📜

४. विभङ्गवग्गो

१. भद्देकरत्तसुत्तवण्णना

२७२. एका रत्ति एकरत्तो, भद्दो एकरत्तो एतस्साति भद्देकरत्तं, विपस्सनं परिब्रूहेन्तो पुग्गलो. तेनाह – ‘‘विपस्सनानुयोगसमन्नागतत्ता’’ति. तं उद्दिस्स पवत्तिया पन भद्देकरत्तसहचरणतो भद्देकरत्तो. तेनाह भगवा – ‘‘भद्देकरत्तस्स वो, भिक्खवे, उद्देसञ्च विभङ्गञ्च देसेस्सामी’’ति. देसेतब्बमत्थं उद्दिसति एतेनाति उद्देसो, सङ्खेपदेसना एव. यस्मा पन निद्देसपदानं जननिट्ठाने ठितत्ता माता वियाति मातिकाति वुच्चति, तस्माह ‘‘उद्देसन्ति मातिक’’न्ति. उद्दिट्ठमत्थं विभजति एतेनाति विभङ्गो वित्थारदेसना, तेनाह – ‘‘वित्थारभाजनिय’’न्ति ‘‘यथाउद्दिट्ठमत्थं वित्थारतो भाजेति विभजति एतेना’’ति कत्वा.

उप्पादादिखणत्तयं पत्वा अतिक्कमं अतिक्कन्तं अतीतं. तं पन अत्थतो विगतं खन्धपञ्चकन्ति आह ‘‘अतीते खन्धपञ्चके’’ति. तण्हादिट्ठीहि नानुगच्छेय्याति तण्हादिट्ठाभिनन्दनाहि नानुभवेय्य, नाभिनन्देय्याति अत्थो. यथा ‘‘निच्च’’न्तिआदिना विपरीतग्गाहवसेन अतीतेसु रूपादीसु मिच्छाअभिनिविसनं परामासो दिट्ठाभिनन्दना; एवं ‘‘निच्च’’न्तिआदिना विपरीतग्गाहवसेन अनागतेसु रूपादीसु मिच्छाअभिनिविसनं परामासो दिट्ठि कम्मसमादानं दिट्ठिपत्थनाति तं पटिक्खिपन्तो आह – ‘‘तण्हादिट्ठीहि न पत्थेय्या’’ति. यदतीतन्ति एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘अपत्त’’न्ति पदं सङ्गण्हाति. तम्पि हि कारणवचनं. तेनाह ‘‘यस्मा चा’’ति. तत्थायमधिप्पायो, ‘‘अतीतं तण्हादिवसेन नाभिनन्दितब्बं सब्बसो अविज्जमानत्ता ससविसाणं विय, तथा अनागतम्पि न पत्थेतब्ब’’न्ति. तत्थ सिया – अतीतं नाभिनन्दितब्बं अभिनन्दनाय निप्पयोजनत्ता, अनागतपत्थना पन सफलापि सियाति न सब्बसो पटिक्खिपितब्बाति? न, तस्सापि सविघातभावेन पटिक्खिपितब्बतो. तेनाह ‘‘यस्मा’’तिआदि. तत्थ पहीनन्ति निस्सट्ठसभावं. निरुद्धन्ति भग्गं. अत्थङ्गतन्ति विनासं. अप्पत्तन्ति सभावं उप्पादादिकं असम्पत्तं. अजातन्ति न जातं. अनिब्बत्तन्ति तस्सेव वेवचनं.

यत्थ यत्थाति यस्मिं यस्मिं खणे, यस्मिं यस्मिं वा धम्मपुञ्जे उप्पन्नं, तं सब्बम्पि असेसेत्वा. अरञ्ञादीसु वाति वा-सद्दो अनियमत्थो. तेन अरञ्ञे वा रुक्खमूले वा पब्बतकन्दरादीसु वाति ठाननियमाभावा अनुपस्सनाय सातच्चकारितं दस्सेति. यमकादिवसेन परिब्रूहियमाना विपस्सना विय पटिपक्खेहि अकोपनियाव होतीति आह – ‘‘असंहीरं असंकुप्पन्ति इदं विपस्सनापटिविपस्सनादस्सनत्थं वुत्त’’न्ति. गाथायमयमत्थो विपस्सनावसेन युज्जतीति आह – ‘‘विपस्सना ही’’तिआदि. किं एताय परियायकथायाति निप्परियायतोव असंहीरं असंकुप्पं दस्सेतुं, ‘‘अथ वा’’तिआदि वुत्तं. कथं पन निच्चस्स निब्बानस्स अनुब्रूहना होतीति आह ‘‘पुनप्पुन’’न्तिआदि. एतेन तदारम्मणधम्मा ब्रूहनाय, तेसं आरम्मणम्पि अत्थतो अनुब्रूहितं नाम होति बहुलं मनसिकारेनाति दस्सेति.

आदितो तापनं आतापनं, तेन आरम्भधातुमाह. परितो तापनं परितापनं, तेन निक्कमधातुपरक्कमधातुयो चाति. तस्स सेनाति तस्स मच्चुनो सहकरणट्ठेन सेना वियाति सेना. सङ्गरोतिआदीसु मित्ताकारग्गहणेन सामपयोगमाह. लञ्जग्गहणेन लञ्जदानं, तेन दानप्पयोगं. बलरासीति हत्थिअस्सादिबलकायो. तेन दण्डभेदानि वदति. भेदोपि हि बलवतो एव इज्झति, स्वायं चतुब्बिधोपि उपाययोगेन सम्पवत्तीयति. तत्थ तत्थ च सङ्गं आसत्तिं अरति देतीति सङ्गरो पुब्बभागे वा सङ्गरणवसेन तस्स पटिजाननवसेन पवत्तनतो.

उट्ठाहकं उट्ठानवीरियसम्पन्नं. सपरहितसीवनलक्खणेन असाधुभावपरम्मुखभावगमनेन वा सन्तो.

२७३. मनुञ्ञरूपवसेनेव एवंरूपो अहोसीन्ति अतीतं अन्वागमेति तत्थ नन्दियासमन्वानयनतो. वेदनादीसुपि एसेव नयो. कुसलसुखसोमनस्सवेदनावसेनाति कुसलवेदनावसेन सुखवेदनावसेन सोमनस्सवेदनावसेनाति पच्चेकं वेदनासद्दो योजेतब्बो. तण्हाभिनन्दनाय सति दिट्ठाभिनन्दना सिद्धा एवाति – ‘‘तण्हं समन्वानेति’’इच्चेव वुत्तं. हीनरूपादि…पे… न मञ्ञति अमनुञ्ञोपि समानो समनुञ्ञभावस्सेव वसेन मञ्ञनाय पवत्तनतो. नानुपवत्तयति विक्खम्भनवसेन नन्दिया दूरीकतत्ता.

२७४. उळारसुन्दरभावमुखेनेव अनागतेसुपि रूपादीसु तण्हादिट्ठिकप्पना पवत्ततीति आह – ‘‘एवंरूपो…पे… वेदितब्बा’’ति.

२७५. वत्तब्बं सियाति यथा नन्दिया असमन्वानयनजोतनं ब्यतिरेकमुखेन पतिट्ठपेतुं, ‘‘अतीतं न न्वागमेय्या’’ति उद्देसस्स, ‘‘कथञ्च, भिक्खवे, अतीतं अन्वागमेती’’तिआदिना (म. नि. ३.२७३) विभङ्गो वुत्तो, एवं ‘‘पच्चुप्पन्नञ्च यो धम्म’’न्तिआदिकस्स उद्देसस्स ब्यतिरेकमुखेन विभङ्गे वुच्चमाने विपस्सनापटिक्खेपवसेन, ‘‘कथञ्च…पे… वत्तब्बं सिया’’ति वुत्तं. तयिदं परमगम्भीरं सत्थुदेसनानयं अनुपधारेत्वा चोदितं, यस्मा ‘‘पच्चुप्पन्नञ्च यो धम्म’’न्तिआदिकस्स उद्देसस्स ब्यतिरेकमुखेनेव विपस्सनापटिक्खेपवसेन, ‘‘कथञ्च, भिक्खवे, पच्चुप्पन्नेसू’’ति विभङ्गदेसना सम्पवत्तति. तेनाह ‘‘यस्मा पना’’तिआदि. तत्थ तस्सा एवाति विपस्सनाय एव. अभावं दस्सेतुं संहीरतीति मातिकं उद्धरित्वाति कथेतुकम्यताय मातिकावसेन पदुद्धारं कत्वा, ‘‘इध, भिक्खवे, असुतवा सुतवा’’ति च आदिना वित्थारो वुत्तो. विपस्सनाय अभावतोति विपस्सनाय अभावितताय अविक्खम्भितताय तण्हादिट्ठीहि सपत्तेहि विय तत्थ तत्थ ठपनाय आकड्ढीयति, तत्थ तत्थ विसये ततो एव अपायसमुद्दं संसारसमुद्दं आनीयति. सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो. सेसं सुविञ्ञेय्यमेव.

भद्देकरत्तसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. आनन्दभद्देकरत्तसुत्तवण्णना

२७६. बहिद्धा पुथुत्तारम्मणतो निवत्तेत्वा एकस्मिंयेव आरम्मणे चित्तस्स सम्मदेव लयनं अप्पनं पटिसल्लानं, यो कोचि समापत्तिविहारो, इध पन अरियविहारो अधिप्पेतोति आह – ‘‘पटिसल्लाना वुट्ठितो’’तिआदि. जानन्तोव भगवा कथासमुट्ठापनत्थं पुच्छि. वुत्तञ्हेतं – ‘‘जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ती’’तिआदि (पारा. १६).

२७८. साधुकारमदासीति साधुसद्दं सावेसि. तं पन पसंसा होतीति पसंसत्थो साधुसद्दो. तेनाह ‘‘देसनं पसंसन्तो’’ति. विज्जमानेहि वण्णेहि गुणवन्ते उदग्गताकरणं सम्पहंसनं, केवलं गुणसंकित्तनवसेन थोमना पसंसाति अयमेतेसं विसेसो.

आनन्दभद्देकरत्तसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. महाकच्चानभद्देकरत्तसुत्तवण्णना

२७९. उण्हभावेन तपनतो तपं उदकं एतस्साति तपोदा, रहदो. तेनाह ‘‘तत्तोदकस्स रहदस्सा’’ति. सङ्खेपेन वुत्तमत्थं वित्थारतो दस्सेतुं, ‘‘वेभारपब्बतस्सा’’तिआदि वुत्तं. ततो उदकरहदतो, तं रहदं उपनिस्सायाति अत्थो. नागभवनागतोपि हि सो रहदो ततो उपरि मनुस्सलोके जलासयेन सम्बद्धो होति. तेन वुत्तं – ‘‘तपोदा नाम नदी सन्दती’’ति. एदिसाति कुथिता उण्हा, अन्वत्थनामवसेन तपोदाति च वुच्चतीति अत्थो. पेतलोकोति पेतानं वसनट्ठानं पच्चेकनिरयं सन्धायाह. इमस्स पन आरामस्साति तपोदारामस्स. ततोति तपोदासङ्खातनदितो. महाउदकरहदोति महाउदकभरितं पल्ललं.

२८०. समिद्धोति उळारो, परिपुण्णोयेवाति अत्थो. आदिम्हि ब्रह्मचरियमस्साति आदिब्रह्मचरियो, सो एव आदिब्रह्मचरियको. तेनाह ‘‘पुब्बभागप्पटिपत्तिभूतो’’ति. ‘‘अतीतं अनागतं पच्चुप्पन्न’’न्ति अद्धभेदमुखेन सङ्खतधम्मबोधवचनं.

२८२. कामं खन्धादिवसेन विभजनं साधारणं, पठमदुतियचतुत्थसुत्तेसु पन खन्धवसेन विभजनं कत्वा इध तथा अकत्वा एवं देसनाय ठपनं ततो अञ्ञथा आयतनवसेन विभजनत्थं. एवं विभिन्ना हि सङ्खेपवित्थारतो अनवसेसा सम्मसनुपगा धम्मा विभजित्वा दस्सिता होन्ति; अयं किरेत्थ भगवतो अज्झासयो थेरेन नयतो गहितोति दस्सेतुं, ‘‘इमस्मिं किरा’’तिआदि वुत्तं. तत्थ द्वादसायतनवसेनेव मातिकं ठपेसीति लोकियानि द्वादसायतनानि एव सन्धाय मातिकं ठपेसि, यथा तीसु सुत्तेसु खन्धवसेन विभत्तं, एवं यदि भगवता इधापि विभजनं इच्छितं सिया, तथा विभजेय्य, यस्मा पन तथा अविभजित्वाव गन्धकुटिं पविट्ठो, तस्मा द्वादसायतनवसेनेवेत्थ विभजनं भगवता च अधिप्पेतन्ति नयग्गाहे ठत्वा थेरो विभजि. तेनाह – ‘‘नयं पटिलभित्वा एवमाहा’’ति. भारियं कतन्ति दुक्करं कतं. अपदे पदं दस्सितं आकासे पदं कतं साधारणस्स अत्थस्स विसिट्ठविसयताय दस्सितत्ता. निकन्तिविञ्ञाणन्ति निकन्तितण्हाय सम्पयुत्तं विञ्ञाणं, ‘‘छन्दरागप्पटिबद्धं होती’’ति वचनतो. मनोति भवङ्गचित्तं मनोद्वारिकजवनानं द्वारभूतं.

२८३. पत्थनावसेन ठपेसीति पत्थनावसेन चित्तं पवत्तेसि.

महाकच्चानभद्देकरत्तसुत्तवण्णनाय लीनत्थप्पकासना

समत्ता.

४. लोमसककङ्गियभद्देकरत्तसुत्तवण्णना

२८६. घननिचितलोमो लोमसो, अयं पन अप्पताय लोमसकोति आह – ‘‘ईसकलोमसाकारताया’’ति, लोमसको अङ्गिको लोमसककङ्गियो, पठमो क-कारो अप्पत्थो, दुतियं पन पदवड्ढनमेव. रत्तकम्बलसिलायन्ति रत्तकम्बलवण्णसिलायं. ओरुय्हाति आकासतो ओतरित्वा. पाटिहारियं दिस्वा दिन्नलाभसक्कारस्स असादियनतो मनुस्सपथे न वसन्ति.

दसहि चक्कवाळसहस्सेहीति निस्सक्कवचनतो आगन्त्वाति अधिप्पायो. सन्निपतिताहि देवताहीति करणवचनं. पञ्ञापयोगमन्दताय पटिविज्झितुं असक्कोन्तानं देवानं ञाणस्स तिक्खविसदभावापादनेन समुत्तेजेतुं संवेगजननत्थं…पे… अभासि. तत्राति तस्मिं देवसन्निपाते, तिस्सं वा देसनायं. देवत्तस्साति देवभावस्स, दिब्बसम्पत्तियाति अत्थो. भद्देकरत्तस्स सुत्तस्स एताति भद्देकरत्तिया.

सवनमुखेन ब्यञ्जनसो अत्थसो च उपधारणं उग्गण्हनन्ति आह – ‘‘तुण्हीभूतो निसीदित्वा सुणन्तो उग्गण्हाति नामा’’ति. वाचुग्गतकरणं परियापुणनन्ति आह – ‘‘वाचाय सज्झायं करोन्तो परियापुणाति नामा’’ति. गन्थस्स परिहणं धारणं, तं पन परेसु पतिट्ठापनं पाकटं होतीति आह – ‘‘अञ्ञेसं वाचेन्तो धारेति नामा’’ति. सेसं हेट्ठा वुत्तनयमेव.

लोमसककङ्गियभद्देकरत्तसुत्तवण्णनाय लीनत्थप्पकासना

समत्ता.

५. चूळकम्मविभङ्गसुत्तवण्णना

२८९. अङ्गसुभतायाति अङ्गानं हत्थपादादिसरीरावयवानं सुन्दरभावेन. यं अपच्चं कुच्छितं मुद्धं वा, तत्थ लोके माणववोहारो, येभुय्येन सत्ता दहरकाले सुद्धधातुका होन्तीति वुत्तं, ‘‘तरुणकाले वोहरिंसू’’ति. अधिपतित्ताति इस्सरभावतो.

समाहारन्ति सन्निचयं. पण्डितो घरमावसेति यस्मा अप्पतरेपि ब्ययमाने भोगा खीयन्ति, अप्पतरेपि सञ्चयमाने वड्ढन्ति, तस्मा विञ्ञुजातिको किञ्चि ब्ययं अकत्वा अयमेव उप्पादेन्तो घरावासं अनुतिट्ठेय्याति लोभादेसितमत्थं वदति.

धनलोभेन…पे… निब्बत्तो. लोभवसिकस्स हि गति निरयो वा तिरच्छानयोनि वा. वुत्तञ्हेतं – ‘‘निमित्तस्सादगथितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति अनुब्यञ्जनस्सादगथितं वा. तस्मिं समये कालङ्करेय्य, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५). निरये निब्बत्तिस्सति कतोकासस्स कम्मस्स पटिबाहितुं असक्कुणेय्यभावतो.

पत्तक्खन्धअधोमुखभावं सन्धाय ‘‘ओनामेत्वा’’ति वुत्तं. ब्राह्मणचारित्तस्स भाविततं सन्धायाह ‘‘ब्रह्मलोके निब्बत्तो’’ति. तं पवत्तिं पुच्छीति सुतमेतं मया, ‘‘मय्हं पिता सुनखो हुत्वा निब्बत्तो’’ति, एतं भोता गोतमेन वुत्तन्ति. किमिदं वुत्तन्ति इमं पवत्तिं पुच्छि.

तथेव वत्वाति यथा सुनखस्स वुत्तं, तथेव वत्वा. अविसंवादनत्थन्ति, ‘‘तोदेय्यब्राह्मणो सुनखो जातो’’ति अत्तनो वचनस्स अविसंवादनत्थं, विसंवादनाभावदस्सनत्थन्ति अधिप्पायो. ञातोम्हिइमिनाति इमिना मम पुत्तेन मय्हं पुरिमजातियं पिताति एवं ञातो अम्हीति जानित्वा. बुद्धानुभावेन किर सुनखो तथा दस्सेति, न जातिस्सरताय. भगवन्तं दिस्वा भुक्करणं पन पुरिमजातिसिद्धवासनाय. भवपटिच्छन्नन्ति भवन्तरभावेन पटिच्छन्नं. नाम-सद्दो सम्भावने. पटिसन्धिअन्तरन्ति अञ्ञजातिपटिसन्धिग्गहणेन हेट्ठिमजातं गतिं. अङ्गविज्जापाठको किरेस, तेन अप्पायुकदीघायुकतादिवसेन चुद्दस पञ्हे अभिसङ्खरि; एवं किरस्स अहोसि, ‘‘इमेसं सत्तानं अप्पायुकतादयो विसेसा अङ्गपच्चङ्गवसेन सल्लक्खियन्ति. न खो पनेतं युत्तं ‘अङ्गपच्चङ्गानि याव तेसं तेसं कारण’न्ति; तस्मा भवितब्बमेत्थ अञ्ञेनेव कारणेन. समणो गोतमो तं कारणं विभजित्वा कथेस्सति, एवायं सब्बञ्ञूति निच्छयो मे अपण्णको भविस्सती’’ति. अपरे पन भणन्ति, ‘‘तिरच्छानगतं मनुस्सं वा आविसित्वा इच्छितत्थकसावनं नाम महामन्तविज्जावसेन होति; तस्मा न एत्तावता समणस्स गोतमस्स सब्बञ्ञुता सुनिच्छिता होति. यं नूनाहं कम्मफलमस्स उद्दिस्स पञ्हं पुच्छेय्यं, तत्थ च मे चित्तं आराधेन्तो पञ्हं ब्याकरिस्सति. एवायं सब्बञ्ञूति विनिच्छयो मे भविस्सतीति ते पञ्हे पुच्छती’’ति.

भण्डकन्ति सापतेय्यं, सन्तकन्ति अत्थो. कम्मुना दातब्बं आदियन्तीति कम्मदायादा, अत्तना कतूपचितकम्मफलभागीति अत्थो. तं पन कम्मदायज्जं कारणोपचारेन वदन्तो, ‘‘कम्मं एतेसं दायज्जं भण्डकन्ति अत्थो’’ति आह – यथा ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’ति (दी. नि. ३.८०). यवति फलं सभावतो भिन्नम्पि अभिन्नं विय मिस्सितं होति, एतेनाति योनीति आह – ‘‘कम्मं एतेसं योनि कारण’’न्ति. ममत्तवसेन बज्झति संबज्झतीति बन्धु, ञाति सालोहितो च. कम्मं पन एकन्तसम्बन्धमेवाति आह – ‘‘कम्मं एतेसं बन्धू’’ति. पतिट्ठाति अवस्सयो. कम्मसदिसो हि सत्तानं अवस्सयो नत्थि, अञ्ञो कोचि इस्सरो ब्रह्मा वा न करोति तादिसं कत्तुं सज्जितुं असमत्थभावतो. यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गसंवण्णनायं वुत्तनयेन वेदितब्बं. कम्ममेवाति कस्मा अवधारितं, ननु किलेसापि सत्तानं हीनपणीतभावकारणं, न केवलन्ति ? सच्चमेतं, किलेसपयोगेन विपाकवट्टं निब्बत्तं कम्मपवत्तितमेवाति कत्वा वुत्तं. ‘‘कथितस्स अत्थं न सञ्जानासी’’ति सङ्खेपतो वत्वा ननु भगवा महाकारुणिको परेसं ञापनत्थमेव धम्मं देसेतीति आह – ‘‘माननिस्सितो किरेसा’’तिआदि.

२९०. समत्तेनाति परियत्तेन, यथा तं फलं दातुं समत्थं होति, एवं कतेन, उपचितेनाति अत्थो. तादिसं पन अत्तनो किच्चे अनूनं नाम होतीति आह ‘‘परिपुण्णेना’’ति. समादिन्नेनाति एत्थ समादानं नाम तण्हादिट्ठीहि गहणं परामसनन्ति आह – ‘‘गहितेन परामट्ठेना’’ति. पटिपज्जति एताय सुगतिदुग्गतीति पटिपदा, कम्मं. तथा हि तं ‘‘कम्मपथो’’ति वुच्चति.

एसाति पटिपदा. दुब्बलं उपघातकमेव सियाति उपपीळकस्स विसयं दस्सेतुं, ‘‘बलवकम्मेना’’तिआदि वुत्तं. बलवकम्मेनाति पुञ्ञकम्मेन. वदति नामाति वदन्तो विय होति . निब्बत्तापेय्यन्ति कस्मा वुत्तं, ननु उपपीळकसभावं कम्मं जनकसभावं न होतीति? सब्बमेतं परिकप्पनवचनं, यथा मनुस्सा पच्चत्थिकं पटिपक्खं किञ्चि कातुं असमत्थापि केचि आलम्बनवसेन समत्था विय अत्तानं दस्सेन्ति, एवंसम्पदमिदन्ति केचि. अपरे पन भणन्ति – यस्सिदं कम्मस्सविपाकं पीळेति, सचे तस्मिं अनोकासे एव सयं विपच्चितुं ओकासं लभेय्य, अपायेसु एव तंसमङ्गिपुग्गलं निब्बत्तापेय्य, यस्मा तं कम्मं बलवं हुत्वा अवसेसपच्चयसमवायेन विपच्चितुं आरद्धं, तस्मा इतरं तस्स विपाकं विबाधेन्तं उपपीळकं नाम जातं. एतदत्थमेव चेत्थ ‘‘बलवकम्मेन निब्बत्त’’न्ति बलवग्गहणं कतं. किच्चवसेन हि नेसं कम्मानं एता समञ्ञा, यदिदं उपपीळकं उपच्छेदकं जनकं उपत्थम्भकन्ति, न कुसलानि विय उपत्थम्भानि होन्ति निब्बत्तत्थाय. पीळेत्वाति विहेठेत्वा पटिघाटनादिवसेन उच्छुतेलयन्तादयो विय उच्छुतिलादिके विबाधेत्वा. निरोजन्ति नित्तेजं. नियूसन्ति निरसं. कसटन्ति निस्सारं. परिस्सयन्ति उपद्दवं.

इदानि परिस्सयस्स उपनयनाकारं दस्सेन्तेन तत्थ, ‘‘दारकस्सा’’तिआदिं वत्वा भोगानं विनासनाकारं दस्सेतुं, पुन ‘‘दारकस्सा’’तिआदि वुत्तं. कुम्भदोहनाति कुम्भपूरखीरा. गोमण्डलेति गोयूथे.

अट्ठुसभगमनंकत्वाति अट्ठउसभप्पमाणं पदेसं पच्चत्थिकं उद्दिस्स धनुग्गहो अनुयायिं कत्वा. न्ति सरं. अञ्ञोति पच्चत्थिको. तत्थेव पातेय्य अच्चासन्नं कत्वा सरस्स खित्तत्ता. वाळमच्छोदकन्ति मकरादिवाळमच्छवन्तं उदकं.

पटिसन्धिनिब्बत्तकं कम्मं जनककम्मं नाम परिपुण्णविपाकदायिभावतो, न पवत्तिविपाकमत्तनिब्बत्तकं. भोगसम्पदादीति आदि-सद्देन आरोग्यसम्पदादि-परिवारसम्पदादीनि गण्हाति. न दीघायुकतादीनि हि अप्पायुकतासंवत्तनिकेन कम्मुना निब्बत्तानि; अञ्ञं दीघायुकताकरणेन उपत्थम्भेतुं सक्कोति; न अतिदुब्बण्णं अप्पेसक्खं नीचकुलीनं दुप्पञ्ञं वा वण्णवन्ततादिवसेन. तथा हि वक्खति, ‘‘इमस्मिं पन पञ्हविस्सज्जने’’तिआदि, तं पन निदस्सनवसेन वुत्तन्ति दट्ठब्बं.

पुरिमानीति उपपीळकोपच्छेदकानि. उपपीळकुपघाता नाम कुसलविपाकपटिबाहकाति अधिप्पायेन ‘‘द्वे अकुसलानेवा’’ति वुत्तं. उपत्थम्भकं कुसलमेवाति एत्थ यथा जनकं उभयसभावं, एवं इतरेसम्पि उभयसभावताय वुच्चमानाय न कोचि विरोधो. देवदत्तादीनञ्हि नागादीनं इतो अनुप्पवच्छितानं पेतादीनञ्च नरकादीसु अकुसलकम्मविपाकस्स उपत्थम्भनुपपीळनुपघातनानि न न सम्भवन्ति. एवञ्च कत्वा या हेट्ठा बहूसु आनन्तरियेसु एकेन गहितपटिसन्धिकस्स इतरेसं तस्स अनुबलप्पदायिता वुत्ता, सापि समत्थिता होति. यस्मिञ्हि कम्मे कते जनकनिब्बत्तं कुसलफलं वा अकुसलफलं वा ब्याधिधातुसमतादिनिमित्तं विबाधीयति, तमुपत्थम्भकं. यस्मिं पन कते जातिसमत्थस्स पटिसन्धियं पवत्तियञ्च विपाककटत्तारूपानं उप्पत्ति होति, तं जनकं. यस्मिं पन कते अञ्ञेन जनितस्स इट्ठस्स वा अनिट्ठस्स वा फलस्स विबाधाविच्छेदपच्चयानुप्पत्तिया उपब्रूहनपच्चयुप्पत्तिया च जनकसामत्थियानुरूपं परिवुत्तिचिरतरपबन्धा होति, एतं उपत्थम्भकं. तथा यस्मिं कते जनकनिब्बत्तं कुसलफलं अकुसलफलं वा ब्याधिधातुसमतादिनिमित्तं विबाधीयति, तं उपपीळकं. यस्मिं पन कते जनकसामत्थियवसेन चिरतरपबन्धारहम्पि समानं फलं विच्छेदकपच्चयुप्पत्तिया विच्छिज्जति, तं उपघातकन्ति अयमेत्थ सारो.

तत्थाति तेसु कम्मेसु. उपच्छेदककम्मेनाति आयुनो उपघातककम्मेन. स्वायमुपघातकभावो द्विधा इच्छितब्बोति तं दस्सेतुं ‘‘पाणातिपातिना’’तिआदि वुत्तं. न सक्कोति पाणातिपातकम्मुना सन्तानस्स तथाभिसङ्खतत्ता. यस्मिञ्हि सन्ताने निब्बत्तं, तस्स तेन अभिसङ्खतता अवस्सं इच्छितब्बा तत्थेव तस्स विपाकस्स विनिबन्धनतो. एतेन कुसलस्स कम्मस्स आयूहनक्खणेयेव पाणातिपातो तादिसं सामत्थियुपघातं करोतीति दस्सेति, ततो कम्मं अप्पफलं होति. ‘‘दीघायुका’’तिआदिना उपघातसामत्थियेन खेत्ते उप्पन्नसस्सं विय उपपत्तिनियामका धम्माति दस्सेति. उपपत्ति नियतविसेसे विपच्चितुं ओकासे करोन्ते एव कुसलकम्मे आकड्ढियमानपटिसन्धिकं पाणातिपातकम्मं अप्पायुकत्थाय नियमेतीति आह – ‘‘पटिसन्धिमेव वा नियामेत्वा अप्पायुकं करोती’’ति. पाणातिपातचेतनाय अच्चन्तकटुकविपाकत्ता सन्निट्ठानचेतनाय निरये निब्बत्तति तस्सा अत्थस्स खीणाभावतो; इतरे पन न तथा भारियाति आह – ‘‘पुब्बा…पे… होती’’ति. इध पन यं हेट्ठा वुत्तसदिसं, तं वुत्तनयेन वेदितब्बं.

मनुस्सामनुस्सपरिस्सयाति मानुसका अमानुसका च उपद्दवा. पुरतोति पुब्बद्वारतो. पच्छतोति पच्छिमवत्थुतो. पवट्टमानाति परिजनस्स, देवतानं वा देसेन पवट्टमाना. परेहीति पुरातनेहि परेहि. सम्मुखीभावन्ति सामिभाववसेन पच्चक्खत्तं. आहरित्वा देन्ति इणायिका. कम्मन्ताति वणिज्जादिकम्मानि. अपाणातिपातकम्मन्ति पाणातिपातस्स पटिपक्खभूतं कम्मं; पाणातिपाता विरतिवसेन पवत्तितकम्मन्ति अत्थो. दीघायुकसंवत्तनिकं होति विपाकस्स कम्मसरिक्खभावतो . इमिना नयेनाति इमिना अप्पायुकदीघायुकसंवत्तनिकेसु कम्मेसु यथावुत्तेन तं संवत्तनिकविभावननयेन.

विहेठनकम्मादीनिपीति पि-सद्देन कोधइस्सामनकमच्छेरथद्धअविद्दसुभाववसेन पवत्तितकम्मानि सङ्गण्हाति. तथेवाति यथा पाणातिपातकम्मं अत्थतो एवं वदति नामाति वुत्तं, तथेव वदमानानि विय. ‘‘यं यदेवातिपत्थेन्ति, सब्बमेतेन लब्भती’’ति (खु. पा. ८.१०) वचनतो यथा सब्बकुसलं सब्बासं सम्पत्तीनं उपनिस्सयो, एवं सब्बं अकुसलं सब्बासं विपत्तीनं उपनिस्सयोति, ‘‘उपपीळनेन निब्भोगतं आपादेत्वा’’तिआदि वुत्तं . तथा हि पाणातिपातकम्मवसेनपि अयं नयो दस्सितो. अविहेठनादीनीति एत्थ आदि-सद्देन अक्कोधन-अनिस्सामन-दान-अनतिमान-विद्दसुभावेन पवत्तकम्मानि सङ्गण्हाति.

२९३. इस्सा मनो एतस्साति इस्सामनकोति आह ‘‘इस्सासम्पयुत्तचित्तो’’ति. उपक्कोसन्तोति अक्कोसवत्थूहि अक्कोसन्तो. इस्सं बन्धतीति इस्सं अनुबन्धति इस्सासहितमेव चित्तं अनुपवत्तेति. अप्पेसक्खोति अप्पानुभावो अप्पञ्ञातो. तेनाह ‘‘न पञ्ञायती’’ति. सा पनस्स अप्पानुभावता परिवाराभावेन पाकटा होतीति आह ‘‘अप्पपरिवारो’’ति.

२९४. मच्छरियवसेन न दाता होतीति सब्बसो देय्यधम्मस्स अभावेन न दाता न होति. अमच्छरी हि पुग्गलो सति देय्यधम्मे यथारहं देतियेव.

२९५. अभिवादेतब्बं खेत्तवसेन मत्थकप्पत्तं दस्सेतुं, ‘‘बुद्धं वा’’तिआदि वुत्तं. अञ्ञेपि मातुपितुजेट्ठभातरादयो अभिवादनादिअरहा सन्ति, तेसु थद्धादिवसेन करणं नीचकुलसंवत्तनिकमेव. न हि पवत्ते सक्का कातुन्ति सम्बन्धो. तेन पवत्तिविपाकदायिनो कम्मस्स विसयो एसोति दस्सेति. तेनाह ‘‘पटिसन्धिमेव पना’’तिआदि.

२९६. अपरिपुच्छनेनाति अपरिपुच्छामत्तेन निरये न निब्बत्तति; अपरिपुच्छाहेतु पन कत्तब्बाकरणादीहि सिया निरयनिब्बत्तीति पाळियं, ‘‘न परिपुच्छिता होती’’तिआदि वुत्तन्ति दस्सेन्तो, ‘‘अपरिपुच्छको पना’’तिआदिमाह. यथानुसन्धिं पापेसीति देसनं यथानुसन्धिनिट्ठानं पापेसि. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव.

चूळकम्मविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. महाकम्मविभङ्गसुत्तवण्णना

२९८. कम्मस्स मोघभावो नाम फलेन तुच्छता फलाभावोति आह – ‘‘मोघन्ति तुच्छं अफल’’न्ति. तथं भूतन्ति सच्चसद्दस्स अत्थमाह. परिब्बाजको पन ‘‘सच्च’’न्ति इमिना तमेव सफलन्ति वदति. सफलञ्हि कम्मं सत्थु अभिमतमनोकम्मन्ति अधिप्पायो. इदञ्च ‘‘मोघं कायकम्म’’न्तिआदिवचनं. तं गहेत्वाति परम्पराय गहेत्वा. एसाति पोतलिपुत्तो परिब्बाजको. अभिसञ्ञानिरोधकथं सन्धाय वदति. सापि हि तित्थियानं अन्तरे पाकटा जाताति. थेरोति समिद्धित्थेरो. यथा भगवता वुत्तं, ततो च अञ्ञथाव दोसारोपनभयेन गहेत्वा ततो भगवन्तं थेरो रक्खतीति अधिप्पायेन परिब्बाजको, ‘‘परिरक्खितब्बं मञ्ञिस्सती’’ति अवोचाति आह – ‘‘परिरक्खितब्बन्ति गरहतो मोचनेन रक्खितब्ब’’न्ति. सञ्चेतना अस्स अत्थीति सञ्चेतनिकं. कम्मन्ति सञ्चेतनिकस्सपि कम्मस्स अत्तनो समये इच्छितत्ता परिब्बाजकेन वुत्तं.

सङ्खतसङ्खारताय रूपमेव ‘‘तिलमत्तम्पि सङ्खार’’न्ति वुत्तं. तेनाह – ‘‘मंसचक्खुनाव पस्सती’’ति. समागमदस्सनं सन्धायाति कत्थचिपि तस्स दस्सनं सन्धाय, न परिञ्ञादस्सनं. तेनाह भगवा – ‘‘कुतो पनेवरूपं कथासल्लाप’’न्ति.

२९९. वट्टदुक्खन्ति संसारदुक्खं. किलेसदुक्खन्ति किलेससम्भवरागपरिळाहदुक्खं. सङ्खारदुक्खन्ति यदनिच्चं, तं दुक्खन्ति एवं वुत्तदुक्खं. सचे भासितं भवेय्याति इमं ईदिसं दुक्खं सन्धाय आयस्मता समिद्धिना भासितं सिया नु भगवा, अविभजित्वा ब्याकरणं युत्तमेवाति अधिप्पायो.

३००. उम्मङ्गन्ति उम्मुज्जनं, कथामुळ्हेन अन्तरा अञ्ञाणविसयपञ्हा उम्मङ्गं. तेनाह – ‘‘पञ्हाउम्मङ्ग’’न्ति नेव दिब्बचक्खुनाति कस्मा वुत्तं. न हि तं अयोनिसो उम्मुज्जनं दिब्बचक्खुविसयन्ति? कामञ्चेतं न दिब्बचक्खुविसयं, दिब्बचक्खुपरिभण्डञाविसयं पन सियाति तथा वुत्तं. अधिप्पायेनेवाति उदायित्थेरस्स अधिप्पायेनेव गय्हमानेन तं अयोनियो उम्मुज्जनं अञ्ञासि. सन्निसीदितुं पुब्बे निसिन्नाकारेन सन्निसीदितुं न सक्कोति. समिद्धित्थेरेन अनभिसङ्खतस्सेव अत्थस्स कथितत्ता, ‘‘यं अभूतं, तदेव कथेस्सती’’ति वुत्तं. तेनाह ‘‘अयोनिसो उम्मुज्जिस्सती’’ति. तिस्सो वेदना पुच्छिता, ‘‘किं सो वेदियती’’ति अविभागेन वेदियमानस्स जातितत्ता. सुखाय वेदनाय हितन्ति सुखवेदनियं. तेनाह ‘‘सुखवेदनाय पच्चयभूत’’न्ति. सेसेसूति, ‘‘दुक्खवेदनिय’’न्तिआदीसु.

हेट्ठा तिकज्झानचेतनाति एत्थ, ‘‘कुसलतो’’ति अधिकारतो रूपावचरकुसलतो हेट्ठा तिकज्झानचेतनाति अत्थो. एत्थाति एतेसु कामावचररूपावचरसुखवेदनियकम्मेसु. अदुक्खमसुखम्पीति पि-सद्देन इट्ठारम्मणे सुखम्पीति इममत्थं सम्पिण्डेति.

यदि कायद्वारे पवत्ततो अञ्ञत्थ अदुक्खमसुखं जनेति, अथ कस्मा, ‘‘दुक्खस्सेव जननतो’’ति वुत्तन्ति आह – ‘‘सा पन वेदना’’तिआदि.

चतुत्थज्झानचेतनाति एत्थ अरूपावचरकुसलचेतनातिपि वत्तब्बं. यथा हि ‘‘कायेन वाचाय मनसा’’ति एत्थ यथालाभग्गहणवसेन मनसा सुखवेदनियं अदुक्खमसुखवेदनियन्ति अयमत्थो अरूपावचरकुसलेपि लब्भतीति सुखम्पि जनेति उक्कट्ठस्स ञाणसम्पयुत्तकुसलस्स सोळसविपाकचित्तनिब्बत्तनतो, अयञ्च नयो हेट्ठा, ‘‘अदुक्खमसुखम्पी’’ति एत्थापि वत्तब्बो. पुब्बे परियायतो दुक्खवेदना वुत्ता, सुत्तन्तसंवण्णना हेसाति इदानि निप्परियायतो पुन दस्सेतुं, ‘‘अपिचा’’तिआदि वुत्तं. तेन एत्थ दुक्खवेदनियं पवत्तिवसेनेव वट्टतीति. एतस्साति दुक्खवेदनियस्स पवत्तिवसेनेव युज्जमानत्ता एतस्स वसेन सब्बं सुखवेदनियं अदुक्खमसुखवेदनियञ्च पवत्तिवसेनेव वत्तुं वट्टति.

आलयोति अभिरुचि. महाकम्मविभङ्गञाणन्ति महति कम्मविभजने ञाणं, महन्तं वा कम्मविभजनञाणं. भाजनं नाम निद्देसो, अयं पन उद्देसोति कत्वा आह – ‘‘कतमे चत्तारो…पे… मातिकाट्ठपन’’न्ति.

३०१. पाटियेक्को अनुसन्धि यथाउद्दिट्ठस्स महाकम्मविभङ्गञाणस्स अभाजनभावतो, पुच्छानुसन्धिअज्झासयानुसन्धीसु च अनन्तोगधत्ता. तेनाह ‘‘इदं ही’’तिआदि. इदं आरम्मणं कत्वाति इध, ‘‘पाणातिपातिं अदिन्नादायि’’न्तिआदिना पुग्गलाधिट्ठानेन वुत्तं कम्मविभङ्गं आरब्भ. इमं पच्चयं लभित्वाति तस्सेव वेवचनं. इदं दस्सनं गण्हन्तीति इदं, ‘‘अत्थि किर, भो, पापकानि कम्मानि, नत्थि किर, भो, पापकानि कम्मानी’’ति च आदीनि हत्थिदस्सकअन्धाविय दिट्ठमत्ते एव ठत्वा अचित्तकदस्सनञ्च गण्हन्ति. वीरियं किलेसानं आतापनवसेन आतप्पं, तदेव पदहवसेन पधानं, पुनप्पुनं युञ्जनवसेन अनुयोगो, तथा भावनाय नप्पमज्जति एतेनाति अप्पमादो, सम्मा योनिसो मनसि करोति एतेनाति सम्मामनसिकारोति वुच्चतीति अधिप्पायेन, ‘‘पञ्चपि वीरियस्सेव नामानी’’ति आह. अप्पमादो वा सतिया अविप्पवासो. यस्मिं मनसिकारे सति तस्स दिब्बचक्खुञाणं इज्झति, अयमेत्थ सम्मामनसिकारोति एत्थ अत्थो दट्ठब्बो. चेतोसमाधिन्ति दिब्बचक्खुञाणसहगतं चित्तसमाधिं. तेनाह ‘‘दिब्बचक्खुसमाधि’’न्ति. अञ्ञथाति अकुसलकम्मकरणतो अञ्ञथा, तं पन कुसलकम्मकरणं होतीति आह – ‘‘ये दस्सन्नं कुसलानं कम्मपथानं पूरितत्ता’’ति दिट्ठिथामेनाति दिट्ठिवसेन दिट्ठिबलेन. दिट्ठिपरामासेनाति दिट्ठिवसेन धम्मसभावं अतिक्कमित्वा परामासेन. अधिट्ठहित्वाति, ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति अधिट्ठाय अभिनिविसित्वा. आदियित्वाति दळ्हग्गाहं गहेत्वा. वोहरतीति अत्तनो गहितग्गहणं परेसं दीपेन्तो वोहरति.

३०२. तत्रानन्दाति एत्थ इति-सद्दो आदिअत्थो. इदम्पीति इदं वचनं. ‘‘तत्रानन्दा’’ति एवमादिवचनम्पीति अत्थो. न महाकम्मविभङ्गञाणस्स भाजनं तस्स अनिद्देसभावतो. अस्साति महाकम्मविभङ्गञाणस्स मातिकाट्ठपनमेव दिब्बचक्खुकानं समणब्राह्मणानं वसेन अनुञ्ञातब्बस्स च दस्सनवसेन उद्देसभावतो. तेनाह ‘‘एत्थ पना’’तिआदि. तत्थ एत्थ पनाति ‘‘तत्रानन्दा’’तिआदिपाठे. एतेसं दिब्बचक्खुकानन्ति एतेसं हेट्ठा चतूसुपि वारेसु आगतानं दिब्बचक्खुकानं. एत्तकाति एकच्चिया सच्चगिरा. अनुञ्ञाताति अनुजानिता. अननुञ्ञाताति पटिक्खेपिता. इध अननुञ्ञातमुखेन दीपितं अननुञ्ञातभावमत्तं. तत्रानन्दातिआदिके तत्राति निद्धारणे भुम्मन्ति दस्सेन्तो, ‘‘तेसु चतूसु समणब्राह्मणेसू’’ति आह. इदं वचनं ‘‘अत्थि किर, भो…पे… विपाको’’ति इदं एवं वुत्तं. अस्साति तथावादिनो समणब्राह्मणस्स. अञ्ञेनाकारेनाति ‘‘यो किर, भो’’तिआदिना वुत्तकारणतो अञ्ञेन कारणेन. द्वीसु ठानेसूति ‘‘अत्थि किर, भो…पे… विपाको’’ति च, ‘‘अपायं…पे… निरयं उपपन्न’’न्ति च इमेसु द्वीसु पाठपदेसेसु. अनुञ्ञाता तदत्थस्स अत्थिभावतो. तीसु ठानेसूति ‘‘यो किर, भो…पे… निरयं उपपज्जति’’, ‘‘यम्पि सो…पे… ते सञ्जानन्ति’’, ‘‘यम्पि सो यदेव…पे… मोघमञ्ञ’’न्ति इमेसु तीसु पाठपदेसेसु. अननुञ्ञाता तदत्थस्सानेकन्तिकत्ता मिच्छाभिनिवेसतो च. तेनाह भगवा – ‘‘अञ्ञथा हि, आनन्द, तथागतस्स महाकम्मविभङ्गञाण’’न्ति. यथा ते अप्पहीनविपल्लासा पदेसञाणसमणब्राह्मणा कम्मविभङ्गं सञ्जानन्ति, ततो अञ्ञथाव सब्बसो पहीनविपल्लासस्स तथा आगमनादिअत्थेन तथागतस्स सम्मासम्बुद्धस्स महाकम्मविभङ्गञाणं होतीति अत्थो.

३०३. इमिना दिब्बचक्खुकेन यं कम्मं करोन्तो दिट्ठो, ततो पुब्बेति योजना. ततोति ततो करियमानकम्मतो पुब्बे. खन्दोति कुमारो. सिवोति इस्सरो. पितामहोति ब्रह्मा. इस्सरादीहीति इस्सरब्रह्मपजापतिआदीहि. विसट्ठोति निम्मितो. मिच्छादस्सनेनाति मिच्छादस्सनवसेन. न्ति यं कम्मं. तत्थाति तेसु पाणातिपातादिवसेन पवत्तकम्मेसु. दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे विपाकं पटिसंवेदेतीति योजना. उपपज्जित्वाति दुतियभवे निब्बत्तित्वा. अपरस्मिं परियायेति अञ्ञस्मिं यत्थ कत्थचि भवे.

एकं कम्मरासिन्ति पाणातिपातादिभेदेन एकं कम्मसमुदायं. एकं विपाकरासिन्ति तस्सेव अङ्गेन एकं विपाकसमुदायं. इमिनाति यथावुत्तेन दिब्बचक्खुकेन समणेन ब्राह्मणेन वा अदिट्ठा. तयोति ‘‘पुब्बे वास्स तं कतं होती’’तिआदिना वुत्ता तयो. द्वे विपाकरासीति दिट्ठधम्मवेदनियो अपरापरियायवेदनियोति द्वे विपाकरासी. उपपज्जवेदनियं पन तेन दिट्ठं, तस्मा ‘‘द्वे’’ति वुत्तं. दिट्ठो एको, अदिट्ठा तयोति दिट्ठे च अदिट्ठे च चत्तारो कम्मरासी, तथा दिट्ठो एको, अदिट्ठा द्वेति तयो विपाकरासी. इमानि सत्त ठानानीति यथावुत्तानि सत्त ञाणस्स पवत्तनट्ठानानि. ‘‘इमस्स नाम कम्मस्स इदं फलं निब्बत्त’’न्ति कम्मस्स, फलस्स वा अदिट्ठत्ता, ‘‘दुतियवारे दिब्बचक्खुकेन किञ्चि न दिट्ठ’’न्ति वुत्तं. पठमं वुत्तनयेन तयो कम्मरासी वेदितब्बा, इध दिब्बचक्खुकेन दिट्ठस्स अभावतो, ‘‘पच्चत्तट्ठानानी’’ति वुत्तं.

भवति वड्ढति एतेनाति भब्बं, वड्ढिनिमित्तं. न भब्बं अभब्बन्ति आह ‘‘भूतविरहित’’न्ति. अत्तनो फले भासनं दिब्बनं आभासनन्ति आह – ‘‘आभासति अभिभवति पटिबाहती’’ति. बलवकम्मन्ति महासावज्जं कम्मं गरुसमासेवितादिभेदं. आसन्नेति मरणे, अभिण्हं उपट्ठानेन वा तस्स मरणचित्तस्स आसन्ने. बलवकम्मन्ति गरुसमासेविततादिवसेन बलवं कुसलकम्मं. दुब्बलकम्मस्साति अत्तनो दुब्बलस्स. आसन्ने कुसलं कतन्ति इधापि आसन्नता पुब्बे वुत्तनयेनेव वेदितब्बा.

उपट्ठानाकारेनाति मरणस्स आसन्नकाले कम्मस्स उपट्ठानाकारेन. तस्साति तस्स पुग्गलस्स. निब्बत्तिकारणभूतं हुत्वा उपट्ठाति अकुसलन्ति योजना. तित्थिया कम्मन्तरविपाकन्तरेसु अकुसलताय यं किञ्चि कम्मं यस्स कस्सचि विपाकस्स कारणं कत्वा गण्हन्ति हत्थिदस्सकअन्धादयो विय दिट्ठमत्ताभिनिवेसिनोति, ‘‘अञ्ञतित्थिया…पे… उपट्ठाती’’ति वुत्तं. इतरस्मिन्ति भब्बञ्चेव भब्बाभासञ्च, भब्बं अभब्बाभासन्ति इमस्मिं द्वये . एसेव नयो पठमदुतियपुग्गलवसेन पुरिमानं द्विन्नं कम्मानं योजनानयो वुत्तो उपट्ठानाकारवसेन. अयमेव ततियचतुत्थपुग्गलवसेन पच्छिमानं द्विन्नं कम्मानं योजनानयो. ततियस्स हि कम्मस्स कुसलत्ता तस्स च सग्गे निब्बत्तत्ता तत्थ कारणभूतं कुसलं हुत्वा उपट्ठाति; तथा चतुत्थस्सपि कम्मस्स कुसलत्ता, तस्स पन निरये निब्बत्तत्ता तत्थ निब्बत्तिकारणभूतं अञ्ञतित्थियानं अकुसलं हुत्वा उपट्ठातीति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

महाकम्मविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. सळायतनविभङ्गसुत्तवण्णना

३०४. वेदितब्बानीति एत्थ यथा विदितानि छ अज्झत्तिकानि आयतनानि वट्टदुक्खसमतिक्कमाय होन्ति, तथा वेदनं अधिप्पेतन्ति आह – ‘‘सहविपस्सनेन मग्गेन जानितब्बानी’’ति. तत्थ विपस्सनाय आरम्मणतो मग्गेन असम्मोहतो जाननं दट्ठब्बं. सेसपदेसुपि एसेव नयो. मनो सविसेसं उपविचरति आरम्मणे पवत्तति एतेहीति मनोपविचारा, वितक्कविचारा. आरम्मणे हि अभिनिरोपनानुमज्जनेहि वितक्कविचारेहि सह चित्तं पवत्तति, न तब्बिरहितं. तेनाह ‘‘वितक्कविचारा’’तिआदि. सत्ता पज्जन्ति एतेहि यथारहं वट्टं विवट्टञ्चाति सत्तपदा, गेहनिस्सिता वट्टपदा. योग्गानं दमनआचरिया योग्गाचरिया. तेनाह ‘‘दमेतब्बदमकान’’न्ति. सेसन्ति वुत्तावसेसं एकसत्ततिविधविञ्ञाणं सफस्सरूपकस्सेव अधिप्पेतत्ता.

३०५. इधाति इमिस्सं छविञ्ञाणकायदेसनायं. मनोधातुत्तयविनिमुत्तमेव मनोविञ्ञाणधातूति वेदितब्बं.

चक्खुम्हि सम्फस्सोति चक्खुं निस्साय उप्पन्नो सम्फस्सो. तेनाह – ‘‘चक्खुविञाणसम्पयुत्तसम्फस्सस्सेतं अधिवचन’’न्ति.

यथा केवलेन विञ्ञाणेन रूपदस्सनं न होति, एवं केवलेन चक्खुपसादेनपीति वुत्तं ‘‘चक्खुविञ्ञाणेना’’ति. तेन पाळियं चक्खुनाति निस्सयमुखेन निस्सितकिच्चं वुत्तन्ति दस्सेति. आरम्मणवसेनाति आरम्मणपच्चयभावेन. ‘‘उपविचरति’’च्चेव कस्मा वुत्तं, ननु तत्थ वितक्कब्यापारोपि अत्थीति? सच्चं अत्थि. सो पनेत्थ तग्गतिकोति आह – ‘‘वितक्को तंसम्पयुत्तो चा’’ति. सम्पयुत्तधम्मानम्पि उपविचरणं वितक्कविचारानंयेवेत्थ किच्चन्ति ‘‘वितक्कविचारसङ्खाता मनोपविचारा’’ति वुत्तं. सोमनस्सयुत्तो उपविचारो सोमनस्सूपविचारो यथा ‘‘आजञ्ञरथो’’ति आह ‘‘सोमनस्सेन सद्धि’’न्तिआदि.

३०६. उपविचारानं उपस्सयट्ठेन गेहं वियाति गेहं, रूपादयोति आह – ‘‘गेहस्सितानीति कामगुणनिस्सितानी’’ति. निच्चसञ्ञादिनिक्खमनतो नेक्खम्मं विपस्सनाति, ‘‘नेक्खम्मस्सितानीतिविपस्सनानिस्सितानी’’ति वुत्तं. इट्ठानन्ति कसिवणिज्जादिवसेन परियिट्ठानन्ति आह ‘‘परियेसितान’’न्ति. पियभावो पन कन्तसद्देनेव कथितोति कामितब्बानं मनो रमेतीति मनोरमानं. लोकेन आमसीयतीति लोकामिसं, तण्हा. ताय गहेतब्बताय इट्ठभावापादनेन पटिसङ्खतताय च पटिसंयुत्तानं. अतीते कतं उप्पज्जति आरम्मणिकअनुभवनस्स असम्भवतोति अधिप्पायो. एदिसं अनुस्सरणं दिट्ठग्गहणानुस्सरेन च होतीति दस्सेतुं, ‘‘यथाह’’न्तिआदि वुत्तं.

अनिच्चाकारन्ति हुत्वा अभावाकारं. विपरिणामविरागनिरोधन्ति जराय मरणेन चाति द्वेधा विपरिणामेतब्बञ्चेव, ततो एव पलोकितं भङ्गञ्च. अट्ठकथायं पन यस्मा उप्पन्नं रूपं तेनेवाकारेन न तिट्ठति , अथ खो उप्पादावत्थासङ्खातं पकतिं विजहति, विजहितञ्च जरावत्थाय ततो विगच्छति, विगच्छन्तञ्च भङ्गुप्पत्तिया निरुज्झतीति इमं विसेसं दस्सेतुं, ‘‘पकतिविजहनेना’’तिआदि वुत्तं. कामञ्चेत्थ ‘‘यथाभूतं सम्मप्पञ्ञाय पस्सतो’’ति वुत्तं, अनुबोधञाणं पन अधिप्पेतं वीथिपटिपन्नाय विपस्सनाय वसेनाति ‘‘विपस्सनापञ्ञाया’’ति वुत्तं उपविचारनिद्देसभावतो. तथा हि वक्खति – ‘‘छसुद्वारेसु इट्ठारम्मणे आपाथगते’’तिआदि. सङ्खारानं भेदं पस्सतोति सब्बेसं सङ्खारानं खणे खणे भिज्जनसभावं वीथिपटिपन्नेन विपस्सनाञाणेन पस्सतो. तेनाह ‘‘सङ्खारगतम्हि तिक्खे’’तिआदि. तत्थ सङ्खागतम्हीति सङ्खारगते विसयभूते. तिक्खेति भावनाबलेन इन्द्रियानञ्च समताय तिब्बे. सूरेति पटिपक्खेहि अनभिभूतताय, तेसञ्च अभिभवनसमत्थताय विसदे पटुभूते पवत्तन्ते.

किलेसानं विक्खम्भनवसेन वूपसन्तताय सन्तचित्तस्स, संसारे भयस्स इक्खनतो भिक्खुनो, उत्तरिमनुस्सधम्मसन्निस्सितत्ता अमानुसी रतीति विवेकरति नेक्खम्मरति. यतो यतोति यथा यथा नयविपस्सनादीसु येन येन सम्मसनाकारेनाति अत्थो. खन्धानं उदयब्बयन्ति पञ्चुपादानक्खन्धानं उप्पादञ्च भङ्गञ्च. अमतन्तं विजानतन्ति विजानन्तानं विञ्ञूनं आरद्धविपस्सनानं तं पीतिपामोज्जं अमताधिगमहेतुताय अमतन्ति वेदितब्बं.

छसु द्वारेसु इट्ठारम्मणे आपाथगतेति रूपादिवसेन छब्बिधे इट्ठारम्मणे यथारहं छसु द्वारेसु आपाथगते. विसये चेतं भुम्मवचनं.

३०७. पच्चुप्पन्नन्ति सन्ततिपच्चुप्पन्नं. अनुत्तरविमोक्खो नाम अरहत्तं इध अधिप्पेतं उक्कट्ठनिद्देसेन. कथं पन तत्थ पिहं उपट्ठपेति, न हि अधिगतं अरहत्तं आरम्मणं होति, न च तं आरब्भ पिहा पवत्ततीति? को वा एवमाह – ‘‘अरहत्तं आरम्मणं कत्वा पिहं उपट्ठपेती’’ति. अनुस्सुतिलद्धं पन परिकप्पसिद्धं अरहत्तं उद्दिस्स पत्थनं ठपेति, तत्थ चित्तं पणिदहति. तेनाह भगवा – ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामी’’ति. आयतनन्ति अरहत्तमेव छळङ्गसमन्नागमादिकारणभावतो, मनायतनधम्मायतनभावतो च तथा वुत्तं, तं पनेतं दोमनस्सं पत्थनं पट्ठपेन्तस्स उप्पज्जति पत्थनाय सहावत्तनतो. न हि लोभदोसानं सह वुत्ति अत्थि. पत्थनामूलकत्ताति इमिना उपट्ठापयतो पदस्स हेतुअत्थजोतकतमाह. एवन्ति ‘‘कुदास्सुनामा’’तिआदिना वुत्ताकारेन. उस्सुक्कापेतुन्ति यथा मग्गेन घटेति, एवं उस्सुक्कापेतुं.

३०८. अञ्ञाणुपेक्खाति अञ्ञाणसहिता उपेक्खा असमपेक्खनपवत्ता. तेन तेन मग्गोधिना तस्स तस्स अपायगमनीयकिलेसोधिस्स अनवसेसतो जितत्ता खीणासवो निप्परियायतो ओधिजिनो नाम; तदभावतो पुथुज्जनो निप्परियायतोव अनोधिजिनो नाम; सेखो पन सिया परियायतो ओधिजिनोति. तम्पि निवत्तेन्तो, ‘‘अखीणासवस्साति अत्थो’’ति आह. आयतिं विपाकं जिनित्वाति अप्पवत्तिकरणवसेन सब्बसो आयतिं विपाकं जिनित्वा ठितत्ता खीणासवोव निप्परियायतो विपाकजिनो नाम; तदभावतो पुथुज्जनो निप्परियायतो अविपाकजिनो नाम; सेखो पन सिया परियायतो विपाकजिनोति. तम्पि निवत्तेन्तो ‘‘अखीणासवस्सेवाति अत्थो’’ति आह. अपस्सन्तस्स रूपन्ति पाळितो पदं आनेत्वा सम्बन्धितब्बं. पाळियं पुब्बे ‘‘पुथुज्जनस्सा’’ति वत्वा पुन ‘‘अस्सुतवतो पुथुज्जनस्सा’’ति वचनं अन्धपुथुज्जनस्सायं उपेक्खा, न कल्याणपुथुज्जनस्साति दस्सनत्थं. गेहस्सिता उपेक्खा हि यं किञ्चि आरम्मणवत्थुं अपेक्खस्सेव, न निरपेक्खस्साति इट्ठे, इट्ठमज्झत्ते वा आरम्मणे सियाति वुत्तं ‘‘इट्ठारम्मणे आपाथगते’’ति. अञ्ञाणेन पन तत्थ अज्झुपेक्खनाकारप्पत्ति होति. तेनाह ‘‘गुळपिण्डके’’तिआदि.

इट्ठे अरज्जन्तस्स अनिट्ठे अदुस्सन्तस्साति इदं येभुय्येन सत्तानं इट्ठे रज्जनं, अनिट्ठे दुस्सनन्ति कत्वा वुत्तं. अयोनियोमनसिकारो हि तंतंआरम्मणवसेन न कत्थचिपि जवननियमं करोतीति वुत्तविपरीतेपि आरम्मणे रज्जनदुस्सनं सम्भवति, तथापिस्स रज्जनदुस्सनं अत्थतो पटिक्खित्तमेवाति दट्ठब्बं. असमपेक्खनेति असमं अयुत्तदस्सने अयोनिसो सम्मोहपुब्बकं आरम्मणस्स गहणे.

३०९. पवत्तनवसेनाति उप्पादनवसेन चेव बहुलीकरणवसेन च. निस्साय चेव आगम्मचाति आगमनट्ठानभूते निस्सयपच्चयभूते च कत्वा. अतिक्कन्तानि नाम होन्ति विक्खम्भनेन उस्सारेन्ता समुस्सारेन्ता.

सोमनस्सभावसामञ्ञं गहेत्वा, ‘‘सरिक्खकेनेव सरिक्खकं जहापेत्वा’’ति वुत्तं. इधापि पहायकं नाम पहातब्बतो बलवमेव, संकिलेसधम्मानं बलवभावतो सातिसयं पन बलवभावं सन्धाय ‘‘इदानि बलवता’’तिआदि वुत्तं. बलवभावतो वोदानधम्मानं अधिगमस्स अधिप्पेतत्ता हेत्थ नेक्खम्मस्सितदोमनस्सानम्पि पहानं जोतितं.

उपेक्खाय पहायकभावेन अधिप्पेतत्ता ‘‘उपेक्खाकथा वेदितब्बा’’ति वुत्तं. झानस्स अलाभिनो च लाभिनो च पकिण्णकसङ्खारसम्मसनं सन्धाय, ‘‘सुद्धसङ्खारे च पादके कत्वा’’ति. उपेक्खासहगताति भावनाय पगुणभावं आगम्म कदाचि अज्झुपेक्खनवसेनपि हि सम्मसनं होतीति. पादकज्झानवसेन, सम्मसितधम्मवसेन वा आगमनविपस्सनाय बहुलं सोमनस्ससहगतभावतो ‘‘वुट्ठानगामिनी पन विपस्सना सोमनस्ससहगतावा’’ति नियमेत्वा वुत्तं. उपेक्खासहगता होतीति एत्थापि एसेव नयो. चतुत्थज्झानादीनीति आदि-सद्देन अरूपज्झानानि सङ्गण्हाति. पुरिमसदिसावाति पुरिमसदिसा एव, उपेक्खासहगता वा होति सोमनस्ससहगता वाति अत्थो. इदं सन्धायाति यं चतुत्थज्झानादिपादकतो एव उपेक्खासहगतं वुट्ठानगामिनिविपस्सनं निस्साय सोमनस्ससहगताय विपस्सनाय पहानं, इदं सन्धाय. पहानन्ति चेत्थ समतिक्कमलक्खणं वेदितब्बं.

एतं विसेसं विपस्सनाय आवज्जनट्ठानभूतं. वुट्ठानगामिनिया आसन्ने समापन्नज्झानविपस्सना पादकज्झानविपस्सना, सम्मसितधम्मोति विपस्सनाय आरम्मणभूता खन्धा. पुग्गलज्झासयोति पादकज्झानस्स सम्मसितज्झानस्स च भेदे सति पटिपज्जनकस्स पुग्गलस्स, ‘‘अहो वत मय्हं पञ्चङ्गिकं झानं भवेय्य चतुरङ्गिक’’न्तिआदिना पुब्बे पवत्तअज्झासयो. तेसम्पि वादेति एत्थ पठमथेरवादे. अयमेव…पे… नियमेति ततो ततो दुतियादिपादकज्झानतो उप्पन्नस्स सङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामता विरागभावनाभावतो इतरस्स च अतब्भावतो. एतेनेव हि पठमथेरवादे अपादकपठमज्झानपादकमग्गा पठमज्झानिकाव होन्ति, इतरे च दुतियज्झानिकादिमग्गा पादकज्झानविपस्सनानियमेहि तंतंझानिकाव. एवं सेसवादेसुपि विपस्सनानियमो यथासम्भवं योजेतब्बो. तेनाह – ‘‘तेसम्पि वादे अयमेव पुब्बभागे वुट्ठानगामिनिविपस्सनाव नियमेती’’ति. वुत्ताव, तस्मा न इध वत्तब्बाति अधिप्पायो.

३१०. नानत्तादि कामावचरादिकुसलादिविभागतो नानाविधा. तेनाह ‘‘अनेकप्पकारा’’ति. नानत्तसिताति रूपसद्दादिनानारम्मणनिस्सया. एकत्ता एकसभावा जातिभूमिआदिविभागाभावतो. एकारम्मणनिस्सिताति एकप्पकारेनेव आरम्मणे पवत्ता. हेट्ठा अञ्ञाणुपेक्खा वुत्ता ‘‘बालस्स मुळ्हस्सा’’तिआदिना (म. नि. ३.३०८). उपरि छळङ्गुपेक्खा वक्खति ‘‘उपेक्खको विहरती’’तिआदिना (म. नि. ३.३११). द्वे उपेक्खा गहिता द्विन्नम्पि एकत्ता, एकज्झं गहेतब्बतो, नानत्तसिताय उपेक्खाय पकासितभावतो च.

अञ्ञाणुपेक्खा अञ्ञा सद्दादीसु तत्थ तत्थेव विज्जमानत्ता. रूपेसूति च इमिना न केवलं रूपायतनविसेसा एव गहिता, अथ खो कसिणरूपानिपीति आह – ‘‘रूपे उपेक्खाभावञ्च अञ्ञा’’तिआदि. एकत्तसितभावोपि इध एकत्तविसयसम्पयोगवसेनेव इच्छितो, न आरम्मणवसेन चाति दस्सेतुं, ‘‘यस्मा पना’’तिआदि वुत्तं. तेनेवाह ‘‘तत्था’’तिआदि. सम्पयुत्तवसेनाति सम्पयोगवसेन. आकासानञ्चायतनं निस्सयतीति आकासानञ्चायतननिस्सिता, आकासानञ्चायतनखन्धनिस्सिता. सेसासुपीति विञ्ञाणञ्चायतननिस्सितादीसुपि.

अरूपावचरविपस्सनुपेक्खायाति अरूपावचरधम्मारम्मणाय विपस्सनुपेक्खाय. रूपावचरविपस्सनुपेक्खन्ति एत्थापि एसेव नयो. ताय कामरूपारूपभेदाय तण्हाय निब्बत्ताति तम्मया, तेभूमकधम्मा, तेसं भावो तम्मयता, तण्हा यस्स गुणस्स वसेन अत्थे सद्दनिवेसो, तदभिधानकोति आह – ‘‘तम्मयता नाम तण्हा’’ति . अतम्मयता तम्मयताय पटिपक्खोति कत्वा. विपस्सनुपेक्खन्ति, ‘‘यदत्थि यं भूतं, तं पजहति उपेक्खं पटिलभती’’ति (दी. नि. ३.७१; अ. नि. ७.५५) एवमागतं सङ्खारविचिनने मज्झत्तभूतं उपेक्खं.

३११. यदरियोति एत्थ -कारो पदसन्धिकरो, उपयोगपुथुवचने च -सद्दोति दस्सेन्तो, ‘‘ये सतिपट्ठाने अरियो’’ति आह. कामं ‘‘अरियो’’ति पदं सब्बेसम्पि पटिविद्धसच्चानं साधारणं, वक्खमानस्स पन विसेसस्स बुद्धावेणिकत्ता, ‘‘अरियो सम्मासम्बुद्धो’’ति वुत्तं. न हि पच्चेकबुद्धादीनं अयमानुभावो अत्थि. तीसु ठानेसूति न सुस्सूसन्तीति वा, एकच्चे न सुस्सूसन्ति एकच्चे सुस्सूसन्तीति वा, सुस्सूसन्तीति वा, पटिपन्नापटिपन्नानं सावकानं पटिपत्तिसङ्खातेसु तीसु सतिपट्ठानेसु. सतिं पट्ठपेन्तोति पटिघानुनयेहि अनवस्सुतत्ता तदुभयनिवत्तत्ता सब्बदा सतिं उपट्ठपेन्तो. बुद्धानमेव सा निच्चं उपट्ठितसतिता, न इतरेसं आवेणिकधम्मभावतो. आदरेन सोतुमिच्छा इध सुस्सूसाति तदभावं दस्सेन्तो, ‘‘सद्दहित्वा सोतुं न इच्छन्ती’’ति आह. न अञ्ञाति ‘‘न अञ्ञाया’’ति वत्तब्बे यकारलोपेन निद्देसोति आह ‘‘न जाननत्थाया’’ति. सत्थु ओवादस्स अनादियनमेव वोक्कमनन्ति आह – ‘‘अतिक्कमित्वा…पे… मञ्ञन्ती’’ति.

गेहस्सितदोमनस्सवसेनाति इदं इध पटिक्खिपितब्बमत्तदस्सनपदं दट्ठब्बं. नेक्खम्मस्सितदोमनस्सस्सपि सत्थु पसङ्गवसेन ‘‘न चेव अत्तमनो होती’’ति अत्तमनपटिक्खेपेन अनत्तमनता वुत्ता विय होतीति तं पटिसेधेन्तो – ‘‘अप्पतीतो होतीति न एवमत्थो दट्ठब्बो’’ति. तस्स सेतुघातो हि तथागतानं. यदि एवं कस्मा अत्तमनतापटिक्खेपोति आह – ‘‘अप्पटिपन्नकेसु पन अनत्तमनताकारणस्स अभावेनेतं वुत्त’’न्ति. पटिघअवस्सवेनाति छहि द्वारेहि पटिघविस्सन्दनेन, पटिघप्पवत्तियाति अत्थो. उप्पिलावितोति न एवमत्थो दट्ठब्बो उप्पिलावितत्तस्स बोधिमूले एव पहीनत्ता. पटिपन्नकेसूति इदं अधिकारवसेन वुत्तं, अप्पटिपन्नकेसुपि तथागतस्स अनत्तमनताकारणं नत्थेव. एतं वुत्तन्ति एतं ‘‘अत्तमनो चेव होती’’तिआदिवचनं वुत्तं सावकानं सम्मापटिपत्तिया सत्थु अनवज्जाय चित्ताराधनाय सम्भवतो.

३१२. दमितोति निब्बिसेवनभावापादनेन सिक्खापितो. इरियापथपरिवत्तनवसेन अपरिवत्तित्वा एकदिसाय एव सत्तदिसाविधावनस्स इधाधिप्पेतत्ता सारितानं हत्थिदम्मादीनं एकदिसाधावनम्पि अनिवत्तनवसेनेव युत्तन्ति आह – ‘‘अनिवत्तित्वा धावन्तो एकंयेव दिसं धावती’’ति. कायेन अनिवत्तित्वावाति कायेन अपरिवत्तित्वा एव. विमोक्खवसेन अट्ठ दिसा विधावति, न पुरत्थिमादिदिसावसेन. एकप्पहारेनेवाति एकनीहारेनेव, एकस्मिंयेव वा दिवसे एकभागेन. ‘‘पहारो’’ति हि दिवसस्स ततियो भागो वुच्चति. विधावनञ्चेत्थ झानसमापज्जनवसेन अकलङ्कमप्पतिसातं जवनचित्तपवत्तन्ति आह ‘‘समापज्जतियेवा’’ति. सेसं सुविञ्ञेय्यमेव.

सळायतनविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. उद्देसविभङ्गसुत्तवण्णना

३१३. देसेतब्बस्स अत्थस्स उद्दिसनं उद्देसो, विभजनं विभङ्गोति आह – ‘‘मातिकञ्च विभजनञ्चा’’ति तुलेय्यातिआदीनि चत्तारिपि पदानि पञ्ञावेवचनानि. अथ वा तुलेय्याति तुलनभूताय पञ्ञाय तस्स धम्मस्स पग्गहादिविधिना परितुलेय्य. तीरेय्याति तीरणभूताय पञ्ञाय तत्थ ञाणकिरियासमापनवसेन तीरेय्य. परिग्गण्हेय्याति तथासमापन्नो आनिसंसे अस्सादआदीनवे च विचिनेय्य. परिच्छिन्देय्याति परिच्छिन्दभूतेन ञाणेन अत्थं परिच्छिन्दित्वा जानेय्य. आरम्मणेसूति रूपादिपुथुत्तारम्मणेसु. निकन्तिवसेनाति निकामनवसेन अपेक्खावसेन. तिट्ठमानन्ति पवत्तमानं. गोचरज्झत्तेति झानारम्मणभूते. तञ्हि भावनाचित्तेनाभिभुय्य अविस्सज्जित्वा गय्हमानं अज्झत्तं विय होतीति ‘‘गोचरज्झत्त’’न्ति वुच्चति. भावनं आरद्धस्स भिक्खुनो यदि भावनारम्मणे निकन्ति उप्पज्जेय्य, ताय निकन्तिया उपरि भावनं विस्सज्जेत्वा चित्तसंकोचवसेन सण्ठितं नाम, तदभावेन असण्ठितं नाम होतीति, ‘‘अज्झत्तं असण्ठित’’न्ति वुत्तन्ति दस्सेन्तो, ‘‘गोचरज्झत्ते निकन्तिवसेन असण्ठित’’न्ति आह. तथा हि वक्खति – ‘‘निकन्तिवसेन हि अतिट्ठमानं हानभागियं न होति, विसेसभागियमेव होती’’ति. अग्गहेत्वाति रूपादीसु किञ्चि तण्हादिग्गाहवसेन अग्गहेत्वा. तथा अग्गहणेनेव हि तण्हापरितासादिवसेन न परितस्सेय्य. अवसेसस्स च दुक्खस्साति सोकादिदुक्खस्स. अवसेसस्स च दुक्खस्साति वा जातिजरामरणसीसेन विपाकदुक्खस्स गहितत्ता किलेसदुक्खस्स चेव संसारदुक्खस्स चाति अत्थो.

३१६. रूपमेव किलेसुप्पत्तिया कारणभावतो रूपनिमित्तं. रागादिवसेन तं अनुधावतीति रूपनिमित्तानुसारी.

३१८. निकन्तिवसेन असण्ठितन्ति अपेक्खावसेन सण्ठितं निकन्तिं पहाय पवत्तमानं उपरि विसेसावहतोति. तेनाह ‘‘निकन्तिवसेन ही’’तिआदि.

३२०. अग्गहेत्वा अपरितस्सनाति पञ्चुपादानक्खन्धे, ‘‘एतं ममा’’तिआदिना तण्हादिग्गाहवसेन उपादियित्वा तण्हापरितासादिवसेन परितस्सना, वुत्तविपरियायेन अग्गहेत्वा अपरितस्सना वेदितब्बा. कथं पनेसा अनुपादापरितस्सना होतीति महाथेरस्स अधिप्पायं विवरितुं चोदनं समुट्ठपेति? उपादातब्बस्स अभावतोति तस्स अनुपादापरितस्सनाभावे कारणवचनं. यदि हीतिआदि तस्स समत्थनं. उपादापरितस्सनाव अस्स तथा उपादातब्बस्स तथेव उपादिन्नत्ता. एवन्ति निच्चादिआकारेन. उपादिन्नापीति गहितपरामट्ठापि. अनुपादिन्नाव होन्ति अयोनिसो गहितत्ता, विञ्ञूसु निस्साय जानितब्बत्ता च. दिट्ठिवसेनाति मिच्छादिट्ठिया गहणाकारवसेन, तस्स पन अयथाभूतगाहिताय परमत्थतो च अभावतो. अत्थतोति परमत्थतो. अनुपादापरितस्सनायेव नाम होति उपादातब्बाकारस्स अभावेन तं अनुपादियित्वा एव परितस्सनाति कत्वा.

परिवत्ततीति न तदेव रूपं अञ्ञथा पवत्तं परिवत्तति, अथ खो पकतिजहनेन सभावविगमेन नस्सति भिज्जति. विपरिणतन्ति अञ्ञथत्तं गतं विनट्ठं. कम्मविञ्ञाणन्ति अभिसङ्खारविञ्ञाणं. ‘‘रूपं अत्ता’’तिआदि मिच्छागाहवसेन विञ्ञाणस्स रूपभेदेन वुत्तस्स भेदानुपरिवत्ति होति. विपरिणामं अनुगन्त्वा विपरिवत्तनतं आरब्भ पवत्तं विपरिणामानुपरिवत्तं; ततो समुप्पन्ना परितस्सना विपरिणामानुपरिवत्तजा परितस्सनाति दस्सेन्तो आह – ‘‘विपरिणामस्स…पे… परितस्सना’’ति. अकुसलधम्मसमुप्पादा चाति, ‘‘यं अहु वत मे, तं वत मे नत्थी’’तिआदिना पवत्ता अकुसलचित्तुप्पादधम्मा. खेपेत्वाति पवत्तितुं अप्पदानवसेन अनुप्पत्तिनिमित्तताय खेपेत्वा. भयतासेनाति भायनवसेनपि चित्तुत्रासेन. तण्हातासेनाति तस्सनेन. सविघातोति चित्तविघातनविघातेन सविघातो. ततो एव चेतोदुक्खेन सदुक्खो. मणिकरण्डकसञ्ञायाति रित्तकरण्डंयेव मणिपरिपुण्णकरण्डोति उप्पन्नसञ्ञाय. अग्गहेत्वा परितस्सनाति गहेतब्बस्स अभावेन गहणम्पि अविज्जमानपक्खियमेवाति अग्गहेत्वा परितस्सना नाम होति.

३२१. कम्मविञ्ञाणमेव नत्थि सति कम्मविञ्ञाणे रूपभेदानुपरिवत्ति सियाति कम्मविञ्ञाणाभावदस्सनमुखेन खीणासवस्स सब्बसो किलेसाभावं दस्सेति. सेसं सुविञ्ञेय्यमेव.

उद्देसविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. अरणविभङ्गसुत्तवण्णना

३२३. गेहस्सितवसेनाति किलेसनिस्सितवसेन अनुरोधवसेन. नेव उक्खिपेय्याति न अनुग्गण्हेय्य. न अवक्खिपेय्याति गेहस्सितवसेन विरोधवसेन न निग्गण्हेय्य. अनुरोधेन विना सम्पहंसनवसेन यथाभूतगुणकथनं नेवुस्सादना वज्जाभावतो; तथा विरोधेन विना विवेचनवसेन यथाभूतदोसकथनं न अपसादनं. सभावमेवाति यथाभूतसभावमेव कस्सचि पुग्गलस्स अनादेसकरणवसेन कथेय्य, सेय्यथापि आयस्मा सुभूतित्थेरो. विनिच्छितसुखन्ति, ‘‘अज्झत्तं अनवज्ज’’न्तिआदिना विसेसतो विनिच्छितसुखाय होति. परम्मुखा अवण्णन्ति स्वायं रहोवादो पेसुञ्ञूपसंहारवसेन पवत्तो इधाधिप्पेतोति आह ‘‘पिसुणवाचन्ति अत्थो’’ति. खीणातीति खीणो, यो भासति, यञ्च उद्दिस्स भासति, द्वेपि हिंसति विबाधतीति अत्थो, तं खीणवादं. स्वायं यस्मा किलेसेहि आकिण्णो संकिलिट्ठो एव च होति, तस्मा वुत्तं – ‘‘आकिण्णंसंकिलिट्ठं वाच’’न्ति. तेन अवसिट्ठं तिविधम्पि वचीदुच्चरितमाह. अधिट्ठहित्वाति, ‘‘इदमेव सच्च’’न्ति अज्झोसाय. आदायाति पग्गय्ह. वोहरेय्याति समुदाचरेय्य. लोकसमञ्ञन्ति लोकसङ्केतं.

३२४. आरम्मणतो सम्पयोगतो कामेहि पटिसंहितत्ता कामपटिसन्धि, कामसुखं. तेनाह ‘‘कामूपसंहितेन सुखेना’’ति. सदुक्खोति विपाकदुक्खेन संकिलेसदुक्खेन सदुक्खो. तथा सपरिळाहोति विपाकपरिळाहेन चेव किलेसपरिळाहेन च सपरिळाहो.

३२६. वट्टतो निस्सरितुं अदत्वा तत्थेव सीदापनतो मिच्छापटिपदाभावेन सत्ते संयोजेतीति संयोजनं, विसेसतो भवसंयोजनं तण्हाति आह ‘‘तण्हायेतं नाम’’न्ति. न तण्हायेव मानादयोपि संयोजनत्तं साधेन्ति नाम सब्बसो संयोजनतो सुट्ठु बन्धनतो. तेन वुत्तं – ‘‘अविज्जानीवरणानं, भिक्खवे, सत्तानं तण्हासंयोजनान’’न्ति (सं. नि. २.१२५-१२६).

इमं चतुक्कन्ति, ‘‘ये कामपटिसन्धिसुखिनो सोमनस्सानुयोगं अनुयुत्ता, ये अत्तकिलमथानुयोगं अनुयुत्ता’’ति एवमागतं इमं चतुक्कं निस्साय. ‘‘एतदग्गे ठपितो’’ति, वत्वा तं निस्साय ठपितभावं वित्थारतो दस्सेतुं, ‘‘भगवतो ही’’तिआदि वुत्तं. उस्सादनाअपसादनापञ्ञायन्ति तथागतेन विनेतब्बपुग्गलवसेन धम्मदेसनाय पवत्तेतब्बतो. अयं पुग्गलो…पे… आचारसम्पन्नोति वा नत्थि परेसं अनुद्देसकवसेन धम्मदेसनाय पवत्तनतो.

३२९. परम्मुखा अवण्णन्ति निन्दियस्स दोसस्स निन्दनं. न हि कदाचि निन्दियो पसंसियो होति, तं पन कालं ञत्वाव कथेतब्बन्ति आह, ‘‘युत्तपत्तकालं ञत्वावा’’ति. खीणवादेपि एसेव नयो तस्स रहोवादेन समानयोगक्खमत्ता.

३३०. घातीयतीति वधीयति. सद्दोपि भिज्जति नस्सति, भेदो होतीति अत्थो. गेलञ्ञप्पत्तोति खेदं परिस्समं पत्तो. अपलिबुद्धन्ति दोसेहि अननुपतितं.

३३१. अभिनिविस्सवोहरतीति एवमेतं, न इतो अञ्ञथाति तं जनपदनिरुत्तिं अभिनिविसित्वा समुदाचरति. अतिधावनन्ति समञ्ञं नामेतं लोकसङ्केतसिद्धा पञ्ञत्तीति पञ्ञत्तिमत्ते अट्ठत्वा परमत्थतो थामसा परामस्स वोहरणं.

३३२. अपरामसन्तोति अनभिनिविसन्तो समञ्ञामत्ततोव वोहरति.

३३३. मरियादभाजनीयन्ति यथावुत्तसम्मापटिपदाय मिच्छापटिपदाय च अञ्ञमञ्ञं सङ्करभावविभाजनं. रणन्ति सत्ता एतेहि कन्दन्ति अकन्दन्तापि कन्दनकारणभावतोति रणा; रागदोसमोहा, दसपि वा किलेसा, सब्बेपि वा एकन्ताकुसला, तेहि नानप्पकारदुक्खनिब्बत्तकेहि अभिभूता सत्ता कन्दन्ति; सह रणेहीति सरणो. रणसद्दो वा रागादिरेणूसु निरुळ्हो. तेनाह ‘‘सरजो सकिलेसो’’ति. पाळियं पन ‘‘सदुक्खो एसो धम्मो’’तिआदिना आगतत्ता कामसुखानुयोगादयोपि ‘‘सरणो’’ति वुत्ताति दुक्खादीनं रणभावो तन्निब्बत्तकसभावानं अकुसलानं सरणता च वेदितब्बा. अरणोतिआदीनं पदानं वुत्तविपरियायेन अत्थो वेदितब्बो.

वत्थुं सोधेतीति निरोधसमापज्जनेन महप्फलभावकरणेन दक्खिणेय्यवत्थुभूतं अत्तानं विसोधेति; निरोधसमापत्तिया वत्थुविसोधनं निरोधं समापज्जित्वा वुट्ठितानं पच्चेकबुद्धानं महाकस्सपत्थेरादीनं दिन्नदक्खिणाविसुद्धिया दीपेतब्बं. तेनाह ‘‘तथा ही’’तिआदि. तथेवाति इमिना ‘‘पिण्डाय चरन्तो’’तिआदिं उपसंहरति. मेत्ताभावनाय मुदुभूतचित्तबहुमानपुब्बकं देन्तीति , ‘‘सुभूतित्थेरो दक्खिणं विसोधेती’’ति वुत्तं. तेन दायकतोपि दक्खिणाविसुद्धिं दस्सेति. वत्थुसोधनं पन पटिभागतो. एवं पन कातुं सक्काति सावकानम्पि किमेवं लहुवुट्ठानाधिट्ठानं सावकेसु चिण्णवसीभावो सम्भवतीति पुच्छति. इतरो अग्गसावकमहासावकेसु किं वत्तब्बं, पकतिसावकेसुपि वसिप्पत्तेसु लब्भतीति ते दस्सेन्तो, ‘‘आम सक्का’’तिआदिमाह. सेसं सुविञ्ञेय्यमेव.

अरणविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. धातुविभङ्गसुत्तवण्णना

३४२. अपरिक्खीणायुकं पुक्कुसातिकुलपुत्तं उद्दिस्स गमनन्ति कत्वा वुत्तं ‘‘तुरितगमनचारिक’’न्ति. मम वासुपगमनेन तव चित्तस्स अफासुकं अनिट्ठं सचे नत्थि. सोति पुब्बुपगतो. दिन्नं दिन्नमेव वट्टतीति एकवारं दिन्नं दिन्नमेव युत्तं, न पुन दातब्बन्ति अधिप्पायो. कतं कतमेवाति सङ्गहत्थं कतं अनुच्छविककम्मं कतमेव, न तं पुन विपरिवत्तेतब्बन्ति अधिप्पायो.

पुक्कुसातिम्हि उभयथापि कुलपुत्तभावो परिपुण्णो एवाति आह – ‘‘जातिकुलपुत्तोपि आचारकुलपुत्तोपी’’ति. तत्राति तस्मिं तक्कसीलतो आगमने. अङ्के निपन्नदारकं विय जनं तोसेति तुट्ठिं पापेति. रतनानि उप्पज्जन्ति पब्बतसमुद्दादिसन्निस्सितत्ता पच्चन्तदेसस्स. दस्सनीयन्ति दस्सनेनेव सुखावहं. एवरूपन्ति दस्सनीयं सवनीयञ्च.

अनग्घकम्बले महग्घकम्बले. सारकरण्डकेति चन्दनसारादिसारमयकरण्डके. लिखापेत्वा उक्किरापेत्वा. लाखाय वट्टापेत्वाति मुखं पिदहित्वा लाखापरिकम्मं कारेत्वा.

अन्तो दुस्सभण्डिकं अत्थीति अञ्ञासि नातिगरुकभावतो. अनग्घा अहेसुन्ति वण्णसम्पत्तिफस्ससम्पत्तिपमाणमहत्तदुन्निम्मापियताहि महग्घा अहेसुं, महापुञ्ञो राजा तस्स अत्थेवाति अधिप्पायो.

यदि एवं, ‘‘किन्नु खो पेसेमी’’ति कस्मा वीमंसं आपज्जीति आह – ‘‘अपिच खो पना’’तिआदि. सोति बिम्बिसारो राजा. विचिनितुं आरद्धो रतनस्स अनेकविधत्ता उत्तरुत्तरिञ्च पणीततरादिभावतो. सुवण्णरजतादीति सुवण्णरजतपवाळमणिमुत्तावेळुरियादि. इन्द्रियबद्धन्ति चक्खादिइन्द्रियपटिबद्धं. पदेसन्ति गुणवसेन एकदेसं न पापुणाति.

सामं सच्चानं अभिसम्बुद्धतासामञ्ञेन, ‘‘बुद्धरतनम्पि दुविध’’न्ति वुत्तं. बुद्धरतनसमं रतनं नाम नत्थि, यस्मा पन इमस्मिं लोके परस्मिं वा पन बुद्धेन सदिसो न विज्जतीति. पठमबोधियंयेव पवत्ततीति कत्वा वुत्तं ‘‘घोसोपी’’तिआदि.

राजातुट्ठो चिन्तेसि, ‘‘तत्थ अविज्जमानंयेव पेसेतुं लद्ध’’न्ति. तस्माति यस्मा परिपुण्णं एकदिवसम्पि तस्मिं पदेसे बुद्धानं आवासपरिग्गहो नत्थि, तस्मा. पुब्बदिसामुखन्ति पुब्बदिसाभिमुखं सीहपञ्जरं. तेनस्स सुविभूतालोकतं दस्सेति.

एवं अनञ्ञसाधारणस्स भगवतो ईदिसो समुदागमोति दस्सेतुं, ‘‘एवं दस पारमियो पूरेत्वा’’तिआदि वुत्तं. एवं सम्पन्नसमुदागमस्स तदनुरूपा अयं फलसम्पदाति दस्सेतुं, ‘‘तुसितभवनतो’’तिआदि वुत्तं.

अरियधम्मो नाम अरियमग्गप्पधानो, अरियमग्गो च सत्ततिंसबोधिपक्खियसङ्गहो, ते च उद्देसमत्तेनेव गहिताति आह – ‘‘सत्ततिंसबोधिपक्खिये एकदेसेन लिखित्वा’’ति. चूळसीलादीनि ब्रह्मजाले (दी. नि. १.८-९) आगतनयेन वेदितब्बानि. छद्वारसंवरं सतिसम्पजञ्ञन्ति मनच्छट्ठानं द्वारानं संवरणवसेन सत्तट्ठानिकं सतिसम्पजञ्ञं. द्वादसप्पभेदं चीवरादिचतुप्पच्चयसन्तोसं. अरञ्ञरुक्खमूलादीनञ्च विभङ्गं भावनानुकूलं सेनासनं. ‘‘अभिज्झं लोके पहाया’’तिआदिना वुत्तं नीवरणप्पहानं. परिकम्मन्ति कसिणादिपरिकम्मं. पाळियं आगतनयेन अट्ठतिंस कम्मट्ठानानि. विसुद्धिपटिपाटिया याव आसवक्खया इमं पटिपत्तिं एकदेसेन लिखि. सोळसविधन्ति सोळसविधभावनाय पयोगं.

किलञ्जमयेति नानाविधभित्तिविभत्ते सण्हसुखुमरतनपरिसिब्बिते किलञ्जमयसमुग्गे. बहि वत्थेन वेठेत्वाति पठमं सुखुमकम्बलेन वेठेत्वा पटिपाटिया तेत्तिंसाय समुग्गेसु पक्खिपित्वा ततो बहि सुखुमवत्थेन वेठेत्वा छादेत्वा. तिणगच्छपहानसम्मज्जनादिना सोधितमत्तकमेव होतु, कदलिपुण्णघटठपनधजपटाकुस्सापनादिअलङ्करणेन मा निट्ठापेथाति अत्थो. राजानुभावेन पटियादेथाति मम राजानुरूपं सज्जेथ, अलङ्करोथाति अत्थो. अन्तरभोगिकानन्ति अनुयुत्तराजमहामत्तानं. जवनदूतेति खिप्पं गच्छन्तकदूतपुरिसे. ताळेहि सह अवचरन्तीति ताळावचरा.

रञ्ञा पण्णाकारं उद्दिस्स कतपूजासक्कारस्स अमच्चतो सुतत्ता पण्णाकारं उच्चट्ठाने ठपेत्वा सयं नीचासने निसिन्नो. नायं अञ्ञस्स रतनस्स भविस्सतीति अयं परिहारो अञ्ञस्स मणिमुत्तादिभेदस्स रतनस्स न भविस्सति मणिमुत्तादीहि अभिसङ्खतत्ता. बलवसोमनस्संउप्पज्जि चिरतनकालं बुद्धसासने भावितभावनताय वासितवासनताय घटे दीपो विय अब्भन्तरे एव समुज्जलमानपरिपक्कतिहेतुकभावतो.

धारेमीति इच्छामि, गण्हामीति अत्थो. द्वेज्झवचनन्ति द्वेळ्हकभावो. अन्तरं करोतीति द्विन्नं पादानं अन्तरं तं लेखं करोति, एकेन पादेन अतिक्कमीति अत्थो. तस्सा गतमग्गेनाति ताय देविया विवट्टमानाय नासिताय गतमग्गेन. तं पन लेखन्ति पुक्कुसातिना कतलेखं. पण्णच्छत्तकन्ति तालपत्तमुट्ठिं.

सत्थुगारवेनाति सत्थरि उप्पन्नपसादपेमबहुमानसम्भवेन. तदा सत्थारंयेव मनसि कत्वा तन्निन्नभावेन गच्छन्तो, ‘‘पुच्छिस्सामी’’तिपि चित्तं न उप्पादेसि, ‘‘एत्थ नु खो सत्था वसती’’ति परिवितक्कस्सेव अभावतो; राजगहं पन पत्वा रञ्ञो पेसितसासनवसेन तत्थ च विहारस्स बहुभावतो सत्था कहं वसतीति पुच्छि. सत्थु एककस्सेव निक्खमनं पञ्चचत्तालीस योजनानि पदसा गमनञ्च धम्मपूजावसेन कतन्ति दट्ठब्बं. धम्मपूजाय च बुद्धानं आचिण्णभावो हेट्ठा वित्थारितोयेव. बुद्धसोभं पन पटिच्छादेत्वा अञ्ञातकवेसेन तत्थ गमनं तस्स कुलपुत्तस्स विस्सत्थवसेन मग्गदरथपटिपस्सम्भनत्थं. अप्पटिपस्सद्धमग्गदरथो हि धम्मदेसनाय भाजनं न होतीति. तथाहि वक्खति, ‘‘ननु च भगवा’’तिआदि.

उरुद्धन्ति विसालन्ति केचि. अतिरेकतियोजनसतन्तिआदिना अन्वयतो ब्यतिरेकतो च मच्छेरविनयने सब्रह्मचारीनं ओवाददानं. अच्चन्तसुखुमालोतिआदिना सत्थु धम्मगारवेन सद्धिं कुलपुत्तस्सपि धम्मगारवं संसन्दति समेतीति दस्सेति. तेन भगवतो कतस्स पच्चुग्गमनस्स ठानगतभावं विभावेन्तो अञ्ञेसम्पि भब्बरूपानं कुलपुत्तानं यथारहं सङ्गहो कातब्बोति दस्सेति.

ब्रह्मलोकप्पमाणन्ति उच्चभावेन. आनुभावेनाति इद्धानुभावेन यथा सो सोतपथं न उपगच्छति, एवं वूपसमेतुं सक्कोति. अविब्भन्तन्ति विब्भमरहितं निल्लोलुप्पं. ‘‘भावनपुंसकं पनेत’’न्ति वत्वा तस्स विवरणत्थं, ‘‘पासादिकेन इरियापथेना’’ति वुत्तं. इत्थम्भूतलक्खणे एतं करणवचनं दट्ठब्बं. तेनाह ‘‘यथा इरियतो’’तिआदि. अमनापोहोति पस्सन्तानं. सीहसेय्याय निपन्नस्सपि हि एकच्चे सरीरावयवा अधोखित्तविक्खित्ता विय दिस्सन्ति. कटियं द्विन्नं ऊरुसन्धीनं द्विन्नञ्च जाणुसन्धीनं वसेन चतुसन्धिकपल्लङ्कं. न पतिट्ठातीति नप्पवत्तति, ‘‘कंसि त्व’’न्तिआदिना अपुच्छिते कथापवत्ति एव न होति. अप्पतिट्ठिताय कथाय न सञ्जायतीति तथा पन पुच्छावसेन कथाय अप्पवत्तिताय उपरि धम्मकथा न सञ्जायति न उप्पज्जति. इतीति तस्मा. कथापतिट्ठापनत्थं कथापवत्तनत्थं कथासमुट्ठापनत्थं वा पुच्छि.

सभावमेवकथेतीति अत्तनो भगवतो अदिट्ठपुब्बत्ता ‘‘अदिट्ठपुब्बकं कथमहं जानेय्य’’न्ति सभावमेव केवलं अत्तनो अज्झासयमेव कथेति; न पन सदेवकस्स लोकस्स सुपाकटं सभावसिद्धं बुद्धरूपकायसभावं. अथ वा सभावमेव कथेतीति ‘‘इदमेव’’न्ति जानन्तोपि तदा भगवतो रुचिया तथापवत्तमानं रूपकायसभावमेव कथेति अप्पविक्खम्भन्ति अधिप्पायो. तेनाह – ‘‘तथा हि न’’न्तिआदि, विपस्सनालक्खणमेव पटिपदन्ति अधिप्पायो.

३४३. ‘‘पुब्बभागपटिपदं अकथेत्वा’’ति वत्वा पुब्बभागपटिपदाय अकथने कारणं पुब्बभागपटिपदञ्च सरूपतो दस्सेतुं, ‘‘यस्स ही’’तिआदि वुत्तं. अपरिसुद्धायपि पुब्बभागपटिपदाय विपस्सना तथा न किच्चकारी, पगेव अविज्जमानायाति, ‘‘यस्स हि…पे… अपरिसुद्धा होति’’च्चेव वुत्तं. पुब्बभागपटिपदा च नाम सङ्खेपतो पन्नरस चरणधम्माति आह – ‘‘सीलसंवरं…पे… इमं पुब्बभागपटिपदं आचिक्खती’’ति. यानकिच्चं साधेति मग्गगमनेन अकिलन्तभावसाधनत्ता. चिरकालं परिभाविताय परिपक्कगताय हेतुसम्पदाय उपट्ठापितं सामणेरसीलम्पि परिपुण्णं अखण्डादिभावप्पत्तिया, यं पुब्बहेतुत्ता ‘‘सील’’न्ति वुच्चति.

धातुयो परमत्थतो विज्जमाना, पञ्ञत्तिमत्थो पुरिसो अविज्जमानो. अथ कस्मा भगवा अरहत्तस्स पदट्ठानभूतं विपस्सनं कथेन्तो ‘‘छधातुरो’’ति अविज्जमानप्पधानं देसनं आरभीति आह – ‘‘भगवा ही’’तिआदि. कत्थचि ‘‘तेविज्जो छळभिञ्ञो’’तिआदीसु विज्जमानेन अविज्जमानं दस्सेति. कत्थचि – ‘‘इत्थिरूपं, भिक्खवे, पुरिसस्स चित्तं परियादाय तिट्ठती’’तिआदीसु (अ. नि. १.१) अविज्जमानेन विज्जमानं दस्सेति. कत्थचि ‘‘चक्खुविञ्ञाणं सोतविञ्ञाण’’न्तिआदीसु (विभ. १२१) विज्जमानेन विज्जमानं दस्सेति. कत्थचि – ‘‘खत्तियकुमारो ब्राह्मणकञ्ञाय सद्धिं संवासं कप्पेती’’तिआदीसु (दी. नि. १.२७५) अविज्जमानेन अविज्जमानं दस्सेति. इध पन विज्जमानेन अविज्जमानं दस्सेति. ‘‘छधातुरो’’ति हि समासत्थो अविज्जमानो पुग्गलविसयत्ता, तस्स पदस्स अवयवत्थो पन अप्पधानत्थो विज्जमानो, सो सद्दक्कमेन अप्पधानोपि अत्थक्कमेन पधानोति आह – ‘‘विज्जमानेन अविज्जमानं दस्सेन्तो’’ति. पुग्गलाधिट्ठानायेत्थ देसनाय कारणं दस्सेतुं, ‘‘सचे ही’’तिआदि वुत्तं. उपट्ठापेय्याति – ‘‘धातुयो’’इच्चेव कुलपुत्तस्स चित्तं निवेसेय्य तथा सञ्जानेय्य, एवं धम्मं देसेय्याति अत्थो. सन्देहं करेय्याति असति पुरिसे को करोति? को पटिसंवेदेति, धातुयो एवाति किं नु खो इदं, कथं नु खो इदन्ति संसयं उप्पादेय्य? सम्मोहं आपज्जेय्याति चतुरङ्गसमन्नागते अन्धकारे वत्तमानं विय देसियमाने अत्थे सम्मोहं आपज्जेय्य . तथाभूतो च देसनाय अभाजनभूतत्ता देसनं सम्पटिच्छितुं न सक्कुणेय्य. एवमाहाति एवं ‘‘छधातुरो’’ति आह.

यं त्वं पुरिसोति सञ्जानासीति यं रूपारूपधम्मसमूहं पबन्धवसेन पवत्तमानं अधिट्ठानविसेसविसिट्ठं – ‘‘पुरिसो सत्तो इत्थी’’तिआदिना त्वं सञ्जानासि, सो छधातुरो. सन्तेसुपि छधातुविनिमुत्तेसु धात्वन्तरेसु सुखावग्गहणत्थं तथा वुत्तं तग्गहणेनेव च तेसं गहेतब्बतो, स्वायमत्थो हेट्ठा दस्सितो एव. सेसपदेसूति ‘‘छफस्सायतनो’’तिआदिपदेसुपि. चत्तारि अधिट्ठानानि चतस्सो पतिट्ठा एतस्साति चतुराधिट्ठानो, अधितिट्ठति पतिट्ठहति एतेनाति अधिट्ठानं, येसु पतिट्ठाय उत्तमत्थं अरहत्तं अधिगच्छति, तेसं पञ्ञादीनं एतं अधिवचनं. तेनाह ‘‘स्वायं भिक्खू’’तिआदि. एत्तोति वट्टतो. विवट्टित्वाति विनिवट्टित्वा अपसक्कित्वा. एत्तोति वा एतेहि छधातुआदीहि. एत्थ हि निविट्ठस्स आयत्तस्स उत्तमाय सिद्धिया असम्भवोति. पतिट्ठितन्ति अरियमग्गाधिगमवसेन सुप्पतिट्ठितं. एवञ्हि सब्बसो पटिपक्खसमुच्छिन्दनेन तत्थ पतिट्ठितो होति. मञ्ञस्सवा नप्पवत्तन्तीति छहिपि द्वारेहि पवत्तमानसोताय मग्गेन विसोसिताय सब्बसो विगताय सब्बसो विच्छेदप्पत्तिया न सन्दन्ति. तेनाह ‘‘नप्पवत्तन्ती’’ति. यस्मा माने सब्बसो समुच्छिन्ने असमुच्छिन्नो अनुपसन्तो किलेसो नाम नत्थि, तस्मा आह – ‘‘मुनि सन्तोति वुच्चती’’ति रागग्गिआदीनं निब्बानेन निब्बुतो.

पञ्ञं नप्पमज्जेय्याति, ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’तिआदिनयप्पवत्ताय (म. नि. १.४२३; २.२४; ३.७५; सं. नि. ४.१२०; अ. नि. ३.१५; विभ. ५१९; महानि. १६१) अप्पमादप्पटिपत्तिया समाधिविपस्सनापञ्ञं नप्पमज्जेय्य. एतेन पुब्बभागियं समथविपस्सनाभावनमाह. सच्चमनुरक्खेय्याति सच्चानुरक्खनापदेसेन सीलविसोधनमाह; सच्चे ठितो समादिन्नसीलं अविकोपेत्वा परिपूरेन्तो समाधिसंवत्तनियतं करोति. तेनाह ‘‘वचीसच्चं रक्खेय्या’’ति. किलेसपरिच्चागं ब्रूहेय्याति तदङ्गादिवसेन किलेसानं परिच्चजनविधिं वड्ढेय्य. किलेसवूपसमनं सिक्खेय्याति यथा ते किलेसा तदङ्गादिवसेन परिच्चत्ता यथासमुदाचारप्पवत्तिया सन्ताने परिळाहं न जनेन्ति; एवं किलेसानं वूपसमनविधिं सिक्खेय्य पञ्ञाधिट्ठानादीनन्ति लोकुत्तरानं पञ्ञाधिट्ठानादीनं. अधिगमत्थायाति पटिलाभत्थाय.

३४७. पुब्बेवुत्तानन्ति, ‘‘चतुराधिट्ठानो, यत्थ ठितं मञ्ञस्सवा नप्पवत्तन्ती’’ति (म. नि. ३.३४३) एवं पुब्बे वुत्तानं.

३४८. वत्तब्बं भवेय्याति निद्देसवसेन वत्तब्बं भवेय्य. आदीहीति एवमादीहि. किच्चं नत्थि किच्चाभावतो. उप्पटिपाटिधातुकन्ति अयथानुपुब्बिकं. यथाधम्मवसेनेवाति देसेतब्बधम्मानं यथासभावेनेव. सप्पायं धुतङ्गन्ति अत्तनो किलेसनिग्गण्हनयोग्गं धुतङ्गं. चित्तरुचितन्ति अत्तनो चित्तपकतिया आचरियेहि विरोचेतब्बं, चरियानुकूलन्ति अत्थो. हत्थिपदोपमसुत्तादीसूति आदि-सद्देन विसुद्धिमग्गधातुविभङ्गादिं सङ्गण्हाति.

३५४. अयम्पेत्थाति पि-सद्दो सम्पिण्डनत्थो. तेन ‘‘अथापरं उपेक्खायेव अवसिस्सती’’ति उपरिदेसनं सम्पिण्डेति. सोपि हि पाटियेक्को अनुसन्धीति. ननु चायं यथाउद्दिट्ठाय विञ्ञाणधातुया निद्देसोपि भविस्सतीति यथानुसन्धिनयो विज्जतीति? न, विञ्ञाणधातुनिद्देसनयेन देसनाय अप्पवत्तत्ता तेनाह ‘‘हेट्ठतो’’तिआदि. यं वा पनातिआदिना पन देसनाय सानुसन्धितं विभावेति. न हि बुद्धा भगवन्तो अननुसन्धिकं देसनं देसेन्ति. आगमनीयविपस्सनावसेनाति यस्सा पुब्बे पवत्तत्ता आगमनीयट्ठाने ठिता विपस्सना, तस्सा वसेन. कम्मकारकविञ्ञाणन्ति ‘‘नेतं मम नेसोहमस्मि, न मेसो अत्ता’’ति एवं विपस्सनाकिच्चकारकं विपस्सनासहितं विञ्ञाणं. विञ्ञाणधातुवसेनाति यथाउद्दिट्ठाय विञ्ञाणधातुया भाजनवसेन. सत्थु कथनत्थायाति सत्थारा उद्देसमेव कत्वा ठपितत्ता निद्देसवसेन कथनत्थाय. अकथितभावो एव हिस्स अवसिट्ठता कथनत्थाय पटिविज्झनत्थाय च. पटिपक्खविगमेन तस्स चित्तस्स परिसुद्धताति आह ‘‘निरुपक्किलेस’’न्ति. उपक्किलेसानं पन पहीनभावतो परियोदातं. समुदयवसेन उदयदस्सनत्थञ्चेव पच्चयनिरोधवसेन अत्थङ्गमदस्सनत्थञ्च. कारणभावेन सुखाय वेदनाय हितन्ति सुखवेदनियं. तेनाह ‘‘सुखवेदनाय पच्चयभूत’’न्ति.

३६०. रूपकम्मट्ठानम्पि चतुधातुववत्थानवसेन, अरूपकम्मट्ठानम्पि सुखदुक्खवेदनामुखेन पगुणं जातं.

सत्थु कथनत्थंयेव अवसिस्सतीति, ‘‘कुलपुत्तस्स पटिविज्झनत्थ’’न्ति वुत्तमेवत्थं निसेधेति, तस्मा वुत्तमेवत्थं समत्थेतुं, ‘‘इमस्मिं ही’’तिआदि वुत्तं. कुलपुत्तस्स रूपावचरज्झानेति कुलपुत्तेन अधिगतरूपावचरज्झाने. तेनाह – ‘‘भिक्खु पगुणं तव इदं रूपावचरचतुत्थज्झान’’न्ति. यं किञ्चि सुवण्णतापनयोग्यं अङ्गारभाजनं इध ‘‘उक्का’’ति अधिप्पेतन्ति आह ‘‘अङ्गारकपल्ल’’न्ति. सज्जेय्याति यथा तत्थ पक्खित्तसुवण्णञ्च तप्पति, एवं पटियादियेय्य. नीहटदोसन्ति विगतीभूतकाळकं. अपनीतकसावन्ति अपगतसुखुमकाळकं.

अरियमग्गे पतिट्ठापेतुकामेन नाम सब्बस्मिम्पि लोकियधम्मे विरज्जनत्थाय धम्मो कथेतब्बोति अधिप्पायेन, ‘‘कस्मा पना’’तिआदिना चोदना कता. विनेय्यदमनकुसलेन भगवता वेनेय्यज्झासयवसेन ताव चतुत्थज्झानुपेक्खाय वण्णो कथितोति तस्स परिहारं वदन्तो, ‘‘कुलपुत्तस्सा’’तिआदिमाह.

३६१. तदनुधम्मन्ति तस्स अरूपावचरस्स कुसलस्स अनुरूपधम्मं, याय पटिपदाय तस्स अधिगमो होति, तस्स पुब्बभागपटिपदन्ति अत्थो. तेनाह ‘‘रूपावचरज्झान’’न्ति. तग्गहणाति तस्स गहणेन तस्सा पटिपत्तिया पटिपज्जमानेन. इतो उत्तरिन्ति ‘‘विञ्ञाणञ्चायतन’’न्तिआदीसु.

३६२. तस्सेवाति अरूपावचरज्झानस्स. एतं पन सविपाकं अरूपावचरज्झानं समेच्च सम्भुय्य पच्चयेहि कतत्ता सङ्खतं. पकप्पितन्ति पच्चयवसेन सविहितं. आयूहितन्ति सम्पिण्डितं. करोन्तेन करीयतीति पटिपज्जनकेन पटिपज्जीयति सङ्खरीयति. निब्बानं विय न निच्चं न सस्सतं. अथ खो खणे खणे भिज्जनसभावताय तावकालिकं. ततो एव चवनादिसभावन्ति सब्बमेतं रूपावचरधम्मेसु आदीनवविभावनं. दुक्खे पतिट्ठितन्ति सङ्खारदुक्खे पतिट्ठितं. अताणन्ति चवनसभावादिताय ताणरहितं. अलेणन्ति ततो अरक्खत्ता लीयनट्ठानरहितं. असरणन्ति अप्पटिसरणं. असरणीभूतन्ति सब्बकालम्पि अप्पटिसरणं.

समत्तपत्तविसे खन्धादीसु गहिते दुत्तिकिच्छा सियाति, ‘‘खन्धं वा सीसं वा गहेतुं अदत्वा’’ति वुत्तं. एवमेवाति एत्थायं उपमासंसन्दना – छेको भिसक्को विय सम्मासम्बुद्धो. विसविकारो विय किलेसदुक्खानुबन्धो, भिसक्कस्स विसं ठानतो चावेत्वा उपरि आरोपनं विय भगवतो देसनानुभावेन कुलपुत्तस्स कामभवे निकन्तिं परियादाय अरूपज्झाने भवनं. भिसक्कस्स विसं ओतारेत्वा पथवियं पातनं विय कुलपुत्तस्स ओरम्भागियकिलेसदुक्खापनयनं.

असम्पत्तस्साति अरूपावचरज्झानं अनधिगतस्स. अप्पटिलद्धस्सेवाति तस्स वेवचनं. सब्बमेतन्ति ‘‘अनिच्चं अधुव’’न्तिआदिना वित्थारतो वुत्तं सब्बमेतं आदीनवं. एकपदेनेव ‘‘सङ्खतमेत’’न्ति कथेसि सङ्खतपदेनेव तस्स अत्थस्स अनवसेसतो परियादिन्नत्ता.

नायूहतीति भवकारणचेतनावसेन ब्यापारं न समूहेति न सम्पिण्डेति. तेनाह – ‘‘न रासिं करोती’’ति. अभिसङ्खरणं नाम चेतनाब्यापारोति आह – ‘‘न अभिसञ्चेतयती’’ति. तं पन फलुप्पादनसमत्थताय फलेन कप्पनन्ति आह ‘‘न कप्पेती’’ति. सचे अभिसङ्खारचेतना उळारा, फलमहत्तसङ्खाताय वुड्ढिया होति, अनुळारा च अवुड्ढियाति आह – ‘‘वुड्ढिया वा परिहानिया वा’’ति. बुद्धविसये ठत्वाति भगवा अत्तनो बुद्धसुबुद्धताय सीहसमानवुत्तिताय च देसनं उक्कंसतो सावकेहि पत्तब्बं विसेसं अनवसेसेन्तो तथा वदति, न सावकविसयं अतिक्कमित्वा अत्तनो बुद्धविसयमेव देसेन्तो. तेनाह – ‘‘अरहत्तनिकूटं गण्ही’’ति. यदि कुलपुत्तो अत्तनो…पे… पटिविज्झि, अथ कस्मा भगवा देसनाय अरहत्तनिकूटं गण्हीति आह ‘‘यथा नामा’’तिआदि.

इतो पुब्बेति इतो अनागामिफलाधिगमतो उत्तरि उपरि. अस्साति कुलपुत्तस्स. कथेन्तस्स भगवतो धम्मे नेव कङ्खा न विमति पठममग्गेनेव कङ्खाय समुच्छिन्नत्ता. एकच्चेसु ठानेसूति तथा विनेय्यठानेसु. तथा हि अयम्पि कुलपुत्तो अनागामिफलं पत्वा भगवन्तं सञ्जानि. तेन वुत्तं ‘‘यतो अनेना’’तिआदि.

३६३. अनज्झोसिताति अनज्झोसनीयाति अयमत्थोति आह – ‘‘गिलित्वा परिनिट्ठापेत्वा गहेतुं न युत्ता’’ति.

३६४. रागोव अनुसयो रागानुसयो, सो च पच्चयसमवाये उप्पज्जनारहोति वत्तब्बतं लभतीति वुत्तं – ‘‘सुखवेदनं आरब्भ रागानुसयो उप्पज्जेय्या’’ति. न पन तस्स उप्पादनं अत्थि खणत्तयसमायोगासम्भवतो. एस नयो सेसेसुपि. इतरन्ति अदुक्खमसुखवेदनं. विसंयुत्तोति केनचि सञ्ञोजनेन असंयुत्तताय एव नियतविप्पयुत्तो. कायस्स कोटि परमो अन्तो एतस्साति कायकोटिकं. दुतियपदेति ‘‘जीवितपरियन्तिक’’न्ति इमस्मिं पदे. विसेवनस्साति उपादानस्स. सीतीभविस्सन्तीति पदस्स ‘‘निरुज्झिस्सन्ती’’ति अत्थो वुत्तो, कथं पन वेदयितानं द्वादससु आयतनेसु निरुज्झनं सीतिभावप्पत्तीति चोदनं सन्धायाह – ‘‘किलेसा ही’’तिआदि. समुदयपञ्हेनाति महासतिपट्ठाने (दी. नि. २.४००; म. नि. १.१३३) समुदयसच्चनिरोधपञ्हेन. ननु सब्बसो किलेसपरिळाहविगमे सीतिभावो नाम वेदनानिरोधमत्तेन अधिप्पेतो; तेन इध वेदयितानि वुत्तानि, न किलेसाति वेदयितानं अच्चन्तनिरोधसङ्खातो सीतिभावोपि किलेससमुच्छेदेनेवाति आह ‘‘वेदयितानिपी’’तिआदि.

३६५. इदंओपम्मसंसन्दनन्ति एत्थ सञ्ञोजना दीपसिखा विय, अधिट्ठानकपल्लिका विय वेदनाय निस्सयभूता चत्तारो खन्धा, तेलं विय किलेसा, वट्टि विय कम्मवट्टं, उपहरणकपुरिसो विय वट्टगामी पुथुज्जनो, तस्स सीसच्छेदकपुरिसो विय अरहत्तमग्गो सन्तानस्स समुच्छेदकरणतो, अनाहाराय दीपसिखाय निब्बायनं विय कम्मकिलेसानं अनन्तरपच्चयतो अनाहाराय वेदनाय अनुपादिसेसवसेन निब्बायनं.

आदिम्हि समाधिविपस्सनापञ्ञाहीति पुब्बभागपटिपदाभूता तया पगुणसमाधितो अरहत्तस्स पदट्ठानभूतविपस्सनापञ्ञातो च. उत्तरितराति विसिट्ठतरा. एवं समन्नागतोति एत्थ एवं-सद्दो इदंसद्दत्थवचनोति आह – ‘‘इमिना उत्तमेन अरहत्तफलपञ्ञाधिट्ठानेना’’ति. सब्बं वट्टदुक्खं खेपेतीति सब्बदुक्खक्खयो, अग्गमग्गो, तंपरियापन्नताय तत्थ ञाणन्ति आह – ‘‘सब्बदुक्खक्खये ञाणं नाम अरहत्तमग्गे ञाण’’न्ति. अरहत्तफले ञाणं अधिप्पेतं वुत्तनयेन सब्बदुक्खक्खये सन्ते तन्निमित्तं वा उप्पन्नञाणन्ति कत्वा. तस्साति, ‘‘एवं समन्नागतो भिक्खु इमिना परमेन पञ्ञाधिट्ठानेन समन्नागतो होती’’ति वुत्तभिक्खुनो.

३६६. हीति यस्मा. विमुत्तीति अरहत्तफलविमुत्ति, तस्मा सब्बदुक्खक्खये ञाणन्ति अरहत्तफलञाणं अधिप्पेतं. सच्चन्ति परमत्थसच्चं निब्बानं, न मग्गसच्चं. कामं अरहत्तफलविमुत्ति पटिपक्खेहि अकोपनीयताय अकुप्पा, ‘‘सच्चे ठिता’’ति पन वचनतो, ‘‘अकुप्पारम्मणकरणेन अकुप्पाति वुत्ता’’ति आह. वितथन्ति नट्ठं, जराय मरणेन च विपरिणामेतब्बताय यादिसं उप्पादावत्थाय जातं, ततो अञ्ञादिसन्ति अत्थो. तथा हि तं जरामरणेहि परिमुसितब्बरूपताय ‘‘मुसा’’ति वुत्तं. तेनाह – ‘‘मोसधम्मन्ति नस्सनसभाव’’न्ति. तं अवितथन्ति तं वुत्तनयेन अवितथं नाम, तं सभावो सब्बकालं तेनेव लब्भनतो. समथविपस्सनावसेन वचीसच्चतोति समथविपस्सनावसेन यं विसुद्धिमत्तं वचीसच्चं, ततो. दुक्खसच्चसमुदयसच्चेहि तच्छविपल्लासभूतसभावेहि. इति नेसं यथासकं सभावेन अवितथभावे अमोसधम्मताय तेहिपि अवितथभावा परमत्थसच्चं निब्बानमेव उत्तरितरं. तस्माति निब्बानस्सेव उत्तरितरभावतो.

३६७. उपधीयति एत्थ दुक्खन्ति उपधी, खन्धा कामगुणा च. उपदहन्ति दुक्खन्ति उपधी, किलेसाभिसङ्खारा. परिपूरा गहिता परामट्ठाति परियत्तभावेन तण्हाय गहिता दिट्ठिया परामट्ठा. समथविपस्सनावसेन किलेसपरिच्चागतोति विक्खम्भनवसेन तदङ्गप्पहानवसेन च किलेसानं परिच्चजनतो. उत्तरितरो विसिट्ठतरस्स पहानप्पकारस्स अभावतो.

३६८. आघातकरणवसेनाति चेतसिकाघातस्स उप्पज्जनवसेन. ब्यापज्जनवसेनाति चित्तस्स विपत्तिभाववसेन. सम्पदुस्सनवसेनाति सब्बसो दुस्सनवसेन. तीहि पदेहि यदि अरहत्तमग्गेन किलेसानं परिच्चागो चागाधिट्ठानं, अरहत्तमग्गेनेव नेसं वूपसमो उपसमाधिट्ठानं होतीति दस्सेति. एत्थ विसेसेन परिच्चागो सम्पजहनं अनुप्पत्तिधम्मतापादनं चागो, तथा पन परिच्चागेन यो सो नेसं तदा वूपसन्तताय अभावो, अयं उपसमोति अयमेतेसं विसेसो.

३६९. मञ्ञितन्ति मञ्ञना, ‘‘एतं ममा’’तिआदिना कप्पनाति अत्थो. अविज्जाविबन्धनतण्हागाहादीनं साधारणभावतो अयमहन्ति एत्थ अहन्ति दिट्ठिमञ्ञनादस्सनं, सा पन दिट्ठि मानमञ्ञनाय अत्तनियगाहवसेन होतीति स्वेव ‘‘अय’’न्ति इमिना गहितोति आह – ‘‘अयमहन्ति एकं तण्हामञ्ञितमेव वट्टती’’ति. आबाधट्ठेनाति पटिपीळनट्ठेन. मञ्ञनावसेन हि सत्तानं तथा होति. अन्तोदोसट्ठेनाति अब्भन्तरदुट्ठभावेन. मञ्ञनादूसितत्ता हि सत्तानं अत्तभावो दुक्खतामूलायत्तो, किलेसासुचिपग्घरणतो उप्पादनिरोधभङ्गेहि उद्धमुद्धं पक्कपभिन्नो होतीति फलूपचारेन ‘‘मञ्ञितं गण्डो’’ति वुत्तो. अनुपविट्ठट्ठेनाति अनुपविसित्वा हदयमाहच्च अधिट्ठानेन. मञ्ञितञ्हि पीळाजननतो अन्तोतुदनतो दुरुद्धरणतो सल्लं. खीणासवमुनि सब्बसो किलेसानं सन्तत्ता, ततो एव परिळाहानं परिनिब्बुतत्ता वूपसन्तत्ता सन्तो उपसन्तो निब्बुतोति वुच्चति. यत्थ ठितन्ति यस्मिं असेक्खभूमियं ठितं. यदि भगवा अत्तनो देसनाञाणानुरूपं देसनं पवत्तापेय्य, महापथविं पत्थरन्तस्स विय, आकासं पसारेन्तस्स विय, अनन्तापरिमेय्यलोकधातुयो पटिच्च तेसं ठिताकारं अनुप्पूरं विचिनन्तस्स विय देसना परियोसानं न गच्छेय्य. यस्मा पनस्स विनेय्यज्झासयानुरूपमेव देसना पवत्ति, न ततो परं अणुमत्तम्पि वड्ढति. तस्मा वुत्तं – ‘‘सब्बापि धम्मदेसना संखित्ताव, वित्थारदेसना नाम नत्थी’’ति. ननु सत्तपकरणदेसना वित्थारकथाति? न सापि वित्थारकथाति आह – ‘‘समन्तपट्ठानकथापि संखित्तायेवा’’ति. सन्निपतितदेवपरिसाय अज्झासयानुरूपमेव हि तस्सापि पवत्ति, न सत्थुदेसनाञाणानुरूपन्ति. यथानुसन्धिंपापेसि यथाउद्दिट्ठे अनुपुब्बेन अनवसेसतो विभजनवसेन देसनाय निट्ठापितत्ता. विपञ्चितञ्ञू…पे… कथेसि नातिसङ्खेपवित्थारवसेन देसितत्ता.

३७०. अट्ठन्नं परिक्खारानन्ति नयिदमनवसेसपरियादानं, लक्खणवचनं पनेतं, अञ्ञतरस्साति वचनसेसो. तथा हि, ‘‘मय्हं इद्धिमयपरिक्खारलाभाय पच्चयो होतू’’ति पत्थनं पट्ठपेत्वा पत्तचीवरं, पत्तं, चीवरमेव वा दिन्ने चरिमभवे इद्धिमयपरिक्खारो निब्बत्ततीति वदन्ति. अदिन्नत्ताति केचिवादो, तेनाह ‘‘कुलपुत्तो’’तिआदि. ओकासाभावतोति उपसम्पदालक्खणस्स असम्भवतो. तेनाह – ‘‘कुलपुत्तस्स आयुपरिक्खीण’’न्ति. उदकतित्थ…पे… आरद्धो परमप्पिच्छभावतो.

विब्भन्ताति भन्तचित्ता. सिङ्गेन विज्झित्वा घातेसि पुरिमजातिबद्धाघाततायाति वदन्ति.

मानुसं योगन्ति मनुस्सत्तभावं. अत्तभावो हि युज्जति कम्मकिलेसेहीति ‘‘योगो’’ति वुच्चति. उपच्चगुन्ति उपगच्छिंसु. उपकोतिआदि तेसं नामानि.

गन्धकट्ठेहीति चन्दनागरुसळलदेवदारुआदीहि गन्धदारूहि. सेसं सुविञ्ञेय्यमेव.

धातुविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

११. सच्चविभङ्गसुत्तवण्णना

३७१. आचिक्खनाति – ‘‘इदं दुक्खं अरियसच्चं, अयं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति आदितो कथनं. देसनाति तस्सेव अत्थस्स अतिसज्जनं पबोधनं. पञ्ञापनाति पकारेहि ञापना, सा पन यस्मा इत्थमिदन्ति वेनेय्यानं पच्चक्खतो दस्सना, तेसं वा सन्ताने पतिट्ठापना होति, तस्मा आह – ‘‘दुक्खसच्चादीनं ठपना’’ति. पट्ठपनाति पतिट्ठापना. यस्मा पट्ठपियमानसभावा देसना भाजनं उपगच्छन्ती विय होति, तस्मा वुत्तं – ‘‘पञ्ञापना’’ति, जानापनाति अत्थो. विवटकरणाति देसियमानस्स अत्थस्स विवटभावकरणं. विभागकिरियाति यथावुत्तस्स अत्थविभागस्स वित्थारकरणं. पाकटभावकरणन्ति अगम्भीरभावापादनं. अपरो नयो – चतुसच्चसञ्ञितस्स अत्थस्स पच्चेकं सरूपतो दस्सनवसेन इदन्ति आदितो सिक्खापनं कथनं आचिक्खना, एवं परसन्ताने पबोधनवसेन पवत्तापना देसना, एवं विनेय्यानं चित्तपरितोसजननेन तेसं बुद्धिपरिपाचनं ‘‘पञ्ञापना’’ति वुच्चति. एवं पञ्ञापेन्ती च सा देसियमानं अत्थं वेनेय्यसन्ताने पकारतो ठपेति पतिट्ठपेतीति ‘‘पट्ठपना’’ति वुच्चति. पकारतो ठपेन्ती पन संखित्तस्स वित्थारतो पटिवुत्तस्स पुनाभिधानतो ‘‘विवरणा’’ति, तस्सेवत्थस्स विभागकरणतो ‘‘विभजना’’ति, वुत्तस्स वित्थारेनाभिधानतो विभत्तस्स हेतुदाहरणदस्सनतो, ‘‘उत्तानीकम्म’’न्ति वुच्चति. तेनाह – ‘‘पाकटभावकरण’’न्ति, हेतूपमावसेनत्थस्स पाकटभावकरणतोति अत्थो.

अनुग्गाहकाति अनुग्गण्हनकामा. स्वायमनुग्गहो सङ्गहवत्थुवसेन पाकटो होतीति आह ‘‘आमिससङ्गहेना’’तिआदि. जनेता जनेत्तीति आह ‘‘जनिका माता’’ति. वुद्धिं परिसं आपादेतीति आपादेता. तेनाह ‘‘पोसेता’’ति. इदानि द्विन्नं महाथेरानं यथाक्कमं सब्रह्मचारीनं भगवता वुत्तेहि जनिकपोसिकमातुट्ठानियेहि सङ्गाहकतं वित्थारतो दस्सेतुं, ‘‘जनिकमाता ही’’तिआदि वुत्तं. परतोघोसेन विनापि उपरिमग्गाधिगमो होतीति ‘‘पच्चत्तपुरिसकारेना’’ति वुत्तं. पठममग्गो एव हि सावकानं एकन्ततो घोसापेक्खोति. पत्तेसुपीति पि-सद्देन पगेव अप्पत्तेसूति दस्सेति. भवस्स अप्पमत्तकता नाम इत्तरकालतायाति आह ‘‘अच्छरासङ्घातमत्तम्पी’’ति. जनेताति जनको, थेरो पन अरियाय जनयिता. आपादेताति वड्ढेता परिब्रूहेता. पुरिमस्मिं सच्चद्वये सम्मसनग्गहणं लोकियत्ता तस्स, इतरस्मिं तस्स अग्गहणं लोकुत्तरत्ता.

कामेहि निक्खन्तो सङ्कप्पो नेक्खम्मसङ्कप्पो. स्वायमस्स ततो निक्खमनत्थो तेसं पटिपक्खभावतो तेहि विसंसग्गतो विरज्जनतो समुच्छिन्दनतो सब्बसो विवित्तभावतो च होतीति दस्सेतुं, ‘‘कामपच्चनीकट्ठेना’’तिआदि वुत्तं. तत्थ कामपदघातन्ति यथा कामो पदं पतिट्ठं न लभति, एवं हननं, कामसमुच्छेदन्ति अत्थो. कामेहि सब्बसो विवित्तत्ता कामविवित्तो, अरियमग्गो, तस्स अन्तो, अरियफलं, तस्मिं कामविवित्तन्ते. एसेव नयोति इमिना ‘‘ब्यापादपच्चनीकट्ठेना’’तिआदियोजनं अतिदिसति. सब्बे चेते नेक्खम्मसङ्कप्पादयो नानाचित्तेसु लब्भन्तीति योजना. यदि एकचित्ते लब्भन्ति, कथं तिविधमिच्छासङ्कप्पानं समुग्घातोति आह ‘‘तत्र ही’’तिआदि. न नाना लब्भतीति इमिना तिविधकिच्चकारितं सम्मासङ्कप्पस्स दस्सेति. किच्चवसेन हि तस्स नामस्स लाभो. सम्मावाचादीनम्पि मग्गक्खणे एकचित्ते लब्भमानानम्पि चतुकिच्चकारिताय चतुब्बिधनामादिता वेदितब्बा. सेसं सुविञ्ञेय्यमेव.

सच्चविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१२. दक्खिणाविभङ्गसुत्तवण्णना

३७६. महापजापतिगोतमीति एत्थ गोतमीति तस्स गोतमगोत्ततो आगतं नामं, महापजापति पन गुणतो. तं विवरितुं, ‘‘नामकरणदिवसे पनस्सा’’तिआदि वुत्तं. महतिं उळारं पजं जननपोसनेहि परिरक्खतीति महापजापति. परिभोगवसेन न हञ्ञतीति अहतं. सिप्पिकानन्ति तन्तवायानं. वायनट्ठानन्ति वीनट्ठानं. तानि मं न तोसेन्ति कायिकस्स पुञ्ञस्स अभावतो. तेनाह – ‘‘सहत्था कतमेवमं तोसेती’’ति. पिसित्वा निब्बत्तनं कत्वा. पोथेत्वाति सुखुमभावापादनत्थं धनुकेन नेत्वा. कालानुकालञ्च धातिगणपरिवुता गन्त्वा वेमकोटिं अग्गहेसि एकदिवसन्ति अधिप्पायो. एवञ्हि ‘‘एकदिवसं पन…पे… अकासी’’ति पुरिमवचनेन तं न विरुज्झेय्य.

छ चेतनाति छब्बिधा चेतना. न हि ता छयेव चेतनाति. सङ्घे गोतमि देहि…पे… सङ्घो चाति इदमेव सुत्तपदं. सङ्घे गोतमि देहीति सङ्घस्स दानाय नियोजेसि, तस्मा सङ्घोव दक्खिणेय्यतरोति अयमेवेत्थ अत्थो. यदि एवन्तिआदिना तत्थ ब्यभिचारं दस्सेति. राजमहामत्तादयोतिआदिना तत्थ ब्यतिरेकतो निदस्सनं आह. महन्ततरा भवेय्युन्ति आनुभावादिना महन्ततरा भवेय्युं, न च तं अत्थीति. तस्माति यस्मा गुणविसिट्ठहेतुकं दक्खिणेय्यतं अनपेक्खित्वा अत्तनो दीयमानस्स दापनं लभति, तस्मा. मा एवं गण्हाति सम्मासम्बुद्धतो सङ्घोव दक्खिणेय्यो’’ति मा गण्ह.

तत्थ निच्छयसाधकं सुत्तपदं दस्सेन्तो, ‘‘नयिमस्मिं लोके…पे… विपुलफलेसिन’’न्ति आह. स्वायमत्थो रतनसुत्ते (खु. पा. ६.३; सु. नि. २२६), ‘‘यं किञ्चि वित्त’’न्ति गाथाय, अग्गपसादसुत्तादीहि (इतिवु. ९०) च विभावेतब्बोति. तेनाह – ‘‘सत्थारा उत्तरितरो दक्खिणेय्यो नाम नत्थी’’ति.

गोतमिया अन्तिमभविकताय दानस्स दीघरत्तं हिताय सुखाय अनुप्पादनतो न तं गरुतरं सङ्घस्स पादापने कारणन्ति आह – ‘‘पच्छिमाय जनताया’’तिआदि. वचनतोपीति तस्स वत्थयुगस्स सत्थु एव पटिग्गहणाय वचनतोपि. तेनाह ‘‘न ही’’तिआदि.

सत्थासङ्घपरियापन्नोव ईदिसे ठाने अग्गफलट्ठताय अट्ठ-अरियपुग्गलभावतो, सचे पनस्स न सयं सङ्घपरियापन्नता, कथं सङ्घे पूजिते सत्था पूजितो नाम सियाति अधिप्पायो. तीणि सरणगमनानि तयो एव अग्गपसादाति वक्खतीति अधिप्पायो. अभिधेय्यानुरूपानि हि लिङ्गवचनानि. न रुहति अयाथावपटिपत्तिभावतो, न गिहिवेसग्गहणादिना गिहिभावस्स पटिक्खिपितत्ता. न वत्तब्बमेतं ‘‘सत्था सङ्घपरियापन्नो’’ति सत्थुभावतो. सावकसमूहो हि सङ्घो . सङ्घगणे हि सत्था उत्तरितरो अनञ्ञसाधारणगुणेहि समन्नागतभावतो मूलरतनभावतो च.

३७७. सम्पतिजातस्स महासत्तस्स सत्तपदवीतिहारगमनं धम्मतावसेन जातं, परं तदञ्ञदहरसदिसी पटिपत्तीति आह – ‘‘हत्थपादकिच्चं असाधेन्तेसू’’ति.

३७८. पच्चूपकारं न सुकरं वदामि अनुच्छविककिरियाय कातुं असक्कुणेय्यत्ता. अभिवादेन्ति एतेनाति अभिवादनं. वन्दमानेहि अन्तेवासिकेहि आचरियं ‘‘सुखी होतू’’तिआदिना अभिवादेन्ति नाम. तेन वुत्तं ‘‘अभिवादन’’न्ति. तदभिमुखो…पे… वन्दित्वा निपज्जति, सेय्यथापि आयस्मा सारिपुत्तो. कालानुकालं उपट्ठानं बीजयनपादसम्बाहनादि अनुच्छविककम्मस्स करणं नाम. अनुच्छविकं किरियं कातुं न सक्कोतियेव, यस्मा आचरियेन कतस्स धम्मानुग्गहस्स अन्तेवासिना करियमानो आमिसानुग्गहो सङ्खम्पि कलम्पि कलभागम्पि न उपेतियेवाति. तेन वुत्तं ‘‘न सुप्पतिकारं वदामी’’ति.

३७९. पाटिपुग्गलिकं दक्खिणं आरब्भ समुट्ठितं, ‘‘तं मे भगवा पटिग्गण्हतू’’ति महापजापतिगोतमिया वचनं निमित्तं कत्वा देसनाय उट्ठितत्ता. न केवलञ्च तस्सा एव वचनं, अथ खो आनन्दत्थेरोपि…पे… समादपेसि, तस्मा विभागतो चुद्दससु…पे… होतीति दस्सेतुं, इमं देसनं आरभि. तत्थ पतिपच्चेकं पुग्गलं दीयतीति पाटिपुग्गलिकं. पठमसद्दो यथा अग्गत्थो, एवं सेट्ठपरियायोपीति आह ‘‘जेट्ठकवसेनपी’’ति. अग्गा उत्तमे खेत्ते पवत्तत्ता. दुतियततियापि परमदक्खिणायेव सब्बसो सम्माविक्खम्भितरागादिकिलेसत्ता. रागादयो हि अदक्खिणेय्यभावस्स कारणं. तेनेवाह – ‘‘तिणदोसानि खेत्तानि, रागदोसा अयं पजा’’तिआदि (ध. प. ३५६). यस्मा पन सवासनं सब्बसो समुच्छिन्नकिलेसेहि ततो एव सब्बसो अप्पटिहतञाणचारेहि अनन्तापरिमेय्यगुणगणाधारेहि सम्मासम्बुद्धेहि सदिसो सदेवके लोके कोचि दक्खिणेय्यो नत्थि. तस्मा ‘‘परमदक्खिणायेवा’’ति सासङ्कं वदति. यस्मा पञ्चाभिञ्ञो अट्ठसमापत्तिलाभी एव होति लोकियाभिञ्ञानं अट्ठसमापत्तिअधिट्ठानत्ता, तस्मा ‘‘लोकियपञ्चाभिञ्ञे’’इच्चेव वुत्तं, न ‘‘अट्ठसमापत्तिलाभिम्ही’’ति ताय अवुत्तसिद्धत्ता. गोसीलधातुकोति गोसीलसभावो, सीलवता सदिससीलोति अत्थो. तेनाह ‘‘असठो’’तिआदि. तेन न अलज्जिधातुको पकतिसिद्धो इध पुथुज्जनसीलवाति अधिप्पेतोति दस्सेति.

परिच्छिन्दन्तोति एत्तकोति पच्चेकप्पमाणतो ततो एव अञ्ञमञ्ञं असङ्करतोव परिच्छिन्दन्तो. कथं पन असङ्ख्येय्यभावेन वुच्चमानो विपाको परिच्छिन्नो होति? सोपि तस्स परिच्छेदो एव इतरेहि असंकिण्णभावदीपनतो, एतदत्थमेव पुब्बे असङ्करग्गहणं कतं. गुणवसेनाति लक्खणसम्पन्नादिगुणवसेन. उपकारवसेनाति भोगरक्खादिउपकारवसेन. यं पोसनत्थं दिन्नं, इदं न गहितं दानलक्खणायोगतो. अनुग्गहपूजनिच्छावसेन हि अत्तनो देय्यवत्थुपरिच्चागो दानं भयरागलद्धुकामकुलादिवसेन सावज्जाभावतो. तम्पि न गहितं अयावदत्थताअपरिपुण्णभावेन यथाधिप्पेतफलदानासमत्थभावतो. सम्पत्तस्साति सन्तिकागतस्स. तेन सम्पत्तिपयोजने अनपेक्खतं दस्सेति. फलं पटिकङ्खित्वाति ‘‘इदं मे दानमयं पुञ्ञं आयतिं सुखहितभावाय होतू’’तिआदिना फलं पच्चासीसित्वा. तेनस्स फलदाने नमियतं दस्सेति, यावदत्थन्ति इमिना परिपुण्णफलतं. सतगुणाति एत्थ गुणसद्दो न ‘‘गुणेन नामं उद्धरेय्य’’न्तिआदीसु (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. १.१.७६; नेत्ति. अट्ठ. ४.३८) विय सम्पत्तिअत्थो, ‘‘तद्दिगुण’’न्तिआदीसु विय न वड्ढनत्थो, ‘‘पञ्च कामगुणा लोके, मनोछट्ठा पवेदिता’’तिआदीसु (सु. नि. १७३) विय न कोट्ठासत्थो, ‘‘अन्तं अन्तगुण’’न्तिआदीसु (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३) विय न अन्तभागत्थो, अथ खो आनिसंसत्थोति दस्सेन्तो, ‘‘सतानिसंसा’’ति आह, ते आनिसंसे सरूपतो दस्सेतुं, ‘‘आयुसत’’न्तिआदि वुत्तं. सतगुणाति वा सतवड्ढिकाति एवमेत्थ अत्थो दट्ठब्बो. निप्परितसं करोतीति आयुआदीनं आनिसंसानं अपरित्तासं करोति. अथ वा निप्परितसं करोतीति आयुआदिनिमित्तं अपरित्तासं करोति. अथ वा निप्परितसं करोतीति आयुआदीनि ततो उत्तरिम्पि आहारादिहेतु अपरित्तासं करोति. अत्तभावविनिमुत्तसञ्चरणस्स अभावा, ‘‘भवसतेपि वुत्ते अयमेवत्थो’’ति वुत्तं. सब्बत्थाति, ‘‘पुथुज्जनदुस्सीले’’तिआदीसु सब्बवारेसु. नयो नेतब्बोति, ‘‘आयुसहस्सं वण्णसहस्स’’न्तिआदिको नयो.

सासनावतरणं नाम यावदेव वट्टदुक्खनित्थरणत्थं, तञ्च मग्गपटिवेधनं, तस्मा निब्बेधभागियसरणगमनं सिक्खापदसमादानं पब्बज्जा उपसम्पदा सीलपरिपूरणं अधिचित्तसिक्खानुयोगो विपस्सनाभावनाति सब्बापेसा सोतापत्तिफलसच्छिकिरियाय पटिपत्ति एव होतीति आह – ‘‘तिसरणं गतो उपासकोपी’’तिआदि. तत्थ यथा निब्बेधभागियो समाधि ताव नाम परम्पराय अरियमग्गाधिगमस्स पच्चयभावतो उपनिस्सयो; तथा निब्बेधभागियं सीलपरिपूरणं उपसम्पदा पब्बज्जा उपासकस्स दससु पञ्चसु सीलेसु पतिट्ठानं अन्तमसो सरणादिगमनम्पि निब्बेधभागियं अरियमग्गाधिगमस्स उपनिस्सयो होतियेवाति, ‘‘सब्बापेसा सोतापत्तिफलसच्छिकिरियाय पटिपत्ती’’ति वुत्ता. तत्थ अनञ्ञसाधारण-विज्जाचरणादि-असङ्ख्येय्यअपरिमेय्य-गुण-समुदयपूरिते भगवति सद्धम्मे अरियसङ्घे उळारतरबहुमानगारवतं गतो. ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति तप्परायणतादिआकारप्पत्तो ञाणपरिसोधितो पसादो सरणगमनन्ति तेन वत्थुगतेन पसादेन परिभाविते सन्ताने कतं पुञ्ञक्खेत्तसम्पत्तिया महप्फलं महानिसंसमेव होतीति आह – ‘‘तस्मिं दिन्नदानम्पि असङ्ख्येय्यं अप्पमेय्य’’न्ति. तयिदं सरणं वत्थुत्तये पसादभावेन अज्झासयसम्पत्तिमत्तं, तादिसस्स पन पञ्चसीलं अज्झासयसम्पत्तिउपथम्भितो कायवचीसंयमोति तत्थ दिन्नं ततो उत्तरि महप्फलन्ति, दससीलं पन परिपुण्णुपोसथसीलं, तत्थ दिन्नं महप्फलन्ति, ‘‘ततो उत्तरि महप्फल’’न्ति वुत्तं. सामणेरसीलादीनं पन उत्तरि विसिट्ठतरादिभावतो तत्थ तत्थ दिन्नस्स विसेसमहप्फलता वुत्ता.

मग्गसमङ्गिता नाम मग्गचित्तक्खणपरिच्छिन्ना, तस्मिञ्च खणे कथं दातुं पटिग्गहेतुञ्च सम्भवतीति चोदेति ‘‘किं पन मग्गसमङ्गिस्स सक्का दानं दातु’’न्ति. इतरो तादिसे सति समयेति दस्सेन्तो, ‘‘आम सक्का’’ति पटिजानित्वा, ‘‘आरद्धविपस्सको’’तिआदिना तमत्थं विवरति. तस्मिं खणेति तस्मिं पक्खिपनक्खणे. यदि अट्ठमकस्स सोतापन्नस्स दिन्नदानं फलतो असङ्ख्येय्यमेव, को नेसं विसेसोति आह ‘‘तत्था’’तिआदि. तेन सतिपि असङ्ख्येय्यभावसामञ्ञे अत्थि नेसं अप्पबहुभावो संवट्टट्ठायी असङ्ख्येय्यमहाकप्पासङ्ख्येय्यानं वियाति दस्सेति. मग्गसमङ्गीनं तेन तेन ओधिना संकिलेसधम्मानं पहीयमानत्ता वोदानधम्मानं वड्ढमानत्ता अपरियोसितकिच्चत्ता अपरिपुण्णगुणता, परियोसितकिच्चत्ता फलसमङ्गीनं परिपुण्णगुणताति तंतंमग्गट्ठेहि फलट्ठानं खेत्तातिसयता वेदितब्बा. हेट्ठिमहेट्ठिमेहि पन मग्गट्ठेहि उपरिमानं मग्गट्ठानं फलट्ठेहि फलट्ठानं उत्तरितरता पाकटा एव. तथा हि उपरिमानं दिन्नदानस्स महप्फलता वुत्ता.

३८०. कामञ्चेत्थ बुद्धप्पमुखे उभतोसङ्घे केवले च भिक्खुसङ्घे दानं अत्थि एव, न पन बुद्धप्पमुखे भिक्खुसङ्घे, तं पन बुद्धप्पमुखउभतोसङ्घेनेव सङ्गहितन्ति अविरुद्धं. न पापुणन्ति महप्फलभावेन सदिसतम्पि, कुतो अधिकतं.

‘‘तथागते परिनिब्बुते उभतोसङ्घस्स’’ इच्चेव वुत्तत्ता – ‘‘किं पना’’तिआदिना चोदेति . इतरो परिनिब्बुते तथागते तं उद्दिस्स गन्धपुप्फादिपरिच्चागो विय चीवरादिपरिच्चागोपि महप्फलो होतियेवाति कत्वा पटिपज्जनविधिं दस्सेतुं, ‘‘उभतोसङ्घस्सा’’तिआदि वुत्तं. ‘‘एत्तकायेव, भिक्खू उद्दिसथा’’ति एवं परिच्छेदस्स अकरणेन उपचारसीमापरियापन्नानं खेत्तपरियापन्नानं वसेन अपरिच्छिन्नकमहाभिक्खुसङ्घे.

गोत्तं वुच्चति साधारणनामं, मत्तसद्दो लुत्तनिद्दिट्ठो, तस्मा समणाति गोत्तमत्तं अनुभवन्ति धारेन्तीति गोत्रभुनो. तेनाह ‘‘नाममत्तसमणा’’ति. दिट्ठिसीलसामञ्ञेन संहतो समणगणो सङ्घो, तस्मा सङ्घो दुस्सीलो नाम नत्थि. गुणसङ्खायाति आनिसंसगणनाय, महप्फलतायाति अत्थो. कासाव…पे… असङ्ख्येय्याति वुत्ता सङ्घं उद्दिस्स दिन्नत्ता. यथा पन सङ्घं उद्दिस्स दानं होति, तं विधिं दस्सेतुं, ‘‘सङ्घगता दक्खिणा’’तिआदि वुत्तं. तत्थ चित्तीकारन्ति गारवं.

सङ्घतो न पुग्गलतो. अञ्ञथत्तं आपज्जतीति ‘‘इमस्स मया दिन्नं सङ्घस्स दिन्नं होती’’ति एवं चित्तं अनुप्पादेत्वा, ‘‘सङ्घस्स दस्सामी’’ति देय्यधम्मं पटियादेत्वा सामणेरस्स नाम दातब्बं जातन्ति अञ्ञथत्तं आपज्जति; तस्मा तस्स दक्खिणा सङ्घगता न होतियेव पुग्गलवसेन चित्तस्स परिणामितत्ता. निब्बेमतिको हुत्वाति ‘‘किं नु खो मया इमस्स दिन्नं होति वा न वा’’ति विमतिं अनुप्पादेत्वा, ‘‘यो पना’’तिआदिना वुत्ताकारेन करोति.

तत्थातिआदिना वुत्तस्सेवत्थस्स पाकटकरणत्थं वत्थुं निदस्सेति, ‘‘परसमुद्दवासिनो’’तिआदिना. ओपुञ्जापेत्वा परिभण्डं कारेत्वा, हरितगोमयेन उपलिम्पित्वाति अत्थो. कासावकण्ठसङ्घस्साति कासावकण्ठसमूहस्स. को सोधेतीति महप्फलभावकरणेन को विसोधेति. महप्फलभावापत्तिया हि दक्खिणा विसुज्झति नाम. तत्थ येसं हत्थे दिन्नं, तेसं वसेन पटिग्गाहकतो दक्खिणाय विसुद्धत्ता, – ‘‘तदापाहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म. नि. ३.३८०) च वुत्तं, तस्मा कम्मवसेनेव दक्खिणाविसुद्धिं पुच्छति. इतरो अरियसङ्घे दिन्नदक्खिणाय निब्बिसिट्ठं कत्वा वुत्तत्ता मत्थकप्पत्तस्सेव अरियसङ्घस्स वसेन दक्खिणाविसुद्धिं दस्सेन्तो, ‘‘सारिपुत्त…पे… सोधेन्ती’’ति वत्वा पुन, ‘‘ये केचि अरहन्तो सोधेन्ती’’ति दस्सेन्तो, ‘‘अपिचा’’तिआदिमाह. थेरा चिरपरिनिब्बुताति इदं अज्जतनानम्पि अरियानं सावकतं दस्सेन्तेन मग्गसोधनवसेन वुत्तन्ति दट्ठब्बं, न उद्दिस्स पुञ्ञकरणे सति अकरणप्पत्तिया. एवञ्हि ‘‘असीतिमहाथेरा सोधेन्ती’’ति इदं सुवुत्तं होति, न अञ्ञथा.

‘‘सङ्घगताय दक्खिणाया’’ति कामञ्चेतं साधारणवचनं, तथापि तत्थ तत्थ पुग्गलविसेसो ञातब्बोति दस्सेन्तो, ‘‘अत्थि बुद्धप्पमुखो सङ्घो’’तिआदिमाह. न उपनेतब्बो भगवतो काले भिक्खूनं अभिञ्ञापटिसम्भिदागुणवसेन अतिविय उळारभावतो, एतरहि तदभावतो. एतरहि सङ्घो…पे… न उपनेतब्बोति एत्थ नयानुसारेन अत्थो वत्तब्बो. तेन तेनेव समयेनाति तस्स तस्स कालस्स सम्पत्तिविपत्तिमुखेन पटिपत्तिया उळारतं अनुळारतञ्च उल्लिङ्गेति. यत्थ हि भिक्खू गुणेहि सब्बसो परिपुण्णा होन्ति, तस्मिं समये सङ्घगता दक्खिणा इतरस्मिं समये दक्खिणतो महप्फलतराति दट्ठब्बा. सङ्घे चित्तीकारं कातुं सक्कोन्तस्साति सुप्पटिपन्नतादिं सङ्घे आवज्जित्वा सङ्घगतेन पसादेन सङ्घस्स सम्मुखा विय तस्मिं पुग्गले च गारववसेन देन्तस्स पुथुज्जनसमणे दिन्नं महप्फलतरं सङ्घतो उद्दिसित्वा गहितत्ता, ‘‘सङ्घस्स देमी’’तियेव दिन्नत्ता च.

एसेव नयोति इमिना, ‘‘सोतापन्ने दिन्नं महप्फलतर’’न्ति एवमादिं अतिदिसति. आदि-सद्देन उद्दिसित्वा गहितो सकदागामी, पाटिपुग्गलिको अनागामीति एवमादि सङ्गहितं. महप्फलतरमेव. तेनाह भगवा – ‘‘न त्वेवाहं, आनन्द, केनचि परियायेन सङ्घगताय दक्खिणाय पाटिपुग्गलिकं दानं महप्फलतरं वदामी’’ति (म. नि. ३.३८०). यदि खीणासवे दिन्नदानतो सङ्घतो उद्दिसित्वा गहितदुस्सीलेपि दिन्नदानं महप्फलं, एवं सन्ते – ‘‘सीलवतो, महाराज, दिन्नं महप्फलं, नो तथा दुस्सीले’’ति इदं कथन्ति आह – ‘‘तं इमं नयं गहाया’’तिआदि. सङ्घतो उद्दिसित्वा गहणविधिं पहाय दुस्सीलस्सेव गहणवसेन वुत्तं. इमस्मिं चतुक्के दट्ठब्बन्ति इमस्स पदस्स वसेन दट्ठब्बं. तत्थ हि ‘‘पटिग्गाहका होन्ति दुस्सीला पापधम्मा’’ति आगतं.

३८१. विसुज्झतीति न किलिस्सति, महाजुतिकारी महाविप्फारा होतीति अत्थो. सुचिधम्मोति रागादिअसुचिविधमनेन सुचिसभावो. न पापधम्मोति न निहीनसभावो पापकिरियाय. अकुसलधम्मो हि एकन्तनिहीनो. जूजको सीलवा कल्याणधम्मो न होति. तस्स महाबोधिसत्तस्स अत्तनो पुत्तदानं दानपारमिया मत्थकं गण्हन्तं महापथवीकम्पनसमत्थं जातं, स्वायं दानगुणो वेस्सन्तरमहारञ्ञा कथेतब्बोति.

उद्धरतीति बहुलं कतपापकम्मवसेन लद्धविनिपाततो उद्धरति. तस्मा नत्थि मय्हं किञ्चि चित्तस्स अञ्ञथत्तन्ति अधिप्पायो.

पेतदक्खिणन्ति पेते उद्दिस्स दातब्बदक्खिणं. पापितकालेयेवाति, ‘‘इदं दानं असुकस्स पेतस्स होतू’’ति उद्दिसनवसेन पत्ते पापितकालेयेव. अस्साति पेतस्स. पापुणीति फलसमापत्तिया वसेन पापुणि. अयञ्हि पेते उद्दिस्स दाने धम्मता.

तदा कोसलरञ्ञो परिच्चागवसेन अतिविय उळारज्झासयतं, बुद्धप्पमुखस्स च भिक्खुसङ्घस्स उक्कंसगतगुणविसिट्ठतं सन्धायाह, ‘‘असदिसदानं कथेतब्ब’’न्ति.

असारम्पि खेत्तन्ति सारहीनं दुक्खेत्तं. समयेति कसनारहे काले. पंसुं अपनेत्वाति निस्सारं पंसुं नीहरित्वा. सारबीजानीति सभावतो अभिसङ्खारतो च सारभूतानि बीजानि. पतिट्ठपेत्वाति वपित्वा. एवन्ति यथा कस्सको अत्तनो पयोगसम्पत्तिया असारेपि खेत्ते फलं अधिगच्छति. एवं सीलवा अत्तनो पयोगसम्पत्तिया दुस्सीलस्सपि दत्वा फलं महन्तं अधिगच्छति. इमिना उपायेनाति इमिना पठमपदे वुत्तनयेन. सब्बपदेसूति सब्बकोट्ठासेसु विसुज्झनं वुत्तं, ततियपदे पन विसुज्झनं पटिक्खित्तमेव.

३८२. अरहतो दिन्नदानमेव अग्गं दानचेतनाय केनचि उपक्किलेसेन अनुपक्किलिट्ठत्ता, पटिग्गाहकस्स अग्गदक्खिणेय्यत्ता. तेनाह – ‘‘भवालयस्स भवपत्थनाय अभावतो’’ति, ‘‘उभिन्नम्पी’’ति वचनसेसो. खीणासवो दानफलं न सद्दहतीति इदं तस्स अप्पहीनकिलेसजनस्स विय कम्मकम्मफलानं सद्दहनाकारेन पवत्ति नत्थीति कत्वा वुत्तं, यतो अरहा ‘‘असद्धो अकतञ्ञू च…पे… पोरिसो’’ति (ध. प. ९७) थोमीयति. असद्दहनं अनुमानपक्खिकं, अनुमानञ्च संसयपुब्बकं, निस्सन्दिद्धो च कम्मकम्मफलेसु पच्चक्खभावं गतो. तमेव हि निच्छितभावसिद्धं निस्सन्दिद्धतं सन्धाय – ‘‘दानफलं सद्दहन्ता’’तिआदि वुत्तं. यदि एवं तेन कतकम्मं कम्मलक्खणप्पत्तं होतीति आह ‘‘खीणासवेना’’तिआदि. तेनेवाह – ‘‘निच्छन्दरागत्ता’’ति, एतञ्च लक्खणवचनं, केनचि किलेसेन अनुपक्किलिट्ठत्ताति अधिप्पायो. अस्साति खीणासवस्स दानं.

किं पन सम्मासम्बुद्धेनातिआदिना दायकतो दक्खिणाविसुद्धि चोदिता, सारिपुत्तत्थेरेनातिआदिना पन पटिग्गाहकतोति वदन्ति; तदयुत्तं, सावकस्स महप्फलभावे संसयाभावतो, हेट्ठा निच्छितत्ता च, तस्मा उभयेनपि दायकतो दक्खिणाविसुद्धि एव चोदिता. सा हि इध साधारणवसेन निच्छितत्ता संसयवत्थु. तेनाह ‘‘सम्मासम्बुद्धेन…पे… वदन्ती’’ति. सम्मासम्बुद्धं हीतिआदि यथावुत्तअत्थस्स कारणवचनं. अञ्ञो दानस्स विपाकं जानितुं समत्थो नाम नत्थि सब्बसो सत्तानं कम्मविपाकविभागजाननञाणस्स अननुञ्ञातत्ता. तेनाह भगवा – ‘‘यस्मा च खो, भिक्खवे, सत्ता न जानन्ति, दानसंविभागस्स विपाकं यथाहं जानामि, तस्मा अदत्वा भुञ्जन्ती’’तिआदि (इतिवु. २६). एतेन एत्थ ञाणविसोधनं नाम कथितं, न दक्खिणाय विसुद्धि नाम दायकतो पटिग्गाहकतो च वसेन होतीति; सम्मासम्बुद्धेन सारिपुत्तत्थेरस्स दिन्नदानं सब्बसो उपक्किलेसविसुद्धिया ञाणस्स च अतिविय उळारत्ता महानुभावं नाम सिया महातेजवन्तञ्च; न महप्फलं तेसं सन्ताने परिपुण्णफलस्स असम्भवतो. यदि दिन्नदानं परिपुण्णफलं न होति उभयविपाकदानाभावतो, पवत्तिविपाकदायी पन होतीति दस्सेन्तो, ‘‘दानं ही’’तिआदिमाह.

चतूहीति सहयोगे करणवचनं, चतूहि सम्पदाहि सहगता सहितं कत्वाति अत्थो. इमा चतस्सो सम्पदा सब्बसाधारणवसेन वुत्ता, न यथाधिगतपुग्गलवसेन. तेनाह – ‘‘देय्यधम्मस्स धम्मेना’’तिआदि. तस्मिंयेव अत्तभावेति यस्मिं अत्तभावे तं दानमयं पुञ्ञं उप्पन्नं, तस्मिंयेव अत्तभावे विपाकं देति, चेतनाय महन्तत्ता दिट्ठधम्मवेदनीयं हुत्वा विपच्चतीति अत्थो. पुब्बचेतनादिवसेनाति सन्निट्ठापकजवनवीथितो पुब्बापरवीथिचेतनावसेन, अञ्ञथा सन्निट्ठापकवीथियंयेव पुब्बचेतनादिवसेनाति वत्तब्बं सिया. सा हि चेतना दिट्ठधम्मवेदनीयभूता तस्मिंयेव अत्तभावे विपाकं देति, न इतरा. महत्तताति पुब्बाभिसङ्खारवसेन ञाणसम्पयोगादिवसेन चेतनाय उळारता. खीणासवभावेनाति यस्स देति, तस्स खीणासवभावेन. वत्थुसम्पन्नताति एत्थ यथा पटिघसञ्ञा नानत्तसञ्ञानं विगमेन दिब्बविहारानं वसेन, ब्यापादसञ्ञादीनं विगमेन ब्रह्मविहारानं वसेन, सब्बसो रूपसञ्ञानानत्तसञ्ञानं विगमेन आनेञ्जविहारानं वसेन सब्बसो निच्चसञ्ञादीनं पटिप्पस्सद्धिया सब्बसङ्खारविमुखताय अरियविहारानं वसेन वत्थुसम्पन्नता इच्छिता. तंतंसमापत्तिसमापज्जनेन सन्तानस्स निरोधसाधनता तं दिवसं निरोधस्स साधनता नाम. वत्थुसम्पन्नताति सब्बसो निरोधसमापत्तिसमापज्जनेन वत्थुसम्पन्नता इच्छिता; न सब्बसो अनवसेससञ्ञानिरोधतायाति आह – ‘‘तं दिवसं निरोधतो वुट्ठितभावेन वत्थुसम्पन्नता’’ति. सञ्ञानिरोधस्स चेत्थ अच्चासन्नतं सन्धाय, ‘‘तं दिवस’’न्ति वुत्तं. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

दक्खिणाविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च विभङ्गवग्गवण्णना.