📜
३. सुञ्ञतवग्गो
१. चूळसुञ्ञतसुत्तं
१७६. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो आयस्मा आनन्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एकमिदं, भन्ते, समयं भगवा सक्केसु विहरति नगरकं नाम सक्यानं निगमो. तत्थ मे, भन्ते, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं – ‘सुञ्ञताविहारेनाहं, आनन्द, एतरहि बहुलं विहरामी’ति. कच्चि मेतं, भन्ते, सुस्सुतं सुग्गहितं सुमनसिकतं सूपधारित’’न्ति? ‘‘तग्घ ते एतं, आनन्द, सुस्सुतं सुग्गहितं सुमनसिकतं सूपधारितं. पुब्बेपाहं [पुब्बेचाहं (सी. स्या. कं. पी.)], आनन्द, एतरहिपि [एतरहि च (सब्बत्थ)] सुञ्ञताविहारेन बहुलं विहरामि. सेय्यथापि, आनन्द, अयं मिगारमातुपासादो सुञ्ञो हत्थिगवस्सवळवेन, सुञ्ञो जातरूपरजतेन, सुञ्ञो इत्थिपुरिससन्निपातेन अत्थि चेविदं असुञ्ञतं यदिदं – भिक्खुसङ्घं पटिच्च एकत्तं; एवमेव खो, आनन्द, भिक्खु अमनसिकरित्वा गामसञ्ञं, अमनसिकरित्वा मनुस्ससञ्ञं, अरञ्ञसञ्ञं पटिच्च मनसि करोति एकत्तं ¶ . तस्स अरञ्ञसञ्ञाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा गामसञ्ञं पटिच्च तेध न सन्ति, ये अस्सु दरथा मनुस्ससञ्ञं पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – अरञ्ञसञ्ञं पटिच्च एकत्त’न्ति. सो ‘सुञ्ञमिदं सञ्ञागतं गामसञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं मनुस्ससञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – अरञ्ञसञ्ञं पटिच्च एकत्त’न्ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं ¶ होति तं ‘सन्तमिदं ¶ अत्थी’’’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१७७. ‘‘पुन चपरं, आनन्द, भिक्खु अमनसिकरित्वा मनुस्ससञ्ञं, अमनसिकरित्वा अरञ्ञसञ्ञं, पथवीसञ्ञं पटिच्च मनसि करोति एकत्तं. तस्स पथवीसञ्ञाय ¶ चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सेय्यथापि, आनन्द, आसभचम्मं सङ्कुसतेन सुविहतं विगतवलिकं; एवमेव खो, आनन्द, भिक्खु यं इमिस्सा पथविया उक्कूलविक्कूलं नदीविदुग्गं खाणुकण्टकट्ठानं पब्बतविसमं तं सब्बं [सब्बं (क.)] अमनसिकरित्वा पथवीसञ्ञं पटिच्च मनसि करोति एकत्तं. तस्स पथवीसञ्ञाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा मनुस्ससञ्ञं पटिच्च तेध न सन्ति, ये अस्सु दरथा अरञ्ञसञ्ञं ¶ पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – पथवीसञ्ञं पटिच्च एकत्त’न्ति. सो ‘सुञ्ञमिदं सञ्ञागतं मनुस्ससञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं अरञ्ञसञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – पथवीसञ्ञं पटिच्च एकत्त’न्ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१७८. ‘‘पुन चपरं, आनन्द, भिक्खु अमनसिकरित्वा अरञ्ञसञ्ञं, अमनसिकरित्वा पथवीसञ्ञं, आकासानञ्चायतनसञ्ञं पटिच्च मनसि करोति एकत्तं. तस्स आकासानञ्चायतनसञ्ञाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा अरञ्ञसञ्ञं पटिच्च तेध न सन्ति, ये अस्सु दरथा पथवीसञ्ञं ¶ पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – आकासानञ्चायतनसञ्ञं पटिच्च एकत्त’न्ति. सो ‘सुञ्ञमिदं सञ्ञागतं अरञ्ञसञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं पथवीसञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – आकासानञ्चायतनसञ्ञं पटिच्च एकत्त’न्ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द ¶ , यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१७९. ‘‘पुन ¶ चपरं, आनन्द, भिक्खु अमनसिकरित्वा पथवीसञ्ञं, अमनसिकरित्वा आकासानञ्चायतनसञ्ञं, विञ्ञाणञ्चायतनसञ्ञं पटिच्च मनसि करोति एकत्तं. तस्स विञ्ञाणञ्चायतनसञ्ञाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा पथवीसञ्ञं ¶ पटिच्च तेध न सन्ति, ये अस्सु दरथा आकासानञ्चायतनसञ्ञं पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – विञ्ञाणञ्चायतनसञ्ञं पटिच्च एकत्त’न्ति. सो ‘सुञ्ञमिदं सञ्ञागतं पथवीसञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं आकासानञ्चायतनसञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – विञ्ञाणञ्चायतनसञ्ञं पटिच्च एकत्त’न्ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१८०. ‘‘पुन चपरं, आनन्द, भिक्खु अमनसिकरित्वा आकासानञ्चायतनसञ्ञं, अमनसिकरित्वा विञ्ञाणञ्चायतनसञ्ञं, आकिञ्चञ्ञायतनसञ्ञं पटिच्च मनसि करोति एकत्तं. तस्स आकिञ्चञ्ञायतनसञ्ञाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा आकासानञ्चायतनसञ्ञं पटिच्च तेध न ¶ सन्ति, ये अस्सु दरथा विञ्ञाणञ्चायतनसञ्ञं पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – आकिञ्चञ्ञायतनसञ्ञं पटिच्च एकत्त’न्ति. सो ‘सुञ्ञमिदं सञ्ञागतं आकासानञ्चायतनसञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं ¶ सञ्ञागतं विञ्ञाणञ्चायतनसञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – आकिञ्चञ्ञायतनसञ्ञं पटिच्च एकत्त’न्ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१८१. ‘‘पुन चपरं, आनन्द भिक्खु अमनसिकरित्वा विञ्ञाणञ्चायतनसञ्ञं, अमनसिकरित्वा आकिञ्चञ्ञायतनसञ्ञं, नेवसञ्ञानासञ्ञायतनसञ्ञं पटिच्च मनसि करोति एकत्तं. तस्स नेवसञ्ञानासञ्ञायतनसञ्ञाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा विञ्ञाणञ्चायतनसञ्ञं पटिच्च तेध न ¶ सन्ति, ये अस्सु दरथा आकिञ्चञ्ञायतनसञ्ञं पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – नेवसञ्ञानासञ्ञायतनसञ्ञं पटिच्च एकत्त’न्ति. सो ‘सुञ्ञमिदं सञ्ञागतं विञ्ञाणञ्चायतनसञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं आकिञ्चञ्ञायतनसञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं ¶ यदिदं – नेवसञ्ञानासञ्ञायतनसञ्ञं पटिच्च एकत्त’न्ति ¶ . इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१८२. ‘‘पुन चपरं, आनन्द, भिक्खु अमनसिकरित्वा आकिञ्चञ्ञायतनसञ्ञं, अमनसिकरित्वा नेवसञ्ञानासञ्ञायतनसञ्ञं, अनिमित्तं चेतोसमाधिं पटिच्च मनसि करोति एकत्तं. तस्स अनिमित्ते चेतोसमाधिम्हि चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘ये अस्सु दरथा आकिञ्चञ्ञायतनसञ्ञं पटिच्च तेध न सन्ति, ये अस्सु दरथा नेवसञ्ञानासञ्ञायतनसञ्ञं पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – इममेव कायं पटिच्च सळायतनिकं जीवितपच्चया’ति ¶ . सो ‘सुञ्ञमिदं सञ्ञागतं आकिञ्चञ्ञायतनसञ्ञाया’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं नेवसञ्ञानासञ्ञायतनसञ्ञाया’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – इममेव कायं पटिच्च सळायतनिकं जीवितपच्चया’ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था परिसुद्धा सुञ्ञतावक्कन्ति भवति.
१८३. ‘‘पुन चपरं, आनन्द, भिक्खु अमनसिकरित्वा आकिञ्चञ्ञायतनसञ्ञं, अमनसिकरित्वा नेवसञ्ञानासञ्ञायतनसञ्ञं, अनिमित्तं चेतोसमाधिं ¶ पटिच्च मनसि करोति एकत्तं. तस्स अनिमित्ते चेतोसमाधिम्हि चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. सो एवं पजानाति – ‘अयम्पि खो अनिमित्तो चेतोसमाधि अभिसङ्खतो अभिसञ्चेतयितो’. ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. सो एवं पजानाति – ‘ये अस्सु दरथा ¶ कामासवं पटिच्च तेध न सन्ति, ये अस्सु दरथा भवासवं पटिच्च तेध न सन्ति, ये अस्सु दरथा अविज्जासवं पटिच्च तेध न सन्ति, अत्थि चेवायं दरथमत्ता यदिदं – इममेव कायं पटिच्च सळायतनिकं ¶ जीवितपच्चया’ति. सो ‘सुञ्ञमिदं सञ्ञागतं कामासवेना’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं भवासवेना’ति पजानाति, ‘सुञ्ञमिदं सञ्ञागतं अविज्जासवेना’ति पजानाति, ‘अत्थि चेविदं असुञ्ञतं यदिदं – इममेव कायं पटिच्च सळायतनिकं जीवितपच्चया’ति. इति यञ्हि खो तत्थ न होति तेन तं सुञ्ञं समनुपस्सति, यं पन तत्थ अवसिट्ठं होति तं ‘सन्तमिदं अत्थी’ति पजानाति. एवम्पिस्स एसा, आनन्द, यथाभुच्चा अविपल्लत्था ¶ परिसुद्धा परमानुत्तरा सुञ्ञतावक्कन्ति भवति.
१८४. ‘‘येपि हि केचि, आनन्द, अतीतमद्धानं समणा वा ब्राह्मणा ¶ वा परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरिंसु, सब्बे ते इमंयेव परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरिंसु. येपि [ये (सी. पी.)] हि केचि, आनन्द, अनागतमद्धानं समणा वा ब्राह्मणा वा परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरिस्सन्ति, सब्बे ते इमंयेव परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरिस्सन्ति. येपि [ये (सी. पी.)] हि केचि, आनन्द, एतरहि समणा वा ब्राह्मणा वा परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरन्ति, सब्बे ते इमंयेव परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरन्ति. तस्मातिह, आनन्द, ‘परिसुद्धं परमानुत्तरं सुञ्ञतं उपसम्पज्ज विहरिस्सामा’ति [विहरिस्सामीति (पी. क.)] – एवञ्हि वो [ते (क.)], आनन्द, सिक्खितब्ब’’न्ति.
इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.
चूळसुञ्ञतसुत्तं निट्ठितं पठमं.
२. महासुञ्ञतसुत्तं
१८५. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय पाविसि. कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन काळखेमकस्स सक्कस्स विहारो तेनुपसङ्कमि दिवाविहाराय. तेन खो पन समयेन काळखेमकस्स ¶ सक्कस्स विहारे सम्बहुलानि सेनासनानि पञ्ञत्तानि होन्ति. अद्दसा खो भगवा काळखेमकस्स सक्कस्स विहारे सम्बहुलानि सेनासनानि ¶ पञ्ञत्तानि. दिस्वान भगवतो एतदहोसि – ‘‘सम्बहुलानि खो काळखेमकस्स सक्कस्स विहारे सेनासनानि पञ्ञत्तानि. सम्बहुला नु खो इध भिक्खू विहरन्ती’’ति.
१८६. तेन खो पन समयेन आयस्मा आनन्दो सम्बहुलेहि भिक्खूहि सद्धिं घटाय सक्कस्स विहारे चीवरकम्मं करोति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन घटाय सक्कस्स विहारो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘सम्बहुलानि खो, आनन्द, काळखेमकस्स ¶ सक्कस्स विहारे सेनासनानि पञ्ञत्तानि. सम्बहुला नु खो एत्थ भिक्खू विहरन्ती’’ति? ‘‘सम्बहुलानि, भन्ते, काळखेमकस्स सक्कस्स विहारे सेनासनानि पञ्ञत्तानि. सम्बहुला भिक्खू एत्थ विहरन्ति. चीवरकारसमयो नो, भन्ते, वत्तती’’ति.
‘‘न खो, आनन्द, भिक्खु सोभति सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो गणारामो गणरतो गणसम्मुदितो. सो वतानन्द, भिक्खु सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो गणारामो गणरतो गणसम्मुदितो यं तं नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधिसुखं [सम्बोधसुखं (सी. पी.), सम्बोधसुखं चित्तेकग्गतासुखं (क.) उपरि अरणविभङ्गसुत्ते पन सम्बोधिसुखन्त्वेव दिस्सति] तस्स सुखस्स निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभीति – नेतं ठानं विज्जति. यो च खो सो, आनन्द, भिक्खु एको गणस्मा वूपकट्ठो विहरति तस्सेतं भिक्खुनो पाटिकङ्खं यं तं नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधिसुखं ¶ तस्स सुखस्स निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभीति – ठानमेतं विज्जति.
‘‘सो वतानन्द, भिक्खु सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो गणारामो गणरतो गणसम्मुदितो सामायिकं वा कन्तं चेतोविमुत्तिं उपसम्पज्ज विहरिस्सति असामायिकं वा अकुप्पन्ति – नेतं ठानं विज्जति. यो च खो सो, आनन्द, भिक्खु एको गणस्मा वूपकट्ठो ¶ विहरति तस्सेतं भिक्खुनो पाटिकङ्खं सामायिकं वा कन्तं चेतोविमुत्तिं ¶ उपसम्पज्ज विहरिस्सति असामायिकं वा अकुप्पन्ति – ठानमेतं विज्जति.
‘‘नाहं, आनन्द, एकं रूपम्पि [एकरूपम्पि (सी.)] समनुपस्सामि यत्थ रत्तस्स यथाभिरतस्स रूपस्स विपरिणामञ्ञथाभावा न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सूपायासा.
१८७. ‘‘अयं ¶ खो पनानन्द, विहारो तथागतेन अभिसम्बुद्धो यदिदं – सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरितुं [विहरतं (क. सी.), विहरति (स्या. कं. क.)]. तत्र चे, आनन्द, तथागतं इमिना विहारेन विहरन्तं भवन्ति [भगवन्तं (सी. स्या. कं. क.)] उपसङ्कमितारो भिक्खू भिक्खुनियो उपासका उपासिकायो राजानो राजमहामत्ता तित्थिया तित्थियसावका. तत्रानन्द, तथागतो विवेकनिन्नेनेव चित्तेन विवेकपोणेन विवेकपब्भारेन वूपकट्ठेन नेक्खम्माभिरतेन ब्यन्तीभूतेन सब्बसो आसवट्ठानीयेहि धम्मेहि अञ्ञदत्थु उय्योजनिकपटिसंयुत्तंयेव कथं कत्ता होति. तस्मातिहानन्द, भिक्खु चेपि आकङ्खेय्य – ‘अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरेय्य’न्ति, तेनानन्द, भिक्खुना अज्झत्तमेव चित्तं सण्ठपेतब्बं सन्निसादेतब्बं एकोदि कातब्बं समादहातब्बं.
१८८. ‘‘कथञ्चानन्द, भिक्खु अज्झत्तमेव चित्तं सण्ठपेति सन्निसादेति एकोदिं करोति [एकोदिकरोति (सी. स्या. कं. पी.)] समादहति? इधानन्द, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि…पे… पठमं झानं उपसम्पज्ज विहरति…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, आनन्द, भिक्खु अज्झत्तमेव चित्तं सण्ठपेति सन्निसादेति एकोदिं करोति समादहति. सो ¶ अज्झत्तं सुञ्ञतं मनसि करोति. तस्स अज्झत्तं सुञ्ञतं मनसिकरोतो सुञ्ञताय चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति ¶ . एवं सन्तमेतं, आनन्द, भिक्खु एवं पजानाति – ‘अज्झत्तं ¶ सुञ्ञतं खो मे मनसिकरोतो अज्झत्तं सुञ्ञताय चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चती’ति. इतिह तत्थ सम्पजानो होति. सो बहिद्धा सुञ्ञतं मनसि करोति…पे… सो अज्झत्तबहिद्धा सुञ्ञतं मनसि करोति ¶ …पे… सो आनेञ्जं मनसि करोति. तस्स आनेञ्जं मनसिकरोतो आनेञ्जाय चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति. एवं सन्तमेतं, आनन्द, भिक्खु एवं पजानाति – ‘आनेञ्जं खो मे मनसिकरोतो आनेञ्जाय चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चती’ति. इतिह तत्थ सम्पजानो होति.
‘‘तेनानन्द, भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेतब्बं सन्निसादेतब्बं एकोदि कातब्बं समादहातब्बं. सो अज्झत्तं सुञ्ञतं मनसि करोति. तस्स अज्झत्तं सुञ्ञतं मनसिकरोतो अज्झत्तं सुञ्ञताय चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. एवं सन्तमेतं, आनन्द, भिक्खु एवं पजानाति – ‘अज्झत्तं सुञ्ञतं खो मे मनसिकरोतो अज्झत्तं सुञ्ञताय चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चती’ति. इतिह तत्थ सम्पजानो होति. सो बहिद्धा सुञ्ञतं मनसि करोति…पे… सो अज्झत्तबहिद्धा सुञ्ञतं मनसि करोति…पे… सो आनेञ्जं मनसि करोति. तस्स आनेञ्जं मनसिकरोतो आनेञ्जाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. एवं सन्तमेतं, आनन्द, भिक्खु एवं पजानाति – ‘आनेञ्जं खो मे ¶ मनसिकरोतो आनेञ्जाय चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चती’ति. इतिह तत्थ सम्पजानो होति.
१८९. ‘‘तस्स चे, आनन्द, भिक्खुनो इमिना विहारेन विहरतो चङ्कमाय चित्तं नमति, सो चङ्कमति – ‘एवं मं चङ्कमन्तं नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति ¶ . इतिह तत्थ सम्पजानो होति. तस्स चे, आनन्द, भिक्खुनो इमिना विहारेन विहरतो ठानाय चित्तं नमति, सो तिट्ठति – ‘एवं मं ठितं नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. तस्स चे, आनन्द, भिक्खुनो इमिना विहारेन विहरतो निसज्जाय चित्तं नमति, सो निसीदति – ‘एवं मं निसिन्नं नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. तस्स चे, आनन्द, भिक्खुनो इमिना विहारेन विहरतो सयनाय चित्तं नमति ¶ , सो सयति – ‘एवं मं सयन्तं नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति.
‘‘तस्स ¶ चे, आनन्द, भिक्खुनो इमिना विहारेन विहरतो कथाय [भस्साय (सी.), भासाय (स्या. कं. पी.)] चित्तं नमति, सो – ‘यायं कथा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, सेय्यथिदं – राजकथा चोरकथा महामत्तकथा सेनाकथा भयकथा युद्धकथा ¶ अन्नकथा पानकथा वत्थकथा सयनकथा मालाकथा गन्धकथा ञातिकथा यानकथा गामकथा निगमकथा नगरकथा जनपदकथा इत्थिकथा सुराकथा विसिखाकथा कुम्भट्ठानकथा पुब्बपेतकथा नानत्तकथा लोकक्खायिका समुद्दक्खायिका इतिभवाभवकथा इति वा इति – एवरूपिं कथं न कथेस्सामी’ति. इतिह तत्थ सम्पजानो होति. या च खो अयं, आनन्द, कथा अभिसल्लेखिका चेतोविनीवरणसप्पाया [चेतोविचारणसप्पाया (सी. स्या. कं.), चेतोविवरणसप्पाया (पी.)] एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति, सेय्यथिदं – अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा इति – ‘एवरूपिं कथं कथेस्सामी’ति. इतिह तत्थ सम्पजानो होति.
‘‘तस्स चे, आनन्द, भिक्खुनो इमिना विहारेन विहरतो वितक्काय ¶ चित्तं नमति, सो – ‘ये ते वितक्का हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति, सेय्यथिदं – कामवितक्को ब्यापादवितक्को विहिंसावितक्को इति एवरूपे वितक्के [एवरूपेन वितक्केन (सी. स्या. कं. क.)] न वितक्केस्सामी’ति. इतिह तत्थ सम्पजानो होति. ये च खो इमे, आनन्द, वितक्का अरिया निय्यानिका निय्यन्ति तक्करस्स सम्मादुक्खक्खयाय, सेय्यथिदं – नेक्खम्मवितक्को अब्यापादवितक्को अविहिंसावितक्को इति – ‘एवरूपे वितक्के [एवरूपेन वितक्केन (क.)] वितक्केस्सामी’ति. इतिह तत्थ सम्पजानो होति.
१९०. ‘‘पञ्च ¶ खो इमे, आनन्द, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या ¶ सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता ¶ रजनीया – इमे खो, आनन्द, पञ्च कामगुणा यत्थ भिक्खुना अभिक्खणं सकं चित्तं पच्चवेक्खितब्बं – ‘अत्थि नु खो मे इमेसु पञ्चसु कामगुणेसु अञ्ञतरस्मिं वा अञ्ञतरस्मिं वा आयतने उप्पज्जति चेतसो समुदाचारो’ति? सचे, आनन्द, भिक्खु पच्चवेक्खमानो एवं पजानाति – ‘अत्थि खो मे इमेसु पञ्चसु कामगुणेसु अञ्ञतरस्मिं वा अञ्ञतरस्मिं वा आयतने उप्पज्जति चेतसो समुदाचारो’ति, एवं सन्तमेतं [एवं सन्तं (अट्ठ.)], आनन्द, भिक्खु एवं पजानाति – ‘यो खो इमेसु पञ्चसु कामगुणेसु छन्दरागो सो मे नप्पहीनो’ति. इतिह तत्थ सम्पजानो होति. सचे पनानन्द, भिक्खु पच्चवेक्खमानो एवं पजानाति – ‘नत्थि खो मे इमेसु पञ्चसु कामगुणेसु अञ्ञतरस्मिं वा अञ्ञतरस्मिं वा आयतने उप्पज्जति चेतसो समुदाचारो’ति, एवं सन्तमेतं, आनन्द, भिक्खु एवं पजानाति – ‘यो खो इमेसु पञ्चसु कामगुणेसु छन्दरागो सो मे पहीनो’ति. इतिह तत्थ सम्पजानो होति.
१९१. ‘‘पञ्च खो इमे, आनन्द, उपादानक्खन्धा यत्थ भिक्खुना उदयब्बयानुपस्सिना विहातब्बं – ‘इति रूपं इति रूपस्स समुदयो ¶ इति रूपस्स अत्थङ्गमो, इति वेदना… ¶ इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थङ्गमो’ति. तस्स इमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो विहरतो यो पञ्चसु उपादानक्खन्धेसु अस्मिमानो सो पहीयति. एवं सन्तमेतं, आनन्द, भिक्खु एवं पजानाति – ‘यो खो इमेसु पञ्चसु उपादानक्खन्धेसु अस्मिमानो सो मे पहीनो’ति. इतिह तत्थ सम्पजानो होति. इमे खो ते, आनन्द, धम्मा एकन्तकुसला कुसलायातिका [धम्मा एकन्तकुसलायतिका (सब्बत्थ) अट्ठकथाटीका ओलोकेतब्बा] अरिया लोकुत्तरा अनवक्कन्ता पापिमता. तं किं मञ्ञसि, आनन्द, कं अत्थवसं सम्पस्समानो अरहति सावको सत्थारं अनुबन्धितुं अपि पणुज्जमानो’’ति [अपि पनुज्जमानोपीति (क. सी.), अपि पयुज्जमानोति (स्या. कं. पी.)]? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा ¶ . साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
१९२. ‘‘न खो, आनन्द, अरहति सावको सत्थारं अनुबन्धितुं, यदिदं सुत्तं गेय्यं वेय्याकरणं तस्स हेतु [वेय्याकरणस्स हेतु (क.)]. तं किस्स हेतु? दीघरत्तस्स [दीघरत्तं + अस्साति पदच्छेदो] हि ते, आनन्द, धम्मा सुता धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. या च खो अयं, आनन्द, कथा अभिसल्लेखिका चेतोविनीवरणसप्पाया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमा अभिञ्ञाय सम्बोधाय ¶ निब्बानाय संवत्तति, सेय्यथिदं – अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा ¶ पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा – एवरूपिया खो, आनन्द, कथाय हेतु अरहति सावको सत्थारं अनुबन्धितुं अपि पणुज्जमानो.
‘‘एवं सन्ते खो, आनन्द, आचरियूपद्दवो होति, एवं सन्ते अन्तेवासूपद्दवो होति, एवं सन्ते ब्रह्मचारूपद्दवो होति.
१९३. ‘‘कथञ्चानन्द, आचरियूपद्दवो होति? इधानन्द, एकच्चो सत्था विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं ¶ अब्भोकासं पलालपुञ्जं. तस्स तथावूपकट्ठस्स विहरतो अन्वावत्तन्ति [अन्वावट्टन्ति (सी. स्या. कं. पी.)] ब्राह्मणगहपतिका नेगमा चेव जानपदा च. सो अन्वावत्तन्तेसु ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च मुच्छं निकामयति [मुच्छति कामयति (सी. पी.) अट्ठकथायं पन न तथा दिस्सति], गेधं आपज्जति, आवत्तति बाहुल्लाय. अयं वुच्चतानन्द, उपद्दवो [उपद्दुतो (सी. पी.)] आचरियो. आचरियूपद्दवेन अवधिंसु नं पापका अकुसला धम्मा संकिलेसिका पोनोब्भविका [पोनोभविका (सी. पी.)] सदरा दुक्खविपाका आयतिं जातिजरामरणिया. एवं खो, आनन्द, आचरियूपद्दवो होति.
१९४. ‘‘कथञ्चानन्द, अन्तेवासूपद्दवो होति? तस्सेव खो पनानन्द, सत्थु सावको तस्स सत्थु विवेकमनुब्रूहयमानो विवित्तं सेनासनं भजति ¶ अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. तस्स तथावूपकट्ठस्स विहरतो अन्वावत्तन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. सो अन्वावत्तन्तेसु ¶ ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च मुच्छं निकामयति, गेधं आपज्जति, आवत्तति बाहुल्लाय. अयं वुच्चतानन्द, उपद्दवो अन्तेवासी. अन्तेवासूपद्दवेन अवधिंसु नं पापका अकुसला धम्मा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया. एवं खो, आनन्द, अन्तेवासूपद्दवो होति.
१९५. ‘‘कथञ्चानन्द, ब्रह्मचारूपद्दवो होति? इधानन्द, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं ¶ बुद्धो भगवा. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. तस्स तथावूपकट्ठस्स विहरतो अन्वावत्तन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. सो अन्वावत्तन्तेसु ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च न मुच्छं निकामयति, न गेधं आपज्जति, न आवत्तति ¶ बाहुल्लाय. तस्सेव खो पनानन्द, सत्थु सावको तस्स सत्थु विवेकमनुब्रूहयमानो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. तस्स तथावूपकट्ठस्स विहरतो अन्वावत्तन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. सो अन्वावत्तन्तेसु ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च मुच्छं निकामयति, गेधं ¶ आपज्जति, आवत्तति बाहुल्लाय. अयं वुच्चतानन्द, उपद्दवो ब्रह्मचारी. ब्रह्मचारूपद्दवेन अवधिंसु नं पापका अकुसला धम्मा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया. एवं खो, आनन्द, ब्रह्मचारूपद्दवो होति.
‘‘तत्रानन्द, यो चेवायं आचरियूपद्दवो, यो च अन्तेवासूपद्दवो अयं तेहि ब्रह्मचारूपद्दवो दुक्खविपाकतरो चेव कटुकविपाकतरो च, अपि च विनिपाताय संवत्तति.
१९६. ‘‘तस्मातिह मं, आनन्द, मित्तवताय समुदाचरथ, मा सपत्तवताय. तं वो भविस्सति दीघरत्तं हिताय सुखाय.
‘‘कथञ्चानन्द ¶ , सत्थारं सावका सपत्तवताय समुदाचरन्ति, नो मित्तवताय? इधानन्द, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय – ‘इदं वो हिताय, इदं वो सुखाया’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं ¶ उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. एवं खो, आनन्द, सत्थारं सावका सपत्तवताय समुदाचरन्ति, नो मित्तवताय.
‘‘कथञ्चानन्द, सत्थारं सावका मित्तवताय समुदाचरन्ति, नो सपत्तवताय? इधानन्द, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय – ‘इदं वो हिताय, इदं वो सुखाया’ति. तस्स सावका सुस्सूसन्ति, सोतं ओदहन्ति, अञ्ञा चित्तं उपट्ठपेन्ति, न ¶ च वोक्कम सत्थुसासना वत्तन्ति. एवं खो, आनन्द, सत्थारं सावका मित्तवताय समुदाचरन्ति, नो सपत्तवताय.
‘‘तस्मातिह ¶ मं, आनन्द, मित्तवताय समुदाचरथ, मा सपत्तवताय. तं वो भविस्सति दीघरत्तं हिताय सुखाय. न वो अहं, आनन्द, तथा परक्कमिस्सामि यथा कुम्भकारो आमके आमकमत्ते. निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि; पवय्ह पवय्ह, आनन्द, वक्खामि [पवय्ह पवय्ह (सी. पी.), पग्गय्ह पग्गय्ह आनन्द वक्खामि (क.)]. यो सारो सो ठस्सती’’ति.
इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति.
महासुञ्ञतसुत्तं निट्ठितं दुतियं.
३. अच्छरियअब्भुतसुत्तं
१९७. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुलानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नाम तथागतो ¶ अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जानिस्सति [अनुस्सरिस्सति जानिस्सति (क.)] – ‘एवंजच्चा ते भगवन्तो अहेसुं’ इतिपि, ‘एवंनामा ते भगवन्तो अहेसुं’ इतिपि, ‘एवंगोत्ता ते भगवन्तो अहेसुं’ इतिपि, ‘एवंसीला ते भगवन्तो अहेसुं’ इतिपि, ‘एवंधम्मा ते भगवन्तो अहेसुं’ इतिपि, ‘एवंपञ्ञा ते भगवन्तो अहेसुं’ इतिपि, ‘एवंविहारी ते भगवन्तो अहेसुं’ इतिपि, ‘एवंविमुत्ता ते भगवन्तो अहेसुं’ इतिपी’’ति! एवं वुत्ते, आयस्मा आनन्दो ते भिक्खू एतदवोच – ‘‘अच्छरिया चेव, आवुसो, तथागता अच्छरियधम्मसमन्नागता च; अब्भुता चेव, आवुसो, तथागता अब्भुतधम्मसमन्नागता चा’’ति. अयञ्च ¶ हिदं तेसं भिक्खूनं अन्तराकथा विप्पकता होति.
१९८. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि ¶ . निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति? ‘‘इध, भन्ते, अम्हाकं पच्छाभत्तं पिण्डपातपटिक्कन्तानं उपट्ठानसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘अच्छरियं, आवुसो, अब्भुतं, आवुसो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नाम तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जानिस्सति – एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा… एवंगोत्ता… एवंसीला… एवंधम्मा.. एवंपञ्ञा… एवंविहारी… एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी’ति! एवं वुत्ते, भन्ते, आयस्मा आनन्दो अम्हे एतदवोच – ‘अच्छरिया चेव, आवुसो, तथागता अच्छरियधम्मसमन्नागता च, अब्भुता ¶ चेव, आवुसो, तथागता अब्भुतधम्मसमन्नागता चा’ति. अयं खो नो, भन्ते, अन्तराकथा विप्पकता; अथ भगवा अनुप्पत्तो’’ति.
१९९. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘तस्मातिह तं, आनन्द, भिय्योसोमत्ताय पटिभन्तु तथागतस्स अच्छरिया अब्भुतधम्मा’’ति [अब्भुता धम्माति (?)].
‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसितं कायं उपपज्जी’ति. यम्पि, भन्ते, सतो सम्पजानो बोधिसत्तो तुसितं कायं उपपज्जि इदंपाहं ¶ , भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसिते काये अट्ठासी’ति. यम्पि, भन्ते, सतो सम्पजानो बोधिसत्तो तुसिते काये अट्ठासि इदंपाहं [इदंपहं (सी. स्या. कं. पी.)], भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२००. ‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यावतायुकं, आनन्द, बोधिसत्तो तुसिते काये अट्ठासी’ति. यम्पि, भन्ते, यावतायुकं बोधिसत्तो तुसिते काये अट्ठासि इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसिता, काया चवित्वा मातुकुच्छिं ओक्कमी’ति. यम्पि, भन्ते ¶ , सतो सम्पजानो बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमि इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०१. ‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो लोके पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा, यत्थपिमे चन्दिमसूरिया एवंमहिद्धिका एवंमहानुभावा ¶ आभाय नानुभोन्ति ¶ तत्थपि अप्पमाणो उळारो ओभासो लोके पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति – अञ्ञेपि किर, भो, सन्ति सत्ता इधूपपन्नाति. अयञ्च दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधति ¶ अप्पमाणो च उळारो ओभासो लोके पातुभवति अतिक्कम्मेव देवानं देवानुभाव’न्ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०२. ‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति, चत्तारो देवपुत्ता चतुद्दिसं आरक्खाय उपगच्छन्ति – मा नं बोधिसत्तं वा बोधिसत्तमातरं वा मनुस्सो वा अमनुस्सो वा कोचि वा विहेठेसी’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०३. ‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति, पकतिया सीलवती बोधिसत्तमाता होति विरता पाणातिपाता विरता अदिन्नादाना विरता कामेसुमिच्छाचारा विरता मुसावादा विरता सुरामेरयमज्जपमादट्ठाना’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा ¶ , आनन्द, बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति, न बोधिसत्तमातु पुरिसेसु मानसं उप्पज्जति कामगुणूपसंहितं, अनतिक्कमनीया च बोधिसत्तमाता होति केनचि पुरिसेन रत्तचित्तेना’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति, लाभिनी बोधिसत्तमाता होति पञ्चन्नं कामगुणानं. सा पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेती’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०४. ‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति, न बोधिसत्तमातु कोचिदेव आबाधो उप्पज्जति; सुखिनी बोधिसत्तमाता होति अकिलन्तकाया; बोधिसत्तञ्च बोधिसत्तमाता तिरोकुच्छिगतं ¶ पस्सति सब्बङ्गपच्चङ्गं अहीनिन्द्रियं. सेय्यथापि, आनन्द, मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो. तत्रास्स सुत्तं आवुतं नीलं वा पीतं वा लोहितं वा ओदातं वा पण्डुसुत्तं वा. तमेनं चक्खुमा पुरिसो हत्थे करित्वा पच्चवेक्खेय्य – अयं खो मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो, तत्रिदं सुत्तं आवुतं नीलं वा पीतं वा लोहितं वा ओदातं वा पण्डुसुत्तं वाति. एवमेव खो, आनन्द, यदा बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति ¶ , न बोधिसत्तमातु कोचिदेव आबाधो उप्पज्जति; सुखिनी बोधिसत्तमाता होति अकिलन्तकाया; बोधिसत्तञ्च बोधिसत्तमाता तिरोकुच्छिगतं पस्सति सब्बङ्गपच्चङ्गं अहीनिन्द्रिय’न्ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०५. ‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘सत्ताहजाते, आनन्द, बोधिसत्ते बोधिसत्तमाता कालं करोति, तुसितं कायं उपपज्जती’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यथा खो पनानन्द, अञ्ञा इत्थिका नव वा दस वा मासे गब्भं कुच्छिना परिहरित्वा विजायन्ति, न हेवं बोधिसत्तं बोधिसत्तमाता विजायति. दसेव मासानि बोधिसत्तं बोधिसत्तमाता कुच्छिना परिहरित्वा विजायती’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यथा खो पनानन्द, अञ्ञा इत्थिका निसिन्ना वा निपन्ना वा विजायन्ति, न हेवं बोधिसत्तं बोधिसत्तमाता विजायति. ठिताव बोधिसत्तं बोधिसत्तमाता विजायती’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा ¶ , आनन्द, बोधिसत्तो मातुकुच्छिम्हा निक्खमति, देवा नं पठमं पटिग्गण्हन्ति पच्छा मनुस्सा’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०६. ‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिम्हा निक्खमति, अप्पत्तोव बोधिसत्तो पथविं होति, चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति – अत्तमना, देवि, होहि; महेसक्खो ते पुत्तो उप्पन्नो’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिम्हा निक्खमति, विसदोव निक्खमति अमक्खितो उदेन [उद्देन (सी. स्या. कं. पी.)] अमक्खितो सेम्हेन अमक्खितो रुहिरेन अमक्खितो केनचि ¶ असुचिना सुद्धो विसदो [विसुद्धो (स्या.)]. सेय्यथापि, आनन्द, मणिरतनं कासिके वत्थे निक्खित्तं नेव मणिरतनं कासिकं वत्थं मक्खेति नापि कासिकं वत्थं मणिरतनं मक्खेति. तं किस्स हेतु? उभिन्नं सुद्धत्ता. एवमेव खो, आनन्द, यदा बोधिसत्तो मातुकुच्छिम्हा निक्खमति, विसदोव निक्खमति अमक्खितो उदेन अमक्खितो सेम्हेन अमक्खितो रुहिरेन अमक्खितो केनचि असुचिना सुद्धो विसदो’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिम्हा निक्खमति, द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति – एका सीतस्स, एका उण्हस्स; येन बोधिसत्तस्स उदककिच्चं करोन्ति मातु चा’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
२०७. ‘‘सम्मुखा ¶ मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘सम्पतिजातो, आनन्द, बोधिसत्तो समेहि पादेहि पथवियं पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने, सब्बा च दिसा विलोकेति, आसभिञ्च वाचं भासति – अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स. अयमन्तिमा जाति ¶ , नत्थि दानि पुनब्भवो’ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमि.
‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं, सम्मुखा पटिग्गहितं – ‘यदा, आनन्द, बोधिसत्तो मातुकुच्छिम्हा निक्खमति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो लोके पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थपिमे चन्दिमसूरिया एवंमहिद्धिका एवंमहानुभावा आभाय नानुभोन्ति तत्थपि ¶ अप्पमाणो उळारो ओभासो लोके पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ ¶ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति – अञ्ञेपि किर, भो, सन्ति सत्ता इधूपपन्नाति. अयञ्च दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधति, अप्पमाणो च उळारो ओभासो लोके पातुभवति अतिक्कम्मेव देवानं देवानुभाव’न्ति. यम्पि, भन्ते…पे… इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमी’’ति.
२०८. ‘‘तस्मातिह त्वं, आनन्द, इदम्पि तथागतस्स अच्छरियं अब्भुतधम्मं धारेहि. इधानन्द, तथागतस्स विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. इदम्पि खो, त्वं, आनन्द, तथागतस्स अच्छरियं अब्भुतधम्मं धारेही’’ति. ‘‘यम्पि, भन्ते, भगवतो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा… विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. इदंपाहं, भन्ते, भगवतो अच्छरियं अब्भुतधम्मं धारेमी’’ति.
इदमवोच आयस्मा आनन्दो. समनुञ्ञो सत्था अहोसि; अत्तमना च ते भिक्खू आयस्मतो आनन्दस्स भासितं अभिनन्दुन्ति.
अच्छरियअब्भुतसुत्तं निट्ठितं ततियं.
४. बाकुलसुत्तं
२०९. एवं ¶ ¶ मे सुतं – एकं समयं आयस्मा बाकुलो [बक्कुलो (सी. स्या. कं. पी.)] राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो अचेलकस्सपो आयस्मतो ¶ बाकुलस्स पुराणगिहिसहायो येनायस्मा ¶ बाकुलो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता बाकुलेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अचेलकस्सपो आयस्मन्तं बाकुलं एतदवोच –
‘‘कीवचिरं पब्बजितोसि, आवुसो बाकुला’’ति? ‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्सा’’ति. ‘‘इमेहि पन ते, आवुसो बाकुल, असीतिया वस्सेहि कतिक्खत्तुं मेथुनो धम्मो पटिसेवितो’’ति? ‘‘न खो मं, आवुसो कस्सप, एवं पुच्छितब्बं – ‘इमेहि पन ते, आवुसो बाकुल, असीतिया वस्सेहि कतिक्खत्तुं मेथुनो धम्मो पटिसेवितो’ति. एवञ्च खो मं, आवुसो कस्सप, पुच्छितब्बं – ‘इमेहि पन ते, आवुसो बाकुल, असीतिया वस्सेहि कतिक्खत्तुं कामसञ्ञा उप्पन्नपुब्बा’’’ति? ( ) [(इमेहि पन ते आवुसो बक्कुल असीतियो वस्सेहि कतिक्खत्तुं कामसञ्ञा उप्पन्नपुब्बाति.) (सी. पी.)]
२१०. ‘‘असीति मे, आवुसो ¶ , वस्सानि पब्बजितस्स नाभिजानामि कामसञ्ञं उप्पन्नपुब्बं. यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति कामसञ्ञं उप्पन्नपुब्बं इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि ब्यापादसञ्ञं…पे… विहिंसासञ्ञं उप्पन्नपुब्बं. यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति विहिंसासञ्ञं उप्पन्नपुब्बं, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि कामवितक्कं उप्पन्नपुब्बं. यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति कामवितक्कं उप्पन्नपुब्बं, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
‘‘असीति ¶ मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि ब्यापादवितक्कं…पे… विहिंसावितक्कं उप्पन्नपुब्बं. यंपायस्मा बाकुलो असीतिया वस्सेहि ¶ नाभिजानाति विहिंसावितक्कं उप्पन्नपुब्बं, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
२११. ‘‘असीति ¶ मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि गहपतिचीवरं सादिता. यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति गहपतिचीवरं सादिता, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि सत्थेन चीवरं छिन्दिता. यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति सत्थेन चीवरं छिन्दिता…पे… धारेम.
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि सूचिया चीवरं सिब्बिता…पे… नाभिजानामि रजनेन चीवरं रजिता… नाभिजानामि कथिने [कठिने (सी. स्या. कं. पी.)] चीवरं सिब्बिता… नाभिजानामि सब्रह्मचारीनं चीवरकम्मे विचारिता [सब्रह्मचारी चीवरकम्मे ब्यापारिता (सी. पी.)] … नाभिजानामि निमन्तनं सादिता… नाभिजानामि एवरूपं चित्तं उप्पन्नपुब्बं ¶ – ‘अहो वत मं कोचि निमन्तेय्या’ति… नाभिजानामि अन्तरघरे निसीदिता… नाभिजानामि अन्तरघरे भुञ्जिता… नाभिजानामि मातुगामस्स अनुब्यञ्जनसो निमित्तं गहेता… नाभिजानामि मातुगामस्स धम्मं देसिता अन्तमसो चतुप्पदम्पि गाथं… नाभिजानामि भिक्खुनुपस्सयं उपसङ्कमिता… नाभिजानामि भिक्खुनिया धम्मं देसिता… नाभिजानामि सिक्खमानाय धम्मं देसिता… नाभिजानामि सामणेरिया धम्मं देसिता… नाभिजानामि पब्बाजेता… नाभिजानामि उपसम्पादेता… नाभिजानामि निस्सयं दाता… नाभिजानामि सामणेरं उपट्ठापेता… नाभिजानामि जन्ताघरे न्हायिता… नाभिजानामि चुण्णेन न्हायिता… नाभिजानामि सब्रह्मचारीगत्तपरिकम्मे ¶ विचारिता [ब्यापारिता (सी. पी.)] … नाभिजानामि आबाधं उप्पन्नपुब्बं, अन्तमसो गद्दूहनमत्तम्पि… नाभिजानामि भेसज्जं उपहरिता, अन्तमसो हरितकिखण्डम्पि… नाभिजानामि अपस्सेनकं अपस्सयिता… नाभिजानामि सेय्यं कप्पेता. यंपायस्मा…पे… धारेम.
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि गामन्तसेनासने वस्सं उपगन्ता ¶ . यंपायस्मा बाकुलो असीतिया वस्सेहि ¶ नाभिजानाति गामन्तसेनासने वस्सं उपगन्ता, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
‘‘सत्ताहमेव खो ¶ अहं, आवुसो, सरणो रट्ठपिण्डं भुञ्जिं; अथ अट्ठमियं अञ्ञा उदपादि. यंपायस्मा बाकुलो सत्ताहमेव सरणो रट्ठपिण्डं भुञ्जि; अथ अट्ठमियं अञ्ञा उदपादि इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम.
२१२. ‘‘लभेय्याहं, आवुसो बाकुल, इमस्मिं धम्मविनये पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. अलत्थ खो अचेलकस्सपो इमस्मिं धम्मविनये पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा कस्सपो अरहतं अहोसि.
अथ खो आयस्मा बाकुलो अपरेन समयेन अवापुरणं [अपापुरणं (सी. स्या. कं. पी.)] आदाय विहारेन विहारं उपसङ्कमित्वा एवमाह – ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो. अज्ज मे परिनिब्बानं भविस्सती’’ति. ‘‘यंपायस्मा बाकुलो अवापुरणं आदाय विहारेन विहारं उपसङ्कमित्वा एवमाह – ‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो; अज्ज मे परिनिब्बानं भविस्सती’ति, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम’’.
आयस्मा ¶ ¶ बाकुलो मज्झे भिक्खुसङ्घस्स निसिन्नकोव परिनिब्बायि. ‘‘यंपायस्मा बाकुलो मज्झे भिक्खुसङ्घस्स निसिन्नकोव परिनिब्बायि, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेमा’’ति.
बाकुलसुत्तं निट्ठितं चतुत्थं.
५. दन्तभूमिसुत्तं
२१३. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अचिरवतो समणुद्देसो अरञ्ञकुटिकायं विहरति. अथ खो जयसेनो राजकुमारो जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन अचिरवतो समणुद्देसो तेनुपसङ्कमि; उपसङ्कमित्वा अचिरवतेन समणुद्देसेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जयसेनो राजकुमारो अचिरवतं समणुद्देसं एतदवोच –
‘‘सुतं मेतं, भो अग्गिवेस्सन – ‘इध भिक्खु अप्पमत्तो आतापी पहितत्तो विहरन्तो फुसेय्य चित्तस्स एकग्गत’न्ति. ‘एवमेतं, राजकुमार, एवमेतं, राजकुमार. इध भिक्खु अप्पमत्तो आतापी पहितत्तो विहरन्तो फुसेय्य चित्तस्स एकग्गत’न्ति. ‘साधु मे भवं अग्गिवेस्सनो यथासुतं यथापरियत्तं धम्मं देसेतू’ति. ‘न खो ते अहं, राजकुमार, सक्कोमि यथासुतं यथापरियत्तं धम्मं देसेतुं. अहञ्च हि ते, राजकुमार, यथासुतं यथापरियत्तं धम्मं देसेय्यं, त्वञ्च मे भासितस्स अत्थं न आजानेय्यासि; सो ममस्स किलमथो, सा ममस्स विहेसा’ति. ‘देसेतु ¶ मे भवं अग्गिवेस्सनो यथासुतं यथापरियत्तं धम्मं. अप्पेवनामाहं भोतो अग्गिवेस्सनस्स ¶ भासितस्स अत्थं आजानेय्य’न्ति. ‘देसेय्यं खो ते अहं, राजकुमार, यथासुतं यथापरियत्तं धम्मं. सचे मे त्वं भासितस्स अत्थं आजानेय्यासि, इच्चेतं कुसलं; नो चे मे त्वं भासितस्स अत्थं आजानेय्यासि, यथासके तिट्ठेय्यासि, न मं तत्थ उत्तरिं पटिपुच्छेय्यासी’ति. ‘देसेतु मे भवं अग्गिवेस्सनो यथासुतं यथापरियत्तं धम्मं. सचे अहं भोतो अग्गिवेस्सनस्स भासितस्स अत्थं आजानिस्सामि [आजानेय्यामि (क.)], इच्चेतं कुसलं; नो चे अहं भोतो अग्गिवेस्सनस्स भासितस्स अत्थं आजानिस्सामि, यथासके तिट्ठिस्सामि [तिट्ठेय्यामि (क.)], नाहं तत्थ भवन्तं अग्गिवेस्सनं उत्तरिं पटिपुच्छिस्सामी’’’ति.
२१४. अथ ¶ खो अचिरवतो समणुद्देसो जयसेनस्स राजकुमारस्स यथासुतं यथापरियत्तं धम्मं देसेसि. एवं वुत्ते, जयसेनो राजकुमारो अचिरवतं समणुद्देसं एतदवोच ¶ – ‘‘अट्ठानमेतं, भो अग्गिवेस्सन, अनवकासो यं भिक्खु अप्पमत्तो आतापी पहितत्तो विहरन्तो फुसेय्य चित्तस्स एकग्गत’’न्ति. अथ खो जयसेनो राजकुमारो अचिरवतस्स समणुद्देसस्स अट्ठानतञ्च अनवकासतञ्च पवेदेत्वा उट्ठायासना पक्कामि.
अथ खो अचिरवतो समणुद्देसो अचिरपक्कन्ते जयसेने राजकुमारे येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अचिरवतो समणुद्देसो यावतको अहोसि जयसेनेन राजकुमारेन सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि.
एवं ¶ वुत्ते, भगवा अचिरवतं समणुद्देसं एतदवोच – ‘‘तं कुतेत्थ, अग्गिवेस्सन, लब्भा. यं तं नेक्खम्मेन ञातब्बं नेक्खम्मेन दट्ठब्बं नेक्खम्मेन पत्तब्बं नेक्खम्मेन सच्छिकातब्बं तं वत जयसेनो राजकुमारो काममज्झे वसन्तो कामे परिभुञ्जन्तो कामवितक्केहि खज्जमानो कामपरिळाहेन परिडय्हमानो कामपरियेसनाय ¶ उस्सुको [उस्सुक्को (सब्बत्थ)] ञस्सति वा दक्खति वा सच्छि वा करिस्सती’’ति – नेतं ठानं विज्जति.
२१५. ‘‘सेय्यथापिस्सु, अग्गिवेस्सन, द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा सुदन्ता सुविनीता, द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा अदन्ता अविनीता. तं किं मञ्ञसि, अग्गिवेस्सन, ये ते द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा सुदन्ता सुविनीता, अपि नु ते दन्ताव दन्तकारणं गच्छेय्युं, दन्ताव दन्तभूमिं सम्पापुणेय्यु’’न्ति? ‘‘एवं, भन्ते’’. ‘‘ये पन ते द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा अदन्ता अविनीता, अपि नु ते अदन्ताव दन्तकारणं गच्छेय्युं, अदन्ताव दन्तभूमिं सम्पापुणेय्युं, सेय्यथापि ते द्वे हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वा सुदन्ता सुविनीता’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, अग्गिवेस्सन, यं तं नेक्खम्मेन ञातब्बं नेक्खम्मेन दट्ठब्बं नेक्खम्मेन पत्तब्बं नेक्खम्मेन सच्छिकातब्बं तं वत जयसेनो राजकुमारो काममज्झे वसन्तो कामे ¶ परिभुञ्जन्तो ¶ कामवितक्केहि खज्जमानो कामपरिळाहेन परिडय्हमानो कामपरियेसनाय उस्सुको ञस्सति वा दक्खति वा सच्छि वा करिस्सती’’ति – नेतं ठानं विज्जति.
२१६. ‘‘सेय्यथापि ¶ , अग्गिवेस्सन, गामस्स वा निगमस्स वा अविदूरे महापब्बतो. तमेनं द्वे सहायका तम्हा गामा वा निगमा वा निक्खमित्वा हत्थविलङ्घकेन येन सो पब्बतो तेनुपसङ्कमेय्युं; उपसङ्कमित्वा एको सहायको हेट्ठा पब्बतपादे तिट्ठेय्य, एको सहायको उपरिपब्बतं आरोहेय्य. तमेनं हेट्ठा पब्बतपादे ठितो सहायको उपरिपब्बते ठितं सहायकं एवं वेदय्य – ‘यं, सम्म, किं त्वं पस्ससि उपरिपब्बते ठितो’ति? सो एवं वदेय्य – ‘पस्सामि खो अहं, सम्म, उपरिपब्बते ठितो आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’’’न्ति.
‘‘सो एवं वदेय्य – ‘अट्ठानं खो एतं, सम्म ¶ , अनवकासो यं त्वं उपरिपब्बते ठितो पस्सेय्यासि आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’न्ति. तमेनं उपरिपब्बते ठितो सहायको हेट्ठिमपब्बतपादं ओरोहित्वा तं सहायकं बाहायं गहेत्वा उपरिपब्बतं आरोपेत्वा मुहुत्तं अस्सासेत्वा एवं वदेय्य – ‘यं, सम्म, किं त्वं पस्ससि उपरिपब्बते ठितो’ति? सो एवं वदेय्य – ‘पस्सामि खो अहं, सम्म, उपरिपब्बते ठितो आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’’’न्ति ¶ .
‘‘सो एवं वदेय्य – ‘इदानेव खो ते, सम्म, भासितं – मयं एवं आजानाम – अट्ठानं खो एतं सम्म, अनवकासो यं त्वं उपरिपब्बते ठितो पस्सेय्यासि आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’न्ति. इदानेव च पन ते भासितं मयं एवं आजानाम – ‘पस्सामि खो अहं, सम्म, उपरिपब्बते ठितो आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणीरामणेय्यक’न्ति. सो एवं वदेय्य – ‘तथा हि पनाहं, सम्म, इमिना महता पब्बतेन आवुतो [आवटो (सी. अट्ठ. पी.), आवुटो (स्या. कं. क.)] दट्ठेय्यं नाद्दस’’’न्ति.
‘‘अतो ¶ महन्ततरेन, अग्गिवेस्सन, अविज्जाखन्धेन जयसेनो राजकुमारो आवुतो निवुतो [निवुटो (स्या. कं. पी. क.)] ओफुटो [ओवुतो (सी.), ओवुटो (स्या. कं. पी.)] परियोनद्धो. सो वत यं तं नेक्खम्मेन ञातब्बं नेक्खम्मेन दट्ठब्बं नेक्खम्मेन पत्तब्बं नेक्खम्मेन सच्छिकातब्बं तं वत जयसेनो राजकुमारो काममज्झे वसन्तो कामे परिभुञ्जन्तो कामवितक्केहि खज्जमानो कामपरिळाहेन परिडय्हमानो कामपरियेसनाय उस्सुको ञस्सति वा दक्खति वा सच्छि वा करिस्सतीति – नेतं ठानं विज्जति ¶ . सचे खो तं, अग्गिवेस्सन, जयसेनस्स राजकुमारस्स इमा द्वे उपमा पटिभायेय्युं [पटिभासेय्युं (सी. स्या. कं. पी.)], अनच्छरियं ते जयसेनो राजकुमारो पसीदेय्य, पसन्नो च ते पसन्नाकारं करेय्या’’ति. ‘‘कुतो पन मं, भन्ते, जयसेनस्स राजकुमारस्स इमा द्वे उपमा पटिभायिस्सन्ति [पटिभासिस्सन्ति (सी. स्या. कं. पी.)] अनच्छरिया पुब्बे अस्सुतपुब्बा, सेय्यथापि ¶ भगवन्त’’न्ति?
२१७. ‘‘सेय्यथापि ¶ , अग्गिवेस्सन, राजा खत्तियो मुद्धावसित्तो नागवनिकं आमन्तेति – ‘एहि त्वं, सम्म नागवनिक, रञ्ञो नागं अभिरुहित्वा नागवनं पविसित्वा आरञ्ञकं नागं अतिपस्सित्वा रञ्ञो नागस्स गीवायं उपनिबन्धाही’ति. ‘एवं, देवा’ति खो, अग्गिवेस्सन, नागवनिको रञ्ञो खत्तियस्स मुद्धावसित्तस्स पटिस्सुत्वा रञ्ञो नागं अभिरुहित्वा नागवनं पविसित्वा आरञ्ञकं नागं अतिपस्सित्वा रञ्ञो नागस्स गीवायं उपनिबन्धति. तमेनं रञ्ञो नागो अब्भोकासं नीहरति. एत्तावता खो, अग्गिवेस्सन, आरञ्ञको नागो अब्भोकासं गतो होति. एत्थगेधा [एतगेधा (सी. पी.)] हि, अग्गिवेस्सन, आरञ्ञका नागा यदिदं – नागवनं. तमेनं नागवनिको रञ्ञो खत्तियस्स मुद्धावसित्तस्स आरोचेसि – ‘अब्भोकासगतो खो [खो ते (स्या. कं. क.)], देव, आरञ्ञको नागो’ति. अथ खो अग्गिवेस्सन, तमेनं राजा खत्तियो मुद्धावसित्तो हत्थिदमकं आमन्तेसि – ‘एहि त्वं, सम्म हत्थिदमक, आरञ्ञकं नागं दमयाहि आरञ्ञकानञ्चेव सीलानं अभिनिम्मदनाय आरञ्ञकानञ्चेव सरसङ्कप्पानं अभिनिम्मदनाय आरञ्ञकानञ्चेव दरथकिलमथपरिळाहानं अभिनिम्मदनाय गामन्ते अभिरमापनाय मनुस्सकन्तेसु सीलेसु समादपनाया’’’ति [समादापनायाति (?)].
‘‘‘एवं ¶ , देवा’ति खो, अग्गिवेस्सन, हत्थिदमको रञ्ञो खत्तियस्स मुद्धावसित्तस्स पटिस्सुत्वा महन्तं थम्भं पथवियं निखणित्वा आरञ्ञकस्स नागस्स गीवायं उपनिबन्धति आरञ्ञकानञ्चेव ¶ सीलानं अभिनिम्मदनाय आरञ्ञकानञ्चेव सरसङ्कप्पानं अभिनिम्मदनाय आरञ्ञकानञ्चेव दरथकिलमथपरिळाहानं अभिनिम्मदनाय गामन्ते अभिरमापनाय मनुस्सकन्तेसु सीलेसु समादपनाय. तमेनं हत्थिदमको या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपाहि वाचाहि समुदाचरति. यतो खो, अग्गिवेस्सन, आरञ्ञको नागो हत्थिदमकस्स या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा ¶ तथारूपाहि वाचाहि समुदाचरियमानो सुस्सूसति, सोतं ओदहति, अञ्ञा चित्तं उपट्ठापेति; तमेनं हत्थिदमको उत्तरि तिणघासोदकं अनुप्पवेच्छति.
‘‘यतो ¶ खो, अग्गिवेस्सन, आरञ्ञको नागो हत्थिदमकस्स तिणघासोदकं पटिग्गण्हाति, तत्र हत्थिदमकस्स एवं होति – ‘जीविस्सति खो [नु खो (सी. क.)] दानि आरञ्ञको [रञ्ञो (सी. पी.)] नागो’ति. तमेनं हत्थिदमको उत्तरि कारणं कारेति – ‘आदिय, भो, निक्खिप, भो’ति. यतो खो, अग्गिवेस्सन, आरञ्ञको नागो हत्थिदमकस्स आदाननिक्खेपे वचनकरो होति ओवादप्पटिकरो, तमेनं हत्थिदमको उत्तरि कारणं कारेति – ‘अभिक्कम, भो, पटिक्कम, भो’ति. यतो खो, अग्गिवेस्सन, आरञ्ञको नागो हत्थिदमकस्स अभिक्कमपटिक्कमवचनकरो होति ओवादप्पटिकरो, तमेनं हत्थिदमको उत्तरि कारणं कारेति – ‘उट्ठह, भो, निसीद, भो’ति. यतो खो, अग्गिवेस्सन, आरञ्ञको नागो हत्थिदमकस्स उट्ठाननिसज्जाय ¶ वचनकरो होति ओवादप्पटिकरो, तमेनं हत्थिदमको उत्तरि आनेञ्जं नाम कारणं कारेति, महन्तस्स फलकं सोण्डाय उपनिबन्धति, तोमरहत्थो च पुरिसो उपरिगीवाय निसिन्नो होति, समन्ततो च तोमरहत्था पुरिसा परिवारेत्वा ठिता होन्ति, हत्थिदमको च दीघतोमरयट्ठिं गहेत्वा पुरतो ठितो होति. सो आनेञ्जं कारणं कारियमानो नेव पुरिमे पादे चोपेति न पच्छिमे पादे चोपेति, न पुरिमकायं चोपेति न पच्छिमकायं चोपेति, न सीसं चोपेति, न कण्णे चोपेति, न दन्ते चोपेति ¶ , न नङ्गुट्ठं चोपेति, न सोण्डं चोपेति. सो होति आरञ्ञको नागो खमो सत्तिप्पहारानं असिप्पहारानं उसुप्पहारानं सरपत्तप्पहारानं [परसत्थप्पहारानं (सी.), परसत्तुप्पहारानं (स्या. कं. पी.)] भेरिपणववंससङ्खडिण्डिमनिन्नादसद्दानं [भेरिपणवसङ्खतिणवनिन्नादसद्दानं (पी.)] सब्बवङ्कदोसनिहितनिन्नीतकसावो राजारहो राजभोग्गो रञ्ञो अङ्गन्तेव सङ्खं गच्छति.
२१८. ‘‘एवमेव ¶ खो, अग्गिवेस्सन, इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति ¶ वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति.
‘‘सो ¶ अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. एत्तावता खो, अग्गिवेस्सन, अरियसावको अब्भोकासगतो होति. एत्थगेधा हि, अग्गिवेस्सन, देवमनुस्सा यदिदं – पञ्च कामगुणा. तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, सीलवा होहि, पातिमोक्खसंवरसंवुतो विहराहि आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खस्सु सिक्खापदेसू’’’ति.
‘‘यतो खो, अग्गिवेस्सन, अरियसावको सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु ¶ भयदस्सावी, समादाय सिक्खति सिक्खापदेसु, तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, इन्द्रियेसु गुत्तद्वारो होहि, चक्खुना रूपं दिस्वा मा निमित्तग्गाही…पे… (यथा गणकमोग्गल्लानसुत्तन्ते, एवं वित्थारेतब्बानि.) ¶
२१९. ‘‘सो ¶ इमे पञ्च नीवरणे पहाय ¶ चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. सेय्यथापि, अग्गिवेस्सन, हत्थिदमको महन्तं थम्भं पथवियं निखणित्वा आरञ्ञकस्स नागस्स गीवायं उपनिबन्धति आरञ्ञकानञ्चेव सीलानं अभिनिम्मदनाय आरञ्ञकानञ्चेव सरसङ्कप्पानं अभिनिम्मदनाय आरञ्ञकानञ्चेव दरथकिलमथपरिळाहानं अभिनिम्मदनाय गामन्ते अभिरमापनाय मनुस्सकन्तेसु सीलेसु समादपनाय; एवमेव खो, अग्गिवेस्सन, अरियसावकस्स इमे चत्तारो सतिपट्ठाना चेतसो उपनिबन्धना होन्ति गेहसितानञ्चेव सीलानं अभिनिम्मदनाय गेहसितानञ्चेव सरसङ्कप्पानं अभिनिम्मदनाय गेहसितानञ्चेव दरथकिलमथपरिळाहानं अभिनिम्मदनाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय.
२२०. ‘‘तमेनं तथागतो उत्तरिं विनेति – ‘एहि त्वं, भिक्खु, काये कायानुपस्सी विहराहि ¶ , मा च कामूपसंहितं वितक्कं वितक्केसि. वेदनासु… चित्ते… धम्मेसु धम्मानुपस्सी विहराहि, मा च कामूपसंहितं वितक्कं वितक्केसी’’’ति.
‘‘सो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं ¶ उपसम्पज्ज विहरति. सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
२२१. ‘‘सो ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते…पे… यथाकम्मूपगे सत्ते पजानाति.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स ¶ एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
‘‘सो होति भिक्खु खमो सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं ¶ दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं ¶ वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति सब्बरागदोसमोहनिहितनिन्नीतकसावो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.
२२२. ‘‘महल्लको चेपि, अग्गिवेस्सन, रञ्ञो नागो अदन्तो अविनीतो कालङ्करोति, ‘अदन्तमरणं [अदन्तं मरणं (क.)] महल्लको रञ्ञो नागो कालङ्कतो’त्वेव सङ्खं गच्छति; मज्झिमो चेपि, अग्गिवेस्सन, रञ्ञो नागो. दहरो चेपि, अग्गिवेस्सन, रञ्ञो नागो अदन्तो अविनीतो कालङ्करोति ¶ , ‘अदन्तमरणं दहरो रञ्ञो नागो कालङ्कतो’त्वेव सङ्खं गच्छति; एवमेव खो, अग्गिवेस्सन, थेरो चेपि भिक्खु अखीणासवो कालङ्करोति, ‘अदन्तमरणं थेरो भिक्खु कालङ्कतो’त्वेव सङ्खं गच्छति; मज्झिमो चेपि, अग्गिवेस्सन, भिक्खु. नवो चेपि, अग्गिवेस्सन, भिक्खु अखीणासवो कालङ्करोति, ‘अदन्तमरणं नवो भिक्खु कालङ्कतो’त्वेव सङ्खं गच्छति.
‘‘महल्लको ¶ चेपि, अग्गिवेस्सन, रञ्ञो नागो सुदन्तो सुविनीतो कालङ्करोति, ‘दन्तमरणं महल्लको रञ्ञो नागो कालङ्कतो’त्वेव सङ्खं गच्छति; मज्झिमो चेपि, अग्गिवेस्सन, रञ्ञो नागो… दहरो चेपि, अग्गिवेस्सन, रञ्ञो नागो सुदन्तो सुविनीतो कालङ्करोति, ‘दन्तमरणं दहरो रञ्ञो नागो कालङ्कतो’त्वेव सङ्खं गच्छति; एवमेव खो, अग्गिवेस्सन, थेरो चेपि भिक्खु खीणासवो कालङ्करोति, ‘दन्तमरणं थेरो भिक्खु कालङ्कतो’त्वेव सङ्खं गच्छति; मज्झिमो चेपि, अग्गिवेस्सन, भिक्खु. नवो चेपि, अग्गिवेस्सन, भिक्खु खीणासवो कालङ्करोति, ‘दन्तमरणं नवो भिक्खु कालङ्कतो’त्वेव सङ्खं गच्छती’’ति.
इदमवोच भगवा. अत्तमनो अचिरवतो समणुद्देसो भगवतो भासितं अभिनन्दीति.
दन्तभूमिसुत्तं निट्ठितं पञ्चमं.
६. भूमिजसुत्तं
२२३. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो आयस्मा भूमिजो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन जयसेनस्स राजकुमारस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो जयसेनो राजकुमारो येनायस्मा भूमिजो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता भूमिजेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जयसेनो राजकुमारो आयस्मन्तं भूमिजं एतदवोच – ‘‘सन्ति, भो भूमिज, एके समणब्राह्मणा ¶ एवंवादिनो एवंदिट्ठिनो – ‘आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा [चरति, अभब्बो (सी. पी.) एवमुपरिपि एकवचनेनेव दिस्सति] फलस्स अधिगमाय; अनासञ्चेपि [आसञ्च अनासञ्च चेपि (अट्ठ.)] करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाया’ति. इध भोतो भूमिजस्स सत्था किंवादी [किंवादी किंदिट्ठी (स्या. कं. क.)] किमक्खायी’’ति? ‘‘न खो मेतं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं. ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्य – ‘आसञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय ¶ ; अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. आसञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय ¶ ; अनासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाया’ति. न खो मे तं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं. ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्या’’ति. ‘‘सचे खो भोतो भूमिजस्स सत्था एवंवादी [एवंवादी एवंदिट्ठी (स्या. कं. क.)] एवमक्खायी, अद्धा भोतो भूमिजस्स सत्था सब्बेसंयेव पुथुसमणब्राह्मणानं मुद्धानं [बुद्धानं (क.) मुद्धानन्तिमुद्धं, मत्थकन्ति अत्थो] मञ्ञे आहच्च तिट्ठती’’ति ¶ . अथ खो जयसेनो राजकुमारो आयस्मन्तं भूमिजं सकेनेव थालिपाकेन परिविसि.
२२४. अथ खो आयस्मा भूमिजो पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा भूमिजो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन जयसेनस्स राजकुमारस्स निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा ¶ पञ्ञत्ते ¶ आसने निसीदिं. अथ खो, भन्ते, जयसेनो राजकुमारो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मया सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो, भन्ते, जयसेनो राजकुमारो मं एतदवोच – ‘सन्ति, भो भूमिज, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि ¶ करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाया’ति. ‘इध भोतो भूमिजस्स सत्था किंवादी किमक्खायी’ति? एवं वुत्ते अहं, भन्ते, जयसेनं राजकुमारं एतदवोचं – ‘न खो मे तं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं. ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्य – आसञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. आसञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमायाति. न खो मे तं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं. ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्या’ति. ‘सचे भोतो भूमिजस्स सत्था एवंवादी एवमक्खायी, अद्धा भोतो भूमिजस्स सत्था सब्बेसंयेव पुथुसमणब्राह्मणानं मुद्धानं मञ्ञे आहच्च तिट्ठती’ति. ‘कच्चाहं, भन्ते, एवं पुट्ठो एवं ब्याकरमानो वुत्तवादी चेव भगवतो होमि, न च भगवन्तं अभूतेन अब्भाचिक्खामि, धम्मस्स चानुधम्मं ब्याकरोमि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’’ति?
‘‘तग्घ ¶ ¶ त्वं, भूमिज, एवं पुट्ठो एवं ब्याकरमानो वुत्तवादी चेव मे होसि, न च मं अभूतेन अब्भाचिक्खसि, धम्मस्स चानुधम्मं ब्याकरोसि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति. ये हि केचि, भूमिज, समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो मिच्छासङ्कप्पा मिच्छावाचा ¶ मिच्छाकम्मन्ता मिच्छाआजीवा मिच्छावायामा मिच्छासती मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. तं किस्स हेतु? अयोनि ¶ हेसा, भूमिज, फलस्स अधिगमाय.
२२५. ‘‘सेय्यथापि, भूमिज, पुरिसो तेलत्थिको तेलगवेसी तेलपरियेसनं चरमानो वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य. आसञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय; अनासञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, तेलस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो मिच्छासङ्कप्पा मिच्छावाचा मिच्छाकम्मन्ता मिच्छाआजीवा मिच्छावायामा मिच्छासती मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. तं ¶ किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय.
‘‘सेय्यथापि ¶ , भूमिज, पुरिसो खीरत्थिको खीरगवेसी खीरपरियेसनं चरमानो गाविं तरुणवच्छं विसाणतो आविञ्छेय्य ¶ [आविञ्जेय्य (सी. स्या. कं. पी.)]. आसञ्चेपि करित्वा गाविं तरुणवच्छं विसाणतो आविञ्छेय्य, अभब्बो खीरस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं ¶ नानासञ्चेपि करित्वा गाविं तरुणवच्छं विसाणतो आविञ्छेय्य, अभब्बो खीरस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, खीरस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो…पे… मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय.
२२६. ‘‘सेय्यथापि, भूमिज, पुरिसो नवनीतत्थिको नवनीतगवेसी नवनीतपरियेसनं चरमानो उदकं कलसे आसिञ्चित्वा मत्थेन [मन्थेन (सी.), मत्तेन (क.)] आविञ्छेय्य. आसञ्चेपि करित्वा उदकं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, अभब्बो नवनीतस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा उदकं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, अभब्बो नवनीतस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, नवनीतस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो…पे… मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा ¶ फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय.
‘‘सेय्यथापि, भूमिज, पुरिसो अग्गित्थिको [अग्गत्थिको (सी.)] अग्गिगवेसी अग्गिपरियेसनं चरमानो अल्लं कट्ठं सस्नेहं उत्तरारणिं ¶ आदाय अभिमन्थेय्य [अभिमत्थेय्य (स्या. कं. पी. क.)]. आसञ्चेपि करित्वा अल्लं कट्ठं सस्नेहं उत्तरारणिं आदाय अभिमन्थेय्य, अभब्बो अग्गिस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा अल्लं कट्ठं सस्नेहं उत्तरारणिं आदाय अभिमन्थेय्य, अभब्बो अग्गिस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, अग्गिस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा ¶ मिच्छादिट्ठिनो…पे… मिच्छासमाधिनो ते आसञ्चेपि करित्वा ¶ ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे…आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय. तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय. ये हि केचि, भूमिज, समणा वा ब्राह्मणा वा सम्मादिट्ठिनो सम्मासङ्कप्पा सम्मावाचा सम्माकम्मन्ता सम्माआजीवा सम्मावायामा सम्मासती सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं ¶ चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय.
२२७. ‘‘सेय्यथापि, भूमिज, पुरिसो तेलत्थिको तेलगवेसी तेलपरियेसनं चरमानो तिलपिट्ठं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य. आसञ्चेपि करित्वा तिलपिट्ठं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, भब्बो तेलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा तिलपिट्ठं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, भब्बो तेलस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, तेलस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे… सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा ¶ फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय.
‘‘सेय्यथापि, भूमिज, पुरिसो खीरत्थिको खीरगवेसी खीरपरियेसनं चरमानो ¶ गाविं तरुणवच्छं थनतो आविञ्छेय्य. आसञ्चेपि करित्वा गाविं तरुणवच्छं थनतो आविञ्छेय्य, भब्बो खीरस्स अधिगमाय; अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा गाविं तरुणवच्छं थनतो आविञ्छेय्य, भब्बो खीरस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, खीरस्स ¶ अधिगमाय. एवमेव ¶ खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे… सम्मासमाधिनो ते आसञ्चेपि करित्वा…पे… अनासञ्चेपि करित्वा…पे… आसञ्च अनासञ्चेपि करित्वा…पे… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय.
२२८. ‘‘सेय्यथापि, भूमिज, पुरिसो नवनीतत्थिको नवनीतगवेसी नवनीतपरियेसनं चरमानो दधिं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य. आसञ्चेपि करित्वा दधिं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, भब्बो नवनीतस्स अधिगमाय; अनासञ्चेपि करित्वा… आसञ्च अनासञ्चेपि करित्वा… नेवासं नानासञ्चेपि करित्वा दधिं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, भब्बो नवनीतस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, नवनीतस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे… सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा… आसञ्च अनासञ्चेपि करित्वा ¶ … नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय.
‘‘सेय्यथापि, भूमिज, पुरिसो अग्गित्थिको अग्गिगवेसी अग्गिपरियेसनं चरमानो सुक्खं कट्ठं कोळापं उत्तरारणिं आदाय अभिमन्थेय्य; ( ) [(भब्बो अग्गिस्स अधिगमाय) (सब्बत्थ)] आसञ्चेपि करित्वा… अनासञ्चेपि ¶ करित्वा.. आसञ्च अनासञ्चेपि करित्वा… नेवासं नानासञ्चेपि करित्वा सुक्ख कट्ठं कोळापं उत्तरारणिं आदाय अभिमन्थेय्य, भब्बो अग्गिस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, अग्गिस्स अधिगमाय. एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे… सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय. तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय.
‘‘सचे ¶ ¶ खो तं, भूमिज, जयसेनस्स राजकुमारस्स इमा चतस्सो उपमा पटिभायेय्युं अनच्छरियं ते जयसेनो राजकुमारो पसीदेय्य, पसन्नो च ते पसन्नाकारं करेय्या’’ति. ‘‘कुतो पन मं, भन्ते, जयसेनस्स ¶ राजकुमारस्स इमा चतस्सो उपमा पटिभायिस्सन्ति अनच्छरिया पुब्बे अस्सुतपुब्बा, सेय्यथापि भगवन्त’’न्ति?
इदमवोच भगवा. अत्तमनो आयस्मा भूमिजो भगवतो भासितं अभिनन्दीति.
भूमिजसुत्तं निट्ठितं छट्ठं.
७. अनुरुद्धसुत्तं
२२९. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो पञ्चकङ्गो थपति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनायस्मा अनुरुद्धो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो अनुरुद्धस्स ¶ पादे सिरसा वन्दाहि [वन्दाहि, एवञ्च वदेहि (सी. पी.)] – ‘पञ्चकङ्गो, भन्ते, थपति आयस्मतो अनुरुद्धस्स पादे सिरसा वन्दती’ति; एवञ्च वदेहि [एवञ्च वदेति (सी. पी.)] – ‘अधिवासेतु किर, भन्ते, आयस्मा अनुरुद्धो पञ्चकङ्गस्स थपतिस्स स्वातनाय अत्तचतुत्थो भत्तं; येन च किर, भन्ते, आयस्मा अनुरुद्धो पगेवतरं आगच्छेय्य; पञ्चकङ्गो, भन्ते, थपति [पञ्चकङ्गो थपति (सी. पी.)] बहुकिच्चो बहुकरणीयो राजकरणीयेना’’’ति. ‘‘एवं, भन्ते’’ति खो सो पुरिसो पञ्चकङ्गस्स थपतिस्स पटिस्सुत्वा येनायस्मा अनुरुद्धो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं अनुरुद्धं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘पञ्चकङ्गो, भन्ते, थपति आयस्मतो अनुरुद्धस्स पादे सिरसा वन्दति, एवञ्च वदेति – ‘अधिवासेतु किर, भन्ते, आयस्मा अनुरुद्धो पञ्चकङ्गस्स थपतिस्स स्वातनाय अत्तचतुत्थो भत्तं; येन च किर, भन्ते, आयस्मा अनुरुद्धो पगेवतरं आगच्छेय्य; पञ्चकङ्गो, भन्ते, थपति बहुकिच्चो बहुकरणीयो राजकरणीयेना’’’ति. अधिवासेसि खो ¶ आयस्मा अनुरुद्धो तुण्हीभावेन.
२३०. अथ ¶ खो आयस्मा अनुरुद्धो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन पञ्चकङ्गस्स थपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो पञ्चकङ्गो थपति आयस्मन्तं अनुरुद्धं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो पञ्चकङ्गो थपति आयस्मन्तं अनुरुद्धं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पञ्चकङ्गो थपति आयस्मन्तं अनुरुद्धं एतदवोच –
‘‘इध मं, भन्ते, थेरा भिक्खू उपसङ्कमित्वा एवमाहंसु – ‘अप्पमाणं, गहपति, चेतोविमुत्तिं ¶ भावेही’ति [अप्पमाणा गहपति चेतोविमुत्ति भावेतब्बाति (क.)]. एकच्चे थेरा एवमाहंसु – ‘महग्गतं, गहपति, चेतोविमुत्तिं भावेही’ति. या चायं, भन्ते, अप्पमाणा चेतोविमुत्ति या च महग्गता चेतोविमुत्ति – इमे धम्मा नानत्था चेव नानाब्यञ्जना ¶ च, उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? ‘‘तेन हि, गहपति, तं येवेत्थ पटिभातु. अपण्णकन्ते इतो भविस्सती’’ति. ‘‘मय्हं खो, भन्ते, एवं होति – ‘या चायं अप्पमाणा चेतोविमुत्ति या च महग्गता चेतोविमुत्ति इमे धम्मा एकत्था ब्यञ्जनमेव नान’’’न्ति. ‘‘या चायं, गहपति, अप्पमाणा चेतोविमुत्ति या च महग्गता चेतोविमुत्ति इमे धम्मा नानत्था चेव नानाब्यञ्जना च ¶ . तदमिनापेतं, गहपति, परियायेन वेदितब्बं यथा इमे धम्मा नानत्था चेव नानाब्यञ्जना च’’.
‘‘कतमा च, गहपति, अप्पमाणा चेतोविमुत्ति? इध, गहपति, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरति. अयं वुच्चति, गहपति, अप्पमाणा चेतोविमुत्ति.
२३१. ‘‘कतमा ¶ च, गहपति, महग्गता चेतोविमुत्ति? इध, गहपति, भिक्खु यावता एकं रुक्खमूलं महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयं वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इध पन, गहपति, भिक्खु यावता द्वे वा तीणि वा रुक्खमूलानि महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयम्पि [अयं (स्या. कं. क.)] वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इध पन, गहपति, भिक्खु यावता एकं गामक्खेत्तं महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयम्पि वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इध पन, गहपति ¶ , भिक्खु यावता द्वे ¶ वा तीणि वा गामक्खेत्तानि महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयम्पि वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इध पन, गहपति, भिक्खु यावता एकं महारज्जं महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयम्पि वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इध पन, गहपति, भिक्खु यावता द्वे वा ¶ तीणि वा महारज्जानि महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयम्पि वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इध पन, गहपति, भिक्खु यावता समुद्दपरियन्तं पथविं महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरति. अयम्पि वुच्चति, गहपति, महग्गता चेतोविमुत्ति. इमिना खो एतं, गहपति, परियायेन वेदितब्बं यथा इमे धम्मा नानत्था चेव नानाब्यञ्जना च.
२३२. ‘‘चतस्सो खो इमा गहपति, भवूपपत्तियो. कतमा चतस्सो? इध, गहपति, एकच्चो ‘परित्ताभा’ति फरित्वा अधिमुच्चित्वा विहरति. सो कायस्स भेदा परं मरणा परित्ताभानं देवानं सहब्यतं उपपज्जति. इध पन, गहपति, एकच्चो ‘अप्पमाणाभा’ति फरित्वा अधिमुच्चित्वा विहरति. सो कायस्स भेदा परं मरणा अप्पमाणाभानं देवानं सहब्यतं उपपज्जति. इध पन, गहपति, एकच्चो ‘संकिलिट्ठाभा’ति फरित्वा अधिमुच्चित्वा विहरति. सो कायस्स भेदा परं मरणा संकिलिट्ठाभानं देवानं सहब्यतं उपपज्जति. इध पन, गहपति, एकच्चो ‘परिसुद्धाभा’ति फरित्वा अधिमुच्चित्वा ¶ विहरति. सो कायस्स भेदा परं मरणा परिसुद्धाभानं देवानं सहब्यतं उपपज्जति. इमा खो, गहपति, चतस्सो भवूपपत्तियो.
‘‘होति खो सो, गहपति, समयो, या ता देवता एकज्झं सन्निपतन्ति, तासं एकज्झं सन्निपतितानं वण्णनानत्तञ्हि खो पञ्ञायति नो च आभानानत्तं ¶ . सेय्यथापि, गहपति, पुरिसो सम्बहुलानि तेलप्पदीपानि एकं घरं पवेसेय्य. तेसं एकं घरं पवेसितानं अच्चिनानत्तञ्हि खो पञ्ञायेथ, नो च आभानानत्तं; एवमेव खो, गहपति, होति खो सो समयो, या ता देवता एकज्झं सन्निपतन्ति ¶ तासं एकज्झं सन्निपतितानं वण्णनानत्तञ्हि खो पञ्ञायति, नो च आभानानत्तं.
‘‘होति खो सो, गहपति, समयो, या ता देवता ततो विपक्कमन्ति, तासं ततो विपक्कमन्तीनं वण्णनानत्तञ्चेव पञ्ञायति आभानानत्तञ्च. सेय्यथापि, गहपति, पुरिसो तानि सम्बहुलानि तेलप्पदीपानि तम्हा घरा नीहरेय्य. तेसं ततो नीहतानं [नीहरन्तानं (सी. स्या. कं. पी.)] अच्चिनानत्तञ्चेव पञ्ञायेथ आभानानत्तञ्च; एवमेव खो, गहपति, होति खो सो समयो, या ¶ ता देवता ततो विपक्कमन्ति, तासं ततो विपक्कमन्तीनं वण्णनानत्तञ्चेव पञ्ञायति आभानानत्तञ्च.
‘‘न खो, गहपति, तासं देवतानं एवं होति – ‘इदं अम्हाकं निच्चन्ति ¶ वा धुवन्ति वा सस्सत’न्ति वा, अपि च यत्थ यत्थेव ता [या (क.)] देवता अभिनिविसन्ति तत्थ तत्थेव ता देवता अभिरमन्ति. सेय्यथापि, गहपति, मक्खिकानं काजेन वा पिटकेन वा हरीयमानानं न एवं होति – ‘इदं अम्हाकं निच्चन्ति वा धुवन्ति वा सस्सत’न्ति वा, अपि च यत्थ यत्थेव ता [या (क.)] मक्खिका अभिनिविसन्ति तत्थ तत्थेव ता मक्खिका अभिरमन्ति; एवमेव खो, गहपति, तासं देवतानं न एवं होति – ‘इदं अम्हाकं निच्चन्ति वा धुवन्ति वा सस्सत’न्ति वा, अपि च यत्थ यत्थेव ता देवता अभिनिविसन्ति तत्थ तत्थेव ता देवता अभिरमन्ती’’ति.
२३३. एवं वुत्ते, आयस्मा सभियो कच्चानो [कच्चायनो (सी.)] आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘साधु, भन्ते अनुरुद्ध! अत्थि च मे एत्थ उत्तरिं पटिपुच्छितब्बं. या ता, भन्ते, देवता आभा सब्बा ता परित्ताभा उदाहु सन्तेत्थ एकच्चा देवता अप्पमाणाभा’’ति? ‘‘तदङ्गेन खो, आवुसो कच्चान, सन्तेत्थ एकच्चा देवता परित्ताभा, सन्ति पनेत्थ एकच्चा देवता अप्पमाणाभा’’ति. ‘‘को नु खो, भन्ते अनुरुद्ध, हेतु को पच्चयो येन तासं देवतानं एकं देवनिकायं उपपन्नानं ¶ सन्तेत्थ ¶ एकच्चा देवता परित्ताभा, सन्ति पनेत्थ एकच्चा देवता अप्पमाणाभा’’ति?
‘‘तेन हावुसो कच्चान, तंयेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, आवुसो कच्चान ¶ , य्वायं भिक्खु यावता एकं रुक्खमूलं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति, योचायं [योपायं (क.)] भिक्खु यावता द्वे वा तीणि वा रुक्खमूलानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – इमासं उभिन्नं चित्तभावनानं कतमा चित्तभावना महग्गततरा’’ति? ‘‘य्वायं, भन्ते, भिक्खु यावता द्वे वा तीणि वा रुक्खमूलानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – अयं इमासं उभिन्नं चित्तभावनानं महग्गततरा’’ति.
‘‘तं ¶ किं मञ्ञसि, आवुसो कच्चान, य्वायं भिक्खु यावता द्वे वा तीणि वा रुक्खमूलानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति, योचायं भिक्खु यावता एकं गामक्खेत्तं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – इमासं उभिन्नं चित्तभावनानं कतमा चित्तभावना महग्गततरा’’ति? ‘‘य्वायं, भन्ते, भिक्खु यावता एकं गामक्खेत्तं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – अयं इमासं उभिन्नं चित्तभावनानं महग्गततरा’’ति.
‘‘तं किं मञ्ञसि, आवुसो कच्चान, य्वायं भिक्खु यावता एकं गामक्खेत्तं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति, योचायं भिक्खु यावता द्वे वा तीणि वा गामक्खेत्तानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – इमासं उभिन्नं चित्तभावनानं कतमा चित्तभावना महग्गततरा’’ति? ‘‘य्वायं, भन्ते, भिक्खु यावता द्वे वा तीणि वा गामक्खेत्तानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति ¶ – अयं इमासं उभिन्नं चित्तभावनानं महग्गततरा’’ति.
‘‘तं किं मञ्ञसि, आवुसो कच्चान, य्वायं भिक्खु यावता द्वे वा तीणि वा गामक्खेत्तानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा ¶ विहरति, योचायं भिक्खु यावता एकं महारज्जं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – इमासं उभिन्नं चित्तभावनानं कतमा चित्तभावना ¶ महग्गततरा’’ति? ‘‘य्वायं, भन्ते, भिक्खु यावता एकं महारज्जं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – अयं इमासं उभिन्नं चित्तभावनानं महग्गततरा’’ति.
‘‘तं किं मञ्ञसि, आवुसो कच्चान, य्वायं भिक्खु यावता एकं महारज्जं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति, योचायं भिक्खु यावता द्वे वा तीणि वा महारज्जानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – इमासं उभिन्नं चित्तभावनानं कतमा चित्तभावना महग्गततरा’’ति? ‘‘य्वायं, भन्ते, भिक्खु यावता द्वे वा तीणि वा महारज्जानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – अयं इमासं उभिन्नं चित्तभावनानं महग्गततरा’’ति.
‘‘तं ¶ किं मञ्ञसि, आवुसो कच्चान, य्वायं भिक्खु यावता द्वे वा तीणि वा महारज्जानि ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति, योचायं भिक्खु यावता समुद्दपरियन्तं पथविं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – इमासं उभिन्नं चित्तभावनानं कतमा चित्तभावना महग्गततरा’’ति? ‘‘य्वायं, भन्ते, भिक्खु यावता समुद्दपरियन्तं ¶ पथविं ‘महग्गत’न्ति फरित्वा अधिमुच्चित्वा विहरति – अयं इमासं उभिन्नं चित्तभावनानं महग्गततरा’’ति? ‘‘अयं खो, आवुसो कच्चान, हेतु अयं पच्चयो, येन तासं देवतानं एकं देवनिकायं उपपन्नानं सन्तेत्थ एकच्चा देवता परित्ताभा, सन्ति पनेत्थ एकच्चा देवता अप्पमाणाभा’’ति.
२३४. ‘‘साधु, भन्ते अनुरुद्ध! अत्थि च मे एत्थ उत्तरिं पटिपुच्छितब्बं. यावता [या ता (क.)], भन्ते, देवता आभा सब्बा ता संकिलिट्ठाभा उदाहु सन्तेत्थ एकच्चा देवता परिसुद्धाभा’’ति? ‘‘तदङ्गेन ¶ खो, आवुसो कच्चान, सन्तेत्थ एकच्चा देवता संकिलिट्ठाभा, सन्ति पनेत्थ एकच्चा देवता परिसुद्धाभा’’ति. ‘‘को नु खो, भन्ते, अनुरुद्ध, हेतु को पच्चयो, येन तासं देवतानं एकं देवनिकायं उपपन्नानं सन्तेत्थ एकच्चा देवता संकिलिट्ठाभा, सन्ति पनेत्थ एकच्चा देवता परिसुद्धाभा’’ति?
‘‘तेन ¶ , हावुसो कच्चान, उपमं ते करिस्सामि. उपमायपिधेकच्चे [उपमायमिधेकच्चे (क.)] विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. सेय्यथापि, आवुसो कच्चान, तेलप्पदीपस्स झायतो तेलम्पि अपरिसुद्धं वट्टिपि अपरिसुद्धा. सो तेलस्सपि अपरिसुद्धत्ता वट्टियापि अपरिसुद्धत्ता अन्धन्धं विय झायति; एवमेव खो, आवुसो कच्चान, इधेकच्चो भिक्खु ‘संकिलिट्ठाभा’ति फरित्वा अधिमुच्चित्वा विहरति, तस्स कायदुट्ठुल्लम्पि न सुप्पटिप्पस्सद्धं होति, थिनमिद्धम्पि न सुसमूहतं होति ¶ , उद्धच्चकुक्कुच्चम्पि न सुप्पटिविनीतं होति. सो कायदुट्ठुल्लस्सपि न सुप्पटिप्पस्सद्धत्ता थिनमिद्धस्सपि न सुसमूहतत्ता उद्धच्चकुक्कुच्चस्सपि न सुप्पटिविनीतत्ता अन्धन्धं विय झायति. सो कायस्स भेदा परं मरणा संकिलिट्ठाभानं देवानं सहब्यतं उपपज्जति. सेय्यथापि, आवुसो कच्चान, तेलप्पदीपस्स झायतो तेलम्पि परिसुद्धं वट्टिपि परिसुद्धा. सो तेलस्सपि परिसुद्धत्ता वट्टियापि परिसुद्धत्ता न अन्धन्धं विय झायति; एवमेव खो, आवुसो कच्चान, इधेकच्चो भिक्खु ‘परिसुद्धाभा’ति फरित्वा अधिमुच्चित्वा विहरति. तस्स कायदुट्ठुल्लम्पि सुप्पटिप्पस्सद्धं होति, थिनमिद्धम्पि सुसमूहतं होति, उद्धच्चकुक्कुच्चम्पि ¶ सुप्पटिविनीतं होति. सो कायदुट्ठुल्लस्सपि सुप्पटिप्पस्सद्धत्ता थिनमिद्धस्सपि सुसमूहतत्ता उद्धच्चकुक्कुच्चस्सपि सुप्पटिविनीतत्ता न अन्धन्धं विय झायति. सो कायस्स भेदा परं मरणा परिसुद्धाभानं देवानं सहब्यतं उपपज्जति. अयं ¶ खो, आवुसो कच्चान, हेतु अयं पच्चयो येन तासं देवतानं एकं देवनिकायं उपपन्नानं सन्तेत्थ एकच्चा देवता संकिलिट्ठाभा, सन्ति पनेत्थ एकच्चा देवता परिसुद्धाभा’’ति.
२३५. एवं वुत्ते, आयस्मा सभियो कच्चानो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘साधु, भन्ते अनुरुद्ध! न, भन्ते, आयस्मा अनुरुद्धो एवमाह – ‘एवं मे सुत’न्ति वा ‘एवं अरहति भवितु’न्ति वा; अथ च पन, भन्ते, आयस्मा अनुरुद्धो ‘एवम्पि ता देवता ¶ , इतिपि ता देवता’त्वेव भासति. तस्स मय्हं, भन्ते, एवं होति – ‘अद्धा आयस्मता अनुरुद्धेन ताहि देवताहि सद्धिं सन्निवुत्थपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापज्जितपुब्बा’’’ति. ‘‘अद्धा खो अयं, आवुसो कच्चान, आसज्ज उपनीय वाचा भासिता, अपि च ते अहं ब्याकरिस्सामि – ‘दीघरत्तं खो मे, आवुसो ¶ कच्चान, ताहि देवताहि सद्धिं सन्निवुत्थपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापज्जितपुब्बा’’’ति.
एवं वुत्ते, आयस्मा सभियो कच्चानो पञ्चकङ्गं थपतिं एतदवोच – ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति, यं त्वञ्चेव तं कङ्खाधम्मं पहासि [पजहसि (क.)], मयञ्चिमं [यम्पिमं (सी. स्या. कं. पी.)] धम्मपरियायं अलत्थम्हा सवनाया’’ति.
अनुरुद्धसुत्तं निट्ठितं सत्तमं.
८. उपक्किलेससुत्तं
२३६. एवं ¶ ¶ मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन कोसम्बियं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा ¶ भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. साधु, भन्ते, भगवा येन ते भिक्खू तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो भगवा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘अलं, भिक्खवे, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’’न्ति.
एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘आगमेतु, भन्ते! भगवा धम्मस्सामी; अप्पोस्सुक्को, भन्ते, भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरतु; मयमेतेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति. दुतियम्पि खो भगवा ते भिक्खू एतदवोच – ‘‘अलं, भिक्खवे, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’’न्ति. दुतियम्पि खो सो ¶ भिक्खु भगवन्तं एतदवोच – ‘‘आगमेतु, भन्ते! भगवा धम्मस्सामी; अप्पोस्सुक्को, भन्ते, भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरतु; मयमेतेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति. ततियम्पि ¶ खो भगवा ते भिक्खू एतदवोच – ‘‘अलं, भिक्खवे, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’’न्ति. ततियम्पि खो सो भिक्खु भगवन्तं एतदवोच – ‘‘आगमेतु, भन्ते, भगवा धम्मस्सामी; अप्पोस्सुक्को, भन्ते, भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरतु; मयमेतेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति.
अथ ¶ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बिं पिण्डाय पाविसि. कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सेनासनं संसामेत्वा पत्तचीवरमादाय ठितकोव इमा गाथा अभासि –
‘‘पुथुसद्दो ¶ समजनो, न बालो कोचि मञ्ञथ;
सङ्घस्मिं भिज्जमानस्मिं, नाञ्ञं भिय्यो अमञ्ञरुं.
‘‘परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो;
याविच्छन्ति मुखायामं, येन नीता न तं विदू.
‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये ¶ च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो.
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘अट्ठिच्छिन्ना पाणहरा, गवस्सधनहारिनो;
रट्ठं विलुम्पमानानं, तेसम्पि होति सङ्गति;
कस्मा तुम्हाकं नो सिया.
‘‘सचे ¶ लभेथ निपकं सहायं,
सद्धिं चरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि,
चरेय्य तेनत्तमनो सतीमा.
‘‘नो ¶ चे लभेथ निपकं सहायं,
सद्धिं चरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय,
एको चरे मातङ्गरञ्ञेव नागो.
‘‘एकस्स चरितं सेय्यो, नत्थि बाले सहायता;
एको चरे न च पापानि कयिरा,
अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति.
२३८. अथ ¶ खो भगवा ठितकोव इमा गाथा भासित्वा येन बालकलोणकारगामो [बालकलोणकगामो (क.), तथा विनयेपि] तेनुपसङ्कमि. तेन खो पन समयेन ¶ आयस्मा भगु बालकलोणकारगामे विहरति. अद्दसा खो आयस्मा भगु भगवन्तं दूरतोव आगच्छन्तं. दिस्वान आसनं पञ्ञपेसि उदकञ्च पादानं धोवनं [उदकञ्च पादानं (सी. स्या. कं. पी.)]. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज पादे पक्खालेसि. आयस्मापि खो भगु भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं भगुं भगवा एतदवोच – ‘‘कच्चि, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चि पिण्डकेन न किलमसी’’ति? ‘‘खमनीयं भगवा, यापनीयं भगवा, न चाहं, भन्ते, पिण्डकेन किलमामी’’ति. अथ खो भगवा आयस्मन्तं भगुं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना येन पाचीनवंसदायो तेनुपसङ्कमि.
तेन खो पन समयेन आयस्मा च अनुरुद्धो आयस्मा च नन्दियो [भद्दियो (म. नि. २.१६६ नळकपाने] आयस्मा च किमिलो [किम्बिलो (सी. स्या. कं. पी.)] पाचीनवंसदाये विहरन्ति. अद्दसा खो दायपालो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोच – ‘‘मा, महासमण, एतं दायं पाविसि. सन्तेत्थ तयो कुलपुत्ता ¶ अत्तकामरूपा विहरन्ति. मा तेसं अफासुमकासी’’ति. अस्सोसि खो आयस्मा अनुरुद्धो दायपालस्स भगवता सद्धिं मन्तयमानस्स. सुत्वान दायपालं एतदवोच – ‘‘मा, आवुसो दायपाल, भगवन्तं वारेसि. सत्था नो भगवा अनुप्पत्तो’’ति.
२३९. अथ ¶ ¶ खो आयस्मा अनुरुद्धो येनायस्मा च नन्दियो येनायस्मा च किमिलो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं एतदवोच – ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो, सत्था नो भगवा अनुप्पत्तो’’ति. अथ खो आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो भगवन्तं पच्चुग्गन्त्वा एको भगवतो पत्तचीवरं पटिग्गहेसि, एको आसनं पञ्ञपेसि, एको पादोदकं उपट्ठपेसि. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज पादे पक्खालेसि. तेपि खो आयस्मन्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो आयस्मन्तं अनुरुद्धं भगवा एतदवोच – ‘‘कच्चि वो, अनुरुद्धा, खमनीयं, कच्चि यापनीयं, कच्चि पिण्डकेन न किलमथा’’ति? ‘‘खमनीयं ¶ भगवा, यापनीयं भगवा, न च मयं, भन्ते, पिण्डकेन किलमामा’’ति. ‘‘कच्चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘तग्घ मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति. ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत ¶ मे योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’ति. तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं वचीकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च. तस्स, मय्हं, भन्ते, एवं होति – ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति. सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि. नाना हि खो नो, भन्ते, काया, एकञ्च पन मञ्ञे चित्त’’न्ति.
आयस्मापि खो नन्दियो…पे… आयस्मापि खो किमिलो भगवन्तं एतदवोच – ‘‘मय्हम्पि खो, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे योहं एवरूपेहि सब्रह्मचारीहि ¶ सद्धिं विहरामी’ति. तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं वचीकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं मनोकम्मं पच्चुपट्ठितं ¶ आवि चेव रहो च. तस्स मय्हं, भन्ते, एवं होति – ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति. सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि. नाना हि खो नो, भन्ते, काया, एकञ्च पन मञ्ञे चित्तन्ति. एवं खो मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता ¶ अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति.
२४०. ‘‘साधु, साधु, अनुरुद्धा! कच्चि पन वो, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘तग्घ ¶ मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति. ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘इध, भन्ते, अम्हाकं यो पठमं गामतो पिण्डाय पटिक्कमति, सो आसनानि पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, अवक्कारपातिं उपट्ठापेति. यो पच्छा गामतो पिण्डाय पटिक्कमति – सचे होति भुत्तावसेसो, सचे आकङ्खति, भुञ्जति; नो चे आकङ्खति, अप्पहरिते वा छड्डेति अपाणके वा उदके ओपिलापेति – सो आसनानि पटिसामेति, पानीयं परिभोजनीयं पटिसामेति, अवक्कारपातिं धोवित्वा पटिसामेति, भत्तग्गं सम्मज्जति. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेति. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेम [उपट्ठपेति (सी.)], न त्वेव मयं, भन्ते, तप्पच्चया वाचं भिन्दाम. पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिं धम्मिया कथाय सन्निसीदाम. एवं खो मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति.
२४१. ‘‘साधु, साधु, अनुरुद्धा! अत्थि पन वो, अनुरुद्धा, एवं अप्पमत्तानं आतापीनं पहितत्तानं विहरतं उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो ¶ अधिगतो फासुविहारो’’ति? ‘‘इध मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरन्ता ओभासञ्चेव सञ्जानाम दस्सनञ्च रूपानं. सो खो पन नो ओभासो नचिरस्सेव अन्तरधायति दस्सनञ्च रूपानं; तञ्च निमित्तं नप्पटिविज्झामा’’ति.
‘‘तं ¶ ¶ खो पन वो, अनुरुद्धा, निमित्तं पटिविज्झितब्बं. अहम्पि सुदं, अनुरुद्धा, पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो ओभासञ्चेव सञ्जानामि दस्सनञ्च रूपानं. सो खो पन मे ओभासो नचिरस्सेव ¶ अन्तरधायति दस्सनञ्च रूपानं. तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘को नु खो हेतु को पच्चयो येन मे ओभासो अन्तरधायति दस्सनञ्च रूपान’न्ति? तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘विचिकिच्छा खो मे उदपादि, विचिकिच्छाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सती’’’ति.
‘‘सो खो अहं, अनुरुद्धा, अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि दस्सनञ्च रूपानं. सो खो पन मे ओभासो नचिरस्सेव अन्तरधायति दस्सनञ्च रूपानं. तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘को नु खो हेतु को पच्चयो येन मे ओभासो अन्तरधायति दस्सनञ्च रूपान’न्ति? तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘अमनसिकारो खो मे उदपादि, अमनसिकाराधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो ¶ अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति न अमनसिकारो’’’ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘थिनमिद्धं खो मे उदपादि, थिनमिद्धाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति न अमनसिकारो न थिनमिद्ध’’’न्ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘छम्भितत्तं खो मे उदपादि, छम्भितत्ताधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सेय्यथापि, अनुरुद्धा, पुरिसो अद्धानमग्गप्पटिपन्नो, तस्स उभतोपस्से वट्टका [वधका (सी. स्या. कं. पी.)] उप्पतेय्युं, तस्स ततोनिदानं छम्भितत्तं उप्पज्जेय्य; एवमेव खो मे, अनुरुद्धा, छम्भितत्तं उदपादि, छम्भितत्ताधिकरणञ्च पन मे समाधि चवि. समाधिम्हि ¶ चुते ओभासो ¶ अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि ¶ यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति न अमनसिकारो न थिनमिद्धं न छम्भितत्त’’’न्ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘उप्पिलं [उब्बिल्लं (सी. पी.), उब्बिलं (स्या. कं.)] खो मे उदपादि, उप्पिलाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं ¶ . सेय्यथापि, अनुरुद्धा, पुरिसो एकं निधिमुखं गवेसन्तो सकिदेव पञ्चनिधिमुखानि अधिगच्छेय्य, तस्स ततोनिदानं उप्पिलं उप्पज्जेय्य; एवमेव खो मे, अनुरुद्धा, उप्पिलं उदपादि, उप्पिलाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिल’’’न्ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘दुट्ठुल्लं खो मे उदपादि, दुट्ठुल्लाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिलं, न दुट्ठुल्ल’’’न्ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘अच्चारद्धवीरियं खो मे उदपादि, अच्चारद्धवीरियाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सेय्यथापि, अनुरुद्धा, पुरिसो उभोहि हत्थेहि वट्टकं गाळ्हं गण्हेय्य, सो तत्थेव पतमेय्य [मतमेय्य (बहूसु) प + तं + एय्य = पतमेय्य-इति पदविभागो]; एवमेव खो मे, अनुरुद्धा, अच्चारद्धवीरियं उदपादि, अच्चारद्धवीरियाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति ¶ दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिलं, न दुट्ठुल्लं, न अच्चारद्धवीरिय’’’न्ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘अतिलीनवीरियं खो मे उदपादि ¶ , अतिलीनवीरियाधिकरणञ्च पन मे ¶ समाधि चवि. समाधिम्हि ¶ चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सेय्यथापि, अनुरुद्धा, पुरिसो वट्टकं सिथिलं गण्हेय्य, सो तस्स हत्थतो उप्पतेय्य; एवमेव खो मे, अनुरुद्धा, अतिलीनवीरियं उदपादि, अतिलीनवीरियाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिलं, न दुट्ठुल्लं, न अच्चारद्धवीरियं, न अतिलीनवीरिय’’’न्ति.
‘‘सो खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘अभिजप्पा खो मे उदपादि, अभिजप्पाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिलं, न दुट्ठुल्लं, न अच्चारद्धवीरियं, न अतिलीनवीरियं, न अभिजप्पा’’’ति.
‘‘सो ¶ खो अहं, अनुरुद्धा…पे… तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘नानत्तसञ्ञा खो मे उदपादि, नानत्तसञ्ञाधिकरणञ्च पन मे समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिलं, न दुट्ठुल्लं, न अच्चारद्धवीरियं, न अतिलीनवीरियं, न अभिजप्पा, न नानत्तसञ्ञा’’’ति.
‘‘सो खो अहं, अनुरुद्धा, अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि दस्सनञ्च रूपानं. सो खो पन मे ओभासो नचिरस्सेव अन्तरधायति दस्सनञ्च रूपानं. तस्स मय्हं अनुरुद्धा एतदहोसि – ‘को नु खो हेतु को पच्चयो येन मे ओभासो अन्तरधायति दस्सनञ्च रूपान’न्ति. तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘अतिनिज्झायितत्तं खो मे रूपानं उदपादि, अतिनिज्झायितत्ताधिकरणञ्च पन मे रूपानं समाधि चवि. समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं. सोहं तथा करिस्सामि यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति, न अमनसिकारो, न थिनमिद्धं, न छम्भितत्तं, न उप्पिलं, न दुट्ठुल्लं, न अच्चारद्धवीरियं, न अतिलीनवीरियं, न अभिजप्पा, न नानत्तसञ्ञा, न अतिनिज्झायितत्तं रूपान’’’न्ति.
२४२. ‘‘सो ¶ ¶ खो अहं, अनुरुद्धा, ‘विचिकिच्छा चित्तस्स उपक्किलेसो’ति ¶ – इति विदित्वा विचिकिच्छं चित्तस्स उपक्किलेसं पजहिं, ‘अमनसिकारो चित्तस्स उपक्किलेसो’ति – इति विदित्वा अमनसिकारं चित्तस्स उपक्किलेसं पजहिं, ‘थिनमिद्धं चित्तस्स उपक्किलेसो’ति – इति विदित्वा थिनमिद्धं चित्तस्स उपक्किलेसं पजहिं, ‘छम्भितत्तं चित्तस्स उपक्किलेसो’ति – इति विदित्वा छम्भितत्तं चित्तस्स उपक्किलेसं पजहिं, ‘उप्पिलं चित्तस्स उपक्किलेसो’ति – इति विदित्वा उप्पिलं चित्तस्स उपक्किलेसं पजहिं, ‘दुट्ठुल्लं चित्तस्स उपक्किलेसो’ति – इति विदित्वा दुट्ठुल्लं चित्तस्स उपक्किलेसं पजहिं, ‘अच्चारद्धवीरियं चित्तस्स उपक्किलेसो’ति – इति विदित्वा अच्चारद्धवीरियं चित्तस्स उपक्किलेसं पजहिं, ‘अतिलीनवीरियं चित्तस्स उपक्किलेसो’ति – इति विदित्वा अतिलीनवीरियं चित्तस्स उपक्किलेसं पजहिं, ‘अभिजप्पा चित्तस्स उपक्किलेसो’ति – इति विदित्वा अभिजप्पं चित्तस्स उपक्किलेसं पजहिं, ‘नानत्तसञ्ञा चित्तस्स उपक्किलेसो’ति – इति विदित्वा नानत्तसञ्ञं चित्तस्स उपक्किलेसं पजहिं, ‘अतिनिज्झायितत्तं रूपानं चित्तस्स ¶ उपक्किलेसो’ति – इति विदित्वा अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसं पजहिं.
२४३. ‘‘सो खो अहं, अनुरुद्धा, अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्हि खो सञ्जानामि, न च रूपानि पस्सामि; रूपानि हि खो पस्सामि, न च ओभासं सञ्जानामि – ‘केवलम्पि रत्तिं, केवलम्पि दिवं [दिवसं (सी. स्या. कं. पी.)], केवलम्पि रत्तिन्दिवं’ [रत्तिदिवं (क.)]. तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘को नु खो हेतु को पच्चयो य्वाहं ओभासञ्हि खो सञ्जानामि न च रूपानि पस्सामि; रूपानि हि खो [खो तस्मिं समये (सी. क.)] पस्सामि न च ओभासं सञ्जानामि – केवलम्पि रत्तिं, केवलम्पि दिवं, केवलम्पि रत्तिन्दिव’न्ति. तस्स मय्हं, अनुरुद्धा, एतदहोसि ¶ – ‘यस्मिञ्हि खो अहं समये रूपनिमित्तं अमनसिकरित्वा ओभासनिमित्तं मनसि करोमि, ओभासञ्हि खो तस्मिं समये सञ्जानामि, न च रूपानि पस्सामि. यस्मिं पनाहं समये ओभासनिमित्तं अमनसिकरित्वा रूपनिमित्तं मनसि करोमि, रूपानि हि खो तस्मिं समये पस्सामि न च ओभासं सञ्जानामि – केवलम्पि रत्तिं, केवलम्पि दिवं, केवलम्पि रत्तिन्दिव’’’न्ति.
‘‘सो ¶ खो अहं, अनुरुद्धा, अप्पमत्तो आतापी पहितत्तो विहरन्तो परित्तञ्चेव ओभासं सञ्जानामि, परित्तानि च रूपानि पस्सामि; अप्पमाणञ्चेव ओभासं सञ्जानामि, अप्पमाणानि ¶ च रूपानि पस्सामि – केवलम्पि रत्तिं, केवलम्पि दिवं, केवलम्पि रत्तिन्दिवं. तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘को नु खो हेतु को पच्चयो य्वाहं परित्तञ्चेव ओभासं सञ्जानामि, परित्तानि च रूपानि पस्सामि ¶ ; अप्पमाणञ्चेव ओभासं सञ्जानामि, अप्पमाणानि च रूपानि पस्सामि – केवलम्पि रत्तिं, केवलम्पि दिवं, केवलम्पि रत्तिन्दिव’न्ति. तस्स मय्हं, अनुरुद्धा, एतदहोसि – ‘यस्मिं खो मे समये परित्तो समाधि होति, परित्तं मे तस्मिं समये चक्खु होति. सोहं परित्तेन चक्खुना परित्तञ्चेव ओभासं सञ्जानामि, परित्तानि च रूपानि पस्सामि. यस्मिं पन मे समये अप्पमाणो समाधि होति, अप्पमाणं मे तस्मिं समये चक्खु होति. सोहं अप्पमाणेन चक्खुना अप्पमाणञ्चेव ओभासं सञ्जानामि, अप्पमाणानि च रूपानि पस्सामि – केवलम्पि रत्तिं, केवलम्पि दिवं, केवलम्पि रत्तिन्दिव’’’न्ति.
२४४. यतो खो मे ¶ , अनुरुद्धा, ‘विचिकिच्छा चित्तस्स उपक्किलेसो’ति – इति विदित्वा विचिकिच्छा चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘अमनसिकारो चित्तस्स उपक्किलेसो’ति – इति विदित्वा अमनसिकारो चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘थिनमिद्धं चित्तस्स उपक्किलेसो’ति – इति विदित्वा थिनमिद्धं चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘छम्भितत्तं चित्तस्स उपक्किलेसो’ति – इति विदित्वा छम्भितत्तं चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘उप्पिलं चित्तस्स उपक्किलेसो’ति – इति विदित्वा उप्पिलं चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘दुट्ठुल्लं चित्तस्स उपक्किलेसो’ति – इति विदित्वा दुट्ठुल्लं चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘अच्चारद्धवीरियं चित्तस्स उपक्किलेसो’ति – इति विदित्वा अच्चारद्धवीरियं चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘अतिलीनवीरियं चित्तस्स उपक्किलेसो’ति – इति विदित्वा अतिलीनवीरियं चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘अभिजप्पा चित्तस्स उपक्किलेसो’ति – इति विदित्वा अभिजप्पा चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘नानत्तसञ्ञा चित्तस्स उपक्किलेसो’ति – इति विदित्वा नानत्तसञ्ञा चित्तस्स उपक्किलेसो पहीनो अहोसि, ‘अतिनिज्झायितत्तं रूपानं चित्तस्स ¶ उपक्किलेसो’ति – इति विदित्वा ¶ अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसो पहीनो अहोसि.
२४५. ‘‘तस्स ¶ मय्हं, अनुरुद्धा, एतदहोसि – ‘ये खो मे चित्तस्स उपक्किलेसा ते मे पहीना. हन्द, दानाहं तिविधेन समाधिं भावेमी’ति [भावेसिन्ति (सी. स्या. कं.)]. सो खो अहं, अनुरुद्धा, सवितक्कम्पि सविचारं समाधिं भावेसिं [भावेमि (क.)], अवितक्कम्पि विचारमत्तं समाधिं भावेसिं, अवितक्कम्पि अविचारं समाधिं भावेसिं, सप्पीतिकम्पि समाधिं भावेसिं, निप्पीतिकम्पि समाधिं भावेसिं, सातसहगतम्पि समाधिं भावेसिं, उपेक्खासहगतम्पि समाधिं भावेसिं. यतो खो मे, अनुरुद्धा, सवितक्कोपि सविचारो समाधि भावितो अहोसि, अवितक्कोपि विचारमत्तो समाधि भावितो अहोसि, अवितक्कोपि अविचारो समाधि भावितो अहोसि, सप्पीतिकोपि समाधि भावितो अहोसि, निप्पीतिकोपि समाधि भावितो अहोसि, सातसहगतोपि समाधि भावितो अहोसि, उपेक्खासहगतोपि समाधि भावितो अहोसि. ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे चेतोविमुत्ति. अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति.
इदमवोच भगवा. अत्तमनो आयस्मा अनुरुद्धो भगवतो भासितं अभिनन्दीति.
उपक्किलेससुत्तं निट्ठितं अट्ठमं.
९. बालपण्डितसुत्तं
२४६. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि. कतमानि तीणि? इध, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च. नो चेतं [नो चेदं (सं. नि. ३.२७-२८)], भिक्खवे, बालो ¶ दुच्चिन्तितचिन्ती च अभविस्स दुब्भासितभासी च दुक्कटकम्मकारी च केन नं [न तेन नं (क.), न नं (?)] पण्डिता जानेय्युं – ‘बालो अयं भवं असप्पुरिसो’ति? यस्मा च खो, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च तस्मा नं पण्डिता जानन्ति – ‘बालो अयं भवं असप्पुरिसो’ति. स खो सो, भिक्खवे, बालो तिविधं दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदेति. सचे, भिक्खवे, बालो सभायं वा निसिन्नो होति, रथिकाय [रथियाय (बहूसु)] वा निसिन्नो होति, सिङ्घाटके वा निसिन्नो होति; तत्र चे जनो तज्जं तस्सारुप्पं कथं मन्तेति. सचे, भिक्खवे, बालो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति, तत्र, भिक्खवे, बालस्स एवं होति ¶ – ‘यं खो जनो तज्जं तस्सारुप्पं कथं मन्तेति, संविज्जन्तेव ते [संविज्जन्ते ते च (सी. स्या. कं. पी.)] धम्मा मयि, अहञ्च तेसु धम्मेसु सन्दिस्सामी’ति. इदं, भिक्खवे, बालो पठमं दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदेति.
२४७. ‘‘पुन चपरं, भिक्खवे, बालो पस्सति राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकारणा कारेन्ते – कसाहिपि ताळेन्ते ¶ वेत्तेहिपि ताळेन्ते अद्धदण्डकेहिपि ताळेन्ते हत्थम्पि छिन्दन्ते पादम्पि छिन्दन्ते हत्थपादम्पि छिन्दन्ते कण्णम्पि छिन्दन्ते नासम्पि छिन्दन्ते कण्णनासम्पि छिन्दन्ते बिलङ्गथालिकम्पि करोन्ते सङ्खमुण्डिकम्पि करोन्ते राहुमुखम्पि करोन्ते जोतिमालिकम्पि करोन्ते हत्थपज्जोतिकम्पि करोन्ते एरकवत्तिकम्पि करोन्ते चीरकवासिकम्पि करोन्ते एणेय्यकम्पि करोन्ते बळिसमंसिकम्पि करोन्ते कहापणिकम्पि करोन्ते ¶ खारापतच्छिकम्पि [खारापटिच्छकम्पि (क.)] करोन्ते पलिघपरिवत्तिकम्पि करोन्ते पलालपीठकम्पि [पलालपिट्ठकम्पि (पी.)] करोन्ते तत्तेनपि तेलेन ओसिञ्चन्ते सुनखेहिपि खादापेन्ते जीवन्तम्पि सूले उत्तासेन्ते असिनापि सीसं छिन्दन्ते. तत्र, भिक्खवे, बालस्स एवं होति – ‘यथारूपानं खो पापकानं कम्मानं हेतु राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकारणा कारेन्ति – कसाहिपि ताळेन्ति…पे… असिनापि सीसं छिन्दन्ति; संविज्जन्तेव ते धम्मा मयि, अहञ्च तेसु धम्मेसु सन्दिस्सामि. मं चेपि राजानो [सचे मम्पि (क.)] जानेय्युं, मम्पि राजानो गहेत्वा ¶ विविधा ¶ कम्मकारणा कारेय्युं – कसाहिपि ताळेय्युं…पे… जीवन्तम्पि सूले उत्तासेय्युं, असिनापि सीसं छिन्देय्यु’न्ति. इदम्पि, भिक्खवे, बालो दुतियं दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदेति.
२४८. ‘‘पुन चपरं, भिक्खवे, बालं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं [छमाय (सी. पी.)] वा सेमानं, यानिस्स पुब्बे पापकानि कम्मानि कतानि कायेन दुच्चरितानि वाचाय दुच्चरितानि मनसा दुच्चरितानि तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. सेय्यथापि, भिक्खवे, महतं पब्बतकूटानं छाया सायन्हसमयं पथविया ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति; एवमेव खो, भिक्खवे, बालं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं वा सेमानं, यानिस्स पुब्बे पापकानि ¶ कम्मानि कतानि कायेन दुच्चरितानि वाचाय दुच्चरितानि मनसा दुच्चरितानि तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. तत्र, भिक्खवे, बालस्स एवं होति – ‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्ताणं; कतं पापं, कतं लुद्दं, कतं किब्बिसं. यावता, भो, अकतकल्याणानं अकतकुसलानं अकतभीरुत्ताणानं कतपापानं कतलुद्दानं कतकिब्बिसानं गति तं गतिं पेच्च गच्छामी’ति. सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. इदम्पि, भिक्खवे, बालो ततियं दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदेति.
‘‘स ¶ खो सो, भिक्खवे, बालो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘एकन्तं अनिट्ठं एकन्तं अकन्तं एकन्तं अमनाप’न्ति, निरयमेव तं सम्मा वदमानो वदेय्य – ‘एकन्तं अनिट्ठं एकन्तं ¶ अकन्तं एकन्तं अमनाप’न्ति. यावञ्चिदं, भिक्खवे, उपमापि [उपमाहिपि (सी.)] न सुकरा याव दुक्खा निरया’’ति.
२४९. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति? ‘‘सक्का भिक्खू’’ति भगवा अवोच. सेय्यथापि, भिक्खु, चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं – ‘अयं खो, देव, चोरो आगुचारी, इमस्स यं इच्छसि तं दण्डं पणेही’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, इमं पुरिसं पुब्बण्हसमयं सत्तिसतेन हनथा’ति ¶ . तमेनं पुब्बण्हसमयं सत्तिसतेन हनेय्युं. अथ राजा मज्झन्हिकसमयं [मज्झन्तिकसमयं (सी. स्या. कं. क.), मज्झन्तिकं समयं (पी.)] एवं वदेय्य – ‘अम्भो, कथं सो पुरिसो’ति? ‘‘‘तथेव, देव, जीवती’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, तं पुरिसं मज्झन्हिकसमयं सत्तिसतेन हनथा’ति. तमेनं मज्झन्हिकसमयं सत्तिसतेन हनेय्युं. अथ राजा सायन्हसमयं एवं वदेय्य – ‘अम्भो, कथं सो पुरिसो’ति? ‘तथेव, देव, जीवती’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, तं पुरिसं सायन्हसमयं सत्तिसतेन हनथा’ति. तमेनं सायन्हसमयं ¶ सत्तिसतेन हनेय्युं. तं किं मञ्ञथ ¶ , भिक्खवे, अपि नु सो पुरिसो तीहि सत्तिसतेहि हञ्ञमानो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथा’’ति? ‘‘एकिस्सापि, भन्ते, सत्तिया हञ्ञमानो सो पुरिसो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथ, को पन वादो तीहि सत्तिसतेही’’ति?
२५०. अथ खो भगवा परित्तं पाणिमत्तं पासाणं गहेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमो नु खो महन्ततरो – यो चायं मया परित्तो पाणिमत्तो पासाणो गहितो, यो च हिमवा पब्बतराजा’’ति? ‘‘अप्पमत्तको अयं, भन्ते, भगवता परित्तो पाणिमत्तो पासाणो गहितो, हिमवन्तं पब्बतराजानं उपनिधाय सङ्खम्पि न उपेति, कलभागम्पि न उपेति, उपनिधम्पि [उपनिधिम्पि (सी. पी.)] न उपेति’’. ‘‘एवमेव खो, भिक्खवे, यं सो पुरिसो तीहि सत्तिसतेहि हञ्ञमानो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति तं निरयकस्स दुक्खस्स उपनिधाय सङ्खम्पि न उपेति, कलभागम्पि न उपेति, उपनिधम्पि न उपेति’’.
‘‘तमेनं, भिक्खवे, निरयपाला पञ्चविधबन्धनं नाम कम्मकारणं करोन्ति – तत्तं अयोखिलं [अयोखीलं (सी. स्या. कं. पी.)] हत्थे गमेन्ति, तत्तं अयोखिलं दुतिये हत्थे गमेन्ति, तत्तं अयोखिलं पादे गमेन्ति, तत्तं अयोखिलं दुतिये पादे गमेन्ति, तत्तं अयोखिलं मज्झे उरस्मिं गमेन्ति. सो तत्थ ¶ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति [ब्यन्तिहोति (पी. क.)]. तमेनं, भिक्खवे, निरयपाला ¶ संवेसेत्वा कुठारीहि [कुधारीहि (क.)] तच्छन्ति. सो तत्थ दुक्खा तिब्बा…पे… ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा वासीहि तच्छन्ति. सो ¶ तत्थ दुक्खा तिब्बा…पे… ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्जलिताय सजोतिभूताय [सञ्जोतिभूताय (स्या. कं. पी.)] सारेन्तिपि पच्चासारेन्तिपि ¶ . सो तत्थ दुक्खा तिब्बा…पे… ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्जलिताय सजोतिभूताय. सो तत्थ फेणुद्देहकं पच्चति. सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला [निरयपाला पुनप्पुनं (क.)] महानिरये पक्खिपन्ति. सो खो पन, भिक्खवे, महानिरयो –
‘‘चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो;
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो.
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति ¶ सब्बदा’’.
‘‘अनेकपरियायेनपि खो अहं, भिक्खवे, निरयकथं कथेय्यं; यावञ्चिदं, भिक्खवे, न सुकरा अक्खानेन पापुणितुं याव दुक्खा निरया.
२५१. ‘‘सन्ति, भिक्खवे, तिरच्छानगता पाणा तिणभक्खा. ते अल्लानिपि तिणानि सुक्खानिपि तिणानि दन्तुल्लेहकं खादन्ति. कतमे च, भिक्खवे, तिरच्छानगता पाणा तिणभक्खा? हत्थी अस्सा गोणा गद्रभा अजा मिगा, ये वा पनञ्ञेपि केचि तिरच्छानगता ¶ पाणा तिणभक्खा. स खो सो, भिक्खवे, बालो इध पुब्बे रसादो इध पापानि कम्मानि करित्वा कायस्स भेदा परं मरणा तेसं सत्तानं सहब्यतं उपपज्जति ये ते सत्ता तिणभक्खा.
‘‘सन्ति, भिक्खवे, तिरच्छानगता पाणा गूथभक्खा. ते दूरतोव गूथगन्धं घायित्वा धावन्ति – ‘एत्थ भुञ्जिस्साम, एत्थ भुञ्जिस्सामा’ति. सेय्यथापि ¶ नाम ब्राह्मणा आहुतिगन्धेन धावन्ति – ‘एत्थ भुञ्जिस्साम, एत्थ भुञ्जिस्सामा’ति; एवमेव खो, भिक्खवे, सन्ति तिरच्छानगता पाणा गूथभक्खा, ते दूरतोव गूथगन्धं ¶ घायित्वा धावन्ति – ‘एत्थ भुञ्जिस्साम, एत्थ भुञ्जिस्सामा’ति. कतमे च, भिक्खवे, तिरच्छानगता पाणा गूथभक्खा? कुक्कुटा सूकरा सोणा सिङ्गाला, ये वा पनञ्ञेपि केचि तिरच्छानगता पाणा गूथभक्खा. स खो सो, भिक्खवे, बालो इध पुब्बे रसादो इध पापानि कम्मानि करित्वा कायस्स भेदा परं मरणा तेसं सत्तानं सहब्यतं ¶ उपपज्जति ये ते सत्ता गूथभक्खा.
‘‘सन्ति, भिक्खवे, तिरच्छानगता पाणा अन्धकारे जायन्ति अन्धकारे जीयन्ति [जिय्यन्ति (क.)] अन्धकारे मीयन्ति [मिय्यन्ति (क.)]. कतमे च, भिक्खवे, तिरच्छानगता पाणा अन्धकारे जायन्ति अन्धकारे जीयन्ति अन्धकारे मीयन्ति? कीटा पुळवा [पटङ्गा (स्या. कं. क.)] गण्डुप्पादा, ये वा पनञ्ञेपि केचि तिरच्छानगता पाणा अन्धकारे जायन्ति अन्धकारे जीयन्ति अन्धकारे मीयन्ति. स खो सो, भिक्खवे, बालो इध पुब्बे रसादो, इध पापानि कम्मानि करित्वा कायस्स भेदा परं मरणा तेसं सत्तानं सहब्यतं उपपज्जति ये ते सत्ता अन्धकारे जायन्ति अन्धकारे जीयन्ति अन्धकारे मीयन्ति.
‘‘सन्ति, भिक्खवे, तिरच्छानगता पाणा उदकस्मिं जायन्ति उदकस्मिं जीयन्ति उदकस्मिं मीयन्ति. कतमे च, भिक्खवे, तिरच्छानगता पाणा उदकस्मिं जायन्ति उदकस्मिं जीयन्ति उदकस्मिं मीयन्ति? मच्छा कच्छपा सुसुमारा, ये वा पनञ्ञेपि केचि तिरच्छानगता पाणा उदकस्मिं जायन्ति उदकस्मिं जीयन्ति उदकस्मिं मीयन्ति. स खो सो, भिक्खवे, बालो इध पुब्बे रसादो इध पापानि कम्मानि करित्वा कायस्स भेदा परं मरणा तेसं सत्तानं सहब्यतं उपपज्जति ये ते सत्ता उदकस्मिं जायन्ति उदकस्मिं जीयन्ति उदकस्मिं मीयन्ति.
‘‘सन्ति ¶ , भिक्खवे, तिरच्छानगता पाणा असुचिस्मिं जायन्ति असुचिस्मिं ¶ जीयन्ति असुचिस्मिं मीयन्ति. कतमे च, भिक्खवे, तिरच्छानगता पाणा असुचिस्मिं जायन्ति असुचिस्मिं जीयन्ति असुचिस्मिं मीयन्ति? ये ते, भिक्खवे, सत्ता पूतिमच्छे वा जायन्ति पूतिमच्छे वा जीयन्ति पूतिमच्छे वा मीयन्ति पूतिकुणपे वा…पे… पूतिकुम्मासे वा… चन्दनिकाय वा… ओलिगल्ले ¶ वा जायन्ति, (ये वा पनञ्ञेपि केचि तिरच्छानगता पाणा असुचिस्मिं जायन्ति असुचिस्मिं जीयन्ति असुचिस्मिं मीयन्ति.) [( ) नत्थि सी. स्या. कं. पी. पोत्थकेसु] स खो सो, भिक्खवे, बालो ¶ इध पुब्बे रसादो इध पापानि कम्मानि करित्वा कायस्स भेदा परं मरणा तेसं सत्तानं सहब्यतं उपपज्जति ये ते सत्ता असुचिस्मिं जायन्ति असुचिस्मिं जीयन्ति असुचिस्मिं मीयन्ति.
‘‘अनेकपरियायेनपि खो अहं, भिक्खवे, तिरच्छानयोनिकथं कथेय्यं; यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव दुक्खा तिरच्छानयोनि.
२५२. ‘‘सेय्यथापि, भिक्खवे, पुरिसो एकच्छिग्गलं युगं महासमुद्दे पक्खिपेय्य. तमेनं पुरत्थिमो वातो पच्छिमेन संहरेय्य, पच्छिमो वातो पुरत्थिमेन संहरेय्य, उत्तरो वातो दक्खिणेन संहरेय्य, दक्खिणो वातो उत्तरेन संहरेय्य. तत्रास्स काणो कच्छपो, सो वस्ससतस्स वस्ससतस्स [वस्ससतस्स वस्ससहस्सस्स वस्ससतसहस्सस्स (सी.), वस्ससतस्स (स्या. कं. पी.)] अच्चयेन सकिं उम्मुज्जेय्य. तं किं मञ्ञथ, भिक्खवे, अपि नु सो काणो कच्छपो अमुस्मिं एकच्छिग्गले युगे गीवं पवेसेय्या’’ति? (‘‘नो हेतं, भन्ते’’.) [( ) नत्थि सी. पी. पोत्थकेसु] ‘‘यदि पन [यदि नून (सी. स्या. कं. पी.)], भन्ते, कदाचि करहचि ¶ दीघस्स अद्धुनो अच्चयेना’’ति. ‘‘खिप्पतरं खो सो, भिक्खवे, काणो कच्छपो अमुस्मिं एकच्छिग्गले युगे गीवं पवेसेय्य, अतो दुल्लभतराहं, भिक्खवे, मनुस्सत्तं वदामि सकिं विनिपातगतेन बालेन. तं किस्स हेतु? न हेत्थ, भिक्खवे, अत्थि धम्मचरिया समचरिया कुसलकिरिया पुञ्ञकिरिया. अञ्ञमञ्ञखादिका एत्थ, भिक्खवे, वत्तति दुब्बलखादिका’’.
‘‘स खो सो, भिक्खवे, बालो सचे कदाचि करहचि दीघस्स अद्धुनो अच्चयेन मनुस्सत्तं आगच्छति, यानि तानि नीचकुलानि – चण्डालकुलं वा नेसादकुलं वा वेनकुलं [वेणकुलं (सी. पी.)] वा रथकारकुलं वा पुक्कुसकुलं वा. तथारूपे कुले पच्चाजायति दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ¶ ओकोटिमको ¶ बव्हाबाधो [बह्वाबाधो (क.)] काणो वा कुणी वा खुज्जो वा पक्खहतो वा न लाभी अन्नस्स पानस्स वत्थस्स ¶ यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति वाचाय दुच्चरितं चरति मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.
‘‘सेय्यथापि, भिक्खवे, अक्खधुत्तो पठमेनेव कलिग्गहेन पुत्तम्पि जीयेथ, दारम्पि जीयेथ, सब्बं सापतेय्यम्पि जीयेथ, उत्तरिपि अधिबन्धं ¶ [अनुबन्धं (सी. पी.), अद्धुबन्धं (स्या. कं.)] निगच्छेय्य. अप्पमत्तको सो, भिक्खवे, कलिग्गहो यं सो अक्खधुत्तो पठमेनेव कलिग्गहेन पुत्तम्पि जीयेथ, दारम्पि जीयेथ, सब्बं सापतेय्यम्पि जीयेथ, उत्तरिपि अधिबन्धं निगच्छेय्य. अथ खो अयमेव ततो महन्ततरो कलिग्गहो यं सो बालो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. अयं, भिक्खवे, केवला परिपूरा [केवलपरिपूरा (सी. पी.) म. नि. १.२४४ पाळिया संसन्देतब्बा] बालभूमी’’ति.
२५३. ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि. कतमानि तीणि? इध, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च. नो चेतं, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च अभविस्स सुभासितभासी च सुकतकम्मकारी च, केन नं [न तेन नं (क.), न नं (?)] पण्डिता जानेय्युं – ‘पण्डितो अयं भवं सप्पुरिसो’ति? यस्मा च खो, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च तस्मा नं पण्डिता जानन्ति – ‘पण्डितो अयं भवं सप्पुरिसो’ति. स खो सो, भिक्खवे, पण्डितो तिविधं दिट्ठेव धम्मे सुखं सोमनस्सं पटिसंवेदेति. सचे, भिक्खवे, पण्डितो सभायं वा निसिन्नो होति, रथिकाय वा निसिन्नो होति, सिङ्घाटके वा निसिन्नो होति; तत्र चे जनो तज्जं तस्सारुप्पं कथं मन्तेति ¶ . सचे, भिक्खवे, पण्डितो पाणातिपाता ¶ पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा ¶ पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जप्पमादट्ठाना पटिविरतो होति; तत्र, भिक्खवे, पण्डितस्स एवं होति – ‘यं खो जनो तज्जं तस्सारुप्पं कथं मन्तेति; संविज्जन्तेव ते धम्मा मयि, अहञ्च तेसु धम्मेसु सन्दिस्सामी’ति. इदं, भिक्खवे, पण्डितो पठमं दिट्ठेव धम्मे सुखं सोमनस्सं पटिसंवेदेति.
२५४. ‘‘पुन ¶ चपरं, भिक्खवे, पण्डितो पस्सति राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकारणा कारेन्ते – कसाहिपि ताळेन्ते वेत्तेहिपि ताळेन्ते अद्धदण्डकेहिपि ताळेन्ते हत्थम्पि छिन्दन्ते पादम्पि छिन्दन्ते हत्थपादम्पि छिन्दन्ते कण्णम्पि छिन्दन्ते नासम्पि छिन्दन्ते कण्णनासम्पि छिन्दन्ते बिलङ्गथालिकम्पि करोन्ते सङ्खमुण्डिकम्पि करोन्ते राहुमुखम्पि करोन्ते जोतिमालिकम्पि करोन्ते हत्थपज्जोतिकम्पि करोन्ते एरकवत्तिकम्पि करोन्ते चीरकवासिकम्पि करोन्ते एणेय्यकम्पि करोन्ते बलिसमंसिकम्पि करोन्ते कहापणिकम्पि करोन्ते खारापतच्छिकम्पि करोन्ते पलिघपरिवत्तिकम्पि करोन्ते पलालपीठकम्पि करोन्ते तत्तेनपि तेलेन ओसिञ्चन्ते सुनखेहिपि खादापेन्ते जीवन्तम्पि सूले उत्तासेन्ते असिनापि सीसं छिन्दन्ते. तत्र, भिक्खवे, पण्डितस्स एवं होति – ‘यथारूपानं खो पापकानं कम्मानं हेतु राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकारणा कारेन्ति कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अद्धदण्डकेहिपि ताळेन्ति, हत्थम्पि छिन्दन्ति ¶ , पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति, बिलङ्गथालिकम्पि करोन्ति, सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चीरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बलिसमंसिकम्पि करोन्ति, कहापणिकम्पि करोन्ति, खारापतच्छिकम्पि करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति, न ते धम्मा मयि संविज्जन्ति, अहञ्च न तेसु धम्मेसु सन्दिस्सामी’ति. इदम्पि, भिक्खवे, पण्डितो दुतियं दिट्ठेव धम्मे सुखं सोमनस्सं पटिसंवेदेति.
२५५. ‘‘पुन ¶ चपरं, भिक्खवे, पण्डितं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं वा सेमानं, यानिस्स पुब्बे कल्याणानि कम्मानि कतानि कायेन सुचरितानि वाचाय सुचरितानि मनसा सुचरितानि तानिस्स तम्हि समये ओलम्बन्ति…पे… सेय्यथापि, भिक्खवे, महतं पब्बतकूटानं छाया सायन्हसमयं पथविया ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति; एवमेव खो, भिक्खवे, पण्डितं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं वा सेमानं यानिस्स पुब्बे कल्याणानि कम्मानि कतानि कायेन सुचरितानि वाचाय सुचरितानि मनसा सुचरितानि तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. तत्र, भिक्खवे, पण्डितस्स एवं होति ¶ – ‘अकतं वत मे पापं, अकतं लुद्दं, अकतं किब्बिसं; कतं कल्याणं, कतं कुसलं, कतं भीरुत्ताणं. यावता, भो, अकतपापानं अकतलुद्दानं अकतकिब्बिसानं कतकल्याणानं कतकुसलानं कतभीरुत्ताणानं ¶ गति तं गतिं पेच्च गच्छामी’ति. सो न सोचति, न किलमति, न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. इदम्पि, भिक्खवे, पण्डितो ततियं दिट्ठेव धम्मे सुखं सोमनस्सं पटिसंवेदेति.
‘‘स खो सो, भिक्खवे, पण्डितो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा कायस्स भेदा ¶ परं मरणा सुगतिं सग्गं लोकं उपपज्जति. यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘एकन्तं इट्ठं एकन्तं कन्तं एकन्तं मनाप’न्ति, सग्गमेव तं सम्मा वदमानो वदेय्य – ‘एकन्तं इट्ठं एकन्तं कन्तं एकन्तं मनाप’न्ति. यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव सुखा सग्गा’’ति.
२५६. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति? ‘‘सक्का भिक्खू’’ति भगवा अवोच. ‘‘सेय्यथापि, भिक्खवे, राजा चक्कवत्ती सत्तहि रतनेहि समन्नागतो चतूहि च इद्धीहि ततोनिदानं सुखं सोमनस्सं पटिसंवेदेति. कतमेहि सत्तहि? इध, भिक्खवे, रञ्ञो खत्तियस्स मुद्धावसित्तस्स तदहुपोसथे पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं ¶ चक्करतनं पातुभवति सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं. तं दिस्वान रञ्ञो खत्तियस्स मुद्धावसित्तस्स एवं होति [एतदहोसि (स्या. कं. क.)] – ‘सुतं खो पन मेतं ¶ यस्स रञ्ञो खत्तियस्स मुद्धावसित्तस्स तदहुपोसथे पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं चक्करतनं पातुभवति सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं, सो होति राजा चक्कवत्तीति. अस्सं नु खो अहं राजा चक्कवत्ती’’’ति?
‘‘अथ खो, भिक्खवे, राजा खत्तियो मुद्धावसित्तो वामेन हत्थेन भिङ्कारं गहेत्वा दक्खिणेन हत्थेन चक्करतनं अब्भुक्किरति – ‘पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतन’न्ति. अथ खो तं, भिक्खवे, चक्करतनं पुरत्थिमं दिसं पवत्तति. अन्वदेव राजा चक्कवत्ती सद्धिं चतुरङ्गिनिया सेनाय. यस्मिं खो पन, भिक्खवे, पदेसे चक्करतनं पतिट्ठाति तत्थ राजा चक्कवत्ती वासं उपेति सद्धिं चतुरङ्गिनिया सेनाय. ये खो पन, भिक्खवे ¶ , पुरत्थिमाय दिसाय पटिराजानो ते राजानं चक्कवत्तिं उपसङ्कमित्वा एवमाहंसु – ‘एहि खो, महाराज! स्वागतं ते, महाराज [स्वागतं महाराज (सी. स्या. कं. पी.)]! सकं ते, महाराज! अनुसास, महाराजा’ति ¶ . राजा चक्कवत्ती एवमाह – ‘पाणो न हन्तब्बो, अदिन्नं नादातब्बं, कामेसुमिच्छा न चरितब्बा, मुसा न भासितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा’ति. ये खो पन, भिक्खवे, पुरत्थिमाय दिसाय पटिराजानो ते रञ्ञो चक्कवत्तिस्स अनुयन्ता [अनुयुत्ता (सी. स्या. कं. पी.)] भवन्ति [अहेसुं (स्या. कं. क.)].
२५७. ‘‘अथ खो तं, भिक्खवे, चक्करतनं पुरत्थिमं ¶ समुद्दं अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या. कं. पी.)] पच्चुत्तरित्वा दक्खिणं दिसं पवत्तति…पे… दक्खिणं समुद्दं अज्झोगाहेत्वा पच्चुत्तरित्वा पच्छिमं दिसं पवत्तति… पच्छिमं समुद्दं अज्झोगाहेत्वा पच्चुत्तरित्वा उत्तरं दिसं पवत्तति अन्वदेव राजा चक्कवत्ती सद्धिं चतुरङ्गिनिया सेनाय. यस्मिं खो पन, भिक्खवे, पदेसे चक्करतनं पतिट्ठाति तत्थ राजा चक्कवत्ती वासं उपेति सद्धिं चतुरङ्गिनिया सेनाय.
‘‘ये खो पन, भिक्खवे, उत्तराय दिसाय पटिराजानो ते राजानं चक्कवत्तिं उपसङ्कमित्वा एवमाहंसु – ‘एहि खो, महाराज! स्वागतं ते, महाराज! सकं ते, महाराज! अनुसास, महाराजा’ति. राजा चक्कवत्ती एवमाह – ‘पाणो न हन्तब्बो, अदिन्नं नादातब्बं, कामेसुमिच्छा न ¶ चरितब्बा, मुसा न भासितब्बा, मज्जं न पातब्बं; यथाभुत्तञ्च भुञ्जथा’ति. ये खो पन, भिक्खवे, उत्तराय दिसाय पटिराजानो ते रञ्ञो चक्कवत्तिस्स अनुयन्ता भवन्ति.
‘‘अथ खो तं, भिक्खवे, चक्करतनं समुद्दपरियन्तं पथविं अभिविजिनित्वा तमेव राजधानिं पच्चागन्त्वा रञ्ञो चक्कवत्तिस्स अन्तेपुरद्वारे अक्खाहतं मञ्ञे तिट्ठति रञ्ञो चक्कवत्तिस्स अन्तेपुरद्वारं उपसोभयमानं. रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं चक्करतनं पातुभवति.
२५८. ‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स हत्थिरतनं पातुभवति – सब्बसेतो सत्तप्पतिट्ठो इद्धिमा वेहासङ्गमो उपोसथो ¶ नाम नागराजा. तं दिस्वान रञ्ञो चक्कवत्तिस्स चित्तं पसीदति – ‘भद्दकं वत, भो, हत्थियानं, सचे दमथं उपेय्या’ति. अथ खो तं, भिक्खवे, हत्थिरतनं ¶ सेय्यथापि नाम भद्दो हत्थाजानीयो दीघरत्तं सुपरिदन्तो एवमेव दमथं उपेति. भूतपुब्बं, भिक्खवे, राजा चक्कवत्ती तमेव हत्थिरतनं वीमंसमानो पुब्बण्हसमयं ¶ अभिरुहित्वा समुद्दपरियन्तं पथविं अनुसंयायित्वा तमेव राजधानिं पच्चागन्त्वा पातरासमकासि. रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं हत्थिरतनं पातुभवति.
‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स अस्सरतनं पातुभवति – सब्बसेतो काळसीसो मुञ्जकेसो इद्धिमा वेहासङ्गमो वलाहको नाम अस्सराजा. तं दिस्वान रञ्ञो चक्कवत्तिस्स चित्तं पसीदति – ‘भद्दकं वत, भो, अस्सयानं, सचे दमथं उपेय्या’ति. अथ खो तं, भिक्खवे, अस्सरतनं सेय्यथापि नाम भद्दो अस्साजानीयो दीघरत्तं सुपरिदन्तो एवमेव दमथं उपेति. भूतपुब्बं, भिक्खवे, राजा चक्कवत्ती तमेव अस्सरतनं वीमंसमानो पुब्बण्हसमयं अभिरुहित्वा समुद्दपरियन्तं पथविं अनुसंयायित्वा तमेव राजधानिं पच्चागन्त्वा पातरासमकासि. रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं अस्सरतनं पातुभवति.
‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स मणिरतनं पातुभवति. सो होति मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो ¶ . तस्स खो पन, भिक्खवे, मणिरतनस्स आभा समन्ता योजनं फुटा होति. भूतपुब्बं, भिक्खवे, राजा चक्कवत्ती तमेव मणिरतनं वीमंसमानो चतुरङ्गिनिं ¶ सेनं सन्नय्हित्वा मणिं धजग्गं आरोपेत्वा रत्तन्धकारतिमिसाय पायासि. ये खो पन, भिक्खवे, समन्ता गामा अहेसुं ते तेनोभासेन कम्मन्ते पयोजेसुं ‘दिवा’ति मञ्ञमाना. रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं मणिरतनं पातुभवति.
‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स इत्थिरतनं पातुभवति. सा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता नातिदीघा नातिरस्सा नातिकिसा ¶ नातिथूला नातिकाळिका [नातिकाळी (सी. पी.)] नाच्चोदाता, अतिक्कन्ता मानुसं वण्णं, अप्पत्ता दिब्बं वण्णं. तस्स खो पन, भिक्खवे, इत्थिरतनस्स एवरूपो कायसम्फस्सो होति सेय्यथापि नाम तूलपिचुनो वा कप्पासपिचुनो वा. तस्स खो पन, भिक्खवे, इत्थिरतनस्स सीते उण्हानि गत्तानि होन्ति, उण्हे सीतानि गत्तानि होन्ति. तस्स खो पन, भिक्खवे, इत्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो वायति. तं खो पन, भिक्खवे, इत्थिरतनं रञ्ञो चक्कवत्तिस्स पुब्बुट्ठायिनी होति पच्छानिपातिनी किंकारपटिस्साविनी मनापचारिनी पियवादिनी. तं खो पन, भिक्खवे, इत्थिरतनं राजानं चक्कवत्तिं ¶ मनसापि नो अतिचरति, कुतो पन कायेन? रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं इत्थिरतनं ¶ पातुभवति.
‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स गहपतिरतनं पातुभवति. तस्स कम्मविपाकजं दिब्बचक्खु पातुभवति, येन निधिं पस्सति सस्सामिकम्पि अस्सामिकम्पि. सो राजानं चक्कवत्तिं उपसङ्कमित्वा एवमाह – ‘अप्पोस्सुक्को त्वं, देव, होहि. अहं ते धनेन धनकरणीयं [धनेन करणीयं (क.)] करिस्सामी’ति. भूतपुब्बं, भिक्खवे, राजा चक्कवत्ती तमेव गहपतिरतनं वीमंसमानो नावं अभिरुहित्वा मज्झे गङ्गाय नदिया सोतं ओगाहित्वा [ओगहेत्वा (सी. पी.)] गहपतिरतनं एतदवोच – ‘अत्थो मे, गहपति, हिरञ्ञसुवण्णेना’ति. ‘तेन हि, महाराज, एकं तीरं नावा उपेतू’ति. ‘इधेव मे, गहपति, अत्थो हिरञ्ञसुवण्णेना’ति. अथ खो तं, भिक्खवे, गहपतिरतनं उभोहि हत्थेहि उदके ओमसित्वा पूरं हिरञ्ञसुवण्णस्स कुम्भिं उद्धरित्वा राजानं चक्कवत्तिं एतदवोच – ‘अलमेत्तावता, महाराज! कतमेत्तावता, महाराज! पूजितमेत्तावता, महाराजा’ति. राजा चक्कवत्ती एवमाह – ‘अलमेत्तावता, गहपति! कतमेत्तावता, गहपति! पूजितमेत्तावता, गहपती’ति ¶ . रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं गहपतिरतनं पातुभवति.
‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स परिणायकरतनं ¶ पातुभवति – पण्डितो ब्यत्तो मेधावी पटिबलो राजानं चक्कवत्तिं उपयापेतब्बं उपयापेतुं [उपट्ठपेतब्बं उपट्ठपेतुं (सी. स्या. कं. पी.)] अपयापेतब्बं अपयापेतुं ठपेतब्बं ठपेतुं. सो राजानं चक्कवत्तिं उपसङ्कमित्वा एवमाह – ‘अप्पोस्सुक्को त्वं ¶ , देव, होहि. अहमनुसासिस्सामी’ति. रञ्ञो, भिक्खवे, चक्कवत्तिस्स एवरूपं परिणायकरतनं पातुभवति. राजा, भिक्खवे, चक्कवत्ती इमेहि सत्तहि रतनेहि समन्नागतो होति.
२५९. ‘‘कतमाहि चतूहि इद्धीहि? इध, भिक्खवे, राजा चक्कवत्ती अभिरूपो होति दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो अतिविय अञ्ञेहि मनुस्सेहि. राजा, भिक्खवे, चक्कवत्ती इमाय पठमाय इद्धिया समन्नागतो होति.
‘‘पुन चपरं, भिक्खवे, राजा चक्कवत्ती दीघायुको होति चिरट्ठितिको अतिविय अञ्ञेहि ¶ मनुस्सेहि. राजा, भिक्खवे, चक्कवत्ती इमाय दुतियाय इद्धिया समन्नागतो होति.
‘‘पुन चपरं, भिक्खवे, राजा चक्कवत्ती अप्पाबाधो होति अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय अतिविय अञ्ञेहि मनुस्सेहि. राजा, भिक्खवे, चक्कवत्ती इमाय ततियाय इद्धिया समन्नागतो होति.
‘‘पुन चपरं, भिक्खवे, राजा चक्कवत्ती ब्राह्मणगहपतिकानं पियो होति मनापो. सेय्यथापि, भिक्खवे, पिता पुत्तानं पियो होति मनापो, एवमेव खो, भिक्खवे, राजा चक्कवत्ती ब्राह्मणगहपतिकानं पियो होति मनापो. रञ्ञोपि, भिक्खवे, चक्कवत्तिस्स ब्राह्मणगहपतिका पिया होन्ति मनापा. सेय्यथापि, भिक्खवे, पितु पुत्ता पिया होन्ति मनापा, एवमेव खो, भिक्खवे, रञ्ञोपि चक्कवत्तिस्स ब्राह्मणगहपतिका ¶ पिया होन्ति मनापा.
‘‘भूतपुब्बं ¶ , भिक्खवे, राजा चक्कवत्ती चतुरङ्गिनिया सेनाय उय्यानभूमिं निय्यासि. अथ खो, भिक्खवे, ब्राह्मणगहपतिका राजानं चक्कवत्तिं उपसङ्कमित्वा एवमाहंसु – ‘अतरमानो, देव, याहि यथा तं मयं चिरतरं पस्सेय्यामा’ति. राजापि, भिक्खवे, चक्कवत्ती सारथिं आमन्तेसि – ‘अतरमानो ¶ , सारथि, पेसेहि यथा मं ब्राह्मणगहपतिका चिरतरं पस्सेय्यु’न्ति. राजा, भिक्खवे, चक्कवत्ती इमाय चतुत्थाय इद्धिया समन्नागतो होति. राजा, भिक्खवे, चक्कवत्ती इमाहि चतूहि इद्धीहि समन्नागतो होति.
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु खो राजा चक्कवत्ती इमेहि सत्तहि रतनेहि समन्नागतो इमाहि चतूहि च इद्धीहि ततोनिदानं सुखं सोमनस्सं पटिसंवेदियेथा’’ति? ‘‘एकमेकेनपि, भन्ते, रतनेन [तेन रतनेन (सी.)] समन्नागतो राजा चक्कवत्ती ततोनिदानं सुखं सोमनस्सं पटिसंवेदियेथ, को पन वादो सत्तहि रतनेहि चतूहि च इद्धीही’’ति?
२६०. अथ खो भगवा परित्तं पाणिमत्तं पासाणं गहेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमो नु खो महन्ततरो – यो चायं मया परित्तो पाणिमत्तो पासाणो ¶ गहितो यो च हिमवा पब्बतराजा’’ति? ‘‘अप्पमत्तको अयं, भन्ते, भगवता परित्तो पाणिमत्तो पासाणो गहितो; हिमवन्तं पब्बतराजानं उपनिधाय सङ्खम्पि न उपेति; कलभागम्पि न उपेति; उपनिधम्पि न उपेती’’ति. ‘‘एवमेव खो, भिक्खवे, यं राजा चक्कवत्ती सत्तहि रतनेहि समन्नागतो ¶ चतूहि च इद्धीहि ततोनिदानं सुखं सोमनस्सं पटिसंवेदेति तं दिब्बस्स सुखस्स उपनिधाय सङ्खम्पि न उपेति; कलभागम्पि न उपेति; उपनिधम्पि न उपेति’’.
‘‘स खो सो, भिक्खवे, पण्डितो सचे कदाचि करहचि दीघस्स अद्धुनो अच्चयेन मनुस्सत्तं आगच्छति, यानि तानि उच्चाकुलानि – खत्तियमहासालकुलं वा ब्राह्मणमहासालकुलं वा गहपतिमहासालकुलं वा तथारूपे कुले पच्चाजायति अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय ¶ वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन ¶ सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. सेय्यथापि, भिक्खवे, अक्खधुत्तो पठमेनेव कटग्गहेन महन्तं भोगक्खन्धं अधिगच्छेय्य; अप्पमत्तको सो, भिक्खवे, कटग्गहो यं सो अक्खधुत्तो पठमेनेव कटग्गहेन महन्तं भोगक्खन्धं अधिगच्छेय्य. अथ खो अयमेव ततो महन्ततरो कटग्गहो यं सो पण्डितो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं ¶ लोकं उपपज्जति. अयं, भिक्खवे, केवला परिपूरा पण्डितभूमी’’ति.
इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
बालपण्डितसुत्तं निट्ठितं नवमं.
१०. देवदूतसुत्तं
२६१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘सेय्यथापि, भिक्खवे, द्वे अगारा सद्वारा [सन्धिद्वारा (क.)], तत्थ चक्खुमा पुरिसो मज्झे ठितो पस्सेय्य मनुस्से गेहं पविसन्तेपि निक्खमन्तेपि अनुचङ्कमन्तेपि अनुविचरन्तेपि; एवमेव खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका ¶ सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं ¶ अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा मनुस्सेसु उपपन्ना. इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना ¶ ; ते कायस्स भेदा परं मरणा पेत्तिविसयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपन्ना. इमे वा पन भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना’’’ति.
२६२. ‘‘तमेनं, भिक्खवे, निरयपाला नानाबाहासु गहेत्वा यमस्स रञ्ञो दस्सेन्ति – ‘अयं, देव, पुरिसो अमत्तेय्यो अपेत्तेय्यो असामञ्ञो अब्राह्मञ्ञो, न कुले जेट्ठापचायी. इमस्स ¶ देवो दण्डं पणेतू’ति. तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु पठमं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु दहरं कुमारं मन्दं उत्तानसेय्यकं सके मुत्तकरीसे पलिपन्नं सेमान’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स ¶ न एतदहोसि – अहम्पि खोम्हि जातिधम्मो, जातिं अनतीतो. हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति.
‘‘तमेनं ¶ , भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं [पापं कम्मं (सी. पी.)] नेव मातरा कतं न पितरा कतं ¶ न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं [पापं कम्मं (सी. पी.)] कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति.
२६३. ‘‘तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा दुतियं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु दुतियं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा ( ) [(आसीतिकं वा नावुतिकं वा वस्ससतिकं वा जातिया) (क. सी. स्या. कं. पी.) तिकङ्गुत्तरेपि] जिण्णं गोपानसिवङ्कं भोग्गं दण्डपरायनं पवेधमानं गच्छन्तं आतुरं गतयोब्बनं खण्डदन्तं पलितकेसं विलूनं खलितसिरं [खलितंसिरो (सी.), खलितंसिरं (स्या. कं. पी.)] वलिनं तिलकाहतगत्त’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति.
‘‘तमेनं ¶ , भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो ¶ महल्लकस्स न एतदहोसि – अहम्पि खोम्हि जराधम्मो, जरं अनतीतो. हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न ¶ समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति.
२६४. ‘‘तमेनं, भिक्खवे, यमो राजा दुतियं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा ततियं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो ¶ पुरिस, न त्वं अद्दस मनुस्सेसु ततियं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा आबाधिकं दुक्खितं बाळ्हगिलानं सके मुत्तकरीसे पलिपन्नं सेमानं अञ्ञेहि वुट्ठापियमानं अञ्ञेहि संवेसियमान’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि – अहम्पि खोम्हि ब्याधिधम्मो ¶ , ब्याधिं अनतीतो. हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं ¶ न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति.
२६५. ‘‘तमेनं, भिक्खवे, यमो राजा ततियं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा चतुत्थं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु चतुत्थं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकारणा कारेन्ते – कसाहिपि ताळेन्ते वेत्तेहिपि ताळेन्ते अद्धदण्डकेहिपि ताळेन्ते हत्थम्पि छिन्दन्ते पादम्पि छिन्दन्ते हत्थपादम्पि छिन्दन्ते कण्णम्पि छिन्दन्ते ¶ नासम्पि छिन्दन्ते कण्णनासम्पि छिन्दन्ते बिलङ्गथालिकम्पि करोन्ते सङ्खमुण्डिकम्पि करोन्ते राहुमुखम्पि करोन्ते जोतिमालिकम्पि करोन्ते हत्थपज्जोतिकम्पि करोन्ते ¶ एरकवत्तिकम्पि करोन्ते चीरकवासिकम्पि करोन्ते एणेय्यकम्पि करोन्ते बळिसमंसिकम्पि करोन्ते कहापणिकम्पि करोन्ते खारापतच्छिकम्पि करोन्ते पलिघपरिवत्तिकम्पि करोन्ते पलालपीठकम्पि करोन्ते तत्तेनपि तेलेन ओसिञ्चन्ते सुनखेहिपि खादापेन्ते जीवन्तम्पि सूले उत्तासेन्ते असिनापि सीसं छिन्दन्ते’ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि – ये किर, भो, पापकानि कम्मानि करोन्ति ते दिट्ठेव धम्मे एवरूपा विविधा कम्मकारणा करीयन्ति, किमङ्गं [किमङ्ग (सी. पी.)] पन परत्थ ¶ ! हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं ¶ न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति.
२६६. ‘‘तमेनं, भिक्खवे, यमो राजा चतुत्थं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा पञ्चमं देवदूतं समनुयुञ्जति ¶ समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु पञ्चमं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजात’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति.
‘‘तमेनं ¶ , भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि – अहम्पि खोम्हि मरणधम्मो, मरणं अनतीतो. हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति.
‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति.
२६७. ‘‘तमेनं, भिक्खवे, यमो राजा पञ्चमं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा तुण्ही होति. तमेनं, भिक्खवे, निरयपाला पञ्चविधबन्धनं ¶ नाम कम्मकारणं करोन्ति – तत्तं अयोखिलं हत्थे गमेन्ति, तत्तं अयोखिलं दुतिये ¶ हत्थे गमेन्ति, तत्तं अयोखिलं पादे गमेन्ति, तत्तं अयोखिलं दुतिये पादे गमेन्ति, तत्तं अयोखिलं मज्झेउरस्मिं ¶ गमेन्ति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला संवेसेत्वा कुठारीहि तच्छन्ति…पे… तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा वासीहि तच्छन्ति…पे… तमेनं, भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्जलिताय सजोतिभूताय सारेन्तिपि, पच्चासारेन्तिपि…पे… तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि…पे… तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्जलिताय सजोतिभूताय. सो तत्थ फेणुद्देहकं पच्चति. सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला महानिरये पक्खिपन्ति. सो खो पन, भिक्खवे, महानिरयो –
‘‘चतुक्कण्णो ¶ चतुद्वारो, विभत्तो भागसो मितो;
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो.
‘‘तस्स अयोमया भूमि, जलिता तेजसायुता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ ¶ .
२६८. ‘‘तस्स खो पन, भिक्खवे, महानिरयस्स पुरत्थिमाय भित्तिया अच्चि उट्ठहित्वा पच्छिमाय भित्तिया पटिहञ्ञति, पच्छिमाय भित्तिया अच्चि उट्ठहित्वा पुरत्थिमाय भित्तिया ¶ पटिहञ्ञति, उत्तराय भित्तिया अच्चि उट्ठहित्वा दक्खिणाय भित्तिया पटिहञ्ञति, दक्खिणाय भित्तिया अच्चि उट्ठहित्वा उत्तराय भित्तिया पटिहञ्ञति, हेट्ठा अच्चि उट्ठहित्वा उपरि पटिहञ्ञति, उपरितो अच्चि उट्ठहित्वा हेट्ठा पटिहञ्ञति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘होति ¶ खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन तस्स महानिरयस्स पुरत्थिमं द्वारं अपापुरीयति [अवापुरीयति (सी.)]. सो तत्थ सीघेन जवेन धावति. तस्स सीघेन जवेन धावतो छविम्पि डय्हति, चम्मम्पि डय्हति, मंसम्पि डय्हति, न्हारुम्पि डय्हति, अट्ठीनिपि सम्पधूपायन्ति, उब्भतं तादिसमेव होति. यतो च खो सो, भिक्खवे, बहुसम्पत्तो होति, अथ तं द्वारं पिधीयति [पिथीयति (सी. स्या. कं. पी.)]. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन तस्स महानिरयस्स पच्छिमं द्वारं अपापुरीयति…पे… उत्तरं द्वारं अपापुरीयति…पे… दक्खिणं द्वारं अपापुरीयति ¶ . सो तत्थ सीघेन जवेन धावति. तस्स सीघेन जवेन धावतो छविम्पि डय्हति, चम्मम्पि डय्हति, मंसम्पि डय्हति, न्हारुम्पि डय्हति, अट्ठीनिपि सम्पधूपायन्ति, उब्भतं तादिसमेव होति. यतो च खो सो, भिक्खवे, बहुसम्पत्तो होति, अथ तं द्वारं पिधीयति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘होति ¶ खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन तस्स महानिरयस्स पुरत्थिमं द्वारं अपापुरीयति. सो तत्थ सीघेन जवेन धावति. तस्स सीघेन जवेन धावतो छविम्पि डय्हति, चम्मम्पि डय्हति, मंसम्पि डय्हति, न्हारुम्पि डय्हति, अट्ठीनिपि सम्पधूपायन्ति, उब्भतं तादिसमेव होति. सो तेन द्वारेन निक्खमति.
२६९. ‘‘तस्स खो पन, भिक्खवे, महानिरयस्स समनन्तरा ¶ सहितमेव महन्तो गूथनिरयो. सो तत्थ पतति. तस्मिं खो पन, भिक्खवे, गूथनिरये सूचिमुखा पाणा छविं छिन्दन्ति, छविं छेत्वा चम्मं छिन्दन्ति, चम्मं छेत्वा मंसं छिन्दन्ति, मंसं छेत्वा न्हारुं छिन्दन्ति, न्हारुं छेत्वा अट्ठिं छिन्दन्ति, अट्ठिं छेत्वा अट्ठिमिञ्जं खादन्ति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘तस्स ¶ खो पन, भिक्खवे, गूथनिरयस्स समनन्तरा सहितमेव महन्तो ¶ कुक्कुलनिरयो. सो तत्थ पतति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘तस्स खो पन, भिक्खवे, कुक्कुलनिरयस्स समनन्तरा सहितमेव महन्तं सिम्बलिवनं उद्धं [उच्चं (स्या. कं.), उब्भतो (क.)] योजनमुग्गतं सोळसङ्गुलकण्टकं [सोळसङ्गुलकण्डकं (सी.)] आदित्तं सम्पज्जलितं सजोतिभूतं. तत्थ आरोपेन्तिपि ओरोपेन्तिपि. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘तस्स खो पन, भिक्खवे, सिम्बलिवनस्स समनन्तरा सहितमेव महन्तं असिपत्तवनं. सो तत्थ पविसति. तस्स वातेरितानि पत्तानि पतितानि हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘तस्स खो पन, भिक्खवे, असिपत्तवनस्स समनन्तरा सहितमेव महती खारोदका नदी [खारोदिका नदी (सी.)]. सो तत्थ पतति. सो तत्थ अनुसोतम्पि वुय्हति ¶ , पटिसोतम्पि वुय्हति, अनुसोतपटिसोतम्पि वुय्हति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
२७०. ‘‘तमेनं, भिक्खवे, निरयपाला बलिसेन उद्धरित्वा ¶ थले पतिट्ठापेत्वा ¶ एवमाहंसु – ‘अम्भो पुरिस, किं इच्छसी’ति? सो एवमाह – ‘जिघच्छितोस्मि, भन्ते’ति. तमेनं, भिक्खवे, निरयपाला तत्तेन अयोसङ्कुना मुखं विवरित्वा आदित्तेन सम्पज्जलितेन सजोतिभूतेन तत्तं लोहगुळं मुखे पक्खिपन्ति आदित्तं सम्पज्जलितं सजोतिभूतं. सो तस्स [तं तस्स (क.), तस्स (सी. पी.)] ओट्ठम्पि दहति [डय्हति (सी. स्या. कं. पी.)], मुखम्पि दहति, कण्ठम्पि दहति, उरम्पि [उदरम्पि (सी. स्या. कं.)] दहति, अन्तम्पि अन्तगुणम्पि आदाय अधोभागा निक्खमति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति.
‘‘तमेनं ¶ , भिक्खवे, निरयपाला एवमाहंसु – ‘अम्भो पुरिस, किं इच्छसी’ति? सो एवमाह – ‘पिपासितोस्मि, भन्ते’ति. तमेनं, भिक्खवे, निरयपाला तत्तेन अयोसङ्कुना मुखं विवरित्वा आदित्तेन सम्पज्जलितेन सजोतिभूतेन तत्तं तम्बलोहं मुखे आसिञ्चन्ति आदित्तं सम्पज्जलितं सजोतिभूतं. तं तस्स [एत्थ पन पाठभेदो नत्थि] ओट्ठम्पि दहति, मुखम्पि दहति, कण्ठम्पि दहति, उरम्पि दहति, अन्तम्पि अन्तगुणम्पि आदाय अधोभागा निक्खमति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति, याव न तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला पुन महानिरये पक्खिपन्ति.
‘‘भूतपुब्बं, भिक्खवे, यमस्स रञ्ञो एतदहोसि – ‘ये किर ¶ , भो, लोके पापकानि अकुसलानि कम्मानि करोन्ति ते एवरूपा विविधा कम्मकारणा करीयन्ति. अहो वताहं मनुस्सत्तं लभेय्यं. तथागतो च लोके उप्पज्जेय्य अरहं सम्मासम्बुद्धो. तञ्चाहं भगवन्तं पयिरुपासेय्यं. सो च मे भगवा धम्मं देसेय्य. तस्स चाहं भगवतो धम्मं आजानेय्य’न्ति. तं खो पनाहं, भिक्खवे, नाञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि, अपि च यदेव सामं ञातं सामं दिट्ठं सामं विदितं तदेवाहं वदामी’’ति.
२७१. इदमवोच ¶ ¶ भगवा. इदं वत्वान [इदं वत्वा (सी. पी.) एवमीदिसेसु ठानेसु] सुगतो अथापरं एतदवोच सत्था –
‘‘चोदिता देवदूतेहि, ये पमज्जन्ति माणवा;
ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा.
‘‘ये च खो देवदूतेहि, सन्तो सप्पुरिसा इध;
चोदिता नप्पमज्जन्ति, अरियधम्मे कुदाचनं.
‘‘उपादाने भयं दिस्वा, जातिमरणसम्भवे;
अनुपादा विमुच्चन्ति, जातिमरणसङ्खये.
‘‘ते ¶ खेमप्पत्ता सुखिनो, दिट्ठधम्माभिनिब्बुता;
सब्बवेरभयातीता, सब्बदुक्खं [सब्बदुक्खा (क.)] उपच्चगु’’न्ति.
देवदूतसुत्तं निट्ठितं दसमं.
सुञ्ञतवग्गो निट्ठितो ततियो.
तस्सुद्दानं ¶ –
द्विधाव सुञ्ञता होति, अब्भुतधम्मबाकुलं;
अचिरवतभूमिजनामो, अनुरुद्धुपक्किलेसं;
बालपण्डितो देवदूतञ्च ते दसाति.