरिञ्ञाणेन दहति पटिपक्खे सोधेतीति धीरो, स्वायमस्स धीरभावो सब्बसो सम्मोहविद्धंसनतायाति आह – ‘‘या पञ्ञा…पे… तेन समन्नागतस्सा’’ति. पभिन्नखीलस्साति समुच्छिन्नसब्बचेतोखीलस्स, किलेसमच्चुमारविजयेनेव अभिसङ्खारखन्धमारा जिताव होन्तीति तेसं द्विन्नं इध अग्गहणं. ईघ-सद्दो दुक्खपरियायोति आह ‘‘निद्दुक्खस्सा’’ति. तत्थ सउपादिसेसनिब्बानप्पत्तिया किलेसेन निद्दुक्खता, अनुपादिसेसनिब्बानप्पत्तिया विपाकदुक्खेन निद्दुक्खता. रज्जनदुस्सनमुय्हनादिवसेन विविधं ईसनतो वीसं, वीसमेव वेसं, रागादीति आह – ‘‘वेसन्तरस्साति रागादिवीसं तरित्वा वितरित्वा ठितस्सा’’ति.
तुसितस्साति करुणायनवसेन तुसिया इतस्स संवत्तस्स. एवं सति ‘‘मुदितस्सा’’ति इदं पुनरुत्तमेव होति. मनुजस्साति पठमाय जातिया भगवा मनुस्सजातियो हुत्वा वुत्तानं वक्खमानानञ्च वसेन सदेवकं अभिभवित्वा ठितो अच्छरियो भगवाति दस्सेति. सदेवकं लोकं संसारतो निब्बानसुखं नरति नेति पापेतीति नरो, नायकोति अत्थो, तस्स नरस्स, तेनाह ¶ ‘‘पुनरुत्त’’न्ति. ‘‘मनुजस्सा’’ति वत्वा ‘‘नरस्सा’’ति पुनरुत्तं पदं. अत्थवसेन अञ्ञथा वुच्चमाने एकेकगाथाय दसगुणा नप्पहोन्ति, न पूरेन्तीति अत्थो.
विनेतीति विनयो, विनयो एव वेनेयिकोति आह ‘‘सत्तानं विनायकस्सा’’ति. विञ्ञूनं रुचिं राति, ईरेतीति वा रुचिरो, स्वायमस्स रुचिरभावो ¶ कुसलतायाति आह ‘‘सुचिधम्मस्सा’’ति. पभासकस्साति ञाणालोकेन पभस्सरभावकरस्स. निस्सङ्गस्साति अट्ठसुपि परिसासु, सदेवे वा सब्बस्मिं लोके अग्गण्हापनपरिच्चागेन निस्सटस्स. गम्भीरगुणस्साति परेसं ञाणेन अप्पतिट्ठभावा गम्भीरगुणस्स. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, अञ्ञेव धम्मा गम्भीरा’’तिआदि (दी. नि. १.२८). अरियाय वा तुण्हीभावेन मोनप्पत्तस्स. धम्मे ठितस्साति धम्मकाये सुप्पतिट्ठितस्स. संवुतत्तस्साति अरक्खियकायसमाचारादिताय संवुतसभावस्स.
आगुं न करोतीतिआदीहि चतूहि कारणेहि, पन्तसेनासनस्साति विवित्तसेनासनस्स. पटिमन्तनपञ्ञायाति सब्बपरप्पवादानं विपरावत्तमन्तनपञ्ञाय. मोनं वुच्चति ञाणं सब्बतो किलेसानं निधुननतो.
इसिसत्तमस्साति सब्बइसीसु जेट्ठस्स साधुतमस्स. सेट्ठप्पत्तस्साति सेट्ठं उत्तमं सम्मासम्बोधिं पत्तस्स. अक्खरादीनीति अक्खरपदब्यञ्जनाकार-निरुत्तिनिद्देस-संकासनपकासन-विवरण-विभजनुत्तानीकरणानीति ब्यञ्जनत्थपदानि. समोधानेत्वा विनेय्यज्झासयानुरूपं पकासनतो कथनतो पदकस्स. पुरि-सद्दो ‘‘पुब्बे’’ति इमिना समानत्थोति आह – ‘‘पुरिन्ददस्साति सब्बपठमं धम्मदानदायकस्सा’’ति. भगवा असय्हं सहितुं समत्थोति आह ‘‘समत्थस्सा’’ति. तेनाह – ‘‘तथागतं बुद्धमसय्हसाहिन’’न्ति (इतिवु. ३८). ते पत्तस्साति ते गुणे अनवसेसतो पत्तस्स. वित्थारेत्वा संकिलेसवोदानधम्मं ब्याकरोतीति ब्याकरणो, ब्याकरणो एव वेय्याकरणो. तन्तिपदन्ति तन्तिं आरोपेत्वा ठपितं पदं.
तण्हाबन्धनेन सब्बेन वा किलेसबन्धनेन अबद्धस्स. महापञ्ञायाति महानुभावाय पञ्ञाय, महाविसयाय वा पञ्ञाय. सब्बा हि भगवतो पञ्ञा महानुभावा, यथासकं विसये महाविसया च एकादिवसेन अनवसेसतो महाविसया नाम सब्बञ्ञुताव. आनुभावदस्सनट्ठेनाति अच्छरियाचिन्तेय्यापरिमेय्यस्स अत्तनो आनुभावस्स लोकस्स दस्सनट्ठेन ¶ . यक्खस्साति वा लोकेन पूजनीयस्स ¶ . अयं उपासको खुज्जुत्तरा विय उपासिका सेखपटिसम्भिदाप्पत्तोति आह ‘‘सोतापत्तिमग्गेनेव पटिसम्भिदा आगता’’ति. किलेसप्पहानवण्णं कथेन्तोति किलेसप्पहानं विसयं निमित्तं कत्वा वण्णं कथेन्तो.
७७. सम्पिण्डिताति सन्निचिता, गन्थिताति अत्थो. इमे सत्ताति यं यदेव परिब्भमन्ता सत्ता. अत्तनोव चिन्तयन्तीति अवीततण्हताय सकंयेव पयोजनं चिन्तेन्ति. तथा हि मते ञातके अनुसोचन्तापि तेहि साधेतब्बस्स अत्तनो पयोजनस्सेव वसेन अनुसोचन्ति. उण्हं अहोसीति बलवता चित्तस्स सन्तापेन सन्तत्तं अब्भन्तरं हदयट्ठानं खदिरङ्गारसन्तापितं विय उण्हं अहोसि. तेनाह ‘‘लोहितं विलीयित्था’’ति. पत्तमत्तन्ति एकपत्तपूरमत्तं. अभिसमयसाधिकाय चतुसच्चदेसनाय सङ्खेपेनेव देसितत्ता आह – ‘उग्घटितञ्ञुपुग्गलस्स वसेन धम्मदेसना परिनिट्ठिता’’ति.
उपालिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
७. कुक्कुरवतिकसुत्तवण्णना
७८. कोलियेसूति ¶ बहुवचनवसेनायं पाळि आगता. एवंनामके जनपदेति अत्थवचनं कस्मा वुत्तन्ति आह ‘‘सो ही’’तिआदि. न नियमितोति ‘‘असुकम्हि नाम विहारे’’ति न नियमेत्वा वुत्तो. सेनासनेयेवाति आवासेयेव, न रुक्खमूलादिके. वेसकिरिया घासग्गहणादिना समादातब्बट्ठेन गोवतं, तस्मिं नियुत्तो गोवतिको. तेनाह ‘‘समादिन्नगोवतो’’ति. यं सन्धायाहु वेदवेदिनो – ‘‘गच्छं भक्खेति, तिट्ठं मुत्तेति, उपाहा उदकं धूपेति, तिणानि छिन्दती’’तिआदि. अयं अचेलोति अचेलकपब्बज्जावसेन अचेलो, पुरिमो पन गोवतिको कुक्कुरवतिकोति एत्थ वुत्तनयानुसारेन अत्थो वत्तब्बो. पलिकुण्ठित्वाति उभो हत्थे उभो पादे च समिञ्जित्वा. ‘‘उक्कुटिको हुत्वा’’तिपि वदन्ति. गमनं निप्फज्जनं गतीति आह – ‘‘का ¶ गतीति का निप्फत्ती’’ति. निप्फत्तिपरियोसाना हि विपाकधम्मप्पवत्ति. कतूपचितकम्मवसेन अभिसम्परेति एत्थाति अभिसम्परायो, परलोको. तत्थस्स च निप्फत्तिं पुच्छतीति आह – ‘‘अभिसम्परायम्हि कत्थ निब्बत्ती’’ति. कुक्कुरवतसमादानन्ति कुक्कुरभावसमादानं, ‘‘अज्ज पट्ठाय अहं कुक्कुरो’’ति कुक्कुरभावाधिट्ठानं.
७९. परिपुण्णन्ति यत्तका कुक्कुरविकारा, तेहि परिपुण्णं. तेनाह ‘‘अनून’’न्ति. अब्बोकिण्णन्ति तेहि अवोमिस्सं. कुक्कुराचारन्ति कुक्कुरानं गमनाकारोतिआदिआचारेन कुक्कुरभावाधिट्ठानचित्तमाह. तथा तथा आकप्पेतब्बतो आकप्पो, पवत्तिआकारो. सो पनेत्थ गमनादिकोति आह ‘‘कुक्कुरानं गमनाकारो’’तिआदि. आचारेनाति कुक्कुरसीलाचारेन. वतसमादानेनाति कुक्कुरवताधिट्ठानेन. कुक्कुरचरियादियेव दुक्करतपचरणं. तेन गतिविपरियेसाकारेन पवत्ता लद्धि. अस्स कुक्कुरवतिकस्स अञ्ञा गति नत्थीति इतरगतिं पटिक्खिपति, इतरासं पन सम्भवो एव नत्थीति. निपज्जमानन्ति वतसीलादीनं संगोपनवसेन सिज्झमानं. यथा सकम्मकधातुसद्दा अत्थविसेसवसेन अकम्मका होन्ति ‘‘विबुद्धो पुरिसो विबुद्धो कमलसण्डो’’ति, एवं अत्थविसेसवसेन अकम्मकापि सकम्मका होन्तीति दस्सेन्तो ‘‘न परिदेवामि न अनुत्थुनामी’’तिआदिमाह. अनुत्थुनसद्दो च सकम्मकवसेन पयुज्जति ‘‘पुराणानि अनुत्थुन’’न्तिआदीसु. अयञ्चेत्थ पयोगोति इमिना गाथायञ्च अनुत्थुननरोदनं अधिप्पेतन्ति दस्सेति.
८०. वुत्तनयेनेवाति ¶ इमिना गोवतन्ति गोवतसमादानं. गोसीलन्ति गवाचारं. गोचित्तन्ति ‘‘अज्ज पट्ठाय गोहि कातब्बं करिस्सामी’’ति उप्पन्नचित्तन्ति इममत्थं अतिदिसति. ग्वाकप्पे पन वत्तब्बं अवसिट्ठं ‘‘कुक्कुराकप्पे वुत्तसदिसमेवा’’ति इमिनाव अतिदिट्ठं, विसिट्ठञ्च यथा पन तत्थातिआदिना वुत्तमेव. यं पनेत्थ वत्तब्बं, तं कुक्कुरवतादीसु वुत्तनयमेव.
८१. एकच्चकम्मकिरियावसेनाति एकच्चस्स अकुसलकम्मस्स कुसलकम्मस्स करणप्पसङ्गेन. इमेसन्ति गोवतिककुक्कुरवतिकानं. किरियाति गोवतभावनादिवसेन पवत्ता किरिया. पाकटा भविस्सतीति ‘‘इमस्मिं कम्मचतुक्के इदं नाम कम्मं भजती’’ति पाकटा भविस्सति.
काळकन्ति ¶ (अ. नि. टी. २.४.२३२) मलीनं, चित्तस्स अपभस्सरभावकरणन्ति अत्थो. तं पनेत्थ कम्मपथसम्पत्तमेव अधिप्पेतन्ति आह ‘‘दसअकुसलकम्मपथ’’न्ति. कण्हन्ति कण्हाभिजातिहेतुतो वा कण्हं. तेनाह ‘‘कण्हविपाक’’न्ति. अपायूपपत्ति मनुस्सेसु च दोभग्गियं कण्हविपाको, यथा तमभावो वुत्तो, एकत्तनिद्देसेन पन ‘‘अपाये निब्बत्तनतो’’ति वुत्तं, निब्बत्तापनतोति अत्थो. सुक्कन्ति ओदातं, चित्तस्स पभस्सरभावकरणन्ति अत्थो, सुक्काभिजातिहेतुतो वा सुक्कं. तेनाह ‘‘सुक्कविपाक’’न्ति. सग्गूपपत्ति मनुस्सलोके सोभग्गियञ्च सुक्कविपाको, यथा च जोतिभावो वुत्तो, एकत्तनिद्देसेन पन ‘‘सग्गे निब्बत्तनतो’’ति वुत्तं, निब्बत्तापनतोति अत्थो, वोमिस्सककम्मन्ति कालेन कण्हं, कालेन सुक्कन्ति एवं मिस्सकवसेन कतकम्मं. ‘‘सुखदुक्खविपाक’’न्ति वत्वा सुखदुक्खानं पवत्तिआकारं दस्सेतुं ‘‘मिस्सककम्मञ्ही’’तिआदि वुत्तं. कम्मस्स कण्हसुक्कसमञ्ञा कण्हसुक्काभिजातिहेतुतायाति, अपच्चयगामिताय तदुभयविनिमुत्तस्स कम्मक्खयकरकम्मस्स इध सुक्कपरियायोपि न इच्छितोति आह – ‘‘उभय…पे… असुक्कन्ति वुत्त’’न्ति. तत्थ उभयविपाकस्साति यथाधिगतस्स विपाकस्स. सम्पत्तिभवपरियापन्नो हि विपाको इध ‘‘सुक्कविपाको’’ति अधिप्पेतो, न अच्चन्तपरिसुद्धो.
सदुक्खन्ति अत्तना उप्पादेतब्बेन दुक्खेन सदुक्खं, दुक्खसंवत्तनिकन्ति अत्थो. ‘‘इमस्मिं सुत्ते चेतना धुरं, उपालिसुत्ते (म. नि. २.५६) कम्म’’न्ति हेट्ठा वुत्तम्पि अत्थं इध साधयति विजाननत्थं. अभिसङ्खरित्वाति आयूहित्वा. तं पन पच्चयसमवायसिद्धितो संकड्ढनं पिण्डनं विय होतीति आह – ‘‘सङ्कड्ढित्वा, पिण्डं कत्वाति अत्थो’’ति, सदुक्खं लोकन्ति ¶ अपायलोकमाह. विपाकफस्साति फस्ससीसेन तत्थ विपाकपवत्तमाह. भूतकम्मतोति निब्बत्तकम्मतो अत्तना कतूपचितकम्मतो. यथाभूतन्ति यादिसं. कम्मसभागवसेनाति कम्मसरिक्खकवसेन. उपपत्ति होतीति अपदादिभेदा उपपत्ति. कम्मेन विय वुत्ताति यं करोति, तेन उपपज्जतीति एककम्मेनेव जायमाना विय वुत्ता अपदादिभेदा. उपपत्ति च नाम विपाकेन होति विपाके सम्भवन्ते एकंसेन ते उपपत्तिविसेसा सम्भवन्ति. यदि एवं कस्मा ‘‘तेन उपपज्जती’’ति उपपत्तिकम्महेतुका वुत्ताति आह ‘‘यस्मा पना’’तिआदि. येन कम्मविपाकेन निब्बत्तोति ¶ येन कम्मविपाकेन विपच्चमानेन अयं सत्तो निब्बत्तोति वुच्चति. तंकम्मविपाकफस्साति तस्स तस्स कम्मस्स विपाकभूता फस्सा. कम्मेन दातब्बं दायं तब्बिपाकं आदियन्तीति कम्मदायादा, फस्सा. कम्मस्स दायज्जता कम्मफलस्स दायज्जं, तस्मा वुत्तं ‘‘कम्मदायज्जा’’ति. तेनाह ‘‘कम्ममेव नेसं दायज्जं सन्तक’’न्ति.
तिस्सो च हेट्ठिमज्झानचेतनाति इदं अब्याबज्झवेदनं वेदियनएकन्तसुखुप्पत्तिया हेतुभावसाधनं. यदि एवं यथावुत्ता झानचेतना ताव होतु एकन्तसुखुप्पत्तिहेतुभावतो. कामावचरा किन्तीति कामावचरा पन कुसलचेतना तंसभावाभावतो किन्ति केन पकारेन अब्याबज्झमनोसङ्खारो नाम जातोति चोदेति, इतरो पन न सब्बा कामावचरकुसलचेतना तथा गहिता, अथ खो एकच्चा झानचेतनानुकूलाति दस्सेन्तो ‘‘कसिणसज्जनकाले कसिणासेवनकाले लब्भन्ती’’ति आह. तत्थ कसिणासेवनचेतना गहेतब्बा, सा उपचारज्झानस्स साधिका. तेन कामावचरचेतना पठमज्झानचेतनाय घटिताति कसिणसज्जनचेतनापि कदाचि तादिसा होतीति गहिता. परिकम्मादिवसेन हि पवत्ता भावनामया कामावचरकुसलचेतना पठमज्झानस्स आसन्नताय वुत्ता. चतुत्थज्झानचेतना ततियज्झानचेतनाय घटिताति इदं एकत्तकायएकत्तसञ्ञीसत्तावासवताय तंसरिक्खका उपेक्खापि ईदिसेसु ठानेसु सुखसरिक्खता, एवं सन्तसभावता ञाणसहितता च. केचि पन चतुत्थज्झानचेतनानुगुणाति निदस्सेन्ता कसिणसज्जनकाले कसिणज्झानकाले कसिणासेवनकाले लब्भतीति ततियज्झानचेतनाय आसन्नघटितता वुत्ताति वदन्ति, तं तेसं मतिमत्तं, वुत्तनयेनेव तासं घटितता वेदितब्बा. उभयमिस्सकवसेनाति उभयेसं कुसलाकुसलसङ्खारानं सुखदुक्खानञ्च मिस्सकभाववसेन. वेमानिकपेतानन्ति इदं बाहुल्लतो वुत्तं, इतरेसम्पि विनिपातिकानं कालेन दुक्खं होतियेव.
तस्स ¶ पहानायाति तस्स यथावुत्तस्स कम्मस्स अनुप्पत्तिधम्मतापादनाय. या चेतनाति या अपचयगामिनिचेतना. कम्मं पत्वाति सुखकम्मन्ति वुच्चमाने मग्गचेतनाय अञ्ञो पण्डरतरो धम्मो नाम नत्थि ¶ अच्चन्तपारिसुद्धिभावतो. अकण्हा असुक्काति आगताति एत्थ सुक्कभावपटिक्खेपकारणं हेट्ठा वुत्तनयमेव. तेनाह ‘‘इदं पन कम्मचतुक्कं पत्वा’’तिआदि.
८२. अनिय्यानिकपक्खेति अचेळकपब्बज्जाय कुक्कुरवते च. योगेति ञायधम्मपटिपत्तियन्ति अत्थो. योनेनाति यो तित्थियपरिवासो तेन भगवता पञ्ञत्तो. यं तित्थियपरिवासं समादियित्वाति अयमेत्थ योजना. घंसित्वा सुवण्णं विय निघंसोप्पले. कोट्टेत्वा हत्थेन विय कुलालभाजनं.
वूपकट्ठोति विवित्तो एकीभूतो. पेसितत्तोति निब्बानं पति पेसितत्तो. कामं तदनुत्तरं ब्रह्मचरियपरियोसानं…पे… विहासीति इमिनाव अरहत्तनिकूटेन देसना निट्ठापिता होति, आयस्मतो पन सेनियस्स पटिपत्तिकित्तनपरमेतं उजुकं आपन्नअरहत्तभावदीपनं, यदिदं ‘‘अञ्ञतरो खो पना’’तिआदिवचनन्ति आह ‘‘अरहत्तनिकूटेनेवा’’ति. अरहत्ताधिगमोयेव तस्स तेसं अब्भन्तरता. सेसं सब्बं सुविञ्ञेय्यमेव.
कुक्कुरवतिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
८. अभयराजकुमारसुत्तवण्णना
८३. जातिया ¶ असमानो निहीनाचरियो परदत्तूपजीविकाय मातुया कुच्छियं जातो पादसिकपुत्तो. निन्दावसेन वदति एतेनाति वादो अगुणोति आह – ‘‘वादं आरोपेहीति दोसं आरोपेही’’ति. निब्बत्तवसेन निरयं अरहति, निरयसंवत्तनियेन वा कम्मेन निरये नियुत्तो नेरयिको. आपायिकोति एत्थापि एसेव नयो. अवीचिम्हि उप्पज्जित्वा तत्थ आयुकप्पसञ्ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो. निरयूपपत्तिपरिहरणवसेन तिकिच्छितुं सक्कुणेय्योति तेकिच्छो, न तेकिच्छो अतेकिच्छो. द्वे अन्ते मोचेत्वाति फरुसं वा अप्पियं वा कप्पेय्याति द्वे कोट्ठासे मुञ्चित्वा ¶ ते अनामसित्वा पुच्छितं अत्थं ततो बहि करोन्तो उग्गिलति नाम. तं पन एवं कातुं न सक्कोतीति आह – ‘‘उग्गिलितुं बहि नीहरितुं न सक्खिती’’ति. एवमेवायं पुच्छा न गहेतब्बा, अयमेत्थ दोसोति तं अपुच्छं करोन्तो अपनयन्तो ओगिलति नाम, तथा पन असक्कोन्तो पतिट्ठापेन्तो न ओगिलति नाम, भगवा पन तमत्थं ओकासम्पि अकरोन्तो उभयथापि असक्खीति वेदितब्बो. कथं? भगवा हि ‘‘न ख्वेत्थ राजकुमार एकंसेना’’ति वदन्तो निगण्ठस्स अधिप्पायं विपरिवत्तेति, उभो अन्ते मोचेत्वा पञ्हं विस्सज्जेसि, एवं ताव उग्गिलितुं असक्खि. ‘‘न तत्र राजकुमार एकंसेना’’ति वदन्तो एव च ‘‘नायं पुच्छा एवं अविभागेन पुच्छितब्बा, विभजित्वा पन पुच्छितब्बा’’ति पुच्छाय दोसं दीपेन्तो तं हारेन्तो ओगिलितुम्पि सक्खतीति.
उट्ठातुं न सक्खिस्सति चित्तस्स अञ्ञथा पवत्तिया. अभयो द्वे मग्गे कतपरिचयो छेको निपुणो वादसीलो च हुत्वा विचरति. तेनाह – ‘‘सो वादज्झासयताय तस्स वचनं सम्पटिच्छन्तो ‘एवं, भन्ते’ति आहा’’ति.
८५. एवरूपन्ति या परेसं अप्पिया अमनापा दुरुत्तवाचा, एवरूपा वाचा, न पन फरुसवाचा. फरुसवाचाय हि सेतुघातो तथागतानं. चेतनाफरुसताय हि फरुसवाचा इच्छिता, न परेसं अप्पियतामत्तेन. नट्ठा निगण्ठा ओगिलिकादिसम्मतस्स पञ्हस्स एकवचनेन विद्धंसितत्ता.
८६. दारकस्स अङ्के निसीदनस्स कारणं दस्सेतुं ‘‘लेसवादिनो’’तिआदि वुत्तं. तत्थ लेसवादिनोति ¶ छलवादिनो, वादमग्गे वा अपरिपुण्णताय लेसमत्तेनेव वादसीला. ओसटसङ्गामोति अनेकवारं परवादमद्दनवसेन ओतिण्णवादसङ्गामो. विज्झित्वाति नखेन विज्झित्वा. इममेवाति य्वायं दारको अत्तनो वादभङ्गपरिहरणत्थं इमिना अङ्के निसीदापितो, इममेव अस्स दारकं उपमं निस्सयं कत्वा वादं भिन्दिस्सामि. ‘‘अस्स वादं अप्पटितताय उपमाय भञ्जिस्सामी’’ति चिन्तेत्वा.
अपनेय्यं ¶ अस्स अहन्ति अस्स दारकस्स मुखतो अहं तं अपनेय्यं. अभूतत्थोव अभूतं उत्तरपदलोपेनाति आह ‘‘अभूतन्ति अभूतत्थ’’न्ति. अतच्छन्ति तस्सेव वेवचनन्ति आह ‘‘अतच्छन्ति न तच्छ’’न्ति. अभूतन्ति वा असन्तं अविज्जमानं. अतच्छन्ति अतथाकारं. अनत्थसंहितन्ति दिट्ठधम्मिकेन, सम्परायिकेन वा अनत्थेन संहितं, अनत्थे वा संहितं, न अत्थोति वा अनत्थो, अत्थस्स पटिपक्खो सभावो, तेन संहितन्ति अनत्थसंहितं, पिसुणवाचं सम्फप्पलापञ्चाति अत्थो. एवमेत्थ चतुब्बिधस्सपि वचीदुच्चरितस्स गहितता दट्ठब्बा.
दुप्पयुत्तोति दुप्पटिपन्नो. न तं तथागतो भासति अभूततादिदोसदुट्ठत्ता. तम्पि तथागतो न भासति भूतत्थेपि अनत्थसंहिततादिदोसदुट्ठत्ता.
ठानं कारणं एतिस्सा अत्थीति ठानिया क-कारस्स य-कारं कत्वा, न ठानियाति अट्ठानिया, निक्कारणा अयुत्तियुत्ता, सा एव कथाति अट्ठानियकथा. अत्तपच्चक्खकथं कथेमाति अत्तना एव पच्चक्खं कत्वा पवत्तियमानं छलकथं कथेम.
गामिकमहल्लको ‘‘इमे मं वञ्चेतुकामा, अहमेव दानि इमे वञ्चेस्सामी’’ति चिन्तेत्वा ‘‘एवं भविस्सती’’तिआदिमाह. ‘‘न मयं दासा’’तिपि वत्तुं नासक्खिंसु पुब्बे तथाकतिकाय कतत्ता.
ततियं ततियमेवाति द्वीसुपि पक्खेसु ततियं ततियमेव वाचं. भासितब्बकालं अनतिक्कमित्वाति यस्स यदा यथा भासितब्बं, तस्स तदा तथेव च भासनतो भासितब्बं कारणं भासितब्बकालञ्च अनतिक्कमित्वाव भासति.
८७. ठानुप्पत्तिकञाणेनाति ¶ ठाने एव उप्पज्जनकञाणेन. तस्मिं तस्मिं कारणे तस्स तं तं अवत्थाय उप्पज्जनकञाणेन, धम्मानं यथासभावतो अवबुज्झनसभावोति धम्मसभावो. धम्मे सभावधम्मे अनवसेसे वा याथावतो उपधारेतीति धम्मधातु, सब्बञ्ञुता. तेनाह ‘‘सब्बञ्ञुतञ्ञाणस्सेतं अधिवचन’’न्ति. सुप्पटिविद्धन्ति सब्बं ञेय्यधम्मं सुट्ठु पटिविज्झनवसेन, सुट्ठु पटिविद्धन्ति अत्थो. तेनाह ‘‘हत्थगतं भगवतो’’ति. नेय्यपुग्गलवसेन परिनिट्ठिताति कथापरिविभागेन अयमेव ¶ देसना चत्तारि अरियसच्चानि दस्सेन्तो अरहत्तं पच्चक्खासीति.
अभयराजकुमारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
९. बहुवेदनियसुत्तवण्णना
८८. पञ्चकङ्गोति ¶ वड्ढकीकिच्चसाधने वासिआदिपञ्चकं अङ्गं संधनं एतस्मिन्ति पञ्चकङ्गो. थम्भादिवत्थूनं थपनट्ठेन थपति. पण्डितउदायित्थेरो, न काळुदायी थेरो.
८९. परियायति अत्तनो फलं वत्तेतीति परियायो, कारणं. वेदनासन्निस्सितो च कायिकचेतसिकभावो कारणं. तेनाह – ‘‘कायिकचेतसिकवसेन द्वे वेदितब्बा’’ति. तत्थ पसादकायसन्निस्सिता कायिका, चेतोसन्निस्सिता चेतसिका. सुखादिवसेन तिस्सोति एत्थ सुखनदुक्खनुपेक्खनानि सुखादिवेदनाय कारणं. तानि हि पवत्तिनिमित्तानि कत्वा तत्थ सुखादिसद्दप्पवत्ति, इमिना नयेन सेसेसुपि यथारहं कारणं निद्धारेत्वा वत्तब्बं. उपविचारवसेनाति आरम्मणं उपेच्च सविसेसपवत्तिवसेन. यस्मिञ्हि आरम्मणे सोमनस्सवेदना पवत्तति, आरम्मणताय तं उपगन्त्वा इतरवेदनाहि विसिट्ठताय सविसेसं तत्थ पवत्ति. तेनाह ‘‘सोमनस्सट्ठानियं रूपं उपविचरती’’ति. एस नयो सेसवेदनासु गेहस्सितानीति गेहनिस्सितानि.
९०. परियायेनाति ‘‘इदमेत्थ दुक्खस्मिन्ति वदामी’’ति वुत्तट्ठानं सन्धाय वदति. तं दस्सेन्तोति कामञ्चेत्थ सुत्ते – ‘‘द्वेपानन्द, वेदना वुत्ता’’ति द्वे आदिं कत्वा वेदना दस्सिता, एकापि पन दस्सिता एवाति दस्सेन्तो. उपत्थम्भेतुन्ति एकापि वेदना वुत्ता मया परियायेन, एवं सति द्वेपि वत्तब्बाति एवं तस्स वादं उपत्थम्भेतुं. कथं पन एका वेदना वुत्ताति? यं किञ्चि वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, इदमेत्थ दुक्खस्मिन्ति वदामीति. यं पनेत्थ वत्तब्बं, तं इतिवुत्तकवण्णनायं (इतिवु. अट्ठ. ५२ आदयो) परमत्थदीपनियं वुत्तनयेन वेदितब्बं.
कथं ¶ पनेत्थ रूपावचरचतुत्थे अरूपेसु सञ्ञावेदयितनिरोधे सुखं उद्धतन्ति आह ‘‘एत्थ चा’’तिआदि. सन्तट्ठेनाति पटिपक्खधम्मानं वूपसन्तभावेन. पणीतट्ठेनाति भावनाविसेसविसिट्ठेन अतप्पकभावेनेव सेट्ठभावेन च, पच्चयविसेसेन पधानभावं नीतन्तिपि पणीतं. वेदयितसुखं नाम वेदनाभूतं सुखन्ति कत्वा. अवेदयितसुखं नाम यावता निद्दुक्खता, तावता सुखन्ति वुच्चतीति.अथ वा निरोधो सुट्ठु खादति खनति कायिकचेतसिकाबाधन्ति ¶ वत्तब्बतं अरहति सत्ताहम्पि तत्थ दुक्खस्स निरुज्झनतो. तेनाह ‘‘निद्दुक्खभावसङ्खातेन सुखट्ठेना’’ति.
९१. यस्मिं यस्मिं भवे, चित्तुप्पादे, अवत्थाय वा निद्दुक्खभावो, दुक्खस्स पटिपक्खता अनुपलब्भनेन दुक्खविवित्तं, तं सुखस्मिंयेव पञ्ञपेति. सेसं सुविञ्ञेय्यमेव.
बहुवेदनीयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
१०. अपण्णकसुत्तवण्णना
९३. नानाविधाति ¶ नानाविधदिट्ठिका समणब्राह्मणाति पब्बज्जामत्तेन समणा, जातिमत्तेन ब्राह्मणा च. दस्सनन्ति दिट्ठि. गहितन्ति अभिनिविस्स गहितं. इति ते अत्तनो दस्सनं गहेतुकामा पुच्छन्ति. विना दस्सनेन लोको न निय्यातीति विमोक्खभावनाय एकेन दस्सनेन विना लोको संसारदुक्खतो न निगच्छति. एकदिट्ठियम्पि पतिट्ठातुं नासक्खिंसु सद्धाकाराभावतो. तथा हि ते इमाय देसनाय सरणेसु पतिट्ठहिंसु. यस्मा अविपरीते सद्धेय्यवत्थुस्मिं उप्पन्नसद्धा ‘‘आकारवती’’ति अधिप्पेता, तस्मा यो लोके अविपरीतधम्मदेसना, अयमेवेसाति पवत्ता मग्गसाधनगताय सद्धाय कारणभावतो तन्निस्सया सद्धा, सा आकारवतीति वुत्ता. अवत्थुस्मिञ्हि सद्धा अयुत्तकारणताय न आकारवती. आकारवतीति एत्थ वती-सद्दो न केवलं अत्थितामत्तदीपको, अथ खो अतिसयत्थदीपको पासंसत्थदीपको वा दट्ठब्बो. तेन आकारवतीति सद्धेय्यवत्थुवसेन अतिसयकारणवतीति वा पासंसकारणवतीति वा ¶ अयमेत्थ अत्थो. अपण्णकोति एत्थ यथा कञ्चि अत्थं साधेतुं आरद्धस्स पयोगो विरद्धो, तत्थ अकारको विय होति पुनपि आरभितब्बताय. अविरद्धो पन अत्थस्स साधनतो अपण्णको, एवं अयम्पि धम्मो अभिभवित्वा पवत्तनतो एकंसतो ‘‘अपण्णको’’ति वुत्तो. तेनाह ‘‘अविरद्धो अद्वेज्झगामी एकंसगाहिको’’ति.
९४. तब्बिपच्चनीकभूताति तस्सा मिच्छादिट्ठिया पच्चनीकभूता.
९५. नेसन्ति कुसलानं धम्मानं. अकुसलतो निक्खन्तभावेति असंकिलिट्ठभावे. आनिसंसोति सुद्धविपाकता. विसुद्धिपक्खोति विसुद्धिभावो परियोदातता. अभूतधम्मस्स दिट्ठिभावस्स सञ्ञापना आचिक्खना अभूतधम्मसञ्ञापना. सावज्जेसु परमवज्जे मिच्छादस्सने पग्गहणन्ति कुतो सुसील्यस्स पग्गहोति आह – ‘‘मिच्छादस्सनं गण्हन्तस्सेव सुसील्यं पहीनं होती’’ति. मिच्छादिट्ठिआदयोति एत्थ मिच्छासङ्कप्पो परलोकाभावचिन्ता, मिच्छावाचा परलोकाभाववादभूतो मुसावादो, अरियानं पच्चनीकतादयो. अपरापरं उप्पज्जनवसेनाति पुनप्पुनं चित्ते उप्पज्जनवसेन. पापका अकुसला धम्माति पच्चवेक्खणसञ्ञापनादिकाले उप्पज्जनका तथापवत्ता अकुसलखन्धा.
कलिग्गहोति ¶ अनत्थपरिग्गहो. सो पन यस्मा दिट्ठेव धम्मे अभिसम्परायञ्च पराजयो होतीति आह ‘‘पराजयग्गाहो’’ति. दुस्समत्तोति एत्थ दु-सद्दो ‘‘समादिन्नो’’ति एत्थापि आनेत्वा योजेतब्बोति आह ‘‘दुप्परामट्ठो’’ति. यथा दुप्परामट्ठो होति, एवं समादिन्नो दुस्समत्तो दुसमादिन्नो वुत्तो. सकवादमेव फरित्वाति अत्तनो नत्थिकवादमेव ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (म. नि. २.१८७; ३.२७-२८) अवधारेन्तो अञ्ञस्स ओकासअदानवसेन फरित्वा. तेनाह ‘‘अधिमुच्चित्वा’’ति. ‘‘सम्बुद्धो’’तिआदि अधिमुच्चनाकारदस्सनं. रिञ्चतीति विवेचेति अपनेति. तेनाह ‘‘वज्जेती’’ति.
९६. कटग्गहोति कतं सब्बसो सिद्धिमेव कत्वा गहणं. सो पन जयलाभो होतीति वुत्तं ‘‘जयग्गाहो’’ति. सुग्गहितोति सुट्ठुकरणवसेन गहितो. सुपरामट्ठोति सुट्ठु परापरं आसेवनवसेन आमट्ठो ¶ . उभयेनपि तस्स कम्मस्स कतूपचितभावं दस्सेति, सोत्थिभावावहत्तञ्च सग्गुपपत्तिसंवत्तनतो पापसभावपहानतो च.
९७. सहत्था करोन्तस्साति (दी. नि. टी. १.१६६; सं. नि. टी. २.३.२११) सहत्थेनेव करोन्तस्स. निस्सग्गियथावरादयोपि इध सहत्थकरणेनेव सङ्गहिता. पचनं दहनं विबाधनन्ति आह ‘‘दण्डेन पीळेन्तस्सा’’ति. सोकं सयं करोन्तस्साति परस्स सोककारणं सयं करोन्तस्स, सोकं वा उप्पादेन्तस्स. परेहि अत्तनो वचनकरेहि. सयम्पि फन्दतोति परस्स विबाधनपयोगेन सयम्पि फन्दतो. अतिपातयतोति पदं सुद्धकत्तुअत्थे हेतुकत्तुअत्थे च वत्ततीति आह ‘‘हनन्तस्सपि हनापेन्तस्सापी’’ति.
घरस्स भित्ति अन्तो बहि च सन्धिता हुत्वा ठिता घरसन्धि. किञ्चिपि असेसेत्वा निरवसेसमेव लोपोति निल्लोपो. एकागारे नियुत्तो विलोपो एकागारिको. परितो सब्बसो पन्थे हननं परिपन्थो. पापं न करीयति पुब्बे असतो उप्पादेतुं असक्कुणेय्यत्ता, तस्मा नत्थि पापं. यदि एवं कथं सत्ता पापं पटिपज्जन्तीति आह – ‘‘सत्ता पन करोमाति एवंसञ्ञिनो होन्ती’’ति. एवं किरस्स होति ‘‘इमेसञ्हि सत्तानं हिंसादिकिरिया न अत्तानं फुसति तस्स निच्चताय निब्बिकारत्ता, सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्चि पाप’’न्ति. खुरनेमिनाति निसितखुरमयनेमिना. गङ्गाय दक्खिणदिसा अप्पतिरूपदेसो, उत्तरदिसा पतिरूपदेसोति अधिप्पायेन ‘‘दक्खिणञ्चे’’तिआदि वुत्तन्ति ‘‘दक्खिणतीरे मनुस्सा कक्खळा’’तिआदिमाह.
महायागन्ति ¶ महाविजितयञ्ञसदिसं महायागं. सीलसंयमेनाति कायिकवाचसिकसंवरेन. सच्चवचनेनाति सच्चवाचाय. तस्स विसुं वचनं लोके गरुतरपुञ्ञसम्मतभावतो. यथा हि पापधम्मेसु मुसावादो गरु, एवं पुञ्ञधम्मेसु सच्चवाचा. तेनाह भगवा – ‘‘एकं धम्ममतीतस्सा’’तिआदि (ध. प. १७६). वुत्तनयेनेवाति कण्हपक्खे वुत्तनयेन. तत्थ हि – ‘‘नत्थि पापं, नत्थि पापस्स आगमो’’ति आगतं, इध ‘‘अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’’ति आगतं, अयमेव विसेसो. सेसं वुत्तसदिसमेवाति ¶ ‘‘तेसमेतं पाटिकङ्ख’’न्ति एवमादिं सन्धाय वदति, तं हेट्ठा पुरिमवारसदिसं.
१००. उभयेनाति हेतुपच्चयपटिसेधवचनेन. संकिलेसपच्चयन्ति संसारे परिब्भमनेन किलिन्नस्स मलिनभावस्स कारणं. वुत्तविपरियायेन विसुद्धिपच्चयन्ति सद्दत्थो वेदितब्बो. बलन्तिआदीसु सत्तानं संकिलेसावहं वोदानावहञ्च उस्साहसङ्खातं बलं वा, सूरवीरभावसङ्खातं वीरियं वा, पुरिसेन कत्तब्बो पुरिसथामो वा, सो एव परं परं ठानं अक्कमनप्पत्तिया पुरिसपरक्कमो वा नत्थि न उपलब्भति.
सत्वयोगतो, रूपादीसु सत्तविसत्तताय च सत्ता. पाणनतो अस्सासपस्सासवसेन पवत्तिया पाणा. ते पन सो एकिन्द्रियादिवसेन विभजित्वा वदतीति आह ‘‘एकिन्द्रियो’’तिआदि. अण्डकोसादीसु भवनतो भूताति वुच्चन्तीति आह ‘‘अण्डकोस…पे… वदन्ती’’ति. जीवनतो पाणं धारेन्तो विय वड्ढनतो जीवाति एवं सत्तपाणभूतजीवेसु सद्दत्थो वेदितब्बो. नत्थि एतेसं संकिलेसविसुद्धीसु वसोति अवसा. नत्थि नेसं बलं वीरियञ्चाति अबला अवीरिया. नियतताति अच्छेज्जसुत्तावुताभेज्जमणि विय नियतपवत्तनताय गतिजातिबन्धपजहवसेन नियामो. तत्थ तत्थ गमनन्ति छन्नं अभिजातीनं तासु तासु गतीसु उपगमनं समवायेन समागमो. सभावोयेवाति यथा कण्टकस्स तिक्खता, कबिट्ठफलानं परिमण्डलता, मिगपक्खीनं विचित्ताकारता, एवं सब्बस्सपि लोकस्स हेतुपच्चयेन विना तथा तथा परिणामो, अयं सभावोयेव अकित्तिमोयेव. तेनाह ‘‘येन ही’’तिआदि.
सकुणे हनतीति साकुणिको, तथा सूकरिको. लुद्दोति अञ्ञोपि यो कोचि मागविको नेसादो. पापकम्मपसुतताय कण्हाभिजाति नाम. भिक्खूति साकिया भिक्खू, मच्छमंसखादनतो नीलाभिजातीति वदन्ति. ञायलद्धेपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमगाहिताय ‘‘पच्चयेसु कण्टके पक्खिपित्वा खादन्ती’’ति वदन्ति. एके पब्बजिता ¶ , ये सविसेसं अत्तकिलमथानुयोगमनुयुत्ता. तथा ¶ हि ते कण्टके वत्तेन्ता विय होन्तीति कण्टकवुत्तिकाति वुत्ता. ठत्वा भुञ्जनदानपटिक्खेपादिवतसमायोगेन पण्डरतरा. अचेलकसावकाति आजीवकसावके वदति. ते किर आजीवकलद्धिया विसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा. नन्दादयो हि तथारूपाय पटिपत्तिया पत्तब्बा, तस्मा नन्दादयो निगण्ठेहि आजीवकसावकेहि च पण्डरतराति वुत्ता ‘‘सुक्काभिजाती’’ति.
अयमेतेसं लद्धीति साकुणिकादिभावूपगमनेन कण्हाभिजातिआदीसु दुक्खं सुखञ्च पटिसंवेदेन्ता अनुक्कमेन महाकप्पानं चुल्लासीतिसहस्सानि खेपेत्वा आजीवकभावूपगमनेन परमसुक्काभिजातियं ठत्वा संसारतो सुज्झन्तीति अयं तेसं नियति आजीवकानं लद्धि.
‘‘नत्थि दिन्न’’न्ति वदन्तो नत्थिको दानस्स फलं पटिक्खिपतीति आह – ‘‘नत्थिकदिट्ठि विपाकं पटिबाहती’’ति. तथा चेव हेट्ठा संवण्णितं ‘‘नत्थिकदिट्ठि हि नत्थितमाहा’’ति. अहेतुकदिट्ठि उभयन्ति कम्मं विपाकञ्च उभयं. सो हि ‘‘अहेतू अपच्चया सत्ता संकिलिस्सन्ति विसुज्झन्ती’’ति वदन्तो कम्मस्स विय विपाकस्सपि संकिलेसविसुद्धीनं पच्चयत्ताभाववचनतो तदुभयं पटिबाहति नाम. विपाको पटिबाहितो होति असति कम्मे विपाकाभावतो. कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकभावापत्तितो. अत्थतोति सरूपेन. उभयपटिबाहकाति विसुं विसुं तंतंदिट्ठिता वुत्तापि सब्बे ते नत्थिकादयो नत्थिकदिट्ठिआदिवसेन पच्चेकं तिविधदिट्ठिका एव उभयपटिबाहकत्ता. ‘‘उभयपटिबाहका’’ति हि हेतुवचनं. अहेतुकवादा चातिआदि पटिञ्ञावचनं. यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति. सेसद्वयेपि एसेव नयो.
सज्झायन्तीति तं दिट्ठिदीपकं गन्थं उग्गहेत्वा पठन्ति. वीमंसन्तीति तस्स अत्थं विचारेन्ति. तेसन्तिआदि वीमंसनाकारदस्सनं. तस्मिं आरम्मणेति यथापरिकप्पितकम्मफलाभावदीपके ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ताय लद्धिया आरम्मणे. मिच्छासति सन्तिट्ठतीति ‘‘नत्थि दिन्न’’न्तिआदिवसेन ¶ अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन ‘‘एवमेत’’न्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथा गहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समादियमाना मिच्छावायामुपत्थम्भिता अतंसभावं ‘‘तंसभाव’’न्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति ¶ . चित्तं एकग्गं होतीति यथावुत्तवितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गं पहाय एकग्गं अप्पितं विय होति. मिच्छासमाधिपि हि पच्चयविसेसेहि लद्धभावनाबलेहि कदाचि समाधानपतिरूपकिच्चकरो होतियेव वालविज्झनादीसु वियाति दट्ठब्बं. जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति. पठमजवने पन सतेकिच्छा होन्ति, तथा दुतियादीसूति धम्मसभावदस्सनमेतं, न पन तस्मिं खणे तेसं सतेकिच्छभावापादनं केनचि सक्का कातुं.
तत्थाति तेसु तीसु मिच्छादस्सनेसु. कोचि एकं दस्सनं ओक्कमतीति यस्स एकस्मिंयेव अभिनिवेसो आसेवना च पवत्ता, सो एकंयेव दस्सनं ओक्कमति. यस्स पन द्वीसु, तीसुपि वा अभिनिवेसना पवत्ता, सो द्वे तीणि ओक्कमति. एतेन या पुब्बे उभयपटिबाहनतामुखेन वुत्ता अत्थसिद्धा सब्बदिट्ठिकता, सा पुब्बभागिया. या पन मिच्छत्तनियामोक्कन्ति भूता, सा यथासकं पच्चयसमुदागमसिद्धितो भिन्नारम्मणानं विय विसेसाधिगमानं अञ्ञमञ्ञं एकज्झं अनुप्पत्तिया असंकिण्णा एवाति दस्सेति. एकस्मिं ओक्कन्तेपीतिआदिना तिस्सन्नम्पि दिट्ठीनं समानबलतं समानफलतञ्च दस्सेति, तस्मा तिस्सोपि चेता एकस्स उप्पन्ना अञ्ञमञ्ञं अब्बोकिण्णा एव, एकाय विपाके दिन्ने इतरा अनुबलप्पदायिका होन्ति. वट्टखाणु नामाति इदं वचनं नेय्यत्थं, न नीतत्थन्ति तं विवरित्वा दस्सेतुं किं पनेसातिआदि वुत्तं, अकुसलं नामेतं अबलं दुब्बलं, न कुसलं विय महाबलन्ति आह – ‘‘एकस्मिंयेव अत्तभावे नियतो’’ति. अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया. यदि एवं वट्टखाणुकजोतना कथन्ति आह ‘‘आसेवनवसेन पना’’तिआदि, तस्मा यथा ‘‘सकिं निमुग्गो ¶ निमुग्गोव होती’’ति (अ. नि. ७.१५) वुत्तं, एवं वट्टखाणुकजोतना. यादिसे हि पच्चये पटिच्च अयं तंतंदस्सनं ओक्कन्तो पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं. तेन वुत्तं ‘‘येभुय्येना’’ति.
तस्माति यस्मा एवं संसारखाणुभावस्सपि पच्चयो अकल्याणजनो, तस्मा. भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वड्ढिकामो. यं पनेत्थ केचि वदन्ति ‘‘यथा चिरकालभावनाय परिपाकूपगमलद्धबलत्ता उपनिस्सयकुसला अकुसले सब्बसो समुच्छिन्दन्ति, एवं अकुसलधम्मा ततोपि चिरकालभावनासम्भवतो लद्धबला हुत्वा कदाचि कुसलधम्मेपि समुच्छिन्दन्ति. एवञ्च कत्वा दळ्हमिच्छाभिनिवेसस्स मिच्छादिट्ठिकस्स वट्टखाणुकभावजोतनापि ¶ समत्थिता होती’’ति यथा तं ‘‘वस्सभञ्ञानं दिट्ठी’’ति, तं न, मिच्छत्तनियतधम्मानं चिरकालभावनामत्तेन न पटिपक्खस्स पजहनसमत्थता, अथ खो धम्मतासिद्धेन पच्चयविसेसाहितसामत्थियेन अत्तनो पहायकसभावेन पहायकभावो भावनाकुसलानंयेव वुत्तो, अकुसलानंयेव च पहातब्बभावो ‘‘दस्सनेन पहातब्बा’’तिआदिना नयेन, अकुसलानंयेव दुब्बलभावो ‘‘अबलानं बलीयन्ती’’तिआदिना (सु. नि. ७७६; महानि. ५) (युत्तिनापि नामतो वा अधिगमनियो आलोको आलोकभावतो बाहिरारणेका विय न चेत्थ पटिञ्ञत्ते भावेसता सोतुनो आसंकितब्बा विसेसवस्स साधेतब्बतो सामञ्ञस्स च सोतुभावेन अधिप्पेतत्ता वेद-सद्दस्स लोपो दीपे सभावे साधने यथा तं सद्दयभावस्स नापि विसुद्धकअनुमानादिविरोधसम्भावतो. न हि सक्का अन्तरालोकस्स बाहिरालोकस्स विय रूपकायं उपादाय रूपता चक्खुविञ्ञेय्यत्तादिके पतिट्ठापेतुं सक्काति वुत्तं, ननुपि अन्तरालोको अविग्गहत्ता वेदना वियाति सद्धेव ञाणालोकस्स अविज्जन्धकारा विय विधमनियभावे सब्बेसम्पि कुसलधम्मानं केनचिपि अकुसलधम्मेन समुच्छिन्दनियता सिद्धाव होति). वट्टखाणुकचोदनाय यं वत्तब्बं, तं हेट्ठा वुत्तमेवाति तिट्ठतेसा बालजनविकत्थना.
१०३. झानचित्तमयाति ¶ रूपावचरज्झानचित्तेन निब्बत्ता. तथा हि तेसं विसेसेन झानमनसा निब्बत्तत्ता ‘‘मनोमया’’ति वुत्ता, अविसेसेन पन अभिसङ्खारमनसा सब्बेपि सत्ता मनोमया एव. सञ्ञामयाति एत्थापि एसेव नयो. तेनाह ‘‘अरूपज्झानसञ्ञाया’’ति. अयन्ति रूपिताभावपटिपज्जनकपुग्गलो. अप्पटिलद्धज्झानोति अनधिगतरूपज्झानो. तस्सपीति तक्किनोपि. रूपज्झाने कङ्खा नत्थि अनुस्सववसेन लद्धविनिच्छयत्ता.
१०४. सारागायाति सरागभावाय. सन्तिकेति समीपे, न थामगता दिट्ठिनातिदूरत्ता सरागा, न सम्पयुत्तत्ता. सा हि न थामगता वट्टपरियापन्नेसु धम्मेसु रज्जतीति विञ्ञायतीति आह – ‘‘रागवसेन वट्टे रज्जनस्सा’’ति. सब्बेपि संयोजना तण्हावसेनेव सम्भवन्तीति आह – ‘‘तण्हावसेन संयोजनत्थाया’’ति. आरुप्पे पनस्स कङ्खा नत्थीति अनुस्सववसेन लद्धनिच्छयं सन्धाय वुत्तं. कामं दुग्गतिदुक्खानं एकन्तसंवत्तनेन नत्थिकदिट्ठिआदीनं अपण्णकता पाकटा एव, निप्परियायेन पन अनवज्जस्स अत्थस्स एकन्तसाधकं अपण्णकन्ति कत्वा चोदना, सावज्जस्सपि अत्थस्स साधने एकंसिकभावं गहेत्वा परिहारो. तेनाह ‘‘गहणवसेना’’तिआदि. तेन रुळ्हीवसेन ‘‘नत्थि दिन्न’’न्तिआदीनि अपण्णकङ्गानि जातानीति दस्सेति.
१०५. हेट्ठा ¶ तयो पुग्गलाव होन्तीति अत्तन्तपो परन्तपोति इमस्मिं चतुक्के हेट्ठा तयो पुग्गला होन्ति. यथावुत्ता पञ्चपि पुग्गला दुप्पटिपन्नाव, ततो अत्थिकवादादयो पञ्चपुग्गला सम्मापटिपन्नताय इमस्मिं चतुक्के एको चतुत्थपुग्गलोव होति. एतमत्थं दस्सेतुन्ति इध हेट्ठा वुत्तपुग्गलपञ्चकद्वयं इमस्मिं चतुक्के एव सङ्गहं गच्छतीति विभागेन दुप्पटिपत्तिसुप्पटिपत्तियो दस्सेतुं भगवा इमं देसनं आरभीति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.
अपण्णकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
निट्ठिता च गहपतिवग्गवण्णना.