📜

२. अनुपदवग्गो

१. अनुपदसुत्तवण्णना

९३. एवंमे सुतन्ति अनुपदसुत्तं. तत्थ एतदवोचाति एतं (पटि. म. ३.४) ‘‘पण्डितो’’तिआदिना नयेन धम्मसेनापतिसारिपुत्तत्थेरस्स गुणकथं अवोच. कस्मा? अवसेसत्थेरेसु हि महामोग्गल्लानत्थेरस्स इद्धिमाति गुणो पाकटो, महाकस्सपस्स धुतवादोति, अनुरुद्धत्थेरस्स दिब्बचक्खुकोति, उपालित्थेरस्स विनयधरोति, रेवतत्थेरस्स झायी झानाभिरतोति, आनन्दत्थेरस्स बहुस्सुतोति. एवं तेसं तेसं थेरानं ते ते गुणा पाकटा, सारिपुत्तत्थेरस्स पन अपाकटा. कस्मा? पञ्ञवतो हि गुणा न सक्का अकथिता जानितुं. इति भगवा ‘‘सारिपुत्तस्स गुणे कथेस्सामी’’ति सभागपरिसाय सन्निपातं आगमेसि. विसभागपुग्गलानञ्हि सन्तिके वण्णं कथेतुं न वट्टति, ते वण्णे कथियमाने अवण्णमेव कथेन्ति. इमस्मिं पन दिवसे थेरस्स सभागपरिसा सन्निपति, तस्सा सन्निपतितभावं दिस्वा सत्था वण्णं कथेन्तो इमं देसनं आरभि.

तत्थ पण्डितोति धातुकुसलता आयतनकुसलता पटिच्चसमुप्पादकुसलता ठानाट्ठानकुसलताति इमेहि चतूहि कारणेहि पण्डितो. महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतोति अत्थो.

तत्रिदं महापञ्ञादीनं नानत्तं – तत्थ कतमा महापञ्ञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे, पञ्ञाक्खन्धे, विमुत्तिक्खन्धे, विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्तानि ठानाट्ठानानि, महन्ता विहारसमापत्तियो , महन्तानि अरियसच्चानि, महन्ते सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, महन्तानि इन्द्रियानि, बलानि, बोज्झङ्गानि, महन्ते अरियमग्गे, महन्तानि सामञ्ञफलानि, महन्ता अभिञ्ञायो, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.

कतमा पुथुपञ्ञा, पुथु नानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा. पुथु नानाधातूसु, पुथु नानाआयतनेसु, पुथु नानाअत्थेसु, पुथु नानापटिच्चसमुप्पादेसु, पुथु नानासुञ्ञतमनुपलब्भेसु, पुथु नानाअत्थेसु, धम्मेसु, निरुत्तीसु, पटिभानेसु, पुथु नानासीलक्खन्धेसु, पुथु नानासमाधि-पञ्ञा-विमुत्ति-विमुत्तिञाणदस्सनक्खन्धेसु, पुथु नानाठानाट्ठानेसु, पुथु नानाविहारसमापत्तीसु, पुथु नानाअरियसच्चेसु, पुथु नानासतिपट्ठानेसु, सम्मप्पधानेसु, इद्धिपादेसु, इन्द्रियेसु, बलेसु, बोज्झङ्गेसु, पुथु नानाअरियमग्गेसु, सामञ्ञफलेसु, अभिञ्ञासु, पुथु नानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.

कतमा हासपञ्ञा, इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति, इन्द्रियसंवरं परिपूरेति, भोजने मत्तञ्ञुतं, जागरियानुयोगं, सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति हासपञ्ञा. हासबहुलो पामोज्जबहुलो ठानाट्ठानं पटिविज्झति, हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा, हासबहुलो अरियसच्चानि पटिविज्झति. सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, इन्द्रियानि, बलानि, बोज्झङ्गानि, अरियमग्गं भावेतीति हासपञ्ञा, हासबहुलो सामञ्ञफलानि सच्छिकरोति, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो वेदतुट्ठिपामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.

कतमा जवनपञ्ञा, यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो खिप्पं… अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… सब्बं विञ्ञाणं अनिच्चतो दुक्खतो अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो दुक्खतो अनत्ततो खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं , चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं…पे… विञ्ञाणं. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

कतमा तिक्खपञ्ञा, खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं, उप्पन्नं विहिंसावितक्कं, उप्पन्नुप्पन्ने पापके अकुसले धम्मे, उप्पन्नं रागं, दोसं, मोहं, कोधं, उपनाहं, मक्खं, पळासं, इस्सं, मच्छरियं, मायं, साठेय्यं, थम्भं, सारम्भं, मानं, अतिमानं, मदं, पमादं, सब्बे किलेसे, सब्बे दुच्चरिते, सब्बे अभिसङ्खारे, सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने चत्तारो अरियमग्गा, चत्तारि सामञ्ञफलानि, चतस्सो पटिसम्भिदायो, छ च अभिञ्ञायो अधिगता होन्ति सच्छिकता पस्सिता पञ्ञायाति तिक्खपञ्ञा.

कतमा निब्बेधिकपञ्ञा, इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं, मोहक्खन्धं, कोधं, उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा.

अनुपदधम्मविपस्सनन्ति समापत्तिवसेन वा झानङ्गवसेन वा अनुपटिपाटिया धम्मविपस्सनं विपस्सति, एवं विपस्सन्तो अद्धमासेन अरहत्तं पत्तो. महामोग्गल्लानत्थेरो पन सत्तहि दिवसेहि. एवं सन्तेपि सारिपुत्तत्थेरो महापञ्ञवन्ततरो. महामोग्गल्लानत्थेरो हि सावकानं सम्मसनचारं यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो सत्त दिवसे वायमित्वा अरहत्तं पत्तो. सारिपुत्तत्थेरो ठपेत्वा बुद्धानं पच्चेकबुद्धानञ्च सम्मसनचारं सावकानं सम्मसनचारं निप्पदेसं सम्मसि. एवं सम्मसन्तो अद्धमासं वायमि. अरहत्तञ्च किर पत्वा अञ्ञासि – ‘‘ठपेत्वा बुद्धे च पच्चेकबुद्धे च अञ्ञो सावको नाम पञ्ञाय मया पत्तब्बं पत्तुं समत्थो नाम न भविस्सती’’ति. यथा हि पुरिसो वेळुयट्ठिं गण्हिस्सामीति महाजटं वेळुं दिस्वा जटं छिन्दन्तस्स पपञ्चो भविस्सतीति अन्तरेन हत्थं पवेसेत्वा सम्पत्तमेव यट्ठिं मूले च अग्गे च छिन्दित्वा आदाय पक्कमेय्य, सो किञ्चापि पठमतरं गच्छति, यट्ठिं पन सारं वा उजुं वा न लभति. अपरो च तथारूपमेव वेणुं दिस्वा ‘‘सचे सम्पत्तं यट्ठिं गण्हिस्सामि, सारं वा उजुं वा न लभिस्सामी’’ति कच्छं बन्धित्वा महन्तेन सत्थेन वेणुजटं छिन्दित्वा सारा चेव उजू च यट्ठियो उच्चिनित्वा आदाय पक्कमेय्य. अयं किञ्चापि पच्छा गच्छति, यट्ठियो पन सारा चेव उजू च लभति. एवंसम्पदमिदं वेदितब्बं इमेसं द्विन्नं थेरानं पधानं.

एवं पन अद्धमासं वायमित्वा धम्मसेनापति सारिपुत्तत्थेरो सूकरखतलेणद्वारे भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते देसियमाने दसबलं बीजयमानो ठितो देसनानुसारेन ञाणं पेसेत्वा पब्बजितदिवसतो पन्नरसमे दिवसे सावकपारमिञाणस्स मत्थकं पत्वा सत्तसट्ठि ञाणानि पटिविज्झित्वा सोळसविधं पञ्ञं अनुप्पत्तो.

तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनायाति या अनुपदधम्मविपस्सनं विपस्सतीति अनुपदधम्मविपस्सना वुत्ता, तत्र अनुपदधम्मविपस्सनाय सारिपुत्तस्स इदं होति. इदानि वत्तब्बं तं तं विपस्सनाकोट्ठासं सन्धायेतं वुत्तं.

९४. पठमे झानेति ये पठमे झाने अन्तोसमापत्तियं धम्मा. त्यास्साति ते अस्स. अनुपदववत्थिता होन्तीति अनुपटिपाटिया ववत्थिता परिच्छिन्ना ञाता विदिता होन्ति. कथं? थेरो हि ते धम्मे ओलोकेन्तो अभिनिरोपनलक्खणो वितक्को वत्ततीति जानाति. तथा अनुमज्जनलक्खणो विचारो, फरणलक्खणा पीति, सातलक्खणं सुखं, अविक्खेपलक्खणा चित्तेकग्गता, फुसनलक्खणो फस्सो वेदयितलक्खणा वेदना, सञ्जाननलक्खणा सञ्ञा, चेतयितलक्खणा चेतना, विजाननलक्खणं विञ्ञाणं, कत्तुकम्यतालक्खणो छन्दो, अधिमोक्खलक्खणो अधिमोक्खो, पग्गाहलक्खणं वीरियं उपट्ठानलक्खणा सति, मज्झत्तलक्खणा उपेक्खा, अनुनयमनसिकारलक्खणो मनसिकारो वत्ततीति जानाति. एवं जानं अभिनिरोपनट्ठेन वितक्कं सभावतो ववत्थपेति…पे… अनुनयमनसिकारणट्ठेन मनसिकारं सभावभावतो ववत्थपेति. तेन वुत्तं ‘‘त्यास्स धम्मा अनुपदववत्थिता होन्ती’’ति.

विदिता उप्पज्जन्तीति उप्पज्जमाना विदिता पाकटाव हुत्वा उप्पज्जन्ति. विदिता उपट्ठहन्तीति तिट्ठमानापि विदिता पाकटाव हुत्वा तिट्ठन्ति. विदिता अब्भत्थं गच्छन्तीति निरुज्झमानापि विदिता पाकटाव हुत्वा निरुज्झन्ति. एत्थ पन तंञाणता चेव ञाणबहुता च मोचेतब्बा. यथा हि तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं न सक्का फुसितुं, एवमेव तेनेव चित्तेन तस्स चित्तस्स उप्पादो वा ठिति वा भङ्गो वा न सक्का जानितुन्ति. एवं ताव तंञाणता मोचेतब्बा. यदि पन द्वे चित्तानि एकतो उप्पज्जेय्युं, एकेन चित्तेन एकस्स उप्पादो वा ठिति वा भङ्गो वा सक्का भवेय्य जानितुं. द्वे पन फस्सा वा वेदना वा सञ्ञा वा चेतना वा चित्तानि वा एकतो उप्पज्जनकानि नाम नत्थि, एकेकमेव उप्पज्जति. एवं ञाणबहुता मोचेतब्बा. एवं सन्ते कथं? महाथेरस्स अन्तोसमापत्तियं सोळस धम्मा विदिता पाकटा होन्तीति. वत्थारम्मणानं परिग्गहितताय. थेरेन हि वत्थु चेव आरम्मणञ्च परिग्गहितं, तेनस्स तेसं धम्मानं उप्पादं आवज्जन्तस्स उप्पादो पाकटो होति, ठानं आवज्जन्तस्स ठानं पाकटं होति, भेदं आवज्जन्तस्स भेदो पाकटो होति. तेन वुत्तं ‘‘विदिता उप्पज्जन्ति विदिता उपट्ठहन्ति विदिता अब्भत्थं गच्छन्ती’’ति. अहुत्वा सम्भोन्तीति इमिना उदयं पस्सति. हुत्वा पटिवेन्तीति इमिना वयं पस्सति.

अनुपायोति रागवसेन अनुपगमनो हुत्वा. अनपायोति पटिघवसेन अनपगतो. अनिस्सितोति तण्हादिट्ठिनिस्सयेहि अनिस्सितो. अप्पटिबद्धोति छन्दरागेन अबद्धो. विप्पमुत्तोति कामरागतो विप्पमुत्तो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि वा विसंयुत्तो. विमरियादीकतेनाति निम्मरियादीकतेन. चेतसाति एवंविधेन चित्तेन विहरति.

तत्थ द्वे मरियादा किलेसमरियादा च आरम्मणमरियादा च. सचे हिस्स अन्तोसमापत्तियं पवत्ते सोळस धम्मे आरब्भ रागादयो उप्पज्जेय्युं, किलेसमरियादा तेन कता भवेय्य, तेसु पनस्स एकोपि न उप्पन्नोति किलेसमरियादा नत्थि. सचे पनस्स अन्तोसमापत्तियं पवत्ते सोळस धम्मे आवज्जन्तस्स एकच्चे आपाथं नागच्छेय्युं. एवमस्स आरम्मणमरियादा भवेय्युं. ते पनस्स सोळस धम्मे आवज्जन्तस्स आपाथं अनागतधम्मो नाम नत्थीति आरम्मणमरियादापि नत्थि.

अपरापि द्वे मरियादा विक्खम्भनमरियादा च समुच्छेदमरियादा च. तासु समुच्छेदमरियादा उपरि आगमिस्सति, इमस्मिं पन ठाने विक्खम्भनमरियादा अधिप्पेता. तस्स विक्खम्भितपच्चनीकत्ता नत्थीति विमरियादिकतेन चेतसा विहरति.

उत्तरिनिस्सरणन्ति इतो उत्तरि निस्सरणं. अञ्ञेसु च सुत्तेसु ‘‘उत्तरि निस्सरण’’न्ति निब्बानं वुत्तं, इध पन अनन्तरो विसेसो अधिप्पेतोति वेदितब्बो. तब्बहुलीकाराति तस्स पजाननस्स बहुलीकरणेन. अत्थित्वेवस्स होतीति तस्स थेरस्स अत्थीतियेव दळ्हतरं होति. इमिना नयेन सेसवारेसुपि अत्थो वेदितब्बो.

दुतियवारे पन सम्पसादनट्ठेन सम्पसादो. सभावतो ववत्थपेति.

चतुत्थवारे उपेक्खाति सुखट्ठाने वेदनुपेक्खाव. पस्सद्धत्ता चेतसो अनाभोगोति यो सो ‘‘यदेव तत्थ सुख’’न्ति चेतसो आभोगो, एतेनेतं ओळारिकमक्खायतीति एवं पस्सद्धत्ता चेतसो अनाभोगो वुत्तो, तस्स अभावाति अत्थो. सतिपारिसुद्धीति परिसुद्धासतियेव. उपेक्खापि पारिसुद्धिउपेक्खा.

९५. सतो वुट्ठहतीति सतिया समन्नागतो ञाणेन सम्पजानो हुत्वा वुट्ठाति. ते धम्मे समनुपस्सतीति यस्मा नेवसञ्ञानासञ्ञायतने बुद्धानंयेव अनुपदधम्मविपस्सना होति, न सावकानं, तस्मा एत्थ कलापविपस्सनं दस्सेन्तो एवमाह.

पञ्ञायचस्स दिस्वा आसवा परिक्खीणा होन्तीति मग्गपञ्ञाय चत्तारि सच्चानि दिस्वा चत्तारो आसवा खीणा होन्ति. सारिपुत्तत्थेरस्स समथविपस्सनं युगनद्धं आहरित्वा अरहत्तं पत्तवारोपि अत्थि, निरोधसमापत्तिसमापन्नवारोपि. अरहत्तं पत्तवारो इध गहितो, निरोधं पन चिण्णवसिताय अपरापरं समापज्जिस्सतीति वदन्ति.

तत्थस्स यस्मिं काले निरोधसमापत्ति सीसं होति, निरोधस्स वारो आगच्छति, फलसमापत्ति गूळ्हा होति. यस्मिं काले फलसमापत्ति सीसं होति, फलसमापत्तिया वारो आगच्छति, निरोधसमापत्ति गूळ्हा होति. जम्बुदीपवासिनो थेरा पन वदन्ति ‘‘सारिपुत्तत्थेरो समथविपस्सनं युगनद्धं आहरित्वा अनागामिफलं सच्छिकत्वा निरोधं समापज्जि, निरोधा वुट्ठाय अरहत्तं पत्तो’’ति. ते धम्मेति अन्तोसमापत्तियं पवत्ते तिसमुट्ठानिकरूपधम्मे, हेट्ठा नेवसञ्ञानासञ्ञायतनसमापत्तियं पवत्तधम्मे वा. तेपि हि इमस्मिं वारे विपस्सितब्बधम्माव, तस्मा ते वा विपस्सतीति दस्सेतुं इदं वुत्तन्ति वेदितब्बं.

९७. वसिप्पतोति चिण्णवसितं पत्तो. पारमिप्पत्तोति निप्फत्तिं पत्तो. ओरसोतिआदीसु थेरो भगवतो उरे निब्बत्तसद्दं सुत्वा जातोति ओरसो, मुखेन पभावितं सद्दं सुत्वा जातोति मुखतो जातो, धम्मेन पन जातत्ता निम्मितत्ता धम्मजो धम्मनिम्मितो, धम्मदायस्स आदियनतो धम्मदायादो, आमिसदायस्स अनादियनतो नो आमिसदायादोति वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अनुपदसुत्तवण्णना निट्ठिता.

२. छब्बिसोधनसुत्तवण्णना

९८. एवंमे सुतन्ति छब्बिसोधनसुत्तं. तत्थ खीणा जातीतिआदीसु एकेनापि पदेन अञ्ञा ब्याकताव होति, द्वीहिपि. इध पन चतूहि पदेहि अञ्ञब्याकरणं आगतं. दिट्ठे दिट्ठवादितातिआदीसु याय चेतनाय दिट्ठे दिट्ठं मेति वदति, सा दिट्ठे दिट्ठवादिता नाम. सेसपदेसुपि एसेव नयो. अयमनुधम्मोति अयं सभावो. अभिनन्दितब्बन्ति न केवलं अभिनन्दितब्बं, परिनिब्बुतस्स पनस्स सब्बोपि खीणासवस्स सक्कारो कातब्बो. उत्तरिं पञ्होति सचे पनस्स वेय्याकरणेन असन्तुट्ठा होथ, उत्तरिम्पि अयं पञ्हो पुच्छितब्बोति दस्सेति. इतो परेसुपि तीसु वारेसु अयमेव नयो.

९९. अबलन्ति दुब्बलं. विरागुनन्ति विगच्छनसभावं. अनस्सासिकन्ति अस्सासविरहितं. उपायूपादानाति तण्हादिट्ठीनमेतं अधिवचनं. तण्हादिट्ठियो हि तेभूमकधम्मे उपेन्तीति उपाया, उपादियन्तीति उपादाना. चेतसो अदिट्ठानाभिनिवेसानुसयातिपि तासंयेव नामं. चित्तञ्हि तण्हादिट्ठीहि सक्कायधम्मेसु तिट्ठति अधितिट्ठतीति तण्हादिट्ठियो चेतसो अधिट्ठाना, ताहि तं अभिनिविसतीति अभिनिवेसा, ताहियेव तं अनुसेतीति अनुसयाति वुच्चन्ति. खयाविरागातिआदीसु खयेन विरागेनाति अत्थो. सब्बानि चेतानि अञ्ञमञ्ञवेवचनानेव.

१००. पथवीधातूति पतिट्ठानधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. आकासधातूति असम्फुट्ठधातु. विञ्ञाणधातूति विजाननधातु. न अनत्ततो उपगच्छिन्ति अहं अत्ताति अत्तकोट्ठासेन न उपगमिं. न च पथवीधातुनिस्सितन्ति पथवीधातुनिस्सिता सेसधातुयो च उपादारूपञ्च अरूपक्खन्धा च. तेपि हि निस्सितवत्थुरूपानं पथवीधातुनिस्सितत्ता एकेन परियायेन पथवीधातुनिस्सिताव. तस्मा ‘‘न च पथवीधातुनिस्सित’’न्ति वदन्तो सेसरूपारूपधम्मेपि अत्ततो न उपगच्छिन्ति वदति. आकासधातुनिस्सितपदे पन अविनिब्भोगवसेन सब्बम्पि भूतुपादारूपं आकासधातुनिस्सितं नाम , तथा तंनिस्सितरूपवत्थुका अरूपक्खन्धा. एवं इधापि रूपारूपं गहितमेव होति. विञ्ञाणधातुनिस्सितपदे पन सहजाता तयो खन्धा चित्तसमुट्ठानरूपञ्च विञ्ञाणधातुनिस्सितन्ति रूपारूपं गहितमेव होति.

१०१. रूपे चक्खुविञ्ञाणे चक्खुविञ्ञाणविञ्ञातब्बेसु धम्मेसूति एत्थ यं अतीते चक्खुद्वारस्स आपाथं आगन्त्वा निरुद्धं, यञ्च अनागते आपाथं आगन्त्वा निरुज्झिस्सति, यम्पि एतरहि आगन्त्वा निरुद्धं, तं सब्बं रूपं नाम. यं पन अतीतेपि आपाथं अनागन्त्वा निरुद्धं, अनागतेपि अनागन्त्वा निरुज्झिस्सति, एतरहिपि अनागन्त्वा निरुद्धं, तं चक्खुविञ्ञाणविञ्ञातब्बधम्मेसु सङ्गहितन्ति वुत्ते तिपिटकचूळाभयत्थेरो आह – ‘‘इमस्मिं ठाने द्विधा करोथ, उपरि छन्दोवारे किन्ति करिस्सथ, नयिदं लब्भती’’ति. तस्मा तीसु कालेसु आपाथं आगतं वा अनागतं वा सब्बम्पि तं रूपमेव, चक्खुविञ्ञाणसम्पयुत्ता पन तयो खन्धा चक्खुविञ्ञाणविञ्ञातब्बधम्माति वेदितब्बा. अयञ्हेत्थ अत्थो ‘‘चक्खुविञ्ञाणेन सद्धिं विञ्ञातब्बेसु धम्मेसू’’ति. छन्दोति तण्हाछन्दो. रागोति स्वेव रज्जनवसेन रागो. नन्दीति स्वेव अभिनन्दनवसेन नन्दी. तण्हाति स्वेव तण्हायनवसेन तण्हा. सेसद्वारेसुपि एसेव नयो.

१०२. अहङ्कारममङ्कारमानानुसयाति एत्थ अहङ्कारो मानो, ममङ्कारो तण्हा, स्वेव मानानुसयो. आसवानं खयञाणायाति इदं पुब्बेनिवासं दिब्बचक्खुञ्च अवत्वा कस्मा वुत्तं? भिक्खू लोकियधम्मं न पुच्छन्ति, लोकुत्तरमेव पुच्छन्ति, तस्मा पुच्छितपञ्हंयेव कथेन्तो एवमाह. एकविस्सज्जितसुत्तं नामेतं, छब्बिसोधनन्तिपिस्स नामं. एत्थ हि चत्तारो वोहारा पञ्च खन्धा छ धातुयो छ अज्झत्तिकबाहिरानि आयतनानि अत्तनो सविञ्ञाणककायो परेसं सविञ्ञाणककायोति इमे छ कोट्ठासा विसुद्धा, तस्मा ‘‘छब्बिसोधनिय’’न्ति वुत्तं. परसमुद्दवासित्थेरा पन अत्तनो च परस्स च विञ्ञाणककायं एकमेव कत्वा चतूहि आहारेहि सद्धिन्ति छ कोट्ठासे वदन्ति.

इमे पन छ कोट्ठासा ‘‘किं ते अधिगतं, किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ते अधिगतं, कतमे ते किलेसा पहीना, कतमेसं त्वं धम्मानं लाभी’’ति (पारा. १९८) एवं विनयनिद्देसपरियायेन सोधेतब्बा.

एत्थ हि किं ते अधिगतन्ति अधिगमपुच्छा, झानविमोक्खादीसु सोतापत्तिमग्गादीसु वा किं तया अधिगतं. किन्ति ते अधिगतन्ति उपायपुच्छा. अयञ्हि एत्थाधिप्पायो – किं तया अनिच्चलक्खणं धुरं कत्वा अधिगतं, दुक्खानत्तलक्खणेसु अञ्ञतरं वा, किं वा समाधिवसेन अभिनिविसित्वा , उदाहु विपस्सनावसेन, तथा किं रूपे अभिनिविसित्वा, उदाहु अरूपे, किं वा अज्झत्तं अभिनिविसित्वा, उदाहु बहिद्धाति. कदा ते अधिगतन्ति कालपुच्छा, पुब्बण्हमज्झन्हिकादीसु कतरस्मिं कालेति वुत्तं होति.

कत्थ ते अधिगतन्ति ओकासपुच्छा, किस्मिं ओकासे, किं रत्तिट्ठाने दिवाट्ठाने रुक्खमूले मण्डपे कतरस्मिं वा विहारेति वुत्तं होति. कतमे ते किलेसा पहीनाति पहीनकिलेसे पुच्छति, कतरमग्गवज्झा तव किलेसा पहीनाति वुत्तं होति.

कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा, पठममग्गादीसु कतमेसं त्वं धम्मानं लाभीति वुत्तं होति.

तस्मा इदानि चेपि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावताव सक्कातब्बो. इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बो ‘‘किं ते अधिगतं, किं झानं उदाहु विमोक्खादीसु अञ्ञतर’’न्ति? यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति. सचे ‘‘इदं नाम मे अधिगत’’न्ति वदति, ततो ‘‘किन्ति ते अधिगत’’न्ति पुच्छितब्बो. अनिच्चलक्खणादीसु किं धुरं कत्वा, अट्ठतिंसाय वा आरम्मणेसु रूपारूपअज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वाति? यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति.

सचे पन ‘‘अयं नाम मे अभिनिवेसो, एवं मया अधिगत’’न्ति वदति, ततो ‘‘कदा ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्ञतरस्मिं काले’’ति ? सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति. सचे ‘‘अमुकस्मिं नाम मे काले अधिगत’’न्ति वदति, ततो ‘‘कत्थ ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे’’ति? सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति. सचे ‘‘अमुकस्मिं नाम मे ओकासे अधिगत’’न्ति वदति, ततो ‘‘कतमे ते किलेसा पहीना’’ति पुच्छितब्बो, ‘‘किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा’’ति? सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्ति.

सचे ‘‘इमे नाम मे किलेसा पहीना’’ति वदति, ततो ‘‘कतमेसं त्वं धम्मानं लाभी’’ति पुच्छितब्बो, ‘‘किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा’’ति? सब्बेसञ्हि अत्तना अधिगतधम्मो पाकटो होति. सचे ‘‘इमेसं नामाहं धम्मानं लाभी’’ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं. बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति. इमस्स भिक्खुनो आगमनपटिपदा सोधेतब्बा, यदि आगमनपटिपदा न सुज्झति, ‘‘इमाय पटिपदाय लोकुत्तरधम्मा नाम न लब्भन्ती’’ति अपनेतब्बो.

यदि पनस्स आगमनपटिपदा सुज्झति, ‘‘दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरती’’ति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति समेति. ‘‘सेय्यथापि नाम गङ्गोदकं यमुनोदकेन सद्धिं संसन्दति समेति, एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति समेति निब्बानञ्च पटिपदा चा’’ति (दी. नि. २.२९६) वुत्तसदिसं होति.

अपिच खो एत्तकेनापि सक्कारो न कातब्बो. कस्मा? एकच्चस्स हि पुथुज्जनस्सापि सतो खीणासवपटिपत्तिसदिसा पटिपदा होति. तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो. खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति, पुथुज्जनस्स अप्पमत्तकेनापि होति.

तत्रिमानि वत्थूनि – दीघभाणकअभयत्थेरो किर एकं पिण्डपातिकं परिग्गहेतुं असक्कोन्तो दहरस्स सञ्ञं अदासि. सो तं न्हायमानं कल्याणीनदीमुखद्वारे निमुज्जित्वा पादे अग्गहेसि. पिण्डपातिको कुम्भीलोति सञ्ञाय महासद्दमकासि, तदा नं पुथुज्जनोति सञ्जानिंसु. चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको विहारेयेव अच्छि. राजा थेरं परिग्गण्हिस्सामीति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दो उपसङ्कमित्वा सप्पो विय पादे अग्गहेसि. थेरो सिलाथम्भो विय निच्चलो हुत्वा को एत्थाति आह ? अहं, भन्ते, तिस्सोति. सुगन्धं वायसि नो तिस्साति? एवं खीणासवस्स भयं नाम नत्थीति.

एकच्चो पन पुथुज्जनोपि अतिसूरो होति निब्भयो. सो रञ्जनीयेन आरम्मणेन परिग्गण्हितब्बो. वसभराजापि हि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स सन्तिके बदरसाळवं मद्दमानो निसीदि. महाथेरस्स खेळो चलि, ततो थेरस्स पुथुज्जनभावो आविभूतो. खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम न होति. तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा लोमहंसो वा रसतण्हा वा उप्पज्जति, न त्वं अरहाति अपनेतब्बो. सचे पन अभीरू अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, दिब्बारम्मणेपि निकन्तिं न जनेति. अयं भिक्खु सम्पन्नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं अरहतीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

छब्बिसोधनसुत्तवण्णना निट्ठिता.

३. सप्पुरिसधम्मसुत्तवण्णना

१०५. एवंमे सुतन्ति सप्पुरिसधम्मसुत्तं. तत्थ सप्पुरिसधम्मन्ति सप्पुरिसानं धम्मं. असप्पुरिसधम्मन्ति पापपुरिसानं धम्मं. एवं मातिकं ठपेत्वापि पुन यथा नाम मग्गकुसलो पुरिसो वामं मुञ्चित्वा दक्खिणं गण्हाति. पठमं मुञ्चितब्बं कथेति, एवं पहातब्बं धम्मं पठमं देसेन्तो कतमो च, भिक्खवे, असप्पुरिसधम्मोतिआदिमाह. तत्थ उच्चाकुलाति खत्तियकुला वा ब्राह्मणकुला वा. एतदेव हि कुलद्वयं ‘‘उच्चाकुल’’न्ति वुच्चति. सो तत्थ पुज्जोति सो भिक्खु तेसु भिक्खूसु पूजारहो. अन्तरं करित्वाति अब्भन्तरं कत्वा.

महाकुलाति खत्तियकुला वा ब्राह्मणकुला वा वेस्सकुला वा. इदमेव हि कुलत्तयं ‘‘महाकुल’’न्ति वुच्चति. महाभोगकुलाति महन्तेहि भोगेहि समन्नागता कुला. उळारभोगकुलाति उळारेहि पणीतेहि भोगेहि सम्पन्नकुला. इमस्मिं पदद्वये चत्तारिपि कुलानि लब्भन्ति. यत्थ कत्थचि कुले जातो हि पुञ्ञबलेहि महाभोगोपि उळारभोगोपि होतियेव.

१०६. यसस्सीति परिवारसम्पन्नो. अप्पञ्ञाताति रत्तिं खित्तसरा विय सङ्घमज्झादीसु न पञ्ञायन्ति. अप्पेसक्खाति अप्पपरिवारा.

१०७. आरञ्ञिकोति समादिन्नआरञ्ञिकधुतङ्गो. सेसधुतङ्गेसुपि एसेव नयो. इमस्मिञ्च सुत्ते पाळियं नवेव धुतङ्गानि आगतानि, वित्थारेन पनेतानि तेरस होन्ति. तेसु यं वत्तब्बं, तं सब्बं सब्बाकारेन विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तमेव.

१०८. अतम्मयताति तम्मयता वुच्चति तण्हा, नित्तण्हाति अत्थो. अतम्मयतञ्ञेव अन्तरं करित्वाति नित्तण्हतंयेव कारणं कत्वा अब्भन्तरं वा कत्वा, चित्ते उप्पादेत्वाति अत्थो.

निरोधवारे यस्मा अनागामिखीणासवाव तं समापत्तिं समापज्जन्ति, पुथुज्जनस्स सा नत्थि, तस्मा असप्पुरिसवारो परिहीनो. न कञ्चि मञ्ञतीति कञ्चि पुग्गलं तीहि मञ्ञनाहि न मञ्ञति. कुहिञ्चि मञ्ञतीति किस्मिञ्चि ओकासे न मञ्ञति. न केनचि मञ्ञतीति केनचि वत्थुनापि तं पुग्गलं न मञ्ञति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सप्पुरिसधम्मसुत्तवण्णना निट्ठिता.

४. सेवितब्बासेवितब्बसुत्तवण्णना

१०९. एवंमे सुतन्ति सेवितब्बासेवितब्बसुत्तं. तत्थ तञ्च अञ्ञमञ्ञं कायसमाचारन्ति अञ्ञं सेवितब्बं कायसमाचारं, अञ्ञं असेवितब्बं वदामि, सेवितब्बमेव केनचि परियायेन असेवितब्बन्ति, असेवितब्बं वा सेवितब्बन्ति च न वदामीति अत्थो. वचीसमाचारादीसु एसेव नयो. इति भगवा सत्तहि पदेहि मातिकं ठपेत्वा वित्थारतो अविभजित्वाव देसनं निट्ठापेसि. कस्मा? सारिपुत्तत्थेरस्स ओकासकरणत्थं.

११३. मनोसमाचारे मिच्छादिट्ठिसम्मादिट्ठियो दिट्ठिपटिलाभवसेन विसुं अङ्गं हुत्वा ठिताति न गहिता.

११४. चित्तुप्पादे अकम्मपथप्पत्ता अभिज्झादयो वेदितब्बा.

११५. सञ्ञापटिलाभवारे अभिज्झासहगताय सञ्ञायातिआदीनि कामसञ्ञादीनं दस्सनत्थं वुत्तानि.

११७. सब्याबज्झन्ति सदुक्खं. अपरिनिट्ठितभावायाति भवानं अपरिनिट्ठितभावाय. एत्थ च सब्याबज्झत्तभावा नाम चत्तारो होन्ति. पुथुज्जनोपि हि यो तेनत्तभावेन भवं परिनिट्ठापेतुं न सक्कोति, तस्स पटिसन्धितो पट्ठाय अकुसला धम्मा वड्ढन्ति, कुसला धम्मा च परिहायन्ति, सदुक्खमेव अत्तभावं अभिनिब्बत्तेति नाम. तथा सोतापन्नसकदागामिअनागामिनो. पुथुज्जनादयो ताव होन्तु, अनागामी कथं सब्याबज्झं अत्तभावं अभिनिब्बत्तेति, कथञ्चस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्तीति. अनागामीपि हि सुद्धावासे निब्बत्तो उय्यानविमानकप्परुक्खे ओलोकेत्वा ‘‘अहो सुखं अहो सुख’’न्ति उदानं उदानेति, अनागामिनो भवलोभो भवतण्हा अप्पहीनाव होन्ति, तस्स अप्पहीनतण्हताय अकुसला वड्ढन्ति नाम, कुसला परिहायन्ति नाम, सदुक्खमेव अत्तभावं अभिनिब्बत्तेति, अपरिनिट्ठितभवोयेव होतीति वेदितब्बो.

अब्याबज्झन्ति अदुक्खं. अयम्पि चतुन्नं जनानं वसेन वेदितब्बो. यो हि पुथुज्जनोपि तेनत्तभावेन भवं परिनिट्ठापेतुं सक्कोति, पुन पटिसन्धिं न गण्हाति, तस्स पटिसन्धिग्गहणतो पट्ठाय अकुसला परिहायन्ति, कुसलायेव वड्ढन्ति, अदुक्खमेव अत्तभावं निब्बत्तेति, परिनिट्ठितभवोयेव नाम होति. तथा सोतापन्नसकदागामिअनागामिनो. सोतापन्नादयो ताव होन्तु, पुथुज्जनो कथं अब्याबज्झअत्तभावं निब्बत्तेति, कथञ्चस्स अकुसलपरिहानिआदीनि होन्तीति. पुथुज्जनोपि पच्छिमभविको तेनत्तभावेन भवं परिनिट्ठापेतुं समत्थो होति. तस्स अङ्गुलिमालस्स विय एकेनूनपाणसहस्सं घातेन्तस्सापि अत्तभावो अब्याबज्झोयेव नाम, भवं परिनिट्ठापेतियेव नाम. अकुसलमेव हायति, विपस्सनमेव गब्भं गण्हापेति नाम.

११९. चक्खुविञ्ञेय्यन्तिआदीसु यस्मा एकच्चस्स तस्मिंयेव रूपे रागादयो उप्पज्जन्ति, अभिनन्दति अस्सादेति, अभिनन्दन्तो अस्सादेन्तो अनयब्यसनं पापुणाति, एकच्चस्स नुप्पज्जन्ति, निब्बिन्दति विरज्जति, निब्बिन्दन्तो विरज्जन्तो निब्बुतिं पापुणाति, तस्मा ‘‘तञ्च अञ्ञमञ्ञ’’न्ति न वुत्तं. एस नयो सब्बत्थ.

एवं वित्थारेन अत्थं आजानेय्युन्ति एत्थ के भगवतो इमस्स भासितस्स अत्थं आजानन्ति, के न आजानन्तीति? ये ताव इमस्स सुत्तस्स पाळिञ्च अट्ठकथञ्च उग्गण्हित्वा तक्करा न होन्ति, यथावुत्तं अनुलोमपटिपदं न पटिपज्जन्ति, ते न आजानन्ति नाम. ये पन तक्करा होन्ति, यथावुत्तं अनुलोमपटिपदं पटिपज्जन्ति, ते आजानन्ति नाम. एवं सन्तेपि सपटिसन्धिकानं ताव दीघरत्तं हिताय सुखाय होतु, अप्पटिसन्धिकानं कथं होतीति. अप्पटिसन्धिका अनुपादाना विय जातवेदा परिनिब्बायन्ति, कप्पसतसहस्सानम्पि अच्चयेन तेसं पुन दुक्खं नाम नत्थि. इति एकंसेन तेसंयेव दीघरत्तं हिताय सुखाय होति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सेवितब्बासेवितब्बसुत्तवण्णना निट्ठिता.

५. बहुधातुकसुत्तवण्णना

१२४. एवंमे सुतन्ति बहुधातुकसुत्तं. तत्थ भयानीतिआदीसु भयन्ति चित्तुत्रासो. उपद्दवोति अनेकग्गताकारो. उपसग्गोति उपसट्ठाकारो तत्थ तत्थ लग्गनाकारो. तेसं एवं नानत्तं वेदितब्बं – पब्बतादिविसमनिस्सिता चोरा जनपदवासीनं पेसेन्ति ‘‘मयं असुकदिवसे नाम तुम्हाकं गामं पहरिस्सामा’’ति. तं पवत्तिं सुतकालतो पट्ठाय भयं सन्तासं आपज्जन्ति. अयं चित्तुत्रासो नाम. ‘‘इध नो चोरा कुपिता अनत्थम्पि आवहेय्यु’’न्ति हत्थसारं गहेत्वा द्विपदचतुप्पदेहि सद्धिं अरञ्ञं पविसित्वा तत्थ तत्थ भूमियं निपज्जन्ति, डंसमकसादीहि खज्जमाना गुम्बन्तरानि पविसन्ति, खाणुकण्टके मद्दन्ति. तेसं एवं विचरन्तानं विक्खित्तभावो अनेकग्गताकारो नाम. ततो चोरेसु यथावुत्ते दिवसे अनागच्छन्तेसु ‘‘तुच्छकसासनं तं भविस्सति, गामं पविसिस्सामा’’ति सपरिक्खारा गामं पविसन्ति, अथ तेसं पविट्ठभावं ञत्वा गामं परिवारेत्वा द्वारे अग्गिं दत्वा मनुस्से घातेत्वा चोरा सब्बं विभवं विलुम्पेत्वा गच्छन्ति. तेसु घातितावसेसा अग्गिं निब्बापेत्वा कोट्ठच्छायभित्तिच्छायादीसु तत्थ तत्थ लग्गित्वा निसीदन्ति नट्ठं अनुसोचमाना. अयं उपसट्ठाकारो लग्गनाकारो नाम.

नळागाराति नळेहि परिच्छन्ना अगारा, सेससम्भारा पनेत्थ रुक्खमया होन्ति. तिणागारेपि एसेव नयो. बालतो उप्पज्जन्तीति बालमेव निस्साय उप्पज्जन्ति. बालो हि अपण्डितपुरिसो रज्जं वा उपरज्जं वा अञ्ञं वा पन महन्तं ठानं पत्थेन्तो कतिपये अत्तना सदिसे विधवापुत्ते महाधुत्ते गहेत्वा ‘‘एथ अहं तुम्हे इस्सरे करिस्सामी’’ति पब्बतगहनादीनि निस्साय अन्तन्ते गामे पहरन्तो दामरिकभावं जानापेत्वा अनुपुब्बेन निगमेपि जनपदेपि पहरति, मनुस्सा गेहानि छड्डेत्वा खेमन्तट्ठानं पत्थयमाना पक्कमन्ति, ते निस्साय वसन्ता भिक्खूपि भिक्खुनियोपि अत्तनो अत्तनो वसनट्ठानानि पहाय पक्कमन्ति. गतगतट्ठाने भिक्खापि सेनासनम्पि दुल्लभं होति. एवं चतुन्नं परिसानं भयं आगतमेव होति. पब्बजितेसुपि द्वे बाला भिक्खू अञ्ञमञ्ञं विवादं पट्ठपेत्वा चोदनं आरभन्ति . इति कोसम्बिवासिकानं विय महाकलहो उप्पज्जति, चतुन्नं परिसानं भयं आगतमेव होतीति एवं यानि कानिचि भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्तीति वेदितब्बानि.

एतदवोचाति भगवता धम्मदेसना मत्थकं अपापेत्वाव निट्ठापिता. यंनूनाहं दसबलं पुच्छित्वा सब्बञ्ञुतञ्ञाणेनेवस्स देसनाय पारिपूरिं करेय्यन्ति चिन्तेत्वा एतं ‘‘कित्तावता नु खो, भन्ते’’तिआदिवचनं अवोच.

१२५. अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहो, अड्ढट्ठमकधातुयो अरूपपरिग्गहोति रूपारूपपरिग्गहोव कथितो. सब्बापि खन्धवसेन पञ्चक्खन्धा होन्ति. पञ्चपि खन्धा दुक्खसच्चं, तेसं समुट्ठापिका तण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चं. इति चतुसच्चकम्मट्ठानं एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति. अयमेत्थ सङ्खेपो, वित्थारतो पनेता धातुयो विसुद्धिमग्गे कथिताव. जानाति पस्सतीति सह विपस्सनाय मग्गो वुत्तो.

पथवीधातुआदयो सविञ्ञाणककायं सुञ्ञतो निस्सत्ततो दस्सेतुं वुत्ता. तापि पुरिमाहि अट्ठारसहि धातूहि पूरेतब्बा. पूरेन्तेन विञ्ञाणधातुतो नीहरित्वा पूरेतब्बा. विञ्ञाणधातु हेसा चक्खुविञ्ञाणादिवसेन छब्बिधा होति. तत्थ चक्खुविञ्ञाणधातुया परिग्गहिताय तस्सा वत्थु चक्खुधातु, आरम्मणं रूपधातूति द्वे धातुयो परिग्गहिताव होन्ति. एस नयो सब्बत्थ. मनोविञ्ञाणधातुया पन परिग्गहिताय तस्सा पुरिमपच्छिमवसेन मनोधातु, आरम्मणवसेन धम्मधातूति द्वे धातुयो परिग्गहिताव होन्ति. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.

सुखधातूतिआदीसु सुखञ्च तं निस्सत्तसुञ्ञतट्ठेन धातु चाति सुखधातु. एस नयो सब्बत्थ. एत्थ च पुरिमा चतस्सो धातुयो सप्पटिपक्खवसेन गहिता, पच्छिमा द्वे सरिक्खकवसेन. अविभूतभावेन हि उपेक्खाधातु अविज्जाधातुया सरिक्खा. एत्थ च सुखदुक्खधातूसु परिग्गहितासु कायविञ्ञाणधातु परिग्गहिताव होति, सेसासु परिग्गहितासु मनोविञ्ञाणधातु परिग्गहिताव होति. इमापि छ धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन उपेक्खाधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.

कामधातुआदीनं द्वेधावितक्के (म. नि. १.२०६) कामवितक्कादीसु वुत्तनयेनेव अत्थो वेदितब्बो. अभिधम्मेपि ‘‘तत्थ कतमा कामधातु, कामपटिसंयुत्तो तक्को वितक्को’’तिआदिना (विभ. १८२) नयेनेव एतासं वित्थारो आगतोयेव. इमापि छ धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन कामधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.

कामधातुआदीसु पञ्च कामावचरक्खन्धा कामधातु नाम, पञ्च रूपावचरक्खन्धा रूपधातु नाम, चत्तारो अरूपावचरक्खन्धा अरूपधातु नाम. अभिधम्मे पन ‘‘तत्थ कतमा कामधातु, हेट्ठतो अवीचिनिरयं परियन्तं करित्वा’’तिआदिना (विभ. १८२) नयेन एतासं वित्थारो आगतोयेव. इमापि तिस्सो धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन कामधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.

सङ्खताति पच्चयेहि समागन्त्वा कता, पञ्चन्नं खन्धानमेतं अधिवचनं. न सङ्खता असङ्खता. निब्बानस्सेतं अधिवचनं. इमापि द्वे धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन सङ्खतधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.

१२६. अज्झत्तिकबाहिरानीति अज्झत्तिकानि च बाहिरानि च. एत्थ हि चक्खुआदीनि अज्झत्तिकानि छ, रूपादीनि बाहिरानि छ. इधापि जानाति पस्सतीति सह विपस्सनाय मग्गो कथितो.

इमस्मिंसति इदन्तिआदि महातण्हासङ्खये वित्थारितमेव.

१२७. अट्ठानन्ति हेतुपटिक्खेपो. अनवकासोति पच्चयपटिक्खेपो. उभयेनापि कारणमेव पटिक्खिपति. कारणञ्हि तदायत्तवुत्तिताय अत्तनो फलस्स ठानन्ति च अवकासोति च वुच्चति. न्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो अरियसावको. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु कञ्चि एकसङ्खारम्पि. निच्चतो उपगच्छेय्याति निच्चोति गण्हेय्य. नेतं ठानं विज्जतीति एतं कारणं नत्थि न उपलब्भति. यं पुथुज्जनोति येन कारणेन पुथुज्जनो. ठानमेतं विज्जतीति एतं कारणं अत्थि. सस्सतदिट्ठिया हि सो तेभूमकेसु सङ्खतसङ्खारेसु कञ्चि सङ्खारं निच्चतो गण्हेय्याति अत्थो. चतुत्थभूमकसङ्खारा पन तेजुस्सदत्ता दिवसं सन्तत्तो अयोगुळो विय मक्खिकानं दिट्ठिया वा अञ्ञेसं वा अकुसलानं आरम्मणं न होन्ति. इमिना नयेन कञ्चि सङ्खारं सुखतोतिआदीसुपि अत्थो वेदितब्बो.

सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (म. नि. ३.२१, २२) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं. दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहाभिभूतो परिळाहवूपसमत्थं मत्तहत्थिं परित्तासितो विय, चोक्खब्राह्मणो विय च गूथं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपण्णत्तिसङ्गहत्थं सङ्खारन्ति अवत्वा कञ्चि धम्मन्ति वुत्तं. इधापि अरियसावकस्स चतुभूमकवसेन वेदितब्बो, पुथुज्जनस्स तेभूमकवसेन. सब्बवारेसु अरियसावकस्सापि तेभूमकवसेनेव परिच्छेदो वट्टति. यं यञ्हि पुथुज्जनो गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति. पुथुज्जनो हि यं यं निच्चं सुखं अत्ताति गण्हाति, तं तं अरियसावको अनिच्चं दुक्खं अनत्ताति गण्हन्तो तं गाहं विनिवेठेति.

१२८. मातरन्तिआदीसु जनिकाव माता, जनको पिता, मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं. सचेपि हि भवन्तरगतं अरियसावकं अत्तनो अरियभावं अजानन्तम्पि कोचि एवं वदेय्य ‘‘इमं कुन्थकिपिल्लिकं जीविता वोरोपेत्वा सकलचक्कवाळगब्भे चक्कवत्तिरज्जं पटिपज्जाही’’ति , नेव सो तं जीविता वोरोपेय्य. अथापि नं एवं वदेय्य ‘‘सचे इमं न घातेस्ससि, सीसं ते छिन्दिस्सामा’’ति. सीसमेवस्स छिन्देय्य, न च सो तं घातेय्य. पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियसावकस्स च बलदीपनत्थमेतं वुत्तं. अयञ्हेत्थ अधिप्पायो – सावज्जो पुथुज्जनभावो, यत्र हि नाम पुथुज्जनो मातुघातादीनिपि आनन्तरियानि करिस्सति. महाबलो च अरियसावको, यो एतानि कम्मानि न करोतीति.

दुट्ठचित्तोति वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमाय ठितं पञ्चहि कारणेहि सङ्घं भिन्देय्य. वुत्तञ्हेतं ‘‘पञ्चहुपालि आकारेहि सङ्घो भिज्जति. कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८).

तत्थ कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो, ताहि ताहि उप्पत्तीहि अधम्मं धम्मोतिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनं विय सीतलो, किं अहं अपायतो न भायामीतिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.

एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गाहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. एवं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्याति नेतं ठानं विज्जति. एत्तावता मातुघातादीनि पञ्च आनन्तरियकम्मानि दस्सितानि होन्ति, यानि पुथुज्जनो करोति, न अरियसावको, तेसं आविभावत्थं –

कम्मतो द्वारतो चेव, कप्पट्ठितियतो तथा;

पाकसाधारणादीहि, विञ्ञातब्बो विनिच्छयो.

तत्थ कम्मतो ताव – एत्थ हि मनुस्सभूतस्सेव मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होति, तस्स विपाकं पटिबाहिस्सामीति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नभिक्खुसङ्घस्स महादानं दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति. यो पन सयं मनुस्सभूतो तिरच्छानभूतं मातरं वा पितरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. मनुस्सजातिकानं पन वसेन अयं पञ्हो कथितो.

तत्थ एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्च कथेतब्बं. एळकं मारेमीति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति. एळकाभिसन्धिना पन मातापिताअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति. मातापिताअभिसन्धिना मातापितरो मारेन्तो फुसतेव. एसेव नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेपि एतानि चतुक्कानि वेदितब्बानि.

मनुस्सअरहन्तमेव मारेत्वा आनन्तरियं फुसति, न यक्खभूतं. कम्मं पन भारियं, आनन्तरियसदिसमेव. मनुस्सअरहन्तस्स च पुथुज्जनकालेयेव सत्थप्पहारे वा विसे वा दिन्नेपि यदि सो अरहत्तं पत्वा तेनेव मरति, अरहन्तघातो होतियेव. यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव दिन्नं होति. सेसअरियपुग्गले मारेन्तस्स आनन्तरियं नत्थि. कम्मं पन भारियं, आनन्तरियसदिसमेव.

लोहितुप्पादे तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि. सरीरस्स पन अन्तोयेव एकस्मिंयेव ठाने लोहितं समोसरति. देवदत्तेन पविद्धसिलतो भिज्जित्वा गता सकलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि. तथा करोन्तस्स आनन्तरियं होति. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तथा करोन्तस्स पुञ्ञकम्ममेव होति.

अथ ये च परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं महन्ततरं. चेतियवत्थुं भिन्दित्वा गच्छन्तं बोधिमूलम्पि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति, बोधिअत्थञ्हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय बोधिसाखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, भगवतो सरीरपटिजग्गने विय पुञ्ञम्पि होति.

सङ्घभेदे सीमट्ठकसङ्घे असन्निपतिते विसुं परिसं गहेत्वा कतवोहारानुस्सावन-सलाकग्गाहस्स कम्मं वा करोन्तस्स, उद्देसं वा उद्दिसन्तस्स भेदो च होति आनन्तरियकम्मञ्च. समग्गसञ्ञाय पन वट्टतीति कम्मं करोन्तस्स भेदोव होति, न आनन्तरियकम्मं, तथा नवतो ऊनपरिसायं. सब्बन्तिमेन परिच्छेदेन नवन्नं जनानं यो सङ्घं भिन्दति , तस्स आनन्तरियकम्मं होति. अनुवत्तकानं अधम्मवादीनं महासावज्जकम्मं. धम्मवादिनो पन अनवज्जा.

तत्थ नवन्नमेव सङ्घभेदे इदं सुत्तं – ‘‘एकतो उपालि चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति, सलाकं गाहेति ‘अयं धम्मो अयं विनयो इदं सत्थुसासनं, इदं गण्हथ, इमं रोचेथा’ति, एवं खो, उपालि, सङ्घराजि चेव होति सङ्घभेदो च. नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति (चूळव. ३५१). एतेसु पन पञ्चसु सङ्घभेदो वचीकम्मं, सेसानि कायकम्मानीति. एवं कम्मतो विञ्ञातब्बो विनिच्छयो.

द्वारतोति सब्बानेव चेतानि कायद्वारतोपि वचीद्वारतोपि समुट्ठहन्ति. पुरिमानि पनेत्थ चत्तारि आणत्तिकविज्जामयपयोगवसेन वचीद्वारतो समुट्ठहित्वापि कायद्वारमेव पूरेन्ति, सङ्घभेदो हत्थमुद्दाय भेदं करोन्तस्स कायद्वारतो समुट्ठहित्वापि वचीद्वारमेव पूरेतीति. एवमेत्थ द्वारतोपि विञ्ञातब्बो विनिच्छयो.

कप्पट्ठितियतोति सङ्घभेदोयेव चेत्थ कप्पट्ठितियो. सण्ठहन्ते हि कप्पे कप्पवेमज्झे वा सङ्घभेदं कत्वा कप्पविनासेयेव मुच्चति. सचेपि हि स्वेव कप्पो विनस्सिस्सतीति अज्ज सङ्घभेदं करोति, स्वेव मुच्चति, एकदिवसमेव निरये पच्चति. एवं करणं पन नत्थि. सेसानि चत्तारि कम्मानि आनन्तरियानेव होन्ति, न कप्पट्ठितियानीति एवमेत्थ कप्पट्ठितियतोपि विञ्ञातब्बो विनिच्छयो.

पाकतोति येन च पञ्चपे’तानि कम्मानि कतानि होन्ति, तस्स सङ्घभेदोयेव पटिसन्धिवसेन विपच्चति, सेसानि ‘‘अहोसिकम्मं, नाहोसि कम्मविपाको’’ति एवमादीसु सङ्ख्यं गच्छन्ति. सङ्घस्स भेदाभावे लोहितुप्पादो, तदभावे अरहन्तघातो, तदभावे च सचे पिता सीलवा होति, माता दुस्सीला, नो वा तथा सीलवती, पितुघातो पटिसन्धिवसेन विपच्चति. सचे मातापितुघातो, द्वीसुपि सीलेन वा दुस्सीलेन वा समानेसु मातुघातोव पटिसन्धिवसेन विपच्चति . माता हि दुक्करकारिनी बहूपकारा च पुत्तानन्ति एवमेत्थ पाकतोपि विञ्ञातब्बो विनिच्छयो.

साधारणादीहीति पुरिमानि चत्तारि सब्बेसम्पि गहट्ठपब्बजितानं साधारणानि. सङ्घभेदो पन ‘‘न खो, उपालि भिक्खुनी, सङ्घं भिन्दति, न सिक्खमाना, न सामणेरो, न सामणेरी, न उपासको, न उपासिका सङ्घं भिन्दति, भिक्खु खो, उपालि, पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दती’’ति (चूळव. ३५१) वचनतो वुत्तप्पकारस्स भिक्खुनोव होति, न अञ्ञस्स, तस्मा असाधारणो. आदिसद्देन सब्बेपि ते दुक्खवेदनासहगता दोसमोहसम्पयुत्ता चाति एवमेत्थ साधारणादीहिपि विञ्ञातब्बो विनिच्छयो.

अञ्ञं सत्थारन्ति ‘‘अयं मे सत्था सत्थुकिच्चं कातुं असमत्थो’’ति भवन्तरेपि अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो.

१२९. एकिस्सा लोकधातुयाति दससहस्सिलोकधातुया. तीणि हि खेत्तानि जातिखेत्तं आणाखेत्तं विसयखेत्तं. तत्थ जातिखेत्तं नाम दससहस्सी लोकधातु. सा हि तथागतस्स मातुकुच्छिओक्कमनकाले निक्खमनकाले सम्बोधिकाले धम्मचक्कप्पवत्तने आयुसङ्खारोस्सज्जने परिनिब्बाने च कम्पति. कोटिसतसहस्सचक्कवाळं पन आणाखेत्तं नाम. आटानाटियमोरपरित्तधजग्गपरित्तरतनपरित्तादीनञ्हि एत्थ आणा वत्तति. विसयखेत्तस्स पन परिमाणं नत्थि. बुद्धानञ्हि ‘‘यावतकं ञाणं तावतकं नेय्यं, यावतकं नेय्यं तावतकं ञाणं, ञाणपरियन्तिकं नेय्यं नेय्यपरियन्तिकं ञाण’’न्ति (पटि. म. ३.५) वचनतो अविसयो नाम नत्थि.

इमेसु पन तीसु खेत्तेसु ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि. तीणि पिटकानि विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकं, तिस्सो सङ्गीतियो महाकस्सपत्थेरस्स सङ्गीति, यसत्थेरस्स सङ्गीति, मोग्गलिपुत्ततिस्सत्थेरस्स सङ्गीतीति. इमा तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने इमं चक्कवाळं मुञ्चित्वा अञ्ञत्थ बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि.

अपुब्बं अचरिमन्ति अपुरे अपच्छा. एकतो न उप्पज्जन्ति, पुरे वा पच्छा वा उप्पज्जन्तीति वुत्तं होति. तत्थ हि बोधिपल्लङ्के बोधिं अप्पत्वा न उट्ठहिस्सामीति निसिन्नकालतो पट्ठाय याव मातुकुच्छिस्मिं पटिसन्धिग्गहणं, ताव पुब्बेति न वेदितब्बं. बोधिसत्तस्स हि पटिसन्धिग्गहणेन दससहस्सचक्कवाळकम्पनेनेव खेत्तपरिग्गहो कतो, अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. परिनिब्बानकालतो पट्ठाय याव सासपमत्ता धातु तिट्ठति, ताव पच्छाति न वेदितब्बं. धातूसु हि ठितासु बुद्धा ठिताव होन्ति. तस्मा एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. धातुपरिनिब्बाने पन जाते अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता.

तीणि हि अन्तरधानानि नाम परियत्तिअन्तरधानं, पटिवेधअन्तरधानं, पटिपत्तिअन्तरधानन्ति. तत्थ परियत्तीति तीणि पिटकानि. पटिवेधोति सच्चपटिवेधो. पटिपत्तीति पटिपदा. तत्थ पटिवेधो च पटिपत्ति च होतिपि न होतिपि. एकस्मिञ्हि काले पटिवेधधरा भिक्खू बहू होन्ति, एसो भिक्खु पुथुज्जनोति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति. इमस्मिंयेव दीपे एकवारे पुथुज्जनभिक्खु नाम नाहोसि. पटिपत्तिपूरिकापि कदाचि बहू होन्ति कदाचि अप्पा. इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि, सासनट्ठितिया पन परियत्ति पमाणं.

पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति. यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्चाभिञ्ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्ञानासञ्ञायतनसमापत्तिया परिकम्मं पुच्छि, सो न जानामीति आह. ततो उदकस्स सन्तिकं गन्त्वा अधिगतं विसेसं संसन्देत्वा नेवसञ्ञानासञ्ञायतनस्स परिकम्मं पुच्छि, सो आचिक्खि, तस्स वचनसमनन्तरमेव महासत्तो तं सम्पादेसि, एवमेव पञ्ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति. तस्मा परियत्तिया ठिताय सासनं ठितं होति.

यदा पन सा अन्तरधायति, तदा पठमं अभिधम्मपिटकं नस्सति. तत्थ पट्ठानं सब्बपठमं अन्तरधायति, अनुक्कमेन पच्छा धम्मसङ्गहो, तस्मिं अन्तरहिते इतरेसु द्वीसु पिटकेसु ठितेसु सासनं ठितमेव होति. तत्थ सुत्तन्तपिटके अन्तरधायमाने पठमं अङ्गुत्तरनिकायो एकादसकतो पट्ठाय याव एकका अन्तरधायति, तदनन्तरं संयुत्तनिकायो चक्कपेय्यालतो पट्ठाय याव ओघतरणा अन्तरधायति, तदनन्तरं मज्झिमनिकायो इन्द्रियभावनतो पट्ठाय याव मूलपरियाया अन्तरधायति, तदनन्तरं दीघनिकायो दसुत्तरतो पट्ठाय याव ब्रह्मजाला अन्तरधायति. एकिस्सापि द्विन्नम्पि गाथानं पुच्छा अद्धानं गच्छति, सासनं धारेतुं न सक्कोति सभियपुच्छा (सु. नि. सभियसुत्तं) विय आळवकपुच्छा (सु. नि. आळवकसुत्तं; सं. नि. १.२४६) विय च. एता किर कस्सपबुद्धकालिका अन्तरा सासनं धारेतुं नासक्खिंसु.

द्वीसु पन पिटकेसु अन्तरहितेसुपि विनयपिटके ठिते सासनं तिट्ठति, परिवारखन्धकेसु अन्तरहितेसु उभतोविभङ्गे ठिते ठितमेव होति. उभतोविभङ्गे अन्तरहिते मातिकाय ठितायपि ठितमेव होति. मातिकाय अन्तरहिताय पातिमोक्खपब्बज्जउपसम्पदासु ठितासु सासनं तिट्ठति. लिङ्गमद्धानं गच्छति, सेतवत्थसमणवंसो पन कस्सपबुद्धकालतो पट्ठाय सासनं धारेतुं नासक्खि. पच्छिमकस्स पन सच्चपटिवेधतो पच्छिमकस्स सीलभेदतो च पट्ठाय सासनं ओसक्कितं नाम होति. ततो पट्ठाय अञ्ञस्स बुद्धस्स उप्पत्ति न वारिताति.

तीणि परिनिब्बानानि नाम किलेसपरिनिब्बानं खन्धपरिनिब्बानं धातुपरिनिब्बानन्ति. तत्थ किलेसपरिनिब्बानं बोधिपल्लङ्के अहोसि, खन्धपरिनिब्बानं कुसिनारायं, धातुपरिनिब्बानं अनागते भविस्सति. सासनस्स किर ओसक्कनकाले इमस्मिं तम्बपण्णिदीपे धातुयो सन्निपतित्वा महाचेतियं गमिस्सन्ति, महाचेतियतो नागदीपे राजायतनचेतियं, ततो महाबोधिपल्लङ्कं गमिस्सन्ति, नागभवनतोपि देवलोकतोपि ब्रह्मलोकतोपि धातुयो महाबोधिपल्लङ्कमेव गमिस्सन्ति. सासपमत्तापि धातु अन्तरा न नस्सिस्सति. सब्बा धातुयो महाबोधिपल्लङ्के रासिभूता सुवण्णक्खन्धो विय एकग्घना हुत्वा छब्बण्णरस्मियो विस्सज्जेस्सन्ति, ता दससहस्सिलोकधातुं फरिस्सन्ति.

ततो दससहस्सचक्कवाळे देवता यो सन्निपतित्वा ‘‘अज्ज सत्था परिनिब्बायति, अज्ज सासनं ओसक्कति, पच्छिमदस्सनं दानि इदं अम्हाक’’न्ति दसबलस्स परिनिब्बुतदिवसतो महन्ततरं कारुञ्ञं करिस्सन्ति. ठपेत्वा अनागामिखीणासवे अवसेसा सकभावेन सण्ठातुं न सक्खिस्सन्ति. धातूसु तेजोधातु उट्ठहित्वा याव ब्रह्मलोका उग्गच्छिस्सति, सासपमत्तायपि धातुया सति एकजालाव भविस्सति, धातूसु परियादानं गतासु पच्छिज्जिस्सति. एवं महन्तं आनुभावं दस्सेत्वा धातूसु अन्तरहितासु सासनं अन्तरहितं नाम होति. याव एवं न अनन्तरधायति, ताव अचरिमं नाम होति. एवं अपुब्बं अचरिमं उप्पज्जेय्युन्ति नेतं ठानं विज्जति.

कस्मा पन अपुब्बं अचरिमं न उप्पज्जन्तीति. अनच्छरियत्ता. बुद्धा हि अच्छरियमनुस्सा. यथाह – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो, कतमो एकपुग्गलो, तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७१-१७४).

यदि च द्वे वा चत्तारो वा अट्ठ वा सोळस वा एकतो उप्पज्जेय्युं, न अच्छरिया भवेय्युं. एकस्मिञ्हि विहारे द्विन्नं चेतियानम्पि लाभसक्कारो उळारो न होति भिक्खूपि बहुताय न अच्छरिया जाता, एवं बुद्धापि भवेय्युं. तस्मा न उप्पज्जन्ति.

देसनाय च विसेसाभावतो. यञ्हि सतिपट्ठानादिभेदं धम्मं एको देसेति, अञ्ञेन उप्पज्जित्वापि सोव देसेतब्बो सिया. ततो न अच्छरियो सिया, एकस्मिं पन धम्मं देसेन्ते देसनापि अच्छरिया होति.

विवादाभावतो च. बहूसु च बुद्धेसु उप्पज्जन्तेसु बहूनं आचरियानं अन्तेवासिका विय ‘‘अम्हाकं बुद्धो पासादिको, अम्हाकं बुद्धो मधुरस्सरो लाभी पुञ्ञवा’’ति विवदेय्युं, तस्मापि एवं न उप्पज्जन्ति. अपिचेतं कारणं मिलिन्दरञ्ञा पुट्ठेन नागसेनत्थेरेन वित्थारितमेव. वुत्तञ्हि (मि. प. ५.१.१) –

‘‘तत्थ, भन्ते नागसेन, भासितम्पेतं भगवता ‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति. देसेन्ता च, भन्ते नागसेन, सब्बेपि तथागता सत्ततिंस बोधिपक्खियधम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादपटिपत्तियं अनुसासन्ति. यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एका देसना एका कथा एका सिक्खा एका अनुसिट्ठि, केन कारणेन द्वे तथागता एकक्खणे नुप्पज्जन्ति? एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो. यदि दुतियो बुद्धो भवेय्य, द्विन्नं पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य. ओवदमाना च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युं, तत्थ मे कारणं ब्रूहि, यथाहं निस्संसयो भवेय्यन्ति.

अयं महाराज दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य.

यथा, महाराज, नावा एकपुरिससन्धारणी भवेय्य. एकस्मिं पुरिसे अभिरूळ्हे सा नावा समुपादिका भवेय्य. अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरूहेय्य. अपिनु सा महाराज, नावा द्विन्नम्पि धारेय्याति? न हि, भन्ते, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य, ओसीदेय्य उदकेति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य…पे… न ठानमुपगच्छेय्य.

यथा वा पन महाराज पुरिसो यावदत्थं भोजनं भुञ्जेय्य छादेन्तं यावकण्ठमभिपूरयित्वा, सो धातो पीणितो परिपुण्णो निरन्तरो तन्दिकतो अनोनमितदण्डजातो पुनदेव तत्तकं भोजनं भुञ्जेय्य, अपिनु खो, महाराज, पुरिसो सुखितो भवेय्याति? न हि, भन्ते, सकिं भुत्तोव मरेय्याति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी …पे… न ठानमुपगच्छेय्याति.

किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवी चलतीति? इध, महाराज, द्वे सकटा रतनपरिपूरिता भवेय्युं याव मुखसमा. एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपिनु खो तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्याति? न हि, भन्ते, नाभिपि तस्स फलेय्य, अरापि तस्स भिज्जेय्युं, नेमिपि तस्स ओपतेय्य, अक्खोपि तस्स भिज्जेय्याति. किं नु खो, महाराज, अतिरतनभारेन सकटं भिज्जतीति? आम, भन्तेति. एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलतीति.

अपिच महाराज इमं कारणं बुद्धबलपरिदीपनाय ओसारितं, अञ्ञम्पि तत्थ अभिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य – ‘‘तुम्हाकं बुद्धो अम्हाकं बुद्धो’’ति उभतोपक्खजाता भवेय्युं. यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं अमच्चो अम्हाकं अमच्चो’ति उभतोपक्खजाता होन्ति, एवमेव खो, महाराज, यदि, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं बुद्धो अम्हाकं बुद्धो’ति उभतोपक्खजाता भवेय्युं. इदं ताव, महाराज, एकं कारणं, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति.

अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, अग्गो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. जेट्ठो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. सेट्ठो बुद्धोति, विसिट्ठो बुद्धोति, उत्तमो बुद्धोति, पवरो बुद्धोति, असमो बुद्धोति, असमसमो बुद्धोति, अप्पटिसमो बुद्धोति, अप्पटिभागो बुद्धोति, अप्पटिपुग्गलो बुद्धोति यं वचनं , तं मिच्छा भवेय्य. इदम्पि खो त्वं, महाराज , कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति.

अपिच खो महाराज बुद्धानं भगवन्तानं सभावपकति एसा, यं एकोयेव बुद्धो लोके उप्पज्जति. कस्मा कारणा? महन्तताय सब्बञ्ञुबुद्धगुणानं. अञ्ञम्पि महाराज यं लोके महन्तं, तं एकंयेव होति. पथवी, महाराज, महन्ती, सा एकायेव. सागरो महन्तो, सो एकोयेव. सिनेरु गिरिराजा महन्तो, सो एकोयेव. आकासो महन्तो, सो एकोयेव. सक्को महन्तो, सो एकोयेव. मारो महन्तो, सो एकोयेव. ब्रह्मा महन्तो, सो एकोयेव. तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एकोयेव लोकस्मिं. यत्थ ते उप्पज्जन्ति, तत्थ अञ्ञस्स ओकासो न होति. तस्मा, महाराज, तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोकस्मिं उप्पज्जतीति. सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेही’’ति.

एकिस्सा लोकधातुयाति एकस्मिं चक्कवाळे. हेट्ठा इमिनाव पदेन दसचक्कवाळसहस्सानि गहितानि तानिपि, एकचक्कवाळेनेव परिच्छिन्दितुं वट्टन्ति. बुद्धा हि उप्पज्जमाना इमस्मिंयेव चक्कवाळे उप्पज्जन्ति, उप्पज्जनट्ठाने पन वारिते इतो अञ्ञेसु चक्कवाळेसु नुप्पज्जन्तीति वारितमेव होति.

अपुब्बं अचरिमन्ति एत्थ चक्करतनपातुभावतो पुब्बे पुब्बं, तस्सेव अन्तरधानतो पच्छा चरिमं. तत्थ द्विधा चक्करतनस्स अन्तरधानं होति, चक्कवत्तिनो कालंकिरियतो वा पब्बज्जाय वा. अन्तरधायमानञ्च पन तं कालंकिरियतो वा पब्बज्जतो वा सत्तमे दिवसे अन्तरधायति, ततो परं चक्कवत्तिनो पातुभावो अवारितो.

कस्मा पन एकचक्कवाळे द्वे चक्कवत्तिनो नुप्पज्जन्तीति . विवादुपच्छेदतो अच्छरियभावतो चक्करतनस्स महानुभावतो च. द्वीसु हि उप्पज्जन्तेसु ‘‘अम्हाकं राजा महन्तो अम्हाकं राजा महन्तो’’ति विवादो उप्पज्जेय्य. एकस्मिं दीपे चक्कवत्तीति च एकस्मिं दीपे चक्कवत्तीति च अनच्छरिया भवेय्युं . यो चायं चक्करतनस्स द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु इस्सरियानुप्पदानसमत्थो महानुभावो, सो परिहायेथ. इति विवादुपच्छेदतो अच्छरियभावतो चक्करतनस्स महानुभावतो च न एकचक्कवाळे द्वे उप्पज्जन्ति.

१३०. यं इत्थी अस्स अरहं सम्मासम्बुद्धोति एत्थ तिट्ठतु ताव सब्बञ्ञुगुणे निब्बत्तेत्वा लोकुत्तारणसमत्थो बुद्धभावो, पणिधानमत्तम्पि इत्थिया न सम्पज्जति.

मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झतीति. (बु. वं. २.५९) –

इमानि हि पणिधानसम्पत्तिकारणानि. इति पणिधानम्पि सम्पादेतुं असमत्थाय इत्थिया कुतो बुद्धभावोति ‘‘अट्ठानमेतं अनवकासो यं इत्थी अस्स अरहं सम्मासम्बुद्धो’’ति वुत्तं. सब्बाकारपरिपूरो च पुञ्ञुस्सयो सब्बाकारपरिपूरमेव अत्तभावं निब्बत्तेतीति पुरिसोव अरहं होति सम्मासम्बुद्धो.

यं इत्थी राजा अस्स चक्कवत्तीतिआदीसुपि यस्मा इत्थिया कोसोहितवत्थगुय्हतादीनं अभावेन लक्खणानि न परिपूरेन्ति, इत्थिरतनाभावेन सत्तरतनसमङ्गिता न सम्पज्जति, सब्बमनुस्सेहि च अधिको अत्तभावो न होति, तस्मा ‘‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती’’ति वुत्तं. यस्मा च सक्कत्तादीनि तीणि ठानानि उत्तमानि, इत्थिलिङ्गञ्च हीनं, तस्मा तस्सा सक्कत्तादीनिपि पटिसिद्धानि.

ननु च यथा इत्थिलिङ्गं, एवं पुरिसलिङ्गम्पि ब्रह्मलोके नत्थि? तस्मा ‘‘यं पुरिसो ब्रह्मत्तं करेय्य, ठानमेतं विज्जती’’तिपि न वत्तब्बं सियाति. नो न वत्तब्बं. कस्मा? इध पुरिसस्स तत्थ निब्बत्तनतो. ब्रह्मत्तन्ति हि महाब्रह्मत्तं अधिप्पेतं. इत्थी च इध झानं भावेत्वा कालं कत्वा ब्रह्मपारिसज्जानं सहब्यतं उपपज्जति, न महाब्रह्मानं, पुरिसो पन तत्थ न उप्पज्जतीति न वत्तब्बो. समानेपि चेत्थ उभयलिङ्गाभावे पुरिससण्ठानाव ब्रह्मानो, न इत्थिसण्ठाना, तस्मा सुवुत्तमेवेतं.

१३१. कायदुच्चरितस्सातिआदीसु यथा निम्बबीजकोसातकीबीजादीनि मधुरफलं न निब्बत्तेन्ति, असातं अमधुरमेव निब्बत्तेन्ति, एवं कायदुच्चरितादीनि मधुरविपाकं न निब्बत्तेन्ति, अमधुरमेव विपाकं निब्बत्तेन्ति. यथा च उच्छुबीजसालिबीजादीनि मधुरं सादुरसमेव फलं निब्बत्तेन्ति, न असातं कटुकं, एवं कायसुचरितादीनि मधुरमेव विपाकं निब्बत्तेन्ति, न अमधुरं. वुत्तम्पि चेतं –

‘‘यादिसं वपते बीजं, तादिसं हरते फलं;

कल्याणकारी कल्याणं, पापकारी च पापक’’न्ति. (सं. नि. १.२५६);

तस्मा ‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितस्सा’’तिआदि वुत्तं.

कायदुच्चरितसमङ्गीतिआदीसु समङ्गीति पञ्चविधा समङ्गिता आयूहनसमङ्गिता चेतनासमङ्गिता कम्मसमङ्गिता विपाकसमङ्गिता, उपट्ठानसमङ्गिताति. तत्थ कुसलाकुसलकम्मायूहनक्खणे आयूहनसमङ्गिताति वुच्चति. तथा चेतनासमङ्गिता. याव पन अरहत्तं न पापुणन्ति, ताव सब्बेपि सत्ता पुब्बे उपचितं विपाकारहं कम्मं सन्धाय ‘‘कम्मसमङ्गिनो’’ति वुच्चन्ति, एसा कम्मसमङ्गिता. विपाकसमङ्गिता विपाकक्खणेयेव वेदितब्बा. याव पन सत्ता अरहत्तं न पापुणन्ति, ताव नेसं ततो ततो चवित्वा निरये ताव उप्पज्जमानानं अग्गिजाललोहकुम्भिआदीहि उपट्ठानाकारेहि निरयो, गब्भसेय्यकत्तं आपज्जमानानं मातुकुच्छि, देवेसु उप्पज्जमानानं कप्परुक्खविमानादीहि उपट्ठानाकारेहि देवलोकोति एवं उप्पत्तिनिमित्तं उपट्ठाति, इति नेसं इमिना उप्पत्तिनिमित्तउपट्ठानेन अपरिमुत्तता उपट्ठानसमङ्गिता नाम. सा चलति सेसा निच्चला. निरये हि उपट्ठितेपि देवलोको उपट्ठाति, देवलोके उपट्ठितेपि निरयो उपट्ठाति, मनुस्सलोके उपट्ठितेपि तिरच्छानयोनि उपट्ठाति, तिरच्छानयोनिया च उपट्ठितायपि मनुस्सलोको उपट्ठातियेव.

तत्रिदं वत्थु – सोणगिरिपादे किर अचेलविहारे सोणत्थेरो नाम एको धम्मकथिको, तस्स पिता सुनखजीविको अहोसि. थेरो तं पटिबाहन्तोपि संवरे ठपेतुं असक्कोन्तो ‘‘मा नस्सि जरको’’ति महल्लककाले अकामकं पब्बाजेसि. तस्स गिलानसेय्याय निपन्नस्स निरयो उपट्ठाति, सोणगिरिपादतो महन्ता महन्ता सुनखा आगन्त्वा खादितुकामा विय सम्परिवारेसुं. सो महाभयभीतो – ‘‘वारेहि, तात सोण, वारेहि, तात सोणा’’ति आह. किं महाथेराति. न पस्ससि ताताति तं पवत्तिं आचिक्खि. सोणत्थेरो – ‘‘कथञ्हि नाम मादिसस्स पिता निरये निब्बत्तिस्सति, पतिट्ठा’स्स भविस्सामी’’ति सामणेरेहि नानापुप्फानि आहरापेत्वा चेतियङ्गणबोधियङ्गणेसु तलसन्थरणपूजं आसनपूजञ्च कारेत्वा पितरं मञ्चेन चेतियङ्गणं आहरित्वा मञ्चे निसीदापेत्वा – ‘‘अयं महाथेर-पूजा तुम्हाकं अत्थाय कता ‘अयं मे भगवा दुग्गतपण्णाकारो’ति वत्वा भगवन्तं वन्दित्वा चित्तं पसादेही’’ति आह. सो महाथेरो पूजं दिस्वा तथा करोन्तो चित्तं पसादेसि, तावदेवस्स देवलोको उपट्ठासि, नन्दनवन-चित्तलतावन-मिस्सकवन-फारुसकवनविमानानि चेव नाटकानि च परिवारेत्वा ठितानि विय अहेसुं. सो ‘‘अपेथ अपेथ सोणा’’ति आह. किमिदं थेराति? एता ते, तात, मातरो आगच्छन्तीति . थेरो ‘‘सग्गो उपट्ठितो महाथेरस्सा’’ति चिन्तेसि. एवं उपट्ठानसमङ्गिता चलतीति वेदितब्बा. एतासु समङ्गितासु इध आयूहनचेतनाकम्मसमङ्गितावसेन कायदुच्चरितसमङ्गीतिआदि वुत्तं.

१३२. एवं वुत्ते आयस्मा आनन्दोति ‘‘एवं भगवता इमस्मिं सुत्ते वुत्ते थेरो आदितो पट्ठाय सब्बसुत्तं समन्नाहरित्वा एवं सस्सिरिकं कत्वा देसितसुत्तस्स नाम भगवता नामं न गहितं. हन्दस्स नामं गण्हापेस्सामी’’ति चिन्तेत्वा भगवन्तं एतदवोच.

तस्मा तिह त्वन्तिआदीसु अयं अत्थयोजना –

आनन्द, यस्मा इमस्मिं धम्मपरियाये ‘‘अट्ठारस खो इमा, आनन्द, धातुयो, छ इमा, आनन्द, धातुयो’’ति एवं बहुधातुयो विभत्ता, तस्मा तिह त्वं इमं धम्मपरियायं बहुधातुकोतिपि नं धारेहि. यस्मा पनेत्थ धातुआयतनपटिच्चसमुप्पादट्ठानाट्ठानवसेन चत्तारो परिवट्टा कथिता , तस्मा चतुपरिवट्टोतिपि नं धारेहि. यस्मा च आदासं ओलोकेन्तस्स मुखनिमित्तं विय इमं धम्मपरियायं ओलोकेन्तस्स एते धातुआदयो अत्था पाकटा होन्ति, तस्मा धम्मादासोतिपि नं धारेहि. यस्मा च यथा नाम परसेनमद्दना योधा सङ्गामतूरियं पग्गहेत्वा परसेनं पविसित्वा सपत्ते मद्दित्वा अत्तनो जयं गण्हन्ति, एवमेव किलेससेनमद्दना योगिनो इध वुत्तवसेन विपस्सनं पग्गहेत्वा किलेसे मद्दित्वा अत्तनो अरहत्तजयं गण्हन्ति, तस्मा अमतदुन्दुभीतिपि नं धारेहि. यस्मा च यथा सङ्गामयोधा पञ्चावुधं गहेत्वा परसेनं विद्धंसेत्वा जयं गण्हन्ति, एवं योगिनोपि इध वुत्तं विपस्सनावुधं गहेत्वा किलेससेनं विद्धंसेत्वा अरहत्तजयं गण्हन्ति. तस्मा अनुत्तरो सङ्गामविजयोतिपि नं धारेहीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

बहुधातुकसुत्तवण्णना निट्ठिता.

६. इसिगिलिसुत्तवण्णना

१३३. एवंमे सुतन्ति इसिगिलिसुत्तं. तत्थ अञ्ञाव समञ्ञा अहोसीति इसिगिलिस्स इसिगिलीति समञ्ञाय उप्पन्नकाले वेभारो न वेभारोति पञ्ञायित्थ, अञ्ञायेवस्स समञ्ञा अहोसि. अञ्ञा पञ्ञत्तीति इदं पुरिमपदस्सेव वेवचनं. सेसेसुपि एसेव नयो.

तदा किर भगवा सायन्हसमये समापत्तितो वुट्ठाय गन्धकुटितो निक्खमित्वा यस्मिं ठाने निसिन्नानं पञ्च पब्बता पञ्ञायन्ति, तत्थ भिक्खुसङ्घपरिवुतो निसीदित्वा इमे पञ्च पब्बते पटिपाटिया आचिक्खि. तत्थ न भगवतो पब्बतेहि अत्थो अत्थि, इति इमेसु पन पब्बतेसु पटिपाटिया कथियमानेसु इसिगिलिस्स इसिगिलिभावो कथेतब्बो होति. तस्मिं कथियमाने पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं नामानि चेव पदुमवतिया च पत्थना कथेतब्बा भविस्सतीति भगवा इमं पञ्च पब्बतपटिपाटिं आचिक्खि.

पविसन्तादिस्सन्ति पविट्ठा न दिस्सन्तीति यथाफासुकट्ठाने पिण्डाय चरित्वा कतभत्तकिच्चा आगन्त्वा चेतियगब्भे यमकमहाद्वारं विवरन्ता विय तं पब्बतं द्वेधा कत्वा अन्तो पविसित्वा रत्तिट्ठानदिवाट्ठानानि मापेत्वा तत्थ वसिंसु, तस्मा एवमाह. इमे इसीति इमे पच्चेकबुद्धइसी.

कदा पन ते तत्थ वसिंसु? अतीते किर अनुप्पन्ने तथागते बाराणसिं उपनिस्साय एकस्मिं गामके एका कुलधीता खेत्तं रक्खमाना एकस्स पच्चेकबुद्धस्स पञ्चहि लाजासतेहि सद्धिं एकं पदुमपुप्फं दत्वा पञ्च पुत्तसतानि पत्थेसि. तस्मिंयेव च खणे पञ्चसता मिगलुद्दका मधुरमंसं दत्वा ‘‘एतिस्सा पुत्ता भवेय्यामा’’ति पत्थयिंसु. सा यावतायुकं ठत्वा देवलोके निब्बत्ता, ततो चुता जातस्सरे पदुमगब्भे निब्बत्ति. तमेको तापसो दिस्वा पटिजग्गि, तस्सा विचरन्तियाव पादुद्धारे पादुद्धारे भूमितो पदुमानि उट्ठहन्ति. एको वनचरको दिस्वा बाराणसिरञ्ञो आरोचेसि. राजा नं आहरापेत्वा अग्गमहेसिं अकासि, तस्सा गब्भो सण्ठासि. महापदुमकुमारो मातुकुच्छियं वसि, सेसा गब्भमलं निस्सा निब्बत्ता. वयप्पत्ता उय्याने पदुमस्सरे कीळन्ता एकेकस्मिं पदुमे निसीदित्वा खयवयं पट्ठपेत्वा पच्चेकबोधिञाणं निब्बत्तयिंसु. अयं तेसं ब्याकरणगाथा अहोसि –

‘‘सरोरुहं पदुमपलासपत्तजं, सुपुप्फितं भमरगणानुचिण्णं;

अनिच्चतायुपगतं विदित्वा, एको चरे खग्गविसाणकप्पो’’ति.

तस्मिं काले ते तत्थ वसिंसु, तदा चस्स पब्बतस्स इसिगिलीति समञ्ञा उदपादि.

१३५. ये सत्तसाराति अरिट्ठो उपरिट्ठो तगरसिखी यसस्सी सुदस्सनो पियदस्सी गन्धारो पिण्डोलो उपासभो नीतो तथो सुतवा भावितत्तोति तेरसन्नं पच्चेकबुद्धानं नामानि वत्वा इदानि तेसञ्च अञ्ञेसञ्च गाथाबन्धेन नामानि आचिक्खन्तो ये सत्तसारातिआदिमाह . तत्थ सत्तसाराति सत्तानं सारभूता. अनीघाति निद्दुक्खा. निरासाति नित्तण्हा.

द्वे जालिनोति चूळजालि महाजालीति द्वे जालिनामका. सन्तचित्तोति इदम्पि एकस्स नाममेव. पस्सि जहि उपधिदुक्खमूलन्ति एत्थ पस्सि नाम सो पच्चेकबुद्धो, दुक्खस्स पन मूलं उपधिं जहीति अयमस्स थुति. अपराजितोतिपि एकस्स नाममेव.

सत्था पवत्ता सरभङ्गो लोमहंसो उच्चङ्गमायोति इमे पञ्च जना. असितो अनासवो मनोमयोति इमेपि तयो जना. मानच्छिदो च बन्धुमाति बन्धुमा नाम एको, मानस्स पन छिन्नत्ता मानच्छिदोति वुत्तो. तदाधिमुत्तोतिपि नाममेव.

केतुम्भरागो च मातङ्गो अरियोति इमे तयो जना. अथच्चुतोति अथ अच्चुतो. अच्चुतगामब्यामङ्कोति इमे द्वे जना. खेमाभिरतो च सोरतोति इमे द्वेयेव.

सय्हो अनोमनिक्कमोति सय्हो नाम सो बुद्धो, अनोमवीरियत्ता पन अनोमनिक्कमोति वुत्तो. आनन्दो नन्दो उपनन्दो द्वादसाति चत्तारो आनन्दा, चत्तारो नन्दा चत्तारो उपनन्दाति एवं द्वादस. भारद्वाजोअन्तिमदेहधारीति भारद्वाजो नाम सो बुद्धो. अन्तिमदेहधारीति थुति.

तण्हच्छिदोति सिखरिस्सायं थुति. वीतरागोति मङ्गलस्स थुति. उसभच्छिदा जालिनिं दुक्खमूलन्ति उसभो नाम सो बुद्धो दुक्खमूलभूतं जालिनिं अच्छिदाति अत्थो. सन्तं पदं अज्झगमोपनीतोति उपनीतो नाम सो बुद्धो सन्तं पदं अज्झगमा. वीतरागोतिपि एकस्स नाममेव. सुविमुत्तचित्तोति अयं कण्हस्स थुति.

एते च अञ्ञे चाति एते पाळियं आगता च पाळियं अनागता अञ्ञे च एतेसं एकनामकायेव. इमेसु हि पञ्चसु पच्चेकबुद्धसतेसु द्वेपि तयोपि दसपि द्वादसपि आनन्दादयो विय एकनामका अहेसुं. इति पाळियं आगतनामेहेव सब्बेसं नामानि वुत्तानि होन्तीति इतो परं विसुं विसुं अवत्वा ‘‘एते च अञ्ञे चा’’ति आह. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

इसिगिलिसुत्तवण्णना निट्ठिता.

७. महाचत्तारीसकसुत्तवण्णना

१३६. एवंमे सुतन्ति महाचत्तारीसकसुत्तं. तत्थ अरियन्ति निद्दोसं लोकुत्तरं, निद्दोसञ्हि ‘‘अरिय’’न्ति वुच्चति. सम्मासमाधिन्ति मग्गसमाधिं. सउपनिसन्ति सपच्चयं. सपरिक्खारन्ति सपरिवारं.

परिक्खताति परिवारिता. सम्मादिट्ठिपुब्बङ्गमा होतीति द्विधा सम्मादिट्ठि पुब्बङ्गमा होति पुरेचारिका विपस्सनासम्मादिट्ठि च मग्गसम्मादिट्ठि च. विपस्सनासम्मादिट्ठि तेभूमकसङ्खारे अनिच्चादिवसेन परिवीमंसति; मग्गसम्मादिट्ठि पन परिवीमंसनपरियोसाने भूमिलद्धं वट्टं समुग्घाटयमाना वूपसमयमाना सीतुदकघटसहस्सं मत्थके आसिञ्चमाना विय उप्पज्जति. यथा हि खेत्तं कुरुमानो कस्सको पठमं अरञ्ञे रुक्खे छिन्दति, पच्छा अग्गिं देति, सो अग्गि पठमं छिन्ने रुक्खे अनवसेसे झापेति, एवमेव विपस्सनासम्मादिट्ठि पठमं अनिच्चादिवसेन सङ्खारे वीमंसति, मग्गसम्मादिट्ठि ताय वीमंसनत्थं सङ्खारे पुन अप्पवत्तिवसेन समुग्घाटयमाना उप्पज्जति, सा दुविधापि इध अधिप्पेता.

मिच्छादिट्ठीति पजानातीति मिच्छादिट्ठिं अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधेन आरम्मणतो पजानाति, सम्मादिट्ठिं किच्चतो असम्मोहतो पजानाति. सास्स होति सम्मादिट्ठीति सा एवं पजानना अस्स सम्मादिट्ठि नाम होति.

द्वायं वदामीति द्वयं वदामि, दुविधकोट्ठासं वदामीति अत्थो. पुञ्ञभागियाति पुञ्ञकोट्ठासभूता. उपधिवेपक्काति उपधिसङ्खातस्स विपाकस्स दायिका.

पञ्ञा पञ्ञिन्द्रियन्तिआदीसु विभजित्वा विभजित्वा अमतद्वारं पञ्ञपेति दस्सेतीति पञ्ञा. तस्मिं अत्थे इन्दत्तं करोतीति पञ्ञिन्द्रियं. अविज्जाय न कम्पतीति पञ्ञाबलं. बोज्झङ्गप्पत्ता हुत्वा चतुसच्चधम्मे विचिनातीति धम्मविचयसम्बोज्झङ्गो. मग्गसम्पत्तिया पसट्ठा सोभना दिट्ठीति सम्मादिट्ठि. अरियमग्गस्स अङ्गन्ति मग्गङ्गं. सोति सो भिक्खु. पहानायाति पजहनत्थाय. उपसम्पदायाति पटिलाभत्थाय. सम्मावायामोति निय्यानिको कुसलवायामो. सतोति सतिया समन्नागतो हुत्वा. अनुपरिधावन्ति अनुपरिवत्तन्तीति सहजाता च पुरेजाता च हुत्वा परिवारेन्ति. एत्थ हि सम्मावायामो च सम्मासति च लोकुत्तरसम्मादिट्ठिं सहजाता परिवारेन्ति राजानं विय एकरथे ठिता असिग्गाहछत्तग्गाहा. विपस्सनासम्मादिट्ठि पन पुरेजाता हुत्वा परिवारेति रथस्स पुरतो पत्तिकादयो विय. दुतियपब्बतो पट्ठाय पन सम्मासङ्कप्पादीनं तयोपि सहजातपरिवाराव होन्तीति वेदितब्बा.

१३७. मिच्छासङ्कप्पोति पजानातीति मिच्छासङ्कप्पं अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधेन आरम्मणतो पजानाति सम्मासङ्कप्पं किच्चतो असम्मोहतो पजानाति. इतो अपरेसु सम्मावाचादीसुपि एवमेव योजना वेदितब्बा. कामसङ्कप्पादयो द्वेधावितक्कसुत्ते (म. नि. १.२०६) वुत्तायेव.

तक्कोतिआदीसु तक्कनवसेन तक्को. स्वेव च उपसग्गेन पदं वड्ढेत्वा वितक्कोति वुत्तो, स्वेव सङ्कप्पनवसेन सङ्कप्पो. एकग्गो हुत्वा आरम्मणे अप्पेतीति अप्पना. उपसग्गेन पन पदं वड्ढेत्वा ब्यप्पनाति वुत्तं. चेतसो अभिनिरोपनाति चित्तस्स अभिनिरोपना. वितक्कस्मिञ्हि सति वितक्को आरम्मणे चित्तं अभिनिरोपेति वितक्के पन असति अत्तनोयेव धम्मताय चित्तं आरम्मणं अभिरुहति जातिसम्पन्नो अभिञ्ञातपुरिसो विय राजगेहं. अनभिञ्ञातस्स हि पटिहारेन वा दोवारिकेन वा अत्थो होति, अभिञ्ञातं जातिसम्पन्नं सब्बे राजराजमहामत्ता जानन्तीति अत्तनोव धम्मताय निक्खमति चेव पविसति च, एवंसम्पदमिदं वेदितब्बं. वाचं सङ्खरोतीति वचीसङ्खारो. एत्थ च लोकियवितक्को वाचं सङ्खरोति, न लोकुत्तरो. किञ्चापि न सङ्खरोति, वचीसङ्खारोत्वेव च पनस्स नामं होति. सम्मासङ्कप्पं अनुपरिधावन्तीति लोकुत्तरसम्मासङ्कप्पं परिवारेन्ति. एत्थ च तयोपि नेक्खम्मसङ्कप्पादयो पुब्बभागे नानाचित्तेसु लब्भन्ति, मग्गक्खणे पन तिण्णम्पि कामसङ्कप्पादीनञ्च पदच्छेदं समुग्घातं करोन्तो मग्गङ्गं पूरयमानो एकोव सम्मासङ्कप्पो उप्पज्जित्वा नेक्खम्मसङ्कप्पादिवसेन तीणि नामानि लभति. परतो सम्मावाचादीसुपि एसेव नयो.

१३८. मुसावादावेरमणीतिआदीसु विरतिपि चेतनापि वट्टति. आरतीतिआदीसु वचीदुच्चरितेहि आरका रमतीति आरति. विना तेहि रमतीति विरति. ततो ततो पटिनिवत्ताव हुत्वा तेहि विना रमतीति पटिविरति. उपसग्गवसेन वा पदं वड्ढितं, सब्बमिदं ओरमनभावस्सेव अधिवचनं. वेरं मणति विनासेतीति वेरमणि. इदम्पि ओरमनस्सेव वेवचनं.

१३९. पाणातिपाता वेरमणीतिआदीसुपि चेतना विरतीति उभयम्पि वट्टतियेव.

१४०. कुहनातिआदीसु तिविधेन कुहनवत्थुना लोकं एताय कुहयन्ति विम्हापयन्तीति कुहना. लाभसक्कारत्थिका हुत्वा एताय लपन्तीति लपना. निमित्तं सीलमेतेसन्ति नेमित्तिका, तेसं भावो नेमित्तिकता. निप्पेसो सीलमेतेसन्ति निप्पेसिका, तेसं भावो निप्पेसिकता. लाभेन लाभं निजिगीसन्ति मग्गन्ति परियेसन्तीति लाभेन लाभं निजिगीसना, तेसं भावो लाभेन लाभं निजिगीसनता. अयमेत्थ सङ्खेपो, वित्थारेन पनेता कुहनादिका विसुद्धिमग्गे सीलनिद्देसेयेव पाळिञ्च अट्ठकथञ्च आहरित्वा पकासिता. मिच्छाआजीवस्स पहानायाति एत्थ न केवलं पाळियं आगतोव मिच्छाआजीवो, आजीवहेतु पन पवत्तिता पाणातिपातादयो सत्तकम्मपथचेतनापि मिच्छाआजीवोव. तासंयेव सत्तन्नं चेतनानं पदपच्छेदं समुग्घातं कुरुमानं मग्गङ्गं पूरयमाना उप्पन्ना विरति सम्माआजीवो नाम.

१४१. सम्मादिट्ठिस्साति मग्गसम्मादिट्ठियं ठितस्स पुग्गलस्स. सम्मासङ्कप्पो पहोतीति मग्गसम्मासङ्कप्पो पहोति, फलसम्मादिट्ठिस्सपि फलसम्मासङ्कप्पो पहोतीति एवं सब्बपदेसु अत्थो वेदितब्बो. सम्माञाणस्ससम्माविमुत्तीति एत्थ पन मग्गसम्मासमाधिम्हि ठितस्स मग्गपच्चवेक्खणं सम्माञाणं पहोति, फलसम्मासमाधिम्हि ठितस्स फलपच्चवेक्खणं सम्माञाणं पहोति. मग्गपच्चवेक्खणसम्माञाणे च ठितस्स मग्गसम्माविमुत्ति पहोति, फलपच्चवेक्खणसम्माञाणे ठितस्स फलसम्माविमुत्ति पहोतीति अत्थो. एत्थ च ठपेत्वा अट्ठ फलङ्गानि सम्माञाणं पच्चवेक्खणं कत्वा सम्माविमुत्तिं फलं कातुं वट्टतीति वुत्तं.

१४२. सम्मादिट्ठिस्स, भिक्खवे, मिच्छादिट्ठि निज्जिण्णा होतीतिआदीसु अवसेसनिकायभाणका फलं कथितन्ति वदन्ति, मज्झिमभाणका पन दसन्नं निज्जरवत्थूनं आगतट्ठाने मग्गो कथितोति वदन्ति. तत्थ दस्सनट्ठेन सम्मादिट्ठि वेदितब्बा, विदितकरणट्ठेन सम्माञाणं, तदधिमुत्तट्ठेन सम्माविमुत्ति.

वीसति कुसलपक्खाति सम्मादिट्ठिआदयो दस, ‘‘सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा’’तिआदिना नयेन वुत्ता दसाति एवं वीसति कुसलपक्खा होन्ति. वीसति अकुसलपक्खाति ‘‘मिच्छादिट्ठि निज्जिण्णा होती’’तिआदिना नयेन वुत्ता मिच्छादिट्ठिआदयो दस, ‘‘ये च मिच्छादिट्ठिपच्चया अनेके पापका’’तिआदिना वुत्ता दस चाति एवं वीसति अकुसलपक्खा वेदितब्बा. महाचत्तारीसकोति महाविपाकदानेन महन्तानं कुसलपक्खिकानञ्चेव अकुसलपक्खिकानञ्च चत्तारीसाय धम्मानं पकासितत्ता महाचत्तारीसकोति.

इमस्मिञ्च पन सुत्ते पञ्च सम्मादिट्ठियो कथिता विपस्सनासम्मादिट्ठि कम्मस्सकतासम्मादिट्ठि मग्गसम्मादिट्ठि फलसम्मादिट्ठि पच्चवेक्खणासम्मादिट्ठीति. तत्थ ‘‘मिच्छादिट्ठिं मिच्छादिट्ठीति पजानाती’’तिआदिना नयेन वुत्ता विपस्सनासम्मादिट्ठि नाम. ‘‘अत्थि दिन्न’’न्तिआदिना नयेन वुत्ता कम्मस्सकतासम्मादिट्ठि नाम. ‘‘सम्मादिट्ठिस्स, भिक्खवे, सम्मासङ्कप्पो पहोती’’ति एत्थ पन मग्गसम्मादिट्ठि फलसम्मादिट्ठीति द्वेपि कथिता. ‘‘सम्माञाणं पहोती’’ति. एत्थ पन पच्चवेक्खणासम्मादिट्ठि कथिताति वेदितब्बा.

१४३. सम्मादिट्ठिंचे भवं गरहतीति मिच्छादिट्ठि नामायं सोभनाति वदन्तोपि सम्मादिट्ठि नामायं न सोभनाति वदन्तोपि सम्मादिट्ठिं गरहति नाम. ओक्कलाति ओक्कलजनपदवासिनो. वस्सभञ्ञाति वस्सो च भञ्ञो चाति द्वे जना. अहेतुवादाति नत्थि हेतु नत्थि पच्चयो सत्तानं विसुद्धियाति एवमादिवादिनो. अकिरियवादाति करोतो न करीयति पापन्ति एवं किरियपटिक्खेपवादिनो. नत्थिकवादाति नत्थि दिन्नन्तिआदिवादिनो. ते इमेसु तीसुपि दस्सनेसु ओक्कन्तनियामा अहेसुं. कथं पनेतेसु नियामो होतीति. यो हि एवरूपं लद्धिं गहेत्वा रत्तिट्ठानदिवाट्ठाने निसिन्नो सज्झायति वीमंसति, तस्स ‘‘नत्थि हेतु नत्थि पच्चयो करोतो न करीयति पापं, नत्थि दिन्नं, कायस्स भेदा उच्छिज्जती’’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छो होति, तथा दुतियादीसु. सत्तमे बुद्धानम्पि अतेकिच्छो अनिवत्ती अरिट्ठकण्डकसदिसो होति.

तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, नियतमिच्छादिट्ठिकोव होति, पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च. अभब्बो तस्स अत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं, वट्टखाणु नामेस सत्तो पथवीगोपको, येभुय्येन एवरूपस्स भवतो वुट्ठानं नत्थि. वस्सभञ्ञापि एदिसा अहेसुं. निन्दाब्यारोसउपारम्भभयाति अत्तनो निन्दाभयेन घट्टनभयेन उपवादभयेन चाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महाचत्तारीसकसुत्तवण्णना निट्ठिता.

८. आनापानस्सतिसुत्तवण्णना

१४४. एवंमे सुतन्ति आनापानस्सतिसुत्तं. तत्थ अञ्ञेहि चाति ठपेत्वा पाळियं आगते दस थेरे अञ्ञेहिपि अभिञ्ञातेहि बहूहि सावकेहि सद्धिं. तदा किर महा भिक्खुसङ्घो अहोसि अपरिच्छिन्नगणनो.

ओवदन्ति अनुसासन्तीति आमिससङ्गहेन धम्मसङ्गहेन चाति द्वीहि सङ्गहेहि सङ्गण्हित्वा कम्मट्ठानोवादानुसासनीहि ओवदन्ति च अनुसासन्ति च. ते चाति चकारो आगमसन्धिमत्तं. उळारं पुब्बेनापरं विसेसं जानन्तीति सीलपरिपूरणादितो पुब्बविसेसतो उळारतरं अपरं कसिणपरिकम्मादिविसेसं जानन्तीति अत्थो.

१४५. आरद्धोति तुट्ठो. अप्पत्तस्स पत्तियाति अप्पत्तस्स अरहत्तस्स पापुणनत्थं. सेसपदद्वयेपि अयमेव अत्थो. कोमुदिं चातुमासिनिन्ति पच्छिमकत्तिकचातुमासपुण्णमं. सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकानं मासानं परियोसानत्ता चातुमासिनीति वुच्चति. आगमेस्सामीति उदिक्खिस्सामि, अज्ज अपवारेत्वा याव सा आगच्छति, ताव कत्थचि अगन्त्वा इधेव वसिस्सामीति अत्थो. इति भिक्खूनं पवारणसङ्गहं अनुजानन्तो एवमाह.

पवारणसङ्गहो नाम ञत्तिदुतियेन कम्मेन दिय्यति कस्स पनेस दिय्यति, कस्स न दिय्यतीति. अकारकस्स ताव बालपुथुज्जनस्स न दिय्यति, तथा आरद्धविपस्सकस्स चेव अरियसावकस्स च. यस्स पन समथो वा तरुणो होति विपस्सना वा, तस्स दिय्यति. भगवापि तदा भिक्खूनं चित्ताचारं परिवीमंसन्तो समथविपस्सनानं तरुणभावं ञत्वा – ‘‘मयि अज्ज पवारेन्ते दिसासु वस्संवुट्ठा भिक्खू इध ओसरिस्सन्ति. ततो इमे भिक्खू वुड्ढतरेहि भिक्खूहि सेनासने गहिते विसेसं निब्बत्तेतुं न सक्खिस्सन्ति. सचेपि चारिकं पक्कमिस्सामि, इमेसं वसनट्ठानं दुल्लभमेव भविस्सति. मयि पन अपवारेन्ते भिक्खूपि इमं सावत्थिं न ओसरिस्सन्ति, अहम्पि चारिकं न पक्कमिस्सामि, एवं इमेसं भिक्खूनं वसनट्ठानं अपलिबुद्धं भविस्सति. ते अत्तनो अत्तनो वसनट्ठाने फासु विहरन्ता समथविपस्सना थामजाता कत्वा विसेसं निब्बत्तेतुं सक्खिस्सन्ती’’ति सो तंदिवसं अपवारेत्वा कत्तिकपुण्णमायं पवारेस्सामीति भिक्खूनं पवारणसङ्गहं अनुजानि. पवारणसङ्गहस्मिञ्हि लद्धे यस्स निस्सयपटिपन्नस्स आचरियुपज्झाया पक्कमन्ति, सोपि ‘‘सचे पतिरूपो निस्सयदायको आगमिस्सति, तस्स सन्तिके निस्सयं गण्हिस्सामी’’ति याव गिम्हानं पच्छिममासा वसितुं लभति. सचेपि सट्ठिवस्सा भिक्खू आगच्छन्ति, तस्स सेनासनं गहेतुं न लभन्ति. अयञ्च पन पवारणसङ्गहो एकस्स दिन्नोपि सब्बेसं दिन्नोयेव होति.

सावत्थिं ओसरन्तीति भगवता पवारणसङ्गहो दिन्नोति सुतसुतट्ठानेयेव यथासभावेन एकं मासं वसित्वा कत्तिकपुण्णमाय उपोसथं कत्वा ओसरन्ते सन्धाय इदं वुत्तं. पुब्बेनापरन्ति इध तरुणसमथविपस्सनासु कम्मं कत्वा समथविपस्सना थामजाता अकंसु, अयं पुब्बे विसेसो नाम. ततो समाहितेन चित्तेन सङ्खारे सम्मसित्वा केचि सोतापत्तिफलं…पे… केचि अरहत्तं सच्छिकरिंसु. अयं अपरो उळारो विसेसो नाम.

१४६. अलन्ति युत्तं. योजनगणनानीति एकं योजनं योजनमेव, दसपि योजनानि योजनानेव, ततो उद्धं योजनगणनानीति वुच्चन्ति. इध पन योजनसतम्पि योजनसहस्सम्पि अधिप्पेतं. पुटोसेनापीति पुटोसं वुच्चति पाथेय्यं. तं पाथेय्यं गहेत्वापि उपसङ्कमितुं युत्तमेवाति अत्थो. ‘‘पुटंसेना’’तिपि पाठो, तस्सत्थो – पुटो अंसे अस्साति पुटंसो, तेन पुटंसेन, अंसे पाथेय्यपुटं वहन्तेनापीति वुत्तं होति.

१४७. इदानि एवरूपेहि चरणेहि समन्नागता एत्थ भिक्खू अत्थीति दस्सेतुं सन्ति, भिक्खवेतिआदिमाह. तत्थ चतुन्नं सतिपट्ठानानन्तिआदीनि तेसं भिक्खूनं अभिनिविट्ठकम्मट्ठानदस्सनत्थं वुत्तानि. तत्थ सत्ततिंस बोधिपक्खियधम्मा लोकियलोकुत्तरा कथिता. तत्र हि ये भिक्खू तस्मिं खणे मग्गं भावेन्ति, तेसं लोकुत्तरा होन्ति. आरद्धविपस्सकानं लोकिया. अनिच्चसञ्ञाभावनानुयोगन्ति एत्थ सञ्ञासीसेन विपस्सना कथिता . यस्मा पनेत्थ आनापानकम्मट्ठानवसेन अभिनिविट्ठाव बहू भिक्खू, तस्मा सेसकम्मट्ठानानि सङ्खेपेन कथेत्वा आनापानकम्मट्ठानं वित्थारेन कथेन्तो आनापानस्सति, भिक्खवेतिआदिमाह. इदं पन आनापानकम्मट्ठानं सब्बाकारेन विसुद्धिमग्गे वित्थारितं, तस्मा तत्थ वुत्तनयेनेवस्स पाळित्थो च भावनानयो च वेदितब्बो.

१४९. कायञ्ञतरन्ति पथवीकायादीसु चतूसु कायेसु अञ्ञतरं वदामि, वायो कायं वदामीति अत्थो. अथ वा रूपायतनं…पे… कबळीकारो आहारोति पञ्चवीसति रूपकोट्ठासा रूपकायो नाम. तेसु आनापानं फोट्ठब्बायतने सङ्गहितत्ता कायञ्ञतरं होति, तस्मापि एवमाह. तस्मातिहाति यस्मा चतूसु कायेसु अञ्ञतरं वायोकायं, पञ्चवीसतिरूपकोट्ठासे वा रूपकाये अञ्ञतरं आनापानं अनुपस्सति, तस्मा काये कायानुपस्सीति अत्थो. एवं सब्बत्थ अत्थो वेदितब्बो. वेदनाञ्ञतरन्ति तीसु वेदनासु अञ्ञतरं, सुखवेदनं सन्धायेतं वुत्तं. साधुकं मनसिकारन्ति पीतिपटिसंवेदितादिवसेन उप्पन्नं सुन्दरमनसिकारं. किं पन मनसिकारो सुखवेदना होतीति. न होति, देसनासीसं पनेतं. यथेव हि ‘‘अनिच्चसञ्ञाभावनानुयोगमनुयुत्ता’’ति एत्थ सञ्ञानामेन पञ्ञा वुत्ता, एवमिधापि मनसिकारनामेन वेदना वुत्ताति वेदितब्बा. एतस्मिं चतुक्के पठमपदे पीतिसीसेन वेदना वुत्ता, दुतियपदे सुखन्ति सरूपेनेव वुत्ता. चित्तसङ्खारपदद्वये ‘‘सञ्ञा च वेदना च चेतसिका, एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४) वचनतो ‘‘वितक्कविचारे ठपेत्वा सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारे सङ्गहिता’’ति वचनतो चित्तसङ्खारनामेन वेदना वुत्ता. तं सब्बं मनसिकारनामेन सङ्गहेत्वा इध ‘‘साधुकं मनसिकार’’न्ति आह.

एवं सन्तेपि यस्मा एसा वेदना आरम्मणं न होति, तस्मा वेदनानुपस्सना न युज्जतीति. नो न युज्जति, सतिपट्ठानवण्णनायम्पि हि ‘‘तंतंसुखादीनं वत्थुं आरम्मणं कत्वा वेदनाव वेदयति, तं पन वेदनापवत्तिं उपादाय ‘अहं वेदयामी’ति वोहारमत्तं होती’’ति वुत्तं . अपिच पीतिपटिसंवेदीतिआदीनं अत्थवण्णनायमेतस्स परिहारो वुत्तोयेव. वुत्तञ्हेतं विसुद्धिमग्गे –

‘‘द्वीहाकारेहि पीति पटिसंविदिता होति आरम्मणतो च असम्मोहतो च. कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता. कथं असम्मोहतो (पीति पटिसंविदिता होति)? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधा असम्मोहतो पीति पटिसंविदिता होति. वुत्तम्पि चेतं पटिसम्भिदायं ‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया, तेन ञाणेन सा पीति पटिसंविदिता होती’ति. एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानी’’ति.

इति यथेव झानपटिलाभेन आरम्मणतो पीतिसुखचित्तसङ्खारा पटिसंविदिता होन्ति, एवं इमिनापि झानसम्पयुत्तेन वेदनासङ्खातमनसिकारपटिलाभेन आरम्मणतो वेदना पटिसंविदिता होति. तस्मा सुवुत्तमेतं होति ‘‘वेदनासु वेदनानुपस्सी तस्मिं समये भिक्खु विहरती’’ति.

नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्साति एत्थ अयमधिप्पायो – यस्मा चित्तपटिसंवेदी अस्ससिस्सामीतिआदिना नयेन पवत्तो भिक्खु किञ्चापि अस्सासपस्सासनिमित्तं आरम्मणं करोति, तस्स पन चित्तस्स आरम्मणे सतिञ्च सम्पजञ्ञञ्च उपट्ठपेत्वा पवत्तनतो चित्ते चित्तानुपस्सीयेव नामेस होति. न हि मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावना अत्थि. तस्मा आरम्मणतो चित्तपटिसंविदितादिवसेन चित्ते चित्तानुपस्सी तस्मिं समये भिक्खु विहरतीति. सो यं तं अभिज्झादोमनस्सानं पहानं, तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होतीति एत्थ अभिज्झाय कामच्छन्दनीवरणं, दोमनस्सवसेन ब्यापादनीवरणं दस्सितं. इदञ्हि चतुक्कं विपस्सनावसेनेव वुत्तं, धम्मानुपस्सना च नीवरणपब्बादिवसेन छब्बिधा होति, तस्सा नीवरणपब्बं आदि, तस्सपि इदं नीवरणद्वयं आदि, इति धम्मानुपस्सनाय आदिं दस्सेतुं ‘‘अभिज्झादोमनस्सान’’न्ति आह. पहानन्ति अनिच्चानुपस्सनाय निच्चसञ्ञं पजहतीति एवं पहानकरञाणं अधिप्पेतं. तं पञ्ञाय दिस्वाति तं अनिच्चविरागनिरोधपटिनिस्सग्गाञाणसङ्खातं पहानञाणं अपराय विपस्सनापञ्ञाय, तम्पि अपरायाति एवं विपस्सनापरम्परं दस्सेति. अज्झुपेक्खिता होतीति यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकतो उपट्ठानं अज्झुपेक्खतीति द्विधा अज्झुपेक्खति नाम. तत्थ सहजातानम्पि अज्झुपेक्खना होति आरम्मणस्सपि अज्झुपेक्खना, इध आरम्मणअज्झुपेक्खना अधिप्पेता. तस्मातिह, भिक्खवेति यस्मा अनिच्चानुपस्सी अस्ससिस्सामीतिआदिना नयेन पवत्तो न केवलं नीवरणादिधम्मे, अभिज्झादोमनस्ससीसेन पन वुत्तानं धम्मानं पहानञाणम्पि पञ्ञाय दिस्वा अज्झुपेक्खिता होति, तस्मा ‘‘धम्मेसु धम्मानुपस्सी तस्मिं समये भिक्खु विहरती’’ति वेदितब्बो.

१५०. पविचिनतीति अनिच्चादिवसेन पविचिनति. इतरं पदद्वयं एतस्सेव वेवचनं. निरामिसाति निक्किलेसा. पस्सम्भतीति कायिकचेतसिकदरथपटिप्पस्सद्धिया कायोपि चित्तम्पि पस्सम्भति. समाधियतीति सम्मा ठपियति, अप्पनापत्तं विय होति. अज्झुपेक्खिता होतीति सहजातअज्झुपेक्खनाय अज्झुपेक्खिता होति.

एवं चुद्दसविधेन कायपरिग्गाहकस्स भिक्खुनो तस्मिं काये सति सतिसम्बोज्झङ्गो, सतिया सम्पयुत्तं ञाणं धम्मविचयसम्बोज्झङ्गो, तंसम्पयुत्तमेव कायिकचेतसिकवीरियं वीरियसम्बोज्झङ्गो, पीति, पस्सद्धि, चित्तेकग्गता समाधिसम्बोज्झङ्गो, इमेसं छन्नं सम्बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो. यथेव हि समप्पवत्तेसु अस्सेसु सारथिनो ‘‘अयं ओलीयती’’ति तुदनं वा, ‘‘अयं अतिधावती’’ति आकड्ढनं वा नत्थि, केवलं एवं पस्समानस्स ठिताकारोव होति, एवमेव इमेसं छन्नं सम्बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो नाम होति. एत्तावता किं कथितं? एकचित्तक्खणिका नानारसलक्खणा विपस्सनासम्बोज्झङ्गा नाम कथिता.

१५२. विवेकनिस्सितन्तिआदीनि वुत्तत्थानेव. एत्थ पन आनापानपरिग्गाहिका सति लोकिया होति, लोकिया आनापाना लोकियसतिपट्ठानं परिपूरेन्ति, लोकिया सतिपट्ठाना लोकुत्तरबोज्झङ्गे परिपूरेन्ति, लोकुत्तरा बोज्झङ्गा विज्जाविमुत्तिफलनिब्बानं परिपूरेन्ति. इति लोकियस्स आगतट्ठाने लोकियं कथितं, लोकुत्तरस्स आगतट्ठाने लोकुत्तरं कथितन्ति. थेरो पनाह ‘‘अञ्ञत्थ एवं होति, इमस्मिं पन सुत्ते लोकुत्तरं उपरि आगतं, लोकिया आनापाना लोकियसतिपट्ठाने परिपूरेन्ति, लोकिया सतिपट्ठाना लोकिये बोज्झङ्गे परिपूरेन्ति, लोकिया बोज्झङ्गा लोकुत्तरं विज्जाविमुत्तिफलनिब्बानं परिपूरेन्ति, विज्जाविमुत्तिपदेन हि इध विज्जाविमुत्तिफलनिब्बानं अधिप्पेत’’न्ति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

आनापानस्सतिसुत्तवण्णना निट्ठिता.

९. कायगतासतिसुत्तवण्णना

१५३-४. एवंमे सुतन्ति कायगतासतिसुत्तं. तत्थ गेहसिताति पञ्चकामगुणनिस्सिता. सरसङ्कप्पाति धावनसङ्कप्पा. सरन्तीति हि सरा, धावन्तीति अत्थो. अज्झत्तमेवाति गोचरज्झत्तस्मिंयेव. कायगतासतिन्ति कायपरिग्गाहिकम्पि कायारम्मणम्पि सतिं. कायपरिग्गाहिकन्ति वुत्ते समथो कथितो होति, कायारम्मणन्ति वुत्ते विपस्सना. उभयेन समथविपस्सना कथिता होन्ति.

पुन चपरं…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेतीति सतिपट्ठाने चुद्दसविधेन कायानुपस्सना कथिता.

१५६. अन्तोगधावास्साति तस्स भिक्खुनो भावनाय अब्भन्तरगताव होन्ति. विज्जाभागियाति एत्थ सम्पयोगवसेन विज्जं भजन्तीति विज्जाभागिया. विज्जाभागे विज्जाकोट्ठासे वत्तन्तीतिपि विज्जाभागिया. तत्थ विपस्सनाञाणं, मनोमयिद्धि, छ अभिञ्ञाति अट्ठ विज्जा. पुरिमेन अत्थेन ताहि सम्पयुत्तधम्मापि विज्जाभागिया. पच्छिमेन अत्थेन तासु या काचि एका विज्जा विज्जा, सेसा विज्जाभागियाति एवं विज्जापि विज्जाय सम्पयुत्ता धम्मापि विज्जाभागियातेव वेदितब्बा. चेतसा फुटोति एत्थ दुविधं फरणं आपोफरणञ्च, दिब्बचक्खुफरणञ्च, तत्थ आपोकसिणं समापज्जित्वा आपेन फरणं आपोफरणं नाम. एवं फुटेपि महासमुद्दे सब्बा समुद्दङ्गमा कुन्नदियो अन्तोगधाव होन्ति, आलोकं पन वड्ढेत्वा दिब्बचक्खुना सकलसमुद्दस्स दस्सनं दिब्बचक्खुफरणं नाम. एवं फरणेपि महासमुद्दे सब्बा समुद्दङ्गमा कुन्नदियो अन्तोगधाव होन्ति.

ओतारन्ति विवरं छिद्दं. आरम्मणन्ति किलेसुप्पत्तिपच्चयं. लभेथ ओतारन्ति लभेय्य पवेसनं, विनिविज्झित्वा याव परियोसाना गच्छेय्याति अत्थो. निक्खेपनन्ति निक्खिपनट्ठानं.

१५७. एवं अभावितकायगतासतिं पुग्गलं अल्लमत्तिकपुञ्जादीहि उपमेत्वा इदानि भावितकायगतासतिं सारफलकादीहि उपमेतुं सेय्यथापीतिआदिमाह. तत्थ अग्गळफलकन्ति कवाटं.

१५८. काकपेय्योति मुखवट्टियं निसीदित्वा काकेन गीवं अनामेत्वाव पातब्बो. अभिञ्ञासच्छिकरणीयस्साति अभिञ्ञाय सच्छिकातब्बस्स. सक्खिभब्बतंपापुणातीति पच्चक्खभावं पापुणाति. सति सति आयतनेति सतिसति कारणे. किं पनेत्थ कारणन्ति? अभिञ्ञाव कारणं. आळिबन्धाति मरियादबद्धा.

यानीकतायाति युत्तयानं विय कताय. वत्थुकतायाति पतिट्ठाकताय. अनुट्ठितायाति अनुप्पवत्तिताय. परिचितायाति परिचयकताय. सुसमारद्धायाति सुट्ठु समारद्धाय सुसम्पग्गहिताय. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

कायगतासतिसुत्तवण्णना निट्ठिता.

१०. सङ्खारुपपत्तिसुत्तवण्णना

१६०. एवंमे सुतन्ति सङ्खारुपपत्तिसुत्तं. तत्थ सङ्खारुपपत्तिन्ति सङ्खारानंयेव उपपत्तिं, न सत्तस्स, न पोसस्स, पुञ्ञाभिसङ्खारेन वा भवूपगक्खन्धानं उपपत्तिं.

१६१. सद्धाय समन्नागतोति सद्धादयो पञ्च धम्मा लोकिका वट्टन्ति. दहतीति ठपेति. अधिट्ठातीति पतिट्ठापेति. सङ्खारा च विहारा चाति सह पत्थनाय सद्धादयोव पञ्च धम्मा. तत्रुपपत्तियाति तस्मिं ठाने निब्बत्तनत्थाय. अयं मग्गो अयं पटिपदाति सह पत्थनाय पञ्च धम्माव. यस्स हि पञ्च धम्मा अत्थि, न पत्थना, तस्स गति अनिबद्धा. यस्स पत्थना अत्थि, न पञ्च धम्मा, तस्सपि अनिबद्धा. येसं उभयं अत्थि, तेसं गति निबद्धा. यथा हि आकासे खित्तदण्डो अग्गेन वा मज्झेन वा मूलेन वा निपतिस्सतीति नियमो नत्थि, एवं सत्तानं पटिसन्धिग्गहणं अनियतं. तस्मा कुसलं कम्मं कत्वा एकस्मिं ठाने पत्थनं कातुं वट्टति.

१६५. आमण्डन्ति आमलकं. यथा तं परिसुद्धचक्खुस्स पुरिसस्स सब्बसोव पाकटं होति, एवं तस्स ब्रह्मुनो सद्धिं तत्थ निब्बत्तसत्तेहि सहस्सी लोकधातु. एस नयो सब्बत्थ.

१६७. सुभोति सुन्दरो. जातिमाति आकरसम्पन्नो. सुपरिकम्मकतोति धोवनादीहि सुट्ठुकतपरिकम्मो. पण्डुकम्बले निक्खित्तोति रत्तकम्बले ठपितो.

१६८. सतसहस्सोति लोकधातुसतसहस्सम्हि आलोकफरणब्रह्मा. निक्खन्ति निक्खेन कतं पिळन्धनं, निक्खं नाम पञ्चसुवण्णं, ऊनकनिक्खेन कतं पसाधनञ्हि घट्टनमज्जनक्खमं न होति, अतिरेकेन कतं घट्टनमज्जनं खमति, वण्णवन्तं पन न होति, फरुसधातुकं खायति. निक्खेन कतं घट्टनमज्जनञ्चेव खमति, वण्णवन्तञ्च होति. जम्बोनदन्ति जम्बुनदियं निब्बत्तं. महाजम्बुरुक्खस्स हि एकेका साखा पण्णास पण्णास योजनानि वड्ढिता, तासु महन्ता नदियो सन्दन्ति, तासं नदीनं उभयतीरेसु जम्बुपक्कानं पतितट्ठाने सुवण्णङ्कुरा उट्ठहन्ति, ते नदीजलेन वुय्हमाना अनुपुब्बेन महासमुद्दं पविसन्ति. तं सन्धाय जम्बोनदन्ति वुत्तं. दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठन्ति दक्खेन सुकुसलेन कम्मारपुत्तेन उक्कामुखे पचित्वा सम्पहट्ठं. उक्कामुखेति उद्धने. सम्पहट्ठन्ति धोतघट्टितमज्जितं. वत्थोपमे (म. नि. १.७५-७६) च धातुविभङ्गे (म. नि. ३.३५७-३६०) च पिण्डसोधनं वुत्तं. इमस्मिं सुत्ते कतभण्डसोधनं वुत्तं.

यं पन सब्बवारेसु फरित्वा अधिमुच्चित्वाति वुत्तं, तत्थ पञ्चविधं फरणं चेतोफरणं कसिणफरणं दिब्बचक्खुफरणं आलोकफरणं सरीरफरणन्ति. तत्थ चेतोफरणं नाम लोकधातुसहस्से सत्तानं चित्तजाननं. कसिणफरणं नाम लोकधातुसहस्से कसिणपत्थरणं. दिब्बचक्खुफरणं नाम आलोकं वड्ढेत्वा दिब्बेन चक्खुना सहस्सलोकधातुदस्सनं. आलोकफरणम्पि एतदेव. सरीरफरणं नाम लोकधातुसहस्से सरीरपभाय पत्थरणं. सब्बत्थ इमानि पञ्च फरणानि अविनासेन्तेन कथेतब्बन्ति.

तिपिटकचूळाभयत्थेरो पनाह – ‘‘मणिओपम्मे कसिणफरणं विय निक्खोपम्मे सरीरफरणं विय दिस्सती’’ति. तस्स वादं विय अट्ठकथा नाम नत्थीति पटिक्खित्वा सरीरफरणं न सब्बकालिकं, चत्तारिमानि फरणानि अविनासेत्वाव कथेतब्बन्ति वुत्तं. अधिमुच्चतीति पदं फरणपदस्सेव वेवचनं, अथ वा फरतीति पत्थरति. अधिमुच्चतीति जानाति.

१६९. आभातिआदीसु आभादयो नाम पाटियेक्का देवा नत्थि, तयो परित्ताभादयो देवा आभा नाम, परित्तासुभादयो च. सुभकिण्हादयो च सुभा नाम. वेहप्फलादिवारा पाकटायेव.

इमे ताव पञ्च धम्मे भावेत्वा कामावचरेसु निब्बत्ततु. ब्रह्मलोके निब्बत्तं पन आसवक्खयञ्च कथं पापुणातीति? इमे पञ्च धम्मा सीलं, सो इमस्मिं सीले पतिट्ठाय कसिणपरिकम्मं कत्वा ता ता समापत्तियो भावेत्वा रूपीब्रह्मलोके निब्बत्तति, अरूपज्झानानि निब्बत्तेत्वा अरूपीब्रह्मलोके, समापत्तिपदट्ठानं विपस्सनं वड्ढेत्वा अनागामिफलं सच्छिकत्वा पञ्चसु सुद्धावासेसु निब्बत्तति. उपरिमग्गं भावेत्वा आसवक्खयं पापुणातीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सङ्खारुपपत्तिसुत्तवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.