📜

३. सुञ्ञतवग्गो

१. चूळसुञ्ञतसुत्तवण्णना

१७६. एवंमे सुतन्ति चूळसुञ्ञतसुत्तं. तत्थ एकमिदन्ति थेरो किर भगवतो वत्तं कत्वा अत्तनो दिवाट्ठानं गन्त्वा कालपरिच्छेदं कत्वा निब्बानारम्मणं सुञ्ञताफलसमापत्तिं अप्पेत्वा निसिन्नो यथापरिच्छेदेन वुट्ठासि. अथस्स सङ्खारा सुञ्ञतो उपट्ठहिंसु. सो सुञ्ञताकथं सोतुकामो जातो. अथस्स एतदहोसि – ‘‘न खो पन सक्का धुरेन धुरं पहरन्तेन विय गन्त्वा ‘सुञ्ञताकथं मे, भन्ते, कथेथा’ति भगवन्तं वत्तुं, हन्दाहं यं मे भगवा नगरकं उपनिस्साय विहरन्तो एकं कथं कथेसि, तं सारेमि, एवं मे भगवा सुञ्ञताकथं कथेस्सती’’ति दसबलं सारेन्तो एकमिदन्तिआदिमाह.

तत्थ इदन्ति निपातमत्तमेव. कच्चिमेतं, भन्तेति थेरो एकपदे ठत्वा सट्ठिपदसहस्सानि उग्गहेत्वा धारेतुं समत्थो, किं सो ‘‘सुञ्ञताविहारेना’’ति एकं पदं धारेतुं न सक्खिस्सति, सोतुकामेन पन जानन्तेन विय पुच्छितुं न वट्टति, पाकटं कत्वा वित्थारियमानं सुञ्ञताकथं सोतुकामो अजानन्तो विय एवमाह. एको अजानन्तोपि जानन्तो विय होति, थेरो एवरूपं कोहञ्ञं किं करिस्सति, अत्तनो जाननट्ठानेपि भगवतो अपचितिं दस्सेत्वा ‘‘कच्चिमेत’’न्तिआदिमाह.

पुब्बेपीति पठमबोधियं नगरकं उपनिस्साय विहरणकालेपि. एतरहिपीति इदानिपि. एवं पन वत्वा चिन्तेसि – ‘‘आनन्दो सुञ्ञताकथं सोतुकामो, एको पन सोतुं सक्कोति, न उग्गहेतुं, एको सोतुम्पि उग्गहेतुम्पि सक्कोति, न कथेतुं, आनन्दो पन सोतुम्पि सक्कोति उग्गहेतुम्पि कथेतुम्पि, (कथेमिस्स) सुञ्ञताकथ’’न्ति. इति तं कथेन्तो सेय्यथापीतिआदिमाह. तत्थ सुञ्ञो हत्थिगवास्सवळवेनाति तत्थ कट्ठरूपपोत्थकरूपचित्तरूपवसेन कता हत्थिआदयो अत्थि, वेस्सवणमन्धातादीनं ठितट्ठाने चित्तकम्मवसेन कतम्पि, रतनपरिक्खतानं वातपानद्वारबन्धमञ्चपीठादीनं वसेन सण्ठितम्पि, जिण्णपटिसङ्खरणत्थं ठपितम्पि जातरूपरजतं अत्थि, कट्ठरूपादिवसेन कता धम्मसवनपञ्हपुच्छनादिवसेन आगच्छन्ता च इत्थिपुरिसापि अत्थि, तस्मा न सो तेहि सुञ्ञो. इन्द्रियबद्धानं सविञ्ञाणकानं हत्थिआदीनं, इच्छितिच्छितक्खणे परिभुञ्जितब्बस्स जातरूपरजतस्स, निबद्धवासं वसन्तानं इत्थिपुरिसानञ्च अभावं सन्धायेतं वुत्तं.

भिक्खुसङ्घं पटिच्चाति भिक्खूसु हि पिण्डाय पविट्ठेसुपि विहारभत्तं सादियन्तेहि भिक्खूहि चेव गिलानगिलानुपट्ठाकउद्देसचीवरकम्मपसुतादीहि च भिक्खूहि सो असुञ्ञोव होति, इति निच्चम्पि भिक्खूनं अत्थिताय एवमाह. एकत्तन्ति एकभावं, एकं असुञ्ञतं अत्थीति अत्थो. एको असुञ्ञभावो अत्थीति वुत्तं होति. अमनसिकरित्वाति चित्ते अकत्वा अनावज्जित्वा अपच्चवेक्खित्वा. गामसञ्ञन्ति गामोति पवत्तवसेन वा किलेसवसेन वा उप्पन्नं गामसञ्ञं. मनुस्ससञ्ञायपि एसेव नयो. अरञ्ञसञ्ञं पटिच्च मनसि करोति एकत्तन्ति इदं अरञ्ञं, अयं रुक्खो, अयं पब्बतो, अयं नीलोभासो वनसण्डोति एवं एकं अरञ्ञंयेव पटिच्च अरञ्ञसञ्ञं मनसि करोति. पक्खन्दतीति ओतरति. अधिमुच्चतीति एवन्ति अधिमुच्चति. ये अस्सु दरथाति ये च पवत्तदरथा वा किलेसदरथा वा गामसञ्ञं पटिच्च भवेय्युं, ते इध अरञ्ञसञ्ञाय न सन्ति. दुतियपदेपि एसेव नयो. अत्थि चेवायन्ति अयं पन एकं अरञ्ञसञ्ञं पटिच्च उप्पज्जमाना पवत्तदरथमत्ता अत्थि.

यञ्हिखो तत्थ न होतीति यं मिगारमातुपासादे हत्थिआदयो विय इमिस्सा अरञ्ञसञ्ञाय गामसञ्ञामनुस्ससञ्ञावसेन उप्पज्जमानं पवत्तदरथकिलेसदरथजातं, तं न होति. यं पन तत्थ अवसिट्ठन्ति यं मिगारमातुपासादे भिक्खुसङ्घो विय तत्थ अरञ्ञसञ्ञाय पवत्तदरथमत्तं अवसिट्ठं होति. तं सन्तमिदं अत्थीति पजानातीति तं विज्जमानमेव ‘‘अत्थि इद’’न्ति पजानाति, सुञ्ञतावक्कन्तीति सुञ्ञतानिब्बत्ति.

१७७. अमनसिकरित्वामनुस्ससञ्ञन्ति इध गामसञ्ञं न गण्हाति. कस्मा? एवं किरस्स अहोसि – ‘‘मनुस्ससञ्ञाय गामसञ्ञं निवत्तेत्वा, अरञ्ञसञ्ञाय मनुस्ससञ्ञं, पथवीसञ्ञाय अरञ्ञसञ्ञं, आकासानञ्चायतनसञ्ञाय पथवीसञ्ञं…पे… नेवसञ्ञानासञ्ञायतनसञ्ञाय आकिञ्चञ्ञायतनसञ्ञं , विपस्सनाय नेवसञ्ञानासञ्ञायतनसञ्ञं, मग्गेन विपस्सनं निवत्तेत्वा अनुपुब्बेन अच्चन्तसुञ्ञतं नाम दस्सेस्सामी’’ति. तस्मा एवं देसनं आरभि. तत्थ पथवीसञ्ञन्ति कस्मा अरञ्ञसञ्ञं पहाय पथवीसञ्ञं मनसि करोति? अरञ्ञसञ्ञाय विसेसानधिगमनतो. यथा हि पुरिसस्स रमणीयं खेत्तट्ठानं दिस्वा – ‘‘इध वुत्ता सालिआदयो सुट्ठु सम्पज्जिस्सन्ति, महालाभं लभिस्सामी’’ति सत्तक्खत्तुम्पि खेत्तट्ठानं ओलोकेन्तस्स सालिआदयो न सम्पज्जन्तेव, सचे पन तं ठानं विहतखाणुककण्टकं कत्वा कसित्वा वपति, एवं सन्ते सम्पज्जन्ति, एवमेव – ‘‘इदं अरञ्ञं, अयं रुक्खो, अयं पब्बतो, अयं नीलोभासो वनसण्डो’’ति सचेपि सत्तक्खत्तुं अरञ्ञसञ्ञं मनसि करोति, नेवूपचारं न समाधिं पापुणाति, पथवीसञ्ञाय पनस्स धुवसेवनं कम्मट्ठानं पथवीकसिणं परिकम्मं कत्वा झानानि निब्बत्तेत्वा झानपदट्ठानम्पि विपस्सनं वड्ढेत्वा सक्का अरहत्तं पापुणितुं. तस्मा अरञ्ञसञ्ञं पहाय पथवीसञ्ञं मनसि करोति. पटिच्चाति पटिच्च सम्भूतं.

इदानि यस्मिं पथवीकसिणे सो पथवीसञ्ञी होति, तस्स ओपम्मदस्सनत्थं सेय्यथापीतिआदिमाह. तत्थ उसभस्स एतन्ति आसभं. अञ्ञेसं पन गुन्नं गण्डापि होन्ति पहारापि. तेसञ्हि चम्मं पसारियमानं निब्बलिकं न होति, उसभस्स लक्खणसम्पन्नताय ते दोसा नत्थि. तस्मा तस्स चम्मं गहितं. सङ्कुसतेनाति खिलसतेन. सुविहतन्ति पसारेत्वा सुट्ठु विहतं. ऊनकसतसङ्कुविहतञ्हि निब्बलिकं न होति, सङ्कुसतेन विहतं भेरितलं विय निब्बलिकं होति. तस्मा एवमाह. उक्कूलविक्कूलन्ति उच्चनीचं थलट्ठानं निन्नट्ठानं. नदीविदुग्गन्ति नदियो चेव दुग्गमट्ठानञ्च. पथवीसञ्ञं पटिच्च मनसि करोति एकत्तन्ति कसिणपथवियंयेव पटिच्च सम्भूतं एकं सञ्ञं मनसि करोति. दरथमत्ताति इतो पट्ठाय सब्बवारेसु पवत्तदरथवसेन दरथमत्ता वेदितब्बा.

१८२. अनिमित्तं चेतोसमाधिन्ति विपस्सनाचित्तसमाधिं. सो हि निच्चनिमित्तादिविरहितो अनिमित्तोति वुच्चति. इममेव कायन्ति विपस्सनाय वत्थुं दस्सेति. तत्थ इममेवाति इमं एव चतुमहाभूतिकं. सळायतनिकन्ति सळायतनपटिसंयुत्तं. जीवितपच्चयाति याव जीवितिन्द्रियानं पवत्ति, ताव जीवितपच्चया पवत्तदरथमत्ता अत्थीति वुत्तं होति.

१८३. पुन अनिमित्तन्ति विपस्सनाय पटिविपस्सनं दस्सेतुं वुत्तं. कामासवं पटिच्चाति कामासवं पटिच्च उप्पज्जनपवत्तदरथा इध न सन्ति, अरियमग्गे चेव अरियफले च नत्थीति वुत्तं होति. इममेव कायन्ति इमं उपादिसेसदरथदस्सनत्थं वुत्तं. इति मनुस्ससञ्ञाय गामसञ्ञं निवत्तेत्वा…पे… मग्गेन विपस्सनं निवत्तेत्वा अनुपुब्बेन अच्चन्तसुञ्ञता नाम दस्सिता होति.

१८४. परिसुद्धन्ति निरुपक्किलेसं. अनुत्तरन्ति उत्तरविरहितं सब्बसेट्ठं. सुञ्ञतन्ति सुञ्ञतफलसमापत्तिं. तस्माति यस्मा अतीतेपि, बुद्धपच्चेकबुद्धबुद्धसावकसङ्खाता समणब्राह्मणा. अनागतेपि, एतरहिपि बुद्धबुद्धसावकसङ्खाता समणब्राह्मणा इमंयेव परिसुद्धं परमं अनुत्तरं सुञ्ञतं उपसम्पज्ज विहरिंसु विहरिस्सन्ति विहरन्ति च, तस्मा. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसुञ्ञतसुत्तवण्णना निट्ठिता.

२. महासुञ्ञतसुत्तवण्णना

१८५. एवंमे सुतन्ति महासुञ्ञतसुत्तं. तत्थ काळखेमकस्साति छविवण्णेन सो काळो, खेमकोति पनस्स नामं. विहारोति तस्मिंयेव निग्रोधारामे एकस्मिं पदेसे पाकारेन परिक्खिपित्वा द्वारकोट्ठकं मापेत्वा हंसवट्टकादिसेनासनानि चेव मण्डलमाळभोजनसालादीनि च पतिट्ठपेत्वा कतो विहारो. सम्बहुलानि सेनासनानीति मञ्चो पीठं भिसिबिम्बोहनं तट्टिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो पलालसन्थारोतिआदीनि पञ्ञत्तानि होन्ति, मञ्चेन मञ्चं…पे… पलालसन्थारेनेव पलालसन्थारं आहच्च ठपितानि, गणभिक्खूनं वसनट्ठानसदिसं अहोसि.

सम्बहुलानु खोति भगवतो बोधिपल्लङ्केयेव सब्बकिलेसानं समुग्घाटितत्ता संसयो नाम नत्थि, वितक्कपुब्बभागा पुच्छा, वितक्कपुब्बभागे चायं नुकारो निपातमत्तो. पाटिमत्थकं गच्छन्ते अविनिच्छितो नाम न होति. इतो किर पुब्बे भगवता दस द्वादस भिक्खू एकट्ठाने वसन्ता न दिट्ठपुब्बा.

अथस्स एतदहोसि – गणवासो नामायं वट्टे आचिण्णसमाचिण्णो नदीओतिण्णउदकसदिसो, निरयतिरच्छानयोनिपेत्तिविसयासुरकायेसुपि, मनुस्सलोक-देवलोकब्रह्मलोकेसुपि गणवासोव आचिण्णो. दसयोजनसहस्सो हि निरयो तिपुचुण्णभरिता नाळि विय सत्तेहि निरन्तरो, पञ्चविधबन्धनकम्मकारणकरणट्ठाने सत्तानं पमाणं वा परिच्छेदो वा नत्थि, तथा वासीहि तच्छनादिठानेसु, इति गणभूताव पच्चन्ति. तिरच्छानयोनियं एकस्मिं वम्मिके उपसिकानं पमाणं वा परिच्छेदो वा नत्थि, तथा एकेकबिलादीसुपि किपिल्लिकादीनं. तिरच्छानयोनियम्पि गणवासोव. पेतनगरानि च गावुतिकानि अड्ढयोजनिकानिपि पेतभरितानि होन्ति. एवं पेत्तिविसयेपि गणवासोव. असुरभवनं दसयोजनसहस्सं कण्णे पक्खित्तसूचिया कण्णबिलं विय होति. इति असुरकायेपि गणवासोव. मनुस्सलोके सावत्थियं सत्तपण्णास कुलसतसहस्सानि, राजगहे अन्तो च बहि च अट्ठारस मनुस्सकोटियो वसिंसु. एवं अञ्ञेसुपि ठानेसूति मनुस्सलोकेपि गणवासोव. भुम्मदेवता आदिं कत्वा देवलोकब्रह्मलोकेसुपि गणवासोव. एकेकस्स हि देवपुत्तस्स अड्ढतिया नाटककोटियो होन्ति, नवपि कोटियो होन्ति, एकट्ठाने दससहस्सापि ब्रह्मानो वसन्ति.

ततो चिन्तेसि – ‘‘मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि गणवासविद्धंसनत्थं दस पारमियो पूरिता, इमे च भिक्खू इतो पट्ठायेव गणं बन्धित्वा गणाभिरता जाता अननुच्छविकं करोन्ती’’ति. सो धम्मसंवेगं उप्पादेत्वा पुन चिन्तेसि – ‘‘सचे ‘एकट्ठाने द्वीहि भिक्खूहि न वसितब्ब’न्ति सक्का भवेय्य सिक्खापदं पञ्ञपेतुं, सिक्खापदं पञ्ञापेय्यं, न खो पनेतं सक्का. हन्दाहं महासुञ्ञतापटिपत्तिं नाम सुत्तन्तं देसेमि, यं सिक्खाकामानं कुलपुत्तानं सिक्खापदपञ्ञत्ति विय नगरद्वारे निक्खित्तसब्बकायिकआदासो विय च भविस्सति. ततो यथा नामेकस्मिं आदासे खत्तियादयो अत्तनो वज्जं दिस्वा तं पहाय अनवज्जा होन्ति, एवमेवं मयि परिनिब्बुतेपि पञ्चवस्ससहस्सानि इमं सुत्तं आवज्जित्वा गणं विनोदेत्वा एकीभावाभिरता कुलपुत्ता वट्टदुक्खस्स अन्तं करिस्सन्ती’’ति. भगवतो च मनोरथं पूरेन्ता विय इमं सुत्तं आवज्जित्वा गणं विनोदेत्वा वट्टदुक्खं खेपेत्वा परिनिब्बुता कुलपुत्ता गणनपथं वीतिवत्ता. वालिकपिट्ठिविहारेपि हि आभिधम्मिकअभयत्थेरो नाम वस्सूपनायिकसमये सम्बहुलेहि भिक्खूहि सद्धिं इमं सुत्तं सञ्झायित्वा ‘‘सम्मासम्बुद्धो एवं कारेति, मयं किं करोमा’’ति आह. ते सब्बेपि अन्तोवस्से गणं विनोदेत्वा एकीभावाभिरता अरहत्तं पापुणिंसु. गणभेदनं नाम इदं सुत्तन्ति.

१८६. घटायाति एवंनामकस्स सक्कस्स. विहारेति अयम्पि विहारो निग्रोधारामस्सेव एकदेसे काळखेमकस्स विहारो विय कतोति वेदितब्बो. चीवरकम्मन्ति जिण्णमलिनानं अग्गळट्ठानुप्पादनधोवनादीहि कतपरिभण्डम्पि, चीवरत्थाय उप्पन्नवत्थानं विचारणसिब्बनादीहि अकतं संविधानम्पि वट्टति, इध पन अकतं संविधानं अधिप्पेतं. मनुस्सा हि आनन्दत्थेरस्स चीवरसाटके अदंसु. तस्मा थेरो सम्बहुले भिक्खू गहेत्वा तत्थ चीवरकम्मं अकासि. तेपि भिक्खू पातोव सूचिपासकस्स पञ्ञायनकालतो पट्ठाय निसिन्ना अपञ्ञायनकाले उट्ठहन्ति. सूचिकम्मे निट्ठितेयेव सेनासनानि संविदहिस्सामाति न संविदहिंसु. चीवरकारसमयो नोति थेरो किर चिन्तेसि – ‘‘अद्धा एतेहि भिक्खूहि न पटिसामितानि सेनासनानि, भगवता च दिट्ठानि भविस्सन्ति. इति अनत्तमनो सत्था सुट्ठु निग्गहेतुकामो, इमेसं भिक्खूनं उपत्थम्भो भविस्सामी’’ति; तस्मा एवमाह. अयं पनेत्थ अधिप्पायो – ‘‘न, भन्ते, इमे भिक्खू कम्मारामा एव, चीवरकिच्चवसेन पन एवं वसन्ती’’ति.

न खो, आनन्दाति, आनन्द, कम्मसमयो वा होतु अकम्मसमयो वा, चीवरकारसमयो वा होतु अचीवरकारसमयो वा, अथ खो सङ्गणिकारामो भिक्खु न सोभतियेव. मा त्वं अनुपत्थम्भट्ठाने उपत्थम्भो अहोसीति. तत्थ सङ्गणिकाति सकपरिससमोधानं. गणोति नानाजनसमोधानं. इति सङ्गणिकारामो वा होतु गणारामो वा, सब्बथापि गणबाहुल्लाभिरतो गणबन्धनबद्धो भिक्खु न सोभति. पच्छाभत्ते पन दिवाट्ठानं सम्मज्जित्वा सुधोतहत्थपादो मूलकम्मट्ठानं गहेत्वा एकारामतमनुयुत्तो भिक्खु बुद्धसासने सोभति. नेक्खम्मसुखन्ति कामतो निक्खन्तस्स सुखं. पविवेकसुखम्पि कामपविवेकसुखमेव. रागादीनं पन वूपसमत्थाय संवत्ततीति उपसमसुखं. मग्गसम्बोधत्थाय संवत्ततीति सम्बोधिसुखं. निकामलाभीति कामलाभी इच्छितलाभी. अकिच्छलाभीति अदुक्खलाभी. अकसिरलाभीति विपुललाभी.

सामायिकन्ति अप्पितप्पितसमये किलेसेहि विमुत्तं. कन्तन्ति मनापं. चेतोविमुत्तिन्ति रूपारूपावचरचित्तविमुत्तिं. वुत्तञ्हेतं – ‘‘चत्तारि च झानानि चतस्सो च अरूपसमापत्तियो, अयं सामायिको विमोक्खो’’ति (पटि. म. १.२१३). असामायिकन्ति न समयवसेन किलेसेहि विमुत्तं, अथ खो अच्चन्तविमुत्तं लोकुत्तरं वुत्तं. वुत्तञ्हेतं – ‘‘चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि, अयं असामायिको विमोक्खो’’ति. अकुप्पन्ति किलेसेहि अकोपेतब्बं.

एत्तावता किं कथितं होति? सङ्गणिकारामो भिक्खु गणबन्धनबद्धो नेव लोकियगुणं, न च लोकुत्तरगुणं निब्बत्तेतुं सक्कोति, गणं विनोदेत्वा पन एकाभिरतो सक्कोति. तथा हि विपस्सी बोधिसत्तो चतुरासीतिया पब्बजितसहस्सेहि परिवुतो सत्त वस्सानि विचरन्तो सब्बञ्ञुगुणं निब्बत्तेतुं नासक्खि, गणं विनोदेत्वा सत्तदिवसे एकीभावाभिरतो बोधिमण्डं आरुय्ह सब्बञ्ञुगुणं निब्बत्तेसि. अम्हाकं बोधिसत्तो पञ्चवग्गियेहि सद्धिं छब्बस्सानि विचरन्तो सब्बञ्ञुगुणं निब्बत्तेतुं नासक्खि, तेसु पक्कन्तेसु एकीभावाभिरतो बोधिमण्डं आरुय्ह सब्बञ्ञुगुणं निब्बत्तेसि.

एवं सङ्गणिकारामस्स गुणाधिगमाभावं दस्सेत्वा इदानि दोसुप्पत्तिं दस्सेन्तो नाहं आनन्दातिआदिमाह. तत्थ रूपन्ति सरीरं. यत्थ रत्तस्साति यस्मिं रूपे रागवसेन रत्तस्स. न उप्पज्जेय्युन्ति यस्मिं रूपे रत्तस्स न उप्पज्जेय्युं, तं रूपं न समनुपस्सामि, अथ खो सारिपुत्तमोग्गल्लानानं दसबलसावकत्तुपगमनसङ्खातेन अञ्ञथाभावेन सञ्चयस्स विय, उपालिगहपतिनो अञ्ञथाभावेन नाटपुत्तस्स विय, पियजातिकसुत्ते सेट्ठिआदीनं विय च उप्पज्जन्तियेव.

१८७. अयंखो पनानन्दाति को अनुसन्धि? सचे हि कोचि दुब्बुद्धी नवपब्बजितो वदेय्य – ‘‘सम्मासम्बुद्धो खेत्तं पविट्ठा गावियो विय अम्हेयेव गणतो नीहरति, एकीभावे नियोजेति, सयं पन राजराजमहामत्तादीहि परिवुतो विहरती’’ति, तस्स वचनोकासुपच्छेदनत्थं – ‘‘चक्कवाळपरियन्ताय परिसाय मज्झे निसिन्नोपि तथागतो एककोवा’’ति दस्सेतुं इमं देसनं आरभि. तत्थ सब्बनिमित्तानन्ति रूपादीनं सङ्खनिमित्तानं. अज्झत्तन्ति विसयज्झत्तं. सुञ्ञतन्ति सुञ्ञतफलसमापत्तिं. तत्र चेति उपयोगत्थे भुम्मं, तं चेति वुत्तं होति. पुन तत्राति तस्मिं परिसमज्झे ठितो. विवेकनिन्नेनाति निब्बाननिन्नेन. ब्यन्तीभूतेनाति आसवट्ठानीयधम्मेहि विगतन्तेन निस्सटेन विसंयुत्तेन. उय्योजनिकपटिसंयुत्तन्ति गच्छथ तुम्हेति एवं उय्योजनिकेन वचनेन पटिसंयुत्तं.

काय पन वेलाय भगवा एवं कथेति? पच्छाभत्तकिच्चवेलाय, वा पुरिमयामकिच्चवेलाय वा. भगवा हि पच्छाभत्ते गन्धकुटियं सीहसेय्यं कप्पेत्वा वुट्ठाय फलसमापत्तिं अप्पेत्वा निसीदति. तस्मिं समये धम्मस्सवनत्थाय परिसा सन्निपतन्ति. अथ भगवा कालं विदित्वा गन्धकुटितो निक्खमित्वा बुद्धासनवरगतो धम्मं देसेत्वा भेसज्जतेलपाकं गण्हन्तो विय कालं अनतिक्कमित्वा विवेकनिन्नेन चित्तेन परिसं उय्योजेति . पुरिमयामेपि ‘‘अभिक्कन्ता खो वासेट्ठा रत्ति, यस्स दानि कालं मञ्ञथा’’ति (दी. नि. ३.२९९) एवं उय्योजेति . बुद्धानञ्हि बोधिपत्तितो पट्ठाय द्वे पञ्चविञ्ञाणानिपि निब्बाननिन्नानेव. तस्मातिहानन्दाति यस्मा सुञ्ञताविहारो सन्तो पणीतो, तस्मा.

१८८. अज्झत्तमेवाति गोचरज्झत्तमेव. अज्झत्तं सुञ्ञतन्ति इध नियकज्झत्तं, अत्तनो पञ्चसु खन्धेसु निस्सितन्ति अत्थो. सम्पजानो होतीति कम्मट्ठानस्स असम्पज्जनभावजाननेन सम्पजानो. बहिद्धाति परस्स पञ्चसु खन्धेसु. अज्झत्तबहिद्धाति कालेन अज्झत्तं कालेन बहिद्धा . आनेञ्जन्ति उभतोभागविमुत्तो भविस्सामाति आनेञ्जं अरूपसमापत्तिं मनसि करोति.

तस्मिंयेव पुरिमस्मिन्ति पादकज्झानं सन्धाय वुत्तं. अपगुणपादकज्झानतो वुट्ठितस्स हि अज्झत्तं सुञ्ञतं मनसिकरोतो तत्थ चित्तं न पक्खन्दति. ततो ‘‘परस्स सन्ताने नु खो कथ’’न्ति बहिद्धा मनसि करोति, तत्थपि न पक्खन्दति. ततो – ‘‘कालेन अत्तनो सन्ताने, कालेन परस्स सन्ताने नु खो कथ’’न्ति अज्झत्तबहिद्धा मनसि करोति, तत्थपि न पक्खन्दति. ततो उभतोभागविमुत्तो होतुकामो ‘‘अरूपसमापत्तियं नु खो कथ’’न्ति आनेञ्जं मनसि करोति, तत्थपि न पक्खन्दति. इदानि – ‘‘न मे चित्तं पक्खन्दतीति विस्सट्ठवीरियेन उपट्ठाकादीनं पच्छतो न चरितब्बं, पादकज्झानमेव पन साधुकं पुनप्पुनं मनसिकातब्बं. एवमस्स रुक्खे छिन्दतो फरसुम्हि अवहन्ते पुन निसितं कारेत्वा छिन्दन्तस्स छिज्जेसु फरसु विय कम्मट्ठाने मनसिकारो वहती’’ति दस्सेतुं तस्मिंयेवातिआदिमाह. इदानिस्स एवं पटिपन्नस्स यं यं मनसि करोति, तत्थ तत्थ मनसिकारो सम्पज्जतीति दस्सेन्तो पक्खन्दतीति आह.

१८९. इमिना विहारेनाति इमिना समथविपस्सनाविहारेन. इतिह तत्थ सम्पजानोति इति चङ्कमन्तोपि तस्मिं कम्मट्ठाने सम्पज्जमाने ‘‘सम्पज्जति मे कम्मट्ठान’’न्ति जाननेन सम्पजानो होति. सयतीति निपज्जति. एत्थ कञ्चि कालं चङ्कमित्वा – ‘‘इदानि एत्तकं कालं चङ्कमितुं सक्खिस्सामी’’ति ञत्वा इरियापथं अहापेत्वा ठातब्बं. एस नयो सब्बवारेसु . न कथेस्सामीति, इतिह तत्थाति एवं न कथेस्सामीति जाननेन तत्थ सम्पजानकारी होति.

पुन दुतियवारे एवरूपिं कथं कथेस्सामीति जाननेन सम्पजानकारी होति, इमस्स भिक्खुनो समथविपस्सना तरुणाव, तासं अनुरक्खणत्थं –

‘‘आवासो गोचरो भस्सं, पुग्गलो अथ भोजनं;

उतु इरियापथो चेव, सप्पायो सेवितब्बको’’ति.

सत्त सप्पायानि इच्छितब्बानि. तेसं दस्सनत्थमिदं वुत्तं. वितक्कवारेसु अवितक्कनस्स च वितक्कनस्स च जाननेन सम्पजानता वेदितब्बा.

१९०. इति वितक्कपहानेन द्वे मग्गे कथेत्वा इदानि ततियमग्गस्स विपस्सनं आचिक्खन्तो पञ्च खो इमे, आनन्द, कामगुणातिआदिमाह. आयतनेति तेसुयेव कामगुणेसु किस्मिञ्चिदेव किलेसुप्पत्तिकारणे. समुदाचारोति समुदाचरणतो अप्पहीनकिलेसो. एवंसन्तन्ति एवं विज्जमानमेव. सम्पजानोति कम्मट्ठानस्स असम्पत्तिजाननेन सम्पजानो. दुतियवारे एवं सन्तमेतन्ति एवं सन्ते एतं. सम्पजानोति कम्मट्ठानसम्पत्तिजाननेन सम्पजानो. अयञ्हि ‘‘पहीनो नु खो मे पञ्चसु कामगुणेसु छन्दरागो नो’’ति पच्चवेक्खमानो अपहीनभावं ञत्वा वीरियं पग्गहेत्वा तं अनागामिमग्गेन समुग्घाटेति, ततो मग्गानन्तरं फलं, फलतो वुट्ठाय पच्चवेक्खमानो पहीनभावं जानाति, तस्स जाननेन ‘‘सम्पजानो होती’’ति वुत्तं.

१९१. इदानि अरहत्तमग्गस्स विपस्सनं आचिक्खन्तो पञ्च खो इमे, आनन्द, उपादानक्खन्धातिआदिमाह. तत्थ सो पहीयतीति रूपे अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयो पहीयति. तथा वेदनादीसु सम्पजानता वुत्तनायेनेव वेदितब्बा.

इमे खो ते, आनन्द, धम्माति हेट्ठा कथिते समथविपस्सनामग्गफलधम्मे सन्धायाह. कुसलायतिकाति कुसलतो आगता. कुसला हि कुसलापि होन्ति कुसलायतिकापि, सेय्यथिदं, पठमज्झानं कुसलं, दुतियज्झानं कुसलञ्चेव कुसलायतिकञ्च…पे… आकिञ्चञ्ञायतनं कुसलं, नेवसञ्ञानासञ्ञायतनं कुसलञ्चेव कुसलायतिकञ्च, नेवसञ्ञानासञ्ञायतनं कुसलं, सोतापत्तिमग्गो कुसलो चेव कुसलायतिको च…पे… अनागामिमग्गो कुसलो, अरहत्तमग्गो कुसलो चेव कुसलायतिको च. तथा पठमज्झानं कुसलं, तंसम्पयुत्तका धम्मा कुसला चेव कुसलायतिका च…पे… अरहत्तमग्गो कुसलो, तंसम्पयुत्तका धम्मा कुसला चेव कुसलायतिका च.

अरियाति निक्किलेसा विसुद्धा. लोकुत्तराति लोके उत्तरा विसिट्ठा. अनवक्कन्तापापिमताति पापिमन्तेन मारेन अनोक्कन्ता. विपस्सनापादका अट्ठ समापत्तियो अप्पेत्वा निसिन्नस्स हि भिक्खुनो चित्तं मारो न पस्सति, ‘‘इदं नाम आरम्मणं निस्साय संवत्तती’’ति जातितुं न सक्कोति. तस्मा ‘‘अनवक्कन्ता’’ति वुत्तं.

तं किं मञ्ञसीति इदं कस्मा आह? गणेपि एको आनिसंसो अत्थि, तं दस्सेतुं इदमाह. अनुबन्धितुन्ति अनुगच्छितुं परिचरितुं.

न खो, आनन्दाति एत्थ किञ्चापि भगवता – ‘‘सुतावुधो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (अ. नि. ७.६७) बहुस्सुतो पञ्चावुधसम्पन्नो योधो विय कतो. यस्मा पन सो सुतपरियत्तिं उग्गहेत्वापि तदनुच्छविकं अनुलोमपटिपदं न पटिपज्जति, न तस्स तं आवुधं होति. यो पटिपज्जति, तस्सेव होति. तस्मा एतदत्थं अनुबन्धितुं नारहतीति दस्सेन्तो न खो, आनन्दाति आह.

इदानि यदत्थं अनुबन्धितब्बो, तं दस्सेतुं या च खोतिआदिमाह. इति इमस्मिं सुत्ते तीसु ठानेसु दस कथावत्थूनि आगतानि. ‘‘इति एवरूपं कथं कथेस्सामी’’ति सप्पायासप्पायवसेन आगतानि, ‘‘यदिदं सुत्तं गेय्य’’न्ति एत्थ सुतपरियत्तिवसेन आगतानि, इमस्मिं ठाने परिपूरणवसेन आगतानि. तस्मा इमस्मिं सुत्ते दस कथावत्थूनि कथेन्तेन इमस्मिं ठाने ठत्वा कथेतब्बानि.

इदानि यस्मा एकच्चस्स एककस्स विहरतोपि अत्थो न सम्पज्जति, तस्मा तं सन्धाय एकीभावे आदीनवं दस्सेन्तो एवं सन्ते खो, आनन्दातिआदिमाह. तत्थ एवं सन्तेति एवं एकीभावे सन्ते.

१९३. सत्थाति बाहिरको तित्थकरसत्था. अन्वावत्तन्तीति अनुआवत्तन्ति उपसङ्कमन्ति. मुच्छं कामयतीति मुच्छनतण्हं पत्थेति, पवत्तेतीति अत्थो. आचरियूपद्दवेनाति अब्भन्तरे उप्पन्नेन किलेसूपद्दवेन आचरियस्सुपद्दवो. सेसुपद्दवेसुपि एसेव नयो. अवधिंसु नन्ति मारयिंसु नं. एतेन हि गुणमरणं कथितं.

विनिपातायाति सुट्ठु निपतनाय. कस्मा पन ब्रह्मचारुपद्दवोव – ‘‘दुक्खविपाकतरो च कटुकविपाकतरो च विनिपाताय च संवत्तती’’ति वुत्तोति. बाहिरपब्बज्जा हि अप्पलाभा, तत्थ महन्तो निब्बत्तेतब्बगुणो नत्थि, अट्ठसमापत्तिपञ्चाभिञ्ञामत्तकमेव होति. इति यथा गद्रभपिट्ठितो पतितस्स महन्तं दुक्खं न होति, सरीरस्स पंसुमक्खनमत्तमेव होति, एवं बाहिरसमये लोकियगुणमत्ततोव परिहायति, तेन पुरिमं उपद्दवद्वयं न एवं वुत्तं. सासने पन पब्बज्जा महालाभा, तत्थ चत्तारो मग्गा चत्तारि फलानि निब्बानन्ति महन्ता अधिगन्तब्बगुणा. इति यथा उभतो सुजातो खत्तियकुमारो हत्थिक्खन्धवरगतो नगरं अनुसञ्चरन्तो हत्थिक्खन्धतो पतितो महादुक्खं निगच्छति, एवं सासनतो परिहायमानो नवहि लोकुत्तरगुणेहि परिहायति. तेनायं ब्रह्मचारुपद्दवो एवं वुत्तो.

१९६. तस्माति यस्मा सेसुपद्दवेहि ब्रह्मचारुपद्दवो दुक्खविपाकतरो, यस्मा वा सपत्तपटिपत्तिं वीतिक्कमन्तो दीघरत्तं अहिताय दुक्खाय संवत्तति, मित्तपटिपत्ति हिताय, तस्मा. एवं उपरिमेनपि हेट्ठिमेनपि अत्थेन योजेतब्बं. मित्तवतायाति मित्तपटिपत्तिया. सपत्तवतायाति वेरपटिपत्तिया.

वोक्कम्मच सत्थुसासनाति दुक्कटदुब्भासितमत्तम्पि हि सञ्चिच्च वीतिक्कमन्तो वोक्कम्म वत्तति नाम. तदेव अवीतिक्कमन्तो न वोक्कम्म वत्तति नाम.

न वो अहं, आनन्द, तथा परक्कमिस्सामीति अहं तुम्हेसु तथा न पटिपज्जिस्सामि. आमकेति अपक्के. आमकमत्तेति आमके नातिसुक्खे भाजने. कुम्भकारो हि आमकं नातिसुक्खं अपक्कं उभोहि हत्थेहि सण्हिकं गण्हाति ‘‘मा भिज्जतू’’ति. इति यथा कुम्भकारो तत्थ पटिपज्जति, नाहं तुम्हेसु तथा पटिपज्जिस्सामि. निग्गय्ह निग्गय्हाति सकिं ओवदित्वा तुण्ही न भविस्सामि, निग्गण्हित्वा निग्गण्हित्वा पुनप्पुनं ओवदिस्सामि अनुसासिस्सामि. पवय्ह पवय्हाति दोसे पवाहेत्वा पवाहेत्वा. यथा पक्कभाजनेसु कुम्भकारो भिन्नछिन्नजज्जरानि पवाहेत्वा एकतो कत्वा सुपक्कानेव आकोटेत्वा आकोटेत्वा गण्हाति, एवमेव अहम्पि पवाहेत्वा पवाहेत्वा पुनप्पुनं ओवदिस्सामि अनुसासिस्सामि. योसारो सो ठस्सतीति एवं वो मया ओवदियमानानं यो मग्गफलसारो, सो ठस्सति. अपिच लोकियगुणापि इध सारोत्वेव अधिप्पेता. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महासुञ्ञतसुत्तवण्णना निट्ठिता.

३. अच्छरियअब्भुतसुत्तवण्णना

१९७. एवंमे सुतन्ति अच्छरियअब्भुतसुत्तं. तत्थ यत्र हि नामाति अच्छरियत्थे निपातो. यो नाम तथागतोति अत्थो. छिन्नपपञ्चेति एत्थ पपञ्चा नाम तण्हा मानो दिट्ठीति इमे तयो किलेसा. छिन्नवटुमेति एत्थ वटुमन्ति कुसलाकुसलकम्मवट्टं वुच्चति. परियादिन्नवट्टेति तस्सेव वेवचनं. सब्बदुक्खवीतिवत्तेति सब्बं विपाकवट्टसङ्खातं दुक्खं वीतिवत्ते. अनुस्सरिस्सतीति इदं यत्राति निपातवसेन अनागतवचनं, अत्थो पनेत्थ अतीतवसेन वेदितब्बो. भगवा हि ते बुद्धे अनुस्सरि, न इदानि अनुस्सरिस्सति. एवंजच्चाति विपस्सीआदयो खत्तियजच्चा, ककुसन्धादयो ब्राह्मणजच्चाति. एवंगोत्ताति विपस्सीआदयो कोण्डञ्ञगोत्ता, ककुसन्धादयो कस्सपगोत्ताति. एवंसीलाति लोकियलोकुत्तरसीलेन एवंसीला. एवंधम्माति एत्थ समाधिपक्खा धम्मा अधिप्पेता . लोकियलोकुत्तरेन समाधिना एवंसमाधिनोति अत्थो. एवंपञ्ञाति लोकियलोकुत्तरपञ्ञाय एवंपञ्ञा. एवंविहारीति एत्थ पन हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोव, पुन कस्मा गहितमेव गण्हातीति चे, न इदं गहितमेव. इदञ्हि निरोधसमापत्तिदीपनत्थं, तस्मा एवंनिरोधसमापत्तिविहारीति अयमेत्थ अत्थो.

एवंविमुत्ताति एत्थ विक्खम्भनविमुत्ति तदङ्गविमुत्ति समुच्छेदविमुत्ति पटिप्पस्सद्धिविमुत्ति निस्सरणविमुत्तीति पञ्चविधा विमुत्तियो. तत्थ अट्ठ समापत्तियो सयं विक्खम्भितेहि नीवरणादीहि विमुत्तत्ता विक्खम्भनविमुत्तीति सङ्खं गच्छन्ति. अनिच्चानुपस्सनादिका सत्त अनुपस्सना सयं तस्स तस्स पच्चनीकङ्गवसेन परिचत्ताहि निच्चसञ्ञादीहि विमुत्तत्ता तदङ्गविमुत्तीति सङ्खं गच्छन्ति. चत्तारो अरियमग्गा सयं समुच्छिन्नेहि किलेसेहि विमुत्तत्ता समुच्छेदविमुत्तीति सङ्खं गच्छन्ति. चत्तारि सामञ्ञफलानि मग्गानुभावेन किलेसानं पटिप्पस्सद्धन्ते उप्पन्नत्ता पटिप्पस्सद्धिविमुत्तीति सङ्खं गच्छन्ति. निब्बानं सब्बकिलेसेहि निस्सटत्ता अपगतत्ता दूरे ठितत्ता निस्सरणविमुत्तीति सङ्खं गतं. इति इमासं पञ्चन्नं विमुत्तीनं वसेन एवंविमुत्ताति एवमेत्थ अत्थो वेदितब्बो.

१९९. तस्मातिहाति यस्मा त्वं ‘‘तथागता अच्छरिया’’ति वदसि, तस्मा तं भिय्योसो मत्ताय पटिभन्तु तथागतस्स अच्छरिया अब्भुतधम्माति. सतो सम्पजानोति एत्थ द्वेसम्पजञ्ञानि मनुस्सलोके देवलोके च. तत्थ वेस्सन्तरजातके ब्राह्मणस्स द्वे पुत्ते दत्वा पुनदिवसे सक्कस्स देविं दत्वा सक्केन पसीदित्वा दिन्ने अट्ठ वरे गण्हन्तो –

‘‘इतो विमुच्चमानाहं, सग्गगामी विसेसगू;

अनिवत्ती ततो अस्सं, अट्ठमेतं वरं वरे’’ति. (जा. २.२२.२३००) –

एवं तुसितभवने मे पटिसन्धि होतूति वरं अग्गहेसि, ततो पट्ठाय तुसितभवने उप्पज्जिस्सामीति जानाति, इदं मनुस्सलोके सम्पजञ्ञं. वेस्सन्तरत्तभावतो पन चुतो पुन तुसितभवने निब्बत्तित्वा निब्बत्तोस्मीति अञ्ञासि, इदं देवलोके सम्पजञ्ञं.

किं पन सेसदेवता न जानन्तीति? नो न जानन्ति. ता पन उय्यानविमानकप्परुक्खे ओलोकेत्वा देवनाटकेहि तूरियसद्देन पबोधिता ‘‘मारिस अयं देवलोको तुम्हे इध निब्बत्ता’’ति सारिता जानन्ति. बोधिसत्तो पठमजवनवारे न जानाति, दुतियजवनतो पट्ठाय जानाति. इच्चस्स अञ्ञेहि असाधारणजाननं होति.

अट्ठासीति एत्थ किञ्चापि अञ्ञेपि देवा तत्थ ठिता ठितम्हाति जानन्ति, ते पन छसु द्वारेसु बलवता इट्ठारम्मणेन अभिभुय्यमाना सतिं विस्सज्जेत्वा अत्तनो भुत्तपीतभावम्पि अजानन्ता आहारूपच्छेदेन कालं करोन्ति. बोधिसत्तस्स किं तथारूपं आरम्मणं नत्थीति? नो नत्थि. सो हि सेसदेवे दसहि ठानेहि अधिग्गण्हाति, आरम्मणेन पन अत्तानं मद्दितुं न देति, तं आरम्मणं अभिभवित्वा तिट्ठति. तेन वुत्तं – ‘‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसिते काये अट्ठासी’’ति.

२००. यावतायुकन्ति सेसत्तभावेसु किं यावतायुकं न तिट्ठत्तीति? आम न तिट्ठति. अञ्ञदा हि दीघायुकदेवलोके निब्बत्तो तत्थ पारमियो न सक्का पूरेतुन्ति अक्खीनि निमीलेत्वा अधिमुत्तिकालंकिरियं नाम कत्वा मनुस्सलोके निब्बत्तति . अयं कालङ्किरिया अञ्ञेसं न होति. तदा पन अदिन्नदानं नाम नत्थि, अरक्खितसीलं नाम नत्थि, सब्बपारमीनं पूरितत्ता यावतायुकं अट्ठासि.

सतो सम्पजानो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमतीति एवं ताव सब्बपारमियो पूरेत्वा तदा बोधिसत्तो यावतायुकं अट्ठासि. देवतानं पन – ‘‘मनुस्सगणनावसेन इदानि सत्तहि दिवसेहि चुति भविस्सती’’ति पञ्च पुब्बनिमित्तानि उप्पज्जन्ति – माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये दुब्बण्णियं ओक्कमति, देवो देवासने न सण्ठाति.

तत्थ मालाति पटिसन्धिग्गहणदिवसे पिळन्धनमाला. ता किर सट्ठिसतसहस्साधिका सत्तपण्णास-वस्सकोटियो अमिलायित्वा तदा मिलायन्ति. वत्थेसुपि एसेव नयो. एत्तकं पन कालं देवानं नेव सीतं न उण्हं होति, तस्मिं काले सरीरतो बिन्दुबिन्दुवसेन सेदा मुच्चन्ति. एत्तकञ्च कालं तेसं सरीरे खण्डिच्चपालिच्चादिवसेन विवण्णता न पञ्ञायति, देवधीता सोळसवस्सुद्देसिका विय, देवपुत्ता वीसतिवस्सुद्देसिका विय खायन्ति. मरणकाले पन नेसं किलन्तरूपो अत्तभावो होति. एत्तकञ्च नेसं कालं देवलोके उक्कण्ठिता नाम नत्थि, मरणकाले पन निस्ससन्ति विजम्भन्ति, सके आसने नाभिरमन्ति.

इमानि पन पुब्बनिमित्तानि, यथा लोके महापुञ्ञानं राजराजमहामत्तादीनंयेव उक्कापातभूमिचालचन्दग्गाहादीनि निमित्तानि पञ्ञायन्ति, न सब्बेसं, एवमेव महेसक्खानं देवतानंयेव पञ्ञायन्ति, न सब्बेसं. यथा च मनुस्सेसु पुब्बनिमित्तानि नक्खत्तपाठकादयोव जानन्ति, न सब्बे, एवमेव तानिपि सब्बे देवा न जानन्ति, पण्डिता एव पन जानन्ति. तत्थ ये च मन्देन कुसलकम्मेन निब्बत्ता देवपुत्ता, ते तेसु उप्पन्नेसु – ‘‘इदानि को जानाति, कुहिं निब्बत्तिस्सामा’’ति भायन्ति. ये महापुञ्ञा, ते – ‘‘अम्हेहि दिन्नं दानं रक्खितं सीलं भावितं भावनं आगम्म उपरिदेवलोकेसु सम्पत्तिं अनुभविस्सामा’’ति न भायन्ति. बोधिसत्तोपि तानि पुब्बनिमित्तानि दिस्वा ‘‘इदानि अनन्तरे अत्तभावे बुद्धो भविस्सामी’’ति न भायि. अथस्स तेसु निमित्तेसु पातुभूतेसु दससहस्सचक्कवाळदेवता सन्निपतित्वा – ‘‘मारिस तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं न मारब्रह्मचक्कवत्तिसम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन बुद्धत्तं पत्थयमानेहि पूरिता. सो वो इदानि कालो मारिस बुद्धत्ताय, समयो मारिस बुद्धत्ताया’’ति याचन्ति.

अथ महासत्तो देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि. तत्थ ‘‘कालो नु खो, न कालो’’ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं वड्ढितआयुकालो कालो नाम न होति. कस्मा? तदा हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति, बुद्धानञ्च धम्मदेसना नाम तिलक्खणमुत्ता नत्थि, तेसं अनिच्चं दुक्खं अनत्ताति कथेन्तानं ‘‘किं नामेतं कथेन्ती’’ति नेव सोतुं न सद्धातुं मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति. तस्मा सो अकालो. वस्ससततो ऊनआयुकालोपि कालो नाम न होति. कस्मा? तदा हि सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नोवादो ओवादट्ठाने न तिट्ठति. उदके दण्डराजि विय खिप्पं विगच्छति. तस्मा सोपि अकालो. सतसहस्सतो पन पट्ठाय हेट्ठा वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. तदा च वस्ससतकालो होति. अथ महासत्तो ‘‘निब्बत्तितब्बकालो’’ति कालं पस्सि.

ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा – ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती’’ति दीपं पस्सि.

ततो – ‘‘जम्बुदीपो नाम महा, दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति देसं विलोकेन्तो मज्झिमदेसं पस्सि. मज्झिमदेसो नाम ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो’’तिआदिना नयेन विनये (महाव. २५९) वुत्तोव. सो पन आयामतो तीणि योजनसतानि. वित्थारतो अड्ढतियानि, परिक्खेपतो नवयोजनसतानीति. एतस्मिञ्हि पदेसे चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि, कप्पसतसहस्सञ्च पारमियो पूरेत्वा सम्मासम्बुद्धा उप्पज्जन्ति. द्वे असङ्ख्येय्यानि, कप्पसतसहस्सञ्च पारमियो पूरेत्वा पच्चेकबुद्धा उप्पज्जन्ति, एकं असङ्ख्येय्यं, कप्पसतसहस्सञ्च पारमियो पूरेत्वा सारिपुत्तमोग्गल्लानादयो महासावका उप्पज्जन्ति, चतुन्नं महादीपानं द्विसहस्सानं परित्तदीपानञ्च इस्सरियाधिपच्चकारकचक्कवत्तिराजानो उप्पज्जन्ति, अञ्ञे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला उप्पज्जन्ति. इदञ्चेत्थ कपिलवत्थु नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निट्ठमगमासि.

ततो कुलं विलोकेन्तो – ‘‘बुद्धा नाम लोकसम्मते कुले निब्बत्तन्ति, इदानि च खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि, सुद्धोदनो नाम राजा मे पिता भविस्सती’’ति कुलं पस्सि.

ततो मातरं विलोकेन्तो – ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पूरितपारमी जातितो पट्ठाय अखण्डपञ्चसीला होति, अयञ्च महामाया नाम देवी एदिसा. अयं मे माता भविस्सति. कित्तकं पनस्सा आयू’’ति आवज्जन्तो – ‘‘दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि.

इति इमं पञ्चमहाविलोकनं विलोकेत्वा – ‘‘कालो मे मारिसा बुद्धभावाया’’ति देवतानं सङ्गहं करोन्तो पटिञ्ञं दत्वा ‘‘गच्छथ तुम्हे’’ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि. सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव. तत्थ नं देवता – ‘‘इतो चुतो सुगतिं गच्छ, इतो चुतो सुगतिं गच्छा’’ति पुब्बेकतकुसलकम्मोकासं सारयमाना विचरन्ति. सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तोव चवि.

एवं चुतो चवामीति पजानाति, चुतिचित्तं न जानाति. पटिसन्धिं गहेत्वापि पटिसन्धिचित्तं न जानाति, इमस्मिं मे ठाने पटिसन्धि गहिताति एवं पन जानाति. केचि पन थेरा ‘‘आवज्जनपरियायो नाम लद्धुं वट्टति, दुतियततियचित्तवारेयेव जानिस्सती’’ति वदन्ति. तिपिटकमहासीवत्थेरो पनाह – ‘‘महासत्तानं पटिसन्धि न अञ्ञेसं पटिसन्धिसदिसा, कोटिप्पत्तं तेसं सतिसम्पजञ्ञं. यस्मा पन तेनेव चित्तेन तं चित्तं ञातुं न सक्का, तस्मा चुतिचित्तं न जानाति. चुतिक्खणेपि चवामीति पजानाति, पटिसन्धिं गहेत्वापि पटिसन्धिचित्तं न जानाति, असुकस्मिं ठाने पटिसन्धि गहिताति पजानाति, तस्मिं काले दससहस्सी कम्पती’’ति. एवं सतो सम्पजानो मातुकुच्छिं ओक्कमन्तो पन एकूनवीसतिया पटिसन्धिचित्तेसु मेत्तापुब्बभागस्स सोमनस्स-सहगत-ञाणसम्पयुत्त-असङ्खारिक-कुसलचित्तस्स सदिसमहाविपाकचित्तेन पटिसन्धिं गण्हि. महासीवत्थेरो पन ‘‘उपेक्खासहगतेना’’ति आह.

पटिसन्धिं गण्हन्तो पन आसाळ्हीपुण्णमायं उत्तरासाळ्हनक्खत्तेन अग्गहेसि. तदा किर महामाया पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धविभूसनसम्पन्नं नक्खत्तकीळं अनुभवमाना सत्तमे दिवसे पातो वुट्ठाय गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय सिरीगब्भं पविसित्वा सिरीसयने निपन्ना निद्दं ओक्कममाना इदं सुपिनं अद्दस – ‘‘चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा मनुस्समलहरणत्थं न्हापेत्वा दिब्बवत्थं निवासेत्वा गन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धित्वा ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो सीसं कत्वा निपज्जापेसुं. अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा उत्तरदिसतो आगम्म कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि.

अथ पबुद्धा देवी तं सुपिनं रञ्ञो आरोचेसि. राजा पभाताय रत्तिया चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसापेत्वा हरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञापेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्कराभिसङ्खारस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीतिहेव पटिकुज्जित्वा अदासि, अञ्ञेहि च अहतवत्थकपिलगावीदानादीहि ते सन्तप्पेसि. अथ नेसं सब्बकामसन्तप्पितानं सुपिनं आरोचापेत्वा – ‘‘किं भविस्सती’’ति पुच्छि. ब्राह्मणा आहंसु – ‘‘मा चिन्तयि महाराज, देविया ते कुच्छिम्हि गब्भो पतिट्ठितो, सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सति. सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती. सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति लोके विवट्टच्छदो’’ति. एवं सतो सम्पजानो बोधिसत्तो तुसितकाया चवित्वा मातुकुच्छिं ओक्कमति.

तत्थ सतो सम्पजानोति इमिना चतुत्थाय गब्भावक्कन्तिया ओक्कमतीति दस्सेति. चतस्सो हि गब्भावक्कन्तियो.

‘‘चतस्सो इमा, भन्ते, गब्भावक्कन्तियो. इध, भन्ते, एकच्चो असम्पजानो मातुकुच्छिं ओक्कमति, असम्पजानो मातुकुच्छिस्मिं ठाति, असम्पजानो मातुकुच्छिम्हा निक्खमति, अयं पठमा गब्भावक्कन्ति.

पुन चपरं, भन्ते, इधेकच्चो सम्पजानो मातुकुच्छिं ओक्कमति, असम्पजानो मातुकुच्छिस्मिं ठाति, असम्पजानो मातुकुच्छिम्हा निक्खमति, अयं दुतिया गब्भावक्कन्ति.

पुन चपरं, भन्ते, इधेकच्चो सम्पजानो मातुकुच्छिं ओक्कमति, सम्पजानो मातुकुच्छिस्मिं ठाति, असम्पजानो मातुकुच्छिम्हा निक्खमति, अयं ततिया गब्भावक्कन्ति.

पुन चपरं, भन्ते, इधेकच्चो सम्पजानो मातुकुच्छिं ओक्कमति, सम्पजानो मातुकुच्छिस्मिं ठाति, सम्पजानो मातुकुच्छिम्हा निक्खमति, अयं चतुत्था गब्भावक्कन्ती’’ति (दी. नि. ३.१४७).

एतासु पठमा लोकियमनुस्सानं होति, दुतिया असीतिमहासावकानं, ततिया द्विन्नं अग्गसावकानं पच्चेकबोधिसत्तानञ्च. ते किर कम्मजवातेहि उद्धंपादा अधोसिरा अनेकसतपोरिसे पपाते विय योनिमुखे ताळच्छिग्गलेन हत्थी विय अतिविय सम्बाधेन योनिमुखेन निक्खममाना अनन्तं दुक्खं पापुणन्ति. तेन नेसं ‘‘मयं निक्खमामा’’ति सम्पजानता न होति. चतुत्था सब्बञ्ञुबोधिसत्तानं. ते हि मातुकुच्छिस्मिं पटिसन्धिं गण्हन्तापि जानन्ति, तत्थ वसन्तापि जानन्ति. निक्खमनकालेपि नेसं कम्मजवाता उद्धंपादे अधोसिरे कत्वा खिपितुं न सक्कोन्ति, द्वे हत्थे पसारेत्वा अक्खीनि उम्मीलेत्वा ठितकाव निक्खमन्ति.

२०१. मातुकुच्छिं ओक्कमतीति एत्थ मातुकुच्छिं ओक्कन्तो होतीति अत्थो. ओक्कन्ते हि तस्मिं एवं होति, न ओक्कममाने. अप्पमाणोति बुद्धप्पमाणो, विपुलोति अत्थो. उळारोति तस्सेव वेवचनं. देवानुभावन्ति एत्थ देवानं अयमानुभावो – निवत्थवत्थस्स पभा द्वादस योजनानि फरति, तथा सरीरस्स, तथा अलङ्कारस्स, तथा विमानस्स, तं अतिक्कमित्वाति अत्थो.

लोकन्तरिकाति तिण्णं तिण्णं चक्कवाळानं अन्तरा एकेको लोकन्तरिका होति, तिण्णं सकटचक्कानं पत्तानं वा अञ्ञमञ्ञं आहच्च ठपितानं मज्झे ओकासो विय. सो पन लोकन्तरिकनिरयो परिमाणतो अट्ठयोजनसहस्सो होति. अघाति निच्चविवटा. असंवुताति हेट्ठापि अप्पतिट्ठा. अन्धकाराति तमभूता. अन्धकारतिमिसाति चक्खुविञ्ञाणुप्पत्तिनिवारणतो अन्धभावकरणतिमिसेन समन्नागता. तत्थ किर चक्खुविञ्ञाणं न जायति. एवंमहिद्धिकाति चन्दिमसूरिया किर एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ति, एवंमहिद्धिका. एकेकाय दिसाय नवनवयोजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति, एवं महानुभावा. आभायनानुभोन्तीति अत्तनो पभाय नप्पहोन्ति. ते किर चक्कवाळपब्बतस्स वेमज्झेन चरन्ति, चक्कवाळपब्बतञ्च अतिक्कम्म लोकन्तरिकनिरयो, तस्मा ते तत्थ आभाय नप्पहोन्ति.

येपि तत्थ सत्ताति येपि तस्मिं लोकन्तरमहानिरये सत्ता उपपन्ना. किं पन कम्मं कत्वा ते तत्थ उप्पज्जन्तीति? भारियं दारुणं मातापितूनं धम्मिकसमणब्राह्मणानञ्च उपरि अपराधं अञ्ञञ्च दिवसे दिवसे पाणवधादिसाहसिककम्मं कत्वा उप्पज्जन्ति तम्बपण्णिदीपे अभयचोरनागचोरादयो विय. तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति. ते रुक्खे वग्गुलियो विय नखेहि चक्कवाळपादे लग्गन्ति. यदा पन संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासं गता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्ञमाना तत्थ वावटा विपरिवत्तित्वा लोकसन्धारकउदके पतन्ति. वाते पहरन्ते मधुकफलानि विय छिज्जित्वा उदके पतन्ति. पतितमत्ता च अच्चन्तखारे उदके पिट्ठपिण्डि विय विलीयन्ति.

अञ्ञेपि किर भो सन्ति सत्ताति – ‘‘यथा मयं महादुक्खं अनुभवाम, एवं अञ्ञेपि किर सत्ता इदं दुक्खं अनुभवन्ता इधूपपन्ना’’ति तं दिवसं पस्सन्ति. अयं पन ओभासो एकयागुपानमत्तम्पि न तिट्ठति, यावता निद्दायित्वा पबुद्धो आरम्मणं विभावेति, तत्तकं कालं होति. दीघभाणका पन ‘‘अच्छरासङ्घाटमत्तमेव विज्जुभासो विय निच्छरित्वा किं इदन्ति भणन्तानंयेव अन्तरधायती’’ति वदन्ति. सङ्कम्पतीति समन्ततो कम्पति. इतरद्वयं पुरिमपस्सेव वेवचनं. पुन अप्पमाणो चातिआदि निगमनत्थं वुत्तं.

२०२. चत्तारो देवपुत्ता चतुद्दिसं आरक्खाय उपगच्छन्तीति एत्थ चत्तारोति चतुन्नं महाराजूनं वसेन वुत्तं, दससहस्सचक्कवाळे पन चत्तारो चत्तारो कत्वा चत्तालीसदससहस्सा होन्ति. तत्थ इमस्मिं चक्कवाळे महाराजानो खग्गहत्था आगन्त्वा बोधिसत्तस्स आरक्खणत्थाय उपगन्त्वा सिरीगब्भं पविट्ठा, इतरे गब्भद्वारतो पट्ठाय अवरुद्धपंसुपिसाचकादियक्खगणे पटिक्कमापेत्वा याव चक्कवाळा आरक्खं गण्हिंसु.

किमत्थं पनायं रक्खा आगता? ननु पटिसन्धिक्खणे कललकालतो पट्ठाय सचेपि कोटिसतसहस्सा मारा कोटिसतसहस्सं सिनेरुं उक्खिपित्वा बोधिसत्तस्स वा बोधिसत्तमातुया वा अन्तरायकरणत्थं आगच्छेय्युं, सब्बे अन्तराव अन्तरधायेय्युं. वुत्तम्पि चेतं भगवता रुहिरुप्पादवत्थुस्मिं – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्य. अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ति. गच्छथ तुम्हे, भिक्खवे, यथाविहारं, अरक्खिया, भिक्खवे, तथागता’’ति (चूळव. ३४१). एवमेतं, न परूपक्कमेन तेसं जीवितन्तरायो अत्थि. सन्ति खो पन अमनुस्सा विरूपा दुद्दसिका, भेरवरुपा पक्खिनो, येसं रूपं दिस्वा सद्दं वा सुत्वा बोधिसत्तमातु भयं वा सन्तासो वा उप्पज्जेय्य, तेसं निवारणत्थाय रक्खं अग्गहेसुं. अपिच खो बोधिसत्तस्स पुञ्ञतेजेन सञ्जातगारवा अत्तनो गारवचोदितापि ते एवमकंसु.

किं पन ते अन्तोगब्भं पविसित्वा ठिता चत्तारो महाराजानो बोधिसत्तमातुया अत्तानं दस्सेन्ति न दस्सेन्तीति? नहानमण्डनभोजनादिसरीरकिच्चकाले न दस्सेन्ति, सिरीगब्भं पविसित्वा वरसयने निपन्नकाले पन दस्सेन्ति. तत्थ किञ्चापि अमनुस्सदस्सनं नाम मनुस्सानं सप्पटिभयं होति, बोधिसत्तमाता पन अत्तनो चेव पुत्तस्स च पुञ्ञानुभावेन ते दिस्वा न भायति, पकतिअन्तेपुरपालकेसु विय अस्सा तेसु चित्तं उप्पज्जति.

२०३. पकतियासीलवतीति सभावेनेव सीलसम्पन्ना. अनुप्पन्ने किर बुद्धे मनुस्सा तापसपरिब्बाजकानं सन्तिके वन्दित्वा उक्कुटिकं निसीदित्वा सीलं गण्हन्ति, बोधिसत्तमातापि कालदेविलस्स इसिनो सन्तिके गण्हाति. बोधिसत्ते पन कुच्छिगते अञ्ञस्स पादमूले निसीदितुं नाम न सक्का, समासने निसीदित्वा गहितसीलम्पि अवञ्ञा कारणमत्तं होति. तस्मा सयमेव सीलं अग्गहेसीति वुत्तं होति.

पुरिसेसूति बोधिसत्तस्स पितरं आदिं कत्वा केसुचि मनुस्सेसु पुरिसाधिप्पायचित्तं नुप्पज्जति. तञ्च खो बोधिसत्ते गारवेन, न पहीनकिलेसताय. बोधिसत्तमातु रूपं पन सुकुसलापि सिप्पिका पोत्थकम्मादीसुपि कातुं न सक्कोन्ति, तं दिस्वा पुरिसस्स रागो नुप्पज्जतीति न सक्का वत्तुं. सचे पन तं रत्तचित्तो उपसङ्कमितुकामो होति, पादा न वहन्ति, दिब्बसङ्खलिका विय बज्झन्ति. तस्मा ‘‘अनतिक्कमनीया’’तिआदि वुत्तं.

पञ्चन्नं कामगुणानन्ति पुब्बे ‘‘कामगुणूपसंहित’’न्ति पुरिसाधिप्पायवसेन वत्थुपटिक्खेपो कथितो, इध आरम्मणप्पटिलाभो दस्सितो. तदा किर ‘‘देविया एवरूपो पुत्तो कुच्छिस्मिं उप्पन्नो’’ति, सुत्वा समन्ततो राजानो महग्घआभरणतूरियादिवसेन पञ्चद्वारारम्मणवत्थुभूतं पण्णाकारं पेसेन्ति, बोधिसत्तस्स च बोधिसत्तमातुया च कतकम्मस्स उस्सन्नत्ता लाभसक्कारस्स पमाणपरिच्छेदो नाम नत्थि.

२०४. अकिलन्तकायाति यथा अञ्ञा इत्थियो गब्भभारेन किलमन्ति, हत्थपादा उद्धुमातकादीनि पापुणन्ति, न एवं तस्सा कोचि किलमथो अहोसि. तिरोकुच्छिगतन्ति अन्तोकुच्छिगतं. कललादिकालं अतिक्कमित्वा सञ्जातअङ्गपच्चङ्गं अहीनिन्द्रियभावं उपगतंयेव पस्सति. किमत्थं पस्सति? सुखवासत्थं. यथेव हि माता पुत्तेन सद्धिं निसिन्ना वा निपन्ना वा ‘‘हत्थं वा पादं वा ओलम्बन्तं उक्खिपित्वा सण्ठपेस्सामी’’ति सुखवासत्थं पुत्तं ओलोकेति, एवं बोधिसत्तमातापि यं तं मातु उट्ठानगमनपरिवत्तननिसज्जादीसु उण्हसीतलोणिकतित्तककटुकाहारअज्झोहरणकालेसु च गब्भस्स दुक्खं उप्पज्जति, अत्थि नु खो मे तं पुत्तस्साति सुखवासत्थं बोधिसत्तं ओलोकयमाना पल्लङ्कं आभुजित्वा निसिन्नं बोधिसत्तं पस्सति. यथा हि अञ्ञे अन्तोकुच्छिगता पक्कासयं अज्झोत्थरित्वा आमासयं उक्खिपित्वा उदरपटलं पिट्ठितो कत्वा पिट्ठिकण्टकं निस्साय उक्कुटिका द्वीसु मुट्ठीसु हनुकं ठपेत्वा देवे वस्सन्ते रुक्खसुसिरे मक्कटा विय निसीदन्ति, न एवं बोधिसत्तो. बोधिसत्तो पन पिट्ठिकण्टकं पिट्ठितो कत्वा धम्मासने धम्मकथिको विय पल्लङ्कं आभुजित्वा पुरत्थाभिमुखो निसीदति. पुब्बे कतकम्मं पनस्सा वत्थुं सोधेति, सुद्धे वत्थुम्हि सुखुमच्छविलक्खणं निब्बत्तति . अथ नं कुच्छिगतं तचो पटिच्छादेतुं न सक्कोति, ओलोकेन्तिया बहि ठितो विय पञ्ञायति. तमत्थं उपमाय विभावेन्तो सेय्यथापीतिआदिमाह. बोधिसत्तो पन अन्तोकुच्छिगतो मातरं न पस्सति. न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जति.

२०५. कालंकरोतीति न विजातभावपच्चया, आयुपरिक्खयेनेव. बोधिसत्तेन वसितट्ठानञ्हि चेतियकुटिसदिसं होति अञ्ञेसं अपरिभोगं, न च सक्का बोधिसत्तमातरं अपनेत्वा अञ्ञं अग्गमहेसिट्ठाने ठपेतुन्ति तत्तकंयेव बोधिसत्तमातु आयुप्पमाणं होति, तस्मा तदा कालं करोति. कतरस्मिं पन वये कालं करोतीति? मज्झिमवये. पठमवयस्मिञ्हि सत्तानं अत्तभावे छन्दरागो बलवा होति, तेन तदा सञ्जातगब्भा इत्थी तं गब्भं अनुरक्खितुं न सक्कोन्ति, गब्भो बह्वाबाधो होति. मज्झिमवयस्स पन द्वे कोट्ठासे अतिक्कम्म ततियकोट्ठासे वत्थुं विसदं होति, विसदे वत्थुम्हि निब्बत्ता दारका अरोगा होन्ति. तस्मा बोधिसत्तमातापि पठमवये सम्पत्तिं अनुभवित्वा मज्झिमवयस्स ततियकोट्ठासे विजायित्वा कालं करोति.

नव वा दस वाति एत्थ वा-सद्देन विकप्पनवसेन सत्त वा अट्ठ वा एकादस वा द्वादस वाति एवमादीनम्पि सङ्गहो वेदितब्बो. तत्थ सत्तमासजातो जीवति, सीतुण्हक्खमो पन न होति. अट्ठमासजातो न जीवति, सेसा जीवन्ति.

ठितावाति ठिताव हुत्वा. महामायापि देवी उपविजञ्ञा ञातिकुलघरं गमिस्सामीति रञ्ञो आरोचेसि. राजा कपिलवत्थुतो देवदहनगरगामिमग्गं अलङ्कारापेत्वा देविं सुवण्णसिविकाय निसीदापेसि. सकलनगरवासिनो सक्या परिवारेत्वा गन्धमालादीहि पूजयमाना देविं गहेत्वा पायिंसु. सा देवदहनगरस्स अविदूरे लुम्बिनिसालवनुय्यानं दिस्वा उय्यानविचरणत्थाय चित्तं उप्पादेत्वा रञ्ञो सञ्ञं अदासि. राजा उय्यानं पटिजग्गापेत्वा आरक्खं संविदहापेसि. देविया उय्यानं पविट्ठमत्ताय कायदुब्बल्यं अहोसि, अथस्सा मङ्गलसालमूले सिरीसयनं पञ्ञापेत्वा साणिया परिक्खिपिंसु. सा अन्तोसाणिं पविसित्वा सालसाखं हत्थेन गहेत्वा अट्ठासि. अथस्सा तावदेव गब्भवुट्ठानं अहोसि.

देवा नं पठमं पटिग्गण्हन्तीति खीणासवा सुद्धावासब्रह्मानो पटिग्गण्हन्ति. कथं? सूतिवेसं गण्हित्वाति एके. तं पन पटिक्खिपित्वा इदं वुत्तं – तदा बोधिसत्तमाता सुवण्णखचितं वत्थं निवासेत्वा मच्छक्खिसदिसं दुकूलपटं याव पादन्ताव पारुपित्वा अट्ठासि. अथस्सा सल्लहुकं गब्भवुट्ठानं अहोसि धम्मकरणतो उदकनिक्खमनसदिसं. अथ ते पकतिब्रह्मवेसेनेव उपसङ्कमित्वा पठमं सुवण्णजालेन पटिग्गहेसुं. तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गहेसुं. तेन वुत्तं – ‘‘देवा नं पठमं पटिग्गण्हन्ति पच्छा मनुस्सा’’ति.

२०६. चत्तारो नं देवपुत्ताति चत्तारो महाराजानो. पटिग्गहेत्वाति अजिनप्पवेणिया पटिग्गहेत्वा. महेसक्खोति महातेजो महायसो लक्खणसम्पन्नोति अत्थो.

विसदोव निक्खमतीति यथा अञ्ञे सत्ता योनिमग्गे लग्गन्ता भग्गविभग्गा निक्खमन्ति, न एवं निक्खमति, अलग्गो हुत्वा निक्खमतीति अत्थो. उदेनाति उदकेन. केनचि असुचिनाति यथा अञ्ञे सत्ता कम्मजवातेहि उद्धंपादा अधोसिरा योनिमग्गे पक्खित्ता सतपोरिसनरकपपातं पतन्ता विय ताळच्छिद्देन निक्कड्ढियमाना हत्थी विय महादुक्खं अनुभवन्ता नानाअसुचिमक्खिताव निक्खमन्ति, न एवं बोधिसत्तो. बोधिसत्तञ्हि कम्मजवाता उद्धंपादं अधोसिरं कातुं न सक्कोन्ति. सो धम्मासनतो ओतरन्तो धम्मकथिको विय निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे च पादे च पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितोव निक्खमति.

उदकस्स धाराति उदकवट्टियो. तासु सीता सुवण्णकटाहे पतति, उण्हा रजतकटाहे. इदञ्च पथवीतले केनचि असुचिना असम्मिस्सं तेसं पानीयपरिभोजनीयउदकञ्चेव अञ्ञेहि असाधारणं कीळनउदकञ्च दस्सेतुं वुत्तं. अञ्ञस्स पन सुवण्णरजतघटेहि आहरियमानउदकस्स चेव हंसवट्टकादिपोक्खरणिगतस्स च उदकस्स परिच्छेदो नत्थि.

२०७. सम्पतिजातोति मुहुत्तजातो. पाळियं पन मातुकुच्छितो निक्खन्तमत्तो विय दस्सितो, न पन एवं दट्ठब्बं. निक्खन्तमत्तञ्हि तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठितो.

सेतम्हि छत्ते अनुधारियमानेति दिब्बसेतच्छत्ते अनुधारियमाने. एत्थ च छत्तस्स परिवारानि खग्गादीनि पञ्च राजककुधभण्डानिपि आगतानेव. पाळियं पन राजगमने राजा विय छत्तमेव वुत्तं. तेसु छत्तमेव पञ्ञायति, न छत्तग्गाहका. तथा खग्ग-तालवण्ट-मोरहत्थक-वाळबीजनि-उण्हीसमत्तायेव पञ्ञायन्ति, न तेसं गाहका. सब्बानि किर तानि अदिस्समानरूपा देवता गण्हिंसु. वुत्तम्पि चेतं –

‘‘अनेकसाखञ्च सहस्समण्डलं,

छत्तं मरू धारयुमन्तलिक्खे;

सुवण्णदण्डा विपतन्ति चामरा,

न दिस्सरे चामरछत्तगाहका’’ति. (सु. नि. ६९३);

सब्बा च दिसाति इदं सत्तपदवीतिहारूपरि ठितस्स विय सब्बदिसानुविलोकनं वुत्तं, न खो पनेवं दट्ठब्बं. महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमदिसं ओलोकेसि, अनेकचक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना – ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दसपि दिसा अनुविलोकेत्वा अत्तना सदिसं अदिस्वा अयं उत्तरा दिसाति सत्तपदवीतिहारेन अगमासीति एवमेत्थ अत्थो दट्ठब्बो. आसभिन्ति उत्तमं. अग्गोति गुणेहि सब्बपठमो. इतरानि द्वे पदानि एतस्सेव वेवचनानि. अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति पदद्वयेन इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि.

एत्थ च समेहि पादेहि पथवियं पतिट्ठानं चतुइद्धिपादपटिलाभस्स पुब्बनिमित्तं, उत्तराभिमुखभावो महाजनं अज्झोत्थरित्वा अभिभवित्वा गमनस्स पुब्बनिमित्तं , सत्तपदगमनं सत्तबोज्झङ्गरतनपटिलाभस्स पुब्बनिमित्तं, दिब्बसेतच्छत्तधारणं विमुत्तिच्छत्तपटिलाभस्स पुब्बनिमित्तं, पञ्चराजककुधभण्डानि पञ्चहि विमुत्तीहि विमुच्चनस्स पुब्बनिमित्तं, दिसानुविलोकनं अनावरणञाणपटिलाभस्स पुब्बनिमित्तं, आसभीवाचाभासनं अप्पटिवत्तियधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं. ‘‘अयमन्तिमा जाती’’ति सीहनादो अनुपादिसेसाय निब्बानधातुया परिनिब्बानस्स पुब्बनिमित्तन्ति वेदितब्बं. इमे वारा पाळियं आगता, सम्बहुलवारो पन आगतो, आहरित्वा दीपेतब्बो.

महापुरिसस्स हि जातदिवसे दससहस्सिलोकधातु कम्पि. दससहस्सिलोकधातुम्हि देवता एकचक्कवाळे सन्निपतिंसु. पठमं देवा पटिग्गहिंसु, पच्छा मनुस्सा. तन्तिबद्धा वीणा चम्मबद्धा भेरियो च केनचि अवादिता सयमेव वज्जिंसु, मनुस्सानं अन्दुबन्धनादीनि खण्डाखण्डं भिज्जिंसु. सब्बरोगा अम्बिलेन धोततम्बमलं विय विगच्छिंसु, जच्चन्धा रूपानि पस्सिंसु. जच्चबधिरा सद्दं सुणिंसु, पीठसप्पी जवनसम्पन्ना अहेसुं, जातिजळानम्पि एळमूगानं सति पतिट्ठासि, विदेसे पक्खन्दनावा सुपट्टनं पापुणिंसु, आकासट्ठकभूमट्ठकरतनानि सकतेजोभासितानि अहेसुं, वेरिनो मेत्तचित्तं पटिलभिंसु, अवीचिम्हि अग्गि निब्बायि. लोकन्तरे आलोको उदपादि, नदीसु जलं न पवत्ति, महासमुद्देसु मधुरसदिसं उदकं अहोसि, वातो न वायि, आकासपब्बतरुक्खगता सकुणा भस्सित्वा पथवीगता अहेसुं, चन्दो अतिरोचि, सूरियो न उण्हो न सीतलो निम्मलो उतुसम्पन्नो अहोसि, देवता अत्तनो अत्तनो विमानद्वारे ठत्वा अप्फोटनसेळनचेलुक्खेपादीहि महाकीळं कीळिंसु, चातुद्दीपिकमहामेघो वस्सि, महाजनं नेव खुदा न पिपासा पीळेसि, द्वारकवाटानि सयमेव विवरिंसु, पुप्फूपगफलूपगा रुक्खा पुप्फफलानि गण्हिंसु, दससहस्सिलोकधातु एकद्धजमाला अहोसीति.

तत्रापिस्स दससहस्सिलोकधातुकम्पो सब्बञ्ञुतञाणपटिलाभस्स पुब्बनिमित्तं, देवतानं एकचक्कवाळे सन्निपातो धम्मचक्कप्पवत्तनकाले एकप्पहारेन सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं, पठमं देवतानं पटिग्गहणं चतुन्नं रूपावचरज्झानानं पटिलाभस्स पुब्बनिमित्तं. पच्छा मनुस्सानं पटिग्गहणं चतुन्नं अरूपज्झानानं पटिलाभस्स पुब्बनिमित्तं, तन्तिबद्धवीणानं सयं वज्जनं अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं, चम्मबद्धभेरीनं वज्जनं महतिया धम्मभेरिया अनुस्सावनस्स पुब्बनिमित्तं, अन्दुबन्धनादीनं छेदो अस्मिमानसमुच्छेदस्स पुब्बनिमित्तं, सब्बरोगविगमो सब्बकिलेसविगमस्स पुब्बनिमित्तं, जच्चन्धानं रूपदस्सनं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तं, जच्चबधिरानं सद्दस्सवनं दिब्बसोतधातुपटिलाभस्स पुब्बनिमित्तं , पीठसप्पीनं जवनसम्पदा चतुइद्धिपादाधिगमस्स पुब्बनिमित्तं, जळानं सतिपतिट्ठानं चतुसतिपट्ठानपटिलाभस्स पुब्बनिमित्तं, विदेसपक्खन्दनावानं सुपट्टनसम्पापुणनं चतुपटिसम्भिदाधिगमस्स पुब्बनिमित्तं, रतनानं सकतेजोभासितत्तं यं लोकस्स धम्मोभासं दस्सेस्सति तस्स पुब्बनिमित्तं.

वेरीनं मेत्तचित्तपटिलाभो चतुब्रह्मविहारपटिलाभस्स पुब्बनिमित्तं, अवीचिम्हि अग्गिनिब्बानं एकादसअग्गिनिब्बानस्स पुब्बनिमित्तं, लोकन्तरालोको अविज्जन्धकारं विधमित्वा ञाणालोकदस्सनस्स पुब्बनिमित्तं, महासमुद्दस्स मधुरता निब्बानरसेन एकरसभावस्स पुब्बनिमित्तं, वातस्स अवायनं द्वासट्ठिदिट्ठिगतभिन्दनस्स पुब्बनिमित्तं, सकुणानं पथवीगमनं महाजनस्स ओवादं सुत्वा पाणेहि सरणगमनस्स पुब्बनिमित्तं, चन्दस्स अतिविरोचनं बहुजनकन्तताय पुब्बनिमित्तं, सूरियस्स उण्हसीतविवज्जनउतुसुखता कायिकचेतसिकसुखुप्पत्तिया पुब्बनिमित्तं, देवतानं विमानद्वारेसु अप्फोटनादीहि कीळनं बुद्धभावं पत्वा उदानं उदानस्स पुब्बनिमित्तं, चातुद्दीपिकमहामेघवस्सनं महतो धम्ममेघवस्सनस्स पुब्बनिमित्तं, खुदापीळनस्स अभावो कायगतासतिअमतपटिलाभस्स पुब्बनिमित्तं, पिपासापीळनस्स अभावो विमुत्तिसुखेन सुखितभावस्स पुब्बनिमित्तं, द्वारकवाटानं सयमेव विवरणं अट्ठङ्गिकमग्गद्वारविवरणस्स पुब्बनिमित्तं, रुक्खानं पुप्फफलगहणं विमुत्तिपुप्फेहि पुप्फितस्स च सामञ्ञफलभारभरितभावस्स च पुब्बनिमित्तं, दससहस्सिलोकधातुया एकद्धजमालता अरियद्धजमालामालिताय पुब्बनिमित्तन्ति वेदितब्बं. अयं सम्बहुलवारो नाम.

एत्थ पञ्हे पुच्छन्ति – ‘‘यदा महापुरिसो पथवियं पतिट्ठहित्वा उत्तराभिमुखो गन्त्वा आसभिं वाचं भासति, तदा किं पथविया गतो , उदाहु आकासेन? दिस्समानो गतो, उदाहु अदिस्समानो? अचेलको गतो, उदाहु अलङ्कतप्पटियत्तो? दहरो हुत्वा गतो, उदाहु महल्लको? पच्छापि किं तादिसोव अहोसि, उदाहु पुन बालदारको’’ति? अयं पन पञ्हो हेट्ठा लोहपासादे सङ्घसन्निपाते तिपिटकचूळाभयत्थेरेन विस्सज्जितोव. थेरो किरेत्थ नियति पुब्बेकतकम्म-इस्सरनिम्मानवादवसेन तं तं बहुं वत्वा अवसाने एवं ब्याकासि – ‘‘महापुरिसो पथवियं गतो, महाजनस्स पन आकासे गच्छन्तो विय अहोसि. दिस्समानो गतो, महाजनस्स पन अदिस्समानो विय अहोसि. अचेलको गतो, महाजनस्स पन अलङ्कतप्पटियत्तोव उपट्ठासि. दहरोव गतो, महाजनस्स पन सोळसवस्सुद्देसिको विय अहोसि. पच्छा पन बालदारकोव अहोसि, न तादिसो’’ति. एवं वुत्ते परिसा चस्स ‘‘बुद्धेन विय हुत्वा भो थेरेन पञ्हो कथितो’’ति अत्तमना अहोसि. लोकन्तरिकवारो वुत्तनयो एव.

विदिताति पाकटा हुत्वा. यथा हि सावका नहानमुखधोवनखादनपिवनादिकाले अनोकासगते अतीतसङ्खारे निप्पदेसे सम्मसितुं न सक्कोन्ति, ओकासपत्तयेव सम्मसन्ति, न एवं बुद्धा. बुद्धा हि सत्तदिवसब्भन्तरे ववत्थितसङ्खारे आदितो पट्ठाय सम्मसित्वा तिलक्खणं आरोपेत्वाव विस्सज्जेन्ति, तेसं अविपस्सितधम्मो नाम नत्थि, तस्मा ‘‘विदिता’’ति आह. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अच्छरियअब्भुतसुत्तवण्णना निट्ठिता.

४. बाकुलसुत्तवण्णना

२०९. एवंमे सुतन्ति बाकुलसुत्तं. तत्थ बाकुलोति यथा द्वावीसति द्वत्तिंसातिआदिम्हि वत्तब्बे बावीसति बात्तिंसातिआदीनि वुच्चन्ति, एवमेव द्विकुलोति वत्तब्बे बाकुलोति वुत्तं. तस्स हि थेरस्स द्वे कुलानि अहेसुं. सो किर देवलोको चवित्वा कोसम्बिनगरे नाम महासेट्ठिकुले निब्बत्तो, तमेनं पञ्चमे दिवसे सीसं न्हापेत्वा गङ्गाकीळं अकंसु. धातिया दारकं उदके निमुज्जनुम्मुज्जनवसेन कीळापेन्तिया एको मच्छो दारकं दिस्वा ‘‘भक्खो मे अय’’न्ति मञ्ञमानो मुखं विवरित्वा उपगतो. धाती दारकं छड्डेत्वा पलाता. मच्छो तं गिलि. पुञ्ञवा सत्तो दुक्खं न पापुणि, सयनगब्भं पविसित्वा निपन्नो विय अहोसि. मच्छो दारकस्स तेजेन तत्तकपल्लं गिलित्वा दय्हमानो विय वेगेन तिंसयोजनमग्गं गन्त्वा बाराणसिनगरवासिनो मच्छबन्धस्स जालं पाविसि, महामच्छा नाम जालबद्धा पहरियमाना मरन्ति. अयं पन दारकस्स तेजेन जालतो नीहटमत्तोव मतो. मच्छबन्धा च महन्तं मच्छं लभित्वा फालेत्वा विक्किणन्ति. तं पन दारकस्स आनुभावेन अफालेत्वा सकलमेव काजेन हरित्वा सहस्सेन देमाति वदन्ता नगरे विचरिंसु. कोचि न गण्हाति.

तस्मिं पन नगरे अपुत्तकं असीतिकोटिविभवं सेट्ठिकुलं अत्थि, तस्स द्वारमूलं पत्वा ‘‘किं गहेत्वा देथा’’ति वुत्ता कहापणन्ति आहंसु. तेहि कहापणं दत्वा गहितो. सेट्ठिभरियापि अञ्ञेसु दिवसेसु मच्छे न केलायति, तं दिवसं पन मच्छं फलके ठपेत्वा सयमेव फालेसि. मच्छञ्च नाम कुच्छितो फालेन्ति, सा पन पिट्ठितो फालेन्ती मच्छकुच्छियं सुवण्णवण्णं दारकं दिस्वा – ‘‘मच्छकुच्छियं मे पुत्तो लद्धो’’ति नादं नदित्वा दारकं आदाय सामिकस्स सन्तिकं अगमासि. सेट्ठि तावदेव भेरिं चरापेत्वा दारकं आदाय रञ्ञो सन्तिकं गन्त्वा – ‘‘मच्छकुच्छियं मे देव दारको लद्धो, किं करोमी’’ति आह. पुञ्ञवा एस, यो मच्छकुच्छियं अरोगो वसि, पोसेहि नन्ति.

अस्सोसि खो इतरं कुलं – ‘‘बाराणसियं किर एकं सेट्ठिकुलं मच्छकुच्छियं दारकं लभती’’ति, ते तत्थ अगमंसु. अथस्स माता दारकं अलङ्करित्वा कीळापियमानं दिस्वाव ‘‘मनापो वतायं दारको’’ति गन्त्वा पवतिं आचिक्खि. इतरा मय्हं पुत्तोतिआदिमाह. कहं ते लद्धोति? मच्छकुच्छियन्ति. नो तुय्हं पुत्तो, मय्हं पुत्तोति. कहं ते लद्धोति? मया दसमासे कुच्छिया धारितो, अथ नं नदिया कीळापियमानं मच्छो गिलीति. तुय्हं पुत्तो अञ्ञेन मच्छेन गिलितो भविस्सति, अयं पन मया मच्छकुच्छियं लद्धोति, उभोपि राजकुलं अगमंसु. राजा आह – ‘‘अयं दस मासे कुच्छिया धारितत्ता अमाता कातुं न सक्का, मच्छं गण्हन्तापि वक्कयकनादीनि बहि कत्वा गण्हन्ता नाम नत्थीति मच्छकुच्छियं लद्धत्ता अयम्पि अमाता कातुं न सक्का, दारको उभिन्नम्पि कुलानं दायादो होतु, उभोपि नं जग्गथा’’ति उभोपि जग्गिंसु.

विञ्ञुतं पत्तस्स द्वीसुपि नगरेसु पासादं कारेत्वा नाटकानि पच्चुपट्ठापेसुं. एकेकस्मिं नगरे चत्तारो चत्तारो मासे वसति, एकस्मिं नगरे चत्तारो मासे वुट्ठस्स सङ्घाटनावाय मण्डपं कारेत्वा तत्थ नं सद्धिं नाटकाहि आरोपेन्ति. सो सम्पत्तिं अनुभवमानो इतरं नगरं गच्छति. तंनगरवासिनो नाटकानि उपड्ढमग्गं अगमंसु. ते पच्चुग्गन्त्वा तं परिवारेत्वा अत्तनो पासादं नयन्ति. इतरानि नाटकानि निवत्तित्वा अत्तनो नगरमेव गच्छन्ति. तत्थ चत्तारो मासे वसित्वा तेनेव नियामेन पुन इतरं नगरं गच्छति. एवमस्स सम्पत्तिं अनुभवन्तस्स असीति वस्सानि परिपुण्णानि.

अथ भगवा चारिकं चरमानो बाराणसिं पत्तो. सो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितो. पब्बजित्वा सत्ताहमेव पुथुज्जनो अहोसि, अट्ठमे पन सो सह पटिसम्भिदाहि अरहत्तं पापुणीति एवमस्स द्वे कुलानि अहेसुं. तस्मा बाकुलोति सङ्खं अगमासीति.

पुराणगिहिसहायोति पुब्बे गिहिकाले सहायो. अयम्पि दीघायुकोव थेरं पब्बजितं पस्सितुं गच्छन्तो असीतिमे वस्से गतो. मेथुनो धम्मोति बालो नग्गसमणको बालपुच्छं पुच्छति, न सासनवचनं, इदानि थेरेन दिन्ननये ठितो इमेहि पन तेति पुच्छि.

२१०. यंपायस्मातिआदीनि पदानि सब्बवारेसु धम्मसङ्गाहकत्थेरेहि नियमेत्वा ठपितानि. तत्थ सञ्ञा उप्पन्नमत्ताव, वितक्को कम्मपथभेदकोति . थेरो पनाह – ‘‘कस्मा विसुं करोथ, उभयम्पेतं कम्मपथभेदकमेवा’’ति.

२११. गहपतिचीवरन्ति वस्सावासिकं चीवरं. सत्थेनाति पिप्फलकेन. सूचियाति सूचिं गहेत्वा सिब्बितभावं न सरामीति अत्थो. कथिने चीवरन्ति कथिनचीवरं, कथिनचीवरम्पि हि वस्सावासिकगतिकमेव. तस्मा तत्थ ‘‘सिब्बिता नाभिजानामी’’ति आह.

एत्तकं पनस्स कालं गहपतिचीवरं असादियन्तस्स छिन्दनसिब्बनादीनि अकरोन्तस्स कुतो चीवरं उप्पज्जतीति. द्वीहि नगरेहि. थेरो हि महायसस्सी, तस्स पुत्तधीतरो नत्तपनत्तका सुखुमसाटकेहि चीवरानि कारेत्वा रजापेत्वा समुग्गे पक्खिपित्वा पहिणन्ति. थेरस्स न्हानकाले न्हानकोट्ठके ठपेन्ति. थेरो तानि निवासेति चेव पारुपति च, पुराणचीवरानि सम्पत्तपब्बजितानं देति. थेरो तानि निवासेत्वा च पारुपित्वा च नवकम्मं न करोति, किञ्चि आयूहनकम्मं नत्थि. फलसमापत्तिं अप्पेत्वा अप्पेत्वा निसीदति. चतूसु मासेसु पत्तेसु लोमकिलिट्ठानि होन्ति, अथस्स पुन तेनेव नियामेन पहिणित्वा देन्ति. अड्ढमासे अड्ढमासे परिवत्ततीतिपि वदन्तियेव.

अनच्छरियञ्चेतं थेरस्स महापुञ्ञस्स महाभिञ्ञस्स सतसहस्सकप्पे पूरितपारमिस्स, असोकधम्मरञ्ञो कुलूपको निग्रोधत्थेरो दिवसस्स निक्खत्तुं चीवरं परिवत्तेसि. तस्स हि तिचीवरं हत्थिक्खन्धे ठपेत्वा पञ्चहि च गन्धसमुग्गसतेहि पञ्चहि च मालासमुग्गसतेहि सद्धिं पातोव आहरियित्थ, तथा दिवा चेव सायञ्च. राजा किर दिवसस्स निक्खत्तुं साटके परिवत्तेन्तो ‘‘थेरस्स चीवरं नीत’’न्ति पुच्छित्वा ‘‘आम नीत’’न्ति सुत्वाव परिवत्तेसि. थेरोपि न भण्डिकं बन्धित्वा ठपेसि, सम्पत्तसब्रह्मचारीनं अदासि. तदा किर जम्बुदीपे भिक्खुसङ्घस्स येभुय्येन निग्रोधस्सेव सन्तकं चीवरं अहोसि.

अहो वत मं कोचि निमन्तेय्याति किं पन चित्तस्स अनुप्पादनं भारियं, उप्पन्नस्स पहानन्ति. चित्तं नाम लहुकपरिवत्तं, तस्मा अनुप्पादनं भारियं , उप्पन्नस्स पहानम्पि भारियमेव . अन्तरघरेति महासकुलुदायिसुत्ते (म. नि. २.२३७) इन्दखीलतो पट्ठाय अन्तरघरं नाम इध निम्बोदकपतनट्ठानं अधिप्पेतं. कुतो पनस्स भिक्खा उप्पज्जित्थाति. थेरो द्वीसु नगरेसु अभिञ्ञातो, गेहद्वारं आगतस्सेवस्स पत्तं गहेत्वा नानारसभोजनस्स पूरेत्वा देन्ति. सो लद्धट्ठानतो निवत्तति, भत्तकिच्चकरणट्ठानं पनस्स निबद्धमेव अहोसि. अनुब्यञ्जनसोति थेरेन किर रूपे निमित्तं गहेत्वा मातुगामो न ओलोकितपुब्बो. मातुगामस्स धम्मन्ति मातुगामस्स छप्पञ्चवाचाहि धम्मं देसेतुं वट्टति, पञ्हं पुट्ठेन गाथासहस्सम्पि वत्तुं वट्टतियेव. थेरो पन कप्पियमेव न अकासि. येभुय्येन हि कुलूपकथेरानमेतं कम्मं होति. भिक्खुनुपस्सयन्ति भिक्खुनिउपस्सयं. तं पन गिलानपुच्छकेन गन्तुं वट्टति, थेरो पन कप्पियमेव न अकासि. एस नयो सब्बत्थ. चुण्णेनाति कोसम्बचुण्णादिना. गत्तपरिकम्मेति सरीरसम्बाहनकम्मे. विचारिताति पयोजयिता. गद्दूहनमत्तन्ति गाविं थने गहेत्वा एकं खीरबिन्दुं दूहनकालमत्तम्पि.

केन पन कारणेन थेरो निराबाधो अहोसि. पदुमुत्तरे किर भगवति सतसहस्सभिक्खुपरिवारे चारिकं चरमाने हिमवति विसरुक्खा पुप्फिंसु. भिक्खुसतसहस्सानम्पि तिणपुप्फकरोगो उप्पज्जति. थेरो तस्मिं समये इद्धिमा तापसो होति, सो आकासेन गच्छन्तो भिक्खुसङ्घं दिस्वा ओतरित्वा रोगं पुच्छित्वा हिमवन्ततो ओसधं आहरित्वा अदासि. उपसिङ्घनमत्तेनेव रोगो वूपसमि. कस्सपसम्मासम्बुद्धकालेपि पठमवप्पदिवसे वप्पं ठपेत्वा भिक्खुसङ्घस्स परिभोगं अग्गिसालञ्चेव वच्चकुटिञ्च कारेत्वा भिक्खुसङ्घस्स भेसज्जवत्तं निबन्धि, इमिना कम्मेन निराबाधो अहोसि. उक्कट्ठनेसज्जिको पनेस उक्कट्ठारञ्ञको च तस्मा ‘‘नाभिजानामि अपस्सेनकं अपस्सयिता’’तिआदिमाह.

सरणोति सकिलेसो. अञ्ञा उदपादीति अनुपसम्पन्नस्स अञ्ञं ब्याकातुं न वट्टति. थेरो कस्मा ब्याकासि? न थेरो अहं अरहाति आह, अञ्ञा उदपादीति पनाह. अपिच थेरो अरहाति पाकटो, तस्मा एवमाह.

२१२. पब्बज्जन्ति थेरो सयं नेव पब्बाजेसि, न उपसम्पादेसि अञ्ञेहि पन भिक्खूहि एवं कारापेसि. अवापुरणं आदायाति कुञ्चिकं गहेत्वा.

निसिन्नकोवपरिनिब्बायीति अहं धरमानोपि न अञ्ञस्स भिक्खुस्स भारो अहोसिं, परिनिब्बुतस्सापि मे सरीरं भिक्खुसङ्घस्स पलिबोधो मा अहोसीति तेजोधातुं समापज्जित्वा परिनिब्बायि. सरीरतो जाला उट्ठहि, छविमंसलोहितं सप्पि विय झायमानं परिक्खयं गतं, सुमनमकुलसदिसा धातुयोव अवसेसिंसु. सेसं सब्बत्थ पाकटमेव. इदं पन सुत्तं दुतियसङ्गहे सङ्गीतन्ति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

बाकुलसुत्तवण्णना निट्ठिता.

५. दन्तभूमिसुत्तवण्णना

२१३. एवंमे सुतन्ति दन्तभूमिसुत्तं. तत्थ अरञ्ञकुटिकायन्ति तस्सेव वेळुवनस्स एकस्मिं विवित्तट्ठाने पधानकम्मिकानं भिक्खूनं अत्थाय कतसेनासने. राजकुमारोति बिम्बिसारस्स पुत्तो ओरसको.

फुसेय्याति लभेय्य. एकग्गतन्ति एवं पटिपन्नो समापत्तिं नाम लभति, झानं नाम लभतीति इदं मया सुतन्ति वदति. किलमथोति कायकिलमथो. विहेसाति स्वेव किलमथो वुत्तो. यथासके तिट्ठेय्यासीति अत्तनो अजाननकोट्ठासेयेव तिट्ठेय्यासीति.

२१४. देसेसीति चित्तेकग्गतं नाम एवं लभति, समापत्तिं एवं निब्बत्तेतीति अप्पनाउपचारं पापेत्वा एककसिणपरिकम्मं कथेसि. पवेदेत्वाति पकासेत्वा.

नेक्खम्मेन ञातब्बन्ति कामतो निस्सटगुणेन ञातब्बं. कामतो निस्सटगुणे ठितेन पुग्गलेन एकग्गं नाम जानितब्बन्ति अधिप्पायेनेतं वुत्तं . सेसानि तस्सेव वेवचनानि. कामेपरिभुञ्जन्तोति दुविधेपि कामे भुञ्जमानो.

२१५. हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वाति एत्थ अदन्तहत्थिदम्मादयो विय चित्तेकग्गरहिता पुग्गला दट्ठब्बा. दन्तहत्थिआदयो विय चित्तेकग्गसम्पन्ना. यथा अदन्तहत्थिदम्मादयो कूटाकारं अकत्वा धुरं अछड्डेत्वा दन्तगमनं वा गन्तुं, दन्तेहि वा पत्तब्बं भूमिं पापुणितुं न सक्कोन्ति, एवमेव चित्तेकग्गरहिता सम्पन्नचित्तेकग्गेहि निब्बत्तितगुणं वा निब्बत्तेतुं पत्तभूमिं वा पापुणितुं न सक्कोन्ति.

२१६. हत्थविलङ्घकेनाति हत्थेन हत्थं गहेत्वा.

दट्ठेय्यन्ति पस्सितब्बयुत्तकं. आवुतोति आवरितो. निवुतोति निवारितो. ओफुटोति ओनद्धो.

२१७. नागवनिकन्ति हत्थिपदोपमे (म. नि. १.२८८ आदयो) नागवनचरको पुरिसो ‘‘नागवनिको’’ति वुत्तो, इध हत्थिसिक्खाय कुसलो हत्थिं गहेतुं समत्थो. अतिपस्सित्वाति दिस्वा. एत्थगेधाति एतस्मिं पवत्तगेधा. सरसङ्कप्पानन्ति धावनसङ्कप्पानं. मनुस्सकन्तेसु सीलेसु समादपनायाति एत्थ यदा नागो इत्थिपुरिसेहि कुमारकुमारिकाहि सोण्डादीसु गहेत्वा उपकेळयमानो विकारं न करोति सुखायति, तदानेन मनुस्सकन्तानि सीलानि समादिन्नानि नाम होन्ति.

पेमनीयाति तात राजा ते पसन्नो मङ्गलहत्थिट्ठानेव ठपेस्सति, राजारहानि भोजनादीनि लभिस्ससीति एवरूपी नागेहि पियापितब्बा कथा. सुस्सूसतीति तं पेमनीयकथं सोतुकामो होति. तिणघासोदकन्ति तिणघासञ्चेव उदकञ्च, तिणघासन्ति घासितब्बं तिणं, खादितब्बन्ति अत्थो.

पणवोति डिण्डिमो. सब्बवङ्कदोसनिहितनिन्नीतकसावोति निहितसब्बवङ्कदोसो चेव अपनीतकसावो च. अङ्गन्तेव सङ्खं गच्छतीति अङ्गसमो होति.

२१९. गेहसितसीलानन्ति पञ्चकामगुणनिस्सितसीलानं. ञायस्साति अट्ठङ्गिकमग्गस्स.

२२२. अदन्तमरणं महल्लको रञ्ञो नागो कालङ्कतोति रञ्ञो महल्लको नागो अदन्तमरणं मतो कालं कतो होति, अदन्तमरणं कालंकिरियं नाम करियतीति अयमेत्थ अत्थो. एस नयो सब्बत्थ. सेसं उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

दन्तभूमिसुत्तवण्णना निट्ठिता.

६. भूमिजसुत्तवण्णना

२२३. एवंमे सुतन्ति भूमिजसुत्तं. तत्थ भूमिजोति अयं थेरो जयसेनराजकुमारस्स मातुलो. आसञ्च अनासञ्चाति कालेन आसं कालेन अनासं. सकेनथालिपाकेनाति पकतिपवत्ताय भिक्खाय अत्तनो निट्ठितभत्ततोपि भत्तेन परिविसि. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

भूमिजसुत्तवण्णना निट्ठिता.

७. अनुरुद्धसुत्तवण्णना

२३०. एवंमे सुतन्ति अनुरुद्धसुत्तं. तत्थ एवमाहंसूति तस्स उपासकस्स अफासुककालो अहोसि, तदा उपसङ्कमित्वा एवमाहंसु. अपण्णकन्ति अविराधितं. एकत्थाति अप्पमाणाति वा महग्गताति वा झानमेव चित्तेकग्गतायेव एवं वुच्चतीति इमं सन्धाय एवमाह.

२३१. यावताएकं रुक्खमूलं महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरतीति एकरुक्खमूलपमाणट्ठानं कसिणनिमित्तेन ओत्थरित्वा तस्मिं कसिणनिमित्ते महग्गतज्झानं फरित्वा अधिमुच्चित्वा विहरति. महग्गतन्ति पनस्स आभोगो नत्थि, केवलं महग्गतज्झानपवत्तिवसेन पनेतं वुत्तं. एस नयो सब्बत्थ. इमिना खो एतं गहपति परियायेनाति इमिना कारणेन. एत्थ हि अप्पमाणाति वुत्तानं ब्रह्मविहारानं निमित्तं न वड्ढति, उग्घाटनं न जायति, तानि झानानि अभिञ्ञानं वा निरोधस्स वा पादकानि न होन्ति, विपस्सनापादकानि पन वट्टपादकानि भवोक्कमनानि च होन्ति. ‘‘महग्गता’’ति वुत्तानं पन कसिणज्झानानं निमित्तं वड्ढति, उग्घाटनं जायति, समतिक्कमा होन्ति, अभिञ्ञापादकानि निरोधपादकानि वट्टपादकानि भवोक्कमनानि च होन्ति. एवमिमे धम्मा नानत्था, अप्पमाणा महग्गताति एवं नानाब्यञ्जना च.

२३२. इदानि महग्गतसमापत्तितो नीहरित्वा भवूपपत्तिकारणं दस्सेन्तो चतस्सो खो इमातिआदिमाह. परित्ताभाति फरित्वा जानन्तस्स अयमाभोगो अत्थि, परित्ताभेसु पन देवेसु निब्बत्तिकारणं झानं भावेन्तो एवं वुत्तो. एस नयो सब्बत्थ. परित्ताभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभा, अप्पमाणाभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभा. कथं? सुप्पमत्ते वा सरावमत्ते वा कसिणपरिकम्मं कत्वा समापत्तिं निब्बत्तेत्वा पञ्चहाकारेहि आचिण्णवसिभावो पच्चनीकधम्मानं सुट्ठु अपरिसोधितत्ता दुब्बलमेव समापत्तिं वळञ्जित्वा अप्पगुणज्झाने ठितो कालं कत्वा परित्ताभेसु निब्बत्तति, वण्णो पनस्स परित्तो चेव होति संकिलिट्ठो च. पञ्चहि पनाकारेहि आचिण्णवसिभावो पच्चनीकधम्मानं सुट्ठु परिसोधितत्ता सुविसुद्धं समापत्तिं वळञ्जित्वा पगुणज्झाने ठितो कालं कत्वा परित्ताभेसु निब्बत्तति, वण्णो पनस्स परित्तो चेव होति परिसुद्धो च. एवं परित्ताभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभा. कसिणे पन विपुलपरिकम्मं कत्वा समापत्तिं निब्बत्तेत्वा पञ्चहाकारेहि आचिण्णवसिभावोति सब्बं पुरिमसदिसमेव वेदितब्बं. एवं अप्पमाणाभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभाति.

वण्णनानत्तन्ति सरीरवण्णस्स नानत्तं. नो च आभानानत्तन्ति आलोके नानत्तं न पञ्ञायति. अच्चिनानत्तन्ति दीघरस्सअणुथूलवसेन अच्चिया नानत्तं.

यत्थ यत्थाति उय्यानविमानकप्परुक्खनदीतीरपोक्खरणीतीरेसु यत्थ यत्थ. अभिनिविसन्तीति वसन्ति. अभिरमन्तीति रमन्ति न उक्कण्ठन्ति. काजेनाति यागुभत्ततेलफाणितमच्छमंसकाजेसु येन केनचि काजेन. ‘‘काचेनाति’’पि पाठो, अयमेव अत्थो. पिटकेनाति पच्छिया. तत्थ तत्थेवाति सप्पिमधुफाणितादीनं सुलभट्ठानतो लोणपूतिमच्छादीनं उस्सन्नट्ठानं नीता ‘‘पुब्बे अम्हाकं वसनट्ठानं फासुकं, तत्थ सुखं वसिम्हा, इध लोणं वा नो बाधति पूतिमच्छगन्धो वा सीसरोगं उप्पादेती’’ति एवं चित्तं अनुप्पादेत्वा तत्थ तत्थेव रमन्ति.

२३४. आभाति आभासम्पन्ना. तदङ्गेनाति तस्सा भवूपपत्तिया अङ्गेन, भवूपपत्तिकारणेनाति अत्थो. इदानि तं कारणं पुच्छन्तो को नु खो, भन्तेतिआदिमाह.

कायदुट्ठुल्लन्ति कायालसियभावो. झायतोति जलतो.

२३५. दीघरत्तं खो मेति थेरो किर पारमियो पूरेन्तो इसिपब्बज्जं पब्बजित्वा समापत्तिं निब्बत्तेत्वा निरन्तरं तीणि अत्तभावसतानि ब्रह्मलोके पटिलभि, तं सन्धायेतं आह. वुत्तम्पि चेतं –

‘‘अवोकिण्णं तीणि सतं, यं पब्बजिं इसिपब्बज्जं;

असङ्खतं गवेसन्तो, पुब्बे सञ्चरितं मम’’न्ति.

सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अनुरुद्धसुत्तवण्णना निट्ठिता.

८. उपक्किलेससुत्तवण्णना

२३६. एवंमे सुतन्ति उपक्किलेससुत्तं. तत्थ एतदवोचाति नेव भेदाधिप्पायेन न पियकम्यताय, अथ ख्वास्स एतदहोसि – ‘‘इमे भिक्खू मम वचनं गहेत्वा न ओरमिस्सन्ति, बुद्धा च नाम हितानुकम्पका, अद्धा नेसं भगवा एकं कारणं कथेस्सति, तं सुत्वा एते ओरमिस्सन्ति, ततो तेसं फासुविहारो भविस्सती’’ति. तस्मा एतं ‘‘इध, भन्ते’’तिआदिवचनमवोच. मा भण्डनन्तिआदीसु ‘‘अकत्था’’ति पाठसेसं गहेत्वा ‘‘मा भण्डनं अकत्था’’ति एवं अत्थो दट्ठब्बो. अञ्ञतरोति सो किर भिक्खु भगवतो अत्थकामो, अयं किरस्स अधिप्पायो – ‘‘इमे भिक्खू कोधाभिभूता सत्थु वचनं न गण्हन्ति, मा भगवा एते ओवदन्तो किलमी’’ति, तस्मा एवमाह.

पिण्डाय पाविसीति न केवलं पाविसि, येनपि जनेन न दिट्ठो, सो मं पस्सतूतिपि अधिट्ठासि. किमत्थं अधिट्ठासीति? तेसं भिक्खूनं दमनत्थं. भगवा हि तदा पिण्डपातप्पटिक्कन्तो ‘‘पुथुसद्दो समजनो’’तिआदिगाथा भासित्वा कोसम्बितो बालकलोणकारगामं गतो. ततो पाचीनवंसदायं, ततो पालिलेय्यकवनसण्डं गन्त्वा पालिलेय्यहत्थिनागेन उपट्ठहियमानो तेमासं वसि. नगरवासिनोपि – ‘‘सत्था विहारं गतो, गच्छाम धम्मस्सवनाया’’ति गन्धपुप्फहत्था विहारं गन्त्वा ‘‘कहं, भन्ते, सत्था’’ति पुच्छिंसु. ‘‘कहं तुम्हे सत्थारं दक्खथ, सत्था ‘इमे भिक्खू समग्गे करिस्सामी’ति आगतो, समग्गे कातुं असक्कोन्तो निक्खमित्वा गतो’’ति. ‘‘मयं सतम्पि सहस्सम्पि दत्वा सत्थारं आनेतुं न सक्कोम, सो नो अयाचितो सयमेव आगतो, मयं इमे भिक्खू निस्साय सत्थु सम्मुखा धम्मकथं सोतुं न लभिम्हा. इमे सत्थारं उद्दिस्स पब्बजिता, तस्मिम्पि सामग्गिं करोन्ते समग्गा न जाता, कस्साञ्ञस्स वचनं करिस्सन्ति. अलं न इमेसं भिक्खा दातब्बा’’ति सकलनगरे दण्डं ठपयिंसु. ते पुनदिवसे सकलनगरं पिण्डाय चरित्वा कटच्छुमत्तम्पि भिक्खं अलभित्वा विहारं आगमंसु. उपासकापि ते पुन आहंसु – ‘‘याव सत्थारं न खमापेथ, ताव वो तमेव दण्डकम्म’’न्ति. ते ‘‘सत्थारं खमापेस्सामा’’ति भगवति सावत्थियं अनुप्पत्ते तत्थ अगमंसु. सत्था तेसं अट्ठारस भेदकरवत्थूनि देसेसीति अयमेत्थ पाळिमुत्तककथा.

२३७. इदानि पुथुसद्दोतिआदिगाथासु पुथु महासद्दो अस्साति पुथुसद्दो. समजनोति समानो एकसदिसो जनो, सब्बोवायं भण्डनकारकजनो समन्ततो सद्दनिच्छरणेन पुथुसद्दो चेव सदिसो चाति वुत्तं होति. न बालो कोचि मञ्ञथाति तत्र कोचि एकोपि अहं बालोति न मञ्ञति, सब्बेपि पण्डितमानिनोयेव. नाञ्ञं भिय्यो अमञ्ञरुन्ति कोचि एकोपि अहं बालोति न च मञ्ञि, भिय्यो च सङ्घस्मिं भिज्जमाने अञ्ञम्पि एकं ‘‘मय्हं कारणा सङ्घो भिज्जती’’ति इदं कारणं न मञ्ञीति अत्थो.

परिमुट्ठाति मुट्ठस्सतिनो. वाचागोचरभाणिनोति राकारस्स रस्सादेसो कतो; वाचागोचराव , न सतिपट्ठानगोचरा, भाणिनो च, कथं भाणिनो? याविच्छन्ति मुखायामं, याव मुखं पसारेतुं इच्छन्ति, ताव पसारेत्वा भाणिनो, एकोपि सङ्घगारवेन मुखसङ्कोचनं न करोतीति अत्थो. येन नीताति येन कलहेन इमं निल्लज्जभावं नीता. न तं विदू न तं जानन्ति ‘‘एवं सादीनवो अय’’न्ति.

ये च तं उपनय्हन्तीति तं अक्कोच्छि मन्तिआदिकं आकारं ये उपनय्हन्ति. सनन्तनोति पोराणो.

परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते एत्थ सङ्घमज्झे कलहं करोन्ता ‘‘मयं यमामसे उपयमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चुनो समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति.

अट्ठिच्छिन्नाति अयं गाथा जातके (जा. १.९.१६) आगता, ब्रह्मदत्तञ्च दीघावुकुमारञ्च सन्धाय वुत्ता. अयञ्हेत्थ अत्थो – तेसम्पि तथा पवत्तवेरानं होति सङ्गति, कस्मा तुम्हाकं न होति, येसं वो नेव मातापितूनं अट्ठीनि छिन्नानि, न पाणा हटा न गवास्सधनानि हटानीति.

सचेलभेथातिआदिगाथा पण्डितसहायस्स च बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता. अभिभुय्य सब्बानि परिस्सयानीति पाकटपरिस्सये च पटिच्छन्नपरिस्सये च अभिभवित्वा तेन सद्धिं अत्तमनो सतिमा चरेय्याति.

राजाव रट्ठं विजितन्ति यथा अत्तनो विजितरट्ठं महाजनकराजा च अरिन्दममहाराजा च पहाय एकका विचरिंसु, एवं विचरेय्याति अत्थो. मातङ्गरञ्ञेव नागोति मातङ्गो अरञ्ञे नागोव. मातङ्गोति हत्थि वुच्चति. नागोति महन्ताधिवचनमेतं. यथा हि मातुपोसको मातङ्गनागो अरञ्ञे एको चरि, न च पापानि अकासि, यथा च पालिलेय्यको, एवं एको चरे, न च पापानि कयिराति वुत्तं होति.

२३८. बालकलोणकारगामोति उपालिगहपतिस्स भोगगामो. तेनुपसङ्कमीति कस्मा उपसङ्कमि? गणे किरस्स आदीनवं दिस्वा एकविहारिं भिक्खुं पस्सितुकामता उदपादि, तस्मा सीतादीहि पीळितो उण्हादीनि पत्थयमानो विय उपसङ्कमि. धम्मिया कथायाति एकीभावे आनिसंसप्पटिसंयुत्ताय. येन पाचीनवंसदायो, तत्थ कस्मा उपसङ्कमि? कलहकारके किरस्स दिट्ठादीनवत्ता समग्गवासिनो भिक्खू पस्सितुकामता उदपादि, तस्मा सीतादीहि पीळितो उण्हादीनि पत्थयमानो विय तत्थ उपसङ्कमि. आयस्मा च अनुरुद्धोतिआदि वुत्तनयमेव.

२४१. अत्थि पन वोति पच्छिमपुच्छाय लोकुत्तरधम्मं पुच्छेय्य. सो पन थेरानं नत्थि, तस्मा तं पुच्छितुं न युत्तन्ति परिकम्मोभासं पुच्छति. ओभासञ्चेव सञ्जानामाति परिकम्मोभासं सञ्जानाम. दस्सनञ्च रूपानन्ति दिब्बचक्खुना रूपदस्सनञ्च सञ्जानाम. तञ्च निमित्तं नप्पटिविज्झामाति तञ्च कारणं न जानाम, येन नो ओभासो च रूपदस्सनञ्च अन्तरधायति.

तं खो पन वो अनुरुद्धा निमित्तं पटिविज्झितब्बन्ति तं वो कारणं जानितब्बं. अहम्पि सुदन्ति अनुरुद्धा तुम्हे किं न आळुलेस्सन्ति, अहम्पि इमेहि एकादसहि उपक्किलेसेहि आळुलितपुब्बोति दस्सेतुं इमं देसनं आरभि. विचिकिच्छा खो मेतिआदीसु महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि दिस्वा ‘‘इदं खो कि’’न्ति विचिकिच्छा उदपादि. समाधि चवीति परिकम्मसमाधि चवि. ओभासोति परिकम्मोभासोपि अन्तरधायि, दिब्बचक्खुनापि रूपं न पस्सि. अमनसिकारोति रूपानि पस्सतो विचिकिच्छा उप्पज्जति, इदानि किञ्चि न मनसिकरिस्सामीति अमनसिकारो उदपादि.

थिनमिद्धन्ति किञ्चि अमनसिकरोन्तस्स थिनमिद्धं उदपादि.

छम्भितत्तन्ति हिमवन्ताभिमुखं आलोकं वड्ढेत्वा दानवरक्खसअजगरादयो अद्दस, अथस्स छम्भितत्तं उदपादि.

उप्पिलन्ति ‘‘मया दिट्ठभयं पकतिया ओलोकियमानं नत्थि. अदिट्ठे किं नाम भय’’न्ति चिन्तयतो उप्पिलावितत्तं उदपादि. सकिदेवाति एकपयोगेनेव पञ्च निधिकुम्भियोपि पस्सेय्य.

दुट्ठुल्लन्ति मया वीरियं गाळ्हं पग्गहितं, तेन मे उप्पिलं उप्पन्नन्ति वीरियं सिथिलमकासि, ततो कायदरथो कायदुट्ठुल्लं कायालसियं उदपादि.

अच्चारद्धवीरियन्ति मम वीरियं सिथिलं करोतो दुट्ठुल्लं उप्पन्नन्ति पुन वीरियं पग्गण्हतो अच्चारद्धवीरियं उदपादि. पतमेय्याति मरेय्य.

अतिलीनवीरियन्ति मम वीरियं पग्गण्हतो एवं जातन्ति पुन वीरियं सिथिलं करोतो अतिलीनवीरियं उदपादि.

अभिजप्पाति देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो तण्हा उदपादि.

नानत्तसञ्ञाति मय्हं एकजातिकं रूपं मनसिकरोन्तस्स अभिजप्पा उप्पन्ना, नानाविधरूपं मनसि करिस्सामीति कालेन देवलोकाभिमुखं कालेन मनुस्सलोकाभिमुखं वड्ढेत्वा नानाविधानि रूपानि मनसिकरोतो नानत्तसञ्ञा उदपादि.

अतिनिज्झायितत्तन्ति मय्हं नानाविधानि रूपानि मनसिकरोन्तस्स नानत्तसञ्ञा उदपादि, इट्ठं वा अनिट्ठं वा एकजातिकमेव मनसि करिस्सामीति तथा मनसिकरोतो अतिनिज्झायितत्तं रूपानं उदपादि.

२४३. ओभासनिमित्तंमनसि करोमीति परिकम्मोभासमेव मनसि करोमि. न च रूपानि पस्सामीति दिब्बचक्खुना रूपानि न पस्सामि. रूपनिमित्तं मनसि करोमीति दिब्बचक्खुना विसयरूपमेव मनसि करोमि.

परित्तञ्चेव ओभासन्ति परित्तकट्ठाने ओभासं. परित्तानि च रूपानीति परित्तकट्ठाने रूपानि. विपरियायेन दुतियवारो वेदितब्बो. परित्तो समाधीति परित्तको परिकम्मोभासो, ओभासपरित्ततञ्हि सन्धाय इध परिकम्मसमाधि ‘‘परित्तो’’ति वुत्तो. परित्तं मे तस्मिं समयेति तस्मिं समये दिब्बचक्खुपि परित्तकं होति. अप्पमाणवारेपि एसेव नयो.

२४५. अवितक्कम्पि विचारमत्तन्ति पञ्चकनये दुतियज्झानसमाधिं. अवितक्कम्पि अविचारन्ति चतुक्कनयेपि पञ्चकनयेपि झानत्तयसमाधिं. सप्पीतिकन्ति दुकतिकज्झानसमाधिं. निप्पीतिकन्ति दुकज्झानसमाधिं. सातसहगतन्ति तिकचतुक्कज्झानसमाधिं. उपेक्खासहगतन्ति चतुक्कनये चतुत्थज्झानसमाधिं पञ्चकनये पञ्चमज्झानसमाधिं.

कदा पन भगवा इमं तिविधं समाधिं भावेति? महाबोधिमूले निसिन्नो पच्छिमयामे. भगवतो हि पठममग्गो पठमज्झानिको अहोसि, दुतियादयो दुतियततियचतुत्थज्झानिका . पञ्चकनये पञ्चमज्झानस्स मग्गो नत्थीति सो लोकियो अहोसीति लोकियलोकुत्तरमिस्सकं सन्धायेतं वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

उपक्किलेससुत्तवण्णना निट्ठिता.

९. बालपण्डितसुत्तवण्णना

२४६. एवंमे सुतन्ति बालपण्डितसुत्तं. तत्थ बाललक्खणानीति बालो अयन्ति एतेहि लक्खियति ञायतीति बाललक्खणानि. तानेव तस्स सञ्जाननकारणानीति बालनिमित्तानि. बालस्स अपदानानीति बालापदानानि. दुच्चिन्तितचिन्तीति चिन्तयन्तो अभिज्झाब्यापादमिच्छादस्सनवसेन दुच्चिन्तितमेव चिन्तेति. दुब्भासितभासीति भासमानोपि मुसावादादिभेदं दुब्भासितमेव भासति. दुक्कटकम्मकारीति करोन्तोपि पाणातिपातादिवसेन दुक्कटकम्ममेव करोति. तत्र चेति यत्थ निसिन्नो, तस्सं परिसति. तज्जं तस्सारुप्पन्ति तज्जातिकं तदनुच्छविकं, पञ्चन्नं वेरानं दिट्ठधम्मकसम्परायिकआदीनवप्पटिसंयुत्तन्ति अधिप्पायो. तत्राति ताय कथाय कच्छमानाय. बालन्तिआदीनि सामिअत्थे उपयोगवचनं.

२४८. ओलम्बन्तीति उपट्ठहन्ति. सेसपदद्वयं तस्सेव वेवचनं, ओलम्बनादिआकारेन हि तानि उपट्ठहन्ति, तस्मा एवं वुत्तं. पथविया ओलम्बन्तीति पथवितले पत्थरन्ति. सेसपदद्वयं तस्सेव वेवचनं. पत्थरणाकारोयेव हेस. तत्र, भिक्खवे, बालस्साति तस्मिं उपट्ठानाकारे आपाथगते बालस्स एवं होति.

२४९. एतदवोचाति अनुसन्धिकुसलो भिक्खु ‘‘निरयस्स उपमा कातुं न सक्का’’ति न भगवा वदति, ‘‘न सुकरा’’ति पन वदति, न सुकरं पन सक्का होति कातुं, हन्दाहं दसबलं उपमं कारापेमीति चिन्तेत्वा एतं ‘‘सक्का, भन्ते’’ति वचनं अवोच. हनेय्युन्ति विनिविज्झित्वा गमनवसेन यथा एकस्मिं ठाने द्वे पहारा निपतन्ति, एवं हनेय्युं. तेनस्स द्वे वणमुखसतानि होन्ति. इतो उत्तरिपि एसेव नयो.

२५०. पाणिमत्तन्ति अन्तोमुट्ठियं ठपनमत्तं. सङ्खम्पि न उपेतीति गणनमत्तम्पि न गच्छति. कलभागम्पीति सतिमं कलं सहस्सिमं कलं सतसहस्सिमं वा कलं उपगच्छतीतिपि वत्तब्बतं न उपेति. उपनिधम्पीति उपनिक्खेपनमत्तम्पि न उपेति, ओलोकेन्तस्स ओलोकितमत्तम्पि नत्थि. तत्तंअयोखिलन्ति तिगावुतं अत्तभावं सम्पज्जलिताय लोहपथविया उत्तानकं निपज्जापेत्वा तस्स दक्खिणहत्थे तालप्पमाणं अयसूलं पवेसेन्ति, तथा वामहत्थादीसु. यथा च उत्तानकं निपज्जापेत्वा, एवं उरेनपि दक्खिणपस्सेनपि वामपस्सेनपि निपज्जापेत्वा तं कम्मकारणं करोन्तियेव. संवेसेत्वाति सम्पज्जलिताय लोहपथविया तिगावुतं अत्तभावं निपज्जापेत्वा. कुठारीहीति महतीहि गेहस्स एकपक्खछदनमत्ताहि कुठारीहि तच्छन्ति. लोहितं नदी हुत्वा सन्दति, लोहपथवितो जाला उट्ठहित्वा तच्छितट्ठानं गण्हन्ति. महादुक्खं उप्पज्जति, तच्छन्ता पन सुत्ताहतं करित्वा दारू विय अट्ठंसम्पि छळंसम्पि करोन्ति. वासीहीति महासुप्पपमाणाहि वासीहि. ताहि तच्छन्ता तचतो याव अट्ठीनि सणिकं तच्छन्ति, तच्छितं तच्छितं पटिपाकतिकं होति. रथे योजेत्वाति सद्धिं युगयोत्तपञ्चरचक्ककुब्बरपाचनेहि सब्बतो सम्पज्जलिते रथे योजेत्वा. महन्तन्ति महाकूटागारप्पमाणं. आरोपेन्तीति सम्पज्जलितेहि अयमुग्गरेहि पोथेन्ता आरोपेन्ति. सकिम्पिउद्धन्ति सुपक्कुथिताय उक्खलिया पक्खित्ततण्डुला विय उद्धं अधो तिरियञ्च गच्छति.

भागसो मितोति भागे ठपेत्वा ठपेत्वा विभत्तो. परियन्तोति परिक्खित्तो. अयसाति उपरि अयपट्टेन छादितो.

समन्ता योजनसतं फरित्वा तिट्ठतीति एवं फरित्वा तिट्ठति, यथा समन्ता योजनसते ठाने ठत्वा ओलोकेन्तस्स अक्खीनि यमकगोळका विय निक्खमन्ति.

न सुकरा अक्खानेन पापुणितुन्ति निरयो नाम एवम्पि दुक्खो एवम्पि दुक्खोति वस्ससतं वस्ससहस्सं कथेन्तेनापि मत्थकं पापेत्वा कथेतुं न सुकराति अत्थो.

२५१. दन्तुल्लेहकन्ति दन्तेहि उल्लेहित्वा, लुञ्चित्वाति वुत्तं होति. रसादोति रसगेधेन परिभुत्तरसो.

२५२. अञ्ञमञ्ञखादिकाति अञ्ञमञ्ञखादनं.

दुब्बण्णोति दुरूपो. दुद्दसिकोति दारकानं भयापनत्थं कतयक्खो विय दुद्दसो. ओकोटिमकोति लकुण्डको पविट्ठगीवो महोदरो. काणोति एकक्खिकाणो वा उभयक्खिकाणो वा. कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा. पक्खहतोति पीठसप्पी. सोकायेनाति इदमस्स दुक्खानुपबन्धदस्सनत्थं आरद्धं.

कलिग्गहेनाति पराजयेन. अधिबन्धं निगच्छेय्याति यस्मा बहुं जितो सब्बसापतेय्यम्पिस्स नप्पहोति, तस्मा अत्तनापि बन्धं निगच्छेय्य. केवला परिपूरा बालभूमीति बालो तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्तति, तत्थ पक्कावसेसेन मनुस्सत्तं आगतो पञ्चसु नीचकुलेसु निब्बत्तित्वा पुन तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्ततीति अयं सकला परिपुण्णा बालभूमि.

२५३. पण्डितलक्खणानीतिआदि वुत्तानुसारेनेव वेदितब्बं. सुचिन्तितचिन्तीतिआदीनि चेत्थ मनोसुचरितादीनं वसेन योजेतब्बानि.

चक्करतनवण्णना

२५६. सीसं न्हातस्साति सीसेन सद्धिं गन्धोदकेन न्हातस्स. उपोसथिकस्साति समादिन्नउपोसथङ्गस्स. उपरिपासादवरगतस्साति पासादवरस्स उपरि गतस्स सुभोजनं भुञ्जित्वा पासादवरस्स उपरि महातले सिरीगब्भं पविसित्वा सीलानि आवज्जन्तस्स. तदा किर राजा पातोव सतसहस्सं विस्सज्जेत्वा महादानं दत्वा पुनपि सोळसहि गन्धोदकघटेहि सीसं न्हायित्वा कतपातरासो सुद्धं उत्तरासङ्गं एकंसं कत्वा उपरिपासादस्स सिरीसयने पल्लङ्कं आभुजित्वा निसिन्नो अत्तनो दानमयपुञ्ञसमुदयं आवज्जेत्वा निसीदति, अयं सब्बचक्कवत्तीनं धम्मता .

तेसं तं आवज्जन्तानंयेव वुत्तप्पकारपुञ्ञकम्मपच्चयं उतुसमुट्ठानं नीलमणिसङ्घाटसदिसं पाचीनसमुद्दजलतलं छिन्दमानं विय आकासं अलङ्कुरुमानं विय दिब्बं चक्करतनं पातुभवति. तयिदं दिब्बानुभावयुत्तत्ता दिब्बन्ति वुत्तं. सहस्सं अस्स अरानन्ति सहस्सारं. सह नेमिया सह नाभिया चाति सनेमिकं सनाभिकं. सब्बेहि आकारेहि परिपूरन्ति सब्बाकारपरिपूरं.

तत्थ चक्कञ्च तं रतिजननट्ठेन रतनञ्चाति चक्करतनं. याय पन तं नाभिया ‘‘सनाभिक’’न्ति वुत्तं, सा इन्दनीलमणिमया होति. मज्झे पनस्सा रजतमया पनाळि, याय सुद्धसिनिद्धदन्तपन्तिया हसमानं विय विरोचति. मज्झे छिद्देन विय चन्दमण्डलेन उभोसुपि बाहिरन्तेसु रजतपट्टेन कतपरिक्खेपो होति. तेसु पनस्सा नाभिपनाळि परिक्खेपपट्टेसु युत्तट्ठाने परिच्छेदलेखा सुविभत्ताव हुत्वा पञ्ञायन्ति. अयं तावस्स नाभिया सब्बाकारपरिपूरता.

येहि पन तं अरेहि ‘‘सहस्सार’’न्ति वुत्तं, ते सत्तरतनमया सूरियरस्मियो विय पभासम्पन्ना होन्ति. तेसम्पि घटमणिकपरिच्छेदलेखादीनि सुविभत्तानेव पञ्ञायन्ति. अयमस्स अरानं सब्बाकारपरिपूरता.

याय पन तं नेमिया सह ‘‘सनेमिक’’न्ति वुत्तं, सा बालसूरियरस्मिकलापसिरिं अवहसमाना विय सुरत्तसुद्धसिनिद्धपवाळमया होति. सन्धीसु पनस्सा सञ्झारागसस्सिरिकरत्तजम्बोनदपट्टा वट्टपरिच्छेदलेखा च सुविभत्ता पञ्ञायन्ति. अयमस्स नेमिया सब्बाकारपरिपूरता.

नेमिमण्डलपिट्ठियं पनस्स दसन्नं दसन्नं अरानमन्तरे धमनवंसो विय अन्तोसुसिरो छिद्दमण्डलचित्तो वातगाही पवाळदण्डो होति, यस्स वातेन पहरितस्स सुकुसलसमन्नाहतस्स पञ्चङ्गिकतूरियस्स विय सद्दो वग्गु च रजनीयो च कमनीयो च होति. तस्स खो पन पवाळदण्डस्स उपरि सेतच्छत्तं, उभोसु पस्सेसु समोसरितकुसुमदामपन्तियोति एवं समोसरितकुसुमदामपन्तिसतद्वयपरिवारेन सेतच्छत्तसतधारिना पवाळदण्डसतेन समुपसोभितनेमिपरिक्खेपस्स द्विन्नम्पि नाभिपनाळीनं अन्तो द्वे सीहमुखानि होन्ति, येहि तालक्खन्धप्पमाणा पुण्णचन्दकिरणकलापसस्सिरिका तरुणरविसमानरत्तकम्बलगेण्डुकपरियन्ता आकासगङ्गागतिसोभं अभिभवमाना विय द्वे मुत्तकलापा ओलम्बन्ति, येहि चक्करतनेन सद्धिं आकासे सम्परिवत्तमानेहि तीणि चक्कानि एकतो परिवत्तन्तानि विय खायन्ति. अयमस्स सब्बसो सब्बाकारपरिपूरता.

तं पनेतं एवं सब्बाकारपरिपूरं पकतिया सायमासभत्तं भुञ्जित्वा अत्तनो अत्तनो घरद्वारे पञ्ञत्तासनेसु निसीदित्वा पवत्तकथासल्लापेसु मनुस्सेसु वीथिचतुक्कादीसु कीळमाने दारकजने नातिउच्चेन नातिनीचेन वनसण्डमत्थकासन्नेन आकासप्पदेसेन उपसोभयमानं विय रुक्खसाखग्गानि, द्वादसयोजनतो पट्ठाय सुय्यमानेन मधुरस्सरेन सत्तानं सोतानि ओधापयमानं योजनतो पट्ठाय नानप्पभासमुदयसमुज्जलेन वण्णेन नयनानि समाकड्ढन्तं रञ्ञो चक्कवत्तिस्स पुञ्ञानुभावं उग्घोसयन्तं विय राजधानिअभिमुखं आगच्छति.

अथ तस्स चक्करतनस्स सद्दस्सवनेनेव ‘‘कुतो नु खो, कस्स नु खो अयं सद्दो’’ति आवज्जितहदयानं पुरत्थिमदिसं ओलोकयमानानं तेसं मनुस्सानं अञ्ञतरो अञ्ञतरं एवमाह – ‘‘पस्स भो अच्छरियं, अयं पुण्णचन्दो पुब्बे एको उग्गच्छति, अज्ज पन अत्तदुतियो उग्गतो, एतञ्हि राजहंसमिथुनं विय पुण्णचन्दमिथुनं पुब्बापरियेन गगनतलं अभिलङ्घती’’ति. तमञ्ञो आह – ‘‘किं कथेसि सम्म कहं नाम तया द्वे पुण्णचन्दा एकतो उग्गच्छन्ता दिट्ठपुब्बा, ननु एस तपनीयरंसिधारो पिञ्छरकिरणो दिवाकरो उग्गतो’’ति. तमञ्ञो सितं कत्वा एवमाह – ‘‘किं उम्मत्तोसि, ननु खो इदानिमेव दिवाकरो अत्थङ्गतो, सो कथं इमं पुण्णचन्दं अनुबन्धमानो उग्गच्छिस्सति, अद्धा पनेतं अनेकरतनप्पभासमुज्जलं एकस्स पुञ्ञवतो विमानं भविस्सती’’ति. ते सब्बेपि अपसादयन्ता अञ्ञे एवमाहंसु – ‘‘किं बहुं विप्पलपथ, नेवेस पुण्णचन्दो, न सूरियो न देवविमानं. न हेतेसं एवरूपा सिरिसम्पत्ति अत्थि, चक्करतनेन पनेतेन भवितब्ब’’न्ति.

एवं पवत्तसल्लापस्सेव तस्स जनस्स चन्दमण्डलं ओहाय तं चक्करतनं अभिमुखं होति. ततो तेहि ‘‘कस्स नु खो इदं निब्बत्त’’न्ति वुत्ते भवन्ति वत्तारो – ‘‘न कस्सचि अञ्ञस्स, ननु अम्हाकं राजा पूरितचक्कवत्तिवत्तो, तस्सेतं निब्बत्त’’न्ति. अथ सो च महाजनो, यो च अञ्ञो पस्सति, सब्बो चक्करतनमेव अनुगच्छति. तम्पि चक्करतनं रञ्ञोयेव अत्थाय अत्तनो आगतभावं ञापेतुकामं विय सत्तक्खत्तुं पाकारमत्थकेनेव नगरं अनुसंयायित्वा रञ्ञो अन्तेपुरं पदक्खिणं कत्वा अन्तेपुरस्स उत्तरसीहपञ्जरआसन्ने ठाने यथा गन्धपुप्फादीहि सुखेन सक्का होति पूजेतुं, एवं अक्खाहतं विय तिट्ठति.

एवं ठितस्स पनस्स वातपानच्छिद्दादीहि पविसित्वा नानाविरागरतनप्पभासमुज्जलं अन्तो पासादं अलङ्कुरुमानं पभासमूहं दिस्वा दस्सनत्थाय सञ्जाताभिलासो राजा होति. परिजनोपिस्स पियवचनपाभतेन आगन्त्वा तमत्थं निवेदेति. अथ राजा बलवपीतिपामोज्जफुटसरीरो पल्लङ्कं मोचेत्वा उट्ठायासना सीहपञ्जरसमीपं गन्त्वा तं चक्करतनं दिस्वा ‘‘सुतं खो पन मेत’’न्तिआदिकं चिन्तनं चिन्तेसि. तेन वुत्तं – ‘‘दिस्वान रञ्ञो खत्तियस्स…पे… अस्सं नु खो अहं राजा चक्कवत्ती’’ति. तत्थ सो होति राजा चक्कवत्तीति कित्तावता चक्कवत्ती होति? एकङ्गुलद्वङ्गुलमत्तम्पि चक्करतने आकासं अब्भुग्गन्त्वा पवत्ते.

इदानि तस्स पवत्तापनत्थं यं कातब्बं तं दस्सेन्तो अथ खो, भिक्खवेतिआदिमाह. तत्थ उट्ठायासनाति निसिन्नासनतो उट्ठहित्वा चक्करतनसमीपं आगन्त्वा. भिङ्कारं गहेत्वाति हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्कारं उक्खिपित्वा वामहत्थेन उदकं गहेत्वा. पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतनन्ति. अन्वदेव राजा चक्कवत्ती सद्धिं चतुरङ्गिनिया सेनायाति सब्बचक्कवत्तीनञ्हि उदकेन अभिसिञ्चित्वा ‘‘अभिविजानातु भवं चक्करतन’’न्ति वचनसमनन्तरमेव वेहासं अब्भुग्गन्त्वा चक्करतनं पवत्तति, यस्स पवत्तिसमकालमेव सो राजा चक्कवत्ती नाम होति.

पवत्ते पन चक्करतने तं अनुबन्धमानोव राजा चक्कवत्ती यानवरं आरुय्ह वेहासं अब्भुग्गच्छति, अथस्स छत्तचामरादिहत्थो परिजनो चेव अन्तेपुरजनो च. ततो नानप्पकारकञ्चुककवचादिसन्नाहविभूसितेन विविधाहरणप्पभासमुज्जलितेन समुस्सितद्धजपटाकपटिमण्डितेन अत्तनो अत्तनो बलकायेन सद्धिं उपराजसेनापति पभूतयोपि वेहासं अब्भुग्गन्त्वा राजानमेव परिवारेन्ति. राजयुत्ता पन जनसङ्गहत्थं नगरवीथीसु भेरियो चरापेन्ति ‘‘ताता अम्हाकं रञ्ञो चक्करतनं निब्बत्तं, अत्तनो अत्तनो विभवानुरूपेन मण्डितप्पसाधिता सन्निपतथा’’ति. महाजनो पन पकतिया चक्करतनसद्देनेव सब्बकिच्चानि पहाय गन्धपुप्फादीनि आदाय सन्निपतितोव, सोपि सब्बो वेहासं अब्भुग्गन्त्वा राजानमेव परिवारेति. यस्स यस्स हि रञ्ञा सद्धिं गन्तुकामता उप्पज्जति, सो सो आकासगतोव होति. एवं द्वादसयोजनायामवित्थारा परिसा होति. तत्थ एकपुरिसोपि छिन्नभिन्नसरीरो वा किलिट्ठवत्थो वा नत्थि. सुचिपरिवारो हि राजा चक्कवत्ती. चक्कवत्तिपरिसा नाम विज्जाधरपरिसा विय आकासे गच्छमाना इन्दनीलमणितले विप्पकिण्णरतनसदिसा होति. तेन वुत्तं ‘‘अन्वदेव राजा चक्कवत्ती सद्धिं चतुरङ्गिनिया सेनाया’’ति.

तम्पि चक्करतनं रुक्खग्गानं उपरूपरि नातिउच्चेन गगनपदेसेन पवत्तति, यथा रुक्खानं पुप्फफलपल्लवेहि अत्थिका तानि सुखेन गहेतुं सक्कोन्ति, भूमियं ठिता ‘‘एस राजा, एस उपराजा, एस सेनापती’’ति सल्लक्खेतुं सक्कोन्ति. ठानादीसुपि इरियापथेसु यो येन इच्छति, सो तेनेव गच्छति. चित्तकम्मादिसिप्पपसुता चेत्थ अत्तनो अत्तनो किच्चं करोन्तायेव गच्छन्ति. यथेव हि भूमियं, तथा नेसं सब्बकिच्चानि आकासे इज्झन्ति. एवं चक्कवत्तिपरिसं गहेत्वा तं चक्करतनं वामपस्सेन सिनेरुं पहाय समुद्दस्स उपरिभागेन अट्ठयोजनसहस्सप्पमाणं पुब्बविदेहं गच्छति.

तत्थ यो विनिब्बेधेन द्वादसयोजनाय परिक्खेपतो छत्तिंसयोजनपरिसाय सन्निवेसक्खमो सुलभाहारूपकरणो छायूदकसम्पन्नो सुचिसमतलो रमणीयो भूमिभागो, तस्स उपरिभागे तं चक्करतनं आकासे अक्खाहतं विय तिट्ठति. अथ तेन सञ्ञाणेन सो महाजनो ओतरित्वा यथारुचि न्हानभोजनादीनि सब्बकिच्चानि करोन्तो वासं कप्पेति, तेन वुत्तं ‘‘यस्मिं खो पन, भिक्खवे, पदेसे तं चक्करतनं पतिट्ठाति, तत्थ राजा चक्कवत्ती वासं उपेति सद्धिं चतुरङ्गिनिया सेनाया’’ति.

एवं वासं उपगते चक्कवत्तिम्हि ये तत्थ राजानो, ते ‘‘परचक्कं आगत’’न्ति सुत्वापि न बलकायं सन्निपातेत्वा युद्धसज्जा होन्ति. चक्करतनस्स उप्पत्तिसमनन्तरमेव नत्थि सो सत्तो नाम, यो पच्चत्थिकसञ्ञाय राजानं आरब्भ आवुधं उक्खिपितुं विसहेय्य. अयमनुभावो चक्करतनस्स.

चक्कानुभावेन हि तस्स रञ्ञो,

अरी असेसा दमथं उपेन्ति;

अरिन्दमं नाम नराधिपस्स,

तेनेव तं वुच्चति तस्स चक्कं.

तस्मा सब्बेपि ते राजानो अत्तनो अत्तनो रज्जसिरिविभवानुरूपं पाभतं गहेत्वा तं राजानं उपगम्म ओनतसिरा अत्तनो मोळियमणिप्पभाभिसेकेनस्स पादपूजं करोन्तो ‘‘एहि खो महाराजा’’तिआदीहि वचनेहि तस्स किङ्कारप्पटिस्सावितं आपज्जन्ति. तेन वुत्तं ये खो पन, भिक्खवे, पुरत्थिमाय…पे… अनुसास महाराजाति.

तत्थ स्वागतन्ति सुआगमनं. एकस्मिञ्हि आगते सोचन्ति, गते नन्दन्ति. एकस्मिं आगते नन्दन्ति, गते सोचन्ति. तादिसो त्वं आगतनन्दनो गमनसोचनो, तस्मा तव आगमनं सुआगमनन्ति वुत्तं होति. एवं वुत्ते पन चक्कवत्ती नापि ‘‘एत्तकं नाम मे अनुवस्सं बलिं उपकप्पेथा’’ति वदति, नापि अञ्ञस्स भोगं अच्छिन्दित्वा अञ्ञस्स देति. अत्तनो पन धम्मराजभावस्स अनुरूपाय पञ्ञाय पाणातिपातादीनि उपपरिक्खित्वा पेमनीयेन मञ्जुना सरेन ‘‘पस्सथ ताता, पाणातिपातो नामेस आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको होती’’तिआदिना नयेन धम्मं देसेत्वा ‘‘पाणो न हन्तब्बो’’तिआदिकं ओवादं देति. तेन वुत्तं राजा चक्कवत्ती एवमाह पाणो न हन्तब्बो…पे… यथाभुत्तञ्च भुञ्जथाति.

किं पन सब्बेपि रञ्ञो इमं ओवादं गण्हन्तीति. बुद्धस्सपि ताव सब्बे न गण्हन्ति, रञ्ञो किं गण्हिस्सन्ति. तस्मा ये पण्डिता विभाविनो, ते गण्हन्ति. सब्बे पन अनुयन्ता भवन्ति. तस्मा ‘‘ये खो पन, भिक्खवे’’तिआदिमाह.

अथ तं चक्करतनं एवं पुब्बविदेहवासीनं ओवादे दिन्ने कतपातरासे चक्कवत्तीबलेन वेहासं अब्भुग्गन्त्वा पुरत्थिमं समुद्दं अज्झोगाहति. यथा यथा च तं अज्झोगाहति, तथा तथा अगदगन्धं घायित्वा संखित्तफणो नागराजा विय संखित्तऊमिविप्फारं हुत्वा ओगच्छमानं महासमुद्दसलिलं योजनमत्तं ओगन्त्वा अन्तोसमुद्दे वेळुरियभित्ति विय तिट्ठति. तङ्खणञ्ञेव च तस्स रञ्ञो पुञ्ञसिरिं दट्ठुकामानि विय महासमुद्दतले विप्पकिण्णानि नानारतनानि ततो ततो आगन्त्वा तं पदेसं पूरयन्ति. अथ सा राजपरिसा तं नानारतनपरिपूरं महासमुद्दतलं दिस्वा यथारुचि उच्छङ्गादीहि आदियति, यथारुचि आदिन्नरतनाय पन परिसाय तं चक्करतनं पटिनिवत्तति. पटिनिवत्तमाने च तस्मिं परिसा अग्गतो होति, मज्झे राजा, अन्ते चक्करतनं. तम्पि जलनिधिजलं पलोभियमानमिव चक्करतनसिरिया, असहमानमिव च तेन वियोगं, नेमिमण्डलपरियन्तं अभिहनन्तं निरन्तरमेव उपगच्छति.

२५७. एवं राजा चक्कवत्ती पुरत्थिमसमुद्दपरियन्तं पुब्बविदेहं अभिविजिनित्वा दक्खिणसमुद्दपरियन्तं जम्बुदीपं विजेतुकामो चक्करतनदेसितेन मग्गेन दक्खिणसमुद्दाभिमुखो गच्छति. तेन वुत्तं अथ खो तं, भिक्खवे, चक्करतनं पुरत्थिमसमुद्दं अज्झोगाहेत्वा पच्चुत्तरित्वा दक्खिणं दिसं पवत्ततीति. एवं पवत्तमानस्स पन तस्स पवत्तनविधानं सेनासन्निवेसो पटिराजगमनं तेसं अनुसासनिप्पदानं दक्खिणसमुद्दं अज्झोगाहनं समुद्दसलिलस्स ओगच्छनं रतनादानन्ति सब्बं पुरिमनयेनेव वेदितब्बं.

विजिनित्वा पन तं दससहस्सयोजनप्पमाणं जम्बुदीपं दक्खिणसमुद्दतोपि पच्चुत्तरित्वा सत्तयोजनसहस्सप्पमाणं अपरगोयानं विजेतुं पुब्बे वुत्तनयेनेव गन्त्वा तम्पि समुद्दपरियन्तं तथेव अभिविजिनित्वा पच्छिमसमुद्दतोपि पच्चुत्तरित्वा अट्ठयोजनसहस्सप्पमाणं उत्तरकुरुं विजेतुं तथेव गन्त्वा तम्पि समुद्दपरियन्तं तथेव अभिविजिय उत्तरसमुद्दतोपि पच्चुत्तरति.

एत्तावता रञ्ञा चक्कवत्तिना चातुरन्ताय पथविया आधिपच्चं अधिगतं होति. सो एवं विजितविजयो अत्तनो रज्जसिरिसम्पत्तिदस्सनत्थं सपरिसो उद्धं गगनतलं अभिलङ्घित्वा सुविकसितपदुमुप्पलपुण्डरीकवनविचित्ते चत्तारो जातस्सरे विय पञ्चसतपञ्चसतपरित्तदीपपरिवारे चत्तारो महादीपे ओलोकेत्वा चक्करतनदेसितेनेव मग्गेन यथानुक्कमं अत्तनो राजधानिमेव पच्चागच्छति. अथ तं चक्करतनं अन्तेपुरद्वारं सोभयमानं विय हुत्वा तिट्ठति.

एवं पतिट्ठिते पन तस्मिं चक्करतने राजन्तेपुरे उक्काहि वा दीपिकाहि वा किञ्चि करणीयं न होति, चक्करतनोभासोयेव रत्तिं अन्धकारं विधमति. ये च पन रत्तिं अन्धकारत्थिका होन्ति, तेसं अन्धकारमेव होति. तेन वुत्तं दक्खिणसमुद्दं अज्झोगाहेत्वा…पे… एवरूपं चक्करतनं पातुभवतीति.

हत्थिरतनवण्णना

२५८. एवं पातुभूतचक्करतनस्स पनस्स चक्कवत्तिनो अमच्चा पकतिमङ्गलहत्थिट्ठानं सुचिभूमिभागं कारेत्वा हरिचन्दनादीहि सुरभिगन्धेहि उपलिम्पापेत्वा हेट्ठा विचित्तवण्णसुरभिकुसुमसमाकिण्णं उपरि सुवण्णतारकानं अन्तरन्तरा समोसरितमनुञ्ञ-कुसुमदामप्पटिमण्डितवितानं देवविमानं विय अभिसङ्खरित्वा ‘‘एवरूपस्स नाम देव हत्थिरतनस्स आगमनं चिन्तेथा’’ति वदन्ति. सो पुब्बे वुत्तनयेनेव महादानं दत्वा सीलानि समादाय तं पुञ्ञसम्पत्तिं आवज्जन्तो निसीदति, अथस्स पुञ्ञानुभावचोदितो छद्दन्तकुला वा उपोसथकुला वा तं सक्कारविसेसं अनुभवितुकामो तरुणरविमण्डलाभिरत्तचरण-गीवमुखप्पटिमण्डितविसुद्धसेतसरीरो सत्तप्पतिट्ठो सुसण्ठितङ्गपच्चङ्गसन्निवेसो विकसितरत्त-पदुमचारुपोक्खरो इद्धिमा योगी विय वेहासं गमनसमत्थो मनोसिलाचुण्णरञ्जितपरियन्तो विय रजतपब्बतो हत्थिसेट्ठो तस्मिं पदेसे पतिट्ठाति. सो छद्दन्तकुला आगच्छन्तो सब्बकनिट्ठो आगच्छति, उपोसथकुला सब्बजेट्ठो. पाळियं पन ‘‘उपोसथो नागराजा’’ इच्चेव आगच्छति. स्वायं पूरितचक्कवत्तिवत्तानं चक्कवत्तीनं सुत्ते वुत्तनयेनेव चिन्तयन्तानं आगच्छति, न इतरेसं. सयमेव पकतिमङ्गलहत्थिट्ठानं आगन्त्वा मङ्गलहत्थिं अपनेत्वा तत्थ तिट्ठति. तेन वुत्तं पुन चपरं, भिक्खवे…पे… नागराजाति.

एवं पातुभूतं पन तं हत्थिरतनं दिस्वा हत्थिगोपकादयो हट्ठतुट्ठा वेगेन गन्त्वा रञ्ञो आरोचेन्ति. राजा तुरिततुरितं आगन्त्वा तं दिस्वा पसन्नचित्तो ‘‘भद्दकं वत भो हत्थियानं, सचे दमथं उपेय्या’’ति चिन्तयन्तो हत्थं पसारेति. अथ सो घरधेनुवच्छको विय कण्णे ओलम्बेत्वा सूरतभावं दस्सेन्तो राजानं उपसङ्कमति, राजा तं अभिरुहितुकामो होति. अथस्स परिजना अधिप्पायं ञत्वा तं हत्थिरतनं सोवण्णद्धजं सोवण्णालङ्कारं हेमजालपटिच्छन्नं कत्वा उपनेन्ति. राजा तं अनिसीदापेत्वाव सत्तरतनमयाय निस्सेणिया अभिरुय्ह आकासं गमननिन्नचित्तो होति. तस्स सह चित्तुप्पादेनेव सो हत्थिराजा राजहंसो विय इन्दनीलमणिप्पभाजालनीलगगनतलं अभिलङ्घति, ततो चक्कचारिकाय वुत्तनयेनेव सकलराजपरिसा. इति सपरिसो राजा अन्तोपातरासेयेव सकलपथविं अनुसंयायित्वा राजधानिं पच्चागच्छति, एवं महिद्धिकं चक्कवत्तिनो हत्थिरतनं होति. तेन वुत्तं दिस्वान रञ्ञो चक्कवत्तिस्स…पे… एवरूपं हत्थिरतनं पातुभवतीति.

अस्सरतनवण्णना

एवं पातुभूतहत्थिरतनस्स पन चक्कवत्तिनो परिसा पकतिमङ्गलअस्सट्ठानं सुचिसमतलं कारेत्वा अलङ्करित्वा च पुरिमनयेनेव रञ्ञो तस्स आगमनचिन्तनत्थं उस्साहं जनेन्ति. सो पुरिमनयेनेव कतदानसक्कारो समादिन्नसीलोव पासादतले निसिन्नो पुञ्ञसम्पत्तिं समनुस्सरति, अथस्स पुञ्ञानुभावचोदितो सिन्धवकुलतो विज्जुल्लताविनद्धसरदकालसेतवलाहकरासिसस्सिरिको रत्तपादो रत्ततुण्डो चन्दप्पभापुञ्जसदिससुद्धसिनिद्धघनसङ्घातसरीरो काकगीवा विय इन्दनीलमणि विय च काळवण्णेन सीसेन समन्नागतत्ता काळसीसो सुट्ठु कप्पेत्वा ठपितेहि विय मुञ्जसदिसेहि सण्हवट्टउजुगतिगतेहि केसेहि समन्नागतत्ता मुञ्जकेसो वेहासङ्गमो वलाहको नाम अस्सराजा आगन्त्वा तस्मिं ठाने पतिट्ठाति. सेसं सब्बं हत्थिरतने वुत्तनयेनेव वेदितब्बं. एवरूपं अस्सरतनं सन्धाय भगवा पुन चपरन्तिआदिमाह.

मणिरतनवण्णना

एवं पातुभूतअस्सरतनस्स पन रञ्ञो चक्कवत्तिस्स चतुहत्थायामं सकटनाभिसमप्पमाणं उभोसु अन्तेसु कण्णिकपरियन्ततो विनिग्गतसुपरिसुद्धमुत्ताकलापेहि द्वीहि कञ्चनपदुमेहि अलङ्कतं चतुरासीतिमणिसहस्सपरिवारं तारागणपरिवुतस्स पुण्णचन्दस्स सिरिं पटिप्फरमानं विय वेपुल्लपब्बततो मणिरतनं आगच्छति. तस्सेवं आगतस्स मुत्ताजालके ठपेत्वा वेळुपरम्पराय सट्ठिहत्थप्पमाणं आकासं आरोपितस्स रत्तिभागे समन्ता योजनप्पमाणं ओकासं आभा फरति, याय सब्बो सो ओकासो अरुणुग्गमनवेला विय सञ्जातालोको होति. ततो कस्सका कसिकम्मं, वाणिजा आपणुग्घाटनं , ते ते च सिप्पिनो तं तं कम्मन्तं पयोजेन्ति दिवाति मञ्ञमाना. तेन वुत्तं पुन चपरं, भिक्खवे…पे… मणिरतनं पातुभवतीति.

इत्थिरतनवण्णना

एवं पातुभूतमणिरतनस्स पन चक्कवत्तिस्स विसयसुखविसेसकारणं इत्थिरतनं पातुभवति. मद्दराजकुलतो वा हिस्स अग्गमहेसिं आनेन्ति, उत्तरकुरुतो वा पुञ्ञानुभावेन सयं आगच्छति. अवसेसा पनस्सा सम्पत्ति ‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स इत्थिरतनं पातुभवति अभिरूपा दस्सनीया’’तिआदिना नयेन पाळियंयेव आगता.

तत्थ सण्ठानपारिपूरिया अधिकं रूपं अस्साति अभिरूपा. दिस्समाना च चक्खूनि पीणयति, तस्मा अञ्ञं किच्चविक्खेपं हित्वापि दट्ठब्बाति दस्सनीया. दिस्समाना च सोमनस्सवसेन चित्तं पसादेतीति पासादिका. परमायाति एवं पसादावहत्ता उत्तमाय. वण्णपोक्खरतायाति वण्णसुन्दरताय. समन्नागताति उपेता. अभिरूपा वा यस्मा नातिदीघा नातिरस्सा दस्सनीया यस्मा नातिकिसा नातिथूला, पासादिका यस्मा नातिकाळिका नच्चोदाता. परमाय वण्णपोक्खरताय समन्नागता यस्मा अतिक्कन्ता मानुसं वण्णं अप्पत्ता दिब्बवण्णं. मनुस्सानञ्हि वण्णाभा बहि न निच्छरति, देवानं अतिदूरं निच्छरति, तस्सा पन द्वादसहत्थप्पमाणं पदेसं सरीराभा ओभासेति.

नातिदीघादीसु चस्सा पठमयुगळेन आरोहसम्पत्ति, दुतिययुगळेन परिणाहसम्पत्ति, ततिययुगळेन वण्णसम्पत्ति वुत्ता. छहि वापि एतेहि कायविपत्तिया अभावो, अतिक्कन्ता मानुसं वण्णन्ति इमिना कायसम्पत्ति वुत्ता.

तूलपिचुनो वा कप्पासपिचुनो वाति सप्पिमण्डे पक्खिपित्वा ठपितस्स सतविहतस्स तूलपिचुनो वा सतविहतस्स कप्पासपिचुनो वा कायसम्फस्सो होति. सीतेति रञ्ञो सीतकाले. उण्हेति रञ्ञो उण्हकाले. चन्दनगन्धोति निच्चकालमेव सुपिसितस्स अभिनवस्स चतुज्जातिसमायोजितस्स हरिचन्दनस्स गन्धो कायतो वायति. उप्पलगन्धोति हसितकथितकालेसु मुखतो निक्खन्तो तङ्खणं विकसितस्सेव नीलुप्पलस्स अतिसुरभिगन्धो वायति.

एवं रूपसम्फस्सगन्धसम्पत्तियुत्ताय पनस्सा सरीरसम्पत्तिया अनुरूपं आचारं दस्सेतुं तं खो पनातिआदि वुत्तं. तत्थ राजानं दिस्वा निसिन्नासनतो अग्गिदड्ढा विय पठममेव उट्ठातीति पुब्बुट्ठायिनी. तस्मिं निसिन्ने तस्स रञ्ञो तालवण्टेन बीजनादिकिच्चं कत्वा पच्छा निपतति निसीदतीति पच्छानिपातिनी. किं करोमि देवाति तस्स किंकारं पटिस्सावेतीति किंकारपटिस्साविनी. रञ्ञो मनापमेव चरति करोतीति मनापचारिनी. यं रञ्ञो पियं, तदेव वदतीति पियवादिनी.

इदानि स्वास्सा आचारो भावसुद्धिया एव, न साठेय्येनाति दस्सेतुं तं खो पनातिआदिमाह. तत्थ नो अतिचरतीति न अतिक्कमित्वा चरति, अञ्ञं पुरिसं चित्तेनपि न पत्थेतीति वुत्तं होति. तत्थ ये तस्सा आदिम्हि ‘‘अभिरूपा’’तिआदयो अन्ते ‘‘पुब्बुट्ठायिनी’’तिआदयो गुणा वुत्ता, ते पकतिगुणा एव ‘‘अतिक्कन्ता मानुसं वण्ण’’न्तिआदयो पन चक्कवत्तिनो पुञ्ञं उपनिस्साय चक्करतनपातुभावतो पट्ठाय पुरिमकम्मानुभावेन निब्बत्तन्तीति वेदितब्बा. अभिरूपतादिकापि वा चक्करतनपातुभावतो पट्ठाय सब्बाकारपारिपूरा जाता. तेनाह एवरूपं इत्थिरतनं पातुभवतीति.

गहपतिरतनवण्णना

एवं पातुभूतइत्थिरतनस्स पन रञ्ञो चक्कवत्तिस्स धनकरणीयानं किच्चानं यथासुखप्पवत्तनत्थं गहपतिरतनं पातुभवति. सो पकतियाव महाभोगो महाभोगकुले जातो रञ्ञो धनरासिवड्ढको सेट्ठि गहपति होति, चक्करतनानुभावसहितं पनस्स कम्मविपाकजं दिब्बचक्खु पातुभवति, येन अन्तोपथवियं योजनब्भन्तरे निधिं पस्सति. सो तं सम्पत्तिं दिस्वा तुट्ठहदयो गन्त्वा राजानं धनेन पवारेत्वा सब्बानि धनकरणीयानि सम्पादेति. तेन वुत्तं पुन चपरं, भिक्खवे…पे… एवरूपं गहपतिरतनं पातुभवतीति.

परिणायकरतनवण्णना

एवं पातुभूतगहपतिरतनस्स पन रञ्ञो चक्कवत्तिस्स सब्बकिच्चसंविधानसमत्थं परिणायकरतनं पातुभवति. सो रञ्ञो जेट्ठपुत्तोव होति . पकतिया एव पण्डितो ब्यत्तो मेधावी, रञ्ञो पुञ्ञानुभावं निस्साय पनस्स अत्तनो कम्मानुभावेन परचित्तञाणं उप्पज्जति. येन द्वादसयोजनाय राजपरिसाय चित्ताचारं ञत्वा रञ्ञो अहिते हिते च ववत्थपेतुं समत्थो होति. सोपि तं अत्तनो आनुभावं दिस्वा तुट्ठहदयो राजानं सब्बकिच्चानुसासनेन पवारेति. तेन वुत्तं पुन चपरं…पे… परिणायकरतनं पातुभवतीति. तत्थ ठपेतब्बं ठपेतुन्ति तस्मिं तस्मिं ठानन्तरे ठपेतब्बं ठपेतुं.

२५९. समवेपाकिनियातिआदि हेट्ठा वुत्तमेव.

२६०. कटग्गहेनाति जयग्गाहेन. महन्तं भोगक्खन्धन्ति एकप्पहारेनेव द्वे वा तीणि वा सतसहस्सानि. केवला परिपूरा पण्डितभूमीति पण्डितो तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति, ततो मनुस्सलोकं आगच्छन्तो कुलरूपभोगसम्पत्तियं निब्बत्तति, तत्थ ठितो तीणि च सुचरितानि पूरेत्वा पुन सग्गे निब्बत्ततीति अयं सकला परिपुण्णा पण्डितभूमि. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

बालपण्डितसुत्तवण्णना निट्ठिता.

१०. देवदूतसुत्तवण्णना

२६१. एवंमे सुतन्ति देवदूतसुत्तं. तत्थ द्वे अगारातिआदि अस्सपुरसुत्ते वित्थारितमेव.

२६२. निरयं उपपन्नाति भगवा कत्थचि निरयतो पट्ठाय देसनं देवलोकेन ओसापेति, कत्थचि देवलोकतो पट्ठाय निरयेन ओसापेति. सचे सग्गसम्पत्तिं वित्थारेत्वा कथेतुकामो होति, निरयदुक्खं एकदेसतो कथेति, तिरच्छानयोनिदुक्खं पेत्तिविसयदुक्खं मनुस्सलोकसम्पत्तिं एकदेसतो कथेति, सग्गसम्पत्तिमेव वित्थारेति. सचे निरयदुक्खं वित्थारेत्वा कथेतुकामो होति, देवलोकमनुस्सलोकेसु सम्पत्तिं तिरच्छानयोनिपेत्तिविसयेसु च दुक्खं एकदेसतो कथेति, निरयदुक्खमेव वित्थारेति. सो इमस्मिं सुत्ते निरयदुक्खं वित्थारेतुकामो, तस्मा देवलोकतो पट्ठाय देसनं निरयेन ओसापेति. देवलोकमनुस्सलोकसम्पत्तियो तिरच्छानयोनिपेत्तिविसयदुक्खानि च एकदेसतो कथेत्वा निरयदुक्खमेव वित्थारेन कथेतुं तमेनं, भिक्खवे, निरयपालातिआदिमाह.

तत्थ एकच्चे थेरा ‘‘निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती’’ति वदन्ति. तेसं तं ‘‘अत्थि निरये निरयपालाति, आमन्ता, अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६) पटिसेधितमेव. यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरये निरयपाला अत्थीति. यमस्स रञ्ञोति यमराजा नाम वेमानिकपेतराजा, एकस्मिं काले दिब्बविमाने दिब्बकप्परुक्खदिब्बउय्यानदिब्बनाटकादिसम्पत्तिं अनुभवति, एकस्मिं काले कम्मविपाकं, धम्मिको राजा. न चेस एकोव होति, चतूसु पन द्वारेसु चत्तारो जना होन्ति. नाद्दसन्ति अत्तनो सन्तिके पेसितस्स कस्सचि देवदूतस्स अभावं सन्धाय एवं वदति. अथ नं यमो ‘‘नायं भासितस्स अत्थं सल्लक्खेती’’ति ञत्वा सल्लक्खापेतुकामो अम्भोतिआदिमाह.

जातिधम्मोति जातिसभावो, अपरिमुत्तो जातिया, जाति नाम मय्हं अब्भन्तरेयेव अत्थीति. परतो जराधम्मोतिआदीसुपि एसेव नयो.

२६३. पठमं देवदूतं समनुयुञ्जित्वाति एत्थ दहरकुमारो अत्थतो एवं वदति नाम ‘‘पस्सथ, भो, मय्हम्पि तुम्हाकं विय हत्थपादा अत्थि, सके पनम्हि मुत्तकरीसे पलिपन्नो, अत्तनो धम्मताय उट्ठहित्वा न्हायितुं न सक्कोमि, अहं किलिट्ठगत्तोम्हि, न्हापेथ मन्ति वत्तुम्पि न सक्कोमि, जातितोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि जातितो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि जाति आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो, वचनत्थो पन मघदेवसुत्ते वुत्तोव.

दुतियंदेवदूतन्ति एत्थापि जराजिण्णसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय तरुणो अहोसिं ऊरुबलबाहुबलजवनसम्पन्नो, तस्स मे ता बलजवनसम्पत्तियो अन्तरहिता, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, जरायम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि जराय अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि जरा आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.

ततियं देवदूतन्ति एत्थापि गिलानसत्तो अत्थतो एव वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय निरोगो अहोसिं, सोम्हि एतरहि ब्याधिना अभिहतो सके मुत्तकरीसे पलिपन्नो, उट्ठातुम्पि न सक्कोमि, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, ब्याधितोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि ब्याधितो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकं ब्याधि आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.

२६५. चतुत्थं देवदूतन्ति एत्थ पन कम्मकारणा वा देवदूताति कातब्बा कम्मकारणिका वा. तत्थ पन कम्मकारणपक्खे बात्तिंस ताव कम्मकारणा अत्थतो एवं वदन्ति नाम – ‘‘मयं निब्बत्तमाना न रुक्खे वा पासाणे वा निब्बत्ताम, तुम्हादिसानं सरीरे निब्बत्ताम, इति अम्हाकं पुरे निब्बत्तितोव कल्याणं करोथा’’ति. तेनेते देवदूता नाम जाता. कम्मकारणिकापि अत्थतो एवं वदन्ति नाम – ‘‘मयं द्वत्तिंस कम्मकारणा करोन्ता न रुक्खादीसु करोम, तुम्हादिसेसु सत्तेसुयेव करोम, इति अम्हाकं तुम्हेसु पुरे कम्मकारणाकरणतोव कल्याणं करोथा’’ति. तेनेतेपि देवदूता नाम जाता.

२६६. पञ्चमं देवदूतन्ति एत्थ मतकसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ भो मं आमकसुसाने छड्डितं उद्धुमातकादिभावं पत्तं, मरणतोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि मरणतो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि मरणं आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.

इमं पन देवदूतानुयोगं को लभति, को न लभतीति? येन ताव बहुं पापं कतं, सो गन्त्वा निरये निब्बत्ततियेव. येन पन परित्तं पापकम्मं कतं, सो लभति. यथा हि सभण्डं चोरं गहेत्वा कत्तब्बमेव करोन्ति, न विनिच्छिनन्ति. अनुविज्जित्वा गहितं पन विनिच्छयट्ठानं नयन्ति, सो विनिच्छयं लभति. एवंसम्पदमेतं. परित्तपापकम्मा हि अत्तनो धम्मतायपि सरन्ति, सारियमानापि सरन्ति.

तत्थ दीघजयन्तदमिळो नाम अत्तनो धम्मताय सरि. सो किर दमिळो सुमनगिरिविहारे आकासचेतियं रत्तपटेन पूजेसि. अथ निरये उस्सदसामन्ते निब्बत्तो अग्गिजालसद्दं सुत्वाव अत्तनो पूजितपटं अनुस्सरि, सो गन्त्वा सग्गे निब्बत्तो. अपरोपि पुत्तस्स दहरभिक्खुनो खलिसाटकं देन्तो पादमूले ठपेसि, मरणकालम्हि पटपटाति सद्दे निमित्तं गण्हि, सोपि उस्सदसामन्ते निब्बत्तो जालसद्देन तं साटकं अनुस्सरित्वा सग्गे निब्बत्तो. एवं ताव अत्तनो धम्मताय कुसलं कम्मं सरित्वा सग्गे निब्बत्ततीति.

अत्तनो धम्मताय असरन्ते पन पञ्च देवदूते पुच्छति. तत्थ कोचि पठमेन देवदूतेन सरति, कोचि दुतियादीहि. यो पन पञ्चहिपि न सरति, तं यमो राजा सयं सारेति. एको किर अमच्चो सुमनपुप्फकुम्भेन महाचेतियं पूजेत्वा यमस्स पत्तिं अदासि, तं अकुसलकम्मेन निरये निब्बत्तं यमस्स सन्तिकं नयिंसु. तस्मिं पञ्चहिपि देवदूतेहि कुसले असरन्ते यमो सयं ओलोकेन्तो दिस्वा – ‘‘ननु त्वं महाचेतियं सुमनपुप्फकुम्भेन पूजेत्वा मय्हं पत्तिं अदासी’’ति सारेसि, सो तस्मिं काले सरित्वा देवलोकं गतो. यमो पन सयं ओलोकेत्वापि अपस्सन्तो – ‘‘महादुक्खं नाम अनुभविस्सति अयं सत्तो’’ति तुण्ही होति.

२६७. महानिरयेति अवीचिमहानिरयम्हि. किं पनस्स पमाणं? अब्भन्तरं आयामेन च वित्थारेन च योजनसतं होति. लोहपथवी लोहछदनं एकेका च भित्ति नवनवयोजनिका होति. पुरत्थिमाय भित्तिया अच्चि उट्ठिता पच्छिमं भित्तिं गहेत्वा तं विनिविज्झित्वा परतो योजनसतं गच्छति. सेसदिसासुपि एसेव नयो. इति जालपरियन्तवसेन आयामवित्थारतो अट्ठारसयोजनाधिकानि तीणि योजनसतानि, परिक्खेपतो पन नवयोजनसतानि चतुपण्णासयोजनानि, समन्ता पन उस्सदेहि सद्धिं दसयोजनसहस्सं होति.

२६८. उब्भतं तादिसमेव होतीति एत्थ अक्कन्तपदं याव अट्ठितो दळ्हं उद्धरितुमेव न सक्का. अयं पनेत्थ अत्थो – हेट्ठतो पट्ठाय डय्हति, उपरितो पट्ठाय झायति, इति अक्कमनकाले डय्हमानं पञ्ञायति, उद्धरणकाले तादिसमेव, तस्मा एवं वुत्तं. बहुसम्पत्तोति बहूनि वस्ससतवस्ससहस्सानि सम्पत्तो.

कस्मा पनेस नरको अवीचीति सङ्खं गतोति. वीचि नाम अन्तरं वुच्चति, तत्थ च अग्गिजालानं वा सत्तानं वा दुक्खस्स वा अन्तरं नत्थि. तस्मा सो अवीचीति सङ्खं गतोति. तस्स हि पुरत्थिमभित्तितो जाला उट्ठिता संसिब्बमाना योजनसतं गन्त्वा पच्छिमभित्तिं विनिविज्झित्वा परतो योजनसतं गच्छति. सेसदिसासुपि एसेव नयो.

इमेसं छन्नं जालानं मज्झे निब्बत्तो देवदत्तो, तस्स योजनसतप्पमाणो अत्तभावो, द्वे पादा याव गोप्फका लोहपथविं पविट्ठा, द्वे हत्था याव मणिबन्धा लोहभित्तियो पविट्ठा, सीसं याव भमुकट्ठितो लोहछदने पविट्ठं, अधोभागेन एकं लोहसूलं पविसित्वा कायं विनिविज्झन्तं छदने पविट्ठं, पाचीनभित्तितो निक्खन्तसूलं हदयं विनिविज्झित्वा पच्छिमभित्तिं पविट्ठं , उत्तरभित्तितो निक्खन्तसूलं फासुका विनिविज्झित्वा दक्खिणभित्तिं पविट्ठं. निच्चले तथागतम्हि अपरद्धत्ता निच्चलोव हुत्वा पच्चतीति कम्मसरिक्खताय एदिसो जातो. एवं जालानं निरन्तरताय अवीचि नाम.

अब्भन्तरे पनस्स योजनसतिके ठाने नाळियं कोट्टेत्वा पूरितपिट्ठं विय सत्ता निरन्तरा, ‘‘इमस्मिं ठाने सत्तो अत्थि, इमस्मिं नत्थी’’ति न वत्तब्बं, गच्छन्तानं ठितानं निसिन्नानं निपन्नानं अन्तो नत्थि, गच्छन्ते वा ठिते वा निसिन्ने वा निपन्ने वा अञ्ञमञ्ञं न बाधन्ति. एवं सत्तानं निरन्तरताय अवीचि.

कायद्वारे पन छ उपेक्खासहगतानि चित्तानि उप्पज्जन्ति, एकं दुक्खसहगतं. एवं सन्तेपि यथा जिव्हग्गे छ मधुबिन्दूनि ठपेत्वा एकस्मिं तम्बलोहबिन्दुम्हि ठपिते अनुदहनबलवताय तदेव पञ्ञायति, इतरानि अब्बोहारिकानि होन्ति, एवं अनुदहनबलवताय दुक्खमेवेत्थ निरन्तरं, इतरानि अब्बोहारिकानीति. एवं दुक्खस्स निरन्तरताय अवीचि.

२६९. महन्तोति योजनसतिको. सो तत्थ पततीति एको पादो महानिरये होति, एको गूथनिरये निपतति. सूचिमुखाति सूचिसदिसमुखा, ते हत्थिगीवप्पमाणा एकदोणिकनावाप्पमाणा वा होन्ति.

कुक्कुलनिरयोति योजनसतप्पमाणोव अन्तो कूटागारमत्तवितच्चितअङ्गारपुण्णो आदित्तछारिकनिरयो, यत्थ पतितपतिता कुद्रूसकरासिम्हि खित्तफालवासिसिलादीनि विय हेट्ठिमतलमेव गण्हन्ति.

आरोपेन्तीति अयदण्डेहि पोथेन्ता आरोपेन्ति. तेसं आरोहनकाले ते कण्टका अधोमुखा होन्ति, ओरोहनकाले उद्धंमुखा.

वातेरितानीति कम्ममयेन वातेन चलितानि. हत्थम्पि छिन्दन्तीति फलके मंसं विय कोट्टयमानानि छिन्दन्ति. सचे उट्ठाय पलायति, अयोपाकारो समुट्ठहित्वा परिक्खिपति, हेट्ठा खुरधारा समुट्ठाति.

खारोदका नदीति वेतरणी नाम तम्बलोहनदी. तत्थ अयोमयानि खरवालिक-पोक्खरपत्तानि, हेट्ठा खुरधारा उभोसु तीरेसु वेत्तलता च कुसतिणानि च. सो तत्थ दुक्खा तिब्बा खराति सो तत्थ उद्धञ्च अधो च वुय्हमानो पोक्खरपत्तेसु छिज्जति. सिङ्घाटकसण्ठानाय खरवालिकाय कण्टकेहि विज्झियति, खुरधाराहि फालियति, उभोसु तीरेसु कुसतिणेहि विलेखति, वेत्तलताहि आकड्ढियति, तिक्खसत्तीहि फालियति.

२७०. तत्तेनअयोसङ्कुनाति तेन जिगच्छितोम्हीति वुत्ते महन्तं लोहपच्छिं लोहगुळानं पूरेत्वा तं उपगच्छन्ति, सो लोहगुळभावं ञत्वा दन्ते सम्फुसेति, अथस्स ते तत्तेन अयोसङ्कुना मुखं विवरन्ति, तम्बलोहधारेहि महन्तेन लोहकटाहेन तम्बलोहं उपनेत्वा एवमेवं करोन्ति. पुन महानिरयेति एवं पञ्चविधबन्धनतो पट्ठाय याव तम्बलोहपाना तम्बलोहपानतो पट्ठाय पुन पञ्चविधबन्धनादीनि कारेत्वा महानिरये पक्खिपन्ति. तत्थ कोचि पञ्चविधबन्धनेनेव मुच्चति, कोचि दुतियेन, कोचि ततियेन, कोचि तम्बलोहपानेन मुच्चति, कम्मे पन अपरिक्खीणे पुन महानिरये पक्खिपन्ति.

इदं पन सुत्तं गण्हन्तो एको दहरभिक्खु, – ‘‘भन्ते, एत्तकं दुक्खमनुभवितसत्तं पुनपि महानिरये पक्खिपन्ती’’ति आह. आम, आवुसो, कम्मे अपरिक्खीणे पुनप्पुनं एवं करोन्तीति. तिट्ठतु, भन्ते, उद्देसो, कम्मट्ठानमेव कथेथाति कम्मट्ठानं कथापेत्वा सोतापन्नो हुत्वा आगम्म उद्देसं अग्गहेसि. अञ्ञेसम्पि इमस्मिं पदेसे उद्देसं ठपेत्वा अरहत्तं पत्तानं गणना नत्थि. सब्बबुद्धानञ्चेतं सुत्तं अविजहितमेव होति.

२७१. हीनकायूपगाति हीनकायं उपगता हुत्वा. उपादानेति तण्हादिट्ठिगहणे. जातिमरणसम्भवेति जातिया च मरणस्स च कारणभूते. अनुपादाति चतूहि उपादानेहि अनुपादियित्वा. जातिमरणसङ्खयेति जातिमरणसङ्खयसङ्खाते निब्बाने विमुच्चन्ति.

दिट्ठधम्माभिनिब्बुताति दिट्ठधम्मे इमस्मिंयेव अत्तभावे सब्बकिलेसनिब्बानेन निब्बुता. सब्बदुक्खं उपच्चगुन्ति सब्बदुक्खातिक्कन्ता नाम होन्ति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

देवदूतसुत्तवण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.