📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

उपरिपण्णासपाळि

१. देवदहवग्गो

१. देवदहसुत्तं

. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति देवदहं नाम सक्यानं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’ति. एवंवादिनो, भिक्खवे, निगण्ठा.

‘‘एवंवादाहं , भिक्खवे, निगण्ठे उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे, आवुसो निगण्ठा, एवंवादिनो एवंदिट्ठिनो – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’ति? ते च मे, भिक्खवे, निगण्ठा एवं पुट्ठा ‘आमा’ति पटिजानन्ति.

‘‘त्याहं एवं वदामि – ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – अहुवम्हेव मयं पुब्बे, न नाहुवम्हा’ति? ‘नो हिदं, आवुसो’.

‘‘‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – अकरम्हेव मयं पुब्बे पापकम्मं, न नाकरम्हा’ति? ‘नो हिदं, आवुसो’.

‘‘‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हा’ति? ‘नो हिदं, आवुसो’.

‘‘‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुक्खं निज्जीरेतब्बं, एत्तकम्हि वा दुक्खे निज्जिण्णे सब्बं दुक्खं निज्जिण्णं भविस्सती’ति? ‘नो हिदं, आवुसो’.

‘‘‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पद’न्ति? ‘नो हिदं, आवुसो’.

. ‘‘इति किर तुम्हे, आवुसो निगण्ठा, न जानाथ – अहुवम्हेव मयं पुब्बे, न नाहुवम्हाति , न जानाथ – अकरम्हेव मयं पुब्बे पापकम्मं, न नाकरम्हाति, न जानाथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति, न जानाथ – एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुक्खं निज्जीरेतब्बं, एत्तकम्हि वा दुक्खे निज्जिण्णे सब्बं दुक्खं निज्जिण्णं भविस्सतीति, न जानाथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं; एवं सन्ते आयस्मन्तानं निगण्ठानं न कल्लमस्स वेय्याकरणाय – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’’ति.

‘‘सचे पन तुम्हे, आवुसो निगण्ठा, जानेय्याथ – अहुवम्हेव मयं पुब्बे, न नाहुवम्हाति, जानेय्याथ – अकरम्हेव मयं पुब्बे पापकम्मं, न नाकरम्हाति, जानेय्याथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति, जानेय्याथ – एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुक्खं निज्जीरेतब्बं, एत्तकम्हि वा दुक्खे निज्जिण्णे सब्बं दुक्खं निज्जिण्णं भविस्सतीति, जानेय्याथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं; एवं सन्ते आयस्मन्तानं निगण्ठानं कल्लमस्स वेय्याकरणाय – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’’ति.

. ‘‘सेय्यथापि, आवुसो निगण्ठा, पुरिसो सल्लेन विद्धो अस्स सविसेन गाळ्हूपलेपनेन [गाळ्हपलेपनेन (क.)]; सो सल्लस्सपि वेधनहेतु [वेदनाहेतु (सी. पी. क.)] दुक्खा तिब्बा [तिप्पा (सी. स्या. कं. पी.)] कटुका वेदना वेदियेय्य. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं. तस्स सो भिसक्को सल्लकत्तो सत्थेन वणमुखं परिकन्तेय्य; सो सत्थेनपि वणमुखस्स परिकन्तनहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य. तस्स सो भिसक्को सल्लकत्तो एसनिया सल्लं एसेय्य; सो एसनियापि सल्लस्स एसनाहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य . तस्स सो भिसक्को सल्लकत्तो सल्लं अब्बुहेय्य [अब्बुय्हेय्य (सी.), अब्भूण्हेय्य (स्या. कं.)]; सो सल्लस्सपि अब्बुहनहेतु [अब्बुय्हनहेतु (सी.), अब्भूण्हनहेतु (स्या. कं.)] दुक्खा तिब्बा कटुका वेदना वेदियेय्य. तस्स सो भिसक्को सल्लकत्तो अगदङ्गारं वणमुखे ओदहेय्य; सो अगदङ्गारस्सपि वणमुखे ओदहनहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य. सो अपरेन समयेन रूळ्हेन वणेन सञ्छविना अरोगो अस्स सुखी सेरी सयंवसी येन कामङ्गमो. तस्स एवमस्स – अहं खो पुब्बे सल्लेन विद्धो अहोसिं सविसेन गाळ्हूपलेपनेन. सोहं सल्लस्सपि वेधनहेतु दुक्खा तिब्बा कटुका वेदना वेदियिं. तस्स मे मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठपेसुं. तस्स मे सो भिसक्को सल्लकत्तो सत्थेन वणमुखं परिकन्ति; सोहं सत्थेनपि वणमुखस्स परिकन्तनहेतु दुक्खा तिब्बा कटुका वेदना वेदियिं. तस्स मे सो भिसक्को सल्लकत्तो एसनिया सल्लं एसि; सो अहं एसनियापि सल्लस्स एसनाहेतु दुक्खा तिब्बा कटुका वेदना वेदियिं. तस्स मे सो भिसक्को सल्लकत्तो सल्लं अब्बुहि [अब्बुय्हि (सी.), अब्भूण्हि (स्या. कं.)]; सोहं सल्लस्सपि अब्बुहनहेतु दुक्खा तिब्बा कटुका वेदना वेदियिं. तस्स मे सो भिसक्को सल्लकत्तो अगदङ्गारं वणमुखे ओदहि; सोहं अगदङ्गारस्सपि वणमुखे ओदहनहेतु दुक्खा तिब्बा कटुका वेदना वेदियिं. सोम्हि एतरहि रूळ्हेन वणेन सञ्छविना अरोगो सुखी सेरी सयंवसी येन कामङ्गमो’’ति.

‘‘एवमेव खो, आवुसो निगण्ठा, सचे तुम्हे जानेय्याथ – अहुवम्हेव मयं पुब्बे, न नाहुवम्हाति, जानेय्याथ – अकरम्हेव मयं पुब्बे पापकम्मं, न नाकरम्हाति, जानेय्याथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति, जानेय्याथ – एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुक्खं निज्जीरेतब्बं, एत्तकम्हि वा दुक्खे निज्जिण्णे सब्बं दुक्खं निज्जिण्णं भविस्सतीति, जानेय्याथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं; एवं सन्ते आयस्मन्तानं निगण्ठानं कल्लमस्स वेय्याकरणाय – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’’ति.

‘‘यस्मा च खो तुम्हे, आवुसो निगण्ठा, न जानाथ – अहुवम्हेव मयं पुब्बे, न नाहुवम्हाति, न जानाथ – अकरम्हेव मयं पुब्बे पापकम्मं, न नाकरम्हाति, न जानाथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति, न जानाथ – एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुक्खं निज्जीरेतब्बं, एत्तकम्हि वा दुक्खे निज्जिण्णे सब्बं दुक्खं निज्जिण्णं भविस्सतीति, न जानाथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं; तस्मा आयस्मन्तानं निगण्ठानं न कल्लमस्स वेय्याकरणाय – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’’ति.

. ‘‘एवं वुत्ते, भिक्खवे, ते निगण्ठा मं एतदवोचुं – ‘निगण्ठो , आवुसो, नाटपुत्तो [नाथपुत्तो (सी.)] सब्बञ्ञू सब्बदस्सावी, अपरिसेसं ञाणदस्सनं पटिजानाति . चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति. सो एवमाह – ‘अत्थि खो वो, आवुसो निगण्ठा, पुब्बेव पापकम्मं कतं, तं इमाय कटुकाय दुक्करकारिकाय निज्जीरेथ, यं पनेत्थ एतरहि कायेन संवुता वाचाय संवुता मनसा संवुता तं आयतिं पापकम्मस्स अकरणं. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’ति. तञ्च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना’’ति.

. ‘‘एवं वुत्ते अहं, भिक्खवे, ते निगण्ठे एतदवोचं – ‘पञ्च खो इमे, आवुसो निगण्ठा, धम्मा दिट्ठेव धम्मे द्विधाविपाका. कतमे पञ्च? सद्धा, रुचि, अनुस्सवो, आकारपरिवितक्को, दिट्ठिनिज्झानक्खन्ति – इमे खो, आवुसो निगण्ठा, पञ्च धम्मा दिट्ठेव धम्मे द्विधाविपाका. तत्रायस्मन्तानं निगण्ठानं का अतीतंसे सत्थरि सद्धा, का रुचि, को अनुस्सवो, को आकारपरिवितक्को, का दिट्ठिनिज्झानक्खन्ती’ति. एवंवादी [एवंवादीसु (क.)] खो अहं, भिक्खवे, निगण्ठेसु न कञ्चि [किञ्चि (सी. पी. क.)] सहधम्मिकं वादपटिहारं समनुपस्सामि.

‘‘पुन चपराहं [पुन च पनाहं (सी. पी. क.)], भिक्खवे, ते निगण्ठे एवं वदामि – ‘तं किं मञ्ञथ, आवुसो निगण्ठा. यस्मिं वो समये तिब्बो [तिप्पो (पी.)] उपक्कमो होति तिब्बं पधानं, तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ; यस्मिं पन वो समये न तिब्बो उपक्कमो होति न तिब्बं पधानं, न तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथा’ति? ‘यस्मिं नो, आवुसो गोतम, समये तिब्बो उपक्कमो होति तिब्बं पधानं, तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियाम; यस्मिं पन नो समये न तिब्बो उपक्कमो होति न तिब्बं पधानं, न तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियामा’’’ति.

. ‘‘इति किर, आवुसो निगण्ठा, यस्मिं वो समये तिब्बो उपक्कमो होति तिब्बं पधानं, तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ; यस्मिं पन वो समये न तिब्बो उपक्कमो होति न तिब्बं पधानं, न तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ. एवं सन्ते आयस्मन्तानं निगण्ठानं न कल्लमस्स वेय्याकरणाय – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो ; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सतीति. सचे, आवुसो निगण्ठा, यस्मिं वो समये तिब्बो उपक्कमो होति तिब्बं पधानं, न तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ; यस्मिं पन वो समये न तिब्बो उपक्कमो होति न तिब्बं पधानं, तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ [पधानं, तिट्ठेय्येव तस्मिं समये… वेदना (सी. स्या. कं. पी.)]; एवं सन्ते आयस्मन्तानं निगण्ठानं कल्लमस्स वेय्याकरणाय – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’’ति.

‘‘‘यस्मा च खो, आवुसो निगण्ठा, यस्मिं वो समये तिब्बो उपक्कमो होति तिब्बं पधानं, तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ; यस्मिं पन वो समये न तिब्बो उपक्कमो होति न तिब्बं पधानं, न तिब्बा तस्मिं समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ; ते तुम्हे सामंयेव ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदयमाना अविज्जा अञ्ञाणा सम्मोहा विपच्चेथ – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु. इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो; कम्मक्खया दुक्खक्खयो; दुक्खक्खया वेदनाक्खयो ; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती’ति. एवंवादीपि [एवंवादीसुपि (क.)] खो अहं, भिक्खवे, निगण्ठेसु न कञ्चि सहधम्मिकं वादपटिहारं समनुपस्सामि.

. ‘‘पुन चपराहं, भिक्खवे, ते निगण्ठे एवं वदामि – ‘तं किं मञ्ञथावुसो निगण्ठा, यमिदं कम्मं दिट्ठधम्मवेदनीयं तं उपक्कमेन वा पधानेन वा सम्परायवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘यं पनिदं कम्मं सम्परायवेदनीयं तं उपक्कमेन वा पधानेन वा दिट्ठधम्मवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘तं किं मञ्ञथावुसो निगण्ठा, यमिदं कम्मं सुखवेदनीयं तं उपक्कमेन वा पधानेन वा दुक्खवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘यं पनिदं कम्मं दुक्खवेदनीयं तं उपक्कमेन वा पधानेन वा सुखवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘तं किं मञ्ञथावुसो निगण्ठा, यमिदं कम्मं परिपक्कवेदनीयं तं उपक्कमेन वा पधानेन वा अपरिपक्कवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘यं पनिदं कम्मं अपरिपक्कवेदनीयं तं उपक्कमेन वा पधानेन वा परिपक्कवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘तं किं मञ्ञथावुसो निगण्ठा, यमिदं कम्मं बहुवेदनीयं तं उपक्कमेन वा पधानेन वा अप्पवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘यं पनिदं कम्मं अप्पवेदनीयं तं उपक्कमेन वा पधानेन वा बहुवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘तं किं मञ्ञथावुसो निगण्ठा, यमिदं कम्मं सवेदनीयं तं उपक्कमेन वा पधानेन वा अवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’. ‘यं पनिदं कम्मं अवेदनीयं तं उपक्कमेन वा पधानेन वा सवेदनीयं होतूति लब्भमेत’न्ति? ‘नो हिदं, आवुसो’.

. ‘‘इति किर, आवुसो निगण्ठा, यमिदं कम्मं दिट्ठधम्मवेदनीयं तं उपक्कमेन वा पधानेन वा सम्परायवेदनीयं होतूति अलब्भमेतं, यं पनिदं कम्मं सम्परायवेदनीयं तं उपक्कमेन वा पधानेन वा दिट्ठधम्मवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं सुखवेदनीयं तं उपक्कमेन वा पधानेन वा दुक्खवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं दुक्खवेदनीयं तं उपक्कमेन वा पधानेन वा सुखवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं परिपक्कवेदनीयं तं उपक्कमेन वा पधानेन वा अपरिपक्कवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं अपरिपक्कवेदनीयं तं उपक्कमेन वा पधानेन वा परिपक्कवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं बहुवेदनीयं तं उपक्कमेन वा पधानेन वा अप्पवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं अप्पवेदनीयं तं उपक्कमेन वा पधानेन वा बहुवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं सवेदनीयं तं उपक्कमेन वा पधानेन वा अवेदनीयं होतूति अलब्भमेतं, यमिदं कम्मं अवेदनीयं तं उपक्कमेन वा पधानेन वा सवेदनीयं होतूति अलब्भमेतं; एवं सन्ते आयस्मन्तानं निगण्ठानं अफलो उपक्कमो होति, अफलं पधानं’’.

‘‘एवंवादी, भिक्खवे, निगण्ठा. एवंवादीनं, भिक्खवे, निगण्ठानं दस सहधम्मिका वादानुवादा गारय्हं ठानं आगच्छन्ति.

. ‘‘सचे, भिक्खवे, सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, निगण्ठा पुब्बे दुक्कटकम्मकारिनो यं एतरहि एवरूपा दुक्खा तिब्बा कटुका वेदना वेदियन्ति. सचे, भिक्खवे, सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, निगण्ठा पापकेन इस्सरेन निम्मिता यं एतरहि एवरूपा दुक्खा तिब्बा कटुका वेदना वेदियन्ति. सचे, भिक्खवे, सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, निगण्ठा पापसङ्गतिका यं एतरहि एवरूपा दुक्खा तिब्बा कटुका वेदना वेदियन्ति. सचे, भिक्खवे, सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, निगण्ठा पापाभिजातिका यं एतरहि एवरूपा दुक्खा तिब्बा कटुका वेदना वेदियन्ति. सचे, भिक्खवे, सत्ता दिट्ठधम्मूपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, निगण्ठा एवरूपा दिट्ठधम्मूपक्कमा यं एतरहि एवरूपा दुक्खा तिब्बा कटुका वेदना वेदियन्ति.

‘‘सचे, भिक्खवे, सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा; नो चे सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा. सचे, भिक्खवे, सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा; नो चे सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा. सचे, भिक्खवे, सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा; नो चे सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा. सचे, भिक्खवे, सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा; नो चे सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा. सचे, भिक्खवे, सत्ता दिट्ठधम्मूपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा; नो चे सत्ता दिट्ठधम्मूपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति, गारय्हा निगण्ठा. एवंवादी, भिक्खवे, निगण्ठा. एवंवादीनं, भिक्खवे, निगण्ठानं इमे दस सहधम्मिका वादानुवादा गारय्हं ठानं आगच्छन्ति. एवं खो, भिक्खवे, अफलो उपक्कमो होति, अफलं पधानं.

१०. ‘‘कथञ्च, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं? इध, भिक्खवे, भिक्खु न हेव अनद्धभूतं अत्तानं दुक्खेन अद्धभावेति, धम्मिकञ्च सुखं न परिच्चजति, तस्मिञ्च सुखे अनधिमुच्छितो होति. सो एवं पजानाति – ‘इमस्स खो मे दुक्खनिदानस्स सङ्खारं पदहतो सङ्खारप्पधाना विरागो होति, इमस्स पन मे दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावयतो विरागो होती’ति. सो यस्स हि ख्वास्स [यस्स खो पनस्स (सी.), यस्स ख्वास्स (पी.)] दुक्खनिदानस्स सङ्खारं पदहतो सङ्खारप्पधाना विरागो होति, सङ्खारं तत्थ पदहति. यस्स पनस्स दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावयतो विरागो होति, उपेक्खं तत्थ भावेति. तस्स तस्स दुक्खनिदानस्स सङ्खारं पदहतो सङ्खारप्पधाना विरागो होति – एवम्पिस्स तं दुक्खं निज्जिण्णं होति. तस्स तस्स दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावयतो विरागो होति – एवम्पिस्स तं दुक्खं निज्जिण्णं होति.

११. ‘‘सेय्यथापि, भिक्खवे, पुरिसो इत्थिया सारत्तो पटिबद्धचित्तो तिब्बच्छन्दो तिब्बापेक्खो. सो तं इत्थिं पस्सेय्य अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं. तं किं मञ्ञथ, भिक्खवे, अपि नु तस्स पुरिसस्स अमुं इत्थिं दिस्वा अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सूपायासा’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अमु हि, भन्ते, पुरिसो अमुस्सा इत्थिया सारत्तो पटिबद्धचित्तो तिब्बच्छन्दो तिब्बापेक्खो . तस्मा तं इत्थिं दिस्वा अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सूपायासा’’ति. ‘‘अथ खो, भिक्खवे, तस्स पुरिसस्स एवमस्स – ‘अहं खो अमुस्सा इत्थिया सारत्तो पटिबद्धचित्तो तिब्बच्छन्दो तिब्बापेक्खो. तस्स मे अमुं इत्थिं दिस्वा अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सूपायासा. यंनूनाहं यो मे अमुस्सा इत्थिया छन्दरागो तं पजहेय्य’न्ति. सो यो अमुस्सा इत्थिया छन्दरागो तं पजहेय्य. सो तं इत्थिं पस्सेय्य अपरेन समयेन अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं. तं किं मञ्ञथ, भिक्खवे, अपि नु तस्स पुरिसस्स अमुं इत्थिं दिस्वा अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सूपायासा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अमु हि, भन्ते, पुरिसो अमुस्सा इत्थिया विरागो. तस्मा तं इत्थिं दिस्वा अञ्ञेन पुरिसेन सद्धिं सन्तिट्ठन्तिं सल्लपन्तिं सञ्जग्घन्तिं संहसन्तिं न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सूपायासा’’ति.

‘‘एवमेव खो, भिक्खवे, भिक्खु न हेव अनद्धभूतं अत्तानं दुक्खेन अद्धभावेति, धम्मिकञ्च सुखं न परिच्चजति, तस्मिञ्च सुखे अनधिमुच्छितो होति. सो एवं पजानाति – ‘इमस्स खो मे दुक्खनिदानस्स सङ्खारं पदहतो सङ्खारप्पधाना विरागो होति, इमस्स पन मे दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावयतो विरागो होती’ति. सो यस्स हि ख्वास्स दुक्खनिदानस्स सङ्खारं पदहतो सङ्खारप्पधाना विरागो होति, सङ्खारं तत्थ पदहति; यस्स पनस्स दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावयतो विरागो होति, उपेक्खं तत्थ भावेति. तस्स तस्स दुक्खनिदानस्स सङ्खारं पदहतो सङ्खारप्पधाना विरागो होति – एवम्पिस्स तं दुक्खं निज्जिण्णं होति . तस्स तस्स दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावयतो विरागो होति – एवम्पिस्स तं दुक्खं निज्जिण्णं होति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

१२. ‘‘पुन चपरं, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘यथासुखं खो मे विहरतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; दुक्खाय पन मे अत्तानं पदहतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. यंनूनाहं दुक्खाय अत्तानं पदहेय्य’न्ति. सो दुक्खाय अत्तानं पदहति. तस्स दुक्खाय अत्तानं पदहतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ति. सो न अपरेन समयेन दुक्खाय अत्तानं पदहति. तं किस्स हेतु? यस्स हि सो, भिक्खवे, भिक्खु अत्थाय दुक्खाय अत्तानं पदहेय्य स्वास्स अत्थो अभिनिप्फन्नो होति. तस्मा न अपरेन समयेन दुक्खाय अत्तानं पदहति. सेय्यथापि, भिक्खवे, उसुकारो तेजनं द्वीसु अलातेसु आतापेति परितापेति उजुं करोति कम्मनियं. यतो खो, भिक्खवे, उसुकारस्स तेजनं द्वीसु अलातेसु आतापितं होति परितापितं उजुं कतं [उजुं कतं होति (सी.)] कम्मनियं, न सो तं अपरेन समयेन उसुकारो तेजनं द्वीसु अलातेसु आतापेति परितापेति उजुं करोति कम्मनियं. तं किस्स हेतु? यस्स हि सो, भिक्खवे, अत्थाय उसुकारो तेजनं द्वीसु अलातेसु आतापेय्य परितापेय्य उजुं करेय्य कम्मनियं स्वास्स अत्थो अभिनिप्फन्नो होति. तस्मा न अपरेन समयेन उसुकारो तेजनं द्वीसु अलातेसु आतापेति परितापेति उजुं करोति कम्मनियं. एवमेव खो, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘यथासुखं खो मे विहरतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; दुक्खाय पन मे अत्तानं पदहतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. यंनूनाहं दुक्खाय अत्तानं पदहेय्य’न्ति. सो दुक्खाय अत्तानं पदहति. तस्स दुक्खाय अत्तानं पदहतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. सो न अपरेन समयेन दुक्खाय अत्तानं पदहति. तं किस्स हेतु? यस्स हि सो, भिक्खवे, भिक्खु अत्थाय दुक्खाय अत्तानं पदहेय्य स्वास्स अत्थो अभिनिप्फन्नो होति. तस्मा न अपरेन समयेन दुक्खाय अत्तानं पदहति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

१३. ‘‘पुन चपरं, भिक्खवे, इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति.

१४. ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति. अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरति. अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा. मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति; इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय – इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति. फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं. सो बीजगामभूतगामसमारम्भा पटिविरतो होति. एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना. नच्चगीतवादितविसूकदस्सना पटिविरतो होति. मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति. उच्चासयनमहासयना पटिविरतो होति. जातरूपरजतपटिग्गहणा पटिविरतो होति. आमकधञ्ञपटिग्गहणा पटिविरतो होति. आमकमंसपटिग्गहणा पटिविरतो होति. इत्थिकुमारिकपटिग्गहणा पटिविरतो होति. दासिदासपटिग्गहणा पटिविरतो होति. अजेळकपटिग्गहणा पटिविरतो होति. कुक्कुटसूकरपटिग्गहणा पटिविरतो होति. हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होति. खेत्तवत्थुपटिग्गहणा पटिविरतो होति. दूतेय्यपहिणगमनानुयोगा पटिविरतो होति. कयविक्कया पटिविरतो होति. तुलाकूटकंसकूटमानकूटा पटिविरतो होति. उक्कोटनवञ्चननिकतिसाचियोगा [सावियोगा (स्या. कं. क.) एत्थ साचिसद्दो कुटिलपरियायो] पटिविरतो होति. छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति [पस्स म. नि. १.२९३ चूळहत्थिपदोपमे].

‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति, एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन; सो येन येनेव पक्कमति समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.

१५. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.

‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते [सम्मिञ्जिते (सी. स्या. कं. पी.)] पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति , असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.

१६. ‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो,) [पस्स म. नि. १.२९६ चूळहत्थिपदोपमे] इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा, उजुं कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति. थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो , उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. एवम्पि , भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति. यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

१७. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं [सेय्यथीदं (सी. स्या. कं. पी.)] – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

१८. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति. एवम्पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं.

१९. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. एवम्पि खो, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं. एवंवादी, भिक्खवे, तथागता. एवंवादीनं, भिक्खवे, तथागतानं [तथागतो, एवंवादिं भिक्खवे तथागतं (सी. स्या. कं. पी.)] दस सहधम्मिका पासंसट्ठाना आगच्छन्ति.

२०. ‘‘सचे , भिक्खवे, सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, तथागतो पुब्बे सुकतकम्मकारी यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति. सचे, भिक्खवे, सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, तथागतो भद्दकेन इस्सरेन निम्मितो यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति. सचे, भिक्खवे, सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, तथागतो कल्याणसङ्गतिको यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति. सचे, भिक्खवे, सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, तथागतो कल्याणाभिजातिको यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति. सचे, भिक्खवे, सत्ता दिट्ठधम्मूपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति; अद्धा, भिक्खवे, तथागतो कल्याणदिट्ठधम्मूपक्कमो यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति.

‘‘सचे, भिक्खवे, सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो; नो चे सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो. सचे, भिक्खवे, सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो; नो चे सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो. सचे, भिक्खवे, सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो; नो चे सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो. सचे, भिक्खवे, सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो; नो चे सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो. सचे, भिक्खवे, सत्ता दिट्ठधम्मूपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो; नो चे सत्ता दिट्ठधम्मूपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो. एवंवादी, भिक्खवे, तथागता. एवंवादीनं, भिक्खवे, तथागतानं इमे दस सहधम्मिका पासंसट्ठाना आगच्छन्ती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

देवदहसुत्तं निट्ठितं पठमं.

२. पञ्चत्तयसुत्तं [पञ्चायतनसुत्त (क.)]

२१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा अपरन्तकप्पिका अपरन्तानुदिट्ठिनो अपरन्तं आरब्भ अनेकविहितानि अधिवुत्तिपदानि [अधिमुत्तिपदानि (स्या. कं. क.)] अभिवदन्ति. ‘सञ्ञी अत्ता होति अरोगो परं मरणा’ति – इत्थेके अभिवदन्ति; ‘असञ्ञी अत्ता होति अरोगो परं मरणा’ति – इत्थेके अभिवदन्ति; ‘नेवसञ्ञीनासञ्ञी अत्ता होति अरोगो परं मरणा’ति – इत्थेके अभिवदन्ति; सतो वा पन सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति [पञ्ञापेन्ति (सी. स्या. कं. पी.)], दिट्ठधम्मनिब्बानं वा पनेके अभिवदन्ति. इति सन्तं वा अत्तानं पञ्ञपेन्ति अरोगं [परं मरणा. इति इमानि (क.)] परं मरणा, सतो वा पन सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति, दिट्ठधम्मनिब्बानं वा पनेके अभिवदन्ति. इति इमानि पञ्च [परं मरणा. इति इमानि (क.)] हुत्वा तीणि होन्ति, तीणि हुत्वा पञ्च होन्ति – अयमुद्देसो पञ्चत्तयस्स.

२२. ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अरूपिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिञ्च अरूपिञ्च वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नेवरूपिं नारूपिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, एकत्तसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नानत्तसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, परित्तसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अप्पमाणसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, एतं [एवं (क.)] वा पनेकेसं [पनेतेसं (स्या. कं.)] उपातिवत्ततं विञ्ञाणकसिणमेके अभिवदन्ति अप्पमाणं आनेञ्जं . तयिदं, भिक्खवे, तथागतो अभिजानाति [पजानाति (सी. स्या. कं. पी.) अट्ठकथा ओलोकेतब्बा]. ये खो ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अरूपिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिञ्च अरूपिञ्च वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नेवरूपिं नारूपिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, एकत्तसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नानत्तसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, परित्तसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अप्पमाणसञ्ञिं वा ते भोन्तो समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा [मरणाति (क.)], या वा पनेतासं सञ्ञानं परिसुद्धा परमा अग्गा अनुत्तरिया अक्खायति – यदि रूपसञ्ञानं यदि अरूपसञ्ञानं यदि एकत्तसञ्ञानं यदि नानत्तसञ्ञानं. ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनमेके अभिवदन्ति अप्पमाणं आनेञ्जं. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

२३. ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिं वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अरूपिं वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिञ्च अरूपिञ्च वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नेवरूपिं नारूपिं वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा. तत्र, भिक्खवे, ये ते समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा तेसमेते पटिक्कोसन्ति. तं किस्स हेतु? सञ्ञा रोगो सञ्ञा गण्डो सञ्ञा सल्लं, एतं सन्तं एतं पणीतं यदिदं – ‘असञ्ञ’न्ति. तयिदं, भिक्खवे, तथागतो अभिजानाति ये खो ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिं वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अरूपिं वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिञ्च अरूपिञ्च वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नेवरूपिं नारूपिं वा ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा. यो हि कोचि, भिक्खवे, समणो वा ब्राह्मणो वा एवं वदेय्य – ‘अहमञ्ञत्र रूपा, अञ्ञत्र वेदनाय, अञ्ञत्र सञ्ञाय, अञ्ञत्र सङ्खारेहि, विञ्ञाणस्स [अञ्ञत्र विञ्ञाणा (स्या. कं.), अञ्ञत्र विञ्ञाणेन (क.)] आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञपेस्सामी’ति – नेतं ठानं विज्जति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

२४. ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिं वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अरूपिं वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिञ्च अरूपिञ्च वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नेवरूपिं नारूपिं वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा. तत्र, भिक्खवे, ये ते समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा तेसमेते पटिक्कोसन्ति, येपि ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा तेसमेते पटिक्कोसन्ति. तं किस्स हेतु? सञ्ञा रोगो सञ्ञा गण्डो सञ्ञा सल्लं, असञ्ञा सम्मोहो, एतं सन्तं एतं पणीतं यदिदं – ‘नेवसञ्ञानासञ्ञ’न्ति. [नेवसञ्ञानासञ्ञाति (स्या. कं. पी. क.) एतन्तिपदं मनसिकातब्बं] तयिदं, भिक्खवे, तथागतो अभिजानाति. ये खो ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिं वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, अरूपिं वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, रूपिञ्च अरूपिञ्च वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा, नेवरूपिं नारूपिं वा ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा [समणब्राह्मणा (सी. पी.)] दिट्ठसुतमुतविञ्ञातब्बसङ्खारमत्तेन एतस्स आयतनस्स उपसम्पदं पञ्ञपेन्ति, ब्यसनञ्हेतं, भिक्खवे, अक्खायति [आयतनमक्खायति (क.)] एतस्स आयतनस्स उपसम्पदाय . न हेतं, भिक्खवे, आयतनं सङ्खारसमापत्तिपत्तब्बमक्खायति; सङ्खारावसेससमापत्तिपत्तब्बमेतं, भिक्खवे, आयतनमक्खायति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

२५. ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति , तत्र, भिक्खवे, ये ते समणब्राह्मणा सञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा तेसमेते पटिक्कोसन्ति, येपि ते भोन्तो समणब्राह्मणा असञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा तेसमेते पटिक्कोसन्ति, येपि ते भोन्तो समणब्राह्मणा नेवसञ्ञीनासञ्ञिं अत्तानं पञ्ञपेन्ति अरोगं परं मरणा तेसमेते पटिक्कोसन्ति. तं किस्स हेतु? सब्बेपिमे भोन्तो समणब्राह्मणा उद्धं सरं [उद्धंसरा (सी. पी.), उद्धं परामसन्ति (स्या. कं.)] आसत्तिंयेव अभिवदन्ति – ‘इति पेच्च भविस्साम, इति पेच्च भविस्सामा’ति. सेय्यथापि नाम वाणिजस्स वाणिज्जाय गच्छतो एवं होति – ‘इतो मे इदं भविस्सति, इमिना इदं लच्छामी’ति, एवमेविमे भोन्तो समणब्राह्मणा वाणिजूपमा मञ्ञे पटिभन्ति – ‘इति पेच्च भविस्साम, इति पेच्च भविस्सामा’ति. तयिदं, भिक्खवे, तथागतो अभिजानाति. ये खो ते भोन्तो समणब्राह्मणा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति ते सक्कायभया सक्कायपरिजेगुच्छा सक्कायञ्ञेव अनुपरिधावन्ति अनुपरिवत्तन्ति. सेय्यथापि नाम सा गद्दुलबद्धो दळ्हे थम्भे वा खिले [खीले (सी. स्या. कं. पी.)] वा उपनिबद्धो , तमेव थम्भं वा खिलं वा अनुपरिधावति अनुपरिवत्तति ; एवमेविमे भोन्तो समणब्राह्मणा सक्कायभया सक्कायपरिजेगुच्छा सक्कायञ्ञेव अनुपरिधावन्ति अनुपरिवत्तन्ति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

२६. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अपरन्तकप्पिका अपरन्तानुदिट्ठिनो अपरन्तं आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति, सब्बे ते इमानेव पञ्चायतनानि अभिवदन्ति एतेसं वा अञ्ञतरं.

२७. ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो पुब्बन्तं आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति. ‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘असस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘सस्सतो च असस्सतो च अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘नेवसस्सतो नासस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘अन्तवा अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘अनन्तवा अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘अन्तवा च अनन्तवा च अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘नेवन्तवा नानन्तवा अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘एकत्तसञ्ञी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘नानत्तसञ्ञी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘परित्तसञ्ञी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘अप्पमाणसञ्ञी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘एकन्तसुखी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘एकन्तदुक्खी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘सुखदुक्खी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति, ‘अदुक्खमसुखी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति – इत्थेके अभिवदन्ति.

२८. ‘‘तत्र , भिक्खवे, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति , तेसं वत अञ्ञत्रेव सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया पच्चत्तंयेव ञाणं भविस्सति परिसुद्धं परियोदातन्ति – नेतं ठानं विज्जति. पच्चत्तं खो पन, भिक्खवे, ञाणे असति परिसुद्धे परियोदाते यदपि [यदिपि (क.)] ते भोन्तो समणब्राह्मणा तत्थ ञाणभागमत्तमेव परियोदपेन्ति तदपि तेसं भवतं समणब्राह्मणानं उपादानमक्खायति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

२९. ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘असस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’न्ति…पे… [यथा सस्सतवारे, तथा वित्थारेतब्बं] सस्सतो च असस्सतो च अत्ता च लोको च… नेवसस्सतो नासस्सतो अत्ता च लोको च… अन्तवा अत्ता च लोको च… अनन्तवा अत्ता च लोको च… अन्तवा च अनन्तवा च अत्ता च लोको च… नेवन्तवा नानन्तवा अत्ता च लोको च… एकत्तसञ्ञी अत्ता च लोको च… नानत्तसञ्ञी अत्ता च लोको च… परित्तसञ्ञी अत्ता च लोको च… अप्पमाणसञ्ञी अत्ता च लोको च… एकन्तसुखी अत्ता च लोको च… एकन्तदुक्खी अत्ता च लोको च… सुखदुक्खी अत्ता च लोको च… अदुक्खमसुखी अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति, तेसं वत अञ्ञत्रेव सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया पच्चत्तंयेव ञाणं भविस्सति परिसुद्धं परियोदातन्ति – नेतं ठानं विज्जति. पच्चत्तं खो पन, भिक्खवे, ञाणे असति परिसुद्धे परियोदाते यदपि ते भोन्तो समणब्राह्मणा तत्थ ञाणभागमत्तमेव परियोदपेन्ति तदपि तेसं भवतं समणब्राह्मणानं उपादानमक्खायति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

३०. ‘‘इध , भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकं पीतिं उपसम्पज्ज विहरति – ‘एतं सन्तं एतं पणीतं यदिदं पविवेकं पीतिं उपसम्पज्ज विहरामी’ति. तस्स सा पविवेका पीति निरुज्झति. पविवेकाय पीतिया निरोधा उप्पज्जति दोमनस्सं, दोमनस्सस्स निरोधा उप्पज्जति पविवेका पीति. सेय्यथापि, भिक्खवे, यं छाया जहति तं आतपो फरति, यं आतपो जहति तं छाया फरति; एवमेव खो, भिक्खवे, पविवेकाय पीतिया निरोधा उप्पज्जति दोमनस्सं, दोमनस्सस्स निरोधा उप्पज्जति पविवेका पीति. तयिदं, भिक्खवे, तथागतो अभिजानाति. अयं खो भवं समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा , अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकं पीतिं उपसम्पज्ज विहरति – ‘एतं सन्तं एतं पणीतं यदिदं पविवेकं पीतिं उपसम्पज्ज विहरामी’ति. तस्स सा पविवेका पीति निरुज्झति. पविवेकाय पीतिया निरोधा उप्पज्जति दोमनस्सं, दोमनस्सस्स निरोधा उप्पज्जति पविवेका पीति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

३१. ‘‘इध पन, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकाय पीतिया समतिक्कमा निरामिसं सुखं उपसम्पज्ज विहरति – ‘एतं सन्तं एतं पणीतं यदिदं निरामिसं सुखं उपसम्पज्ज विहरामी’ति. तस्स तं निरामिसं सुखं निरुज्झति. निरामिसस्स सुखस्स निरोधा उप्पज्जति पविवेका पीति, पविवेकाय पीतिया निरोधा उप्पज्जति निरामिसं सुखं . सेय्यथापि, भिक्खवे, यं छाया जहति तं आतपो फरति, यं आतपो जहति तं छाया फरति; एवमेव खो, भिक्खवे, निरामिसस्स सुखस्स निरोधा उप्पज्जति पविवेका पीति, पविवेकाय पीतिया निरोधा उप्पज्जति निरामिसं सुखं. तयिदं, भिक्खवे, तथागतो अभिजानाति. अयं खो भवं समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना , पविवेकाय पीतिया समतिक्कमा, निरामिसं सुखं उपसम्पज्ज विहरति – ‘एतं सन्तं एतं पणीतं यदिदं निरामिसं सुखं उपसम्पज्ज विहरामी’ति. तस्स तं निरामिसं सुखं निरुज्झति. निरामिसस्स सुखस्स निरोधा उप्पज्जति पविवेका पीति, पविवेकाय पीतिया निरोधा उप्पज्जति निरामिसं सुखं. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

३२. ‘‘इध पन, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकाय पीतिया समतिक्कमा, निरामिसस्स सुखस्स समतिक्कमा, अदुक्खमसुखं वेदनं उपसम्पज्ज विहरति – ‘एतं सन्तं एतं पणीतं यदिदं अदुक्खमसुखं वेदनं उपसम्पज्ज विहरामी’ति. तस्स सा अदुक्खमसुखा वेदना निरुज्झति. अदुक्खमसुखाय वेदनाय निरोधा उप्पज्जति निरामिसं सुखं, निरामिसस्स सुखस्स निरोधा उप्पज्जति अदुक्खमसुखा वेदना. सेय्यथापि, भिक्खवे, यं छाया जहति तं आतपो फरति, यं आतपो जहति तं छाया फरति; एवमेव खो, भिक्खवे, अदुक्खमसुखाय वेदनाय निरोधा उप्पज्जति निरामिसं सुखं, निरामिसस्स सुखस्स निरोधा उप्पज्जति अदुक्खमसुखा वेदना. तयिदं, भिक्खवे, तथागतो अभिजानाति. अयं खो भवं समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा , अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकाय पीतिया समतिक्कमा, निरामिसस्स सुखस्स समतिक्कमा, अदुक्खमसुखं वेदनं उपसम्पज्ज विहरति – ‘एतं सन्तं एतं पणीतं यदिदं अदुक्खमसुखं वेदनं उपसम्पज्ज विहरामी’ति. तस्स सा अदुक्खमसुखा वेदना निरुज्झति. अदुक्खमसुखाय वेदनाय निरोधा उप्पज्जति निरामिसं सुखं, निरामिसस्स सुखस्स निरोधा उप्पज्जति अदुक्खमसुखा वेदना. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

३३. ‘‘इध पन, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकाय पीतिया समतिक्कमा, निरामिसस्स सुखस्स समतिक्कमा, अदुक्खमसुखाय वेदनाय समतिक्कमा – ‘सन्तोहमस्मि, निब्बुतोहमस्मि, अनुपादानोहमस्मी’ति समनुपस्सति. तयिदं, भिक्खवे, तथागतो अभिजानाति. अयं खो भवं समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, अपरन्तानुदिट्ठीनञ्च पटिनिस्सग्गा, सब्बसो कामसंयोजनानं अनधिट्ठाना, पविवेकाय पीतिया समतिक्कमा, निरामिसस्स सुखस्स समतिक्कमा, अदुक्खमसुखाय वेदनाय समतिक्कमा – ‘सन्तोहमस्मि, निब्बुतोहमस्मि, अनुपादानोहमस्मी’ति समनुपस्सति; अद्धा अयमायस्मा निब्बानसप्पायंयेव पटिपदं अभिवदति. अथ च पनायं भवं समणो वा ब्राह्मणो वा पुब्बन्तानुदिट्ठिं वा उपादियमानो उपादियति, अपरन्तानुदिट्ठिं वा उपादियमानो उपादियति, कामसंयोजनं वा उपादियमानो उपादियति, पविवेकं वा पीतिं उपादियमानो उपादियति, निरामिसं वा सुखं उपादियमानो उपादियति, अदुक्खमसुखं वा वेदनं उपादियमानो उपादियति. यञ्च खो अयमायस्मा – ‘सन्तोहमस्मि, निब्बुतोहमस्मि, अनुपादानोहमस्मी’ति समनुपस्सति तदपि इमस्स भोतो समणस्स ब्राह्मणस्स उपादानमक्खायति. ‘तयिदं सङ्खतं ओळारिकं अत्थि खो पन सङ्खारानं निरोधो अत्थेत’न्ति – इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो.

‘‘इदं खो पन, भिक्खवे, तथागतेन अनुत्तरं सन्तिवरपदं अभिसम्बुद्धं यदिदं – छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा [अनुपादाविमोक्खो. तयिदं भिक्खवे तथागतेन अनुत्तरं सन्तिवरपदं अभिसम्बुद्धं, यदिदं छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमोक्खोति (सी. स्या. कं. पी.)] अनुपादाविमोक्खो’’ति [अनुपादाविमोक्खो. तयिदं भिक्खवे तथागतेन अनुत्तरं सन्तिवरपदं अभिसम्बुद्धं, यदिदं छन्नं फस्सायतनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च अदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमोक्खोति (सी. स्या. कं. पी.)].

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

पञ्चत्तयसुत्तं निट्ठितं दुतियं.

३. किन्तिसुत्तं

३४. एवं मे सुतं – एकं समयं भगवा पिसिनारायं [कुसिनारायं (सी.)] विहरति बलिहरणे वनसण्डे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘किन्ति वो , भिक्खवे, मयि होति – ‘चीवरहेतु वा समणो गोतमो धम्मं देसेति, पिण्डपातहेतु वा समणो गोतमो धम्मं देसेति, सेनासनहेतु वा समणो गोतमो धम्मं देसेति, इतिभवाभवहेतु वा समणो गोतमो धम्मं देसेती’’’ति? ‘‘न खो नो, भन्ते, भगवति एवं होति – ‘चीवरहेतु वा समणो गोतमो धम्मं देसेति, पिण्डपातहेतु वा समणो गोतमो धम्मं देसेति, सेनासनहेतु वा समणो गोतमो धम्मं देसेति, इतिभवाभवहेतु वा समणो गोतमो धम्मं देसेती’’’ति.

‘‘न च किर वो, भिक्खवे, मयि एवं होति – ‘चीवरहेतु वा समणो गोतमो धम्मं देसेति…पे… इतिभवाभवहेतु वा समणो गोतमो धम्मं देसेती’ति; अथ किन्ति चरहि वो [अथ किन्ति वो (सी. पी.), अथ किञ्चरहि वो (क.)], भिक्खवे, मयि होती’’ति? ‘‘एवं खो नो, भन्ते, भगवति होति – ‘अनुकम्पको भगवा हितेसी; अनुकम्पं उपादाय धम्मं देसेती’’’ति. ‘‘एवञ्च [एवं (सी. पी.)] किर वो, भिक्खवे, मयि होति – ‘अनुकम्पको भगवा हितेसी; अनुकम्पं उपादाय धम्मं देसेती’’’ति.

३५. ‘‘तस्मातिह, भिक्खवे, ये वो [ये ते (क.)] मया धम्मा अभिञ्ञा देसिता, सेय्यथिदं – चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो, तत्थ सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्बं. तेसञ्च वो, भिक्खवे, समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं सियंसु [सियुं (सी. स्या. कं.) सद्दनीति ओलोकेतब्बा] द्वे भिक्खू अभिधम्मे नानावादा. तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो चेव नानं ब्यञ्जनतो च नान’न्ति, तत्थ यं भिक्खुं सुवचतरं [सुब्बचतरं (क.)] मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव नानं, ब्यञ्जनतो च नानं. तदमिनापेतं [तदिमिनापेतं (स्या. कं.)] आयस्मन्तो जानाथ – यथा अत्थतो चेव नानं, ब्यञ्जनतो च नानं. मायस्मन्तो विवादं आपज्जित्था’ति. अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव नानं, ब्यञ्जनतो च नानं. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो चेव नानं, ब्यञ्जनतो च नानं. मायस्मन्तो विवादं आपज्जित्था’ति. इति दुग्गहितं दुग्गहिततो धारेतब्बं, सुग्गहितं सुग्गहिततो धारेतब्बं. दुग्गहितं दुग्गहिततो धारेत्वा सुग्गहितं सुग्गहिततो धारेत्वा [इति दुग्गहितं दुग्गहिततो धारेतब्बं, दुग्गहितं दुग्गहिततो धारेत्वा (सी. स्या. कं. पी.) अनन्तरवारत्तये पन इदं पाठनानत्तं नत्थि] यो धम्मो यो विनयो सो भासितब्बो.

३६. ‘‘तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो हि खो नानं, ब्यञ्जनतो समेती’ति, तत्थ यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि नानं, ब्यञ्जनतो समेति. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो नानं, ब्यञ्जनतो समेति. मायस्मन्तो विवादं आपज्जित्था’ति. अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि खो नानं, ब्यञ्जनतो समेति. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो नानं, ब्यञ्जनतो समेति. मायस्मन्तो विवादं आपज्जित्था’ति . इति दुग्गहितं दुग्गहिततो धारेतब्बं, सुग्गहितं सुग्गहिततो धारेतब्बं. दुग्गहितं दुग्गहिततो धारेत्वा सुग्गहितं सुग्गहिततो धारेत्वा यो धम्मो यो विनयो सो भासितब्बो.

३७. ‘‘तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो हि खो समेति, ब्यञ्जनतो नान’न्ति, तत्थ यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि समेति, ब्यञ्जनतो नानं. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो समेति, ब्यञ्जनतो नानं. अप्पमत्तकं खो पनेतं यदिदं – ब्यञ्जनं. मायस्मन्तो अप्पमत्तके विवादं आपज्जित्था’ति. अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि समेति, ब्यञ्जनतो नानं. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो समेति, ब्यञ्जनतो नानं. अप्पमत्तकं खो पनेतं यदिदं – ब्यञ्जनं. मायस्मन्तो अप्पमत्तके [अप्पमत्तकेहि (सी. पी.)] विवादं आपज्जित्था’ति. इति सुग्गहितं सुग्गहिततो धारेतब्बं, दुग्गहितं दुग्गहिततो धारेतब्बं. सुग्गहितं सुग्गहिततो धारेत्वा दुग्गहितं दुग्गहिततो धारेत्वा यो धम्मो यो विनयो सो भासितब्बो.

३८. ‘‘तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो चेव समेति ब्यञ्जनतो च समेती’ति, तत्थ यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव समेति, ब्यञ्जनतो च समेति. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो चेव समेति ब्यञ्जनतो च समेति. मायस्मन्तो विवादं आपज्जित्था’ति. अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव समेति ब्यञ्जनतो च समेति. तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो चेव समेति ब्यञ्जनतो च समेति. मायस्मन्तो विवादं आपज्जित्था’ति. इति सुग्गहितं सुग्गहिततो धारेतब्बं. सुग्गहितं सुग्गहिततो धारेत्वा यो धम्मो यो विनयो सो भासितब्बो.

३९. ‘‘तेसञ्च वो, भिक्खवे, समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं सिया अञ्ञतरस्स भिक्खुनो आपत्ति सिया वीतिक्कमो, तत्र, भिक्खवे, न चोदनाय तरितब्बं [चोदितब्बं (स्या. कं. क.) तुरितब्बं (?)]. पुग्गलो उपपरिक्खितब्बो – ‘इति मय्हञ्च अविहेसा भविस्सति परस्स च पुग्गलस्स अनुपघातो, परो हि पुग्गलो अक्कोधनो अनुपनाही अदळ्हदिट्ठी सुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति. सचे, भिक्खवे, एवमस्स, कल्लं वचनाय.

‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हं खो अविहेसा भविस्सति परस्स च पुग्गलस्स उपघातो, परो हि पुग्गलो कोधनो उपनाही अदळ्हदिट्ठी सुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतुं. अप्पमत्तकं खो पनेतं यदिदं – परस्स [यदिदं मय्हञ्च विहेसा भविस्सति परस्स च (क.)] पुग्गलस्स उपघातो. अथ खो एतदेव बहुतरं – स्वाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति . सचे, भिक्खवे, एवमस्स, कल्लं वचनाय.

‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हं खो विहेसा भविस्सति परस्स च पुग्गलस्स अनुपघातो. परो हि पुग्गलो अक्कोधनो अनुपनाही दळ्हदिट्ठी दुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतुं. अप्पमत्तकं खो पनेतं यदिदं – मय्हं विहेसा [मय्हञ्च विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो (क.)]. अथ खो एतदेव बहुतरं – स्वाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति. सचे, भिक्खवे, एवमस्स, कल्लं वचनाय.

‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हञ्च खो विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो. परो हि पुग्गलो कोधनो उपनाही दळ्हदिट्ठी दुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतुं. अप्पमत्तकं खो पनेतं यदिदं – मय्हञ्च विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो. अथ खो एतदेव बहुतरं – स्वाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति. सचे, भिक्खवे, एवमस्स, कल्लं वचनाय.

‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हञ्च खो विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो. परो हि पुग्गलो कोधनो उपनाही दळ्हदिट्ठी दुप्पटिनिस्सग्गी, न चाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति. एवरूपे, भिक्खवे, पुग्गले उपेक्खा नातिमञ्ञितब्बा.

४०. ‘‘तेसञ्च वो, भिक्खवे, समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो [वचीसङ्खारो (सी. पी.)] उप्पज्जेय्य दिट्ठिपळासो [दिट्ठिपलासो (सी. क.)] चेतसो आघातो अप्पच्चयो अनभिरद्धि. तत्थ एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि, तं जानमानो समणो गरहेय्या’ति [समानो (सी. क.)]. सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि, तं जानमानो समणो गरहेय्याति. एतं पनावुसो, धम्मं अप्पहाय निब्बानं सच्छिकरेय्या’ति. सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘एतं, आवुसो, धम्मं अप्पहाय न निब्बानं सच्छिकरेय्या’ति.

‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ, सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि, तं जानमानो समणो गरहेय्या’ति. सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि तं जानमानो समणो गरहेय्याति. एतं पनावुसो, धम्मं अप्पहाय निब्बानं सच्छिकरेय्या’ति. सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘एतं खो, आवुसो, धम्मं अप्पहाय न निब्बानं सच्छिकरेय्या’’’ति.

‘‘तं चे, भिक्खवे, भिक्खुं परे एवं पुच्छेय्युं – ‘आयस्मता नो एते भिक्खू अकुसला वुट्ठापेत्वा कुसले पतिट्ठापिता’ति? सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘इधाहं, आवुसो, येन भगवा तेनुपसङ्कमिं, तस्स मे भगवा धम्मं देसेसि, ताहं धम्मं सुत्वा तेसं भिक्खूनं अभासिं. तं ते भिक्खू धम्मं सुत्वा अकुसला वुट्ठहिंसु, कुसले पतिट्ठहिंसू’ति. एवं ब्याकरमानो खो, भिक्खवे, भिक्खु न चेव अत्तानं उक्कंसेति, न परं वम्भेति, धम्मस्स चानुधम्मं ब्याकरोति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

किन्तिसुत्तं निट्ठितं ततियं.

४. सामगामसुत्तं

४१. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति सामगामे. तेन खो पन समयेन निगण्ठो नाटपुत्तो [नाथपुत्तो (सी. पी.)] पावायं अधुनाकालङ्कतो [कालकतो (सी. स्या. कं. पी.)] होति. तस्स कालङ्किरियाय भिन्ना निगण्ठा द्वेधिकजाता [द्वेळ्हकजाता (स्या. कं. क.)] भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति – ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि. किं त्वं इमं धम्मविनयं आजानिस्ससि! मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो. सहितं मे, असहितं ते. पुरेवचनीयं पच्छा अवच , पच्छावचनीयं पुरे अवच. अधिचिण्णं [अविचिण्णं (सी. पी.)] ते विपरावत्तं. आरोपितो ते वादो. निग्गहितोसि, चर वादप्पमोक्खाय; निब्बेठेहि वा सचे पहोसी’’ति. वधोयेव खो [वधोयेवेको (स्या. कं. क.)] मञ्ञे निगण्ठेसु नाटपुत्तियेसु वत्तति. येपि निगण्ठस्स नाटपुत्तस्स सावका गिही ओदातवसना तेपि निगण्ठेसु नाटपुत्तियेसु निब्बिन्नरूपा [निब्बिन्दरूपा (स्या. कं. क.)] विरत्तरूपा पटिवानरूपा यथा तं दुरक्खाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते भिन्नथूपे अप्पटिसरणे.

४२. अथ खो चुन्दो समणुद्देसो पावायं वस्संवुट्ठो [वस्संवुत्थो (सी. स्या. कं. पी.)] येन सामगामो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चुन्दो समणुद्देसो आयस्मन्तं आनन्दं एतदवोच – ‘‘निगण्ठो, भन्ते, नाटपुत्तो पावायं अधुनाकालङ्कतो. तस्स कालङ्किरियाय भिन्ना निगण्ठा द्वेधिकजाता…पे… भिन्नथूपे अप्पटिसरणे’’ति. एवं वुत्ते, आयस्मा आनन्दो चुन्दं समणुद्देसं एतदवोच – ‘‘अत्थि खो इदं, आवुसो चुन्द, कथापाभतं भगवन्तं दस्सनाय. आयाम, आवुसो चुन्द, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा एतमत्थं भगवतो आरोचेस्सामा’’ति. ‘‘एवं, भन्ते’’ति खो चुन्दो समणुद्देसो आयस्मतो आनन्दस्स पच्चस्सोसि.

अथ खो आयस्मा च आनन्दो चुन्दो च समणुद्देसो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, चुन्दो समणुद्देसो एवमाह – ‘निगण्ठो , भन्ते, नाटपुत्तो पावायं अधुनाकालङ्कतो. तस्स कालङ्किरियाय भिन्ना निगण्ठा द्वेधिकजाता…पे… भिन्नथूपे अप्पटिसरणे’ति. तस्स मय्हं, भन्ते, एवं होति – ‘माहेव भगवतो अच्चयेन सङ्घे विवादो उप्पज्जि; स्वास्स [सो (सी. पी.), स्वायं (क.)] विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सान’’’न्ति.

४३. ‘‘तं किं मञ्ञसि, आनन्द, ये वो मया धम्मा अभिञ्ञा देसिता, सेय्यथिदं – चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो, पस्ससि नो त्वं, आनन्द, इमेसु धम्मेसु द्वेपि भिक्खू नानावादे’’ति? ‘‘ये मे, भन्ते, धम्मा भगवता अभिञ्ञा देसिता, सेय्यथिदं – चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो, नाहं पस्सामि इमेसु धम्मेसु द्वेपि भिक्खू नानावादे. ये च खो [सन्ति च खो (स्या. कं.), सन्ति च (क.)], भन्ते, पुग्गला भगवन्तं पतिस्सयमानरूपा विहरन्ति तेपि भगवतो अच्चयेन सङ्घे विवादं जनेय्युं अज्झाजीवे वा अधिपातिमोक्खे वा. स्वास्स [सोस्स (सी. पी.), स्वायं (क.)] विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सान’’न्ति. अप्पमत्तको सो, आनन्द, विवादो यदिदं – अज्झाजीवे वा अधिपातिमोक्खे वा. मग्गे वा हि, आनन्द, पटिपदाय वा सङ्घे विवादो उप्पज्जमानो उप्पज्जेय्य; स्वास्स विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं.

४४. ‘‘छयिमानि, आनन्द, विवादमूलानि. कतमानि छ? इधानन्द, भिक्खु कोधनो होति उपनाही. यो सो, आनन्द, भिक्खु कोधनो होति उपनाही सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, आनन्द, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे… सङ्घे अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी होति, सो सङ्घे विवादं जनेति; यो होति विवादो बहुजनाहिताय बहुजनासुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपञ्चे तुम्हे, आनन्द, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ, तत्र तुम्हे, आनन्द, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपञ्चे तुम्हे, आनन्द, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ. तत्र तुम्हे, आनन्द, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति, एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति.

४५. ‘‘पुन चपरं, आनन्द, भिक्खु मक्खी होति पळासी…पे… इस्सुकी होति मच्छरी…पे… सठो होति मायावी…पे… पापिच्छो होति मिच्छादिट्ठि [मिच्छादिट्ठी (स्या. कं. पी. क.)] …पे… सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी. यो सो, आनन्द, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, आनन्द, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे… सङ्घे… सिक्खाय न परिपूरकारी होति सो सङ्घे विवादं जनेति; यो होति विवादो बहुजनाहिताय बहुजनासुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपञ्चे तुम्हे, आनन्द, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ. तत्र तुम्हे, आनन्द, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपञ्चे तुम्हे, आनन्द, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, आनन्द, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति , एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति. इमानि खो, आनन्द, छ विवादमूलानि.

४६. ‘‘चत्तारिमानि , आनन्द, अधिकरणानि. कतमानि चत्तारि? विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणं – इमानि खो, आनन्द, चत्तारि अधिकरणानि. सत्त खो पनिमे, आनन्द, अधिकरणसमथा – उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो, सतिविनयो दातब्बो, अमूळ्हविनयो दातब्बो, पटिञ्ञाय कारेतब्बं, येभुय्यसिका, तस्सपापियसिका, तिणवत्थारको.

४७. ‘‘कथञ्चानन्द, सम्मुखाविनयो होति? इधानन्द, भिक्खू विवदन्ति धम्मोति वा अधम्मोति वा विनयोति वा अविनयोति वा. तेहानन्द, भिक्खूहि सब्बेहेव समग्गेहि सन्निपतितब्बं. सन्निपतित्वा धम्मनेत्ति समनुमज्जितब्बा . धम्मनेत्तिं समनुमज्जित्वा यथा तत्थ समेति तथा तं अधिकरणं वूपसमेतब्बं. एवं खो, आनन्द, सम्मुखाविनयो होति; एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – सम्मुखाविनयेन.

४८. ‘‘कथञ्चानन्द, येभुय्यसिका होति? ते चे, आनन्द, भिक्खू न सक्कोन्ति तं अधिकरणं तस्मिं आवासे वूपसमेतुं. तेहानन्द, भिक्खूहि यस्मिं आवासे बहुतरा भिक्खू सो आवासो गन्तब्बो. तत्थ सब्बेहेव समग्गेहि सन्निपतितब्बं. सन्निपतित्वा धम्मनेत्ति समनुमज्जितब्बा. धम्मनेत्तिं समनुमज्जित्वा यथा तत्थ समेति तथा तं अधिकरणं वूपसमेतब्बं. एवं खो, आनन्द, येभुय्यसिका होति, एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – येभुय्यसिकाय.

४९. ‘‘कथञ्चानन्द, सतिविनयो होति? इधानन्द, भिक्खू भिक्खुं एवरूपाय गरुकाय आपत्तिया चोदेन्ति पाराजिकेन वा पाराजिकसामन्तेन वा – ‘सरतायस्मा एवरूपिं [एवरूपं (सी. स्या. कं. पी.) एवरूपाय-इति वुच्चमानवचनेन समेति. विनयेनपि संसन्देतब्बं] गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति? सो एवमाह – ‘न खो अहं, आवुसो, सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति. तस्स खो [तस्स खो एवं (सब्बत्थ)], आनन्द, भिक्खुनो सतिविनयो दातब्बो. एवं खो, आनन्द, सतिविनयो होति, एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – सतिविनयेन.

५०. ‘‘कथञ्चानन्द , अमूळ्हविनयो होति? इधानन्द, भिक्खू भिक्खुं एवरूपाय गरुकाय आपत्तिया चोदेन्ति पाराजिकेन वा पाराजिकसामन्तेन वा – ‘सरतायस्मा एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति? (सो एवमाह – ‘न खो अहं, आवुसो, सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति. तमेनं सो निब्बेठेन्तं अतिवेठेति – ‘इङ्घायस्मा साधुकमेव जानाहि यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति.) [( ) एत्थन्तरे पाठो चूळव. २३७ नत्थि तस्सपापियसिकावारेएवेतेन भवितब्बं] सो एवमाह – ‘अहं खो, आवुसो, उम्मादं पापुणिं चेतसो विपरियासं. तेन मे उम्मत्तकेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं [भासितपरिकन्तं (सी. स्या. कं. पी.)]. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. तस्स खो [तस्स खो एवं (स्या. कं. क.)], आनन्द, भिक्खुनो अमूळ्हविनयो दातब्बो. एवं खो, आनन्द , अमूळ्हविनयो होति, एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – अमूळ्हविनयेन.

५१. ‘‘कथञ्चानन्द, पटिञ्ञातकरणं होति? इधानन्द, भिक्खु चोदितो वा अचोदितो वा आपत्तिं सरति, विवरति उत्तानीकरोति [उत्तानिं करोति (क.)]. तेन, आनन्द, भिक्खुना वुड्ढतरं भिक्खुं [वुड्ढतरो भिक्खु (सी. स्या. कं. पी.)] उपसङ्कमित्वा एकंसं चीवरं कत्वा पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो, तं पटिदेसेमी’ति. सो एवमाह – ‘पस्ससी’ति? ‘आम पस्सामी’ति. ‘आयतिं संवरेय्यासी’ति. (‘संवरिस्सामी’ति.) [( ) विनये नत्थि] एवं खो, आनन्द, पटिञ्ञातकरणं होति, एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – पटिञ्ञातकरणेन.

५२. ‘‘कथञ्चानन्द , तस्सपापियसिका होति? इधानन्द, भिक्खु भिक्खुं एवरूपाय गरुकाय आपत्तिया चोदेति पाराजिकेन वा पाराजिकसामन्तेन वा – ‘सरतायस्मा एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति? सो एवमाह – ‘न खो अहं, आवुसो, सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति. तमेनं सो निब्बेठेन्तं अतिवेठेति – ‘इङ्घायस्मा साधुकमेव जानाहि यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति. सो एवमाह – ‘न खो अहं, आवुसो, सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा; सरामि च खो अहं, आवुसो, एवरूपिं अप्पमत्तिकं आपत्तिं आपज्जिता’ति. तमेनं सो निब्बेठेन्तं अतिवेठेति – ‘इङ्घायस्मा साधुकमेव जानाहि यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति? सो एवमाह – ‘इमञ्हि नामाहं, आवुसो, अप्पमत्तिकं आपत्तिं आपज्जित्वा अपुट्ठो पटिजानिस्सामि. किं पनाहं एवरूपिं गरुकं आपत्तिं आपज्जित्वा पाराजिकं वा पाराजिकसामन्तं वा पुट्ठो नपटिजानिस्सामी’ति? सो एवमाह – ‘इमञ्हि नाम त्वं, आवुसो , अप्पमत्तिकं आपत्तिं आपज्जित्वा अपुट्ठो नपटिजानिस्ससि, किं पन त्वं एवरूपिं गरुकं आपत्तिं आपज्जित्वा पाराजिकं वा पाराजिकसामन्तं वा पुट्ठो [अपुट्ठो (स्या. कं. क.)] पटिजानिस्ससि? इङ्घायस्मा साधुकमेव जानाहि यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति. सो एवमाह – ‘सरामि खो अहं, आवुसो, एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा. दवा मे एतं वुत्तं, रवा मे एतं वुत्तं – नाहं तं सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता पाराजिकं वा पाराजिकसामन्तं वा’ति. एवं खो, आनन्द, तस्सपापियसिका होति, एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – तस्सपापियसिकाय.

५३. ‘‘कथञ्चानन्द , तिणवत्थारको होति? इधानन्द, भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तेहानन्द, भिक्खूहि सब्बेहेव समग्गेहि सन्निपतितब्बं. सन्निपतित्वा एकतोपक्खिकानं भिक्खूनं ब्यत्तेन [ब्यत्ततरेन (सी. पी. क.)] भिक्खुना उट्ठायासना एकंसं चीवरं कत्वा अञ्जलिं पणामेत्वा सङ्घो ञापेतब्बो –

‘सुणातु मे, भन्ते, सङ्घो. इदं अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं . यदि सङ्घस्स पत्तकल्लं, अहं या चेव इमेसं आयस्मन्तानं आपत्ति या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं ठपेत्वा गिहिपटिसंयुत्त’’’न्ति.

‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना उट्ठायासना एकंसं चीवरं कत्वा अञ्जलिं पणामेत्वा सङ्घो ञापेतब्बो –

‘सुणातु मे, भन्ते, सङ्घो. इदं अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. यदि सङ्घस्स पत्तकल्लं, अहं या चेव इमेसं आयस्मन्तानं आपत्ति या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं ठपेत्वा गिहिपटिसंयुत्त’’’न्ति.

‘‘एवं खो, आनन्द, तिणवत्थारको होति, एवञ्च पनिधेकच्चानं अधिकरणानं वूपसमो होति यदिदं – तिणवत्थारकेन.

५४. ‘‘छयिमे , आनन्द, धम्मा सारणीया पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ति. कतमे छ? इधानन्द, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, आनन्द, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, आनन्द, भिक्खुनो मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, आनन्द, भिक्खु – ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि – अपटिविभत्तभोगी होति, सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, आनन्द, भिक्खु – यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि तथारूपेसु सीलेसु – सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, आनन्द, भिक्खु – यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खया तथारूपाय दिट्ठिया – दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च. अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति. इमे खो, आनन्द, छ सारणीया धम्मा पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ति.

‘‘इमे चे तुम्हे, आनन्द, छ सारणीये धम्मे समादाय वत्तेय्याथ, पस्सथ नो तुम्हे, आनन्द, तं वचनपथं अणुं वा थूलं वा यं तुम्हे नाधिवासेय्याथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तस्मातिहानन्द , इमे छ सारणीये धम्मे समादाय वत्तथ. तं वो भविस्सति दीघरत्तं हिताय सुखाया’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.

सामगामसुत्तं निट्ठितं चतुत्थं.

५. सुनक्खत्तसुत्तं

५५. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन सम्बहुलेहि भिक्खूहि भगवतो सन्तिके अञ्ञा ब्याकता होति – ‘‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति. अस्सोसि खो सुनक्खत्तो लिच्छविपुत्तो – ‘‘सम्बहुलेहि किर भिक्खूहि भगवतो सन्तिके अञ्ञा ब्याकता होति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति. अथ खो सुनक्खत्तो लिच्छविपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुनक्खत्तो लिच्छविपुत्तो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘सम्बहुलेहि किर भिक्खूहि भगवतो सन्तिके अञ्ञा ब्याकता – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति. ‘‘ये ते, भन्ते, भिक्खू भगवतो सन्तिके अञ्ञं ब्याकंसु – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति, कच्चि ते, भन्ते, भिक्खू सम्मदेव अञ्ञं ब्याकंसु उदाहु सन्तेत्थेकच्चे भिक्खू अधिमानेन अञ्ञं ब्याकंसूति?

५६. ‘‘ये ते, सुनक्खत्त, भिक्खू मम सन्तिके अञ्ञं ब्याकंसु – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति . ‘‘सन्तेत्थेकच्चे भिक्खू सम्मदेव अञ्ञं ब्याकंसु, सन्ति पनिधेकच्चे भिक्खू अधिमानेनपि [अधिमानेन (?)] अञ्ञं ब्याकंसु. तत्र, सुनक्खत्त, ये ते भिक्खू सम्मदेव अञ्ञं ब्याकंसु तेसं तं तथेव होति; ये पन ते भिक्खू अधिमानेन अञ्ञं ब्याकंसु तत्र, सुनक्खत्त, तथागतस्स एवं होति – ‘धम्मं नेसं देसेस्स’न्ति [देसेय्यन्ति (पी. क.)]. एवञ्चेत्थ, सुनक्खत्त, तथागतस्स होति – ‘धम्मं नेसं देसेस्स’न्ति. अथ च पनिधेकच्चे मोघपुरिसा पञ्हं अभिसङ्खरित्वा अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति. तत्र, सुनक्खत्त, यम्पि तथागतस्स एवं होति – ‘धम्मं नेसं देसेस्स’न्ति तस्सपि होति अञ्ञथत्त’’न्ति. ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो, यं भगवा धम्मं देसेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, सुनक्खत्त सुणाहि, साधुकं मनसि करोहि ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो सुनक्खत्तो लिच्छविपुत्तो भगवतो पच्चस्सोसि. भगवा एतदवोच –

५७. ‘‘पञ्च खो इमे, सुनक्खत्त, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, सुनक्खत्त, पञ्च कामगुणा.

५८. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चो पुरिसपुग्गलो लोकामिसाधिमुत्तो अस्स. लोकामिसाधिमुत्तस्स खो, सुनक्खत्त, पुरिसपुग्गलस्स तप्पतिरूपी चेव कथा सण्ठाति, तदनुधम्मञ्च अनुवितक्केति, अनुविचारेति, तञ्च पुरिसं भजति, तेन च वित्तिं आपज्जति; आनेञ्जपटिसंयुत्ताय च पन कथाय कच्छमानाय न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति [उपट्ठपेति (सी. स्या. कं. पी.)], न च तं पुरिसं भजति, न च तेन वित्तिं आपज्जति. सेय्यथापि, सुनक्खत्त, पुरिसो सकम्हा गामा वा निगमा वा चिरविप्पवुत्थो अस्स. सो अञ्ञतरं पुरिसं पस्सेय्य तम्हा गामा वा निगमा वा अचिरपक्कन्तं. सो तं पुरिसं तस्स गामस्स वा निगमस्स वा खेमतञ्च सुभिक्खतञ्च अप्पाबाधतञ्च पुच्छेय्य; तस्स सो पुरिसो तस्स गामस्स वा निगमस्स वा खेमतञ्च सुभिक्खतञ्च अप्पाबाधतञ्च संसेय्य. तं किं मञ्ञसि, सुनक्खत्त, अपि नु सो पुरिसो तस्स पुरिसस्स सुस्सूसेय्य, सोतं ओदहेय्य, अञ्ञा चित्तं उपट्ठापेय्य, तञ्च पुरिसं भजेय्य, तेन च वित्तिं आपज्जेय्या’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, सुनक्खत्त, ठानमेतं विज्जति यं इधेकच्चो पुरिसपुग्गलो लोकामिसाधिमुत्तो अस्स. लोकामिसाधिमुत्तस्स खो, सुनक्खत्त, पुरिसपुग्गलस्स तप्पतिरूपी चेव कथा सण्ठाति, तदनुधम्मञ्च अनुवितक्केति, अनुविचारेति, तञ्च पुरिसं भजति, तेन च वित्तिं आपज्जति; आनेञ्जपटिसंयुत्ताय च पन कथाय कच्छमानाय न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति, न च तं पुरिसं भजति, न च तेन वित्तिं आपज्जति. सो एवमस्स वेदितब्बो – ‘आनेञ्जसंयोजनेन हि खो विसंयुत्तो [आनेञ्जसंयोजनेन हि खो विसंयुत्तो-इति पाठो सी. स्या. कं. पी. पोत्थकेसु नत्थि, अट्ठकथासु पन तब्बण्णना दिस्सतियेव] लोकामिसाधिमुत्तो पुरिसपुग्गलो’’’ति.

५९. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चो पुरिसपुग्गलो आनेञ्जाधिमुत्तो अस्स. आनेञ्जाधिमुत्तस्स खो, सुनक्खत्त, पुरिसपुग्गलस्स तप्पतिरूपी चेव कथा सण्ठाति, तदनुधम्मञ्च अनुवितक्केति, अनुविचारेति, तञ्च पुरिसं भजति, तेन च वित्तिं आपज्जति; लोकामिसपटिसंयुत्ताय च पन कथाय कच्छमानाय न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति, न च तं पुरिसं भजति, न च तेन वित्तिं आपज्जति. सेय्यथापि, सुनक्खत्त, पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्ताय; एवमेव खो, सुनक्खत्त, आनेञ्जाधिमुत्तस्स पुरिसपुग्गलस्स ये लोकामिससंयोजने से पवुत्ते. सो एवमस्स वेदितब्बो – ‘लोकामिससंयोजनेन हि खो विसंयुत्तो आनेञ्जाधिमुत्तो पुरिसपुग्गलो’’’ति.

६०. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चो पुरिसपुग्गलो आकिञ्चञ्ञायतनाधिमुत्तो अस्स. आकिञ्चञ्ञायतनाधिमुत्तस्स खो, सुनक्खत्त, पुरिसपुग्गलस्स तप्पतिरूपी चेव कथा सण्ठाति, तदनुधम्मञ्च अनुवितक्केति, अनुविचारेति, तञ्च पुरिसं भजति, तेन च वित्तिं आपज्जति ; आनेञ्जपटिसंयुत्ताय च पन कथाय कच्छमानाय न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति , न च तं पुरिसं भजति, न च तेन वित्तिं आपज्जति. सेय्यथापि, सुनक्खत्त, पुथुसिला द्वेधाभिन्ना अप्पटिसन्धिका होति; एवमेव खो, सुनक्खत्त, आकिञ्चञ्ञायतनाधिमुत्तस्स पुरिसपुग्गलस्स ये आनेञ्जसंयोजने से भिन्ने. सो एवमस्स वेदितब्बो – ‘आनेञ्जसंयोजनेन हि खो विसंयुत्तो आकिञ्चञ्ञायतनाधिमुत्तो पुरिसपुग्गलो’’’ति.

६१. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चो पुरिसपुग्गलो नेवसञ्ञानासञ्ञायतनाधिमुत्तो अस्स. नेवसञ्ञानासञ्ञायतनाधिमुत्तस्स खो, सुनक्खत्त, पुरिसपुग्गलस्स तप्पतिरूपी चेव कथा सण्ठाति, तदनुधम्मञ्च अनुवितक्केति, अनुविचारेति, तञ्च पुरिसं भजति, तेन च वित्तिं आपज्जति; आकिञ्चञ्ञायतनपटिसंयुत्ताय च पन कथाय कच्छमानाय न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति, न च तं पुरिसं भजति, न च तेन वित्तिं आपज्जति. सेय्यथापि, सुनक्खत्त, पुरिसो मनुञ्ञभोजनं भुत्तावी छड्डेय्य [छद्देय्य (?)]. तं किं मञ्ञसि, सुनक्खत्त, अपि नु तस्स पुरिसस्स तस्मिं भत्ते [वन्ते (क. सी.), भुत्ते (क. सी. क.)] पुन भोत्तुकम्यता अस्सा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भन्ते, भत्तं [वन्तं (सी.)] पटिकूलसम्मत’’न्ति. ‘‘एवमेव खो, सुनक्खत्त, नेवसञ्ञानासञ्ञायतनाधिमुत्तस्स पुरिसपुग्गलस्स ये आकिञ्चञ्ञायतनसंयोजने से वन्ते. सो एवमस्स वेदितब्बो – ‘आकिञ्चञ्ञायतनसंयोजनेन हि खो विसंयुत्तो नेवसञ्ञानासञ्ञायतनाधिमुत्तो पुरिसपुग्गलो’ति.

६२. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चो पुरिसपुग्गलो सम्मा निब्बानाधिमुत्तो अस्स. सम्मा निब्बानाधिमुत्तस्स खो, सुनक्खत्त, पुरिसपुग्गलस्स तप्पतिरूपी चेव कथा सण्ठाति, तदनुधम्मञ्च अनुवितक्केति, अनुविचारेति, तञ्च पुरिसं भजति, तेन च वित्तिं आपज्जति; नेवसञ्ञानासञ्ञायतनपटिसंयुत्ताय च पन कथाय कच्छमानाय न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति, न च तं पुरिसं भजति, न च तेन वित्तिं आपज्जति. सेय्यथापि, सुनक्खत्त, तालो मत्थकच्छिन्नो अभब्बो पुन विरुळ्हिया; एवमेव खो, सुनक्खत्त, सम्मा निब्बानाधिमुत्तस्स पुरिसपुग्गलस्स ये नेवसञ्ञानासञ्ञायतनसंयोजने से उच्छिन्नमूले तालावत्थुकते अनभावंकते [अनभावकते (सी. पी.), अनभावङ्गते (स्या. कं.)] आयतिं अनुप्पादधम्मे. सो एवमस्स वेदितब्बो – ‘नेवसञ्ञानासञ्ञायतनसंयोजनेन हि खो विसंयुत्तो सम्मा निब्बानाधिमुत्तो पुरिसपुग्गलो’’’ति.

६३. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चस्स भिक्खुनो एवमस्स – ‘तण्हा खो सल्लं समणेन वुत्तं, अविज्जाविसदोसो, छन्दरागब्यापादेन रुप्पति. तं मे तण्हासल्लं पहीनं, अपनीतो अविज्जाविसदोसो, सम्मा निब्बानाधिमुत्तोहमस्मी’ति. एवंमानि [एवंमानी (सी. पी. क.), एवमादि (स्या. कं.)] अस्स अतथं समानं [अत्थं समानं (स्या. कं. पी.), अत्थसमानं (सी.)]. सो यानि सम्मा निब्बानाधिमुत्तस्स असप्पायानि तानि अनुयुञ्जेय्य; असप्पायं चक्खुना रूपदस्सनं अनुयुञ्जेय्य, असप्पायं सोतेन सद्दं अनुयुञ्जेय्य, असप्पायं घानेन गन्धं अनुयुञ्जेय्य, असप्पायं जिव्हाय रसं अनुयुञ्जेय्य, असप्पायं कायेन फोट्ठब्बं अनुयुञ्जेय्य , असप्पायं मनसा धम्मं अनुयुञ्जेय्य. तस्स असप्पायं चक्खुना रूपदस्सनं अनुयुत्तस्स, असप्पायं सोतेन सद्दं अनुयुत्तस्स, असप्पायं घानेन गन्धं अनुयुत्तस्स, असप्पायं जिव्हाय रसं अनुयुत्तस्स, असप्पायं कायेन फोट्ठब्बं अनुयुत्तस्स, असप्पायं मनसा धम्मं अनुयुत्तस्स रागो चित्तं अनुद्धंसेय्य. सो रागानुद्धंसितेन चित्तेन मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं.

‘‘सेय्यथापि, सुनक्खत्त, पुरिसो सल्लेन विद्धो अस्स सविसेन गाळ्हूपलेपनेन. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं. तस्स सो भिसक्को सल्लकत्तो सत्थेन वणमुखं परिकन्तेय्य. सत्थेन वणमुखं परिकन्तित्वा एसनिया सल्लं एसेय्य. एसनिया सल्लं एसित्वा सल्लं अब्बुहेय्य, अपनेय्य विसदोसं सउपादिसेसं. सउपादिसेसोति [अनुपादिसेसोति (सब्बत्थ) अयं हि तथागतस्स विसयो] जानमानो सो एवं वदेय्य – ‘अम्भो पुरिस, उब्भतं खो ते सल्लं, अपनीतो विसदोसो सउपादिसेसो [अनुपादिसेसो (सब्बत्थ) अयम्पि तथागतस्स विसयो]. अनलञ्च ते अन्तरायाय. सप्पायानि चेव भोजनानि भुञ्जेय्यासि, मा ते असप्पायानि भोजनानि भुञ्जतो वणो अस्सावी अस्स. कालेन कालञ्च वणं धोवेय्यासि, कालेन कालं वणमुखं आलिम्पेय्यासि, मा ते न कालेन कालं वणं धोवतो न कालेन कालं वणमुखं आलिम्पतो पुब्बलोहितं वणमुखं परियोनन्धि. मा च वातातपे चारित्तं अनुयुञ्जि, मा ते वातातपे चारित्तं अनुयुत्तस्स रजोसूकं वणमुखं अनुद्धंसेसि. वणानुरक्खी च, अम्भो पुरिस, विहरेय्यासि वणसारोपी’ति [वणस्सारोपीति (क.) वण + सं + रोपी = वणसारोपी-इति पदविभागो]. तस्स एवमस्स – ‘उब्भतं खो मे सल्लं, अपनीतो विसदोसो अनुपादिसेसो. अनलञ्च मे अन्तरायाया’ति. सो असप्पायानि चेव भोजनानि भुञ्जेय्य. तस्स असप्पायानि भोजनानि भुञ्जतो वणो अस्सावी अस्स. न च कालेन कालं वणं धोवेय्य, न च कालेन कालं वणमुखं आलिम्पेय्य. तस्स न कालेन कालं वणं धोवतो, न कालेन कालं वणमुखं आलिम्पतो पुब्बलोहितं वणमुखं परियोनन्धेय्य. वातातपे च चारित्तं अनुयुञ्जेय्य. तस्स वातातपे चारित्तं अनुयुत्तस्स रजोसूकं वणमुखं अनुद्धंसेय्य. न च वणानुरक्खी विहरेय्य न वणसारोपी. तस्स इमिस्सा च असप्पायकिरियाय, असुचि विसदोसो अपनीतो सउपादिसेसो तदुभयेन वणो पुथुत्तं गच्छेय्य. सो पुथुत्तं गतेन वणेन मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं.

‘‘एवमेव खो, सुनक्खत्त, ठानमेतं विज्जति यं इधेकच्चस्स भिक्खुनो एवमस्स – ‘तण्हा खो सल्लं समणेन वुत्तं, अविज्जाविसदोसो छन्दरागब्यापादेन रुप्पति. तं मे तण्हासल्लं पहीनं, अपनीतो अविज्जाविसदोसो, सम्मा निब्बानाधिमुत्तोहमस्मी’ति. एवंमानि अस्स अतथं समानं. सो यानि सम्मा निब्बानाधिमुत्तस्स असप्पायानि तानि अनुयुञ्जेय्य, असप्पायं चक्खुना रूपदस्सनं अनुयुञ्जेय्य, असप्पायं सोतेन सद्दं अनुयुञ्जेय्य, असप्पायं घानेन गन्धं अनुयुञ्जेय्य, असप्पायं जिव्हाय रसं अनुयुञ्जेय्य, असप्पायं कायेन फोट्ठब्बं अनुयुञ्जेय्य, असप्पायं मनसा धम्मं अनुयुञ्जेय्य. तस्स असप्पायं चक्खुना रूपदस्सनं अनुयुत्तस्स, असप्पायं सोतेन सद्दं अनुयुत्तस्स, असप्पायं घानेन गन्धं अनुयुत्तस्स, असप्पायं जिव्हाय रसं अनुयुत्तस्स, असप्पायं कायेन फोट्ठब्बं अनुयुत्तस्स, असप्पायं मनसा धम्मं अनुयुत्तस्स रागो चित्तं अनुद्धंसेय्य. सो रागानुद्धंसितेन चित्तेन मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. मरणञ्हेतं, सुनक्खत्त, अरियस्स विनये यो सिक्खं पच्चक्खाय हीनायावत्तति; मरणमत्तञ्हेतं, सुनक्खत्त, दुक्खं यं अञ्ञतरं संकिलिट्ठं आपत्तिं आपज्जति.

६४. ‘‘ठानं खो पनेतं, सुनक्खत्त, विज्जति यं इधेकच्चस्स भिक्खुनो एवमस्स – ‘तण्हा खो सल्लं समणेन वुत्तं, अविज्जाविसदोसो छन्दरागब्यापादेन रुप्पति. तं मे तण्हासल्लं पहीनं, अपनीतो अविज्जाविसदोसो, सम्मा निब्बानाधिमुत्तोहमस्मी’ति. सम्मा निब्बानाधिमुत्तस्सेव सतो सो यानि सम्मा निब्बानाधिमुत्तस्स असप्पायानि तानि नानुयुञ्जेय्य, असप्पायं चक्खुना रूपदस्सनं नानुयुञ्जेय्य, असप्पायं सोतेन सद्दं नानुयुञ्जेय्य, असप्पायं घानेन गन्धं नानुयुञ्जेय्य, असप्पायं जिव्हाय रसं नानुयुञ्जेय्य, असप्पायं कायेन फोट्ठब्बं नानुयुञ्जेय्य, असप्पायं मनसा धम्मं नानुयुञ्जेय्य. तस्स असप्पायं चक्खुना रूपदस्सनं नानुयुत्तस्स, असप्पायं सोतेन सद्दं नानुयुत्तस्स, असप्पायं घानेन गन्धं नानुयुत्तस्स, असप्पायं जिव्हाय रसं नानुयुत्तस्स, असप्पायं कायेन फोट्ठब्बं नानुयुत्तस्स, असप्पायं मनसा धम्मं नानुयुत्तस्स रागो चित्तं नानुद्धंसेय्य. सो न रागानुद्धंसितेन चित्तेन नेव मरणं वा निगच्छेय्य न मरणमत्तं वा दुक्खं.

‘‘सेय्यथापि, सुनक्खत्त, पुरिसो सल्लेन विद्धो अस्स सविसेन गाळ्हूपलेपनेन. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं. तस्स सो भिसक्को सल्लकत्तो सत्थेन वणमुखं परिकन्तेय्य. सत्थेन वणमुखं परिकन्तित्वा एसनिया सल्लं एसेय्य. एसनिया सल्लं एसित्वा सल्लं अब्बुहेय्य, अपनेय्य विसदोसं अनुपादिसेसं. अनुपादिसेसोति जानमानो सो एवं वदेय्य – ‘अम्भो पुरिस, उब्भतं खो ते सल्लं, अपनीतो विसदोसो अनुपादिसेसो. अनलञ्च ते अन्तरायाय. सप्पायानि चेव भोजनानि भुञ्जेय्यासि, मा ते असप्पायानि भोजनानि भुञ्जतो वणो अस्सावी अस्स. कालेन कालञ्च वणं धोवेय्यासि, कालेन कालं वणमुखं आलिम्पेय्यासि. मा ते न कालेन कालं वणं धोवतो न कालेन कालं वणमुखं आलिम्पतो पुब्बलोहितं वणमुखं परियोनन्धि. मा च वातातपे चारित्तं अनुयुञ्जि, मा ते वातातपे चारित्तं अनुयुत्तस्स रजोसूकं वणमुखं अनुद्धंसेसि . वणानुरक्खी च, अम्भो पुरिस, विहरेय्यासि वणसारोपी’ति. तस्स एवमस्स – ‘उब्भतं खो मे सल्लं, अपनीतो विसदोसो अनुपादिसेसो. अनलञ्च मे अन्तरायाया’ति. सो सप्पायानि चेव भोजनानि भुञ्जेय्य. तस्स सप्पायानि भोजनानि भुञ्जतो वणो न अस्सावी अस्स. कालेन कालञ्च वणं धोवेय्य, कालेन कालं वणमुखं आलिम्पेय्य. तस्स कालेन कालं वणं धोवतो कालेन कालं वणमुखं आलिम्पतो न पुब्बलोहितं वणमुखं परियोनन्धेय्य. न च वातातपे चारित्तं अनुयुञ्जेय्य. तस्स वातातपे चारित्तं अननुयुत्तस्स रजोसूकं वणमुखं नानुद्धंसेय्य. वणानुरक्खी च विहरेय्य वणसारोपी. तस्स इमिस्सा च सप्पायकिरियाय असु च [असुचि (सब्बत्थ) सोचाति तब्बण्णना मनसिकातब्बा] विसदोसो अपनीतो अनुपादिसेसो तदुभयेन वणो विरुहेय्य. सो रुळ्हेन वणेन सञ्छविना नेव मरणं वा निगच्छेय्य न मरणमत्तं वा दुक्खं.

‘‘एवमेव खो, सुनक्खत्त, ठानमेतं विज्जति यं इधेकच्चस्स भिक्खुनो एवमस्स – ‘तण्हा खो सल्लं समणेन वुत्तं, अविज्जाविसदोसो छन्दरागब्यापादेन रुप्पति. तं मे तण्हासल्लं पहीनं, अपनीतो अविज्जाविसदोसो, सम्मा निब्बानाधिमुत्तोहमस्मी’ति. सम्मा निब्बानाधिमुत्तस्सेव सतो सो यानि सम्मा निब्बानाधिमुत्तस्स असप्पायानि तानि नानुयुञ्जेय्य, असप्पायं चक्खुना रूपदस्सनं नानुयुञ्जेय्य, असप्पायं सोतेन सद्दं नानुयुञ्जेय्य, असप्पायं घानेन गन्धं नानुयुञ्जेय्य, असप्पायं जिव्हाय रसं नानुयुञ्जेय्य, असप्पायं कायेन फोट्ठब्बं नानुयुञ्जेय्य, असप्पायं मनसा धम्मं नानुयुञ्जेय्य. तस्स असप्पायं चक्खुना रूपदस्सनं नानुयुत्तस्स, असप्पायं सोतेन सद्दं नानुयुत्तस्स, असप्पायं घानेन गन्धं नानुयुत्तस्स, असप्पायं जिव्हाय रसं नानुयुत्तस्स, असप्पायं कायेन फोट्ठब्बं नानुयुत्तस्स, असप्पायं मनसा धम्मं नानुयुत्तस्स, रागो चित्तं नानुद्धंसेय्य. सो न रागानुद्धंसितेन चित्तेन नेव मरणं वा निगच्छेय्य न मरणमत्तं वा दुक्खं.

६५. ‘‘उपमा खो मे अयं, सुनक्खत्त, कता अत्थस्स विञ्ञापनाय. अयंयेवेत्थ अत्थो – वणोति खो, सुनक्खत्त, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनं; विसदोसोति खो, सुनक्खत्त, अविज्जायेतं अधिवचनं; सल्लन्ति खो, सुनक्खत्त, तण्हायेतं अधिवचनं; एसनीति खो, सुनक्खत्त, सतियायेतं अधिवचनं; सत्थन्ति खो, सुनक्खत्त, अरियायेतं पञ्ञाय अधिवचनं; भिसक्को सल्लकत्तोति खो, सुनक्खत्त, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स.

‘‘सो वत, सुनक्खत्त, भिक्खु छसु फस्सायतनेसु संवुतकारी ‘उपधि दुक्खस्स मूल’न्ति – इति विदित्वा निरुपधि उपधिसङ्खये विमुत्तो उपधिस्मिं वा कायं उपसंहरिस्सति चित्तं वा उप्पादेस्सतीति – नेतं ठानं विज्जति. सेय्यथापि, सुनक्खत्त, आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो; सो च खो विसेन संसट्ठो. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खपटिकूलो. तं किं मञ्ञसि, सुनक्खत्त, अपि नु सो पुरिसो अमुं आपानीयकंसं पिवेय्य यं जञ्ञा – ‘इमाहं पिवित्वा मरणं वा निगच्छामि मरणमत्तं वा दुक्ख’’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, सुनक्खत्त, सो वत भिक्खु छसु फस्सायतनेसु संवुतकारी ‘उपधि दुक्खस्स मूल’न्ति – इति विदित्वा निरुपधि उपधिसङ्खये विमुत्तो उपधिस्मिं वा कायं उपसंहरिस्सति चित्तं वा उप्पादेस्सतीति – नेतं ठानं विज्जति. सेय्यथापि, सुनक्खत्त, आसीविसो [आसिविसो (क.)] घोरविसो. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खपटिकूलो. तं किं मञ्ञसि, सुनक्खत्त, अपि नु सो पुरिसो अमुस्स आसीविसस्स घोरविसस्स हत्थं वा अङ्गुट्ठं वा दज्जा [युञ्जेय्य (क.)] यं जञ्ञा – ‘इमिनाहं दट्ठो मरणं वा निगच्छामि मरणमत्तं वा दुक्ख’’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, सुनक्खत्त, सो वत भिक्खु छसु फस्सायतनेसु संवुतकारी ‘उपधि दुक्खस्स मूल’न्ति – इति विदित्वा निरुपधि उपधिसङ्खये विमुत्तो उपधिस्मिं वा कायं उपसंहरिस्सति चित्तं वा उप्पादेस्सतीति – नेतं ठानं विज्जती’’ति.

इदमवोच भगवा. अत्तमनो सुनक्खत्तो लिच्छविपुत्तो भगवतो भासितं अभिनन्दीति.

सुनक्खत्तसुत्तं निट्ठितं पञ्चमं.

६. आनेञ्जसप्पायसुत्तं

६६. एवं मे सुतं – एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘अनिच्चा, भिक्खवे, कामा तुच्छा मुसा मोसधम्मा. मायाकतमे तं, भिक्खवे, बाललापनं. ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा, या च सम्परायिका कामसञ्ञा – उभयमेतं मारधेय्यं, मारस्सेस [मारस्सेव (क.)] विसयो, मारस्सेस निवापो, मारस्सेस गोचरो. एत्थेते पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भापि संवत्तन्ति. तेव अरियसावकस्स इधमनुसिक्खतो अन्तरायाय सम्भवन्ति. तत्र, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा, या च सम्परायिका कामसञ्ञा – उभयमेतं मारधेय्यं, मारस्सेस विसयो, मारस्सेस निवापो, मारस्सेस गोचरो. एत्थेते पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भापि संवत्तन्ति, तेव अरियसावकस्स इधमनुसिक्खतो अन्तरायाय सम्भवन्ति. यंनूनाहं विपुलेन महग्गतेन चेतसा विहरेय्यं अभिभुय्य लोकं अधिट्ठाय मनसा. विपुलेन हि मे महग्गतेन चेतसा विहरतो अभिभुय्य लोकं अधिट्ठाय मनसा ये पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भापि ते न भविस्सन्ति. तेसं पहाना अपरित्तञ्च मे चित्तं भविस्सति अप्पमाणं सुभावित’न्ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा आनेञ्जं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स आनेञ्जूपगं. अयं, भिक्खवे, पठमा आनेञ्जसप्पाया पटिपदा अक्खायति’’.

६७. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा , या च सम्परायिका कामसञ्ञा; यं किञ्चि रूपं (सब्बं रूपं) [( ) नत्थि सी. पी. पोत्थकेसु] चत्तारि च महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूप’न्ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा आनेञ्जं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स आनेञ्जूपगं. अयं, भिक्खवे, दुतिया आनेञ्जसप्पाया पटिपदा अक्खायति.

‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा, या च सम्परायिका कामसञ्ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्ञा, या च सम्परायिका रूपसञ्ञा – उभयमेतं अनिच्चं. यदनिच्चं तं नालं अभिनन्दितुं, नालं अभिवदितुं, नालं अज्झोसितु’न्ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा आनेञ्जं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स आनेञ्जूपगं. अयं, भिक्खवे, ततिया आनेञ्जसप्पाया पटिपदा अक्खायति.

६८. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा, या च सम्परायिका कामसञ्ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्ञा, या च सम्परायिका रूपसञ्ञा; या च आनेञ्जसञ्ञा – सब्बा सञ्ञा. यत्थेता अपरिसेसा निरुज्झन्ति एतं सन्तं एतं पणीतं – यदिदं आकिञ्चञ्ञायतन’न्ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा आकिञ्चञ्ञायतनं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स आकिञ्चञ्ञायतनूपगं. अयं, भिक्खवे, पठमा आकिञ्चञ्ञायतनसप्पाया पटिपदा अक्खायति.

६९. ‘‘पुन चपरं, भिक्खवे, अरियसावको अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा आकिञ्चञ्ञायतनं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स आकिञ्चञ्ञायतनूपगं. अयं, भिक्खवे, दुतिया आकिञ्चञ्ञायतनसप्पाया पटिपदा अक्खायति.

७०. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘नाहं क्वचनि [क्वचिनि (स्या. कं. सी. अट्ठ.)] कस्सचि किञ्चनतस्मिं [किञ्चनतस्मि (?)], न च मम क्वचनि किस्मिञ्चि किञ्चनं नत्थी’ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा आकिञ्चञ्ञायतनं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स आकिञ्चञ्ञायतनूपगं. अयं, भिक्खवे, ततिया आकिञ्चञ्ञायतनसप्पाया पटिपदा अक्खायति.

‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा, या च सम्परायिका कामसञ्ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्ञा, या च सम्परायिका रूपसञ्ञा ; या च आनेञ्जसञ्ञा, या च आकिञ्चञ्ञायतनसञ्ञा – सब्बा सञ्ञा. यत्थेता अपरिसेसा निरुज्झन्ति एतं सन्तं एतं पणीतं – यदिदं नेवसञ्ञानासञ्ञायतन’न्ति. तस्स एवंपटिपन्नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति. सम्पसादे सति एतरहि वा नेवसञ्ञानासञ्ञायतनं समापज्जति पञ्ञाय वा अधिमुच्चति कायस्स भेदा परं मरणा. ठानमेतं विज्जति यं तंसंवत्तनिकं विञ्ञाणं अस्स नेवसञ्ञानासञ्ञायतनूपगं. अयं, भिक्खवे, नेवसञ्ञानासञ्ञायतनसप्पाया पटिपदा अक्खायती’’ति.

७१. एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इध, भन्ते, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि यं, भूतं – तं पजहामी’ति. एवं उपेक्खं पटिलभति. परिनिब्बायेय्य नु खो सो, भन्ते, भिक्खु न वा परिनिब्बायेय्या’’ति? ‘‘अपेत्थेकच्चो, आनन्द, भिक्खु परिनिब्बायेय्य, अपेत्थेकच्चो भिक्खु न परिनिब्बायेय्या’’ति. ‘‘को नु खो, भन्ते, हेतु को पच्चयो येनपेत्थेकच्चो भिक्खु परिनिब्बायेय्य, अपेत्थेकच्चो भिक्खु न परिनिब्बायेय्या’’ति? ‘‘इधानन्द, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि, यं भूतं – तं पजहामी’ति. एवं उपेक्खं पटिलभति. सो तं उपेक्खं अभिनन्दति, अभिवदति, अज्झोसाय तिट्ठति. तस्स तं उपेक्खं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो तन्निस्सितं होति विञ्ञाणं तदुपादानं. सउपादानो, आनन्द, भिक्खु न परिनिब्बायती’’ति. ‘‘कहं पन सो, भन्ते, भिक्खु उपादियमानो उपादियती’’ति? ‘‘नेवसञ्ञानासञ्ञायतनं, आनन्दा’’ति. ‘‘उपादानसेट्ठं किर सो, भन्ते, भिक्खु उपादियमानो उपादियती’’ति? ‘‘उपादानसेट्ठञ्हि सो, आनन्द, भिक्खु उपादियमानो उपादियति. उपादानसेट्ठञ्हेतं, आनन्द, यदिदं – नेवसञ्ञानासञ्ञायतनं’’.

७२. ‘‘इधानन्द, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि, यं भूतं – तं पजहामी’ति. एवं उपेक्खं पटिलभति. सो तं उपेक्खं नाभिनन्दति, नाभिवदति, न अज्झोसाय तिट्ठति. तस्स तं उपेक्खं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो न तन्निस्सितं होति विञ्ञाणं न तदुपादानं. अनुपादानो, आनन्द, भिक्खु परिनिब्बायती’’ति.

७३. ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! निस्साय निस्साय किर नो, भन्ते, भगवता ओघस्स नित्थरणा अक्खाता. कतमो पन, भन्ते, अरियो विमोक्खो’’ति? ‘‘इधानन्द, भिक्खु अरियसावको इति पटिसञ्चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्ञा, या च सम्परायिका कामसञ्ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्ञा, या च सम्परायिका रूपसञ्ञा; या च आनेञ्जसञ्ञा, या च आकिञ्चञ्ञायतनसञ्ञा , या च नेवसञ्ञानासञ्ञायतनसञ्ञा – एस सक्कायो यावता सक्कायो. एतं अमतं यदिदं अनुपादा चित्तस्स विमोक्खो. इति, खो, आनन्द, देसिता मया आनेञ्जसप्पाया पटिपदा, देसिता आकिञ्चञ्ञायतनसप्पाया पटिपदा, देसिता नेवसञ्ञानासञ्ञायतनसप्पाया पटिपदा, देसिता निस्साय निस्साय ओघस्स नित्थरणा, देसितो अरियो विमोक्खो. यं खो, आनन्द, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, आनन्द, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथानन्द, मा पमादत्थ, मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.

आनेञ्जसप्पायसुत्तं निट्ठितं छट्ठं.

७. गणकमोग्गल्लानसुत्तं

७४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो गणकमोग्गल्लानो [गणकमोग्गलानो (क.)] ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो गणकमोग्गल्लानो ब्राह्मणो भगवन्तं एतदवोच –

‘‘सेय्यथापि, भो गोतम, इमस्स मिगारमातुपासादस्स दिस्सति अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा यदिदं – याव पच्छिमसोपानकळेवराः इमेसम्पि हि, भो गोतम, ब्राह्मणानं दिस्सति अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा यदिदं – अज्झेनेः इमेसम्पि हि, भो गोतम, इस्सासानं दिस्सति अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा यदिदं – इस्सत्थे [इस्सत्ते (क.)]. अम्हाकम्पि हि, भो गोतम, गणकानं गणनाजीवानं दिस्सति अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा यदिदं – सङ्खाने. मयञ्हि, भो गोतम, अन्तेवासिं लभित्वा पठमं एवं गणापेम – ‘एकं एककं, द्वे दुका, तीणि तिका, चत्तारि चतुक्का, पञ्च पञ्चका, छ छक्का, सत्त सत्तका, अट्ठ अट्ठका, नव नवका, दस दसका’ति; सतम्पि मयं, भो गोतम, गणापेम, भिय्योपि गणापेम. सक्का नु खो, भो गोतम, इमस्मिम्पि धम्मविनये एवमेव अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा पञ्ञपेतु’’न्ति?

७५. ‘‘सक्का , ब्राह्मण, इमस्मिम्पि धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा पञ्ञपेतुं. सेय्यथापि, ब्राह्मण, दक्खो अस्सदम्मको भद्दं अस्साजानीयं लभित्वा पठमेनेव मुखाधाने कारणं कारेति, अथ उत्तरिं कारणं कारेति; एवमेव खो, ब्राह्मण, तथागतो पुरिसदम्मं लभित्वा पठमं एवं विनेति – ‘एहि त्वं, भिक्खु, सीलवा होहि, पातिमोक्खसंवरसंवुतो विहराहि आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खस्सु सिक्खापदेसू’’’ति.

‘‘यतो खो, ब्राह्मण, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु, तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, इन्द्रियेसु गुत्तद्वारो होहि, चक्खुना रूपं दिस्वा मा निमित्तग्गाही होहि मानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जाहि; रक्खाहि चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जाहि. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय मा निमित्तग्गाही होहि मानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जाहि; रक्खाहि मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जाही’’’ति.

‘‘यतो खो, ब्राह्मण, भिक्खु इन्द्रियेसु गुत्तद्वारो होति, तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, भोजने मत्तञ्ञू होहि. पटिसङ्खा योनिसो आहारं आहारेय्यासि – नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय – इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’’’ति.

‘‘यतो खो, ब्राह्मण , भिक्खु भोजने मत्तञ्ञू होति, तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, जागरियं अनुयुत्तो विहराहि, दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेहि, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेहि, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेय्यासि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसिकरित्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेही’’’ति.

‘‘यतो खो, ब्राह्मण, भिक्खु जागरियं अनुयुत्तो होति, तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, सतिसम्पजञ्ञेन समन्नागतो होहि, अभिक्कन्ते पटिक्कन्ते सम्पजानकारी , आलोकिते विलोकिते सम्पजानकारी, समिञ्जिते पसारिते सम्पजानकारी, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी, असिते पीते खायिते सायिते सम्पजानकारी , उच्चारपस्सावकम्मे सम्पजानकारी, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी’’’ति.

‘‘यतो खो, ब्राह्मण, भिक्खु सतिसम्पजञ्ञेन समन्नागतो होति, तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, विवित्तं सेनासनं भजाहि अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्ज’न्ति. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनप्पत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा, उजुं कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं [थीनमिद्धं (सी. स्या. कं. पी.)] पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

७६. ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं…पे… दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा… ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्ज विहरति.

‘‘ये खो ते, ब्राह्मण, भिक्खू सेक्खा [सेखा (सब्बत्थ)] अपत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति तेसु मे अयं एवरूपी अनुसासनी होति. ये पन ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता तेसं इमे धम्मा दिट्ठधम्मसुखविहाराय चेव संवत्तन्ति, सतिसम्पजञ्ञाय चा’’ति.

एवं वुत्ते, गणकमोग्गल्लानो ब्राह्मणो भगवन्तं एतदवोच – ‘‘किं नु खो भोतो गोतमस्स सावका भोता गोतमेन एवं ओवदीयमाना एवं अनुसासीयमाना सब्बे अच्चन्तं निट्ठं निब्बानं आराधेन्ति उदाहु एकच्चे नाराधेन्ती’’ति? ‘‘अप्पेकच्चे खो, ब्राह्मण, मम सावका मया एवं ओवदीयमाना एवं अनुसासीयमाना अच्चन्तं निट्ठं निब्बानं आराधेन्ति, एकच्चे नाराधेन्ती’’ति.

‘‘को नु खो, भो गोतम, हेतु को पच्चयो यं तिट्ठतेव निब्बानं, तिट्ठति निब्बानगामी मग्गो, तिट्ठति भवं गोतमो समादपेता; अथ च पन भोतो गोतमस्स सावका भोता गोतमेन एवं ओवदीयमाना एवं अनुसासीयमाना अप्पेकच्चे अच्चन्तं निट्ठं निब्बानं आराधेन्ति, एकच्चे नाराधेन्ती’’ति?

७७. ‘‘तेन हि, ब्राह्मण, तंयेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि , ब्राह्मण, कुसलो त्वं राजगहगामिस्स मग्गस्सा’’ति? ‘‘एवं, भो, कुसलो अहं राजगहगामिस्स मग्गस्सा’’ति. ‘‘तं किं मञ्ञसि, ब्राह्मण, इध पुरिसो आगच्छेय्य राजगहं गन्तुकामो. सो तं उपसङ्कमित्वा एवं वदेय्य – ‘इच्छामहं, भन्ते, राजगहं गन्तुं; तस्स मे राजगहस्स मग्गं उपदिसा’ति. तमेनं त्वं एवं वदेय्यासि – ‘एहम्भो [एवं भो (सी. पी.)] पुरिस, अयं मग्गो राजगहं गच्छति. तेन मुहुत्तं गच्छ, तेन मुहुत्तं गन्त्वा दक्खिस्ससि अमुकं नाम गामं, तेन मुहुत्तं गच्छ, तेन मुहुत्तं गन्त्वा दक्खिस्ससि अमुकं नाम निगमं; तेन मुहुत्तं गच्छ, तेन मुहुत्तं गन्त्वा दक्खिस्ससि राजगहस्स आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’न्ति. सो तया एवं ओवदीयमानो एवं अनुसासीयमानो उम्मग्गं गहेत्वा पच्छामुखो गच्छेय्य. अथ दुतियो पुरिसो आगच्छेय्य राजगहं गन्तुकामो. सो तं उपसङ्कमित्वा एवं वदेय्य – ‘इच्छामहं, भन्ते, राजगहं गन्तुं; तस्स मे राजगहस्स मग्गं उपदिसा’ति. तमेनं त्वं एवं वदेय्यासि – ‘एहम्भो पुरिस, अयं मग्गो राजगहं गच्छति. तेन मुहुत्तं गच्छ, तेन मुहुत्तं गन्त्वा दक्खिस्ससि अमुकं नाम गामं; तेन मुहुत्तं गच्छ, तेन मुहुत्तं गन्त्वा दक्खिस्ससि अमुकं नाम निगमं; तेन मुहुत्तं गच्छ, तेन मुहुत्तं गन्त्वा दक्खिस्ससि राजगहस्स आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’न्ति. सो तया एवं ओवदीयमानो एवं अनुसासीयमानो सोत्थिना राजगहं गच्छेय्य. को नु खो, ब्राह्मण, हेतु को पच्चयो यं तिट्ठतेव राजगहं , तिट्ठति राजगहगामी मग्गो, तिट्ठसि त्वं समादपेता; अथ च पन तया एवं ओवदीयमानो एवं अनुसासीयमानो एको पुरिसो उम्मग्गं गहेत्वा पच्छामुखो गच्छेय्य, एको सोत्थिना राजगहं गच्छेय्या’’ति? ‘‘एत्थ क्याहं, भो गोतम, करोमि? मग्गक्खायीहं, भो गोतमा’’ति.

‘‘एवमेव खो, ब्राह्मण, तिट्ठतेव निब्बानं, तिट्ठति निब्बानगामी मग्गो, तिट्ठामहं समादपेता; अथ च पन मम सावका मया एवं ओवदीयमाना एवं अनुसासीयमाना अप्पेकच्चे अच्चन्तं निट्ठं निब्बानं आराधेन्ति, एकच्चे नाराधेन्ति. एत्थ क्याहं, ब्राह्मण, करोमि? मग्गक्खायीहं, ब्राह्मण, तथागतो’’ति.

७८. एवं वुत्ते, गणकमोग्गल्लानो ब्राह्मणो भगवन्तं एतदवोच – ‘‘येमे, भो गोतम, पुग्गला अस्सद्धा जीविकत्था न सद्धा अगारस्मा अनगारियं पब्बजिता सठा मायाविनो केतबिनो [केटुभिनो (सी. स्या. कं. पी.)] उद्धता उन्नळा चपला मुखरा विकिण्णवाचा इन्द्रियेसु अगुत्तद्वारा भोजने अमत्तञ्ञुनो जागरियं अननुयुत्ता सामञ्ञे अनपेक्खवन्तो सिक्खाय न तिब्बगारवा बाहुलिका [बाहुल्लिका (स्या. कं.)] साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा कुसीता हीनवीरिया मुट्ठस्सतिनो असम्पजाना असमाहिता विब्भन्तचित्ता दुप्पञ्ञा एळमूगा, न तेहि भवं गोतमो सद्धिं संवसति’’.

‘‘ये पन ते कुलपुत्ता सद्धा अगारस्मा अनगारियं पब्बजिता असठा अमायाविनो अकेतबिनो अनुद्धता अनुन्नळा अचपला अमुखरा अविकिण्णवाचा इन्द्रियेसु गुत्तद्वारा भोजने मत्तञ्ञुनो जागरियं अनुयुत्ता सामञ्ञे अपेक्खवन्तो सिक्खाय तिब्बगारवा नबाहुलिका नसाथलिका ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा आरद्धवीरिया पहितत्ता उपट्ठितस्सतिनो सम्पजाना समाहिता एकग्गचित्ता पञ्ञवन्तो अनेळमूगा, तेहि भवं गोतमो सद्धिं संवसति.

‘‘सेय्यथापि , भो गोतम, ये केचि मूलगन्धा, कालानुसारि तेसं अग्गमक्खायति; ये केचि सारगन्धा, लोहितचन्दनं तेसं अग्गमक्खायति; ये केचि पुप्फगन्धा, वस्सिकं तेसं अग्गमक्खायति; एवमेव भोतो गोतमस्स ओवादो परमज्जधम्मेसु.

‘‘अभिक्कन्तं , भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.

गणकमोग्गल्लानसुत्तं निट्ठितं सत्तमं.

८. गोपकमोग्गल्लानसुत्तं

७९. एवं मे सुतं – एकं समयं आयस्मा आनन्दो राजगहे विहरति वेळुवने कलन्दकनिवापे अचिरपरिनिब्बुते भगवति. तेन खो पन समयेन राजा मागधो अजातसत्तु वेदेहिपुत्तो राजगहं पटिसङ्खारापेति रञ्ञो पज्जोतस्स आसङ्कमानो. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘अतिप्पगो खो ताव राजगहे पिण्डाय चरितुं. यंनूनाहं येन गोपकमोग्गल्लानस्स ब्राह्मणस्स कम्मन्तो, येन गोपकमोग्गल्लानो ब्राह्मणो तेनुपसङ्कमेय्य’’न्ति.

अथ खो आयस्मा आनन्दो येन गोपकमोग्गल्लानस्स ब्राह्मणस्स कम्मन्तो, येन गोपकमोग्गल्लानो ब्राह्मणो तेनुपसङ्कमि. अद्दसा खो गोपकमोग्गल्लानो ब्राह्मणो आयस्मन्तं आनन्दं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं आनन्दं एतदवोच – ‘‘एतु खो भवं आनन्दो. स्वागतं भोतो आनन्दस्स. चिरस्सं खो भवं आनन्दो इमं परियायमकासि यदिदं इधागमनाय. निसीदतु भवं आनन्दो, इदमासनं पञ्ञत्त’’न्ति. निसीदि खो आयस्मा आनन्दो पञ्ञत्ते आसने. गोपकमोग्गल्लानोपि खो ब्राह्मणो अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो गोपकमोग्गल्लानो ब्राह्मणो आयस्मन्तं आनन्दं एतदवोच – ‘‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि तेहि धम्मेहि सब्बेनसब्बं सब्बथासब्बं समन्नागतो येहि धम्मेहि समन्नागतो सो भवं गोतमो अहोसि अरहं सम्मासम्बुद्धो’’ति? ‘‘नत्थि खो, ब्राह्मण, एकभिक्खुपि तेहि धम्मेहि सब्बेनसब्बं सब्बथासब्बं समन्नागतो येहि धम्मेहि समन्नागतो सो भगवा अहोसि अरहं सम्मासम्बुद्धो. सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू, मग्गविदू, मग्गकोविदो; मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता’’ति. अयञ्च हिदं आयस्मतो आनन्दस्स गोपकमोग्गल्लानेन ब्राह्मणेन सद्धिं अन्तराकथा विप्पकता अहोसि.

अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो राजगहे कम्मन्ते अनुसञ्ञायमानो येन गोपकमोग्गल्लानस्स ब्राह्मणस्स कम्मन्तो, येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो आयस्मन्तं आनन्दं एतदवोच – ‘‘कायनुत्थ, भो आनन्द, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति? ‘‘इध मं, ब्राह्मण, गोपकमोग्गल्लानो ब्राह्मणो एवमाह – ‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि तेहि धम्मेहि सब्बेनसब्बं सब्बथासब्बं समन्नागतो येहि धम्मेहि समन्नागतो सो भवं गोतमो अहोसि अरहं सम्मासम्बुद्धो’ति. एवं वुत्ते अहं, ब्राह्मण, गोपकमोग्गल्लानं ब्राह्मणं एतदवोचं – ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि तेहि धम्मेहि सब्बेनसब्बं सब्बथासब्बं समन्नागतो येहि धम्मेहि समन्नागतो सो भगवा अहोसि अरहं सम्मासम्बुद्धो. सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू, मग्गविदू, मग्गकोविदो; मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता’ति. अयं खो नो, ब्राह्मण, गोपकमोग्गल्लानेन ब्राह्मणेन सद्धिं अन्तराकथा विप्पकता. अथ त्वं अनुप्पत्तो’’ति.

८०. ‘‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि तेन भोता गोतमेन ठपितो – ‘अयं वो ममच्चयेन पटिसरणं भविस्सती’ति, यं तुम्हे एतरहि पटिपादेय्याथा’’ति [पटिधावेय्याथाति (सी. स्या. कं. पी.)]? ‘‘नत्थि खो, ब्राह्मण, एकभिक्खुपि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ठपितो – ‘अयं वो ममच्चयेन पटिसरणं भविस्सती’ति, यं मयं एतरहि पटिपादेय्यामा’’ति. ‘‘अत्थि पन, भो आनन्द, एकभिक्खुपि सङ्घेन सम्मतो, सम्बहुलेहि थेरेहि भिक्खूहि ठपितो – ‘अयं नो भगवतो अच्चयेन पटिसरणं भविस्सती’ति, यं तुम्हे एतरहि पटिपादेय्याथा’’ति? ‘‘नत्थि खो, ब्राह्मण, एकभिक्खुपि सङ्घेन सम्मतो, सम्बहुलेहि थेरेहि भिक्खूहि ठपितो – ‘अयं नो भगवतो अच्चयेन पटिसरणं भविस्सती’ति, यं मयं एतरहि पटिपादेय्यामा’’ति. ‘‘एवं अप्पटिसरणे च पन, भो आनन्द, को हेतु सामग्गिया’’ति? ‘‘न खो मयं, ब्राह्मण, अप्पटिसरणा; सप्पटिसरणा मयं, ब्राह्मण; धम्मप्पटिसरणा’’ति.

‘‘‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि तेन भोता गोतमेन ठपितो – अयं वो ममच्चयेन पटिसरणं भविस्सतीति, यं तुम्हे एतरहि पटिपादेय्याथा’ति – इति पुट्ठो समानो ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ठपितो – अयं वो ममच्चयेन पटिसरणं भविस्सतीति, यं मयं एतरहि पटिपादेय्यामा’ति वदेसि; ‘अत्थि पन, भो आनन्द, एकभिक्खुपि सङ्घेन सम्मतो, सम्बहुलेहि थेरेहि भिक्खूहि ठपितो – अयं नो भगवतो अच्चयेन पटिसरणं भविस्सतीति, यं तुम्हे एतरहि पटिपादेय्याथा’ति – इति पुट्ठो समानो ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि सङ्घेन सम्मतो, सम्बहुलेहि थेरेहि भिक्खूहि ठपितो – अयं नो भगवतो अच्चयेन पटिसरणं भविस्सतीति, यं मयं एतरहि पटिपादेय्यामा’ति – वदेसि; ‘एवं अप्पटिसरणे च पन, भो आनन्द, को हेतु सामग्गिया’ति इति पुट्ठो समानो ‘न खो मयं, ब्राह्मण , अप्पटिसरणा; सप्पटिसरणा मयं, ब्राह्मण; धम्मप्पटिसरणा’ति वदेसि. इमस्स पन, भो आनन्द, भासितस्स कथं अत्थो दट्ठब्बो’’ति?

८१. ‘‘अत्थि खो, ब्राह्मण, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन भिक्खूनं सिक्खापदं पञ्ञत्तं, पातिमोक्खं उद्दिट्ठं. ते मयं तदहुपोसथे यावतिका एकं गामखेत्तं उपनिस्साय विहराम ते सब्बे एकज्झं सन्निपताम; सन्निपतित्वा यस्स तं पवत्तति तं अज्झेसाम. तस्मिं चे भञ्ञमाने होति भिक्खुस्स आपत्ति होति वीतिक्कमो तं मयं यथाधम्मं यथानुसिट्ठं कारेमाति.

‘‘न किर नो भवन्तो कारेन्ति; धम्मो नो कारेति’’. ‘‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि यं तुम्हे एतरहि सक्करोथ गरुं करोथ [गरुकरोथ (सी. स्या. कं. पी.)] मानेथ पूजेथ; सक्कत्वा गरुं कत्वा [गरुकत्वा (सी. स्या. कं. पी.)] उपनिस्साय विहरथा’’ति? ‘‘नत्थि खो, ब्राह्मण, एकभिक्खुपि यं मयं एतरहि सक्करोम गरुं करोम मानेम पूजेम; सक्कत्वा गरुं कत्वा उपनिस्साय विहरामा’’ति.

‘‘‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि तेन भोता गोतमेन ठपितो – अयं वो ममच्चयेन पटिसरणं भविस्सतीति यं तुम्हे एतरहि पटिपादेय्याथा’ति – इति पुट्ठो समानो ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ठपितो – अयं वो ममच्चयेन पटिसरणं भविस्सतीति यं मयं एतरहि पटिपादेय्यामा’ति वदेसि; ‘अत्थि पन, भो आनन्द, एकभिक्खुपि सङ्घेन सम्मतो, सम्बहुलेहि थेरेहि भिक्खूहि ठपितो – अयं नो भगवतो अच्चयेन पटिसरणं भविस्सतीति यं तुम्हे एतरहि पटिपादेय्याथा’ति – इति पुट्ठो समानो ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि सङ्घेन सम्मतो, सम्बहुलेहि थेरेहि भिक्खूहि ठपितो – अयं नो भगवतो अच्चयेन पटिसरणं भविस्सतीति यं मयं एतरहि पटिपादेय्यामा’ति वदेसि; ‘अत्थि नु खो, भो आनन्द, एकभिक्खुपि यं तुम्हे एतरहि सक्करोथ गरुं करोथ मानेथ पूजेथ; सक्कत्वा गरुं कत्वा उपनिस्साय विहरथा’ति – इति पुट्ठो समानो ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि यं मयं एतरहि सक्करोम गरुं करोम मानेम पूजेम; सक्कत्वा गरुं कत्वा उपनिस्साय विहरामा’ति वदेसि. इमस्स पन, भो आनन्द, भासितस्स कथं अत्थो दट्ठब्बो’’ति?

८२. ‘‘अत्थि खो, ब्राह्मण, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दस पसादनीया धम्मा अक्खाता. यस्मिं नो इमे धम्मा संविज्जन्ति तं मयं एतरहि सक्करोम गरुं करोम मानेम पूजेम; सक्कत्वा गरुं कत्वा उपनिस्साय विहराम. कतमे दस?

‘‘इध , ब्राह्मण, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु.

‘‘बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा, मज्झेकल्याणा, परियोसानकल्याणा, सात्थं, सब्यञ्जनं [सात्था सब्यञ्जना (सी. स्या. कं.)], केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति तथारूपास्स धम्मा बहुस्सुता होन्ति धाता [धता (सी. स्या. कं. पी.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा.

‘‘सन्तुट्ठो होति ( ) [(इतरीतरेहि) दी. नि. ३.३४५] चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि.

‘‘चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.

‘‘अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं; तिरोकुट्टं [तिरोकुड्डं (सी. स्या. कं. पी.)] तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसति [परामसति (क.)] परिमज्जति, याव ब्रह्मलोकापि कायेन वसं वत्तेति.

‘‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च, ये दूरे सन्तिके च.

‘‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति. सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानाति, वीतरागं वा चित्तं ‘वीतरागं चित्त’न्ति पजानाति, सदोसं वा चित्तं ‘सदोसं चित्त’न्ति पजानाति, वीतदोसं वा चित्तं ‘वीतदोसं चित्त’न्ति पजानाति, समोहं वा चित्तं ‘समोहं चित्त’न्ति पजानाति, वीतमोहं वा चित्तं ‘वीतमोहं चित्त’न्ति पजानाति, संखित्तं वा चित्तं ‘संखित्तं चित्त’न्ति पजानाति, विक्खित्तं वा चित्तं ‘विक्खित्तं चित्त’न्ति पजानाति , महग्गतं वा चित्तं ‘महग्गतं चित्त’न्ति पजानाति, अमहग्गतं वा चित्तं ‘अमहग्गतं चित्त’न्ति पजानाति, सउत्तरं वा चित्तं ‘सउत्तरं चित्त’न्ति पजानाति, अनुत्तरं वा चित्तं ‘अनुत्तरं चित्त’न्ति पजानाति, समाहितं वा चित्तं ‘समाहितं चित्त’न्ति पजानाति, असमाहितं वा चित्तं ‘असमाहितं चित्त’न्ति पजानाति, विमुत्तं वा चित्तं ‘विमुत्तं चित्त’न्ति पजानाति, अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानाति.

‘‘अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.

‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति.

‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति.

‘‘इमे खो, ब्राह्मण, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दस पसादनीया धम्मा अक्खाता. यस्मिं नो इमे धम्मा संविज्जन्ति तं मयं एतरहि सक्करोम गरुं करोम मानेम पूजेम; सक्कत्वा गरुं कत्वा उपनिस्साय विहरामा’’ति.

८३. एवं वुत्ते वस्सकारो ब्राह्मणो मगधमहामत्तो उपनन्दं सेनापतिं आमन्तेसि – ‘‘तं किं मञ्ञति भवं सेनापति [मञ्ञसि एवं सेनापति (स्या. कं. पी.), मञ्ञसि सेनापति (सी.), मञ्ञसि भवं सेनापति (क.)] यदिमे भोन्तो सक्कातब्बं सक्करोन्ति, गरुं कातब्बं गरुं करोन्ति, मानेतब्बं मानेन्ति , पूजेतब्बं पूजेन्ति’’? ‘‘तग्घिमे [तग्घ मे (क.)] भोन्तो सक्कातब्बं सक्करोन्ति, गरुं कातब्बं गरुं करोन्ति, मानेतब्बं मानेन्ति, पूजेतब्बं पूजेन्ति. इमञ्च हि ते भोन्तो न सक्करेय्युं न गरुं करेय्युं न मानेय्युं न पूजेय्युं; अथ किञ्चरहि ते भोन्तो सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा उपनिस्साय विहरेय्यु’’न्ति? अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो आयस्मन्तं आनन्दं एतदवोच – ‘‘कहं पन भवं आनन्दो एतरहि विहरती’’ति? ‘‘वेळुवने खोहं, ब्राह्मण, एतरहि विहरामी’’ति. ‘‘कच्चि पन, भो आनन्द, वेळुवनं रमणीयञ्चेव अप्पसद्दञ्च अप्पनिग्घोसञ्च विजनवातं मनुस्सराहस्सेय्यकं [मनुस्सराहसेय्यकं (सी. स्या. कं. पी.)] पटिसल्लानसारुप्प’’न्ति? ‘‘तग्घ, ब्राह्मण, वेळुवनं रमणीयञ्चेव अप्पसद्दञ्च अप्पनिग्घोसञ्च विजनवातं मनुस्सराहस्सेय्यकं पटिसल्लानसारुप्पं, यथा तं तुम्हादिसेहि रक्खकेहि गोपकेही’’ति. ‘‘तग्घ, भो आनन्द, वेळुवनं रमणीयञ्चेव अप्पसद्दञ्च अप्पनिग्घोसञ्च विजनवातं मनुस्सराहस्सेय्यकं पटिसल्लानसारुप्पं, यथा तं भवन्तेहि झायीहि झानसीलीहि. झायिनो चेव भवन्तो झानसीलिनो च’’.

‘‘एकमिदाहं , भो आनन्द, समयं सो भवं गोतमो वेसालियं विहरति महावने कूटागारसालायं. अथ ख्वाहं, भो आनन्द, येन महावनं कूटागारसाला येन सो भवं गोतमो तेनुपसङ्कमिं. तत्र च पन सो [तत्र च सो (सी. पी.)] भवं गोतमो अनेकपरियायेन झानकथं कथेसि. झायी चेव सो भवं गोतमो अहोसि झानसीली च. सब्बञ्च पन सो भवं गोतमो झानं वण्णेसी’’ति.

८४. ‘‘न च खो, ब्राह्मण, सो भगवा सब्बं झानं वण्णेसि, नपि सो भगवा सब्बं झानं न वण्णेसीति. कथं रूपञ्च , ब्राह्मण, सो भगवा झानं न वण्णेसि? इध, ब्राह्मण, एकच्चो कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति; सो कामरागंयेव अन्तरं करित्वा झायति पज्झायति निज्झायति अपज्झायति. ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति; सो ब्यापादंयेव अन्तरं करित्वा झायति पज्झायति निज्झायति अपज्झायति. थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानाति; सो थिनमिद्धंयेव अन्तरं करित्वा झायति पज्झायति निज्झायति अपज्झायति. उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानाति; सो उद्धच्चकुक्कुच्चंयेव अन्तरं करित्वा झायति पज्झायति निज्झायति अपज्झायति. विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति; सो विचिकिच्छंयेव अन्तरं करित्वा झायति पज्झायति निज्झायति अपज्झायति. एवरूपं खो, ब्राह्मण, सो भगवा झानं न वण्णेसि.

‘‘कथं रूपञ्च, ब्राह्मण, सो भगवा झानं वण्णेसि? इध, ब्राह्मण, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. एवरूपं खो, ब्राह्मण, सो भगवा झानं वण्णेसी’’ति.

‘‘गारय्हं किर, भो आनन्द, सो भवं गोतमो झानं गरहि, पासंसं पसंसि. हन्द, च दानि मयं, भो आनन्द, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, ब्राह्मण, कालं मञ्ञसी’’ति. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो आयस्मतो आनन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामि.

अथ खो गोपकमोग्गल्लानो ब्राह्मणो अचिरपक्कन्ते वस्सकारे ब्राह्मणे मगधमहामत्ते आयस्मन्तं आनन्दं एतदवोच – ‘‘यं नो मयं भवन्तं आनन्दं अपुच्छिम्हा तं नो भवं आनन्दो न ब्याकासी’’ति. ‘‘ननु ते, ब्राह्मण, अवोचुम्हा – ‘नत्थि खो, ब्राह्मण, एकभिक्खुपि तेहि धम्मेहि सब्बेनसब्बं सब्बथासब्बं समन्नागतो येहि धम्मेहि समन्नागतो सो भगवा अहोसि अरहं सम्मासम्बुद्धो. सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू, मग्गविदू, मग्गकोविदो . मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता’’’ति.

गोपकमोग्गल्लानसुत्तं निट्ठितं अट्ठमं.

९. महापुण्णमसुत्तं

८५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति. अथ खो अञ्ञतरो भिक्खु उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच –

‘‘पुच्छेय्याहं, भन्ते, भगवन्तं किञ्चिदेव देसं, सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति. ‘‘तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ यदाकङ्खसी’’ति.

८६. अथ खो सो भिक्खु सके आसने निसीदित्वा भगवन्तं एतदवोच – ‘‘इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो’’ति? ‘‘इमे खो, भिक्खु, पञ्चुपादानक्खन्धा, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो’’ति.

‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं पुच्छि – ‘‘इमे पन, भन्ते, पञ्चुपादानक्खन्धा किंमूलका’’ति? ‘‘इमे खो, भिक्खु, पञ्चुपादानक्खन्धा छन्दमूलका’’ति. ‘‘तंयेव नु खो, भन्ते, उपादानं ते पञ्चुपादानक्खन्धा, उदाहु अञ्ञत्र पञ्चहुपादानक्खन्धेहि उपादान’’न्ति? ‘‘न खो, भिक्खु, तंयेव उपादानं ते पञ्चुपादानक्खन्धा, नापि अञ्ञत्र पञ्चहुपादानक्खन्धेहि उपादानं. यो खो, भिक्खु, पञ्चसु उपादानक्खन्धेसु छन्दरागो तं तत्थ उपादान’’न्ति.

‘‘सिया पन, भन्ते, पञ्चसु उपादानक्खन्धेसु छन्दरागवेमत्तता’’ति? ‘‘सिया भिक्खू’’ति भगवा अवोच ‘‘इध, भिक्खु, एकच्चस्स एवं होति – ‘एवंरूपो सियं अनागतमद्धानं , एवंवेदनो सियं अनागतमद्धानं, एवंसञ्ञो सियं अनागतमद्धानं, एवंसङ्खारो सियं अनागतमद्धानं, एवंविञ्ञाणो सियं अनागतमद्धान’न्ति. एवं खो, भिक्खु, सिया पञ्चसु उपादानक्खन्धेसु छन्दरागवेमत्तता’’ति.

‘‘कित्तावता पन, भन्ते, खन्धानं खन्धाधिवचनं होती’’ति? ‘‘यं किञ्चि, भिक्खु, रूपं – अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा – अयं रूपक्खन्धो. या काचि वेदना – अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा, ओळारिका वा सुखुमा वा, हीना वा पणीता वा, या दूरे सन्तिके वा – अयं वेदनाक्खन्धो. या काचि सञ्ञा – अतीतानागतपच्चुप्पन्ना…पे… या दूरे सन्तिके वा – अयं सञ्ञाक्खन्धो. ये केचि सङ्खारा – अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा, ओळारिका वा सुखुमा वा, हीना वा पणीता वा, ये दूरे सन्तिके वा – अयं सङ्खारक्खन्धो. यं किञ्चि विञ्ञाणं – अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा – अयं विञ्ञाणक्खन्धो. एत्तावता खो, भिक्खु, खन्धानं खन्धाधिवचनं होती’’ति.

‘‘को नु खो, भन्ते, हेतु को पच्चयो रूपक्खन्धस्स पञ्ञापनाय? को हेतु को पच्चयो वेदनाक्खन्धस्स पञ्ञापनाय? को हेतु को पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय? को हेतु को पच्चयो सङ्खारक्खन्धस्स पञ्ञापनाय? को हेतु को पच्चयो विञ्ञाणक्खन्धस्स पञ्ञापनाया’’ति?

‘‘चत्तारो खो, भिक्खु, महाभूता हेतु, चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाय. फस्सो हेतु, फस्सो पच्चयो वेदनाक्खन्धस्स पञ्ञापनाय. फस्सो हेतु, फस्सो पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय. फस्सो हेतु, फस्सो पच्चयो सङ्खारक्खन्धस्स पञ्ञापनाय. नामरूपं खो, भिक्खु, हेतु, नामरूपं पच्चयो विञ्ञाणक्खन्धस्स पञ्ञापनाया’’ति.

८७. ‘‘कथं पन, भन्ते, सक्कायदिट्ठि होती’’ति? ‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं; वेदनं अत्ततो समनुपस्सति वेदनावन्तं वा अत्तानं अत्तनि वा वेदनं वेदनाय वा अत्तानं; सञ्ञं अत्ततो समनुपस्सति सञ्ञावन्तं वा अत्तानं अत्तनि वा सञ्ञं सञ्ञाय वा अत्तानं; सङ्खारे अत्ततो समनुपस्सति सङ्खारवन्तं वा अत्तानं अत्तनि वा सङ्खारे सङ्खारेसु वा अत्तानं; विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं. एवं खो , भिक्खु, सक्कायदिट्ठि होती’’ति.

‘‘कथं पन, भन्ते, सक्कायदिट्ठि न होती’’ति? ‘‘इध, भिक्खु, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति न रूपवन्तं वा अत्तानं न अत्तनि वा रूपं न रूपस्मिं वा अत्तानं; न वेदनं अत्ततो समनुपस्सति न वेदनावन्तं वा अत्तानं न अत्तनि वा वेदनं न वेदनाय वा अत्तानं; न सञ्ञं अत्ततो समनुपस्सति न सञ्ञावन्तं वा अत्तानं न अत्तनि वा सञ्ञं न सञ्ञाय वा अत्तानं; न सङ्खारे अत्ततो समनुपस्सति न सङ्खारवन्तं वा अत्तानं न अत्तनि वा सङ्खारे न सङ्खारेसु वा अत्तानं; न विञ्ञाणं अत्ततो समनुपस्सति न विञ्ञाणवन्तं वा अत्तानं न अत्तनि वा विञ्ञाणं न विञ्ञाणस्मिं वा अत्तानं. एवं खो, भिक्खु, सक्कायदिट्ठि न होती’’ति.

८८. ‘‘को नु खो, भन्ते, रूपे अस्सादो, को आदीनवो, किं निस्सरणं? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणं? को सञ्ञाय अस्सादो, को आदीनवो, किं निस्सरणं? को सङ्खारेसु अस्सादो, को आदीनवो, किं निस्सरणं? को विञ्ञाणे अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘यं खो, भिक्खु, रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपे अस्सादो. यं रूपं अनिच्चं दुक्खं विपरिणामधम्मं, अयं रूपे आदीनवो. यो रूपे छन्दरागविनयो छन्दरागप्पहानं, इदं रूपे निस्सरणं. यं खो [यञ्च (स्या. कं.)], भिक्खु, वेदनं पटिच्च… सञ्ञं पटिच्च… सङ्खारे पटिच्च… विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं विञ्ञाणे अस्सादो. यं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मं, अयं विञ्ञाणे आदीनवो. यो विञ्ञाणे छन्दरागविनयो छन्दरागप्पहानं, इदं विञ्ञाणे निस्सरण’’न्ति.

८९. ‘‘कथं पन, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया न होन्ती’’ति? ‘‘यं किञ्चि, भिक्खु, रूपं – अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं – अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, भिक्खु, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया न होन्ती’’ति.

९०. अथ खो अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि – ‘‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता; अनत्तकतानि कम्मानि कमत्तानं [कथमत्तानं (सं. नि. ३.८२)] फुसिस्सन्ती’’ति? अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि – ‘‘ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थु सासनं अतिधावितब्बं मञ्ञेय्य – ‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता; अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति. पटिविनीता [पटिच्च विनीता (सी. पी.), पटिपुच्छामि विनीता (स्या. कं.)] खो मे तुम्हे, भिक्खवे , तत्र तत्र धम्मेसु’’.

‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं , भन्ते’’. ‘‘तं किं मञ्ञथ, भिक्खवे, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति , विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने सट्ठिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति.

महापुण्णमसुत्तं निट्ठितं नवमं.

१०. चूळपुण्णमसुत्तं

९१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति. अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘जानेय्य नु खो, भिक्खवे, असप्पुरिसो असप्पुरिसं – ‘असप्पुरिसो अयं भव’’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे; अट्ठानमेतं, भिक्खवे, अनवकासो यं असप्पुरिसो असप्पुरिसं जानेय्य – ‘असप्पुरिसो अयं भव’न्ति. जानेय्य पन, भिक्खवे, असप्पुरिसो सप्पुरिसं – ‘सप्पुरिसो अयं भव’’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे; एतम्पि खो, भिक्खवे, अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य – ‘सप्पुरिसो अयं भव’न्ति. असप्पुरिसो, भिक्खवे, अस्सद्धम्मसमन्नागतो होति, असप्पुरिसभत्ति [असप्पुरिसभत्ती (सब्बत्थ)] होति, असप्पुरिसचिन्ती होति, असप्पुरिसमन्ती होति, असप्पुरिसवाचो होति, असप्पुरिसकम्मन्तो होति, असप्पुरिसदिट्ठि [असप्पुरिसदिट्ठी (सब्बत्थ)] होति; असप्पुरिसदानं देति’’.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो अस्सद्धम्मसमन्नागतो होति? इध, भिक्खवे, असप्पुरिसो अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति , कुसीतो होति, मुट्ठस्सति होति, दुप्पञ्ञो होति. एवं खो, भिक्खवे, असप्पुरिसो अस्सद्धम्मसमन्नागतो होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसभत्ति होति? इध, भिक्खवे, असप्पुरिसस्स ये ते समणब्राह्मणा अस्सद्धा अहिरिका अनोत्तप्पिनो अप्पस्सुता कुसीता मुट्ठस्सतिनो दुप्पञ्ञा त्यास्स मित्ता होन्ति ते सहाया. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसभत्ति होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसचिन्ती होति? इध, भिक्खवे, असप्पुरिसो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसचिन्ती होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसमन्ती होति? इध, भिक्खवे, असप्पुरिसो अत्तब्याबाधायपि मन्तेति, परब्याबाधायपि मन्तेति, उभयब्याबाधायपि मन्तेति. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसमन्ती होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसवाचो होति? इध, भिक्खवे, असप्पुरिसो मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति , सम्फप्पलापी होति. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसवाचो होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसकम्मन्तो होति? इध , भिक्खवे, असप्पुरिसो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसकम्मन्तो होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसदिट्ठि होति? इध, भिक्खवे, असप्पुरिसो एवंदिट्ठि [एवंदिट्ठी (सी. पी.), एवंदिट्ठिको (स्या. कं.)] होति – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं [सुक्कटदुक्कटानं (सी. पी.)] कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसदिट्ठि होति.

‘‘कथञ्च, भिक्खवे, असप्पुरिसो असप्पुरिसदानं देति? इध, भिक्खवे, असप्पुरिसो असक्कच्चं दानं देति, असहत्था दानं देति, अचित्तीकत्वा दानं देति, अपविट्ठं दानं देति अनागमनदिट्ठिको दानं देति. एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसदानं देति.

‘‘सो, भिक्खवे, असप्पुरिसो एवं अस्सद्धम्मसमन्नागतो, एवं असप्पुरिसभत्ति, एवं असप्पुरिसचिन्ती, एवं असप्पुरिसमन्ती, एवं असप्पुरिसवाचो, एवं असप्पुरिसकम्मन्तो, एवं असप्पुरिसदिट्ठि; एवं असप्पुरिसदानं दत्वा कायस्स भेदा परं मरणा या असप्पुरिसानं गति तत्थ उपपज्जति. का च, भिक्खवे, असप्पुरिसानं गति? निरयो वा तिरच्छानयोनि वा.

९२. ‘‘जानेय्य नु खो, भिक्खवे, सप्पुरिसो सप्पुरिसं – ‘सप्पुरिसो अयं भव’’’न्ति? ‘‘एवं , भन्ते’’. ‘‘साधु, भिक्खवे; ठानमेतं, भिक्खवे, विज्जति यं सप्पुरिसो सप्पुरिसं जानेय्य – ‘सप्पुरिसो अयं भव’न्ति. जानेय्य पन, भिक्खवे, सप्पुरिसो असप्पुरिसं – ‘असप्पुरिसो अयं भव’’’न्ति? ‘‘एवं, भन्ते’’. ‘‘साधु, भिक्खवे; एतम्पि खो, भिक्खवे, ठानं विज्जति यं सप्पुरिसो असप्पुरिसं जानेय्य – ‘असप्पुरिसो अयं भव’न्ति. सप्पुरिसो, भिक्खवे, सद्धम्मसमन्नागतो होति, सप्पुरिसभत्ति होति, सप्पुरिसचिन्ती होति, सप्पुरिसमन्ती होति, सप्पुरिसवाचो होति, सप्पुरिसकम्मन्तो होति, सप्पुरिसदिट्ठि होति; सप्पुरिसदानं देति’’.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सद्धम्मसमन्नागतो होति? इध, भिक्खवे, सप्पुरिसो सद्धो होति, हिरिमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, उपट्ठितस्सति होति, पञ्ञवा होति. एवं खो, भिक्खवे, सप्पुरिसो सद्धम्मसमन्नागतो होति.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सप्पुरिसभत्ति होति? इध, भिक्खवे, सप्पुरिसस्स ये ते समणब्राह्मणा सद्धा हिरिमन्तो ओत्तप्पिनो बहुस्सुता आरद्धवीरिया उपट्ठितस्सतिनो पञ्ञवन्तो त्यास्स मित्ता होन्ति, ते सहाया. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसभत्ति होति.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सप्पुरिसचिन्ती होति? इध, भिक्खवे, सप्पुरिसो नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसचिन्ती होति.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सप्पुरिसमन्ती होति? इध, भिक्खवे, सप्पुरिसो नेवत्तब्याबाधाय मन्तेति, न परब्याबाधाय मन्तेति, न उभयब्याबाधाय मन्तेति. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसमन्ती होति.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सप्पुरिसवाचो होति? इध, भिक्खवे, सप्पुरिसो मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसवाचो होति.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सप्पुरिसकम्मन्तो होति? इध, भिक्खवे, सप्पुरिसो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसकम्मन्तो होति.

‘‘कथञ्च , भिक्खवे, सप्पुरिसो सप्पुरिसदिट्ठि होति? इध, भिक्खवे, सप्पुरिसो एवंदिट्ठि होति – ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको , अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसदिट्ठि होति.

‘‘कथञ्च, भिक्खवे, सप्पुरिसो सप्पुरिसदानं देति? इध, भिक्खवे, सप्पुरिसो सक्कच्चं दानं देति, सहत्था दानं देति, चित्तीकत्वा दानं देति, अनपविट्ठं दानं देति, आगमनदिट्ठिको दानं देति. एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसदानं देति.

‘‘सो, भिक्खवे, सप्पुरिसो एवं सद्धम्मसमन्नागतो, एवं सप्पुरिसभत्ति, एवं सप्पुरिसचिन्ती, एवं सप्पुरिसमन्ती, एवं सप्पुरिसवाचो, एवं सप्पुरिसकम्मन्तो, एवं सप्पुरिसदिट्ठि; एवं सप्पुरिसदानं दत्वा कायस्स भेदा परं मरणा या सप्पुरिसानं गति तत्थ उपपज्जति. का च, भिक्खवे, सप्पुरिसानं गति? देवमहत्तता वा मनुस्समहत्तता वा’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

चूळपुण्णमसुत्तं निट्ठितं दसमं.

देवदहवग्गो निट्ठितो पठमो.

तस्सुद्दानं –

देवदहं पञ्चत्तयं, किन्ति-साम-सुनक्खत्तं;

सप्पाय-गण-गोपक-महापुण्णचूळपुण्णञ्चाति.