📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

उपरिपण्णास-टीका

१. देवदहवग्गो

१. देवदहसुत्तवण्णना

. दिब्बन्ति कामगुणेहि कीळन्ति, लळन्ति, तेसु वा विहरन्ति, विजयसमत्थतायोगेन पच्चत्थिके विजेतुं इच्छन्ति; इस्सरियट्ठानादिसक्कारदानग्गहणं तंतंअत्थानुसासनञ्च करोन्ता वोहरन्ति, पुञ्ञानुभावप्पत्ताय जुतिया जोतेन्ति वाति देवा वुच्चन्ति राजानो. तथा हि ते चतूहि सङ्गहवत्थूहि जनं रञ्जयन्ता सयं यथावुत्तेहि विसेसेहि राजन्ति दिब्बन्ति सोभन्तीति च, ‘‘राजानो’’ति वुच्चन्ति. तत्थाति तस्मिं निगमदेसे. साति पोक्खरणी. न्ति तं, ‘‘देवदह’’न्ति लद्धनामं पोक्खरणिं उपादाय, तस्स अदूरभवत्ताति केचि. सब्बं सुखादिभेदं वेदयितं. पुब्बेति पुरिमजातियं. कतकम्मपच्चयाति कतस्स कम्मस्स पच्चयभावतो जातं कम्मं पटिच्च. तेन सब्बापि वेदना कम्मफलभूता एव अनुभवितब्बाति दस्सेति. तेनाह ‘‘इमिना’’तिआदि. अनियमेत्वा वुत्तन्ति, ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो’’ति एवं इमे नामाति अविसेसेत्वा वुत्तमत्थं. नियमेत्वाति, ‘‘एवंवादिनो, भिक्खवे, निगण्ठा’’ति एवं विसेसेत्वा दस्सेति.

कलिसासनन्ति पराजयं. कलीति हि अनत्थो वुच्चति, कलीति ससति विप्फरतीति कलिसासनं, पराजयो. कलीति वा कोधमानादिकिलेसजाति, ताय पन अयुत्तवादिता कलिसासनं. तं आरोपेतुकामो विभावेतुकामो . ये कम्मं कतं अकतं वाति न जानन्ति, ते कथं तं एदिसन्ति जानिस्सन्ति. ये च कम्मं पभेदतो न जानन्ति, ते कथं तस्स विपाकं जानिस्सन्ति; विपाकपरियोसितभावं जानिस्सन्ति, ये च पापस्स कम्मस्स पटिपक्खमेव न जानन्ति; ते कथं तस्स पहानं कुसलकम्मस्स च सम्पादनविधिं जानिस्सन्तीति इममत्थं दस्सेन्तो, ‘‘उत्तरि पुच्छायपि एसेव नयो’’ति आह.

. किञ्चापि चूळदुक्खक्खन्धेपि, (म. नि. १.१८०) ‘‘एवं सन्ते’’ति इमिना तेसं निगण्ठानं अजाननभावो एव उजुकं पकासितो हेट्ठा देसनाय तथा पवत्तत्ता. तथा हि अट्ठकथायं (म. नि. अट्ठ. १.१८०) वुत्तं – ‘‘एवं सन्तेति तुम्हाकं एवं अजाननभावे सती’’ति, तथापि तत्थ उपरिदेसनाय सम्बद्धो एवमत्थो वुच्चमानो युज्जति, न अञ्ञथाति दस्सेतुं इध, ‘‘महानिगण्ठस्स वचने सच्चे सन्तेति अत्थो’’ति वुत्तं. एत्तकस्स ठानस्साति यथावुत्तस्स पञ्चपरिमाणस्स कारणस्स.

. अनेकवारं विसरञ्जनं इध गाळ्हापलेपनं, न साटकस्स विय लित्तताति आह – ‘‘बहलूप…पे… लित्तेन विया’’ति. वुत्तमेव, न पुन वत्तब्बं, तत्थ वुत्तनयेनेव वेदितब्बन्ति अधिप्पायो.

इमेसं निगण्ठानं तादिसस्स तेसं अभावतो, ‘‘जाननकालो सिया’’ति परिकप्पवसेन वदति. तेन एवं जानितुं तेहि सक्का सिया, तेसञ्च दस्सनं सच्चं सिया. यस्मा तेसं दस्सनं असच्चं, तस्मा ते न जानिंसूति दस्सेति. चतूसु कालेसूति वणमुखस्स परिकन्तनकालो, सल्लस्स एसनकालो, अब्बुहनकालो, वणमुखे अगदङ्गारओदहनकालोति इमेसु चतूसु कालेसु. सुद्धन्तेति सुद्धकोट्ठासे, दुक्खस्स अनवसेसतो निज्जीरणट्ठेन निद्दुक्खभावेति अत्थो. एकाय उपमायाति, ‘‘सल्लेन विद्धस्स हि विद्धकाले वेदनाय पाकटकालो विया’’ति इमाय एकाय उपमाय. तयो अत्थाति पुब्बे अहुवम्हा वा नो वा, पापकम्मं अकरिम्हा वा नो वा, एवरूपं वा पापकम्मं अकरिम्हाति इमे तयो अत्था. चतूहि उपमाहीति वणमुखपरिकन्तनादीहि चतूहि उपमाहि. एको अत्थोति, ‘‘एत्तकं दुक्खं निज्जिण्ण’’न्तिआदिना वुत्तो एको अत्थो. सो हि दुक्खनिज्जीरणभावसामञ्ञा एको अत्थोति वुत्तो.

. इमेपन निगण्ठा. आसङ्काय विद्धोस्मीति सञ्ञं उप्पादेत्वा. पच्चाहरितुन्ति पच्चावत्तितुं, परिहरितुन्ति अत्थो.

. अतीतवादं सद्दहन्तानन्ति, ‘‘अत्थि खो, भो, निगण्ठा पुब्बे पापकम्मं कत’’न्ति एवं अतीतंसं आरब्भ पवत्तं महानिगण्ठस्स वादं सद्दहन्तानं. भूतत्ताति यथाभूतत्ता किं अविपरीतमेव अत्थं आरम्मणं कत्वा पवत्ताति पुच्छति. सेसपदेसुपि एसेव नयो. सह धम्मेनाति सहधम्मो, सो एव सहधम्मिको यथा ‘‘वेनयिको’’ति (अ. नि. ८.११; पारा. ८). ‘‘धम्मो’’ति एत्थ कारणं अधिप्पेतन्ति आह – ‘‘सहेतुकं सकारण’’न्ति. पटिहरति पटिवत्तेतीति पटिहारो, वादो एव पटिहारो वादपटिहारो; तं, उत्तरन्ति अत्थो. तेनाह – ‘‘पच्चागमनकवाद’’न्ति, चोदनं परिवत्तेत्वा पटिपाकतिककरणन्ति अत्थो. तेसन्ति इदं आवुत्तिवसेन गहेतब्बं, ‘‘तेसं सद्धाछेदकवादं नाम तेसं दस्सेती’’ति.

. अविज्जा अञ्ञाणा सम्मोहाति परियायवचनमेतं. अविज्जाति वा अविज्जाय करणभूताय. अञ्ञाणेनाति अजाननेन. सम्मोहेनाति सम्मुय्हनेन महामुळ्हताय. सामंयेव ओपक्कमिका एतरहि अत्तनो उपक्कमहेतु दुक्खवेदनं वेदियमानं – ‘‘यंकिञ्चायं…पे… पुब्बेकतहेतू’’ति विपरीततो सद्दहथ. पुब्बेकतहेतुवादसञ्ञितं विपल्लासग्गाहं गण्हथ.

. दिट्ठधम्मो वुच्चति पच्चक्खभूतो, तत्थ वेदितब्बं फलं दिट्ठधम्मवेदनीयं. तेनाह – ‘‘इमस्मिंयेव अत्तभावे विपाकदायक’’न्ति. पयोगेनाति कायिकेन पयोगेन वा वाचसिकेन वा पयोगेन. पधानेनाति पदहनेन चेतसिकेन उस्साहनेन. आसन्ने भवन्तरे विपाचेतुं न सक्का, पगेव दूरेति दस्सेतुं, ‘‘दुतिये वा ततिये वा अत्तभावे’’ति वुत्तं. निब्बत्तकभावतो सुखवेदनाय हितन्ति सुखवेदनीयं. सा पन विपाकवेदनाभावतो एकन्ततो इट्ठारम्मणा एव होतीति आह ‘‘इट्ठारम्मणविपाकदायक’’न्ति. विपरीतन्ति अनिट्ठारम्मणविपाकदायकं. निप्फन्नेति सद्धिं अञ्ञेन कम्मेन निब्बत्ते. सम्परायवेदनीयस्साति उपपज्जवेदनीयस्स अपरापरियवेदनीयस्स. एवं सन्तेपीति कामं परिपक्कवेदनीयन्ति दिट्ठधम्मवेदनीयमेव वुच्चति, तथापि अत्थेत्थ अतिसयो दिट्ठधम्मविसेसभावतो परिपक्कवेदनीयस्साति दस्सेतुं, ‘‘अयमेत्था’’तिआदि वुत्तं. यस्मिं दिवसे कतं, ततो सत्तदिवसब्भन्तरे.

तत्राति तस्मिं परिपक्कवेदनीयकम्मस्स सत्तदिवसब्भन्तरे विपाकदाने. एकवारं कसित्वा निसीदि छातज्झत्तो हुत्वा. आगच्छन्ती आह – ‘‘उस्सूरे भत्तं आहरीयित्था’’ति दोमनस्सं अनुप्पादेत्वा यथा कतपुञ्ञं अनुमोदति. विज्जोतमानं दिस्वा, ‘‘किं नु खो इदम्पि तप्पकारो, मम चित्तविकप्पमत्तं, उदाहु सुवण्णमेवा’’ति वीमंसन्तो यट्ठिया पहरित्वा.

वाळयक्खसञ्चरणत्ता राजगहूपचारस्स नगरे सहस्सभण्डिकं चारेसुं. उप्पन्नरागो चूळाय डंसि. रञ्ञो आचिक्खित्वाति तं पवत्तिं रञ्ञो आचिक्खित्वा. मल्लिकाय वत्थु धम्मपदवत्थुम्हि (ध. प. अट्ठ. २.मल्लिकादेवीवत्थु) आगतेन नयेन कथेतब्बं.

मरणसन्तिकेपि कतं, पगेव ततो पुरेतरं अतीतत्तभावेसु च कतं. इध निब्बत्तितविपाकोति वुत्तो अवस्संभाविभावतो. सम्परायवेदनीयमेव भवन्तरे विपाकदायकभावतो. इध निब्बत्तितगुणोत्वेव वुत्तो, न इध निब्बत्तितविपाकोति विमुत्तिभावतो. परिपक्कवेदनीयन्ति वेदितब्बं हेट्ठा वुत्तपरिपक्कवेदनीयलक्खणानतिवत्तनतो. सब्बलहुं फलदायिकाति एतेन फलुप्पादनसमत्थतायोगेन कम्मस्स परिपक्कवेदनीयताति दस्सेति.

चतुप्पञ्चक्खन्धफलताय सञ्ञाभवूपगं कम्मं बहुवेदनीयन्ति वुत्तं. एकखन्धफलत्ता असञ्ञाभवूपगं कम्मं अप्पवेदनीयं. केचि पन, ‘‘अरूपावचरकम्मं बहुकालं वेदितब्बफलत्ता बहुवेदनीयं, इतरं अप्पवेदनीयं. रूपारूपावचरकम्मं वा बहुवेदनीयं, परित्तकम्मं अप्पवेदनीय’’न्ति वदन्ति. सविपाकं कम्मन्ति पच्चयन्तरसमवाये विपाकुप्पादनसमत्थं, न आरद्धविपाकमेव. अविपाकं कम्मन्ति पच्चयवेकल्लेन विपच्चितुं असमत्थं अहोसिकम्मादिभेदं.

. दिट्ठधम्मवेदनीयादीनन्ति दिट्ठधम्मवेदनीयादीनं दसन्नं कम्मानं उपक्कमेन कम्मानं अञ्ञाथाभावस्स अनापादनीयत्ता यथासभावेनेव कम्मानि तिट्ठन्ति. तत्थ निगण्ठानं उपक्कमो निप्पयोजनोति आह ‘‘अफलो’’ति. निगण्ठानं पदहनस्स मिच्छावायामस्स निप्फलभावप्पवेदनो पधानच्छेदकवादो. परेहि वुत्तकारणेहीति येहि कारणेहि निगण्ठानं वादेसु दोसं दस्सेन्ति. तेहि परेहि वुत्तकारणेहि. न हि लक्खणयुत्तेन हेतुना विना परवादेसु दोसं दस्सेतुं सक्का. तेनाह ‘‘सकारणा हुत्वा’’ति. निगण्ठानं वादा च अनुवादा चाति निगण्ठेहि वुच्चमाना सकसकसमयप्पवेदिका वादाचेव सावकेहि वुच्चमाना तेसं अनुवादा च. विञ्ञूहि गरहितब्बं कारणं आगच्छन्तीति, ‘‘अयमेत्थ दोसो’’ति तत्थ तत्थ विञ्ञूहि पण्डितेहि गरहारहं कारणं उपगच्छन्ति, पापुणन्तीति अत्थो. तस्सत्थोतिआदीसु अयं सङ्खेपत्थो , ‘‘वुत्तनयेन परेहि वुत्तेन कारणेन सकारणा हुत्वा दोसदस्सनवसेन निगण्ठानं वादा अनुप्पत्ता, ततो एव तं वादं अप्पसादनीयभावदस्सनेन सोसेन्ता हेतुसम्पत्तिवोहारसुक्खनेन मिलापेन्ता दुक्कटकम्मकारिनोतिआदयो दस गारय्हापदेसा उपगच्छन्ती’’ति.

. सङ्गतिभावहेतूति तत्थ तत्थ यदिच्छाय समुट्ठितसङ्गतिनिमित्तं. सा पन सङ्गति नियतिलक्खणाति आह ‘‘नियतिभावकारणा’’ति. अच्छेज्जसुत्तावुतअभेज्जमणि विय हि पटिनियतता नियतिपवत्तीति. छळभिजातिहेतूति कण्हाभिजाति नीलाभिजाति लोहिताभिजाति हलिद्दाभिजाति सुक्काभिजाति परमसुक्काभिजातीति इमासु अभिजातीसु जातिनिमित्तं. पापसङ्गतिकाति निहीनसङ्गतिका.

१०. अनद्धभूतन्ति एत्थ अधि-सद्देन समानत्थो अद्ध-सद्दोति आह – ‘‘अनद्धभूतन्ति अनधिभूत’’न्ति. यथा आपायिको अत्तभावो महता दुक्खेन अभिभुय्यति, न तथा अयन्ति आह – ‘‘दुक्खेन अनधिभूतो नाम मनुस्सत्तभावो वुच्चती’’ति. ‘‘अचेलको होती’’तिआदिना (दी. नि. १.३९४) वुत्ताय नानप्पकाराय दुक्करकारिकाय किलमथेन. यदि एवं कथं धुतङ्गधराति आह ‘‘ये पना’’तिआदि. निय्यानिकसासनस्मिञ्हि वीरियन्ति विवट्टसन्निस्सितं कत्वा पवत्तियमानं वीरियं सरीरं खेदन्तम्पि सम्मावायामो नाम होति ञायारद्धभावतो.

थेरोति एत्थ आगतमहारक्खितत्थेरो. तिस्सो सम्पत्तियो मनुस्सदेवनिब्बानसम्पत्तियो, सीलसमाधिपञ्ञासम्पत्तियो वा. खुरग्गेयेवाति खुरे सीसग्गे एव, खुरे सीसग्गतो अपनीते एवाति अधिप्पायो. अयन्ति, ‘‘इस्सरकुले निब्बत्तो’’तिआदिना वुत्तो. न सब्बे एव सक्कारपुब्बकं पब्बजित्वा अरहत्तं पापुणन्तीति आह ‘‘यो दासिकुच्छिय’’न्तिआदि. रजतमुद्दिकन्ति रजतमयं अङ्गुलिमुद्दिकं. गोरकपियङ्गुमत्तेनपीति कपित्थछल्लिकङ्गुपुप्फगन्धमत्तेनपि.

धम्मेन ञायेन आगतसुखं धम्मसुखन्ति आह – ‘‘सङ्घतो वा…पे… पच्चयसुख’’न्ति. अमुच्छितोति अनज्झापन्नो. इदानि तं अनज्झापन्नतं तस्स च फलं दस्सेतुं ‘‘धम्मिकं ही’’तिआदि वुत्तं. इमस्साति समुदयस्स. सो हि पञ्चक्खन्धस्स दुक्खस्स कारणभूतत्ता आसन्नो पच्चक्खो कत्वा वुत्तो. तेनाह ‘‘पच्चुप्पन्नान’’न्तिआदि. सङ्खारन्ति यथारद्धाय सातिसयं करणतो सङ्खारन्ति लद्धनामं बलववीरियं उस्सोळ्हिं. पदहतोति पयुञ्जन्तस्स पवत्तेन्तस्स. मग्गेन विरागो होतीति अरियमग्गेन दुक्खनिदानस्स विरज्जना होति. तेनाह ‘‘इदं वुत्तं होती’’ति. इमिना सुखापटिपदा खिप्पाभिञ्ञा कथिता अकसिरेनेव सीघतरं मग्गपजानताय बोधितत्ता. मज्झत्तताकारोति वीरियूपेक्खमाह. सङ्खारं तत्थ पदहतीति पधानसङ्खारं तत्थ दुक्खनिदानस्स विरज्जननिमित्तं विरज्जनत्थं पदहति. कथं? मग्गप्पधानेन चतुकिच्चप्पधाने अरियमग्गे वायामेन पदहति वायमति. अज्झुपेक्खतोति वीरियस्स अनच्चारद्धनातिसिथिलताय वीरियसमतायोजने ब्यापाराकरणेन अज्झुपेक्खतो. तेनाह ‘‘उपेक्खं भावेन्तस्सा’’ति. उपेक्खाभावना च नामेत्थ तथापवत्ता अरियमग्गभावना एवाति आह – ‘‘मग्गभावनाय भावेती’’ति.

एत्थ च एवं पाळिया पदयोजना वेदितब्बा, – ‘‘सो एवं पजानाति. कथं? सङ्खारं मे पदहतो सङ्खारपदहना इमस्स दुक्खनिदानस्स विरागो होति , अज्झुपेक्खतो मे उपेक्खना इमस्स दुक्खनिदानस्स विरागो होती’’ति. पटिपज्जमानस्स चायं पुब्बभागवीमंसस्साति गहेतब्बं. तत्थ सङ्खारप्पधानाति सम्मसनपदेन सुखेनेव खिप्पतरं भावनाउस्सुक्कापनवीरियं दस्सितन्ति सुखापटिपदा खिप्पाभिञ्ञा दस्सिता. अज्झुपेक्खतोति एत्थ कस्सचि नातिदळ्हं कत्वा पवत्तितवीरियेनपि दुक्खनिदानस्स विरागो होति विपस्सनमनुयुञ्जतीति दस्सितं. उभयत्थापि चतुत्थीयेव पटिपदा विभाविताति दट्ठब्बं. इदानि, ‘‘यस्स हि ख्वास्स…पे… उपेक्खं तत्थ भावेती’’ति वारेहि तासंयेव पटिपदानं वसेन तेसं पुग्गलानं पटिपत्ति दस्सिता. वट्टदुक्खनिदानस्स परिजिण्णं इमेहि वारेहि दुक्खक्खयो विभावितो.

११. बद्धचित्तोति सम्बद्धचित्तो. बहलच्छन्दोति बहलतण्हाछन्दो. अतिचरित्वाति अतिक्कमित्वा. नटसत्थविधिना नच्चनका नटा, नच्चका इतरे. सोमनस्सं उप्पज्जति, ‘‘ईदिसं नाम इत्थिं परिच्चजि’’न्ति. छिज्जाति द्विधा होतु. भिज्जाति भिज्जतु. ‘‘छिज्ज वा भिज्जवा’’ति पदद्वयेनपि विनासमेव वदति. ञत्वाति पुब्बभागञाणेन जानित्वा. तदुभयन्ति सङ्खारपदहनउपेक्खाभावनं.

१२. पेसेन्तस्साति वायमन्तस्स. तं सन्धायाति दुक्खाय पटिपदाय निय्यानतं सन्धाय.

उसुकारो विय योगी तेजनस्स विय चित्तस्स उजुकरणतो. गोमुत्तवङ्कं, चन्दलेखाकुटिलं, नङ्गलकोटिजिम्हं चित्तं. अलाता विय वीरियं आतापन-परितापनतो. कञ्चिकतेलंविय सद्धा सिनेहनतो. नमनदण्डको विय लोकुत्तरमग्गो निब्बानारम्मणे चित्तस्स नामनतो. लोकुत्तरमग्गेन चित्तस्स उजुकरणं भावनाभिसमयतो दट्ठब्बं. अन्तद्वयवज्जिता मज्झिमा पटिपत्तीति कत्वा किलेसगणविज्झनं पहानाभिसमयो. इतरा पन पटिपदा दन्धाभिञ्ञाति इमेसं द्विन्नं भिक्खूनं इमासु द्वीसु यथावुत्तासु खिप्पाभिञ्ञासु कथितासु, इतरापि कथिताव होन्ति लक्खणहारनयेन पटिपदासामञ्ञतो. सहागमनीयापि वा पटिपदा कथिताव, ‘‘न हेव अनद्धभूतं अत्थान’’न्तिआदिना पुब्बभागपटिपदाय कथितत्ता. ‘‘आगमनीयपटिपदा पन न कथिता’’ति इदं सविसेसं अज्झुपेक्खस्स अकथिततं सन्धाय वुत्तन्ति दट्ठब्बं. निक्खमनदेसनन्ति निक्खमनुपायं देसनं. सेसं सुविञ्ञेय्यमेव.

देवदहसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. पञ्चत्तयसुत्तवण्णना

२१. एकेति एत्थ एक-सद्दो अञ्ञत्थो, न गणनादिअत्थोति तं दस्सेन्तो ‘‘एकच्चे’’ति आह. यं पन पाळियं ‘‘सन्ती’’ति वुत्तं. तेन तेसं दिट्ठिगतिकानं विज्जमानताय अविच्छिन्नता; ततो च नेसं मिच्छागहणतो सिथिलकरणविवेचनेहि अत्तनो देसनाय किच्चकारिता अवितथता च दीपिता होति. परमत्थसमणब्राह्मणेसु अपरन्तकप्पिकताय लेसोपि नत्थीति आह ‘‘परिब्बजुपगतभावेना’’तिआदि. सस्सतादिवसेन अपरन्तं कप्पेन्तीति अपरन्तकप्पिनो, ते एव अपरन्तकप्पिका. यस्मा तेहि अपरन्तं पुरिमतरसिद्धेहि तण्हादिट्ठिकप्पेहि कप्पेत्वा आसेवनबलवताय च विकप्पेत्वा अपरभागसिद्धेहि अभिनिवेसभूतेहि तण्हादिट्ठिग्गाहेहि गण्हन्ति अभिनिविसन्ति परामसन्ति; तस्मा वुत्तं – ‘‘अपरन्तं कप्पेत्वा विकप्पेत्वा गण्हन्ती’’ति. तण्हुपादानवसेन कप्पनगहणानि वेदितब्बानि. तण्हापच्चया हि उपादानं. वुत्तम्पि चेतं महानिद्देसे उद्दानतो सङ्खेपतो. तण्हादिट्ठिवसेनाति तण्हाय दिट्ठिया च वसेन. दिट्टिया वा उपनिस्सयभूताय सहजाताय अभिनन्दनकाय च तण्हाय सस्सतादिआकारेन अभिनिविसन्तस्स मिच्छागाहस्स च वसेन. अनागतधम्मविसयाय अधिप्पेतत्ता अनागतकालवाचको इध अपर-सद्दो. रूपादिखन्धविनिमुत्तस्स कप्पनवत्थुनो अभावा अन्त-सद्दो भागवाचकोति आह – ‘‘अनागतं खन्धकोट्ठास’’न्ति. कप्पेत्वाति च तस्मिं अपरन्ते तण्हाय नाभिनिवेसानं समत्तनं परिनिट्ठापनमाह. ठिताति तस्सा लद्धिया अविजहनं.

अनुगताति आरम्मणकरणवसेन अनु अनु गता अपरन्ते पवत्ता. आरब्भाति आलम्बित्वा. विसयो हि तस्सा दिट्ठिया अपरन्तो. विसयभावतो एव हि सो तस्सा आगमनट्ठानं आरम्मणपच्चयो चाति वुत्तं ‘‘आगम्म पटिच्चा’’ति. अधिवचनपदानीति पञ्ञत्तिपदानि, दासादीसु सिरिवड्ढकादिसद्दो विय वचनमत्तमेव अधिकारं कत्वा पवत्तिया अधिवचनं पञ्ञत्ति. अथ वा अधि-सद्दो उपरिभावे, वुच्चतीति वचनं, उपरि वचनं अधिवचनं, उपादानभूतरूपादीनं उपरि पञ्ञापियमाना उपादापञ्ञत्तीति अत्थो, तस्मा पञ्ञत्तिदीपकपदानीति अत्थो. पञ्ञत्तिमत्तञ्हेतं वुच्चति, यदिदं, ‘‘अत्ता लोको’’ति च, न रूपवेदनादयो विय परमत्थो. अधिकवुत्तिताय वा अधिमुत्तियोति दिट्ठियो वुच्चन्ति. अधिकञ्हि सभावधम्मेसु सस्सतादिं पकतिआदिं द्रब्यादिं जीवादिं कायादिञ्च अभूतमत्थं अज्झारोपेत्वा दिट्ठियो पवत्तन्तीति. अभिवदन्तीति, ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसित्वा वदन्ति, ‘‘अयं धम्मो, नायं धम्मो’’तिआदिना विवदन्ति. अभिवदनकिरियाय अज्जापि अविच्छेदभावदस्सनत्थं वत्तमानकालवचनं.

सञ्ञा एतस्स अत्थीति सञ्ञीति आह ‘‘सञ्ञासमङ्गी’’ति. नत्थि एतस्स रोगो भङ्गोति अरोगोति अरोगसद्दस्स निच्चपरियायता वेदितब्बा. रोगरहिततासीसेन वा निब्बिकारताय निच्चतं पटिजानाति दिट्ठिगतिकोति आह ‘‘अरोगोति निच्चो’’ति. इमिनाति, ‘‘सञ्ञी अत्ता अरोगो परं मरणा’’ति इमिना वचनेन. सोळस सञ्ञीवादाति – रूपीचतुक्कं, अरूपीचतुक्कं, अन्तवाचतुक्कं, एकन्तसुखीचतुक्कन्ति – इमेसं चतुन्नं चतुक्कानं वसेन सोळस सञ्ञीवादा कथिता. इमेसुयेव पुरिमानं द्विन्नं चतुक्कानं वसेन अट्ठ सञ्ञीवादा अट्ठ च नेवसञ्ञीनासञ्ञीवादा वेदितब्बा. सत्त उच्छेदवादाति मनुस्सत्तभावे कामावचरदेवत्तभावे रूपावचरदेवत्तभावे चतुब्बिधारुप्पत्तभावे चवित्वा सत्तस्स उच्छेदपञ्ञापनवसेन सत्त उच्छेदवादा कथिता. असतो विनासासम्भवतो अत्थिभावनिबन्धनो उच्छेदवादोति वुत्तं ‘‘सतोति विज्जमानस्सा’’ति. यावायं अत्ता न उच्छिज्जति, ताव विज्जति एवाति गहणतो निरुदयविनासो इध उच्छेदोति अधिप्पेतोति आह ‘‘उपच्छेद’’न्ति. विसेसेन नासो विनासो, अभावो, सो पन मंसचक्खु-पञ्ञाचक्खु-दस्सनपथातिक्कमोवाति आह ‘‘अदस्सन’’न्ति. अदस्सने हि नास-सद्दो लोके निरुळ्हो. भवविगमन्ति सभावापगमनं यो हि निरुदयविनासवसेन उच्छिज्जति, न सो अत्तनो सभावेनेव तिट्ठति.

पञ्च दिट्ठधम्मनिब्बानवादाति पञ्चकामगुणसुखमनुभोगवसेन चतुब्बिधरूपज्झानसुखपरिभोगवसेन च दिट्ठधम्मे निब्बानप्पत्तिपञ्ञापनवादा. दिट्ठधम्मोति दस्सनभूतेन ञाणेन उपलद्धधम्मो. तत्थ यो अनिन्द्रियविसयो, सोपि सुपाकटभावेन इन्द्रियविसयो विय होतीति आह – ‘‘दिट्ठधम्मोति पच्चक्खधम्मो वुच्चती’’ति. तेनेव च, ‘‘तत्थ तत्थ पटिलद्धअत्तभावस्सेतं अधिवचन’’न्ति वुत्तं. सञ्ञीति आदिवसेन तीहाकारेहि सन्तन्ति सञ्ञी असञ्ञी नेवसञ्ञीनासञ्ञीति इमेहि आकारेहि विज्जमानं, सदा उपलब्भमानं सस्सतन्ति अत्थो. सञ्ञी अत्तातिआदीनि तीणि दस्सनानि. सन्तअत्थवसेन एकन्ति सस्सतस्स अत्तनो वसेन एकं दस्सनं. इतरानि द्वेति उच्छेदवाद-दिट्ठधम्मनिब्बानवादसञ्ञितानि द्वे दस्सनानि. तीणि हुत्वा पञ्च होन्तीति इदं, ‘‘सन्तअत्थवसेन एक’’न्ति सङ्गहवसेन वुत्तस्स सञ्ञीति आदिविभागवसेन वुत्तत्ता सुविञ्ञेय्यन्ति अट्ठकथायं न उद्धटं.

२२. रूपींवाति एत्थ (दी. नि. टी. १.७६-७७) यदि रूपं अस्स अत्थीति रूपीति अयमत्थो अधिप्पेतो. एवं सति रूपविनिमुत्तेन अत्तना भवितब्बं सञ्ञाय विय रूपस्सपि अत्तनियत्ता. न हि सञ्ञी अत्ताति एत्थ सञ्ञा अत्ता. तथा हि वुत्तं सुमङ्गलविलासिनियं (दी. नि. अट्ठ. १.७६-७७) ‘‘तत्थ पवत्तसञ्ञञ्चस्स सञ्ञाति गहेत्वाति वुत्त’’न्ति. एवं सन्ते, ‘‘कसिणरूपं अत्ताति गण्हाती’’ति इदं कथन्ति? न खो पनेतं एवं दट्ठब्बं – ‘‘रूपं अस्स अत्थीति रूपी’’ति, अथ खो ‘‘रुप्पनसीलो रूपी’’ति. रुप्पनञ्चेत्थ रूपसरिक्खताय कसिणरूपस्स वड्ढितावड्ढितकालवसेन विसेसापत्ति, सा च नत्थीति न सक्का वत्तुं परित्तविपुलतादिविसेससब्भावतो. यदि एवं इमस्स वादस्स सस्सतदिट्ठिसङ्गहो न युज्जतीति? नो न युज्जति कायभेदतो उद्धं अत्तनो निब्बिकारताय तेन अधिप्पेतत्ता. तथा हि वुत्तं ‘‘अरोगो परं मरणा’’ति. अथ वा ‘‘रूपं अस्स अत्थीति रूपी’’ति वुच्चमानेपि न दोसो. कप्पनासिद्धेनपि हि भेदेन सामिनिद्देसदस्सनतो यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति . रुप्पनं वा रुप्पनसभावो रूपं, तं एतस्स अत्थीति रूपी, अत्ता ‘‘रूपिनो धम्मा’’तिआदीसु (ध. स. ११ दुकमातिका) विय. एवञ्च कत्वा रूपसभावत्ता अत्तनो ‘‘रूपं अत्ता’’ति वचनं ञायागतमेवाति ‘‘कसिणरूपं अत्ताति गण्हाती’’ति वुत्तं. अरूपिन्ति एत्तापि वुत्तनयानुसारेन यथारहं अत्थो वत्तब्बो. सन्तसुखुमं मुञ्चित्वा तब्बिपरीतस्स गहणे कारणं नत्थीति लाभी, ‘‘कसिणरूपं अत्ता’’ति गण्हातीति लाभितक्किनो ठपेत्वा, सेसतक्की लाभिग्गहणेनेव गहिता. अनुस्सुतितक्किकोपि सुद्धतक्किकोपि वा निरङ्कुसत्ता तक्कनस्स कसिणरूपम्पि अत्ताति कदाचिपि गण्हेय्याति वुत्तं – ‘‘उभोपि रूपानि गण्हातियेवा’’ति. सुद्धतक्किकस्स उभयग्गहणं न कतं, तस्मा सासङ्कवचनं.

कसिणुग्घाटिमाकास-पठमारुप्पविञ्ञाण-नत्थिभावआकिञ्चञ्ञायतनानि अरूपसमापत्तिनिमित्तं. ठपेत्वा सञ्ञाक्खन्धन्ति इदं सञ्ञाय अत्तनियतं हदये कत्वा वुत्तं. ‘‘रूपिं वा’’ति एत्थ वुत्तनयेन पन अत्थे वुच्चमाने सञ्ञाक्खन्धं बहिद्धा अकत्वा ‘‘अरूपधम्मे’’इच्चेव वत्तब्बं सिया. मिस्सकग्गाहवसेनाति रूपारूपसमापत्तीनं निमित्तानि एकज्झं कत्वा, ‘‘एको अत्ता’’ति, तत्थ पवत्तसञ्ञञ्चस्स, ‘‘सञ्ञा’’ति गहणवसेन. अयञ्हि दिट्ठिगतिको रूपारूपसमापत्तिलाभिताय तंनिमित्तं रूपभावेन अरूपभावेन च गहेत्वा उपतिट्ठति, तस्मा, ‘‘रूपी अरूपी चा’’ति अभिनिवेसं जनेति अज्झत्तवादिनो विय तक्कमत्तेनेव वा रूपारूपधम्मे मिस्सकवसेन गहेत्वा, ‘‘रूपी च अरूपीच अत्ता होती’’ति. तक्कगाहेनेवाति सङ्खारावसेससुखुमभावप्पत्तधम्मा विय च अच्चन्तसुखुमभावपत्तिया सकिच्चसाधनासमत्थताय थम्भकुट्टहत्थपादानं सङ्घातो विय नेव रूपी, रूपसभावानतिवत्तनतो न अरूपीति एवं पवत्ततक्कगाहेन. लाभिवसेनपि वा अन्तानन्तिकचतुत्थवादे वक्खमाननयेन अञ्ञमञ्ञपटिपक्खवसेन अत्थो वेदितब्बो. केवलं पन तत्थ देसकालभेदवसेन ततियचतुत्थवादा इच्छिता; इध कालवत्थु भेदवसेनाति अयमेव विसेसो. कालभेदवसेन चेत्थ ततियवादस्स पवत्ति रूपारूपनिमित्तानं सह अनुपट्ठानतो; चतुत्थवादस्स पन वत्थुभेदवसेन पवत्ति रूपारूपधम्मानं समूहतो, ‘‘एको अत्ता’’ति तक्कवसेनाति तत्थ वक्खमाननयानुसारेन वेदितब्बं.

यदिपि अट्ठसमापत्तिलाभिनो दिट्ठिगतिकस्स वसेन समापत्तिभेदेन सञ्ञानानत्तसम्भवतो दुतियदिट्ठिपि समापन्नकवसेन लब्भति; तथापि समापत्तियं एकरूपेनेव सञ्ञाय उपट्ठानतो, ‘‘पठमदिट्ठि समापन्नकवारेन कथिता’’ति आह. तेनेवेत्थ समापन्नकग्गहणं कतं. एकसमापत्तिलाभिनो एव वा वसेन अत्थो वेदितब्बो. समापत्ति भेदेन सञ्ञाभेदसम्भवेपि बहिद्धा पुथुत्तारम्मणे सञ्ञानानत्तेन ओळारिकेन नानत्तसञ्ञीति, ‘‘दुतियदिट्ठि असमापन्नकवारेना’’ति आह. अवड्ढितकसिणवसेन परित्तसञ्ञितं, वड्ढितकसिणवसेन अप्पमाणसञ्ञितं दस्सेतुं, ‘‘ततियदिट्ठि सुप्पमत्तेन वा सरावमत्तेन वा’’तिआदि वुत्तं. ‘‘अङ्गुट्ठप्पमाणो वा अत्ता यवप्पमाणो, अणुमत्तो वा अत्ता’’तिआदिदस्सनवसेन (उदा. अट्ठ. ५४; दी. नि. टी. १.७६-७७) परित्तो सञ्ञीति परित्तसञ्ञी. कपिलकणादादयो (विभ. अनुटी. १८९) विय अत्तनो सब्बगतभावपटिजाननवसेन अप्पमाणो सञ्ञीति अप्पमाणसञ्ञीति एवम्पेत्थ अत्थो दट्ठब्बो.

एतन्ति, ‘‘रूपिं वा’’तिआदिना यथावुत्तअत्तवादं. एकेसन्ति एकच्चानं. उपातिवत्ततन्ति अतिक्कमन्तानं. निद्धारणे चेतं सामिवचनं. विञ्ञाणकसिणमेके अभिवदन्तीति योजना. तेनाह – ‘‘सञ्ञं…पे… अभिवदन्ती’’ति. तत्थ ‘‘सञ्ञं ठपेत्वा सेसानि तीणी’’ति इदं सञ्ञाय चतुक्कम्पि परिपुण्णमेव गहेत्वा, अपरे अट्ठकन्ति वदन्ति. तदुभयन्ति तं सञ्ञाअट्ठकन्ति वुत्तं उभयं. परतो आवि भविस्सतीति, ‘‘चतस्सो रूपसञ्ञी’’तिआदिना उपरि पकासेस्सति. वक्खति हि – ‘‘कोट्ठासतो अट्ठ, अत्थतो पन सत्त सञ्ञा होन्ती’’ति (म. नि. अट्ठ. ३.२२). एत्थाति, ‘‘एतं वा पना’’ति एतस्मिं वाक्ये. समतिक्कमितुं सक्कोन्ति तत्थ आदीनवदस्सनेन तदुद्धं आनिसंसदस्सनेन च ब्रूहितसद्धादि गुणत्ता, विपरियायेन असक्कुणनं वेदितब्बं. ये सक्कोन्ति, तेव गहिता तेसंयेव वसेन वक्खमानस्स विसेसस्स वत्तुं सक्कुणेय्यत्ता. सक्कोन्तानञ्च नेसं उपातिवत्तनं अत्तनो ञाणबलानुरूपन्ति इममत्थं उपमाय दस्सेतुं, ‘‘तेसं पना’’तिआदि वुत्तं. तत्थ अप्पमाणन्ति अप्पमाणारम्मणो , अप्पमाणारम्मणता चस्स आगमनवसेन वेदितब्बा अनन्तारम्मणतो वा. न हि आरम्मणे अनन्तन्ति परमानन्तस्स पमाणं वा गण्हाति. सुखदुक्खेहि अनिञ्जनतो रूपविरागभावनाविसेसताय च आनेञ्जं पत्वा तिट्ठति, अयं नो अत्ताति अभिवदन्ता तिट्ठन्ति. विञ्ञाणकसिणमेकेति विञ्ञाणञ्चायतनं एके दिट्ठिगतिका अत्ताति वदन्ति. तेनाह – ‘‘विञ्ञाणञ्चायतनं ताव दस्सेतु’’न्ति. तस्स पन आरम्मणभूतं कसिणुग्घाटिमाकासे पवत्तविञ्ञाणन्ति अपरे. तञ्हि कसिणं मनसिकारवसेन, ‘‘विञ्ञाणकसिण’’न्ति, विञ्ञाणञ्च तं आरम्मणट्ठेन आयतनञ्चाति, ‘‘विञ्ञाणञ्चायतन’’न्ति च वुच्चति. आकिञ्चञ्ञायतनमेकेति एत्थापि एसेव नयो.

तयिदन्ति य-कारो पदसन्धिकरोति आह ‘‘तं इद’’न्ति. दिट्ठिगतन्ति यथा वुत्तं ‘‘सञ्ञी अत्ता’’ति एवं वुत्तं दिट्ठिं. दिट्ठियेव हि दिट्ठिगतं ‘‘मुत्तगतं (म. नि. २.११९; अ. नि. ९.११), सङ्खारगत’’न्तिआदीसु (महानि. ४१) विय. गन्तब्बाभावतो वा दिट्ठिया गतमत्तं दिट्ठिगतं, दिट्ठिया गहणमत्तन्ति अत्थो. दिट्ठिपकारो वा दिट्ठिगतं. लोकिया हि विधयुत्तगतपकारसद्दे समानत्थे इच्छन्ति. दिट्ठिपच्चयो दिट्ठिकारणं, अविज्जादि दिट्ठिट्ठानन्ति अत्थो. तत्थ अविज्जापि हि दिट्ठिट्ठानं उपनिस्सयादिभावतो. यथाह – ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो’’तिआदि (ध. स. १००७). फस्सोपि दिट्ठिट्ठानं. यथाह ‘‘तदपि फस्सपच्चया’’ति (दी. नि. १.११८-१२४). सञ्ञापि दिट्ठिट्ठानं. यथाह ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०; महानि. १०९). वितक्कोपि दिट्ठिट्ठानं. यथाह – ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु. नि. ८९२; महानि. १२१). अयोनिसोमनसिकारोपि दिट्ठिट्ठानं. यथाह – ‘‘तस्सेवं मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति, अत्थि मे अत्ताति तस्स सच्चतो थेततो दिट्ठि उप्पज्जती’’ति (म. नि. १.१९). दिट्ठारम्मणन्ति दिट्ठिआरम्मणभूतं उपादानक्खन्धपञ्चकं. तेनाह – ‘‘रूपं अत्ततो समनुपस्सती’’तिआदि (पटि. म. १.१३०). रूपवेदनादिविनिमुत्तस्स दिट्ठिया आरम्मणस्स अभावतो अनादियित्वा इदमेव दस्सेति – ‘‘इमिना पच्चयेन इदं नाम दस्सनं गहित’’न्ति. इमिना पच्चयेनाति वा एत्थ पच्चयग्गहणेन आरम्मणम्पि गहितमेवाति दट्ठब्बं.

तदेवाति दिट्ठिगतञ्चेव दिट्ठिपच्चयञ्च. रूपसञ्ञानन्ति एत्थ इति-सद्दो आदिअत्थो. एवं-सद्दो पकारत्थो, ‘‘यदि रूपसञ्ञान’’न्तिआदिना पकारेन वुत्तसञ्ञानन्ति अत्थो. निरुपक्किलेसा नीवरणादि उपक्किलेसविमुत्तितो. उत्तमा पणीतभावप्पत्तितो, ततो एव सेट्ठा, सेट्ठत्ता एव उत्तरितराभावतो अनुत्तरिया. अक्खायतीति उपट्ठाति. आकिञ्चञ्ञायतनसञ्ञाय विसुं वुच्चमानत्ता चतुत्थारुप्पसञ्ञाय च इमस्मिं सञ्ञीवादे अनोतरणतो, ‘‘यदि आरुप्पसञ्ञानन्ति इमिना आकासानञ्चायतन-विञ्ञाणञ्चायतनसञ्ञा’’इच्चेव वुत्तं. इतरेहि पन द्वीहीति, ‘‘यदि एकत्तसञ्ञानं, यदि नानत्तसञ्ञान’’न्ति इमेहि द्वीहि पदेहि. समापन्नकवारो च तथा इध कथितोति अधिप्पायो. कोट्ठासतो अट्ठ सञ्ञा चतुक्कद्वयसङ्गहतो. एकत्तसञ्ञीपदं ठपेत्वा अत्थतो पन सत्त सञ्ञा होन्ति अग्गहितग्गहणेनाति अधिप्पायो. तेनाह – ‘‘समापन्नक…पे… सङ्गहितोयेवा’’ति.

सञ्ञागतन्ति सञ्ञावसेन गतं, सञ्ञासङ्गहं गतं वा. तस्स पन अदिट्ठिगतस्सपि उपलब्भमानत्ता, ‘‘सद्धिं दिट्ठिगतेना’’ति वुत्तं. पच्चयेहि समागन्त्वा कतन्ति सह कारणभूतेहि पच्चयेहि तेनेव सह कारणभावेन समागन्त्वा निब्बत्तितं; पटिच्चसमुप्पन्नन्ति अत्थो. सङ्खतत्ता ओळारिकं उप्पादवयञ्ञथत्तसब्भावतो. यस्स हि उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति, तं खणे खणे भिज्जनसभावतो पस्सन्तस्स पाकटभूतविकारं ओळारिकं सिया. न चेत्थ मग्गफलधम्मा निदस्सेतब्बा तेसं तथा अननुपस्सितब्बतो; तेसम्पि सङ्खतभावेन इतरेहि समानयोगक्खमताय दुन्निवारयभावतो. तथा हि ‘‘असेसविरागनिरोधा’’ति (उदा. ३) वचनतो मग्गस्सपि निस्सरणभावेन ‘‘अत्थि खो पन सङ्खारानं निरोधो’’ति निब्बानमेवेत्थ पटियोगभावेन उद्धटं ‘‘निरुज्झन्ति एत्था’’ति कत्वा. निरोधसङ्खातं निब्बानं नाम अत्थीति एत्थ, – ‘‘अत्थि, भिक्खवे, अजातं अभूतं असङ्खत’’न्ति सुत्तपदं (उदा. ७३) आनेत्वा वत्तब्बं. निब्बानदस्सीति सच्छिकिरियाभिसमयवसेन निब्बानदस्सी, ततो एव इतराभिसमयत्थसिद्धिया तं सङ्खतं अतिक्कन्तो.

२३. अट्ठसु असञ्ञीवादेसूति इदं ब्रह्मजाले (दी. नि. १.७८-८०) आगतनयेन वुत्तमेव हि सन्धाय हेट्ठा, ‘‘सञ्ञीति इमिना अट्ठ असञ्ञीवादा कथिता’’ति वुत्तं. इध पन चत्तारो वादा एव उद्धटा. तेनाह ‘‘असञ्ञी’’तिआदि. एस नयो परतो ‘‘अट्ठसु नेवसञ्ञीनासञ्ञीवादेसू’’ति एत्थापि. सञ्ञाय सति ताय वेदनागाहसब्भावतो ‘‘आबाधनट्ठेन सञ्ञा रोगो’’ति वुत्तं. दुक्खतासूलयोगतो किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपक्कपभिज्जनतो च सञ्ञा गण्डो; स्वायमत्थो दोसदुट्ठताय एव होतीति आह – ‘‘सदोसट्ठेन गण्डो’’ति. पीळाजननतो अन्तोतुदनतो दुरुद्धरणतो च सञ्ञा सल्लं; स्वायमत्थो अत्तभावं अनुपविसित्वा अवट्ठानेनाति आह ‘‘अनुपविट्ठट्ठेन सल्ल’’न्ति. पटिसन्धिग्गहणे विञ्ञाणं कुतोचि आगतं विय होतीति वुत्तं ‘‘पटिसन्धिवसेन आगति’’न्ति. गतिन्ति पवत्तिं. सा पन तासु तासु गतीसु वुत्ति होतीति वुत्तं – ‘‘चुतिवसेन गति’’न्ति; वड्ढनवसेन घनपबन्धवसेनाति अत्थो. तेनाह ‘‘अपरापर’’न्ति. अपरापरञ्हि पबन्धवसेन पवत्तमानं विञ्ञाणं नन्दूपसेचनं; इतरं खन्धत्तयं वा निस्साय अभिवुद्धिं पतिट्ठं महन्तञ्च पापुणातीति. पवड्ढवसेन वा गतिं, निक्खेपवसेन चुतिं, ततो अपरापरञ्च रूपपवत्तनवसेन उपपत्तिं, इन्द्रियपरिपाकवसेन वुड्ढिं तस्स तस्स कम्मस्स कतूपचितभावेन विरुळ्हिं; तस्स कम्मस्स फलनिब्बत्तिया वेपुल्लन्ति योजेतब्बं.

कामञ्चातिआदिना ‘‘अञ्ञत्र रूपा’’तिआदिका चोदना लक्खणवसेन वुत्ताति दस्सेत्वा अयञ्च नयो चोदनाय अविसिट्ठविसयताय सिया; विसिट्ठविसया पनायं चोदनाति दस्सेतुं, ‘‘अयं पन पञ्हो’’तिआदि वुत्तं. एत्तके खन्धेति यथावुत्ते रूपवेदनादिके चत्तारो खन्धे. अञ्ञत्र रूपाति इमिना यत्थ कत्थचि रूपेन विना विञ्ञाणस्स पवत्ति नत्थीति दीपितं होति. भवविसेसचोदनाय सभावतो एव विञ्ञाणेन विना रूपस्सपि पवत्ति नत्थीति दीपितं होतीति आह – ‘‘अरूपभवेपि रूपं, असञ्ञाभवे च विञ्ञाणं अत्थी’’ति. निरोधसमापन्नस्साति सञ्ञावेदयितनिरोधं समापन्नस्सपि विञ्ञाणं अत्थि. ब्यञ्जनच्छायाय चे अत्थं पटिबाहसीति यदि सद्दत्थमेव गहेत्वा अधिप्पायं न गण्हसि नेय्यत्थं सुत्तन्ति. एत्थ च असञ्ञभवे निब्बत्तसत्तवसेन पठमवादो; सञ्ञं अत्ततो समनुपस्सतीति एत्थ वुत्तनयेन सञ्ञंयेव अत्ताति गहेत्वा तस्स किञ्चनभावेन ठिताय अञ्ञाय सञ्ञाय अभावतो असञ्ञीति पवत्तो दुतियवादो; तथा सञ्ञाय सह रूपधम्मे सब्बे एव वा रूपारूपधम्मे अत्ताति गहेत्वा पवत्तो ततियवादो; तक्कग्गाहवसेनेव पवत्तो चतुत्थवादो. तेसु यं वत्तब्बं, तं हेट्ठा वुत्तनयेनेव वेदितब्बं. नेवसञ्ञीनासञ्ञीवादेपि असञ्ञभवे निब्बत्तस्स सत्तस्स चुतिपटिसन्धीसु; सब्बत्थ वा पटुसञ्ञाकिच्चं कातुं असमत्थाय सुखुमाय सञ्ञाय अत्थिभावपटिजाननवसेन पठमवादो; असञ्ञीवादे वुत्तनयेन सुखुमाय सञ्ञाय वसेन सञ्जाननसभावतापटिजाननवसेन च दुतियवादादयो पवत्ताति. एवमेत्थ एतेसं वादानं सब्भावो वेदितब्बो. सेसं वुत्तनयमेव.

२४. यत्थ न सञ्ञा, तत्थ ञाणस्स सम्भवो एव नत्थीति आह – ‘‘असञ्ञा सम्मोहो’’ति, असञ्ञभावो नाम सम्मोहप्पवत्तीति अत्थो. यथा निय्यन्तीति निय्यानियाति बहुलं वचनतो कत्तुसाधनो निय्यानियसद्दो, एवं इध विञ्ञातब्बसद्दोति आह – ‘‘विजानातीतिविञ्ञातब्ब’’न्ति, विजाननं विञ्ञाणन्ति अत्थो. तेन दिट्ठसुतमुतविञ्ञातब्बमत्तेनाति दिट्ठसुतमुतविञ्ञाणप्पमाणेनाति अत्थो दट्ठब्बो. तेनाह – ‘‘पञ्चद्वारिकसञ्ञापवत्तिमत्तेना’’ति, निब्बिकप्पभावतो पञ्चद्वारिकसञ्ञापवत्तिसमेन भावनाभिनीहारेनाति अत्थो. ओळारिकसङ्खारप्पवत्तिमत्तेनाति ओळारिकानं सङ्खारानं पवत्तिया. ओळारिकसङ्खाराति चेत्थ आकिञ्चञ्ञायतनपरियोसाना समापत्तिधम्मा अधिप्पेता. उपसम्पदन्ति ये सञ्ञाय, असञ्ञिभावे च दोसं दिस्वा नेवसञ्ञानासञ्ञायतनं वण्णेन्तापि रूपज्झानपटिलाभमत्तेन तस्स सम्पादनं पटिलाभं अधिगमं पञ्ञपेन्ति, तेसं तस्स ब्यसनं अक्खायति अनुपायभावतो. तेनाह ‘‘विनासो’’तिआदि. वुट्ठानन्ति सदिससमापज्जनपुब्बकं परिवुट्ठानं. समापत्ति एव तेसं नत्थि अनधिगतत्ता. ओळारिकसङ्खारप्पवत्तिया अन्तमसो आकिञ्चञ्ञायतनसङ्खारप्पवत्तियापि पत्तब्बन्ति न अक्खायति तेपि समतिक्कमित्वा पत्तब्बतो. सङ्खारानन्ति निद्धारणे सामिवचनं. अवसेसाति इतो परं सुखुमभावो नाम नत्थीति सुखुमभावापत्तिया अवसेसा. तेनाह – ‘‘भावनावसेन सब्बसुखुमभावं पत्ता सङ्खारा’’ति. एतन्ति नेवसञ्ञानासञ्ञायतनं, पत्तब्बं नाम होति तादिससङ्खारप्पत्तियं तब्बोहारतो. सङ्खतं समेच्च सम्भुय्य पच्चयेहि कतत्ता.

२५. ‘‘ये ते समणब्राह्मणा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ती’’ति (म. नि. ३.२५) वक्खमानत्ता सबुद्धियं विपरिवत्तमाने एकज्झं गहेत्वा, ‘‘तत्रा’’ति भगवता वुत्तन्ति आह – ‘‘तत्राति सत्तसु उच्छेदवादेसु भुम्म’’न्ति. उद्धं सरन्ति उद्धं गतं सरन्ताति तं दस्सेन्तो आह ‘‘उद्धं वुच्चती’’तिआदि. सरन्ताति यत्थ पत्थेन्ति न लभन्ति, तं जानन्ता. आसत्तिन्ति आसीसनं. पेच्चाति परलोके. वाणिजूपमा वियाति भवपरियापन्नफलविसेसापेक्खाय पटिपज्जनतो. सक्कायस्स भयाति सन्तो कायोति सक्कायो, परमत्थतो विज्जमानो धम्मसमूहोति कत्वा उपादानक्खन्धपञ्चकं, ततो भायनेन. मा खीयि मा परिक्खयं अगमासि. मा ओसीदि मा हेट्ठा भस्सि. अब्भन्ति आकासं मा उन्द्रियि मा भिज्जित्वा पति. गद्दुलेन बद्धो गद्दुलबद्धो. दळ्हथम्भो विय खीलो विय च सक्कायो दुम्मोचनीयतो. सा विय दिट्ठिगतिको तस्स अनुपरिवत्तनतो. दण्डको विय दिट्ठि छेदनकरणाय असमत्थभावकरणतो. रज्जु विय तण्हा बन्धनतो च, आरम्मणकरणवसेन समन्नागमनवसेन च सम्बद्धभावतो. तेन वुत्तं – ‘‘दिट्ठिदण्डके पवेसिताय तण्हारज्जुया’’ति.

२६. भगवा अत्तनो देसनाविलासेन वेनेय्यज्झासयवसेन (चतुचत्तारीस अपरन्तकप्पिकवादा तत्थ तत्थ अन्तोगधाति) उद्देसवसेन पञ्चेव सङ्गहेत्वा यथुद्देसं निगमेन्तो, ‘‘इमानेवपञ्चायतनानी’’ति आह. तत्थ दुक्खस्स निमित्तभावतो दिट्ठिगतानं कारणट्ठेन आयतनत्थोति वुत्तं – ‘‘इमानेव पञ्च कारणानी’’ति. सञ्ञीआदिवसेन तीणि उच्छेदवादोति चत्तारि भाजितानि. इतरं पन दिट्ठधम्मनिब्बानं कुहिं पविट्ठं? सरूपतो अभाजितत्ता यथाभाजितेसु वादेसु कत्थ अन्तोगधन्ति पुच्छति. उद्देसे पन सरूपतो गहितमेव, ‘‘दिट्ठधम्मनिब्बानं वा पनेके अभिवदन्ती’’ति. इतरो एकत्तसञ्ञीवादे नानत्तसञ्ञीवादे अन्तोगधन्ति दस्सेन्तो ‘‘एकत्त…पे… वेदितब्ब’’न्ति आह यथासुखञ्चेतं वुत्तं. पठमो हि दिट्ठधम्मनिब्बानवादो नानत्तसञ्ञीवादे अन्तोगधो, इतरे चत्तारो एकत्तसञ्ञीवादे.

२७. अतीतकोट्ठाससङ्खातन्ति अतीतं खन्धकोट्ठाससङ्खातं पुब्बन्तं. पुब्बे निवुत्थधम्मविसया कप्पना इधाधिप्पेता, तस्मा अतीतकालवाचको इध पुब्बसद्दो, रूपादिखन्धविनिमुत्तञ्च कप्पनावत्थु नत्थि, अन्तसद्दो च कोट्ठासवाचको. तेन वुत्तं ‘‘अतीतकोट्ठाससङ्खातं पुब्बन्तं कप्पेत्वा’’ति. ‘‘कप्पेत्वा’’ति च तस्मिं पुब्बन्ते तण्हायनाभिनिविसानं समत्थनं परिनिट्ठापनं वदति. सेसम्पीति ‘‘पुब्बन्तानुदिट्ठी’’ति एवमादिकं. पुब्बे वुत्तप्पकारन्ति ‘‘अपरन्तानुदिट्ठिनो’’तिआदीसु वुत्तप्पकारं. एकेकस्मिञ्च अत्ताति आहितो अहंमानो एत्थाति कत्वा, लोकोति लोकियन्ति एत्थ पुञ्ञपापानि तब्बिपाका चाति कत्वा, तं तं गहणविसेसं उपादाय पञ्ञापनं होतीति आह – ‘‘रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा’’ति. सब्बदाभावेन सस्सतो. अमरो निच्चो धुवोति तस्सेव वेवचनानि. मरणाभावेन अमरो, उप्पादाभावेन सब्बकालं वत्तनतो निच्चो, थिरट्ठेन विकाराभावेन धुवो, यथाहातिआदिना यथावुत्तमत्थं निद्देसपटिसम्भिदापाळीहि विभावेति. अयञ्च अत्थो ‘‘रूपं अत्ततो समनुपस्सति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’’ति (पटि. म. १.१३०-१३१) इमिस्सा पञ्चविधाय सक्कायदिट्ठिया वसेन वुत्तो. ‘‘रूपवन्त’’न्तिआदिकाय (पटि. म. १.१३०-१३१) पन पञ्चदसविधाय सक्कायदिट्ठिया वसेन चत्तारो चत्तारो खन्धे, ‘‘अत्ता’’ति गहेत्वा तदञ्ञं – ‘‘लोको’’ति पञ्ञपेन्तीति अयम्पि अत्थो लब्भति, तथा एकं खन्धं, ‘‘अत्ता’’ति गहेत्वा तदञ्ञे ‘‘लोको’’ति पञ्ञपेन्तीति एवमेत्थ अत्थो दट्ठब्बो. एसेव नयोति इमिना यथा ‘‘रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा सस्सतो…पे… धुवो’’ति अत्थो वुत्तो; एवं असस्सतो अनिच्चो अधुवो उच्छिज्जति विनस्सति न होति परं मरणा; निच्चो च अनिच्चो च नेवनिच्चो नानिच्चोति एवमादिमत्थं अतिदिसति.

चत्तारो सस्सतवादाति लाभीवसेन तयो, तक्कीवसेन एकोति एवं चत्तारो. पुब्बेनिवासञाणलाभी तित्थियो मन्दपञ्ञो अनेकजातिसतसहस्समत्तं अनुस्सरति, मज्झिमपञ्ञो दस संवट्टविवट्टकप्पानि, तिक्खपञ्ञो चत्तारीस संवट्टविवट्टकप्पानि, न ततो परं. सो एवं अनुस्सरन्तो अत्ता च लोको चाति अभिवदति. तक्की पन तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं सस्सतो अत्ता च लोको चाति अभिवदति. तेन वुत्तं – ‘‘लाभीवसेन तयो, तक्कीवसेन एकोति एवं चत्तारो सस्सतवादा’’ति. एतेनेव च अधिच्चसमुप्पत्तिकवादो विय सस्सतवादो कस्मा दुविधेन न विभत्तोति चे? पटिक्खित्तत्ताति दट्ठब्बं.

एत्थ च, ‘‘सस्सतो अत्ता च लोको चा’’ति वादे अयमयुत्तताविभावना – यदि हि परेन परिकप्पितो अत्ता, लोको वा सस्सतो सिया, तस्स निब्बिकारताय पुरिमरूपाविजहनतो कस्सचि विसेसाधानस्स कातुं असक्कुणेय्यताय अहिततो निवत्तनत्थं हिते च पटिपत्तिअत्थं उपदेसो एव निप्पयोजनो सिया सस्सतवादिनो. कथं वा सो उपदेसो पवत्तीयति विकाराभावतो; एवञ्च अत्तनो अजटाकासस्स विय दानादिकिरिया हिंसादिकिरिया च न सम्भवति; तथा सुखस्स दुक्खस्स च अनुभवननिबन्धो एव सस्सतवादिनो न युज्जति कम्मबद्धाभावतो, जातिआदीनं असम्भवतो कुतो विमोक्खो. अथ पन धम्ममत्तं तस्स उप्पज्जति चेव विनस्सति च, यस्स वसेनायं किरियादिवोहारोति वदेय्य. एवम्पि पुरिमरूपाविजहनेन अवट्ठितस्स अत्तनो धम्ममत्तन्ति न सक्का सम्भावेतुं; ते वा पनस्स धम्मा अवत्थाभूता ततो अञ्ञे वा सियुं अनञ्ञे वा, यदि अञ्ञे, न ताहि तस्स उप्पन्नाहिपि कोचि विसेसो अत्थि. यो हि करोति पटिसंवेदेति चवति उपपज्जति चाति इच्छितं. तस्मा तदवत्थो एव यथावुत्तदोसो, किञ्च धम्मकप्पनापि निरत्थका सिया. अथ अनञ्ञे, उप्पादविनासवन्तीहि अवत्थाहि अनञ्ञस्स अत्तनो तासं विय उप्पादविनाससम्भवापत्तितो कुतो निच्चतावकासो. तासम्पि वा अत्तनो विय निच्चताति बन्धनविमोक्खानं असम्भवो एवाति न युज्जति एव सस्सतवादो; न चेत्थ कोचि वादी धम्मानं सस्सतभावे परिसुद्धं युत्तिं वत्तुं समत्थो अत्थि; युत्तिरहितञ्च वचनं न पण्डितानं चित्तमाराधेतीति विञ्ञूहि छड्डितो एवायं सस्सतवादोति.

सत्त उच्छेदवादाति एत्थ ते सरूपमत्ततो हेट्ठा दस्सिता एव, तत्थ द्वे जना उच्छेददिट्ठिं गण्हन्ति लाभी च अलाभी च. तत्थ लाभी नाम दिब्बचक्खुञाणलाभी दिब्बेन चक्खुना अरहतो चुतिं दिस्वा उपपत्तिं अपस्सन्तो. यो वा पुथुज्जनानम्पि चुतिमत्तमेव दट्ठुं सक्कोति, पुब्बयोगाभावेन परिकम्माकरणेन वा उपपातं दट्ठुं न सक्कोति. सो ‘‘तत्थ तत्थेव अत्ता उच्छिज्जती’’ति उच्छेददिट्ठिं गण्हाति. अलाभी – ‘‘को परलोकं जानाति, एत्तको जीवविसयो, याव इन्द्रियगोचरो’’ति अत्तनो धीतुया हत्थग्गण्हनकराजा विय कामसुखगिद्धताय वा, ‘‘यथा रुक्खपण्णानि रुक्खतो पतितानि न पटिसन्धियन्ति, एवं सब्बेपि सत्ता अप्पटिसन्धिकमरणमेव गच्छन्ति, जलबुब्बुळकूपमा सत्ता’’ति तक्कमत्तवसेन वा उच्छेददिट्ठिं गण्हाति. तत्थ यं हेट्ठा वुत्तं – ‘‘मनुस्सत्तभावे कामावचरदेवत्तभावे रूपावचरदेवत्तभावे चतुब्बिधअरूपत्तभावे चवित्वा सत्तस्स उच्छेदपञ्ञापनवसेन सत्त उच्छेदवादा कथिता’’ति. तत्थ युत्तं ताव पुरिमेसु तीसु वादेसु ‘‘कायस्स भेदा’’ति वुत्तं; पञ्चवोकारभवपरियापन्नं अत्तभावं आरब्भ पवत्तत्ता तेसं वादानं, न युत्तं चतुवोकारभवपरियापन्नं अत्तभावं निस्साय पवत्तेसु चतुत्थादीसु चतूसु वादेसु, ‘‘कायस्स भेदा’’ति वुत्तं. न हि अरूपीनं कायो अत्थीति? सच्चमेतं, रूपभवे पवत्तवोहारेनेव दिट्ठिगतिको अरूपभवेपि कायवोहारमारोपेत्वा आह ‘‘कायस्स भेदा’’ति. यथा दिट्ठिगतिकेहि दिट्ठियो पञ्ञत्ता, तथेव भगवा दस्सेसीति. अरूपकायभावतो वा फस्सादिधम्मसमूहभूते अरूपत्तभावे कायनिद्देसो दट्ठब्बो.

एत्थाह – ‘‘कामावचरदेवत्तभावादिनिरवसेसविभवपतिट्ठापकानं दुतियवादादीनं युत्तो अपरन्तकप्पिकभावो अनागतद्धविसयत्ता तेसं वादानं; न पन दिट्ठिगतिक-पच्चक्खभूत-मनुस्सत्तभाव-समुच्छेदपतिट्ठापकस्स पठमवादस्स पच्चुप्पन्नविसयत्ता’’ति. यदि एवं यथा हि दुतियादिवादानं, पुरिमपुरिमवादसङ्गहितस्सेव अत्तनो उत्तरुत्तरभवोपपत्तिया समुच्छेदनतो युज्जति अपरन्तकप्पिकता, तथा च ‘‘नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होती’’तिआदि वुत्तं. एवं अनागतस्सेव मनुस्सत्तभावसमुच्छेदस्स अधिप्पेतत्ता पठमवादस्सपि अपरन्तकप्पिकता युज्जति. एवं सब्बस्सपि पुब्बन्ततो आगतस्स उच्छेदपञ्ञापनवसेन इध पुब्बन्तकप्पिकेसु देसना गता. एते उच्छेदवादा हेट्ठा अपरन्तकप्पिकेसु देसना गता. एते उच्छेदवादा हेट्ठा अपरन्तकप्पिकेसु तत्थ तत्थेव उच्छिज्जति, न ततो उद्धं पवत्ति अत्थीति दस्सनत्थं वुत्ता. जलबुब्बुळकूपमा हि सत्ताति तस्स लद्धि.

इधाति पुब्बन्तकप्पिकेसु. इधेव मनुस्सत्तभावादिके उच्छिज्जति विनट्ठविनासवसेन. एवं अनागते अनुप्पत्तिदस्सनपरानं उच्छेदवादानं अपरन्तकप्पिकेसु गहणं; पुब्बन्ततो पन आगतस्स अत्तनो इधेव उच्छेददस्सनपरानं पुब्बन्तकप्पिकेसु गहणं. इतो परं न गच्छतीति पन इदं अत्थतो आपन्नस्स अत्थस्स दस्सनं. सत्तेसु सङ्खारेसु च एकच्चसस्सतन्ति पवत्तो एकच्चसस्सतवादो . सो पन ब्रह्मकायिक-खिड्डापदोसिक-मनोपदोसिकत्तभावतो चवित्वा इधागतानं तक्किनो च उप्पज्जनवसेन चतुब्बिधोति आह ‘‘चत्तारो एकच्चसस्सतवादा’’ति. ‘‘सङ्खारेकच्चसस्सतिका’’ति इदं तेहि सस्सतभावेन गय्हमानानं धम्मानं यथासभावदस्सनवसेन वुत्तं, न पनेकच्चसस्सतिकमतदस्सनवसेन. तस्स हि सस्सताभिमतं असङ्खतमेवाति लद्धि. तथा हि वुत्तं (दी. नि. १.४९) ब्रह्मजाले – ‘‘चित्तन्ति वा मनोति वा विञ्ञाणन्ति वा अयं अत्ता निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सती’’ति. न हि यस्स भावस्स पच्चयेहि अभिसङ्खतभावं पटिजानाति; तस्सेव निच्चधुवादिभावो अनुम्मत्तकेन न सक्का पटिञ्ञातुं. एतेन, ‘‘उप्पादवयधुवतायुत्तभावा सिया निच्चा, सिया अनिच्चा, सिया न वत्तब्बा’’तिआदिना पवत्तस्स सत्तभङ्गवादस्स अयुत्तता विभाविता होति.

तत्थायं (दी. नि. टी. १.३८) अयुत्तताविभावना – यदि, ‘‘येन सभावेन यो धम्मो अत्थीति वुच्चति, तेनेव सभावेन सो धम्मो नत्थी’’तिआदिना वुच्चेय्य, सिया अनेकन्तवादो; अथ अञ्ञेन, सिया न अनेकन्तवादो; न चेत्थ देसन्तरादिसम्बद्धभावो युत्तो वत्तुं तस्स सब्बलोकसिद्धत्ता विवादाभावतो. ये पन वदन्ति – ‘‘यथा सुवण्णघटे मकुटे कते घटभावो नस्सति, मकुटभावो उप्पज्जति, सुवण्णभावो तिट्ठतियेव, एवं सब्बभावानं कोचि धम्मो नस्सति, कोचि उप्पज्जति, सभावो पन तिट्ठती’’ति. ते वत्तब्बा – किं तं सुवण्णं, यं घटे मकुटे च अवट्ठितं? यदि रूपादि, सो सद्दो विय अनिच्चो, अथ रूपादिसमूहो, समूहो नाम सम्मुतिमत्तं. तस्स वोहारमत्तस्स अत्थिता नत्थिता निच्चता वा न वत्तब्बा. तस्स परमत्थसभावेन अनुपलब्भनतोति अनेकन्तवादो न सिया. धम्मा च धम्मितो अञ्ञे वा सियुं अनञ्ञे वा. यदि अञ्ञे, न तेसं अनिच्चताय धम्मी अनिच्चो अञ्ञत्ता. न हि रूपा चक्खुविञ्ञाणं अञ्ञत्ता, न च रूपे चक्खुविञ्ञाणसद्दो होति; किञ्च धम्मकप्पनापि निरत्थिका सिया धम्मिनो निच्चानिच्चताय असिज्झनतो अथ अनञ्ञे; उप्पादविनासवन्तेहि अनञ्ञस्स धम्मिनो तेसं विय उप्पादविनाससब्भावतो कुतो निच्चतावकासो, तेसम्पि वा धम्मिनो विय निच्चतापत्ति सिया. अपिच निच्चानिच्चनवत्तब्बरूपो अत्ता च लोको च परमत्थतो विज्जमानतापटिजाननतो यथा निच्चादीनं अञ्ञतरं रूपं, यथा वा दीपादयो. न हि दीपादीनं उदयब्बयसभावानं निच्चानिच्चनवत्तब्बसभावता सक्का वत्तुं जीवस्स निच्चादीसु अञ्ञतरं रूपं वियाति एवं सत्तभङ्गस्स विय सेसभङ्गानम्पि असम्भवोयेवाति सत्तभङ्गवादस्स अयुत्तता वेदितब्बाति.

एत्थ च, ‘‘इस्सरो निच्चो, अञ्ञे सत्ता अनिच्चा’’ति एवं पवत्तवादा सत्तेकच्चसस्सतवादा; सेय्यथापि इस्सरवादादयो. ‘‘परमाणवो निच्चा धुवा, द्विअणुकादयो अनिच्चा’’ति एवं पवत्तवादा सङ्खारेकच्चसस्सतवादा; सेय्यथापि कणादवादादयो. ननु च ‘‘एकच्चे धम्मा सस्सता, एकच्चे असस्सता’’ति; एतस्मिं वादे चक्खादीनं असस्सततासन्निट्ठानं यथासभावावबोधो एव, तयिदं कथं मिच्छादस्सनन्ति, को एवमाह – ‘‘चक्खादीनं असस्सतभावसन्निट्ठानं मिच्छादस्सन’’न्ति? असस्सतेसुयेव पन केसञ्चि धम्मानं सस्सतभावाभिनिवेसो इध मिच्छादस्सनं; तेन पन एकवारे पवत्तमानेन चक्खादीनं असस्सतभावावबोधो विदूसितो संसट्ठभावतो; विससंसट्ठो विय सप्पिमण्डो सकिच्चकारणासमत्तताय सम्मादस्सनपक्खे ठपेतब्बतं नारहति. अथ वा असस्सतभावेन निच्छितापि चक्खुआदयो समारोपितजीवसभावा एव दिट्ठिगति केहि गय्हन्तीति तदवबोधस्स मिच्छादस्सनभावो न सक्का निवारेतुं. तथा हि वुत्तं ब्रह्मजाले (दी. नि. १.४९) – ‘‘चक्खुन्ति वा…पे… कायोति वा अयं मे अत्ता’’तिआदि. एवञ्च कत्वा असङ्खताय सङ्खताय च धातुया वसेन यथाक्कमं एकच्चे धम्मा सस्सता; एकच्चे असस्सताति एवं पवत्तो विभज्जवादोपि एकच्चसस्सतवादो आपज्जतीति एवंपकारा चोदना अनोकासा होति अविपरीतधम्मसभावसम्पटिपत्तिभावतो.

न मरतीति अमरा. का सा? ‘‘एवन्तिपि मे नो’’तिआदिना (दी. नि. १.६२) नयेन परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि च वाचा च, अमराय दिट्ठिया वाचाय विविधो खेपोति अमराविक्खेपो. सो एतस्स अत्थीति अमराविक्खेपो. अथ वा अमराति एका मच्छजाति, सा उम्मुज्जननिम्मुज्जनादिवसेन उदके सन्धावमाना गाहं न गच्छति; एवमेवं अयम्पि वादो इतो चितो च सन्धावति, गाहं नागच्छतीति अमराविक्खेपो, सो एव अमराविक्खेपिको. स्वायं वादो मुसावादअनुयोगछन्दरागमोहहेतुकताय चतुधा पवत्तोति आह – ‘‘चत्तारो अमराविक्खेपिका वुत्ता’’ति. ननु चेत्थ (दी. नि. टी. १.६५-६६) चतुब्बिधोपि अमराविक्खेपिको कुसलादिके धम्मे परलोकत्तिकादीनि च यथाभूतं अनवबुज्झमानो, तत्थ तत्थ पञ्हं पुट्ठो पुच्छाय विक्खेपनमत्तं आपज्जतीति तस्स कथं दिट्ठिगतिकभावो. न हि अवत्तुकामस्स विय पुच्छितमत्थं अजानन्तस्स विक्खेपकरणमत्तेन दिट्ठिगतिकता युत्ताति? न हेवं पुच्छाविक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता इच्छिता, अथ खो मिच्छाभिनिवेसेन. सस्सतवसेन मिच्छाभिनिविट्ठोयेव हि मन्दबुद्धिताय कुसलादिधम्मे परलोकत्तिकादीनि च, याथावतो अप्पटिपज्जमानो अत्तना अविञ्ञातस्स अत्थस्स परं विञ्ञापेतुं असमत्थताय मुसावादादिभयेन च विक्खेपं आपज्जतीति. तथा हिस्स वादस्स सस्सतदिट्ठिसङ्गहो वुत्तो. अथ वा पुञ्ञपापानं, तब्बिपाकानञ्च अनवबोधेन, असद्दहनेन च, ‘‘तब्बिसयाय पुच्छाय विक्खेपकरणंयेव युत्तं सुन्दरञ्चा’’ति, खन्तिं रुचिं उप्पादेत्वा अभिनिविसन्तस्स उप्पन्ना विसुंयेवेका एसा दिट्ठि सत्तभङ्गदिट्ठि वियाति दट्ठब्बा. तथा चेव वुत्तं – ‘‘परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि चेव वाचा चा’’ति (दी. नि. अट्ठ. १.६१). कथं पनस्सा सस्सतदिट्ठिसङ्गहो? उच्छेदवसेन अनभिनिवेसतो. ‘‘नत्थि कोचि धम्मानं यथाभूतवेदी विवादबहुलत्ता लोकस्स; ‘एवमेव’न्ति पन सद्दन्तरेन धम्मे निज्झानना अनादिकालिका लोके’’ति गाहवसेन सस्सतलेसोपेत्थ लब्भतियेव.

अमति गच्छति एत्थ सभावो ओसानन्ति अन्तो, मरियादो, सो एतस्स अत्थीति अन्तवा. तेनाह ‘‘सपरियन्तो’’ति. अवड्ढितकसिणस्स पुग्गलस्स एवं होतीति योजना. दुतियवादो ‘‘अनन्तवा लोको’’ति वादो. ततियवादो ‘‘अन्तवा च अनन्तवा चा’’ति वादो. चतुत्थवादो ‘‘नेवन्तवा नानन्तवा’’ति वादो. एते एव चत्तारो वादिनो सन्धाय ब्रह्मजाले (दी. नि. १.५३) – ‘‘अन्तानन्तिका अन्तानन्तं लोकस्स पञ्ञपेन्ति चतूहि वत्थूही’’ति वुत्तं. तत्थ (दी. नि. टी. १.५३) युत्तं ताव पुरिमानं तिण्णं वादीनं अन्तत्तञ्च अनन्तत्तञ्च अन्तानन्तत्तञ्च आरब्भ पवत्तवादत्ता अन्तानन्तिकत्तं. पच्छिमस्स पन तदुभयपटिसेधवसेन पवत्तवादत्ता कथमन्तानन्तिकत्तन्ति? तदुभयपटिसेधवसेन पवत्तवादत्ता एव. यस्मा पटिसेधवादोपि अन्तानन्तविसयो एव तं आरब्भ पवत्तत्ता. अपरे आहु – ‘‘यथा ततियवादे सम्भेदवसेन एतस्सेव अन्तवन्तता अनन्तता च सम्भवति, एवं तक्कीवादेपि कालभेदवसेन उभयसम्भवतो अञ्ञमञ्ञपटिसेधेन उभयञ्ञेव वुच्चति. कथं? अन्तवन्ततापटिसेधेन हि अनन्तता वुच्चति, अनन्ततापटिसेधेन च अन्तवन्तता, अन्तानन्तानञ्च ततियवादभावो कालभेदस्स अधिप्पेतत्ता. इदं वुत्तं होति यस्मा अयं लोकसञ्ञितो अत्ता झायीहि अधिगतविसेसेहि अनन्तो कदाचि सक्खि दिट्ठो अनुसुय्यति; तस्मा नेवन्तवा. यस्मा पन तेहि एव कदाचि अन्तवा सक्खि दिट्ठो अनुसुय्यति, तस्मा न पन अनन्तवा’’ति. यथा च अनुस्सुतितक्कीवसेन, एवं जातिस्सरतक्किआदीनञ्च वसेन यथासम्भवं योजेतब्बं. अयञ्हि तक्किको अवड्ढितभावपुब्बकत्ता पटिभागनिमित्तानं वड्ढितभावस्स वड्ढितकालवसेन अपच्चक्खकारिताय अनुस्सवादिमत्ते ठत्वा – ‘‘नेवन्तवा’’ति पटिक्खिपति, अवड्ढितकालवसेन पन ‘‘नानन्तो’’ति. न पन अन्तवन्ततानन्ततानं अच्चन्तमभावेन यथा तं ‘‘नेवसञ्ञीनासञ्ञी’’ति, अवस्सञ्च एतं एवं विञ्ञातब्बं, अञ्ञथा विक्खेपपक्खंयेव भजेय्य चतुत्थवादो. न हि अन्तवन्ततानन्ततातदुभयविनिमुत्तो अत्तनो पकारो अत्थि, तक्कीवादी च युत्तिमग्गको, कालभेदवसेन च तदुभयम्पि एकस्मिं न न युज्जतीति. अनन्तरचतुक्कन्ति एकत्तसञ्ञीति आगतसञ्ञीचतुक्कं.

एकन्तसुखीति एकन्तेनेव सुखी. तं पनस्स सुखं दुक्खेन अवोमिस्सं होतीति आह ‘‘निरन्तरसुखी’’ति. एकन्तसुखमेवाति इदं सुखबहुलतं सन्धाय वुत्तं. अतीतासु सत्तसु जातीसूति इदं ततो परं जातिस्सरञाणेन अनुस्सरितुं न सक्काति कत्वा वुत्तं. तादिसमेवाति सुखसमङ्गिमेव अत्तभावं. ‘‘एवं सुखसमङ्गी’’ति तं अनुस्सरन्तस्स जातिस्सरस्स अतीतजातियम्पि इध विय दुक्खफुट्ठस्स तं अनुस्सरन्तस्स.

सब्बेसम्पीति लाभीनं तक्कीनम्पि. तथाति इमिना ‘‘सब्बेसम्पी’’ति इदं पदं आकड्ढति. कामावचरं नाम अदुक्खमसुखं अनुळारं अविभूतन्ति आह ‘‘चतुत्थज्झानवसेना’’ति. चतुत्थज्झानं कारणभूतं एतस्स अत्थि, तेन वा निब्बत्तन्ति चतुत्थज्झानिकं. मज्झत्तस्साति मज्झत्तभूतस्स मज्झत्तवेदनाबहुलस्स. मज्झत्तभूतट्ठानमेव अत्तनो मज्झत्ततापत्तमेव भूतपुब्बं अनुस्सरन्तस्स. एकच्चसस्सतिकाति एकच्चसस्सतवादिनो वुत्ता. पुग्गलाधिट्ठानेन हि एकच्चसस्सतिका. एस नयो सेसेसुपि. अधिच्चसमुप्पन्नवादो सस्सतवादसमुद्दिट्ठोति कत्वा ‘‘द्वे अधिच्चसमुप्पन्निका’’ति च वुत्तं.

२८. दिट्ठुद्धारन्ति यथावुत्तानं दिट्ठीनं अनिय्यानिकभावदस्सनवसेन पदुद्धरणं. पच्चत्तंयेव ञाणन्ति अपरप्पच्चयं अत्तनियेव ञाणं. तं पन अत्तपच्चक्खं होतीति आह ‘‘पच्चक्खञाण’’न्ति. सुवण्णस्स विय दोसापगमेन उपक्किलेसविगमेन ञाणस्स विसुद्धन्ति आह ‘‘परिसुद्धन्ति निरुपक्किलेस’’न्ति. किलेसन्धकारविगमतो सप्पभासमुज्जलमेव होतीति वुत्तं – ‘‘परियोदातन्ति पभस्सर’’न्ति बाहिरसमयस्मिम्पि होन्ति झानस्स समिज्झनतो. मयमिदं जानामाति ‘‘सस्सतो अत्ता च लोको च इदमेव सच्चं मोघमञ्ञ’’न्ति च मिच्छागाहवसेन अञ्ञाणभागमेव परिब्रूहेत्वा ततो एव यथागहितं गाहं सन्धाय – ‘‘मयमिदं अत्थं तत्थ जानामा’’ति एवं तत्थ मिच्छागाहे अविज्जमानं ञाणकोट्ठासं ओतारेन्तियेव अनुप्पवेसेन्तियेव. न तं ञाणं, मिच्छादस्सनं नामेतं, किं पन तं मिच्छादस्सनं नाम? सस्सतो अत्ता च लोको चातिआदिना मिच्छाभिनिवेसभावतो. तेनाह ‘‘तदपि…पे… अत्थो’’ति. यं तं दिट्ठिया उपनिस्सयभूतं ञाणं, तं सन्धायाह – ‘‘जाननमत्तलक्खणत्ता ञाणभागमत्तमेवा’’ति. ञाणम्पि हि दिट्ठिया उपनिस्सयो होतियेव लाभिनो इतरस्स च तथा तथा मिच्छाभिनिवेसतो. अनुपातिवत्तनतो अनतिक्कमनतो. असाधारणतो न उपातिवत्तन्ति एतेनाति अनुपातिवत्तनं, ततो. उपादानपच्चयतोति उपादानस्स पच्चयभावतो. एतेन फलूपचारेनेव उपादानमाह. यदि ब्रह्मजाले आगता सब्बापि दिट्ठियो इध कथिता होन्ति, एवं सन्ते इदं सुत्तं ब्रह्मजालसुत्तेन एकसदिसन्ति आह – ‘‘ब्रह्मजाले पना’’तिआदि. ‘‘अञ्ञत्र रूपं अञ्ञत्र वेदना सक्कायंयेव अनुपरिधावन्ती’’ति वचनतो इध सक्कायदिट्ठि आगता. ब्रह्मजालं कथितमेव होति तत्थ आगतानं द्वासट्ठियापि दिट्ठीनं इधागतत्ता. सस्सतुच्छेदाभिनिवेसो अत्ताभिनिवेसपुब्बको, ‘‘अत्ता सस्सतो अत्ता उच्छेदो’’ति पवत्तनतो.

३०. द्वासट्ठि…पे… दस्सेतुन्ति कथं पनायमत्थो ‘‘इध, भिक्खवे, एकच्चो’’तिआदिपाळिया दस्सितो होतीति? अप्पहीनसक्कायदिट्ठिकस्स पुब्बन्तापरन्तदिट्ठिउपादियनजोतनतो. परिच्चागेनाति विक्खम्भनेन. चतुत्थज्झाननिरोधा ततियज्झानं उपसम्पज्ज विहरतीति एत्थ न परिहीनचतुत्थज्झानस्स ततियज्झानं भवति, ततियज्झाना वुट्ठितस्स पन चतुत्थज्झाना वुट्ठितस्स च ततियं पटिलोमनयेन सम्भवति. तेनाह ‘‘अयंपनेत्था’’तिआदि. एवंसम्पदमिदं वेदितब्बन्ति ‘‘पविवेका पीति निरुज्झती’’ति इदं, ‘‘निरामिससुखस्सनिरोधा’’ति एत्थ विय वुट्ठाननिरोधवसेन वुत्तन्ति वेदितब्बन्ति अत्थो. हीनज्झानपरियादानकदोमनस्सन्ति नीवरणसहगतदोमनस्समाह. तञ्हि झानपरियादानकरं. कम्मनीयभावोति समापत्तिं पत्तो विय समापत्तिसमापज्जनभावे कम्मक्खमभावो. सोमनस्सविधुरत्ता दोमनस्सं वियाति दोमनस्सन्ति वुत्तं. ‘‘उप्पज्जति पविवेका पीती’’ति पुन वुत्ता पीति झानद्वयपीति. यं ठानं छाया जहतीति यं पदेसं आतपेन अभिभुय्यमानं छाया जहति. तत्थ आतपे छायाति पदेसेन आतपसञ्ञितानं भूतसङ्खतानं पहानट्ठानमाह. तेनाह ‘‘यस्मिं ठाने’’तिआदि.

३१. निरामिसं सुखन्ति ततियज्झानसुखं दूरसमुस्सारितकामामिसत्ता.

३२. अदुक्खमसुखन्ति चतुत्थज्झानवेदनं, न यं किञ्चि उपेक्खावेदनं.

३३. निग्गहणोति ममंकारभावेन किञ्चिपि अगण्हन्तो. निब्बानस्स सप्पायन्ति निब्बानाधिगमस्स, निब्बानस्सेव वा अविलोमवसेन एकन्तिकुपायताय सप्पायं. तेनाह ‘‘उपकारभूत’’न्ति. सब्बत्थाति सब्बेसु तेभूमकधम्मेसु. एतन्ति एतं यथावुत्तसमथभावनाय किलेसानं विक्खम्भनं. सब्बत्थ निकन्तिया असुक्खापितत्ता कथं निब्बानस्स उपकारपटिपदा नाम जातं? न जायते वात्यधिप्पायो. सब्बत्थाति पुब्बन्तानुदिट्ठिआदिके सब्बस्मिं. अग्गण्हनवसेनाति तण्हागाहेन अग्गहणवसेन. यत्थ हि तण्हागाहो विमोचितो, तत्थ दिट्ठिमानग्गाहा सुक्खा विय होन्ति तदेकट्ठभावतो. तादिसस्स निब्बानगामिनी पटिपदा एव आसन्ने, न दूरे. तेन वुत्तं – ‘‘उपकारपटिपदा नाम जात’’न्ति. तादिसस्स च सन्तोहमस्मीतिआदिका समनुपस्सना अधिमानपक्खे तिट्ठतीति आह – ‘‘अभिवदतीति अभिमानेन उपवदती’’ति. इदमेव उपादियतीति नियमाभावतो ‘‘अट्ठारसविधम्पी’’ति वुत्तं. सेसपदेपि एसेव नयो. दिट्ठुपादाने सति सेसउपादानसम्भवो अवुत्तसिद्धोति तदेव उद्धटं.

से आयतने वेदितब्बेति निरोधस्स कारणं निब्बानं वेदितब्बं. द्विन्नं आयतनानन्ति चक्खायतनादीनं द्विन्नं आयतनानं. पटिक्खेपेन निब्बानं दस्सितं वेनेय्यज्झासयवसेन.

गाधतीति न पतिट्ठाति. अतोति अस्मा निब्बाना. सराति तण्हा. सङ्खारपटिक्खेपेनाति सङ्खारेकदेसभूतानं चतुन्नं महाभूतानं पटिक्खेपेन.

विञ्ञाणन्ति विसिट्ठेन ञाणेन जानितब्बं. ततो एव अनिदस्सनं अचक्खुविञ्ञेय्यं अनिन्द्रियगोचरं. अनन्तन्ति अन्तरहितं, निच्चन्ति अत्थो. सब्बतो पभन्ति किलेसन्धकाराभावतो च समन्ततो पभस्सरं. ‘‘सब्बतो पप’’न्ति वा पाठो, सब्बतो पततित्थन्ति अत्थो. चत्तारीसकम्मट्ठानसङ्खातेहि तित्थेहि ओतरित्वा अनुपविसितब्बं अमतसरन्ति वुत्तं होति. अनुपादा कञ्चि धम्मं अग्गहेत्वा विमुच्चन्ति एत्थाति अनुपादाविमोक्खो, निब्बानं. अनुपादा विमुच्चति एतेनाति अनुपादाविमोक्खो, अग्गमग्गो. अनुपादाविमोक्खन्तिकताय पन अरहत्तफलं अनुपादाविमोक्खोति वुत्तं. सेसं सुविञ्ञेय्यमेव.

पञ्चत्तयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. किन्तिसुत्तवण्णना

३४. भवोति परित्तो. अभवोति महन्तो. वुद्धिअत्थो हि अयं अ-कारो, ‘‘संवरासंवरो, फलाफल’’न्तिआदीसु विय, तस्मा भवाभवहेतूति खुद्दकस्स महन्तस्स वा भवस्स हेतु, तं पच्चासीसमानोति अत्थो. तेनाह – ‘‘तस्मिं तस्मिं भवे सुखं वेदिस्सामी’’तिआदि.

३५. लोकुत्तरबोधिपक्खियधम्मे उद्दिस्स पुथुज्जनानं विवादो सम्भवतीति आह – ‘‘लोकियलोकुत्तराव कथिता’’ति. लोकियापि हि बोधिपक्खियधम्मा लोकुत्तरधम्माधिगमस्स आसन्नकारणत्ता विसेसकारणन्ति याव अञ्ञेहि लोकियधम्मेहि अभिविसिट्ठोति कत्वा, ‘‘इमेसु सत्ततिंसबोधिपक्खियधम्मेसू’’ति अविसेसेन वुत्तं. अत्थतो नानं होतीति अत्थतो भेदो होति बोधिपक्खियधम्मानं समधिगतत्ता. न हि कायादयो भावेतब्बा, सतियेव पन भावेतब्बाति. ब्यञ्जनतो नानं भेदं. इमिनापि कारणेनाति इमायपि युत्तिया. इदानि तं युत्तिं दस्सेन्तो – ‘‘अत्थञ्च ब्यञ्जनञ्चा’’तिआदिमाह . तत्थ समानेत्वाति सुत्तन्तरतो समानेत्वा, सुत्तन्तरपदेहि च समानेत्वा. अञ्ञथाति अञ्ञतो, भूततो अपगतं कत्वाति अत्थो. मिच्छा रोपितभावोति अयाथावतो ठपितभावो. अत्थञ्च ब्यञ्जनञ्च विञ्ञापनकारणमेवाति अविपरीतत्थस्स सद्दस्स च बुज्झनहेतुताय.

३७. इध धम्मविनयट्ठाने सतियेव सतिपट्ठानन्ति गहिता, अत्थतो समेति नाम याथावतो अत्थस्स गहितत्ता. असभावनिरुत्तिभावतो ब्यञ्जनतो नानत्तन्ति तं लिङ्गभेदेन वचनभेदेन च दस्सेन्तो, ‘‘सतिपट्ठानोति वा सतिपट्ठानाति वा मिच्छा रोपेथा’’ति आह. अप्पमत्तकन्ति अणुमत्तं सल्लहुकं, न गरुतरं अधनितं कत्वा वत्तब्बम्पि धनितं घोसवन्तं कत्वा रोपिते वुत्तदोसाभावतोति तेनाह – ‘‘निब्बुतिं पत्तुं सक्का होती’’ति.

ब्यञ्जनस्स मिच्छारोपनं न विसेसन्तरायकरं होतीति ञापनत्थं, चतुसु मग्गेसु पञ्हं कथेत्वाव परिनिब्बुतो. सुत्तन्तब्यञ्जनं सन्धायेतं वुत्तं – ‘‘अप्पमत्तकं खो पना’’ति.

३८. अथ चतुत्थवारे विवादो कस्मा जातो? यावता नेसं वचनं अत्थतो चेव समेति ब्यञ्जनतो चाति अधिप्पायो. सञ्ञाय विवादोति किञ्चापि समेति अत्थतो चेव ब्यञ्जनतो च, सञ्ञा पन नेसं अविसुद्धा, ताय सञ्ञाय वसेन विवादो जातोति दस्सेन्तो ‘‘अह’’न्तिआदिमाह. अहं सतिपट्ठानन्ति वदामि, अयं सतिपट्ठानोति वदतीति एवं तेसं ञाणं होतीति इममत्थं, ‘‘एसेव नयो’’ति इमिना अतिदिसति.

३९. न चोदनत्थाय वेगायितब्बन्ति सीघं सीघं न चोदना कातब्बाति अत्थो. तस्माति यस्मा एकच्चो कोधनभावेन एवं पटिप्फरि, तस्मा. अनादानदिट्ठीति आदियित्वा अनभिनिविसनतो अनादानदिट्ठी अदळ्हग्गाही. पक्खिपन्तो वियाति गिलित्वा पक्खिपन्तो विय.

उपघातोति चित्तप्पघातो फरसुपघातो विय. वणघट्टितस्स वियाति वणे घट्टितस्स विय दुक्खुप्पत्ति चित्तदुक्खुप्पत्ति. द्वे वारे वत्वापि विसज्जेतीति सुप्पटिनिस्सग्गी एवं पगेव चोदितमत्ते विस्सज्जेति चेति अधिप्पायो . कथनवसेन च कायचित्तकिलमथो. एवरूपोति सहसा अविस्सज्जेन्तेन चोदकस्स विहेसावादो हुत्वापि अक्कोधनादिसभावो.

उपेक्खाति सकेन कम्मेन पञ्ञायिस्सतीति तस्मिं पुग्गले अज्झुपेक्खणा. उपेक्खं अतिमञ्ञति नाम तस्स अनाचारस्स अनज्झुपेक्खणतो.

४०. वचनसञ्चारोति पेसुञ्ञवसेन अञ्ञथावचनुपसंहारो. दिट्ठिपळासोति युगग्गाहवसेन लद्धि. सा पन चित्तस्स अनाराधनियभावो सत्थुचित्तस्स अनाराधकभावो. कलहोति अधिकरणुप्पादवसेन पवत्तो विग्गहो भण्डनस्स पुब्बभागो.

येन कारणेनाति येन धम्मेन सत्थुसासनेन. तमेव हि सन्धाय वदति – ‘‘धम्मोति सारणीयधम्मो अधिप्पेतो’’ति. एत्थाति ‘‘धम्मस्स चानुधम्म’’न्ति एत्थ. धम्मोति सम्बुद्धस्स तस्स तथा पवत्तं ब्याकरणं यथा विवादापन्ना सञ्ञत्तिं गच्छन्ति. तेनाह – ‘‘तेसं भिक्खूनं सञ्ञत्तिकरण’’न्ति. तदेव ब्याकरणं अनुधम्मोति भिक्खुना वुच्चमानो अनुपवत्तो धम्मो. तेनाह – ‘‘तदेव ब्याकरोति नामा’’ति. कोचीति यो कोचि. सहधम्मिको सकारणो. अञ्ञत्थो अयं किं सद्दोति आह ‘‘अञ्ञो’’ति. अस्साति वुत्तनयेन पटिपन्नभिक्खुनो, तस्स पटिपत्ति न केनचि गरहणीया होतीति अत्थो. सेसं सब्बं सुविञ्ञेय्यमेव.

किन्तिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. सामगामसुत्तवण्णना

४१. द्वेधिकजाताति जातद्वेधिका सञ्जातभेदा. द्वेज्झजाताति दुविधभावं पत्ता. भण्डन्ति परिभासन्ति एतेनाति भण्डनं, विरुद्धचित्तता. न्ति भण्डनं. धम्मविनयन्ति पावचनं. वितुज्जन्ता मुखसत्तीहि. सहितं मेति मय्हं वचनं सहितं सिलिट्ठं पुब्बापरसम्बन्धं अत्थयुत्तं. तेनाह ‘‘अत्थसंहित’’न्ति. अधिचिण्णन्ति आचिण्णं. विपरावत्तन्ति विरोधदस्सनवसेन परावत्तितं, परावत्तं दूसितन्ति अत्थो. तेनाह – ‘‘चिरकालवसेन…पे… निवत्त’’न्ति. परियेसमानो चर, तत्थ तत्थ गन्त्वा सिक्खाहीति अत्थो. सचे सक्कोसि, इदानिमेव मया वेठितदोसं निब्बेठेहि. मरणमेवाति अञ्ञमञ्ञघातवसेन मरणमेव.

नाटपुत्तस्स इमेति नाटपुत्तिया. ते पन तस्स सिस्साति आह ‘‘अन्तेवासिकेसू’’ति. पुरिमपटिपत्तितो पटिनिवत्तनं पटिवानं, तं रूपं सभावो एतेसन्ति पटिवानरूपा. तेनाह ‘‘निवत्तनसभावा’’ति. कथनं अत्थस्स आचिक्खनं. पवेदनं तस्स हेतुदाहरणानि आहरित्वा बोधनं. न उपसमाय संवत्ततीति अनुपसमसंवत्तनं, तदेव अनुपसमसंवत्तनिकं, तस्मिं. समुस्सितं हुत्वा पतिट्ठाहेतुभावतो थूपं पतिट्ठाति आह – ‘‘भिन्नथूपेति भिन्नपतिट्ठे’’ति. थूपोति वा धम्मस्स निय्यानभावो वेदितब्बो, अञ्ञधम्मे अभिभुय्य समुस्सितट्ठेन. सो निगण्ठस्स समये केहिचि अभिन्नसम्मतोपि भिन्नो विनट्ठोयेव सब्बेन सब्बं अभावतोति भिन्नथूपो. सो एव निय्यानभावो वट्टदुक्खतो मुच्चितुकामानं पटिसरणं, तं एत्थ नत्थीति अप्पटिसरणो, तस्मिं भिन्नथूपे अप्पटिसरणेति एवमेत्थ अत्थो वेदितब्बो.

आचरियप्पमाणन्ति आचरियमुट्ठि हुत्वा पमाणभूतं. नानानीहारेनाति नानाकारेन. ‘‘विवादो न उप्पज्जी’’ति वत्वा तस्स अनुप्पत्तिकारणं दस्सेन्तो, ‘‘सत्था हि…पे… अविवादकारणं कत्वाव परिनिब्बायी’’ति वत्वा तं विवरितुं ‘‘भगवता ही’’तिआदि वुत्तं. पतिट्ठा च अवस्सयो च, ‘‘अयं धम्मो अयं विनयो इदं सत्थुसासन’’न्ति विनिच्छयने महापदेसा, पञ्हब्याकरणानि च, यस्मा तेसु पतिट्ठाय ते अवस्साय धम्मविनयधरा च निच्छयं गच्छन्ति. तथा हि सुत्तन्तमहापदेसतो विनये केनचि पुच्छितो अत्थो चतुन्नं पञ्हब्याकरणानं वसेन सुविनिच्छितरूपो, तस्मा धम्मविनयो इध सत्थु किच्चं कातुं सक्कोतीति आह – ‘‘तेनेवा’’तिआदि, तस्मा उळाराय देसनाय भाजनन्ति अधिप्पायो.

४२. पटिपविट्ठं कत्वा आहरितब्बतो, सच्चं कारितब्बतो पाभतं मूलन्ति आह – ‘‘कथापाभत’’न्ति, धम्मकथाय मूलकारणन्ति अत्थो. येसं वसेन विवादो उप्पन्नो, तेयेव अधम्मवादिनो, तेसं ताव सो अहिताय दुक्खाय संवत्ततु, ततो अञ्ञेसं देवमनुस्सानं कथन्ति, चोदना परम्पराय संकिलेसवत्थुभावतोति परिहारो. तेनाह – ‘‘कोसम्बकक्खन्धके विया’’तिआदि.

४३. अभिञ्ञा देसिताति अभिविसिट्ठाय पञ्ञाय जानित्वा बोधिता. पतिस्सयमानरूपाति अपदिस्स पतिस्सयमाना गरुकवसेन निस्सयमानसभावा. तेनाह – ‘‘उपनिस्साय विहरन्ती’’ति, गरुतरं निस्सयं कत्वा विहरन्तीति अत्थो. परिवारे पञ्ञत्तानीति, ‘‘आजीवहेतु आजीवकारणा’’ति, एवं निद्धारेत्वा परिवारपाळियं (परि. ३३६) आसङ्करवसेन ठपितानि. ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्या’’ति (पारा. ३९, ४२, ४३) विभङ्गपाठवसेनेव हि तानि भगवता पञ्ञत्तानि. तानि ठपेत्वा सेसानि सब्बसिक्खापदानि अधिपातिमोक्खं नामाति, इदं गोबलीबद्दञायेन वुत्तन्ति दट्ठब्बं तेसम्पि अधिपातिमोक्खभावतो.

तत्रायं नयोति तस्मिं सुप्पजहनाय अप्पमत्तकभावे अयं वक्खमानो. तानीति पणीतभोजनानि. यो कोचीति भिक्खु वा भिक्खुनी वा. दुक्कटवत्थुकन्ति यं किञ्चि दुक्कटापत्तिवत्थुकं. तेनाति सुप्पजहनभावेन मूलापत्तिवीतिक्कमस्स अणुमत्तताय.

पुब्बभागमग्गन्ति लोकियमग्गं. तत्राति तस्मिं पुब्बभागमग्गं निस्साय विवादुप्पादे. ओभासञाणन्ति ओभासस्स उप्पत्तिहेतुभूतं ञाणं. तत्थ पन सो मग्गसञ्ञिभावेन मग्गो च चतुब्बिधोति सुतत्ता, ‘‘पट्ठममग्गो नामा’’तिआदिमाह. एवन्ति एवं असन्दिद्धं अपरिसङ्कितं परिच्चत्तं कत्वा कम्मट्ठानं कथेतुं न सक्कोति.

चेतियं न दिट्ठन्ति तस्स कतं थूपं वदति. निन्दिये पुथुज्जनभावे ठितं पासंसं अरियभावं आरोपेत्वा तं मिच्छालद्धिं अभिनिविस्स पग्गय्ह वोहरणतो सग्गोपि मग्गोपि वारितोयेवाति. वुत्तञ्हेतं –

‘‘यो निन्दियं पसंसति, तं वा निन्दति यो पसंसियो;

विचिनाति मुखेन सो कलिं, कलिना तेन सुखं न विन्दती’’ति. (सु. नि. ६६३; सं. नि. १.१८०-१८१; अ. नि. ४.३; नेत्ति. ९२);

‘‘खणेनेव अरहत्तं पापुणितुं समत्थकम्मट्ठानकथं आचिक्खिस्सामी’’ति हि इमिना तत्थ कोहञ्ञम्पि दिस्सति; इतरेसु पन वत्तब्बमेव नत्थि. उप्पाटेत्वाति उद्धरित्वा. ‘‘अथ ते भिक्खू’’तिआदि सेसं नाम. ‘‘अमतं ते परिभुञ्जन्ति, ये कायगतासतिं परिभुञ्जन्ती’’ति (अ. नि. १.६००) वचनं दुग्गहितं गण्हापेत्वा, ‘‘एत्तावता वो अमतं परिभुत्तं नाम भविस्सती’’ति आह.

४४. एवन्ति आकारलक्खणमेतं, न आकारनियमनं. तेन इमिनाव कारणेन च यो विवादो उप्पज्जेय्याति वुत्तं होति. गरुस्मिं गरूति पवत्तं चित्तं गरुविसयत्ता तंसहचरितत्ता गरु, तस्स भावो गारवं, गरुकरणं, तं एत्थ नत्थीति अगारवो. तेनाह ‘‘गारवविरहितो’’ति. गरुस्स गारववसेन पतिस्सयनं पतिस्सोति वुच्चति नीचवुत्तिता, तप्पटिपक्खतो अप्पतिस्सोति आह – ‘‘अप्पतिस्सयो अनीचवुत्ती’’ति. एत्थ यथायं पुग्गलो सत्थरि अगारवो नाम होति, तं दस्सेतुं, ‘‘एत्थ पना’’तिआदि वुत्तं. तत्थ तीसुकालेसु उपट्ठानं न यातीतिआदि समुदायकित्तनअनवसेसदस्सनं, अवयवतो पन अगारवसिद्धि यथा तं सामञ्ञतो सिक्खापदसमादानं तब्बिसेसो भेदो. एस नयो सेसेसुपि.

सक्कच्चं न गच्छतीति आदरवसेन न गच्छति. सङ्घे कतोयेव होति सङ्घपरियापन्नत्ता तस्स, यथा सङ्घं उद्दिस्स दिन्नं एकेन भिक्खुना पटिग्गहितं सङ्घस्स दिन्नमेव होति. अपरिपूरयमानोव सिक्खाय अगारवो. तेनाह भगवा – ‘‘सिक्खाय न परिपूरकारी’’ति (म. नि. २.१३५). अत्तनो परिसाय उप्पन्नं विवादमूलं विसेसतो अत्तना वूपसमेतब्बतो अत्तनो च अनत्थावहतो ‘‘अज्झत्त’’न्त्वेव वुत्तं. एस नयो बहिद्धाति एत्थापि.

४६. छठानानीति छमूलानि. यथा समनवसेन समथानं विवादादीसु अधिकत्तुभावो, एवं विवादादीनं तेहि अधिकत्तब्बतापीति आह – ‘‘वूपसमनत्थाय…पे… अधिकरणानी’’ति. तेन अधिकरणसद्दस्स कम्मत्थतं आह. समथा वा समनवसेन अधिकरीयन्ति एत्थाति अधिकरणानि, विवादादयो.

विवादो उप्पन्नमत्तोव हुत्वा परतो कक्खळत्थाय संवत्तनतो यं वत्थुं निस्साय पठमं उप्पन्नो विवादानुसारेन मूलकं विय अनुबन्धरोगो तमेव तदञ्ञं वा वत्थुं कत्वा पवड्ढन्तो विवादाधिकरणं पत्वा उपरि वड्ढति नाम, अनुवादापत्तिकिच्चाधिकरणं पत्वा विवादस्स च वड्ढनं पाकटमेव. तेन वुत्तं – ‘‘चत्तारि अधिकरणानि पत्वा उपरि वड्ढन्तो सो विवादो’’ति. उप्पन्नानं उप्पन्नानन्ति (दी. नि. टी. ३.३३१) उट्ठितानं उट्ठितानं. समथत्थन्ति समनत्थं.

अट्ठारसहि वत्थूहीति लक्खणवचनमेतं यथा ‘‘यदि मे ब्याधी दाहेय्युं. दातब्बमिदमोसध’’न्ति (सं. नि. टी. २.३.३९-४२; कङ्खा. अभि. टी. अधिकरणसमथवण्णना), तस्मा तेसु अञ्ञतरेन विवदन्ता, ‘‘अट्ठारसहि वत्थूहि विवदन्ती’’ति वुच्चन्ति. उपवदनाति अक्कोसो. चोदनाति अनुयोगो.

अधिकरणस्स सम्मुखाव विनयनतो सम्मुखाविनयो. सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय येभुय्यसिककम्मस्स करणं येभुय्यसिका. कारकसङ्घस्स सामग्गिवसेन सम्मुखीभावो, न यथा तथा कारकपुग्गलानं सम्मुखतामत्तं. भूतताति तच्छता. सच्चपरियायो हि इध धम्म-सद्दो ‘‘धम्मवादी’’तिआदीसु (दी. नि. १.९) विय. विनेति एतेनाति विनयो, तस्स तस्स अधिकरणस्स वूपसमाय भगवता वुत्तविधि, तस्स विनयस्स सम्मुखता विनयसम्मुखता. विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका, तेसं अत्थपच्चत्थिकानं. सङ्घसम्मुखता परिहायति सम्मतपुग्गलेहेव वूपसमनतो.

न्ति विवादाधिकरणं. ‘‘न छन्दागतिं गच्छती’’तिआदिना (परि. ३८३) वुत्तं पञ्चङ्गसमन्नागतं. गुळ्हकादीसु अलज्जुस्सन्नाय परिसाय गुळ्हको सलाकग्गाहो कातब्बो; लज्जुस्सन्नाय विवटको, बालुस्सन्नाय सकण्णजप्पको. यस्सा किरियाय धम्मवादिनो बहुतरा, सा येभुय्यसिकाति आह – ‘‘धम्मवादीनं येभुय्यताया’’तिआदि.

एवं विनिच्छितन्ति आपत्तिं दस्सेत्वा रोपनवसेन विनिच्छितं, पटिकम्मं पन आपत्ताधिकरणसमथे परतो आगमिस्सति. न समणसारुप्पं अस्सामणकं, समणेहि अकातब्बं, तस्मिं. अज्झाचारे वीतिक्कमेसति. पटिचरतोति पटिच्छादेन्तस्स. पापुस्सन्नताय पापियो, पुग्गलो, तस्स कातब्बकम्मं तस्सपापियसिकं.

सम्मुखाविनयेनेव वूपसमो नत्थि पटिञ्ञाय, तथारूपाय खन्तिया वा विना अवूपसमनतो . एत्थाति आपत्तिदेसनायं. पटिञ्ञाते आपन्नभावादिके करणकिरिया, ‘‘आयतिं संवरेय्यासी’’ति, परिवासदानादिवसेन च पवत्तं वचीकम्मं पटिञ्ञातकरणं.

यथानुरूपन्ति ‘‘द्वीहि चतूहि तिहि एकेना’’ति एवं वुत्तनयेन यथानुरूपं. एत्थाति इमस्मिं सुत्ते, एतस्मिं वा समथविचारे. विनिच्छयनयोति विनिच्छये नयमत्तं. तेनाह ‘‘वित्थारो पना’’तिआदि.

४७. सङ्खेपतोव वुत्तो, न समथक्खन्धके विय वित्थारतो. तथाति इमिना ‘‘धम्मा’’ति पदं आकड्ढति, एत्थ इति-सद्दो आदिअत्थो, एवमादिना इमिना पकारेनाति वाति वुत्तं होति. बोधिपक्खियधम्मानं एकन्तानवज्जभावतो नत्थि अधम्मभावो, भगवतो देसिताकारं हापेत्वा वड्ढेत्वा वा कथनं यथाधम्मं अकतन्ति कत्वा अधम्मभावोति दस्सेन्तो आह – ‘‘तयो सतिपट्ठाना’’तिआदि.

निय्यानिकन्ति सपाटिहीरं अप्पटिवानं हुत्वा पवत्तति. तथेवाति इमिना ‘‘एवं अम्हाक’’न्तिआदिना वुत्तमत्थं आकड्ढति. भूतेन…पे… कातब्बकम्मं धम्मो नाम यथाधम्मं करणतो, वुत्तविपरियायतो इतो परं अधम्मो. अयं विनयो नाम रागादीनं संवरणतो पहानतो पटिसङ्खानतो च. अयं अविनयो नाम रागादीनं अविनयनतो. अयं विनयो नाम यथाविनयकरणतो, वुत्तविपरियायेन इतरो अविनयो. वत्थुसम्पत्तिआदिना एव सब्बेसं विनयकम्मानं अकुप्पताति आह – ‘‘वत्थुसम्पत्ति…पे… अयं विनयो नामा’’ति, तप्पटिपक्खतो अविनयो वेदितब्बो. तेनाह ‘‘वत्थुविपत्ती’’तिआदि.

सम्मापटिपत्तिया नयनट्ठेन यथावुत्तो धम्मो एव नेत्ति, ततो एव सत्तस्स विय रज्जु असिथिलपवत्तिहेतुताय धम्मरज्जूति अत्थो वुत्तो. सुत्तन्तपरियायेन ताव दस कुसलकम्मपथा धम्मोति एवं वुत्ता. सा एव वा होतु धम्मनेत्ति, यो इध इमिस्सा वण्णनाय, ‘‘छत्तिंस बोधिपक्खियधम्मा’’तिआदिना धम्मेन च विनयेन च वुत्तो, सो एव वा धम्मनेत्ति होतूति आनेत्वा योजना. ताय धम्मनेत्तिया समेति ताय यथावुत्ताय धम्मनेत्तिया संसन्दति, एकलक्खणमेव होतीति अत्थो. एवं विवादवत्थुभूतो धम्मो चे ‘‘धम्मो’’ति, अधम्मो चे ‘‘अधम्मो’’ति, विनयो चे ‘‘विनयो’’ति, अविनयो चे ‘‘अविनयो’’ति निच्छिनन्तेन एकच्चानं विवादाधिकरणमेव दस्सितं तस्स वूपसमधम्मानं अपरियोसापितत्ता.

४८. तं पनेतन्ति विवादाधिकरणं पच्चामसति. वारे अत्थसंवण्णनावसेन पत्तेपि. द्वीहीति यस्मिं आवासे विवादाधिकरणं उप्पन्नं, तत्थ वासीहि द्वीहिपि भिक्खूहि अतिरेकतरा.

४९. खन्धसामन्तन्ति आपत्तिक्खन्धभावेन समीपं. आपत्तिसामन्तं नाम पुब्बभागा आपज्जितब्बआपत्ति. मेथुनरागवसेन कायसंसग्गे दुक्कटस्स वत्थूति आह – ‘‘पठमपाराजिकस्स पुब्बभागे दुक्कट’’न्ति. सेसानं तिण्णं पाराजिकानं पुब्बभागे थुल्लच्चयमेव.

५०. परिक्कमित्वा उपक्कमित्वा. आपत्ताधिकरणं दस्सितं तत्थेव विसेसतो पटिञ्ञाय कारेतब्बताय इच्छितब्बत्ता.

५२. कम्मस्स वत्थु दस्सितं न समथोति अधिप्पायो. ननु चायं समथाधिकारोति? सच्चं, समथस्स पन कारणे दस्सिते समथो दस्सितोव होतीति दस्सेतुं ‘‘एवरूपस्स ही’’तिआदि वुत्तं.

५३. इदं कम्मन्ति ‘‘इदं अम्हाकं भण्डनजातान’’न्तिआदिना वुत्तकम्मं. तिणवत्थारकसदिसत्ताति तंसदिसताय तब्बोहारोति दस्सेति यथा – ‘‘एस ब्रह्मदत्तो’’ति. आकारमत्तमेव तिणवत्थारककम्मं नाम, न पन तस्स सब्बसो करणविधानं. तेनाह ‘‘खन्धके’’तिआदि. गिहीनं हीनेन खुंसनवम्भनं यथा ‘‘तिलसंगुळिका नत्थी’’ति. धम्मिकपटिस्सवेसु विसंवादनवसेन आपन्ना आपत्ति. अस्साति किच्चाधिकरणस्स. सम्मुखाविनयेनेव वूपसमो सङ्घसम्मुखतादिनाव वूपसमनतो.

५४. सोतापत्तिफलसच्छिकिरियवचनतो कोसम्बियसुत्ते (म. नि. १.४९२) सोतापत्तिमग्गसम्मादिट्ठि कथिता, इध पन ‘‘दिट्ठिसामञ्ञगतो विहरति’’च्चेव वुत्तत्ता, ‘‘इमस्मिं सुत्ते सोतापत्तिफलसम्मादिट्ठि वुत्ताति वेदितब्बा’’ति वुत्तं. पापकम्मस्स अप्पता महन्तता सावज्जभावस्स मुदुतिक्खभावेन वेदितब्बाति आह ‘‘अणुन्ति अप्पसावज्जं. थूलन्ति महासावज्ज’’न्ति. सेसं सुविञ्ञेय्यमेव.

सामगामसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. सुनक्खत्तसुत्तवण्णना

५५. हेट्ठिममग्गेहि ञातमरियादाय पजाननतो अञ्ञा, मग्गपञ्ञा. तस्स फलभावतो अग्गफलपञ्ञा, तंसहगता सम्मासङ्कप्पादयो च ‘‘अञ्ञा’’ति वुत्ताति आह ‘‘अञ्ञाति अरहत्त’’न्ति. चतूहि पदेहि कथिता, ‘‘परिचिण्णा मे भगवा’’तिआदीसु विय न एकपदेनेव. ‘‘लोकुत्तरो धम्मो अधिगतो मया’’ति मञ्ञनामत्तं अधिमानोति दस्सेन्तो, ‘‘अप्पत्ते पत्तसञ्ञिनो’’तिआदिमाह.

५६. इदं ठानन्ति इदं ओभासादिसम्मुतिहेतुभूतं उळारतरं उदयब्बयञाणं. उळारतरभावेन हि तं मग्गफलपञ्ञाय पच्चयो हुत्वा याथावतो दुब्बिञ्ञेय्यताय विपस्सकं विसंवादेति. तेनाह ‘‘अविभूतं अन्धकार’’न्ति. इमं पञ्हन्ति इमं सुत्तं गम्भीरं लोकुत्तरपटिसंयुत्तं अत्तना ञातुं इच्छितं अत्थं. उग्गहेत्वाति केवलं पिटकसम्पादनवसेनेव उग्गण्हित्वा. तेनाह ‘‘अजानित्वा’’ति. विसेवमानाति किलेसविसे अवमानेन्ता, सासनस्स वा अनुपकारविरूपपच्चये सेवमाना. एवमस्साति एवं वुत्तनयेन तेसं करणहेतु अस्स चित्तस्स धम्मदेसनावसेन पवत्तस्स. अञ्ञथाभावो अदेसेतुकामता होति. न्ति यथावुत्तमत्थं सन्धाय. एतन्ति ‘‘तस्सपि होति अञ्ञथत्त’’न्ति एवं वुत्तं.

५८. किलेसेहि आमसीयतीति आमिसं, लोकेपरियापन्नं आमिसन्ति इध पञ्च कामगुणा अधिप्पेताति तेसु वट्टामिसभावेपि लभिते कामामिसभावो सिद्धोति आह – ‘‘वट्टामिसकामामिसलोकामिसभूतेसू’’ति. कामगुणा हि वट्टस्स वड्ढनतो वट्टामिसं, कामेतब्बतो कामतण्हाय आमसितब्बतो कामामिसं, येभूय्यतो सत्तलोकस्स आमिसभावतो लोकामिसं. कामगुणसभागाति कामगुणानुलोमा कामगुणपटिसंयुत्ता. आनेञ्जसमापत्तिपटिसंयुत्तायाति किलेसिञ्जनरहितताय इध आनेञ्जाति अधिप्पेताहि हेट्ठिमाहि अरूपसमापत्तीहि पटिसंयुत्ताय. एवरूपोति लोकामिसभूतेसु पच्चयेसु अधिमुत्तो तन्निन्नो तग्गरुको तप्पब्भारो. एत्तावताति एवं सद्धानं मनुस्सानं दस्सनेन तेसं पवत्तितासयेन च. सीसं निक्खन्तं होतीति लाभासाय सीसं बहि निक्खन्तं विय होति. उदरं फलितन्ति अतिबहुभण्डं पक्खिपियमानं पसिब्बकं विय लद्धब्बस्स अतिपहूतभावेन उदरं फीतं होति.

५९. यथा पुरिमा द्वे अरूपसमापत्तियो अत्तनो पच्चनीककिलेसेहि अनिञ्जनतो ‘‘अनिञ्जा’’ति वुच्चन्ति, एवं इतरापि. तं पवुत्तन्ति लोकामिससंयोजनं विगतं.

६०. निघंसन्ति ‘‘एत्तको अय’’न्ति परिच्छेदन्ति अत्थो. सिलेसेनाति चम्मकारसिलेसादिसिलेसेन, वजिरलेपसिलेसे वत्तब्बमेव नत्थि. तं भिन्नन्ति आनेञ्जसंयोजनं भिन्नं विधमितं समतिक्कन्तं तासु समापत्तीसु अपेक्खाभावतो. अज्झासयेन असम्बद्धत्ता वुत्तं – ‘‘द्वेधाभिन्ना सेला विय होती’’ति. तेनाह – ‘‘तं समापज्जिस्सामीति चित्तं न उप्पज्जती’’ति.

६१. वन्तन्ति छड्डितं, विस्सट्ठन्ति अत्थो.

६२. उपरिसमापत्तिलाभिनोति एत्थ उपरिसमापत्तीति अरहत्तफलसमापत्ति अधिप्पेता, अरहतो च मग्गाधिगमेनेव अनागामिफलसमापत्ति, सेक्खानं विसया हेट्ठिमा फलसमापत्तियो पटिप्पस्सद्धा. लोकिया पन निकन्तिप्पहानेन पटिनिस्सट्ठाति आह – ‘‘हेट्ठा…पे… न उप्पज्जती’’ति.

६३. ‘‘पञ्च खो इमे, सुनक्खत्त, कामगुणा’’तिआदिना आरद्धदेसना, ‘‘सम्मा निब्बानाधिमुत्तो पुरिसपुग्गलो’’ति अरहत्तकित्तनेन निट्ठापिताति ततो परं, ‘‘ठानं खो पना’’तिआदिका देसना, ‘‘पाटियेक्को अनुसन्धी’’ति वुत्ता. तेनाह ‘‘हेट्ठा ही’’तिआदि. तत्थ यथा खीणासवस्स समापत्तिलाभिनोति योजना, एवं वा खीणासवस्स सुक्खविपस्सकस्साति योजेतब्बा. पटिक्खित्तं अट्ठकथायं. तस्स पटिक्खेपस्स कारणं दस्सेतुं ‘‘समापत्तिलाभिनो ही’’तिआदि वुत्तं. यथा सुक्खविपस्सको अधिमानिको समापत्तिलाभिनो समानयोगक्खमो अप्पत्ते पत्तसञ्ञिताय भेदाभावतो, एवं सुक्खविपस्सको खीणासवो समानयोगक्खमो खीणासवभावेन विसेसाभावतो, तस्मा ‘‘समापत्तिलाभिम्हि कथिते इतरोपि कथितोव होती’’ति वुत्तं. द्विन्नं भिक्खूनन्ति समापत्तिलाभिनो अधिमानिकस्स खीणासवस्स च. तेनेवाह ‘‘पुथुज्जनस्स तावा’’तिआदि.

यदग्गेनाति येन भागेन. यदिपि खीणासवस्स असप्पायारम्मणं किलेसानं उप्पत्तिया पच्चयो न होति तेसं सब्बसो समुच्छिन्नत्ता. सन्तविहारपरिपन्थो पन सिया विसभागतोति वुत्तं – ‘‘खीणासवस्सपि असप्पायमेवा’’ति. तेनाह – ‘‘विसं नाम…पे… विसमेवा’’ति. एतेन ‘‘यथा विसजाननं अप्पमाणं, विकारुप्पादनतो पन तं परिहरितब्बं, एवं परिञ्ञातम्पि वत्तु अत्थविसेसाभावेन एकरूपमेवाति तं परिहरितब्बमेवा’’ति दस्सेति. तेनाह ‘‘न ही’’तिआदि. न हि असंवुतेन भवितब्बं असारुप्पभावतो. युत्तपयुत्तेनेवाति सभागारम्मणस्स आलोकनादीसु युत्तेनेव भवितुं वट्टति.

६४. यत्थ सयं निपतति उप्पज्जति, तस्स सन्तानस्स विप्पसन्नवसेन रुप्पनतो, विससङ्खातस्स दुक्खस्स मूलभावतो च ‘‘अविज्जासङ्खातो विसदोसो’’ति वुत्तं. रुप्पतीति कत्तब्बादिमुच्छापादनेन विकारं उप्पादेति. अनुद्धंसेय्याति विबाधेय्य. रागो हि उप्पज्जमानोव कुसलचित्तप्पवत्तिया ओकासं अदेन्तो तं विबाधति; तथाभूतो सद्धासिनेहस्स समथविपस्सनाभिवुड्ढिया वमनेन च तं विसोसेति मिलापेति. तेनाह ‘‘सोसेय्य मिलापेय्या’’ति. सगहणसेसन्ति गहेतब्बविसं सावसेसं कत्वाति अत्थो. न अलं न समत्थन्ति अनलं. सूकपरियायो पाळियं वुत्तो सुक-सद्दोति आह – ‘‘वीहिसुकादि च सूक’’न्ति.

सउपादानसल्लुद्धारोविय अप्पहीनो अविज्जाविसदोसो दट्ठब्बो महानत्थुप्पादनतो. असप्पाय…पे… असंवुतकालो दट्ठब्बो अत्तभावस्स अपरिहरणभावतो. मरणं विय सिक्खं पच्चक्खाय हीनायावत्तनं अधिसीलसङ्खातस्स आयुनो अपेतत्ता. मरणमत्तं दुक्खं विय आपत्तिया आपज्जनं यथावुत्तस्स आयुनो उपपीळनकभावतो. इमिनाव नयेन ओपम्मसंसन्दनन्ति एत्थ अनुपादिसेससल्लुद्धारो विय पहीनो अविज्जाविसदोसो; सप्पाय…पे… सुसंवुतकालो, तदुभयेन वणे पुथुत्तं न गते मरणाभावो विय सिक्खाय अपच्चक्खानं, मरणमत्तदुक्खाभावो विय अञ्ञतराय संकिलिट्ठाय आपत्तिया अनापज्जनन्ति योजना वेदितब्बा.

६५. सतियाति एत्थ यस्मा ‘‘अरियाया’’ति न विसेसितन्ति आह – ‘‘सति पञ्ञागतिका’’तिआदि. पञ्ञा चेत्थ लोकिया अधिप्पेता, न लोकुत्तराति आह – ‘‘परिसुद्धाय विपस्सनापञ्ञाया’’ति.

खीणासवस्स बलन्ति उळारतमेसु दिब्बसदिसेसुपि आरम्मणेसु मनच्छट्ठानं इन्द्रियानं अनुपनमनहेतुभूतं सुसंवुतकारिसङ्खातं खीणासवबलं दस्सेन्तो, ‘‘संवुतकारी’’ति वुत्तं, उक्कंसगतसतिवेपुल्लत्ता यथा असंवरस्स असंवरो होति, एवं सतिसम्पजञ्ञबलेन चक्खादिद्वारानि संवरित्वा दस्सनादिकिच्चकारी. एवं जानित्वाति ‘‘उपधि दुक्खस्स मूल’’न्ति एवं विपस्सनापञ्ञासहिताय मग्गपञ्ञाय जानित्वा. उपधीयति दुक्खं एतेहीति उपधी, किलेसाति आह – ‘‘किलेसुपधिपहाना निरुपधी’’ति. ततो एव उपादीयति दुक्खं एतेहीति किलेसा ‘‘उपादाना’’तिपि वुच्चन्तीति आह – ‘‘निरुपादानोति अत्थो’’ति. उपधी सम्मदेव खीयन्ति एत्ताति उपधिसङ्खयो, निब्बानन्ति आह – ‘‘उपधीनं सङ्खयभूते निब्बाने’’ति. आरम्मणतोति आरम्मणं कत्वा तदारम्मणाय फलविमुत्तिया विमुत्तो. कामुपधिस्मिं कायं उपसंहरिस्सतीति ‘‘कामेसेविस्सामी’’ति तत्थ कायं उपनामेस्सति; कायूपसंहारो ताव तिट्ठतु, तथा चित्तं वा उप्पादेस्सतीति एतं कारणं नत्थीति. सेसं सुविञ्ञेय्यमेव.

सुनक्खत्तसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. आनेञ्जसप्पायसुत्तवण्णना

६६. खणपभङ्गुताय न निच्चा न धुवाति अनिच्चा. ततो एव पण्डितेहि न इच्चा न उपगन्तब्बातिपि अनिच्चा. सो चायं अनिच्चत्थो उदयवयपरिच्छिन्नताय वेदितब्बोति दस्सेन्तो, ‘‘हुत्वा अभावट्ठेन अनिच्चा’’ति आह; उप्पज्जित्वा विनस्सनतोति अत्थो. अयञ्च अनिच्चता वक्खमाना च तुच्छादिता द्विन्नम्पि कामानं साधारणोति आह – ‘‘वत्थुकामापि किलेसकामापी’’ति. रित्ता विवित्ता, तेसं निच्चसारादीनं अत्तनि अभावतो तेहि विसुंभूता. यथा पन सब्बसो सभावरहितमाकासं ‘‘तुच्छं रित्त’’न्ति वुच्चति, न एवमेते. एते पन केवलं निच्चसारादिविरहतो एव तुच्छा रित्ताति दस्सेन्तो ‘‘न पना’’तिआदिमाह. ‘‘न हि तुच्छमुट्ठि नाम नत्थी’’ति इदं लोकसमञ्ञावसेन वुत्तं, लोकसमञ्ञा लोकियकथा न लङ्घितब्बा.

मुसाति इत्तरपच्चुपट्ठानताय न दिस्सतीति आह ‘‘मुसाति नासनका’’ति. विसंवादनट्ठेन वा मुसा. एते हि असुभादिसभावापि बालानं सुभादिभावेन उपट्ठहन्ता सुभादिग्गहणस्स पच्चक्खभावेन सत्ते विसंवादेन्ति. नस्सनसभावाति खणभङ्गत्ता इत्तरपच्चुपट्ठानताय दिस्समाना वियपि हुत्वा अपञ्ञायनकपकतिका. तेनाह ‘‘खेत्तं विया’’तिआदि. धम्मसद्दो चेत्थ ‘‘जातिधम्मान’’न्तिआदीसु (दी. नि. २.३९८) विय पकतिपरियायो, तथा सभावसद्दो चाति दट्ठब्बं. मोसधम्माति मोसनपकतिका, कुसलभण्डहरणसभावाति अत्थो. मायाकतन्ति मायाय कतं उदकादिमणिआदिआकारेन मायादिना उपट्ठापितं; मायाकतं विय मायाकतं अञ्ञसभावा हुत्वा अतथा उपट्ठहनतो. तेनाह ‘‘यथा’’तिआदि. चक्खुपथे एव कतविज्जाय, न ततो परन्ति वुत्तं – ‘‘दस्सनूपचारे ठितस्सेव तथा पञ्ञायती’’ति. तयिदं सम्बरविज्जावसेन वुत्तं.

एवं तावकालिकभावेन कामानं मायाकतभावं दस्सेत्वा इदानि ततो अञ्ञेनपि पकारेन दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं. अनिच्चादिसभावानं कामानं निच्चादिसभावदस्सनं विपल्लाससहगतताय वेदितब्बं. बालानं लापनतोति अपरिञ्ञातवत्थुकानं अन्धबालानं पुग्गलानं विपल्लासहेतुतो. मनुस्सलोके ठत्वा मनुस्सानं वा वसेन भगवता भासितत्ता वुत्तं – ‘‘दिट्ठधम्मिका कामाति मानुसका पञ्च कामगुणा’’ति . ततो एव च ‘‘सम्परायिकाति ते ठपेत्वा अवसेसा’’तिआदि वुत्तं. तत्थ दिट्ठधम्मा पच्चक्खसभावा आरम्मणभूता एतासं अत्थीति दिट्ठधम्मिका. सम्परायिके कामे आरब्भ उप्पन्नसञ्ञा सम्परायिका. ते समेच्च धीयति एत्थ आणाति धेय्यं, आणापवत्तिट्ठानं. मारस्स धेय्यन्ति मारधेय्यं तस्स इस्सरियपवत्तनत्ता. तेनाह ‘‘येही’’तिआदि. गहितन्ति विसयविसयीभावेन गहितं, आरम्मणवसेन आरम्मणकरणवसेन च गहितन्ति अत्थो. तत्थ आरम्मणकरणवसेन गहणं नाम ‘‘इदं मय्ह’’न्ति अविभागेन परिग्गहकरणं; आरम्मणवसेन पन गहणं भागसो आरम्मणानुभवनन्ति वदन्ति. उभयस्सपि पन तण्हारागवसेन गहणं सन्धाय, ‘‘उभयमेतं गहित’’न्ति वुत्तं. मारोति किलेसमारो. यदग्गेन किलेसमारो, तदग्गेन देवपुत्तमारोपि ते अत्तनो वसं वत्तेति. तं सन्धायाति धम्ममुखेन पुग्गलग्गहणं सन्धाय.

अप्पहीनविपल्लासा हि पुग्गला कामाधिमुत्ता मारस्स इस्सरियवत्तनट्ठानताय ‘‘मारधेय्य’’न्ति वुत्ता, तथा मारस्स निवापगोचरपरियायेहिपि ते एवं वुत्ताति दस्सेन्तो, ‘‘यथा चोळस्सा’’तिआदिमाह. निवपतीति निवापो, सो एव बीजन्ति निवापबीजं. तेति कामगुणा. यत्थाति यस्मिं पदेसे.

मनसि भवाति मानसाति आह ‘‘चित्तसम्भूता’’ति. ते पन अविज्जादयो पाळियं आगता. एवञ्हि लोहितसन्निस्सयो पुब्बो विय अनुरोधूपनिस्सयो विरोधोति दस्सेन्तो, ‘‘ममायिते वत्थुस्मि’’न्तिआदिमाह. तेधाति एत्थ इधाति निपातमत्तं ‘‘इधाहं, भिक्खवे, भुत्तावी अस्स’’न्तिआदीसु (म. नि. १.३०) विय. कामलोकन्ति कामगुणसङ्खातं सङ्खारलोकं, यत्थ वा लोके कामगुणवन्तं लोकं. चित्तेन अधिट्ठहित्वाति झानारम्मणं पटिभागनिमित्तं भावनाचित्तेन उप्पादेत्वा. परित्तं नाम विक्खम्भनअसमत्थत्ता किलेसेहि परितो खण्डितं विय होति. तस्स पटिक्खेपेनाति परित्तभावपटिक्खेपेन. पमाणन्तिपि कामावचरमेव पापकानं पमाणकरणधम्मानं विक्खम्भनवसेन अप्पजहनतो. तप्पटिक्खेपवसेन अप्पमाणं नाम महग्गतन्ति आह – ‘‘रूपावचरं अरूपावचर’’न्ति. समुच्छेदवसेन किलेसानं अप्पहानेन महग्गतज्झानम्पि सुभावितं नाम न होति, पगेव परित्तज्झानन्ति आह – ‘‘सुभावितन्ति…पे… लोकुत्तरस्सेवेतं नाम’’न्ति. एतस्स वसेनाति ‘‘सुभावित’’न्ति पदस्स वसेन.

तमेव पटिपदन्ति तमेव अभिज्झादिपहानावहं झानपटिपदं. अरहत्ते तस्स उपायभूताय विपस्सनाय वा चतुत्थज्झाने तस्स उपायभूते उपचारे वा सति चित्तं पसन्नमेव होतीति आह – ‘‘अरहत्तं वा…पे… उपचारं वा’’ति. अधिमोक्खसम्पसादोति ‘‘अज्जेव अरहत्तं गण्हिस्सामी’’ति वा विपस्सनाय वीथिपटिपन्नत्ता; ‘‘अज्जेव चतुत्थज्झानं निब्बत्तेस्सामी’’ति वा उपचारसमाधिना चित्तस्स समाहितत्ता अधिमुच्चनभूतो सम्पसादो. पटिलाभसम्पसादोति अरहत्तस्स चतुत्थज्झानस्स वा अधिगमसङ्खातो सम्पसादो. पटिलाभोपि हि किलेसकालुसियाभिभवनतो चित्तस्स सुप्पसन्नभावावहत्ता ‘‘सम्पसादो’’ति वुत्तो. पच्चयाति नामरूपपच्चया अविज्जादयो. सब्बथाति समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतोति सब्बप्पकारेन. आसाति अधिमुच्चनवसेन आसीसना. तेनाह – ‘‘आसा सन्तिट्ठति, अधिमोक्खं पटिलभती’’ति.

पादकन्ति पदट्ठानं. किलेसा सन्निसीदन्तीति नीवरणसहगता एव किलेसा विक्खम्भनवसेन वूपसमन्ति. सतीति उपचारज्झानावहा सति सन्तिट्ठति. सङ्खारगतन्ति भावनाय समताय पवत्तमानत्ता, इमे धम्मविचयसम्बोज्झङ्गादयो एकरसा हुत्वा पवत्तन्तीति, भावनाचित्तुप्पादपरियापन्नं सङ्खारगतं विभूतं पाकटं हुत्वा उपट्ठाति. चित्तुप्पादोति भावनाचित्तुप्पादो. लेपपिण्डेति सिलेसपिण्डे लग्गमानो विय अप्पितो विय होति. उपचारेन समाधियति उपचारज्झानेन समाधियति. अयन्ति अयं दुविधोपि अधिमुच्चनाकारो अधिमोक्खसम्पसादो नाम. तस्मिं सम्पसादे सतीति एतस्मिं विपस्सनालक्खणे, उपचारज्झाने वा अधिमोक्खसम्पसादे सति. यो पन अरहत्तं वा पटिलभति चतुत्थज्झानं वा, तस्स चित्तं विप्पसन्नं होतियेव, अयं निप्परियायतो पटिलाभसम्पसादो, एवं सन्तेपि इधामिप्पेतमेव दस्सेतुं , ‘‘इध पना’’तिआदि वुत्तं. विपस्सना हीतिआदि वुत्तस्स समत्थनं. तत्थ पञ्ञायाति अरहत्तपञ्ञाय. अधिमुच्चनस्साति सद्दहनं उस्सुक्कापज्जनस्स. उपचारन्ति उपचारज्झानं. आनेञ्जसमापत्तिया अधिमुच्चनस्स कारणन्ति योजना.

एतरहि वाति इदानिमेव. आनेञ्जं वाति चतुत्थज्झानं वा. समापज्जतीति अधिगच्छति. इदं हीतिआदिना सङ्खेपतो वुत्तमत्थं विवरति. अरहत्तसच्छिकिरिया नाम अग्गमग्गभावनाय सति अत्थतो आपन्ना होति, अग्गमग्गपञ्ञा एव तदत्थं अधिमुच्चितब्बाति दस्सेन्तो, ‘‘अथ वा’’ति विकप्पन्तरमाह. तत्थ यथा नाम पासादस्स अत्थाय समानीतदब्बसम्भारावयवे अप्पहोन्ते कूटागारं कातुं न पहोन्तियेव, एवंसम्पदमिदन्ति दस्सेन्तो, ‘‘तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जती’’ति आह. चतुसच्चंवा सच्छिकरोति हेट्ठिममग्गाधिगमनवसेन आनेञ्जं वा समापज्जति उभयस्सपि हेतुपरिग्गहितत्ता.

तत्राति तस्मिं ‘‘पञ्ञाय वा अधिमुच्चति, आनेञ्जं वा समापज्जती’’ति यथावुत्ते विसेसाधिगमे अयं इदानि वुच्चमानो योजनानयो. एवं होतीति इदानि वुच्चमानाकारेन चित्ताभिनीहारो होति. किच्चन्ति पब्बजितकिच्चं. ततोति अरहत्ताधिगमनतो. ओसक्कितमानसोति संकुचितचित्तो. अन्तरा न तिट्ठतीति असमाहितभूमियं न तिट्ठति. इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा’’तिआदि वुत्तं. तत्रायं सङ्खेपत्थो – यथा तस्स पुरिसस्स वनमहिंसं गहेतुं उस्साहवतो ओसक्कन्तस्स ससगोधादिग्गहणे वत्तब्बमेव नत्थि, एवं इमस्सपि भिक्खुनो अरहत्तं गहेतुं उस्साहवतो ततो ओसक्कित्वा चतुत्थज्झानसमापज्जने वत्तब्बमेव नत्थीति. एसेव नयोति यथावुत्तं उपमं उपमासंसन्दनञ्च मग्गभावनायोजनायं चतुसच्चसच्छिकिरियायोजनायञ्च अतिदिसति.

हेतुअत्थजोतनो न्ति निपातो, करणे वा एतं पच्चत्तवचनन्ति आह ‘‘येन कारणेना’’ति. तस्स संवत्तनं अरहति, तं वा पयोजनं एतस्साति तंसंवत्तनिकं. विञ्ञाणन्ति विपाकविञ्ञाणं. आनेञ्जसभावं उपगच्छतीति आनेञ्जूपगं. यथा कुसलं आनेञ्जसभावं, एवं तं विपाकविञ्ञाणम्पि आनेञ्जसभावं उपगतं अस्स भवेय्य. तेनाह – ‘‘कादिसमेव भवेय्याति अत्थो’’ति. केचीति अभयगिरिवासिनो. कुसलविञ्ञाणन्ति विपाकविञ्ञाणम्पि तं कुसलं विय वदन्ति. तन्नामकमेवाति कुसलं विय आनेञ्जनामकमेव सिया. एत्थ च पुरिमविकप्पे ‘‘आनेञ्जूपग’’न्ति तंसदिसता वुत्ता, दुतियविकप्पे ततो एव तंसमञ्ञता. सो पनायमत्थोति आनेञ्जसदिसताय विपाककालेपि तंनामकमेव अस्साति यथावुत्तो अत्थो. इमिना नयेनाति इमिना वुत्तनयेन. एत्थ हि आनेञ्जाभिसङ्खारहेतुविपाकविञ्ञाणं ‘‘आनेञ्जूपगं होति विञ्ञाण’’न्ति वुत्तत्ता तंनामकमेव कत्वा दीपितं. अरहत्तस्सापीति अपिसद्देन अग्गमग्गभावनायपि हेट्ठिममग्गभावनायपीति अत्थो सङ्गहितोति दट्ठब्बो. समाधिवसेन ओसक्कना कथिताति ‘‘विपुलेन महग्गतेन चेतसा विहरेय्य’’न्ति समथनयं दस्सेत्वा देसना कथिता.

६७. अयञ्हि भिक्खूति यं उद्दिस्स अयं दुतियानेञ्जसप्पायदेसनाय भिक्खु वुत्तो. पञ्ञवन्ततरोति वत्वा तं दस्सेतुं, ‘‘द्विन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसती’’ति वुत्तं. हेट्ठिमस्स हि ‘‘ये च दिट्ठधम्मिका कामा’’तिआदिना रूपसद्दगन्धरसफोट्ठब्बानेव रूपमुखेन विपस्सनाभिनिवेसो कतो, इमस्स पन ‘‘यं किञ्चि रूप’’न्तिआदिना सकलरूपधम्मवसेन. भगवा हि कम्मट्ठानं कथेन्तो कम्मट्ठानिकस्स भिक्खुनो कारणबलानुरूपमेव पठमं भावनाभिनिवेसं दस्सेति; सो पच्छा ञाणे विपुलं गच्छन्ते अनवसेसतो धम्मं परिग्गण्हाति. रूपपटिबाहनेनाति रूपविरागभावनाय सब्बसो समतिक्कमेन. सब्बत्थाति सब्बेसु ततियानेञ्जादीसु.

पञ्ञवन्ततरोति पञ्ञुत्तरो. तिण्णम्पि कम्मट्ठानं एकतो कत्वाति कामगुणा सब्बरूपधम्मा कामसञ्ञाति एवं तिण्णं पुग्गलानं कम्मट्ठानवसेन तिधा वुत्ते सम्मसनूपगधम्मे एकतो कत्वा, ‘‘सब्बमेतं अनिच्च’’न्ति एकज्झं गहेत्वा, सम्मसति यथा – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (दी. नि. १.२९८; सं. नि. ५.१०८१; महाव. १६; चूळनि. अजितमाणवपुच्छानिद्देस ४, ७, ८; तिस्समेत्तेय्यमाणवपुच्छानिद्देस १०, ११; पटि. म. २.३०). तेनाह – ‘‘उभयमेतं अनिच्च’’न्तिआदि. कामरूपसञ्ञावसेन दिट्ठधम्मिकसम्परायिकभेदतो अट्ठ एकेककोट्ठासाति एवं कतं उभयन्ति वुत्तन्ति आह – ‘‘दिट्ठधम्मिक…पे… वसेन सङ्खिपित्वा उभयन्ति वुत्त’’न्ति. तण्हादिट्ठिवसेनाति तण्हाभिनन्दनावसेन ‘‘एतं ममा’’ति, दिट्ठाभिनन्दनावसेन ‘‘एसो मे अत्ता’’ति एवं अभिनन्दितुं. एसेव नयोति इमिना तण्हादिट्ठिवसेन ‘‘एतं मम, एसो मे अत्ता’’ति अभिनन्दितुं अज्झोसाय गिलित्वा परिनिट्ठापेत्वा ठातुन्ति इममत्थं अतिदिसति. कामपटिबाहनेनाति इदं आगमनपटिपदादस्सनत्थं, वण्णभणनत्थञ्च वुत्तं. रूपपटिबाहनं हिस्स आसन्नं, ततोपि आकासानञ्चायतनसमतिक्कमो, तंसमतिक्कमेन सहेव सब्बे ता विपस्सनावसेन ओसक्कना कथिता ‘‘उभयमेतं अनिच्च’’न्तिआदिवचनतो.

६८. इध अत्तनो चाति आकिञ्चञ्ञायतनकम्मट्ठानं सन्धायाह. निरुज्झन्ति तप्पटिबद्धछन्दरागनिरोधेन, समापज्जनक्खणे पन अनुप्पादनेनपि. तेनाह ‘‘आकिञ्चञ्ञायतनं पत्वा’’ति. अतप्पकट्ठेनाति उळारतरभावेन झानसमापत्तिया अतित्तिकरभावेन. तमेव पटिपदन्ति आकिञ्चञ्ञायतनभावनमाह. समाधिवसेन ओसक्कना कथिता ततियारुप्पकम्मट्ठानस्स वुत्तत्ता ‘‘यत्थेता’’तिआदिना.

इध अत्तनोति द्विकोटिकसुञ्ञतामनसिकारसङ्खातं विपस्सनाकम्मट्ठानं. हेट्ठा वुत्तपटिपदन्ति अनन्तरं वुत्तआकिञ्चञ्ञायतनकम्मट्ठानं. सति समथभावनायं सुञ्ञतामनसिकारस्स इध सातिसयत्ता वुत्तं. ‘‘दुतियाकिञ्चञ्ञायतने विपस्सनावसेन ओसक्कना कथिता’’ति.

७०. ततियाकिञ्चञ्ञायतने अत्तनोति चतुकोटिकसुञ्ञतामनसिकारसङ्खातं विपस्सनाकम्मट्ठानं. एत्थाति एतस्मिं सुञ्ञतानुपस्सनाधिकारे. क्वचीति कत्थचि ठाने, काले, धम्मे वा. अथ वा क्वचीति अज्झत्तं, बहिद्धा वा. अत्तनो अत्तानन्ति सकत्तानं. ‘‘अयं खो, भो ब्रह्मा…पे… वसी पिता भूतभब्यान’’न्तिआदिना (दी. नि. १.४२) परपरिकप्पितं अत्तानञ्च कस्सचि किञ्चनभूतं न पस्सतीति दस्सेन्तो ‘‘कस्सची’’तिआदिमाह. तत्थ परस्साति ‘‘परा पजा’’ति ‘‘परो पुरिसो’’ति च एवं गहितस्स. न च मम क्वचनीति एत्थ मम-सद्दो अट्ठानपयुत्तोति आह ‘‘ममसद्दं ताव ठपेत्वा’’ति. परस्स चाति अत्ततो अञ्ञस्स, ‘‘परो पुरिसो नाम अत्थि ममत्थाय सजितो, तस्स वसेन मय्हं सब्बं इज्झती’’ति एवं एकच्चदिट्ठिगतिकपरिकप्पितवसेन परं अत्तानं, तञ्च अत्तनो किञ्चनभूतं न पस्सतीति दस्सेन्तो, ‘‘न च क्वचनी’’तिआदिमाह. एत्थ च नाहं क्वचनीति सकअत्तनो अभावं पस्सति. न कस्सचि किञ्चनतस्मिन्ति सकअत्तनो एव कस्सचि अनत्तनियतं पस्सति. न च, ममाति एतं द्वयं यथासङ्ख्यं सम्बन्धितब्बं, अत्थीति पच्चेकं. ‘‘न च क्वचनि परस्स अत्ता अत्थी’’ति परस्स अत्तनो अभावं पस्सति, ‘‘तस्स परस्स अत्तनो मम किस्मिञ्चि किञ्चनता न चत्थी’’ति परस्स अत्तनो अनत्तनियतं पस्सति. एवं अज्झत्तं बहिद्धा च खन्धानं अत्तत्तनियसुञ्ञता सुद्धसङ्खारपुञ्जता चतुकोटिकसुञ्ञतापरिग्गण्हनेन दिट्ठा होति. हेट्ठा वुत्तपटिपदन्ति इधापि आकिञ्चञ्ञायतनकम्मट्ठानमेव वदति. विपस्सनावसेनेव ओसक्कना कथिता चतुकोटिकसुञ्ञतादस्सनविसेसभावतो, तप्पधानत्ता चस्स मनसिकारस्स.

इध अत्तनोति नेवसञ्ञानासञ्ञायतनकम्मट्ठानमाह. सब्बसञ्ञाति रूपसञ्ञा पटिघसञ्ञा नानत्तसञ्ञा हेट्ठिमा तिस्सो अरूपसञ्ञाति एवं सब्बसञ्ञा अनवसेसा निरुज्झन्तीति वदन्ति. ‘‘हेट्ठा वुत्ता’’ति पन विसेसितत्ता इमस्मिं आगता चतुत्थज्झानसञ्ञादयो अपि सञ्ञाति अपरे. न्ति सम्मुतिमत्तं कामसञ्ञापटिबाहनवसेनेव तेसं नानत्तसञ्ञादिनिरोधस्स अत्थसिद्धत्ता. समाधिवसेन ओसक्कना कथिता नेवसञ्ञानासञ्ञायतनभावनाय समथकम्मट्ठानभावतो.

७१. पुब्बे पञ्चविधं कम्मवट्टन्ति पुरिमकम्मभवस्मिं मोहो अविज्जा आयूहना सङ्खारा निकन्तितण्हा उपगमनं उपादानं चेतना भवोति एवमागतो सपरिक्खारो कम्मप्पबन्धो. न आयूहितं अस्साति न चेतितं पकप्पितं भवेय्य. एतरहि एवं पञ्चविधं विपाकवट्टन्ति विञ्ञाणनामरूपसळायतनफस्सवेदनासङ्खातो पच्चुप्पन्नो विपाकप्पबन्धो नप्पवत्तेय्य कारणस्स अनिप्फन्नत्ता. सचे आयूहितं न भविस्सतीति यदि चेतितं पकप्पितं न सिया. यं अत्थीति यं परमत्थतो विज्जमानकं. तेनाह ‘‘भूत’’न्ति. तञ्हि पच्चयनिब्बत्तताय ‘‘भूत’’न्ति वुच्चति. तं पजहामीति तप्पटिबद्धछन्दरागप्पहानेन ततो एव आयतिं अनुप्पत्तिधम्मतापादनवसेन पजहामि परिच्चजामि.

परिनिब्बायीति सह परिकप्पनेन अतीतत्थेति आह ‘‘परिनिब्बायेय्या’’ति. परिनिब्बायेय्य नु खोति वा पाठो, सो एवत्थो. न किञ्चि कथितन्ति नेवसञ्ञानासञ्ञायतनसमापत्तिया सङ्खारावसेससुखुमभावेन ञाणुत्तरस्सेव विसयभावतो सरूपतो न किञ्चि कथितं, नयेन पनस्स विसेसं ञापेतुकामत्ता. भगवतो किर एतदहोसि – ‘‘इमिस्संयेव परिसति निसिन्नो आनन्दो अनुसन्धिकुसलताय नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितस्स भिक्खुनो पटिसन्धिं अरहत्तञ्च सन्धाय पञ्हं पुच्छिस्सति, इमिना पुच्छानुसन्धिना तमत्थं देसेस्सामी’’ति. ओसक्कनाय च इधाधिप्पेतत्ता भिन्नरसदेसना होतीति पुच्छानुसन्धि पुच्छिता. तस्मिञ्हि असति अनुसन्धिभेदभिन्नेसा देसना, न च बुद्धाचिण्णा भिन्नरसदेसनाति. विपस्सनानिस्सितन्ति तन्निस्सितं. तस्स भिक्खुनो. उपादियति एतेनाति च उपादानं. न परिनिब्बायति पहातब्बस्स अप्पजहनतो. तेनाह भगवा – ‘‘धम्मापि खो, भिक्खवे, पहातब्बा, पगेव अधम्मा’’ति (म. नि. १.२४०). उपादानसेट्ठन्ति इदं नेवसञ्ञानासञ्ञायतनभवस्स सब्बभवग्गतादस्सनपरं, न पन अरियभवग्गस्स उपादानसेट्ठतापटिसेधपरं.

७३. निस्सायाति भवपरियापन्नं नाम धम्मं निस्साय तप्परियापन्नं नाम निस्साय ओघनित्थरणा भगवता अक्खाता; अहो अच्छरियमेतं, अहो अब्भुतमेतन्ति.

नवसुपि ठानेसु समथयानिकस्सेव वसेन देसनाय आगतत्ता, इध च कस्सचिपि पादकज्झानस्स अनामट्ठत्ता वुत्तं – ‘‘अरियसावकोति सुक्खविपस्सको अरियसावको’’ति. नवन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसतीति इदं झानधम्मेपि अनुस्सवलद्धे गहेत्वा सम्मसनं सम्भवतीति कत्वा वुत्तं; तेभूमकसङ्खारगतं इध वुत्तन्ति अनवसेसतो परिग्गहणं सन्धाय वुत्तं – ‘‘यावता सक्कायो’’ति.

एतंअमतन्ति अमतं निब्बानं आरब्भ पवत्तिया एतं अरहत्तं अमतरसं. तेनाह – ‘‘एतं अमतं सन्तं, एतं पणीत’’न्ति. ‘‘अनुपादाय किञ्चिपि अग्गहेत्वा चित्तं विमुच्ची’’ति वुत्तत्तापि अनुपादा चित्तस्स विमोक्खो निब्बानं अञ्ञत्थ सुत्ते वुच्चति.

तिण्णंभिक्खूनन्ति अभिनिवेसभेदेन तिविधानं. पादकं कत्वा ठितस्स ओसक्कनाय अभावे कारणं हेट्ठा वुत्तनयेनेव वेदितब्बं. समोधानेत्वाति सम्मदेव ओदहित्वा तस्मिं तस्मिं ठाने असङ्करतो ववत्थपेत्वा. सुकथितं नाम होति कथेतब्बस्स अनवसेसेत्वा कथितत्ता.

आनेञ्जसप्पायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. गणकमोग्गल्लानसुत्तवण्णना

७४. यथा हेट्ठिमसोपानफलकं ओरोहन्तस्स पच्छिमं नाम होति, एवं आरोहन्तस्स पठमं नाम होतीति वुत्तं – ‘‘याव पच्छिमसोपानकळेवराति याव पठमसोपानफलका’’ति. वत्थुं सोधेत्वाति वत्थुविज्जाचरियेन वुत्तविधिना पासादवत्थुनो सोधनविधिं कत्वा. एत्थाति पासादकरणे. सत्तधा भिन्नस्स वालग्गस्स अंसुकोटिवेधको वालवेधि नाम. ठानसम्पादनन्ति वेसाखमण्डलादीनं सम्पादनं. मुट्ठिकरणादीहीति उसुमुट्ठिकरणजियागाहजियाविज्झादीहि. एवं गणापेमाति एकं नाम एकमेव, द्वे दुका चत्तारि, तीणि तिकानि नव, चत्तारि चतुक्कानि सोळसातिआदिना एवं गणनं सिक्खापेम.

७५. केराटिका होन्तीति समयस्स अनुपक्किलिट्ठकरणमायासाठेय्येन समन्नागता होन्ति. तं दमनं जीवितहेतुपि नातिक्कमति, अयमस्स जातिदोसाभावो.

७६. सतिसम्पजञ्ञाहि समङ्गिभावत्थायाति सततविहारिभावसाधनेहि सतिसम्पजञ्ञेहि समन्नागमत्थाय. ननु च खीणासवा सतिवेपुल्लप्पत्ता पञ्ञावेपुल्लप्पत्ता च, कथं तस्स सतिसम्पजञ्ञं पयोगसाधनीयं पवत्तन्ति आह ‘‘द्वे ही’’तिआदि. सततविहारीति सततं समापत्तिविहारिबहुला, तस्मा ते इच्छितिच्छितक्खणे फलसमापत्तिं समापज्जन्ति. वुत्तविपरियायेन नोसततविहारिनो दट्ठब्बा. तेनाह ‘‘तत्था’’तिआदि. अप्पेतुं न सक्कोति अनाचिण्णभावतो.

तं वितक्केन्तोति ‘‘सामणेरस्स सेनासनं नत्थि, अरञ्ञञ्च सीहादीहि सपरिस्सयं, किं नु खो तस्स भविस्सती’’ति तं वितक्केन्तो. एवरूपोति एदिसो यथावुत्तसामणेरसदिसो खीणासवो. इमे धम्मेति इमस्मिं सुत्ते आगते सीलादिधम्मे. आवज्जित्वावाति अत्तनो परिसुद्धसीलतादिआवज्जनहेतु एव समापज्जितुं सक्खिस्सति.

७८. ‘‘येमे, भो गोतमा’’ति वचनस्स सम्बन्धं दस्सेतुं, ‘‘तथागते किरा’’तिआदि वुत्तं. एवन्ति ‘‘येमे, भो गोतमा’’तिआदिआकारेहि वत्तुमारद्धो.

अज्जधम्मेसूति अपुरातनधम्मेसु. तक्कनमत्तानि हि तेहि कप्पेत्वा सयंपटिभानं विरचितानि. पुरातनताय परिपुण्णताय एकन्तनिय्यानिकताय च परमो उत्तमो. तेनाह – ‘‘तेसु…पे… उत्तमोति अत्थो’’ति. सेसं सुविञ्ञेय्यमेव.

गणकमोग्गल्लानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. गोपकमोग्गल्लानसुत्तवण्णना

७९. कम्मंयेव कम्मन्तो, सो एत्थ अत्थीति कम्मकरणट्ठानं ‘‘कम्मन्तो’’ति वुत्तं. तेनाह ‘‘कम्मन्तट्ठान’’न्ति. तेहि धम्मेहीति बुद्धगुणेहि. ते पन सब्बञ्ञुतञ्ञाणप्पमुखाति कत्वा आह ‘‘सब्बञ्ञुतञ्ञाणधम्मेही’’ति. सब्बेन सब्बन्ति सब्बप्पकारेन अनवसेसं, एत्तको गुणानं पकारभेदो, तेसु किञ्चिपि पकारं अनवसेसेत्वा. सब्बकोट्ठासेहि सब्बन्ति यत्तका गुणभागा, तेहि सब्बेहि अनवसेसं निस्सेसमेव कत्वा. योपि अहोसीति योपि कोसम्बिवासीनं भिक्खूनं वसेन कोसम्बियं कलहो अहोसि. सोपि तत्थेव उप्पन्नट्ठानेयेव उप्पन्नमत्तो वूपसमितो. परिनिब्बुतकाले पनस्साति अस्स सम्मासम्बुद्धस्स परिनिब्बुतकाले पन. भिय्योसोमत्ताय भिक्खू समग्गा जाता, कथञ्च संवेगो जातोति दस्सेतुं ‘‘अट्ठसट्ठी’’तिआदि वुत्तं. सातिसयं अभिण्हञ्च उपसमप्पत्तिया अतिविय उपसन्तुपसन्ता. अनुसंयायमानोति अनु अनु सम्मदेव जानन्तो विचारेन्तो वोसासमानो. ‘‘अनुसञ्ञायमानो’’ति वा पाठो. तत्थ य-कारस्स ञ-कारं कत्वा निद्देसोति आह ‘‘अनुविचरमानो’’ति.

८०. हेट्ठिमपुच्छमेवाति गोपकमोग्गल्लानेन पुच्छितपुच्छमेव. सो हि ‘‘तेहि धम्मेही’’तिआदिना, ‘‘अत्थि कोचि तुम्हाकं सासनस्स सारभूतो भिक्खू’’ति पुच्छि. अयञ्च तमेव ‘‘पटिसरणो’’ति परियायेन पुच्छि. अप्पटिसरणेति यं तुम्हे भिक्खुं पटिबोधेय्याथ, तादिसस्स अभावेन अप्पटिसरणे. तथागतेन पवेदितो धम्मो पटिसरणं एतेसन्ति धम्मपटिसरणा. तेनाह ‘‘धम्मो अवस्सयो’’ति.

८१. आगच्छतीति वाचुग्गतभावेन आगच्छति. वत्थुवीतिक्कमसङ्खाते गरुगरुतरलहुलहुतरादिभेदे अज्झाचारे आपत्तिसमञ्ञाति आह – ‘‘आपत्ति…पे… आणातिक्कमनमेवा’’ति. यथाधम्मन्ति धम्मानुरूपं. यथासिट्ठन्ति यथानुसिट्ठं. धम्मो नोति एत्थ नो-सद्दो अवधारणे ‘‘न नो समं अत्थि तथागतेना’’तिआदीसु (खु. पा. ६.३; सु. नि. २२६) विय. तेनेवाह ‘‘धम्मोव कारेती’’ति.

८३. ‘‘यथा तं तुम्हादिसेहि रक्खकेहि गोपकेही’’ति एवं पसन्नवेसेन अत्तानं उक्कंसापेतुकामो . अरियूपवादपापं खमापने सति अन्तरायाय न होतीति आह – ‘‘इच्चेतं कुसल’’न्ति. गोनङ्गलमक्कटोति गोनङ्गुट्ठमक्कटो.

८४. अयं उक्कंसापेतुं इच्छितं यथारद्धमत्थं विसंवादेति अवण्णितम्पि वण्णितं कत्वा कथेन्तो; इमस्स वचनस्स पटिक्खेपेन इमिना दातब्बपिण्डपातस्स अन्तरायो मा होतूति एवं पिण्डपातं रक्खितुं न खो पन सक्काति योजना. इदन्ति ‘‘न खो, ब्राह्मण, सो भगवा’’तिआदिदेसनं. अब्भन्तरं करित्वाति निब्बानन्तोगधं कत्वा, अन्तरं वा तस्स निज्झानस्स कारणं कत्वा. कामरागवसेन हि तं निज्झानं होतीति. इधाति इमस्मिं सुत्तपदेसे. सब्बसङ्गाहिकज्झानन्ति लोकियलोकुत्तरस्स अन्तरायो मा होतूति एवं कत्वापि रूपावचरस्स मग्गझानस्स फलझानस्साति सब्बस्सपि सङ्गण्हनवसेन देसितत्ता सब्बसङ्गाहकज्झानं नाम कथितं.

यं नो मयन्ति एत्थ नोति निपातमत्तं. तं नोति एत्थ पन नोति अम्हाकन्ति अत्थो. उसूयति राजकिच्चपसुतताधीनताय एकत्थाभिनिवेसभावतो . मन्दपञ्ञताय वस्सकारगतइस्साभिभूतचित्तताय परिपुण्णं कत्वा वुत्तम्पि अत्थं अनुपधारेन्तो आह – ‘‘एकदेसमेव कथेसी’’ति. सेसं सुविञ्ञेय्यमेव.

गोपकमोग्गल्लानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. महापुण्णमसुत्तवण्णना

८५. तस्मिंअहूति तस्मिं अहनीति आह ‘‘तस्मिं दिवसे’’ति. अनसनेनाति सब्बसो आहारस्स अभुञ्जनेन सासनिकसीलेन बाहिरकअनसनेन उपेता हुत्वाति योजना. वा-सद्देन खीरपानमधुसायनादिविधिं सङ्गण्हाति. उपेच्च वसितब्बतो उपोसथो, पातिमोक्खुद्देसो. उपेतेन समन्नागतेन हुत्वा वसितब्बतो सन्ताने वासेतब्बतो उपोसथो, सीलं. अनसनादिधम्मादिं वा उपेच्च वसनं उपवासो उपोसथो. तथारूपे हत्थिजातिविसेसे उपोसथोति समञ्ञामत्तन्ति आह – ‘‘उपोसथो नाम नागराजातिआदीसु पञ्ञत्ती’’ति. वुत्तनयेन उपवसन्ति एत्थाति उपोसथो, दिवसो. सो पनेस उपोसथो. मासपुण्णतायाति मासस्स पूरितभावेन. सम्पुण्णाति सब्बसो पुण्णा. ताय हि रत्तिया वसेन मासो अनवसेसतो पुण्णो होति. मासद्धमासादिभेदं कालं माति मिनन्तो विय होतीति च ‘‘मा’’इति चन्दो वुच्चति. एत्थाति एतिस्सा रत्तिया. पुण्णो परिपुण्णकलो जातोति पुण्णमा. तञ्हि चन्दपारिपूरिया मासपारिपूरिया एवमाह. एतेन तस्स उपोसथभावं दस्सेति.

दिस्सति फलं सन्दिस्सतीति देसो, हेतूति आह ‘‘देसन्ति कारण’’न्ति. सब्बं कथेन्ति सब्बं अत्तना परिग्गहितप्पकारं कथेन्ति. कथेतुं न सक्कोन्ति अविसयत्ता. पासादपरिवेणेति पासादस्स पुरतो विवटङ्गणे. हेट्ठा वुत्तनयेनाति सेखसुत्ते (म. नि. अट्ठ. २.२२) वुत्तनयेन वित्थारेतब्बं.

८६. इमे नु खोति एत्थ नूति संसयजोतनोति आह – ‘‘विमतिपुच्छा विय कथिता’’ति. जानन्तेनातिआदि पुच्छावत्तदस्सनपरं दट्ठब्बं, न पुच्छकस्स सत्थु अत्तनो अजाननभावदीपनपरं. जानाति हि भगवा. अजानन्तेन विय हुत्वा पुच्छिते. यथाभूतसभावं जानन्तो विय पुच्छति कोहञ्ञे ठत्वा. तेनाह – ‘‘थेरो एवरूपं वचनं किं करिस्सती’’ति कारणस्स सुप्पहीनत्ताति अधिप्पायो.

छन्दमूलकाति तण्हाछन्दमूलका. तण्हा हि दुक्खसमुदयो. कुसलसञ्ञो वा थिरविसदनिपुणसञ्ञो वा, कुसलसङ्खारो वा तिखिणथिरविसदसङ्खारो वा; सुविसुद्धविपुलोदारविञ्ञाणो वाति इममत्थं ‘‘सञ्ञादीसुपि एसेव नयो’’ति इमिना अतिदिसति. कस्मा पनेत्थ अनागतकालवसेनेव देसना आगताति आह ‘‘यस्मा पना’’तिआदि.

खन्धानं खन्धपण्णत्तीति खन्धसद्दाभिधेय्यानं रुप्पनानुभवनसञ्जाननाभिसङ्खरविजाननसभावानं अत्थानं ‘‘खन्धो’’ति अयं समञ्ञा. कित्तकेनाति किंपरिमाणेन अत्थेन, रासत्थभागत्थादीसु कीदिसेनाति अधिप्पायो.

हेतुहेतूति हेतुपच्चयभूतो हेतु. यो हि लोभादीनं सहजातधम्मेसु मूलट्ठेनुपकारकभावो निप्परियायेन हेतुत्थो; सो पथवीआदीसुपि पच्चयभावमत्तेन हेतुपरियायदस्सनतो दुतियेन हेतु-सद्देन विसेसेत्वा वुत्तो ‘‘हेतुहेतू’’ति. अविज्जा पुञ्ञाभिसङ्खारादीनं साधारणपच्चयत्ता साधारणहेतु, ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाक’’न्ति एत्थ विज्जमानेसुपि अञ्ञेसु पच्चयेसु इट्ठानिट्ठविपाकनियामकत्ता कम्मं तस्स पधानकारणन्ति आह – ‘‘कुसलाकुसलं अत्तनो अत्तनो विपाकदाने उत्तमहेतू’’ति. ‘‘महाभूता हेतू’’ति अयमेवत्थो ‘‘महाभूता पच्चयो’’ति इमिनापि वुत्तोति हेतुसद्दपच्चयसद्दानं समानत्थत्ता पच्चयो एव हेतु पच्चयहेतु, यो च रूपक्खन्धस्स हेतु, सो एव तस्स पञ्ञापनाय पच्चयोति वुत्तोति आह – ‘‘इध पच्चयहेतु अधिप्पेतो’’ति. यदग्गेन पच्चयधम्मो अत्तनो पच्चयुप्पन्नस्स उप्पादाय ठितिया च पच्चयो, तदग्गेन तस्स भावतो समञ्ञातो पञ्ञापनायपि सो पच्चयोति वत्तब्बतं अरहतीति. पाळियं अविभागेन वुत्तमत्थं विभागेन दस्सेतुं, ‘‘तत्थ पथवीधातू’’तिआदि वुत्तं. तत्थ पञ्ञापनायाति सहेतुअहेतुकन्तिआदिआकारेहि बोधनाय . तं पन सब्बोधनं ञाणेन दस्सनं होतीति वुत्तं ‘‘दस्सनत्थाया’’ति.

फस्सोति फस्ससमङ्गीभावो. सो चेत्थ सकिच्चनिप्फादनसमत्थस्स फस्सस्स निब्बत्ति. निब्बत्तो हि फस्सो तथारूपाय वेदनाय पच्चयो होतीति. एतदत्थमेवेत्थ भगवता पुग्गलाधिट्ठाना देसना कता, तस्मा पच्चुप्पन्नातीतकालवसेन द्विकालिको फस्ससद्दो वेदितब्बो. फस्से सति वेदेति फस्सपच्चया वेदनाइच्चेव वुत्तं होति. सेसपदद्वयेपि एसेव नयो. यथेव हि वेदनाय एवं सञ्ञाय सङ्खारानम्पि फस्सो विसेसपच्चयो तस्मिं असति अभावतो. चेतनाग्गहणेन आयूहनानुरूपताय तप्पधानत्ता सङ्खारक्खन्धधम्मा गहिता. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धभाजनीये (विभ. २१, २२) च ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव निद्दिट्ठा. विञ्ञाणक्खन्धस्साति एत्थ एकस्मिं भवे आदिभूतविञ्ञाणस्स नामरूपपच्चयतं दस्सेतुं, ‘‘पटिसन्धिविञ्ञाणेन तावा’’तिआदि वुत्तं. तत्थ गब्भसेय्यकस्स सभावकस्स रूपपवत्तिं सन्धाय ‘‘उपरिमपरिच्छेदेना’’ति वुत्तं समतिंसतो उपरि पटिसन्धिक्खणे तस्स रूपानं असम्भवतो. इदानि पवत्तिविञ्ञाणस्स नामरूपपच्चयं द्वारवसेन दस्सेतुं, ‘‘चक्खुद्वारे’’तिआदि वुत्तं. ननु च विञ्ञाणस्सपि फस्सो पच्चयो, कस्मा तयो एव खन्धा फस्सपच्चया वुत्ताति? सच्चमेतं, यथा पन विञ्ञाणसहितो फस्सो वेदनादीनं पच्चयो, न एवं विञ्ञाणस्स. तेनाह भगवा – ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; म. नि. ३.४२१, ४२५, ४२६; सं. नि. २.४४, ४५; २.४.६०) फस्सो विय नामरूपं विञ्ञाणस्स विसेसपच्चयो यथा नामरूपपच्चयापि विञ्ञाणन्ति. तस्मा इमं विसेसं दस्सेतुं नामरूपस्सेव विञ्ञाणपच्चयता वुत्ता, न फस्सस्स.

८७. याव सक्कायदिट्ठि समुप्पज्जति, ताव वट्टस्स परियन्तो नत्थेवाति अप्पहीनसक्कायदिट्ठिको वट्टे परिब्भमतीति आह – ‘‘कथं पन, भन्तेति वट्टं पुच्छन्तो’’ति. यथा च सक्कायदिट्ठिजोतना वट्टपुच्छा, एवं तब्भेदनजोतना विवट्टपुच्छाति आह – ‘‘सक्कायदिट्ठि न होतीति विवट्टं पुच्छन्तो’’ति.

८८. अयंरूपे अस्सादोति याथावतो दस्सनं परिञ्ञाभिसमयो, दुक्खसच्चपरियापन्नञ्च रूपन्ति आह – ‘‘इमिना परिञ्ञापटिवेधो चेव दुक्खसच्चञ्च कथित’’न्ति. ‘‘यं रूपं अनिच्च’’न्तिआदिवचनतो अनिच्चादिभावो तत्थ आदीनवो, सो चस्स पच्चयाधीनवुत्तिताय पच्चयो समुदयसच्चन्ति समुदयप्पहानेन आदीनवसमतिक्कमोति आदीनवग्गहणेन सिद्धमत्थमाह – ‘‘पहानपटिवेधो चेव समुदयसच्चञ्चा’’ति. सब्बसङ्खतनिस्सरणं निब्बानञ्च सच्छिकिरियाभिसमयवसेन पटिविज्झितब्बन्ति आह – ‘‘इमिना सच्छिकिरियापटिवेधो चेव निरोधसच्चञ्चा’’ति. इमेसु तीसु ठानेसूति यथावुत्तेसु दुक्खादीसु तीसु अभिसमयट्ठानेसु. ये सम्मादिट्ठिआदयो धम्माति ये अरियमग्गसञ्ञिता सम्मादिट्ठिआदयो अट्ठ, सत्त वा धम्मा. भावनापटिवेधो मग्गसच्चन्ति भावनाभिसमयवसेन पवत्तं मग्गसच्चं. सेसपदेसुपीति, ‘‘अयं वेदनाय अस्सादो’’तिआदिपदेसुपि.

८९. इमस्मिन्ति आसन्नपच्चक्खताय सकअत्तभावो गहितो, तदेव अज्झत्ता खन्धाति तप्पटियोगिताय, ‘‘बहिद्धाति परस्स सविञ्ञाणके काये’’ति वुत्तं. सब्बनिमित्तेसूति सब्बेसु रूपनिमित्तादीसुपि . तानि पन इन्द्रियबद्धानिपि अनिन्द्रियबद्धानिपि तंसभावानीति आह ‘‘अनिन्द्रियबद्धम्पि सङ्गण्हाती’’ति. विञ्ञाणग्गहणेनेवेत्थ वेदनादयोपि गहिता अविनाभावतोति, ‘‘सविञ्ञाणके काये’’ति वुत्तं. ‘‘कायो’’ति वा खन्धसमूहोति अत्थो.

९०. अनत्तनि ठत्वाति अत्तरहिते अनत्तसभावे खन्धकोट्ठासे ठत्वा तं आधारं कत्वा कतानि कम्मानि. कतरस्मिं अत्तनि ठत्वाति कीदिसे अत्तनि निस्सयविपाकं दस्सन्ति विपच्चिस्सन्ति. एतेन कारकवेदकरहितत्ता अत्तपक्खकम्मकानि न युज्जन्तीति दस्सेति, खन्धानं खणिकत्ता च कतनासअकतब्भागमदोसो च आपज्जतीति.

तत्रायं (इतिवु. अट्ठ. ७४; सारत्थ. टी. १.५) चोदनासोधनाविधि – पाणातिपातवसेन ताव कम्मपथसम्बन्धविभावना, खणे खणे हि निरुज्झनसभावेसु सङ्खारेसु को हन्ति, को वा हञ्ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपत्ता न छेदनभेदनादिवसेन विकोपनसमत्थो, नपि विकोपनीयो. अथ रूपसन्तानो, सो अचेतनत्ता कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातापुञ्ञं पसवति यथा मतसरीरे. पयोगोपि पाणातिपातस्स पहरणप्पहारादिको अतीतेसु वा सङ्खारेसु भवेय्य, अनागतेसु, पच्चुप्पन्नेसु वा, तत्थ न ताव अतीतानागतेसु सम्भवति तेसं अभावतो, पच्चुप्पन्नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहकताय च सङ्खारानं कस्स सो पयोगो? खणिकत्ता वधाधिप्पायसमकालभिज्जनकस्स किरियापरियोसानकालानवट्ठानतो कस्स पाणातिपातकम्मबद्धोति?

वुच्चतेयथावुत्तवधकचेतनासहितो सङ्खारपुञ्जो सत्तसङ्खातो हन्ति. तेन पवत्तितवधप्पयोगनिमित्तं अपगतउस्माविञ्ञाणजीवितिन्द्रियो मतवोहारपवत्तिनिबन्धनो यथावुत्तवप्पयोगकरणे उप्पज्जनारहो रूपारूपधम्मसमूहो हञ्ञति, केवलो वा चित्तचेतसिकसन्तानो. वधप्पयोगाविसयभावेपि तस्स पञ्चवोकारभवे रूपसन्तानाधीनवुत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्निब्बत्तितविबन्धकविसदिरूपुप्पत्तिया विगते विच्छेदो होतीति न पाणातिपातस्स असम्भवो; नापि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो पच्चुप्पन्नेसु सङ्खारेसु कतप्पयोगवसेन तदनन्तरं उप्पज्जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो. खणिकानं सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं ; न च कत्तुरहितो पाणातिपातप्पयोगो निरीहकेसुपि सङ्खारेसु सन्निहिततामत्तेन उपकारकेसु अत्तनो अत्तनो अनुरूपफलुप्पादने नियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा – ‘‘पदीपो पकासेति, निसाकरो चन्दिमा’’ति. न च केवलस्स वचाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो; सन्तानवसेन पवत्तमानानञ्च पदीपादीनं अत्थकिरियसिद्धि दिस्सतीति अत्थेव पाणातिपातेन कम्मुना बद्धो; ततो एव यस्मिं सन्ताने पाणातिपातचेतना पवत्ता; तत्थेव सन्ताने पच्चयन्तरसमवायेन भवन्तरे निरयादीसु तस्सा फलप्पवत्तीति नत्थेव कतविनासो अकतब्भागमो च. इमिना नयेन अदिन्नादानादीनञ्च वसेन यथारहं कम्मपथसम्बन्धविभावना वेदितब्बाति.

सब्बो दिट्ठिग्गाहो तण्हावसगतस्सेव होतीति आह ‘‘तण्हाधिपतेय्येना’’ति. तेसु तेसु धम्मेसूति मया देसियमानदस्सनधम्मेसु. पकतिकम्मट्ठानन्ति तस्स थेरस्स सन्तिके गहेत्वा परिहरियमानकम्मट्ठानं. अञ्ञं नवकम्मट्ठानन्ति भगवतो देसनानुसारेन गहितं अञ्ञं नवं कम्मट्ठानं. सेसं सुविञ्ञेय्यमेव.

महापुण्णमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. चूळपुण्णमसुत्तवण्णना

९१. तुण्हीभूतंतुण्हीभूतन्ति आमेडितवचनं ब्यापनिच्छावसेन वुत्तन्ति आह – ‘‘यं यं दिस’’न्तिआदि. अनुविलोकेत्वाति एत्थ अनुसद्दोपि ब्यापनिच्छायमेवाति अनु अनु विलोकेत्वाति अत्थो. तेनेवाह – ‘‘ततो ततो विलोकेत्वा’’ति. असन्तो नीचो पुरिसोति असप्पुरिसोति आह – ‘‘पापपुरिसो लामकपुरिसो’’ति. सोति असप्पुरिसो. न्ति असप्पुरिसं जानितुं न सक्कोति असप्पुरिसधम्मानं याथावतो अजाननतो. पापधम्मसमन्नागतोति कायदुच्चरितादिअसन्तुट्ठितादिलामकधम्मसमन्नागतो. असप्पुरिसे भत्ति एतस्साति असप्पुरिसभत्ति. तेनाह – ‘‘असप्पुरिससेवनो’’ति. असप्पुरिसधम्मो असप्पुरिसो उत्तरपदलोपेन, तेसं चिन्तनसीलोति असप्पुरिसचिन्ती. तेनाह ‘‘असप्पुरिसचिन्ताय चिन्तको’’ति, दुच्चिन्तितचिन्तीति अत्थो. असप्पुरिसमन्तनन्ति असाधुजनविचारं असप्पुरिसवीमंसं. असप्पुरिसवाचन्ति चतुब्बिधं दुब्भासितं. असप्पुरिसकम्मं नाम तिविधम्पि कायदुच्चरितं. असप्पुरिसदिट्ठि नाम विसेसतो दसवत्थुका मिच्छादिट्ठि, ताय समन्नागतो असप्पुरिसदिट्ठिया समन्नागतो, असप्पुरिसदानं नाम असक्कच्चदानादि. सब्बोपायमत्थो पाळितो एव विञ्ञायति.

‘‘पाणं हनिस्सामी’’तिआदिका चेतना कामं परब्याबाधायपि होतियेव, यथा पन सा अत्तनो बलवतरदुक्खत्थाय होति, तथा न परस्साति इममत्थं दस्सेतुं, ‘‘अत्तनो दुक्खत्थाय चिन्तेति’’इच्चेव वुत्तो. यथा असुको असुकन्तिआदीहि पापको पापविपाकेकदेसं बलवं गरुतरं वा पच्चनुभोन्तोपि यथा परो पच्चनुभोति, न तथा सयन्ति दस्सेति. तेनाह ‘‘परब्याबाधाया’’ति. गहेत्वाति पापकिरियाय सहायभावेन गहेत्वा.

असक्कच्चन्ति अनादरं कत्वा. देय्यधम्मस्स असक्करणं अप्पसन्नाकारो, पुग्गलस्स असक्करणं अगरुकरणन्ति इममत्थं दस्सेन्तो, ‘‘देय्यधम्मं न सक्करोति नामा’’तिआदिमाह. अचित्तीकत्वाति न चित्ते कत्वा, न पूजेत्वाति अत्थो. पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, ततो न बहि करोति. चित्तं वा अच्छरियं कत्वा पटिपत्ति चित्तीकरणं, सम्भावनकिरिया. तप्पटिक्खेपतो अचित्तीकरणं, असम्भावनकिरिया. अपविद्धन्ति उच्छिट्ठादिछड्डनीयधम्मं विय अवखित्तकं. तेनाह – ‘‘छड्डेतुकामो विया’’तिआदि. रोगं पक्खिपन्तोवियाति रोगिकसरीरं ओदनादीहि पमज्जित्वा वम्मिके रोगं पक्खिपन्तो विय. अद्धा इमस्स दानस्स फलं ममेव आगच्छतीति एवं यस्स तथा दिट्ठि अत्थि, सो आगमनदिट्ठिको, अयं पन न तादिसोति आह ‘‘अनागमनदिट्ठिको’’ति. तेनाह – ‘‘नो फलपाटिकङ्खी हुत्वा देती’’ति.

कामञ्चायं यथावुत्तपुग्गलो असद्धम्मादीहि पापधम्मेहि समन्नागतो, तेहि पन सब्बेहिपि मिच्छादस्सनं महासावज्जन्ति दस्सेतुं, ‘‘ताय मिच्छादिट्ठिया निरये उपपज्जती’’ति वुत्तं. वुत्तपटिपक्खनयेनाति कण्हपक्खे वुत्तस्स अत्थस्स विपरियायेन सुक्कपक्खे अत्थो वेदितब्बो. ‘‘सदेवकं लोक’’न्तिआदीसु (पारा. १) देवसद्दो छकामावचरदेवेसु, एवमिधाति आह ‘‘छकामावचरदेवा’’ति. तत्थ ब्रह्मानं विसुं गहितत्ता कामावचरदेवग्गहणन्ति चे? इध दानफलस्स अधिप्पेतत्ता कामावचरदेवग्गहणं , तत्थापि छकामावचरग्गहणं दट्ठब्बं देवमहत्ततादिवचनतो. तिण्णं कुलानं सम्पत्तीति खत्तियमहत्तादीनं तिण्णं कुलानं सम्पत्ति, न केवलं कुलसम्पदा एव अधिप्पेता, अथ खो तत्थ आयुवण्णयसभोगइस्सरियादिसम्पदापि अधिप्पेताति दट्ठब्बं उळारस्स दानमयपुञ्ञस्स वसेन तेसम्पि समिज्झनतो. सुद्धवट्टवसेनेव कथितं सुक्कपक्खेपि सब्बसो विवट्टस्स अनामट्ठत्ता. सद्धादयो हि लोकियकुसलसम्भारा एवेत्थ अधिप्पेताति. सेसं सुविञ्ञेय्यमेव.

चूळपुण्णमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च देवदहवग्गवण्णना.