📜

२. अनुपदवग्गो

१. अनुपदसुत्तं

९३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘पण्डितो, भिक्खवे, सारिपुत्तो; महापञ्ञो, भिक्खवे, सारिपुत्तो; पुथुपञ्ञो, भिक्खवे, सारिपुत्तो; हासपञ्ञो [हासुपञ्ञो (सी. पी.)], भिक्खवे, सारिपुत्तो; जवनपञ्ञो, भिक्खवे, सारिपुत्तो; तिक्खपञ्ञो, भिक्खवे, सारिपुत्तो; निब्बेधिकपञ्ञो, भिक्खवे, सारिपुत्तो; सारिपुत्तो, भिक्खवे, अड्ढमासं अनुपदधम्मविपस्सनं विपस्सति. तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति.

९४. ‘‘इध, भिक्खवे, सारिपुत्तो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. ये च पठमे झाने [पठमज्झाने (क. सी. पी. क.)] धम्मा वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो [अप्पटिबन्धो (क.)] विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स [अत्थितेवस्स (सी. पी.)] होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. ये च दुतिये झाने धम्मा – अज्झत्तं सम्पसादो च पीति च सुखञ्च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति. यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. ये च ततिये झाने धम्मा – सुखञ्च सति च सम्पजञ्ञञ्च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति, त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. ये च चतुत्थे झाने धम्मा – उपेक्खा अदुक्खमसुखा वेदना पस्सद्धत्ता चेतसो अनाभोगो सतिपारिसुद्धि चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. ये च आकासानञ्चायतने धम्मा – आकासानञ्चायतनसञ्ञा च चित्तेकग्गता च फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. ये च विञ्ञाणञ्चायतने धम्मा – विञ्ञाणञ्चायतनसञ्ञा च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. ये च आकिञ्चञ्ञायतने धम्मा – आकिञ्चञ्ञायतनसञ्ञा च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

९५. ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो ताय समापत्तिया सतो वुट्ठहति. सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा [ये ते धम्मा (सी.)] अतीता निरुद्धा विपरिणता ते धम्मे समनुपस्सति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

९६. ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. सो ताय समापत्तिया सतो वुट्ठहति. सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता ते धम्मे समनुपस्सति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘नत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा नत्थित्वेवस्स होति.

९७. ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय , वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति, सारिपुत्तमेव तं सम्मा वदमानो वदेय्य – ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति. यं खो तं, भिक्खवे , सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो नो आमिसदायादो’ति, सारिपुत्तमेव तं सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो नो आमिसदायादो’ति. सारिपुत्तो, भिक्खवे, तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

अनुपदसुत्तं निट्ठितं पठमं.

२. छब्बिसोधनसुत्तं

९८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘इध, भिक्खवे, भिक्खु अञ्ञं ब्याकरोति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा पञ्हो पुच्छितब्बो – ‘चत्तारोमे, आवुसो, वोहारा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता. कतमे चत्तारो? दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विञ्ञाते विञ्ञातवादिता – इमे खो, आवुसो, चत्तारो वोहारा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता. कथं जानतो पनायस्मतो, कथं पस्सतो इमेसु चतूसु वोहारेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘दिट्ठे खो अहं , आवुसो, अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरामि. सुते खो अहं, आवुसो…पे… मुते खो अहं, आवुसो… विञ्ञाते खो अहं, आवुसो, अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरामि. एवं खो मे, आवुसो, जानतो एवं पस्सतो इमेसु चतूसु वोहारेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति. तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं अनुमोदितब्बं. ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो.

९९. ‘‘‘पञ्चिमे, आवुसो, उपादानक्खन्धा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो – इमे खो, आवुसो, पञ्चुपादानक्खन्धा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता. कथं जानतो पनायस्मतो, कथं पस्सतो इमेसु पञ्चसु उपादानक्खन्धेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘रूपं खो अहं, आवुसो, अबलं विरागुनं [विरागं (सी. पी.), विरागुतं (टीका)] अनस्सासिकन्ति विदित्वा ये रूपे उपायूपादाना [उपयूपादाना (क.)] चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि. वेदनं खो अहं, आवुसो…पे… सञ्ञं खो अहं, आवुसो… सङ्खारे खो अहं, आवुसो… विञ्ञाणं खो अहं, आवुसो, अबलं विरागुनं अनस्सासिकन्ति विदित्वा ये विञ्ञाणे उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि. एवं खो मे, आवुसो, जानतो एवं पस्सतो इमेसु पञ्चसु उपादानक्खन्धेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति. तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं, अनुमोदितब्बं. ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो.

१००. ‘‘‘छयिमा , आवुसो, धातुयो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता. कतमा छ? पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु – इमा खो, आवुसो, छ धातुयो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता. कथं जानतो पनायस्मतो, कथं पस्सतो इमासु छसु धातूसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘पथवीधातुं खो अहं, आवुसो, न अत्ततो उपगच्छिं, न च पथवीधातुनिस्सितं अत्तानं. ये च पथवीधातुनिस्सिता उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि. आपोधातुं खो अहं, आवुसो…पे… तेजोधातुं खो अहं, आवुसो… वायोधातुं खो अहं, आवुसो… आकासधातुं खो अहं, आवुसो… विञ्ञाणधातुं खो अहं, आवुसो, न अत्ततो उपगच्छिं, न च विञ्ञाणधातुनिस्सितं अत्तानं. ये च विञ्ञाणधातुनिस्सिता उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि. एवं खो मे, आवुसो, जानतो, एवं पस्सतो इमासु छसु धातूसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति. तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं, अनुमोदितब्बं. ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो.

१०१. ‘‘‘छ खो पनिमानि, आवुसो, अज्झत्तिकबाहिरानि [अज्झत्तिकानि बाहिरानि (स्या. कं. पी.)] आयतनानि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खातानि. कतमानि छ? चक्खु चेव रूपा च, सोतञ्च सद्दा च, घानञ्च गन्धा च, जिव्हा च रसा च, कायो च फोट्ठब्बा च, मनो च धम्मा च – इमानि खो, आवुसो, छ अज्झत्तिकबाहिरानि आयतनानि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खातानि. कथं जानतो पनायस्मतो, कथं पस्सतो इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘चक्खुस्मिं, आवुसो, रूपे चक्खुविञ्ञाणे चक्खुविञ्ञाणविञ्ञातब्बेसु धम्मेसु यो छन्दो यो रागो या नन्दी [नन्दि (सी. स्या. कं. पी.)] या तण्हा ये च उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि. सोतस्मिं, आवुसो, सद्दे सोतविञ्ञाणे…पे… घानस्मिं, आवुसो, गन्धे घानविञ्ञाणे… जिव्हाय, आवुसो, रसे जिव्हाविञ्ञाणे… कायस्मिं, आवुसो, फोट्ठब्बे कायविञ्ञाणे… मनस्मिं, आवुसो, धम्मे मनोविञ्ञाणे मनोविञ्ञाणविञ्ञातब्बेसु धम्मेसु यो छन्दो यो रागो या नन्दी या तण्हा ये च उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि. एवं खो मे, आवुसो, जानतो एवं पस्सतो इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति. तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं अनुमोदितब्बं. ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो.

१०२. ‘‘‘कथं जानतो पनायस्मतो, कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया समूहता’ति [सुसमूहताति (सी. स्या. कं. पी.)]? खीणासवस्स , भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘पुब्बे खो अहं, आवुसो, अगारियभूतो समानो अविद्दसु अहोसिं. तस्स मे तथागतो वा तथागतसावको वा धम्मं देसेसि. ताहं धम्मं सुत्वा तथागते सद्धं पटिलभिं. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खिं – सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’’न्ति.

‘‘सो खो अहं, आवुसो, अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं. सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो अहोसिं निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहासिं. अदिन्नादानं पहाय अदिन्नादाना पटिविरतो अहोसिं दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहासिं. अब्रह्मचरियं पहाय ब्रह्मचारी अहोसिं आराचारी विरतो मेथुना गामधम्मा. मुसावादं पहाय मुसावादा पटिविरतो अहोसिं सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो अहोसिं, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय; इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता अहोसिं. फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो अहोसिं; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता अहोसिं. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो अहोसिं; कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता अहोसिं कालेन सापदेसं परियन्तवतिं अत्थसंहितं.

‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो अहोसिं, एकभत्तिको अहोसिं रत्तूपरतो विरतो विकालभोजना. नच्चगीतवादितविसूकदस्सना पटिविरतो अहोसिं. मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो अहोसिं. उच्चासयनमहासयना पटिविरतो अहोसिं. जातरूपरजतपटिग्गहणा पटिविरतो अहोसिं, आमकधञ्ञपटिग्गहणा पटिविरतो अहोसिं, आमकमंसपटिग्गहणा पटिविरतो अहोसिं; इत्थिकुमारिकपटिग्गहणा पटिविरतो अहोसिं, दासिदासपटिग्गहणा पटिविरतो अहोसिं, अजेळकपटिग्गहणा पटिविरतो अहोसिं, कुक्कुटसूकरपटिग्गहणा पटिविरतो अहोसिं , हत्थिगवस्सवळवपटिग्गहणा पटिविरतो अहोसिं, खेत्तवत्थुपटिग्गहणा पटिविरतो अहोसिं. दूतेय्यपहिणगमनानुयोगा पटिविरतो अहोसिं, कयविक्कया पटिविरतो अहोसिं, तुलाकूटकंसकूटमानकूटा पटिविरतो अहोसिं, उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो अहोसिं, छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो अहोसिं.

‘‘सो सन्तुट्ठो अहोसिं कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव [येन येन च (क.)] पक्कमिं समादायेव पक्कमिं. सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति; एवमेव खो अहं, आवुसो; सन्तुट्ठो अहोसिं कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमिं समादायेव पक्कमिं. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेसिं.

१०३. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही अहोसिं नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जिं ; रक्खिं चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जिं. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही अहोसिं नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जिं; रक्खिं मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जिं. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेसिं.

‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी अहोसिं, आलोकिते विलोकिते सम्पजानकारी अहोसिं, समिञ्जिते पसारिते सम्पजानकारी अहोसिं, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी अहोसिं, असिते पीते खायिते सायिते सम्पजानकारी अहोसिं, उच्चारपस्सावकम्मे सम्पजानकारी अहोसिं, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी अहोसिं.

‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो,) [पस्स म. नि. १.२९६ चूळहत्थिपदोपमे] इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो विवित्तं सेनासनं भजिं अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदिं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा.

‘‘सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहासिं, अभिज्झाय चित्तं परिसोधेसिं. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहासिं सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेसिं. थिनमिद्धं पहाय विगतथिनमिद्धो विहासिं आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेसिं. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहासिं अज्झत्तं, वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेसिं. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहासिं अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेसिं.

१०४. ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासिं. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहासिं.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिं. सो इदं दुक्खन्ति यथाभूतं अब्भञ्ञासिं, अयं दुक्खसमुदयोति यथाभूतं अब्भञ्ञासिं, अयं दुक्खनिरोधोति यथाभूतं अब्भञ्ञासिं, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं अब्भञ्ञासिं; इमे आसवाति यथाभूतं अब्भञ्ञासिं, अयं आसवसमुदयोति यथाभूतं अब्भञ्ञासिं, अयं आसवनिरोधोति यथाभूतं अब्भञ्ञासिं, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं अब्भञ्ञासिं. तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि चित्तं विमुच्चित्थः विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि. खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भञ्ञासिं. एवं खो मे, आवुसो, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया समूहता’’ति . ‘‘तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं अनुमोदितब्बं. ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा एवमस्स वचनीयो – ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं समनुपस्सामा’’’ति [पस्सामाति (सी.)].

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

छब्बिसोधनसुत्तं निट्ठितं दुतियं.

३. सप्पुरिससुत्तं

१०५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सप्पुरिसधम्मञ्च वो, भिक्खवे, देसेस्सामि असप्पुरिसधम्मञ्च. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमो च, भिक्खवे, असप्पुरिसधम्मो? इध, भिक्खवे, असप्पुरिसो उच्चाकुला पब्बजितो होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि उच्चाकुला पब्बजितो, इमे पनञ्ञे भिक्खू न उच्चाकुला पब्बजिता’ति. सो ताय उच्चाकुलीनताय अत्तानुक्कंसेति, परं वम्भेति. अयं [अयम्पि (सी. पी.)], भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो उच्चाकुलीनताय लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति , मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि उच्चाकुला पब्बजितो होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी , सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा ताय उच्चाकुलीनताय नेवत्तानुक्कंसेति न परं वम्भेति. अयं, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो महाकुला पब्बजितो होति…पे… [यथा उच्चाकुलवारे तथा वित्थारेतब्बं] महाभोगकुला पब्बजितो होति…पे… उळारभोगकुला पब्बजितो होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि उळारभोगकुला पब्बजितो, इमे पनञ्ञे भिक्खू न उळारभोगकुला पब्बजिता’ति. सो ताय उळारभोगताय अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो उळारभोगताय लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि उळारभोगकुला पब्बजितो होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा ताय उळारभोगताय नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

१०६. ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो ञातो होति यसस्सी. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि ञातो यसस्सी, इमे पनञ्ञे भिक्खू अप्पञ्ञाता अप्पेसक्खा’ति. सो तेन ञत्तेन [ञातेन (सी. क.), ञातत्तेन (स्या. कं. पी.)] अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो ञत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि ञातो होति यसस्सी; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो , सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन ञत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि लाभी चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं, इमे पनञ्ञे भिक्खू न लाभिनो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’न्ति. सो तेन लाभेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो लाभेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन लाभेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो बहुस्सुतो होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि बहुस्सुतो, इमे पनञ्ञे भिक्खू न बहुस्सुता’ति. सो तेन बाहुसच्चेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे , इति पटिसञ्चिक्खति – ‘न खो बाहुसच्चेन लोभधम्मा वा परिक्खयं गच्छन्ति , दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि बहुस्सुतो होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन बाहुसच्चेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो विनयधरो होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि विनयधरो, इमे पनञ्ञे भिक्खू न विनयधरा’ति. सो तेन विनयधरत्तेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो विनयधरत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि विनयधरो होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन विनयधरत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो धम्मकथिको होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि धम्मकथिको, इमे पनञ्ञे भिक्खू न धम्मकथिका’ति. सो तेन धम्मकथिकत्तेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो धम्मकथिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि धम्मकथिको होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन धम्मकथिकत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

१०७. ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो आरञ्ञिको होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि आरञ्ञिको इमे पनञ्ञे भिक्खू न आरञ्ञिका’ति. सो तेन आरञ्ञिकत्तेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो आरञ्ञिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि आरञ्ञिको होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन आरञ्ञिकत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो पंसुकूलिको होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि पंसुकूलिको, इमे पनञ्ञे भिक्खू न पंसुकूलिका’ति. सो तेन पंसुकूलिकत्तेन अत्तानुक्कंसेति, परं वम्भेति . अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो पंसुकूलिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि पंसुकूलिको होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन पंसुकूलिकत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो पिण्डपातिको होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि पिण्डपातिको, इमे पनञ्ञे भिक्खू न पिण्डपातिका’ति. सो तेन पिण्डपातिकत्तेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो पिण्डपातिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि पिण्डपातिको होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन पिण्डपातिकत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो रुक्खमूलिको होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि रुक्खमूलिको, इमे पनञ्ञे भिक्खू न रुक्खमूलिका’ति. सो तेन रुक्खमूलिकत्तेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो रुक्खमूलिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि रुक्खमूलिको होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन रुक्खमूलिकत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सोसानिको होति…पे… अब्भोकासिको होति… नेसज्जिको होति… यथासन्थतिको होति… एकासनिको होति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि एकासनिको, इमे पनञ्ञे भिक्खू न एकासनिका’ति. सो तेन एकासनिकत्तेन अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘न खो एकासनिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति. नो चेपि एकासनिको होति; सो च होति धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी, सो तत्थ पुज्जो, सो तत्थ पासंसो’ति. सो पटिपदंयेव अन्तरं करित्वा तेन एकासनिकत्तेन नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

१०८. ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि पठमज्झानसमापत्तिया लाभी, इमे पनञ्ञे भिक्खू पठमज्झानसमापत्तिया न लाभिनो’ति. सो ताय पठमज्झानसमापत्तिया अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘पठमज्झानसमापत्तियापि खो अतम्मयता वुत्ता भगवता. येन येन हि मञ्ञन्ति ततो तं होति अञ्ञथा’ति. सो अतम्मयतञ्ञेव अन्तरं करित्वा ताय पठमज्झानसमापत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि चतुत्थज्झानसमापत्तिया लाभी, इमे पनञ्ञे भिक्खू चतुत्थज्झानसमापत्तिया न लाभिनो’ति. सो ताय चतुत्थज्झानसमापत्तिया अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो , भिक्खवे, इति पटिसञ्चिक्खति – ‘चतुत्थज्झानसमापत्तियापि खो अतम्मयता वुत्ता भगवता. येन येन हि मञ्ञन्ति ततो तं होति अञ्ञथा’ति. सो अतम्मयतञ्ञेव अन्तरं करित्वा ताय चतुत्थज्झानसमापत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि आकासानञ्चायतनसमापत्तिया लाभी, इमे पनञ्ञे भिक्खू आकासानञ्चायतनसमापत्तिया न लाभिनो’ति. सो ताय आकासानञ्चायतनसमापत्तिया अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘आकासानञ्चायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता. येन येन हि मञ्ञन्ति ततो तं होति अञ्ञथा’ति. सो अतम्मयतञ्ञेव अन्तरं करित्वा ताय आकासानञ्चायतनसमापत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि विञ्ञाणञ्चायतनसमापत्तिया लाभी, इमे पनञ्ञे भिक्खू विञ्ञाणञ्चायतनसमापत्तिया न लाभिनो’ति. सो ताय विञ्ञाणञ्चायतनसमापत्तिया अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘विञ्ञाणञ्चायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता. येन येन हि मञ्ञन्ति ततो तं होति अञ्ञथा’ति. सो अतम्मयतञ्ञेव अन्तरं करित्वा ताय विञ्ञाणञ्चायतनसमापत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि आकिञ्चञ्ञायतनसमापत्तिया लाभी, इमे पनञ्ञे भिक्खू आकिञ्चञ्ञायतनसमापत्तिया न लाभिनो’ति. सो ताय आकिञ्चञ्ञायतनसमापत्तिया अत्तानुक्कंसेति, परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्चिक्खति – ‘आकिञ्चञ्ञायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता. येन येन हि मञ्ञन्ति ततो तं होति अञ्ञथा’ति. सो अतम्मयतञ्ञेव अन्तरं करित्वा ताय आकिञ्चञ्ञायतनसमापत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अहं खोम्हि नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभी, इमे पनञ्ञे भिक्खू नेवसञ्ञानासञ्ञायतनसमापत्तिया न लाभिनो’ति. सो ताय नेवसञ्ञानासञ्ञायतनसमापत्तिया अत्तानुक्कंसेति , परं वम्भेति. अयम्पि, भिक्खवे, असप्पुरिसधम्मो. सप्पुरिसो च खो, भिक्खवे , इति पटिसञ्चिक्खति – ‘नेवसञ्ञानासञ्ञायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता. येन येन हि मञ्ञन्ति ततो तं होति अञ्ञथा’ति. सो अतम्मयतञ्ञेव अन्तरं करित्वा ताय नेवसञ्ञानासञ्ञायतनसमापत्तिया नेवत्तानुक्कंसेति, न परं वम्भेति. अयम्पि, भिक्खवे, सप्पुरिसधम्मो.

‘‘पुन चपरं, भिक्खवे, सप्पुरिसो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. पञ्ञाय चस्स दिस्वा आसवा [एकच्चे आसवा (क.)] परिक्खीणा होन्ति. अयं [अयं खो (स्या. कं.)], भिक्खवे, भिक्खु न किञ्चि मञ्ञति, न कुहिञ्चि मञ्ञति, न केनचि मञ्ञती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

सप्पुरिससुत्तं निट्ठितं ततियं.

४. सेवितब्बासेवितब्बसुत्तं

१०९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सेवितब्बासेवितब्बं वो, भिक्खवे, धम्मपरियायं देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कायसमाचारंपाहं [पहं (सब्बत्थ)], भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं कायसमाचारं. वचीसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं वचीसमाचारं. मनोसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं मनोसमाचारं. चित्तुप्पादंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं चित्तुप्पादं. सञ्ञापटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि , असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं सञ्ञापटिलाभं. दिट्ठिपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं दिट्ठिपटिलाभं. अत्तभावपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं अत्तभावपटिलाभ’’न्ति.

एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानामि.

११०. ‘‘‘कायसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं कायसमाचार’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपो कायसमाचारो न सेवितब्बो; यथारूपञ्च खो, भन्ते, कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपो कायसमाचारो सेवितब्बो.

१११. ‘‘कथंरूपं, भन्ते, कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, भन्ते, एकच्चो पाणातिपाती होति लुद्दो लोहितपाणि हतप्पहते निविट्ठो अदयापन्नो पाणभूतेसु; अदिन्नादायी खो पन होति, यं तं परस्स परवित्तूपकरणं गामगतं वा अरञ्ञगतं वा तं अदिन्नं थेय्यसङ्खातं आदाता होति; कामेसुमिच्छाचारी खो पन होति, या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सस्सामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि तथारूपासु चारित्तं आपज्जिता होति – एवरूपं, भन्ते, कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं , भन्ते, कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति? इध, भन्ते, एकच्चो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति; अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति, यं तं परस्स परवित्तूपकरणं गामगतं वा अरञ्ञगतं वा तं नादिन्नं थेय्यसङ्खातं आदाता होति; कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो होति, या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सस्सामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि तथारूपासु न चारित्तं आपज्जिता होति – एवरूपं, भन्ते, कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘कायसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं कायसमाचार’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

‘‘‘वचीसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं वचीसमाचार’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं ? यथारूपं, भन्ते, वचीसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपो वचीसमाचारो न सेवितब्बो; यथारूपञ्च खो, भन्ते, वचीसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो वचीसमाचारो सेवितब्बो.

११२. ‘‘कथंरूपं, भन्ते, वचीसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, भन्ते, एकच्चो मुसावादी होति, सभागतो [सभग्गतो (बहूसु)] वा परिसागतो [परिसग्गतो (बहूसु)] वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति सो अजानं वा आह – ‘जानामी’ति, जानं वा आह – ‘न जानामी’ति; अपस्सं वा आह – ‘पस्सामी’ति, पस्सं वा आह – ‘न पस्सामी’ति – इति [पस्स म. नि. १.४४० सालेय्यकसुत्ते] अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु [किञ्चक्खहेतु (सी.)] वा सम्पजानमुसा भासिता होति; पिसुणवाचो खो पन होति, इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं भेदाय – इति समग्गानं वा भेत्ता, भिन्नानं वा अनुप्पदाता, वग्गारामो, वग्गरतो, वग्गनन्दी, वग्गकरणिं वाचं भासिता होति; फरुसवाचो खो पन होति, या सा वाचा कण्डका कक्कसा फरुसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका, तथारूपिं वाचं भासिता होति; सम्फप्पलापी खो पन होति अकालवादी अभूतवादी अनत्थवादी अधम्मवादी अविनयवादी, अनिधानवतिं वाचं भासिता होति अकालेन अनपदेसं अपरियन्तवतिं अनत्थसंहितं – एवरूपं, भन्ते, वचीसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं, भन्ते, वचीसमाचारं सेवतो अकुसला धम्मा परिहायन्ति , कुसला धम्मा अभिवड्ढन्ति? इध, भन्ते, एकच्चो मुसावादं पहाय मुसावादा पटिविरतो होति सभागतो वा परिसागतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति सो अजानं वा आह – ‘न जानामी’ति, जानं वा आह – ‘जानामी’ति, अपस्सं वा आह – ‘न पस्सामी’ति, पस्सं वा आह – ‘पस्सामी’ति – इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा न सम्पजानमुसा भासिता होति; पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय – इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति; फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति, या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति; सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं – एवरूपं, भन्ते, वचीसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘वचीसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं वचीसमाचार’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

‘‘‘मनोसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं मनोसमाचार’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, मनोसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो मनोसमाचारो न सेवितब्बो; यथारूपञ्च खो, भन्ते, मनोसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो मनोसमाचारो सेवितब्बो.

११३. ‘‘कथंरूपं, भन्ते, मनोसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, भन्ते, एकच्चो अभिज्झालु होति, यं तं परस्स परवित्तूपकरणं तं अभिज्झाता होति – ‘अहो वत यं परस्स तं ममस्सा’ति; ब्यापन्नचित्तो खो पन होति पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता हञ्ञन्तु वा वज्झन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसु’न्ति – एवरूपं, भन्ते, मनोसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं, भन्ते, मनोसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति? इध, भन्ते, एकच्चो अनभिज्झालु होति, यं तं परस्स परवित्तूपकरणं तं नाभिज्झाता होति – ‘अहो वत यं परस्स तं ममस्सा’ति; अब्यापन्नचित्तो खो पन होति अप्पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता अवेरा अब्याबज्झा [अब्यापज्झा (सी. स्या. कं. पी. क.)] अनीघा सुखी अत्तानं परिहरन्तू’ति – एवरूपं, भन्ते, मनोसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘मनोसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं मनोसमाचार’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

११४. ‘‘‘चित्तुप्पादंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं चित्तुप्पाद’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, चित्तुप्पादं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो चित्तुप्पादो न सेवितब्बो; यथारूपञ्च खो, भन्ते, चित्तुप्पादं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो चित्तुप्पादो सेवितब्बो.

‘‘कथंरूपं, भन्ते, चित्तुप्पादं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, भन्ते, एकच्चो अभिज्झालु होति, अभिज्झासहगतेन चेतसा विहरति; ब्यापादवा होति, ब्यापादसहगतेन चेतसा विहरति; विहेसवा होति, विहेसासहगतेन चेतसा विहरति – एवरूपं, भन्ते, चित्तुप्पादं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं, भन्ते, चित्तुप्पादं सेवतो अकुसला धम्मा परिहायन्ति , कुसला धम्मा अभिवड्ढन्ति? इध, भन्ते, एकच्चो अनभिज्झालु होति, अनभिज्झासहगतेन चेतसा विहरति; अब्यापादवा होति, अब्यापादसहगतेन चेतसा विहरति; अविहेसवा होति, अविहेसासहगतेन चेतसा विहरति – एवरूपं, भन्ते, चित्तुप्पादं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘चित्तुप्पादंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं चित्तुप्पाद’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

११५. ‘‘‘सञ्ञापटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं सञ्ञापटिलाभ’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, सञ्ञापटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो सञ्ञापटिलाभो न सेवितब्बो; यथारूपञ्च खो, भन्ते, सञ्ञापटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो सञ्ञापटिलाभो सेवितब्बो.

‘‘कथंरूपं, भन्ते, सञ्ञापटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, भन्ते, एकच्चो अभिज्झालु होति, अभिज्झासहगताय सञ्ञाय विहरति; ब्यापादवा होति, ब्यापादसहगताय सञ्ञाय विहरति; विहेसवा होति, विहेसासहगताय सञ्ञाय विहरति – एवरूपं, भन्ते, सञ्ञापटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं, भन्ते, सञ्ञापटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति? इध, भन्ते, एकच्चो अनभिज्झालु होति, अनभिज्झासहगताय सञ्ञाय विहरति; अब्यापादवा होति, अब्यापादसहगताय सञ्ञाय विहरति; अविहेसवा होति, अविहेसासहगताय सञ्ञाय विहरति – एवरूपं, भन्ते, सञ्ञापटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘सञ्ञापटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं सञ्ञापटिलाभ’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

११६. ‘‘‘दिट्ठिपटिलाभंपाहं , भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं दिट्ठिपटिलाभ’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, दिट्ठिपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो दिट्ठिपटिलाभो न सेवितब्बो; यथारूपञ्च खो, भन्ते, दिट्ठिपटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति – एवरूपो दिट्ठिपटिलाभो सेवितब्बो.

‘‘कथंरूपं, भन्ते, दिट्ठिपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, भन्ते, एकच्चो एवंदिट्ठिको होति – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं , नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति – एवरूपं, भन्ते, दिट्ठिपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं, भन्ते, दिट्ठिपटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति? इध, भन्ते, एकच्चो एवंदिट्ठिको होति – ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति – एवरूपं, भन्ते, दिट्ठिपटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘दिट्ठिपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं दिट्ठिपटिलाभ’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

११७. ‘‘‘अत्तभावपटिलाभंपाहं , भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं अत्तभावपटिलाभ’न्ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, अत्तभावपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति – एवरूपो अत्तभावपटिलाभो न सेवितब्बो; यथारूपञ्च खो, भन्ते, अत्तभावपटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति – एवरूपो अत्तभावपटिलाभो सेवितब्बो.

‘‘कथंरूपं, भन्ते, अत्तभावपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? सब्याबज्झं [सब्यापज्झं (सी. स्या. कं. पी. क.)], भन्ते, अत्तभावपटिलाभं अभिनिब्बत्तयतो अपरिनिट्ठितभावाय अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; अब्याबज्झं, भन्ते, अत्तभावपटिलाभं अभिनिब्बत्तयतो परिनिट्ठितभावाय अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘अत्तभावपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि , असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं अत्तभावपटिलाभ’न्ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानामी’’ति.

११८. ‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानासि.

‘‘‘कायसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं कायसमाचार’न्ति – इति खो पनेतं वुत्तं मया. किञ्चेतं पटिच्च वुत्तं? यथारूपं, सारिपुत्त, कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो कायसमाचारो न सेवितब्बो; यथारूपञ्च खो, सारिपुत्त, कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति – एवरूपो कायसमाचारो सेवितब्बो.

‘‘कथंरूपं , सारिपुत्त, कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? इध, सारिपुत्त, एकच्चो पाणातिपाती होति लुद्दो लोहितपाणि हतप्पहते निविट्ठो अदयापन्नो पाणभूतेसु; अदिन्नादायी खो पन होति, यं तं परस्स परवित्तूपकरणं गामगतं वा अरञ्ञगतं वा तं अदिन्नं थेय्यसङ्खातं आदाता होति; कामेसुमिच्छाचारी खो पन होति, या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सस्सामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि तथारूपासु चारित्तं आपज्जिता होति – एवरूपं, सारिपुत्त, कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति.

‘‘कथंरूपं, सारिपुत्त, कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति? इध, सारिपुत्त, एकच्चो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति; अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति, यं तं परस्स परवित्तूपकरणं गामगतं वा अरञ्ञगतं वा तं नादिन्नं थेय्यसङ्खातं आदाता होति; कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो होति, या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सस्सामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि तथारूपासु न चारित्तं आपज्जिता होति – एवरूपं, सारिपुत्त, कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘कायसमाचारंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं कायसमाचार’न्ति – इति यं तं वुत्तं मया इदमेतं पटिच्च वुत्तं.

‘‘वचीसमाचारंपाहं, भिक्खवे, दुविधेन वदामि …पे… मनोसमाचारंपाहं, भिक्खवे, दुविधेन वदामि…पे… चित्तुप्पादंपाहं, भिक्खवे, दुविधेन वदामि…पे… सञ्ञापटिलाभंपाहं, भिक्खवे, दुविधेन वदामि…पे… दिट्ठिपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि…पे….

‘‘‘अत्तभावपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं अत्तभावपटिलाभ’न्ति – इति खो पनेतं वुत्तं मया. किञ्चेतं पटिच्च वुत्तं? यथारूपं, सारिपुत्त, अत्तभावपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो अत्तभावपटिलाभो न सेवितब्बो; यथारूपञ्च खो, सारिपुत्त, अत्तभावपटिलाभं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति – एवरूपो अत्तभावपटिलाभो सेवितब्बो.

‘‘कथंरूपं, सारिपुत्त, अत्तभावपटिलाभं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति? सब्याबज्झं, सारिपुत्त, अत्तभावपटिलाभं अभिनिब्बत्तयतो अपरिनिट्ठितभावाय अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; अब्याबज्झं, सारिपुत्त, अत्तभावपटिलाभं अभिनिब्बत्तयतो परिनिट्ठितभावाय अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति. ‘अत्तभावपटिलाभंपाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि , असेवितब्बम्पि; तञ्च अञ्ञमञ्ञं अत्तभावपटिलाभ’न्ति – इति यं तं वुत्तं मया इदमेतं पटिच्च वुत्तं. इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो.

११९. ‘‘चक्खुविञ्ञेय्यं रूपंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; सोतविञ्ञेय्यं सद्दंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि; घानविञ्ञेय्यं गन्धंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; जिव्हाविञ्ञेय्यं रसंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; कायविञ्ञेय्यं फोट्ठब्बंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि; मनोविञ्ञेय्यं धम्मंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’’ति.

एवं वुत्ते, आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानामि. ‘चक्खुविञ्ञेय्यं रूपंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, चक्खुविञ्ञेय्यं रूपं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपं चक्खुविञ्ञेय्यं रूपं न सेवितब्बं; यथारूपञ्च खो, भन्ते, चक्खुविञ्ञेय्यं रूपं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपं चक्खुविञ्ञेय्यं रूपं सेवितब्बं. ‘चक्खुविञ्ञेय्यं रूपंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

‘‘सोतविञ्ञेय्यं सद्दंपाहं, सारिपुत्त…पे… एवरूपो सोतविञ्ञेय्यो सद्दो न सेवितब्बो… एवरूपो सोतविञ्ञेय्यो सद्दो सेवितब्बो… एवरूपो घानविञ्ञेय्यो गन्धो न सेवितब्बो… एवरूपो घानविञ्ञेय्यो गन्धो सेवितब्बो… एवरूपो जिव्हाविञ्ञेय्यो रसो न सेवितब्बो… एवरूपो जिव्हाविञ्ञेय्यो रसो सेवितब्बो… कायविञ्ञेय्यं फोट्ठब्बंपाहं, सारिपुत्त … एवरूपो कायविञ्ञेय्यो फोट्ठब्बो न सेवितब्बो… एवरूपो कायविञ्ञेय्यो फोट्ठब्बो सेवितब्बो.

‘‘‘मनोविञ्ञेय्यं धम्मंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, मनोविञ्ञेय्यं धम्मं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो मनोविञ्ञेय्यो धम्मो न सेवितब्बो; यथारूपञ्च खो, भन्ते, मनोविञ्ञेय्यं धम्मं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो मनोविञ्ञेय्यो धम्मो सेवितब्बो. ‘मनोविञ्ञेय्यं धम्मंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं. इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानामी’’ति.

१२०. ‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानासि. ‘चक्खुविञ्ञेय्यं रूपंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं मया. किञ्चेतं पटिच्च वुत्तं? यथारूपं, सारिपुत्त, चक्खुविञ्ञेय्यं रूपं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपं चक्खुविञ्ञेय्यं रूपं न सेवितब्बं; यथारूपञ्च खो, सारिपुत्त, चक्खुविञ्ञेय्यं रूपं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपं चक्खुविञ्ञेय्यं रूपं सेवितब्बं. ‘चक्खुविञ्ञेय्यं रूपंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं मया इदमेतं पटिच्च वुत्तं.

‘‘सोतविञ्ञेय्यं सद्दंपाहं, सारिपुत्त…पे… एवरूपो सोतविञ्ञेय्यो सद्दो न सेवितब्बो… एवरूपो सोतविञ्ञेय्यो सद्दो सेवितब्बो… एवरूपो घानविञ्ञेय्यो गन्धो न सेवितब्बो… एवरूपो घानविञ्ञेय्यो गन्धो सेवितब्बो… एवरूपो जिव्हाविञ्ञेय्यो रसो न सेवितब्बो… एवरूपो जिव्हाविञ्ञेय्यो रसो सेवितब्बो… एवरूपो कायविञ्ञेय्यो फोट्ठब्बो न सेवितब्बो… एवरूपो कायविञ्ञेय्यो फोट्ठब्बो सेवितब्बो.

‘‘मनोविञ्ञेय्यं धम्मंपाहं, सारिपुत्त…पे… एवरूपो मनोविञ्ञेय्यो धम्मो न सेवितब्बो… एवरूपो मनोविञ्ञेय्यो धम्मो सेवितब्बो. ‘मनोविञ्ञेय्यं धम्मंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं मया इदमेतं पटिच्च वुत्तं. इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो.

१२१. ‘‘चीवरंपाहं , सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पि…पे… पिण्डपातंपाहं, सारिपुत्त… सेनासनंपाहं, सारिपुत्त… गामंपाहं, सारिपुत्त… निगमंपाहं, सारिपुत्त… नगरंपाहं, सारिपुत्त… जनपदंपाहं, सारिपुत्त… पुग्गलंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’’ति.

एवं वुत्ते, आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, एवं वित्थारेन अत्थं आजानामि. ‘चीवरंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, चीवरं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपं चीवरं न सेवितब्बं; यथारूपञ्च खो, भन्ते, चीवरं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपं चीवरं सेवितब्बं. ‘चीवरंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तं.

‘‘पिण्डपातंपाहं, सारिपुत्त…पे… एवरूपो पिण्डपातो न सेवितब्बो… एवरूपो पिण्डपातो सेवितब्बो… सेनासनंपाहं, सारिपुत्त…पे… एवरूपं सेनासनं न सेवितब्बं… एवरूपं सेनासनं सेवितब्बं… गामंपाहं, सारिपुत्त …पे… एवरूपो गामो न सेवितब्बो… एवरूपो गामो सेवितब्बो… एवरूपो निगमो न सेवितब्बो… एवरूपो निगमो सेवितब्बो… एवरूपं नगरं न सेवितब्बं… एवरूपं नगरं सेवितब्बं… एवरूपो जनपदो न सेवितब्बो… एवरूपो जनपदो सेवितब्बो.

‘‘‘पुग्गलंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं भगवता. किञ्चेतं पटिच्च वुत्तं? यथारूपं, भन्ते, पुग्गलं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो पुग्गलो न सेवितब्बो; यथारूपञ्च खो, भन्ते, पुग्गलं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो पुग्गलो सेवितब्बो. ‘पुग्गलंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं भगवता इदमेतं पटिच्च वुत्तन्ति. इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामी’’ति.

१२२. ‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानासि. ‘चीवरंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि , असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं मया. किञ्चेतं पटिच्च वुत्तं? यथारूपं, सारिपुत्त, चीवरं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपं चीवरं न सेवितब्बं; यथारूपञ्च खो, सारिपुत्त, चीवरं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपं चीवरं सेवितब्बं. ‘चीवरंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं मया इदमेतं पटिच्च वुत्तं. (यथा पठमं तथा वित्थारेतब्बं) एवरूपो पिण्डपातो… एवरूपं सेनासनं… एवरूपो गामो… एवरूपो निगमो… एवरूपं नगरं… एवरूपो जनपदो.

‘‘‘पुग्गलंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति खो पनेतं वुत्तं मया. किञ्चेतं पटिच्च वुत्तं? यथारूपं, सारिपुत्त, पुग्गलं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति एवरूपो पुग्गलो न सेवितब्बो; यथारूपञ्च खो, सारिपुत्त, पुग्गलं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति एवरूपो पुग्गलो सेवितब्बो. ‘पुग्गलंपाहं, सारिपुत्त, दुविधेन वदामि – सेवितब्बम्पि, असेवितब्बम्पी’ति – इति यं तं वुत्तं मया इदमेतं पटिच्च वुत्तं. इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो.

१२३. ‘‘सब्बेपि चे, सारिपुत्त, खत्तिया इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानेय्युं, सब्बेसानम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बेपि चे , सारिपुत्त, ब्राह्मणा…पे… सब्बेपि चे, सारिपुत्त, वेस्सा… सब्बेपि चे, सारिपुत्त, सुद्दा इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानेय्युं, सब्बेसानम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाय. सदेवकोपि चे, सारिपुत्त, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानेय्य, सदेवकस्सपिस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाया’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा सारिपुत्तो भगवतो भासितं अभिनन्दीति.

सेवितब्बासेवितब्बसुत्तं निट्ठितं चतुत्थं.

५. बहुधातुकसुत्तं

१२४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. सेय्यथापि, भिक्खवे , नळागारा वा तिणागारा वा अग्गि मुत्तो [अग्गिमुक्को (सी. पी.)] कूटागारानिपि दहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि; एवमेव खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो; सउपद्दवो बालो, अनुपद्दवो पण्डितो; सउपसग्गो बालो, अनुपसग्गो पण्डितो. नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो. तस्मातिह, भिक्खवे, ‘पण्डिता भविस्साम वीमंसका’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति.

एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, पण्डितो भिक्खु ‘वीमंसको’ति अलं वचनाया’’ति? ‘‘यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च होति, पटिच्चसमुप्पादकुसलो च होति, ठानाठानकुसलो च होति – एत्तावता खो, आनन्द, पण्डितो भिक्खु ‘वीमंसको’ति अलं वचनाया’’ति.

१२५. ‘‘कित्तावता पन, भन्ते, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘अट्ठारस खो इमा, आनन्द, धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु; सोतधातु, सद्दधातु, सोतविञ्ञाणधातु; घानधातु, गन्धधातु, घानविञ्ञाणधातु; जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु; कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु; मनोधातु, धम्मधातु, मनोविञ्ञाणधातु. इमा खो, आनन्द, अट्ठारस धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति.

‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द. छयिमा, आनन्द, धातुयो – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु. इमा खो, आनन्द, छ धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति.

‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द. छयिमा, आनन्द, धातुयो – सुखधातु , दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु, अविज्जाधातु. इमा खो, आनन्द, छ धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति.

‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द. छयिमा, आनन्द, धातुयो – कामधातु, नेक्खम्मधातु, ब्यापादधातु, अब्यापादधातु, विहिंसाधातु , अविहिंसाधातु. इमा खो, आनन्द, छ धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति.

‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द. तिस्सो इमा, आनन्द, धातुयो – कामधातु, रूपधातु, अरूपधातु. इमा खो, आनन्द, तिस्सो धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति.

‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द. द्वे इमा, आनन्द, धातुयो – सङ्खताधातु, असङ्खताधातु. इमा खो, आनन्द, द्वे धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति.

१२६. ‘‘कित्तावता पन, भन्ते, ‘आयतनकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘छ खो पनिमानि, आनन्द, अज्झत्तिकबाहिरानि आयतनानि – चक्खुचेव रूपा च सोतञ्च सद्दा च घानञ्च गन्धा च जिव्हा च रसा च कायो च फोट्ठब्बा च मनो च धम्मा च. इमानि खो, आनन्द, छ अज्झत्तिकबाहिरानि आयतनानि यतो जानाति पस्सति – एत्तावता खो, आनन्द, ‘आयतनकुसलो भिक्खू’ति अलं वचनाया’’ति.

‘‘कित्तावता पन, भन्ते, ‘पटिच्चसमुप्पादकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘इधानन्द, भिक्खु एवं पजानाति – ‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो , भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सूपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सूपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति’. एत्तावता खो, आनन्द, ‘पटिच्चसमुप्पादकुसलो भिक्खू’ति अलं वचनाया’’ति.

१२७. ‘‘कित्तावता पन, भन्ते, ‘ठानाठानकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘इधानन्द, भिक्खु ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि [किञ्चि (स्या. कं. क.)] सङ्खारं निच्चतो उपगच्छेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, ठानमेतं विज्जती’ति पजानाति; ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्ततो उपगच्छेय्य, नेतं ठानं विज्जती’ति पजानाति, ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि धम्मं अत्ततो उपगच्छेय्य, ठानमेतं विज्जती’ति पजानाति.

१२८. ‘‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो मातरं जीविता वोरोपेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेय्य…पे… अरहन्तं जीविता वोरोपेय्य, ठानमेतं विज्जती’ति पजानाति; ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो दुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो दुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो सङ्घं भिन्देय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो अञ्ञं सत्थारं उद्दिसेय्य, ठानमेतं विज्जती’ति पजानाति.

१२९. ‘‘‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको अरहं सम्मासम्बुद्धो उप्पज्जेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे राजानो चक्कवत्तिनो अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पज्जेय्य, ठानमेतं विज्जती’ति पजानाति.

१३०. ‘‘‘अट्ठानमेतं अनवकासो यं इत्थी अरहं अस्स सम्मासम्बुद्धो , नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुरिसो अरहं अस्स सम्मासम्बुद्धो, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुरिसो राजा अस्स चक्कवत्ती, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं इत्थी सक्कत्तं करेय्य … मारत्तं करेय्य… ब्रह्मत्तं करेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुरिसो सक्कत्तं करेय्य… मारत्तं करेय्य… ब्रह्मत्तं करेय्य, ठानमेतं विज्जती’ति पजानाति.

१३१. ‘‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितस्स…पे… यं मनोदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ठानञ्च खो एतं विज्जति यं वचीदुच्चरितस्स…पे… यं मनोदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जतीति पजानाति. ‘अट्ठानमेतं अनवकासो यं कायसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं वचीसुचरितस्स…पे… यं मनोसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं वचीसुचरितस्स…पे… यं मनोसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’ति पजानाति.

‘‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितसमङ्गी…पे… यं मनोदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं वचीदुच्चरितसमङ्गी…पे… यं मनोदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं कायसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति. ‘अट्ठानमेतं अनवकासो यं वचीसुचरितसमङ्गी…पे… यं मनोसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं वचीसुचरितसमङ्गी…पे… यं मनोसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति. एत्तावता खो, आनन्द, ‘ठानाठानकुसलो भिक्खू’ति अलं वचनाया’’ति.

१३२. एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! कोनामो अयं, भन्ते, धम्मपरियायो’’ति? ‘‘तस्मातिह त्वं, आनन्द, इमं धम्मपरियायं ‘बहुधातुको’तिपि नं धारेहि, ‘चतुपरिवट्टो’तिपि नं धारेहि, ‘धम्मादासो’तिपि नं धारेहि, ‘अमतदुन्दुभी’तिपि [दुद्रभीतिपि (क.)] नं धारेहि, ‘अनुत्तरो सङ्गामविजयो’तिपि नं धारेही’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.

बहुधातुकसुत्तं निट्ठितं पञ्चमं.

६. इसिगिलिसुत्तं

१३३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति इसिगिलिस्मिं पब्बते. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं वेभारं पब्बत’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एतस्सपि खो, भिक्खवे, वेभारस्स पब्बतस्स अञ्ञाव समञ्ञा अहोसि अञ्ञा पञ्ञत्ति’’.

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं पण्डवं पब्बत’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एतस्सपि खो, भिक्खवे, पण्डवस्स पब्बतस्स अञ्ञाव समञ्ञा अहोसि अञ्ञा पञ्ञत्ति’’.

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं वेपुल्लं पब्बत’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एतस्सपि खो, भिक्खवे, वेपुल्लस्स पब्बतस्स अञ्ञाव समञ्ञा अहोसि अञ्ञा पञ्ञत्ति’’.

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं गिज्झकूटं पब्बत’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एतस्सपि खो, भिक्खवे, गिज्झकूटस्स पब्बतस्स अञ्ञाव समञ्ञा अहोसि अञ्ञा पञ्ञत्ति’’.

‘‘पस्सथ नो तुम्हे, भिक्खवे, इमं इसिगिलिं पब्बत’’न्ति? ‘‘एवं, भन्ते’’. ‘‘इमस्स खो पन, भिक्खवे, इसिगिलिस्स पब्बतस्स एसाव समञ्ञा अहोसि एसा पञ्ञत्ति’’.

‘‘भूतपुब्बं, भिक्खवे, पञ्च पच्चेकबुद्धसतानि इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासिनो अहेसुं. ते इमं पब्बतं पविसन्ता दिस्सन्ति , पविट्ठा न दिस्सन्ति. तमेनं मनुस्सा दिस्वा एवमाहंसु – ‘अयं पब्बतो इमे इसी [इसयो (क.)] गिलती’ति; ‘इसिगिलि इसिगिलि’ त्वेव समञ्ञा उदपादि. आचिक्खिस्सामि [अचिक्खिस्सामि वो (क.)], भिक्खवे, पच्चेकबुद्धानं नामानि; कित्तयिस्सामि, भिक्खवे, पच्चेकबुद्धानं नामानि; देसेस्सामि, भिक्खवे , पच्चेकबुद्धानं नामानि . तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

१३४. ‘‘अरिट्ठो नाम, भिक्खवे, पच्चेकसम्बुद्धो [पच्चेकबुद्धो (क. सी. पी.)] इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; उपरिट्ठो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; तगरसिखी [तग्गरसिखी (क.)] नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; यसस्सी नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; सुदस्सनो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; पियदस्सी नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; गन्धारो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; पिण्डोलो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; उपासभो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; नीतो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; तथो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि, सुतवा नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; भावितत्तो नाम, भिक्खवे, पच्चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि.

१३५.

‘‘ये सत्तसारा अनीघा निरासा,

पच्चेकमेवज्झगमंसु बोधिं [पच्चेकमेवज्झगमुं सुबोधिं (सी. स्या. कं. पी.)];

तेसं विसल्लान नरुत्तमानं,

नामानि मे कित्तयतो सुणाथ.

‘‘अरिट्ठो उपरिट्ठो तगरसिखी यसस्सी,

सुदस्सनो पियदस्सी च सुसम्बुद्धो [बुद्धो (सी. स्या. कं. पी.)];

गन्धारो पिण्डोलो उपासभो च,

नीतो तथो सुतवा भावितत्तो.

‘‘सुम्भो सुभो मतुलो [मेथुलो (सी. स्या. कं. पी.)] अट्ठमो च,

अथस्सुमेघो [अट्ठसुमेधो (क.)] अनीघो सुदाठो;

पच्चेकबुद्धा भवनेत्तिखीणा,

हिङ्गू च हिङ्गो च महानुभावा.

‘‘द्वे जालिनो मुनिनो अट्ठको च,

अथ कोसल्लो बुद्धो अथो सुबाहु;

उपनेमिसो नेमिसो सन्तचित्तो,

सच्चो तथो विरजो पण्डितो च.

‘‘काळूपकाळा विजितो जितो च,

अङ्गो च पङ्गो च गुत्तिजितो च;

पस्सि जहि उपधिदुक्खमूलं [पस्सी जही उपधिं दुक्खमूलं (सी. स्या. कं. पी.)],

अपराजितो मारबलं अजेसि.

‘‘सत्था पवत्ता सरभङ्गो लोमहंसो,

उच्चङ्गमायो असितो अनासवो;

मनोमयो मानच्छिदो च बन्धुमा,

तदाधिमुत्तो विमलो च केतुमा.

‘‘केतुम्भरागो च मातङ्गो अरियो,

अथच्चुतो अच्चुतगामब्यामको;

सुमङ्गलो दब्बिलो सुपतिट्ठितो,

असय्हो खेमाभिरतो च सोरतो.

‘‘दुरन्नयो सङ्घो अथोपि उज्जयो,

अपरो मुनि सय्हो अनोमनिक्कमो;

आनन्दो नन्दो उपनन्दो द्वादस,

भारद्वाजो अन्तिमदेहधारी [अन्तिमदेहधारि (सी.)].

‘‘बोधि महानामो अथोपि उत्तरो,

केसी सिखी सुन्दरो द्वारभाजो;

तिस्सूपतिस्सा भवबन्धनच्छिदा,

उपसिखि तण्हच्छिदो च सिखरि [उपसीदरी तण्हच्छिदो च सीदरी (सी. स्या. कं. पी.)].

‘‘बुद्धो अहु मङ्गलो वीतरागो,

उसभच्छिदा जालिनिं दुक्खमूलं;

सन्तं पदं अज्झगमोपनीतो,

उपोसथो सुन्दरो सच्चनामो.

‘‘जेतो जयन्तो पदुमो उप्पलो च,

पदुमुत्तरो रक्खितो पब्बतो च;

मानत्थद्धो सोभितो वीतरागो,

कण्हो च बुद्धो सुविमुत्तचित्तो.

‘‘एते च अञ्ञे च महानुभावा,

पच्चेकबुद्धा भवनेत्तिखीणा;

ते सब्बसङ्गातिगते महेसी,

परिनिब्बुते वन्दथ अप्पमेय्ये’’ति.

इसिगिलिसुत्तं निट्ठितं छट्ठं.

७. महाचत्तारीसकसुत्तं

१३६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खारं. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमो च, भिक्खवे, अरियो सम्मासमाधि सउपनिसो सपरिक्खारो? सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति; या खो, भिक्खवे, इमेहि सत्तहङ्गेहि चित्तस्स एकग्गता परिक्खता – अयं वुच्चति, भिक्खवे, अरियो सम्मासमाधि सउपनिसो इतिपि, सपरिक्खारो इतिपि. तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छादिट्ठिं ‘मिच्छादिट्ठी’ति पजानाति, सम्मादिट्ठिं ‘सम्मादिट्ठी’ति पजानाति – सास्स होति सम्मादिट्ठि.

‘‘कतमा च, भिक्खवे, मिच्छादिट्ठि? ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति – अयं, भिक्खवे, मिच्छादिट्ठि.

‘‘कतमा च, भिक्खवे, सम्मादिट्ठि? सम्मादिट्ठिंपहं [सम्मादिट्ठिमहं (क.) एवं सम्मासङ्कप्पंपहंक्यादीसुपि], भिक्खवे, द्वायं [द्वयं (सी. स्या. कं. पी.) टीका ओलोकेतब्बा] वदामि – अत्थि, भिक्खवे, सम्मादिट्ठि सासवा पुञ्ञभागिया उपधिवेपक्का; अत्थि, भिक्खवे, सम्मादिट्ठि अरिया अनासवा लोकुत्तरा मग्गङ्गा. कतमा च, भिक्खवे, सम्मादिट्ठि सासवा पुञ्ञभागिया उपधिवेपक्का ? ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति – अयं, भिक्खवे, सम्मादिट्ठि सासवा पुञ्ञभागिया उपधिवेपक्का.

‘‘कतमा च, भिक्खवे, सम्मादिट्ठि अरिया अनासवा लोकुत्तरा मग्गङ्गा? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो सम्मादिट्ठि मग्गङ्गं [मग्गङ्गा (सी. पी.)] – अयं वुच्चति, भिक्खवे, सम्मादिट्ठि अरिया अनासवा लोकुत्तरा मग्गङ्गा. सो मिच्छादिट्ठिया पहानाय वायमति, सम्मादिट्ठिया, उपसम्पदाय, स्वास्स [स्वायं (क.)] होति सम्मावायामो. सो सतो मिच्छादिट्ठिं पजहति, सतो सम्मादिट्ठिं उपसम्पज्ज विहरति, सास्स [सायं (क.)] होति सम्मासति. इतियिमे [इतिमे (सी.), इतिस्सिमे (स्या. कं. पी.)] तयो धम्मा सम्मादिट्ठिं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति.

१३७. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छासङ्कप्पं ‘मिच्छासङ्कप्पो’ति पजानाति, सम्मासङ्कप्पं ‘सम्मासङ्कप्पो’ति पजानाति, सास्स होति सम्मादिट्ठि .

‘‘कतमो च, भिक्खवे, मिच्छासङ्कप्पो? कामसङ्कप्पो, ब्यापादसङ्कप्पो, विहिंसासङ्कप्पो – अयं, भिक्खवे, मिच्छासङ्कप्पो.

‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो? सम्मासङ्कप्पंपहं, भिक्खवे, द्वायं वदामि – अत्थि, भिक्खवे, सम्मासङ्कप्पो सासवो पुञ्ञभागियो उपधिवेपक्को; अत्थि, भिक्खवे, सम्मासङ्कप्पो अरियो अनासवो लोकुत्तरो मग्गङ्गो. कतमो च, भिक्खवे, सम्मासङ्कप्पो सासवो पुञ्ञभागियो उपधिवेपक्को? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – ‘अयं, भिक्खवे, सम्मासङ्कप्पो सासवो पुञ्ञभागियो उपधिवेपक्को’’’.

‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो अरियो अनासवो लोकुत्तरो मग्गङ्गो? यो खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना वचीसङ्खारो – अयं, भिक्खवे, सम्मासङ्कप्पो अरियो अनासवो लोकुत्तरो मग्गङ्गो. सो मिच्छासङ्कप्पस्स पहानाय वायमति, सम्मासङ्कप्पस्स उपसम्पदाय, स्वास्स होति सम्मावायामो. सो सतो मिच्छासङ्कप्पं पजहति, सतो सम्मासङ्कप्पं उपसम्पज्ज विहरति; सास्स होति सम्मासति. इतियिमे तयो धम्मा सम्मासङ्कप्पं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति.

१३८. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छावाचं ‘मिच्छावाचा’ति पजानाति, सम्मावाचं ‘सम्मावाचा’ति पजानाति; सास्स होति सम्मादिट्ठि. कतमा च, भिक्खवे, मिच्छावाचा? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – अयं, भिक्खवे, मिच्छावाचा. कतमा च, भिक्खवे, सम्मावाचा? सम्मावाचंपहं, भिक्खवे, द्वायं वदामि – अत्थि, भिक्खवे, सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का; अत्थि, भिक्खवे , सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा. कतमा च, भिक्खवे, सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं, भिक्खवे, सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का. कतमा च, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो चतूहि वचीदुच्चरितेहि आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा. सो मिच्छावाचाय पहानाय वायमति, सम्मावाचाय उपसम्पदाय; स्वास्स होति सम्मावायामो. सो सतो मिच्छावाचं पजहति, सतो सम्मावाचं उपसम्पज्ज विहरति; सास्स होति सम्मासति. इतियिमे तयो धम्मा सम्मावाचं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति.

१३९. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छाकम्मन्तं ‘मिच्छाकम्मन्तो’ति पजानाति, सम्माकम्मन्तं ‘सम्माकम्मन्तो’ति पजानाति ; सास्स होति सम्मादिट्ठि. कतमो च, भिक्खवे, मिच्छाकम्मन्तो? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो – अयं, भिक्खवे, मिच्छाकम्मन्तो. कतमो च, भिक्खवे, सम्माकम्मन्तो? सम्माकम्मन्तंपहं, भिक्खवे , द्वायं वदामि – अत्थि, भिक्खवे, सम्माकम्मन्तो सासवो पुञ्ञभागियो उपधिवेपक्को; अत्थि, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो मग्गङ्गो. कतमो च, भिक्खवे, सम्माकम्मन्तो सासवो पुञ्ञभागियो उपधिवेपक्को? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं, भिक्खवे, सम्माकम्मन्तो सासवो पुञ्ञभागियो उपधिवेपक्को. कतमो च, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो मग्गङ्गो? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो मग्गङ्गो. सो मिच्छाकम्मन्तस्स पहानाय वायमति, सम्माकम्मन्तस्स उपसम्पदाय; स्वास्स होति सम्मावायामो. सो सतो मिच्छाकम्मन्तं पजहति, सतो सम्माकम्मन्तं उपसम्पज्ज विहरति; सास्स होति सम्मासति. इतियिमे तयो धम्मा सम्माकम्मन्तं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति.

१४०. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छाआजीवं ‘मिच्छाआजीवो’ति पजानाति, सम्माआजीवं ‘सम्माआजीवो’ति पजानाति; सास्स होति सम्मादिट्ठि. कतमो च, भिक्खवे, मिच्छाआजीवो? कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनता [निजिगिं सनता (सी. स्या. कं. पी.)] – अयं, भिक्खवे, मिच्छाआजीवो. कतमो च, भिक्खवे, सम्माआजीवो? सम्माआजीवंपहं, भिक्खवे , द्वायं वदामि – अत्थि, भिक्खवे, सम्माआजीवो सासवो पुञ्ञभागियो उपधिवेपक्को; अत्थि, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो. कतमो च, भिक्खवे, सम्माआजीवो सासवो पुञ्ञभागियो उपधिवेपक्को? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कप्पेति – अयं, भिक्खवे, सम्माआजीवो सासवो पुञ्ञभागियो उपधिवेपक्को. कतमो च, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो मिच्छाआजीवा आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो. सो मिच्छाआजीवस्स पहानाय वायमति, सम्माआजीवस्स उपसम्पदाय ; स्वास्स होति सम्मावायामो. सो सतो मिच्छाआजीवं पजहति, सतो सम्माआजीवं उपसम्पज्ज विहरति; सास्स होति सम्मासति. इतियिमे तयो धम्मा सम्माआजीवं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति.

१४१. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? सम्मादिट्ठिस्स , भिक्खवे, सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्माकम्मन्तो पहोति, सम्माकम्मन्तस्स सम्माआजीवो पहोति, सम्माआजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति, सम्मासमाधिस्स सम्माञाणं पहोति, सम्माञाणस्स सम्माविमुत्ति पहोति. इति खो, भिक्खवे, अट्ठङ्गसमन्नागतो सेक्खो [अट्ठङ्गसमन्नागता सेखा पटिपदा (सी.), अट्ठङ्गसमन्नागतो सेखो पाटिपदो (पी. क.) ( ) नत्थि सी. स्या. कं. पी. पोत्थकेसु], दसङ्गसमन्नागतो अरहा होति. (तत्रपि सम्माञाणेन अनेके पापका अकुसला धम्मा विगता भावनापारिपूरिं गच्छन्ति).

१४२. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? सम्मादिट्ठिस्स, भिक्खवे, मिच्छादिट्ठि निज्जिण्णा होति. ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति ते चस्स निज्जिण्णा होन्ति. सम्मादिट्ठिपच्चया अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति. सम्मासङ्कप्पस्स, भिक्खवे, मिच्छासङ्कप्पो निज्जिण्णो होति…पे… सम्मावाचस्स, भिक्खवे, मिच्छावाचा निज्जिण्णा होति… सम्माकम्मन्तस्स, भिक्खवे, मिच्छाकम्मन्तो निज्जिण्णो होति… सम्माआजीवस्स, भिक्खवे, मिच्छाआजीवो निज्जिण्णो होति… सम्मावायामस्स , भिक्खवे , मिच्छावायामो निज्जिण्णो होति… सम्मासतिस्स, भिक्खवे, मिच्छासति निज्जिण्णा होति… सम्मासमाधिस्स, भिक्खवे, मिच्छासमाधि निज्जिण्णो होति… सम्माञाणस्स, भिक्खवे, मिच्छाञाणं निज्जिण्णं होति… सम्माविमुत्तस्स, भिक्खवे, मिच्छाविमुत्ति निज्जिण्णा होति. ये च मिच्छाविमुत्तिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति ते चस्स निज्जिण्णा होन्ति. सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति.

‘‘इति खो, भिक्खवे, वीसति कुसलपक्खा, वीसति अकुसलपक्खा – महाचत्तारीसको धम्मपरियायो पवत्तितो अप्पटिवत्तियो समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं.

१४३. ‘‘यो हि कोचि, भिक्खवे, समणो वा ब्राह्मणो वा इमं महाचत्तारीसकं धम्मपरियायं गरहितब्बं पटिक्कोसितब्बं मञ्ञेय्य तस्स दिट्ठेव धम्मे दससहधम्मिका वादानुवादा गारय्हं ठानं आगच्छन्ति – सम्मादिट्ठिं चे भवं गरहति, ये च मिच्छादिट्ठी समणब्राह्मणा ते भोतो पुज्जा, ते भोतो पासंसा; सम्मासङ्कप्पं चे भवं गरहति , ये च मिच्छासङ्कप्पा समणब्राह्मणा ते भोतो पुज्जा, ते भोतो पासंसा; सम्मावाचं चे भवं गरहति…पे… सम्माकम्मन्तं चे भवं गरहति… सम्माआजीवं चे भवं गरहति… सम्मावायामं चे भवं गरहति… सम्मासतिं चे भवं गरहति… सम्मासमाधिं चे भवं गरहति… सम्माञाणं चे भवं गरहति … सम्माविमुत्तिं चे भवं गरहति, ये च मिच्छाविमुत्ती समणब्राह्मणा ते भोतो पुज्जा, ते भोतो पासंसा. यो कोचि, भिक्खवे, समणो वा ब्राह्मणो वा इमं महाचत्तारीसकं धम्मपरियायं गरहितब्बं पटिक्कोसितब्बं मञ्ञेय्य तस्स दिट्ठेव धम्मे इमे दससहधम्मिका वादानुवादा गारय्हं ठानं आगच्छन्ति. येपि ते, भिक्खवे, अहेसुं ओक्कला वस्सभञ्ञा [वयभिञ्ञा (क.) सं. नि. ३.६२; अ. नि. ४.३० पस्सितब्बं] अहेतुवादा अकिरियवादा नत्थिकवादा तेपि महाचत्तारीसकं धम्मपरियायं न गरहितब्बं नपटिक्कोसितब्बं अमञ्ञिंसु [मञ्ञेय्युं (क.)]. तं किस्स हेतु? निन्दाब्यारोसउपारम्भभया’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

महाचत्तारीसकसुत्तं निट्ठितं सत्तमं.

८. आनापानस्सतिसुत्तं

१४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे सम्बहुलेहि अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिं – आयस्मता च सारिपुत्तेन आयस्मता च महामोग्गल्लानेन [महामोग्गलानेन (क.)] आयस्मता च महाकस्सपेन आयस्मता च महाकच्चायनेन आयस्मता च महाकोट्ठिकेन आयस्मता च महाकप्पिनेन आयस्मता च महाचुन्देन आयस्मता च अनुरुद्धेन आयस्मता च रेवतेन आयस्मता च आनन्देन, अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिं.

तेन खो पन समयेन थेरा भिक्खू नवे भिक्खू ओवदन्ति अनुसासन्ति. अप्पेकच्चे थेरा भिक्खू दसपि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू वीसम्पि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू तिंसम्पि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू चत्तारीसम्पि भिक्खू ओवदन्ति अनुसासन्ति. ते च नवा भिक्खू थेरेहि भिक्खूहि ओवदियमाना अनुसासियमाना उळारं पुब्बेनापरं विसेसं जानन्ति [पजानन्ति (स्या. कं.), सञ्जानन्ति (क.)].

१४५. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे पवारणाय पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति. अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘आरद्धोस्मि, भिक्खवे, इमाय पटिपदाय; आरद्धचित्तोस्मि, भिक्खवे, इमाय पटिपदाय. तस्मातिह, भिक्खवे, भिय्योसोमत्ताय वीरियं आरभथ अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय , असच्छिकतस्स सच्छिकिरियाय. इधेवाहं सावत्थियं कोमुदिं चातुमासिनिं आगमेस्सामी’’ति. अस्सोसुं खो जानपदा भिक्खू – ‘‘भगवा किर तत्थेव सावत्थियं कोमुदिं चातुमासिनिं आगमेस्सती’’ति. ते जानपदा भिक्खू सावत्थिं [सावत्थियं (स्या. कं. पी. क.)] ओसरन्ति भगवन्तं दस्सनाय. ते च खो थेरा भिक्खू भिय्योसोमत्ताय नवे भिक्खू ओवदन्ति अनुसासन्ति. अप्पेकच्चे थेरा भिक्खू दसपि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू वीसम्पि भिक्खू ओवदन्ति अनुसासन्ति , अप्पेकच्चे थेरा भिक्खू तिंसम्पि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू चत्तारीसम्पि भिक्खू ओवदन्ति अनुसासन्ति. ते च नवा भिक्खू थेरेहि भिक्खूहि ओवदियमाना अनुसासियमाना उळारं पुब्बेनापरं विसेसं जानन्ति.

१४६. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे कोमुदिया चातुमासिनिया पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति. अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘अपलापायं, भिक्खवे, परिसा; निप्पलापायं, भिक्खवे, परिसा; सुद्धा सारे [सुद्धसारे पतिट्ठिता (स्या. कं. पी.)] पतिट्ठिता. तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपा परिसा आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपाय परिसाय अप्पं दिन्नं बहु होति, बहु दिन्नं बहुतरं. तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपा परिसा दुल्लभा दस्सनाय लोकस्स. तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपं परिसं अलं योजनगणनानि दस्सनाय गन्तुं पुटोसेनापि’’ [पुटोसेनापि, तथारूपो अयं भिक्खवे भिक्खुसंघो, तथारूपा अयं परिसा (सी. पी. क.)].

१४७. ‘‘सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञाविमुत्ता – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे . सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे. सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो सकिदेव [सकिं देव (क.)] इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे . सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायना – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे.

‘‘सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे चतुन्नं सतिपट्ठानानं भावनानुयोगमनुयुत्ता विहरन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे. सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे चतुन्नं सम्मप्पधानानं भावनानुयोगमनुयुत्ता विहरन्ति…पे… चतुन्नं इद्धिपादानं… पञ्चन्नं इन्द्रियानं… पञ्चन्नं बलानं… सत्तन्नं बोज्झङ्गानं… अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगमनुयुत्ता विहरन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे. सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे मेत्ताभावनानुयोगमनुयुत्ता विहरन्ति… करुणाभावनानुयोगमनुयुत्ता विहरन्ति… मुदिताभावनानुयोगमनुयुत्ता विहरन्ति… उपेक्खाभावनानुयोगमनुयुत्ता विहरन्ति… असुभभावनानुयोगमनुयुत्ता विहरन्ति… अनिच्चसञ्ञाभावनानुयोगमनुयुत्ता विहरन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे. सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे आनापानस्सतिभावनानुयोगमनुयुत्ता विहरन्ति. आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. आनापानस्सति, भिक्खवे, भाविता बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति. चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति. सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति.

१४८. ‘‘कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतोव [सतो (सी. स्या. कं. पी.)] पस्ससति.

‘‘दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति.

‘‘‘पीतिपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति.

‘‘‘चित्तपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति ; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति.

‘‘‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा.

१४९. ‘‘कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति? यस्मिं समये, भिक्खवे, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति; काये कायानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. कायेसु कायञ्ञतराहं, भिक्खवे, एवं वदामि यदिदं – अस्सासपस्सासा. तस्मातिह, भिक्खवे, काये कायानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, भिक्खवे, भिक्खु ‘पीतिपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति; वेदनासु वेदनानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु वेदनाञ्ञतराहं, भिक्खवे, एवं वदामि यदिदं – अस्सासपस्सासानं साधुकं मनसिकारं. तस्मातिह, भिक्खवे, वेदनासु वेदनानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, भिक्खवे, भिक्खु ‘चित्तपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति; चित्ते चित्तानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिं वदामि. तस्मातिह, भिक्खवे, चित्ते चित्तानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, भिक्खवे, भिक्खु ‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति; धम्मेसु धम्मानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. सो यं तं अभिज्झादोमनस्सानं पहानं तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होति. तस्मातिह, भिक्खवे, धम्मेसु धम्मानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

‘‘एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति.

१५०. ‘‘कथं भाविता च, भिक्खवे, चत्तारो सतिपट्ठाना कथं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति? यस्मिं समये, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, उपट्ठितास्स तस्मिं समये सति होति असम्मुट्ठा [अप्पम्मुट्ठा (स्या. कं.)]. यस्मिं समये, भिक्खवे, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति. सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति [पविचरति (सी. स्या. कं. पी.)] परिवीमंसं आपज्जति. यस्मिं समये, भिक्खवे, भिक्खु तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति परिवीमंसं आपज्जति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘तस्स तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनं. यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनं, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘आरद्धवीरियस्स उप्पज्जति पीति निरामिसा. यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति. यस्मिं समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पस्सद्धकायस्स सुखिनो चित्तं समाधियति. यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति. यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

१५१. ‘‘यस्मिं समये, भिक्खवे, भिक्खु वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, उपट्ठितास्स तस्मिं समये सति होति असम्मुट्ठा. यस्मिं समये, भिक्खवे, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति परिवीमंसं आपज्जति. यस्मिं समये, भिक्खवे, भिक्खु तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति परिवीमंसं आपज्जति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘तस्स तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनं. यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनं, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘आरद्धवीरियस्स उप्पज्जति पीति निरामिसा. यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति. यस्मिं समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पस्सद्धकायस्स सुखिनो चित्तं समाधियति. यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति. यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. एवं भाविता खो, भिक्खवे, चत्तारो सतिपट्ठाना एवं बहुलीकता सत्त सम्बोज्झङ्गे परिपूरेन्ति.

१५२. ‘‘कथं भाविता च, भिक्खवे, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति ? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. धम्मविचयसम्बोज्झङ्गं भावेति…पे… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

आनापानस्सतिसुत्तं निट्ठितं अट्ठमं.

९. कायगतासतिसुत्तं

१५३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन कायगतासति [कायगता सति (स्या. कं. पी.)] भाविता बहुलीकता महप्फला वुत्ता महानिसंसा’’ति. अयञ्च हिदं तेसं भिक्खूनं अन्तराकथा विप्पकता होति, अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति? ‘‘इध , भन्ते, अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘अच्छरियं, आवुसो, अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन कायगतासति भाविता बहुलीकता महप्फला वुत्ता महानिसंसा’ति. अयं खो नो, भन्ते, अन्तराकथा विप्पकता, अथ भगवा अनुप्पत्तो’’ति.

१५४. ‘‘कथं भाविता च, भिक्खवे, कायगतासति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतोव पस्ससति; दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता [गेहस्सिता (टीका)] सरसङ्कप्पा ते पहीयन्ति . तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्निसीदति एकोदि होति [एकोदी होति (सी.), एकोदिभोति (स्या. कं.)] समाधियति. एवं, भिक्खवे, भिक्खु कायगतासतिं [कायगतं सतिं (स्या. कं. पी.)] भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु गच्छन्तो वा ‘गच्छामी’ति पजानाति, ठितो वा ‘ठितोम्ही’ति पजानाति, निसिन्नो वा ‘निसिन्नोम्ही’ति पजानाति, सयानो वा ‘सयानोम्ही’ति पजानाति. यथा यथा वा पनस्स कायो पणिहितो होति, तथा तथा नं पजानाति. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता सरसङ्कप्पा ते पहीयन्ति. तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता सरसङ्कप्पा ते पहीयन्ति. तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी. स्या. कं. पी.)] अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति.

‘‘सेय्यथापि, भिक्खवे, उभतोमुखा पुतोळि [मूतोळी (सी. स्या. कं. पी.)] पूरा नानाविहितस्स धञ्ञस्स, सेय्यथिदं – सालीनं वीहीनं मुग्गानं मासानं तिलानं तण्डुलानं, तमेनं चक्खुमा पुरिसो मुञ्चित्वा पच्चवेक्खेय्य – ‘इमे साली इमे वीही इमे मुग्गा इमे मासा इमे तिला इमे तण्डुला’ति; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता सरसङ्कप्पा ते पहीयन्ति. तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति – ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति.

‘‘सेय्यथापि, भिक्खवे, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा चतुमहापथे [चातुम्महापथे (सी. स्या. कं. पी.)] बिलसो विभजित्वा [पटिविभजित्वा (सी. स्या. कं. पी.)] निसिन्नो अस्स; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति – ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता सरसङ्कप्पा ते पहीयन्ति. तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय [सीवथिकाय (सी. स्या. कं. पी.)] छड्डितं एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं. सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति [एतं अनतीतोति (सी.)]. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता सरसङ्कप्पा ते पहीयन्ति. तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं काकेहि वा खज्जमानं कुललेहि वा खज्जमानं गिज्झेहि वा खज्जमानं कङ्केहि वा खज्जमानं सुनखेहि वा खज्जमानं ब्यग्घेहि वा खज्जमानं दीपीहि वा खज्जमानं सिङ्गालेहि वा [गिज्झेहि वा खज्जमानं सुवानेहि वा खज्जमानं सिगालेहि वा (सी. स्या. कं. पी.)] खज्जमानं विविधेहि वा पाणकजातेहि खज्जमानं. सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. तस्स एवं अप्पमत्तस्स…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं…पे… अट्ठिकसङ्खलिकं निम्मंसलोहितमक्खितं न्हारुसम्बन्धं…पे… अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं…पे… अट्ठिकानि अपगतसम्बन्धानि [अपगतनहारूसम्बन्धानि (स्या. कं.)] दिसाविदिसाविक्खित्तानि [दिसाविदिसासु विक्खितानि (सी. पी.)] अञ्ञेन हत्थट्ठिकं अञ्ञेन पादट्ठिकं अञ्ञेन गोप्फकट्ठिकं [अञ्ञेन गोप्फकट्ठिकन्ति इदं सी. स्या. कं. पी. पोत्थकेसु नत्थि] अञ्ञेन जङ्घट्ठिकं अञ्ञेन ऊरुट्ठिकं अञ्ञेन कटिट्ठिकं [अञ्ञेन कटट्ठिकं अञ्ञेन पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी. स्या. कं. पी.)] अञ्ञेन फासुकट्ठिकं अञ्ञेन पिट्ठिट्ठिकं अञ्ञेन खन्धट्ठिकं अञ्ञेन गीवट्ठिकं अञ्ञेन हनुकट्ठिकं अञ्ञेन दन्तट्ठिकं अञ्ञेन सीसकटाहं [अञ्ञेन कटट्ठिकं अञ्ञेन पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी. स्या. कं. पी.)]. सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. तस्स एवं अप्पमत्तस्स…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं – अट्ठिकानि सेतानि सङ्खवण्णपटिभागानि [सङ्खवण्णूपनिभानि (सी. स्या. कं. पी.)] …पे… अट्ठिकानि पुञ्जकितानि तेरोवस्सिकानि…पे… अट्ठिकानि पूतीनि चुण्णकजातानि. सो इममेव कायं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. तस्स एवं अप्पमत्तस्स…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

१५५. ‘‘पुन चपरं, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति. सेय्यथापि, भिक्खवे, दक्खो न्हापको [नहापको (सी. स्या. कं. पी.)] वा न्हापकन्तेवासी वा कंसथाले न्हानीयचुण्णानि [नहानीयचुण्णानि (सी. स्या. कं. पी.)] आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं सन्नेय्य, सायं न्हानीयपिण्डि [सास्स नहानीयपिण्डी (सी. स्या. कं. पी.)] स्नेहानुगता स्नेहपरेता सन्तरबाहिरा फुटा स्नेहेन न च पग्घरिणी; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति; नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति. तस्स एवं अप्पमत्तस्स…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. सो इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति; नास्स किञ्चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति. सेय्यथापि, भिक्खवे, उदकरहदो गम्भीरो उब्भिदोदको [उब्भितोदको (स्या. कं. क.)]. तस्स नेवस्स पुरत्थिमाय दिसाय उदकस्स आयमुखं न पच्छिमाय दिसाय उदकस्स आयमुखं न उत्तराय दिसाय उदकस्स आयमुखं न दक्खिणाय दिसाय उदकस्स आयमुखं; देवो च न कालेन कालं सम्मा धारं अनुप्पवेच्छेय्य; अथ खो तम्हाव उदकरहदा सीता वारिधारा उब्भिज्जित्वा तमेव उदकरहदं सीतेन वारिना अभिसन्देय्य परिसन्देय्य परिपूरेय्य परिप्फरेय्य, नास्स किञ्चि सब्बावतो उदकरहदस्स सीतेन वारिना अप्फुटं अस्स; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति. तस्स एवं अप्पमत्तस्स…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. सो इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति. सेय्यथापि, भिक्खवे, उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि , तानि याव चग्गा याव च मूला सीतेन वारिना अभिसन्नानि परिसन्नानि [अभिसन्दानि परिसन्दानि (क.)] परिपूरानि परिप्फुटानि, नास्स [न नेसं (?)] किञ्चि सब्बावतं उप्पलानं वा पदुमानं वा पुण्डरीकानं वा सीतेन वारिना अप्फुटं अस्स; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति. तस्स एवं अप्पमत्तस्स…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्नो होति; नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति. सेय्यथापि, भिक्खवे , पुरिसो ओदातेन वत्थेन ससीसं पारुपित्वा निसिन्नो अस्स, नास्स किञ्चि सब्बावतो कायस्स ओदातेन वत्थेन अप्फुटं अस्स; एवमेव खो, भिक्खवे, भिक्खु इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्नो होति, नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति. तस्स एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो ये गेहसिता सरसङ्कप्पा ते पहीयन्ति. तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति, सन्निसीदति एकोदि होति समाधियति. एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेति.

१५६. ‘‘यस्स कस्सचि, भिक्खवे, कायगतासति भाविता बहुलीकता, अन्तोगधावास्स [अन्तोगधा तस्स (सी. पी.)] कुसला धम्मा ये केचि विज्जाभागिया. सेय्यथापि, भिक्खवे, यस्स कस्सचि महासमुद्दो चेतसा फुटो, अन्तोगधावास्स कुन्नदियो या काचि समुद्दङ्गमा; एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति भाविता बहुलीकता, अन्तोगधावास्स कुसला धम्मा ये केचि विज्जाभागिया.

‘‘यस्स कस्सचि, भिक्खवे, कायगतासति अभाविता अबहुलीकता, लभति तस्स मारो ओतारं, लभति तस्स मारो आरम्मणं [आरमणं (?)]. सेय्यथापि , भिक्खवे, पुरिसो गरुकं सिलागुळं अल्लमत्तिकापुञ्जे पक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, अपि नु तं गरुकं सिलागुळं अल्लमत्तिकापुञ्जे लभेथ ओतार’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो , भिक्खवे, यस्स कस्सचि कायगतासति अभाविता अबहुलीकता, लभति तस्स मारो ओतारं, लभति तस्स मारो आरम्मणं. सेय्यथापि, भिक्खवे, सुक्खं कट्ठं कोळापं [कोळापं आरका उदका थले निक्खित्तं (क.)]; अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं सुक्खं कट्ठं कोळापं उत्तरारणिं आदाय अभिमन्थेन्तो [अभिमन्थेन्तो (स्या. कं. पी. क.)] अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘एवं , भन्ते’’. ‘‘एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति अभाविता अबहुलीकता, लभति तस्स मारो ओतारं, लभति तस्स मारो आरम्मणं. सेय्यथापि, भिक्खवे, उदकमणिको रित्तो तुच्छो आधारे ठपितो; अथ पुरिसो आगच्छेय्य उदकभारं आदाय. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो लभेथ उदकस्स निक्खेपन’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति अभाविता अबहुलीकता, लभति तस्स मारो ओतारं, लभति तस्स मारो आरम्मणं’’.

१५७. ‘‘यस्स कस्सचि, भिक्खवे, कायगतासति भाविता बहुलीकता, न तस्स लभति मारो ओतारं, न तस्स लभति मारो आरम्मणं. सेय्यथापि, भिक्खवे, पुरिसो लहुकं सुत्तगुळं सब्बसारमये अग्गळफलके पक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो तं लहुकं सुत्तगुळं सब्बसारमये अग्गळफलके लभेथ ओतार’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति भाविता बहुलीकता, न तस्स लभति मारो ओतारं, न तस्स लभति मारो आरम्मणं. सेय्यथापि, भिक्खवे, अल्लं कट्ठं सस्नेहं [सस्नेहं आरका उदका थले निक्खित्तं (क.)]; अथ पुरिसो आगच्छेय्य उत्तरारणिं आदाय – ‘अग्गिं अभिनिब्बत्तेस्सामि, तेजो पातुकरिस्सामी’ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं अल्लं कट्ठं सस्नेहं उत्तरारणिं आदाय अभिमन्थेन्तो अग्गिं अभिनिब्बत्तेय्य, तेजो पातुकरेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, भिक्खवे , यस्स कस्सचि कायगतासति भाविता बहुलीकता, न तस्स लभति मारो ओतारं, न तस्स लभति मारो आरम्मणं. सेय्यथापि, भिक्खवे, उदकमणिको पूरो उदकस्स समतित्तिको काकपेय्यो आधारे ठपितो; अथ पुरिसो आगच्छेय्य उदकभारं आदाय. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो लभेथ उदकस्स निक्खेपन’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति भाविता बहुलीकता, न तस्स लभति मारो ओतारं, न तस्स लभति मारो आरम्मणं’’.

१५८. ‘‘यस्स कस्सचि, भिक्खवे, कायगतासति भाविता बहुलीकता, सो यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने. सेय्यथापि, भिक्खवे, उदकमणिको पूरो उदकस्स समतित्तिको काकपेय्यो आधारे ठपितो. तमेनं बलवा पुरिसो यतो यतो आविञ्छेय्य, आगच्छेय्य उदक’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति भाविता बहुलीकता सो, यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने. सेय्यथापि, भिक्खवे, समे भूमिभागे चतुरस्सा पोक्खरणी [पोक्खरिणी (सी.)] अस्स आळिबन्धा पूरा उदकस्स समतित्तिका काकपेय्या. तमेनं बलवा पुरिसो यतो यतो आळिं मुञ्चेय्य आगच्छेय्य उदक’’न्ति? ‘‘एवं , भन्ते’’. ‘‘एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति भाविता बहुलीकता, सो यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने. सेय्यथापि, भिक्खवे, सुभूमियं चतुमहापथे आजञ्ञरथो युत्तो अस्स ठितो ओधस्तपतोदो [ओभस्तपतोदो (क.), उभन्तरपटोदो (स्या. कं.) अव + धंसु + त = ओधस्त-इतिपदविभागो]; तमेनं दक्खो योग्गाचरियो अस्सदम्मसारथि अभिरुहित्वा वामेन हत्थेन रस्मियो गहेत्वा दक्खिणेन हत्थेन पतोदं गहेत्वा येनिच्छकं यदिच्छकं सारेय्यापि पच्चासारेय्यापि; एवमेव खो, भिक्खवे, यस्स कस्सचि कायगतासति भाविता बहुलीकता, सो यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय , तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’.

१५९. ‘‘कायगताय, भिक्खवे, सतिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय दसानिसंसा पाटिकङ्खा. अरतिरतिसहो होति, न च तं अरति सहति, उप्पन्नं अरतिं अभिभुय्य विहरति.

‘‘भयभेरवसहो होति, न च तं भयभेरवं सहति, उप्पन्नं भयभेरवं अभिभुय्य विहरति.

‘‘खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति.

‘‘चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.

‘‘सो अनेकविहितं इद्धिविधं पच्चानुभोति. एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति, आविभावं…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेति.

‘‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च, ये दूरे सन्तिके च…पे….

‘‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति. सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानाति, वीतरागं वा चित्तं…पे… सदोसं वा चित्तं… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानाति.

‘‘सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.

‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति.

‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति.

‘‘कायगताय, भिक्खवे, सतिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय इमे दसानिसंसा पाटिकङ्खा’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

कायगतासतिसुत्तं निट्ठितं नवमं.

१०. सङ्खारुपपत्तिसुत्तं

१६०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सङ्खारुपपत्तिं [सङ्खारूपपत्तिं (स्या. कं.), सङ्खारुप्पत्तिं (सी. पी.)] वो, भिक्खवे, देसेस्सामि, तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

१६१. ‘‘इध, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं [खत्तियमहासालानं वा (स्या. कं. पी.)] सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति . तस्स ते सङ्खारा च विहारा [विहारो (सी. पी.)] च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया [तत्रूपपत्तिया (स्या. कं.), तत्रुप्पत्तिया (सी. पी.)] संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६२. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ब्राह्मणमहासालानं…पे… गहपतिमहासालानं [ब्राह्मणमहासालानं वा गहपतिमहासालानं वा (स्या. कं. पी.)] सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६३. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति. तस्स सुतं होति – ‘चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)] देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति . सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६४. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति. तस्स सुतं होति – तावतिंसा देवा…पे… यामा देवा… तुसिता देवा… निम्मानरती देवा… परनिम्मितवसवत्ती देवा दीघायुका वण्णवन्तो सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य’न्ति . सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६५. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति. तस्स सुतं होति – ‘सहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलो’ति. सहस्सो, भिक्खवे, ब्रह्मा सहस्सिलोकधातुं [सहस्सिं लोकधातुं (सी.)] फरित्वा अधिमुच्चित्वा [अधिमुञ्चित्वा (क.)] विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो एकं आमण्डं हत्थे करित्वा पच्चवेक्खेय्य; एवमेव खो, भिक्खवे, सहस्सो ब्रह्मा सहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६६. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – द्विसहस्सो ब्रह्मा…पे… तिसहस्सो ब्रह्मा… चतुसहस्सो ब्रह्मा… पञ्चसहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलोति. पञ्चसहस्सो, भिक्खवे, ब्रह्मा पञ्चसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो पञ्च आमण्डानि हत्थे करित्वा पच्चवेक्खेय्य; एवमेव खो, भिक्खवे, पञ्चसहस्सो ब्रह्मा पञ्चसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा पञ्चसहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६७. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – ‘दससहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलो’ति. दससहस्सो, भिक्खवे, ब्रह्मा दससहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. सेय्यथापि, भिक्खवे, मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च [भासति च तपति च (सी. स्या. कं. पी.)] विरोचति च; एवमेव खो, भिक्खवे, दससहस्सो ब्रह्मा दससहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा दससहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६८. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – ‘सतसहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलो’ति. सतसहस्सो, भिक्खवे, ब्रह्मा सतसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. सेय्यथापि, भिक्खवे, निक्खं जम्बोनदं [नेक्खं (सी. स्या. कं. पी.)] दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठं पण्डुकम्बले निक्खित्तं भासते च तपते च विरोचति च; एवमेव खो, भिक्खवे, सतसहस्सो ब्रह्मा सतसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति. येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सतसहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति . सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१६९. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – आभा देवा…पे… परित्ताभा देवा… अप्पमाणाभा देवा… आभस्सरा देवा दीघायुका वण्णवन्तो सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा आभस्सरानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१७०. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन … सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – परित्तसुभा देवा…पे… अप्पमाणसुभा देवा… सुभकिण्हा देवा दीघायुका वण्णवन्तो सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सुभकिण्हानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१७१. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – वेहप्फला देवा…पे… अविहा देवा… अतप्पा देवा… सुदस्सा देवा… सुदस्सी देवा… अकनिट्ठा देवा दीघायुका वण्णवन्तो सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अकनिट्ठानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१७२. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – ‘आकासानञ्चायतनूपगा देवा दीघायुका चिरट्ठितिका सुखबहुला’ति . तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा आकासानञ्चायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१७३. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – ‘विञ्ञाणञ्चायतनूपगा देवा दीघायुका चिरट्ठितिका सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा विञ्ञाणञ्चायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१७४. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स सुतं होति – आकिञ्चञ्ञायतनूपगा देवा…पे… नेवसञ्ञानासञ्ञायतनूपगा देवा दीघायुका चिरट्ठितिका सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति. अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति.

१७५. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति. तस्स एवं होति – ‘अहो वताहं आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं, भिक्खवे, भिक्खु न कत्थचि उपपज्जती’’ति [न कत्थचि उपपज्जति, न कुहिञ्चि उपपज्जतीति (सी. पी.), न कत्थचि उपपज्जति, न कुहिञ्चि उपसम्पज्ज विहरतीति. (क.)].

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

सङ्खारुपपत्तिसुत्तं निट्ठितं दसमं.

अनुपदवग्गो निट्ठितो दुतियो.

तस्सुद्दानं –

अनुपाद-सोधन-पोरिसधम्मो, सेवितब्ब-बहुधातु-विभत्ति;

बुद्धस्स कित्तिनाम-चत्तारीसेन, आनापानो कायगतो उपपत्ति [इतो परं स्या. कं. क. पोत्थकेसु एवम्पि दिस्सति –-§चन्दके विमले परिसुद्धे, पुण्णसम्मोदिनिरोधअत्तनो;§दन्धा बहुजनसेवितं धम्मवरं, यं अनुपदं वग्गवरं दुतियाति].