📜

५. सळायतनवग्गो

१. अनाथपिण्डिकोवादसुत्तवण्णना

३८३. अधिमत्तगिलानोति अधिकाय मत्ताय मरणस्स आसन्नताय अतिविय गिलानोति अत्थो. तेनाह ‘‘मरणसेय्यं उपगतो’’ति. अखण्डं अकासि गहपतिनो सत्थरि परमपेमत्ता. यत्तकं चस्साति, ‘‘सकिं वा द्विक्खत्तुं वा’’ति वुत्तं यत्तकं अस्स गहपतिस्स.

३८४. ओसक्कन्तीति परिहायन्ति. ओत्थरन्तीति अभिभवन्ति. उस्मा नाम कम्मजतेजोधातु, सा सह जीवितिन्द्रियनिरोधा परियादियति, याव ता आयुउस्मा वत्तन्ति, ताव मरणन्तिका वेदना वत्तन्तेव विञ्ञाणस्स अनिरुद्धत्ता. तेनाह ‘‘याव उस्मा’’तिआदि.

३८५. तीहि गाहेहीति तण्हामानदिट्ठिग्गाहेहि. पटिबाहितुं विक्खम्भेतुं. चक्खुं तीहि गाहेहि न गण्हिस्सामीति मानग्गाहपटिक्खेपमुखेन चक्खुस्मिं अनिच्चानुपस्सनाति दस्सेति. अनिच्चानुपस्सनाय हि सति अप्पतिट्ठो मानग्गाहो, दुक्खानुपस्सनाय सति अप्पतिट्ठो तण्हाग्गाहो, अनत्तानुपस्सनाय सति अप्पतिट्ठो दिट्ठिग्गाहोति, गाहो च नाम ओळारिको, तस्मिं विगतेपि निकन्ति तिट्ठेय्याति तं विजहापेतुकामेन, – ‘‘न च मे चक्खुनिस्सितं विञ्ञाणं भविस्सती’’ति वुत्तन्ति आह – ‘‘विञ्ञाणञ्चापि मे चक्खुनिस्सितं न भविस्सती’’ति. सब्बं कामभवरूपन्ति कामभूमिपरियापन्नं सब्बं रूपक्खन्धमाह – ‘‘कामरूपभवरूप’’न्ति वा पाठो. सो युत्तो इमस्स वारस्स एव अनवसेसपञ्चवोकारभवपरियापन्नतो. तथा हि उपरि चतुवोकारभवो अनवसेसतो वुत्तो.

३८६. इधलोकन्ति एत्थ सङ्खारलोकविसयोति अधिप्पायेन, ‘‘वसनट्ठानं वा’’तिआदि वुत्तं, तञ्च खो पठमदुतियवारेहि इधलोको गहितोति कत्वा. पठमदुतियवारेहि पन इधलोको परलोकोति विभागेन विना पञ्चवोकारभवो गहितो; तथा ततियवारे पञ्चवोकारभवो चतुवोकारभवो च गहितोति पुन दिट्ठधम्मसम्परायवसेन तं विभजित्वा दस्सेतुं, ‘‘न इधलोक’’न्तिआदि वुत्तं . इधलोकन्ति च सत्तसङ्खारवसेनेव गहितं. सब्बम्पि सङ्खारवसेन परिग्गहेत्वा दस्सेतुं, ‘‘यम्पि मे दिट्ठ’’न्तिआदि वुत्तन्ति केचि. अपरितस्सनत्थं तण्हापरितस्सनाय अनुप्पादनत्थं. यस्स दिट्ठधम्मोति वुच्चति, तस्स पन अभावतो, ‘‘मनुस्सलोकं ठपेत्वा सेसा परलोका नामा’’ति वुत्तं. येसं पन ‘‘इधलोक’’न्ति इमिना सत्तलोकस्सपि गहणं इच्छितं. तेसं मतेन, ‘‘मनुस्सलोकं ठपेत्वा’’ति योजना.

३८७. अल्लीयसीति अत्तभावे भोगेसु च अपेक्खं करोसीति अत्थो. एवरूपीति यादिसी तदा धम्मसेनापतिना कथिता, एवरूपी. धम्मकथा न सुतपुब्बाति यथाकथिताकारमेव सन्धाय पटिक्खेपो, न सुखुमगम्भीरसुञ्ञतापटिसंयुत्ततासामञ्ञं. तेनाह ‘‘एवं पना’’तिआदि.

मया गतमग्गमेव अनुगच्छसीति दानमयपुञ्ञभावसामञ्ञं गहेत्वा वदति, न बोधिसत्तदानभूतं दानपारमितं. न पटिभातीति रुच्चनवसेन चित्ते न उपतिट्ठति. तेनाह ‘‘न रुच्चती’’ति. तथा हेस वट्टाभिरतोति. उजुमग्गावहा विपस्सना भगवता पनस्स कथितपुब्बा.

३८८. एसितगुणत्ता एसियमानगुणत्ता च इसि, असेक्खा सेक्खा कल्याणपुथुज्जना च, इसीनं सङ्घो, तेन निसेवितन्ति इसिसङ्घनिसेवितं. कामं तस्स विहारस्स गन्धकुटिपासादकूटागारादिवसेन निसीदननिपज्जनाय रुक्खलतादिवसेन भूमिसयादिवसेन च अनञ्ञसाधारणा महती रमणीयता अत्थेव, सा पन गेहस्सितभावेन अरियानं चित्तं तथा न तोसेति; यथा अरियानं निसेवितभावेनाति आह – ‘‘पठमगाथाय जेतवनस्स वण्णं कथेत्वा’’ति. तेनाह भगवा – ‘‘यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति (ध. प. ९८; थेरगा. ९९१; सं. नि. १.२६१). अपचयगामिनी चेतना सत्तानं सुद्धिमावहतीति आह – ‘‘कम्मन्ति मग्गचेतना’’ति. चतुन्नं अरियसच्चानं विदितकरणट्ठेन किलेसानं विक्खम्भनट्ठेन च विज्जा, मग्गसम्मादिट्ठीति आह – ‘‘विज्जाति मग्गपञ्ञा’’ति. समाधिपक्खिको धम्मो नाम सम्मावायामसतिसमाधयो. तथा हि विज्जाभागियो समाधिपि समाधिपक्खिको. सीलं तस्स अत्थीति सीलन्ति आह – ‘‘सीले पतिट्ठितस्स जीवितं उत्तम’’न्ति. दिट्ठिसङ्कप्पोति सम्मासङ्कप्पो. तत्थ सम्मासङ्कप्पस्स उपकारकभावेन विज्जाभागो . तथा हि सो पञ्ञाक्खन्धसङ्गहितोति वुच्चति, यथा सम्मासङ्कप्पो पञ्ञाक्खन्धेन सङ्गहितो, एवं वायामसतियो समाधिक्खन्धसङ्गहिताति. तेनाह – ‘‘धम्मोति वायामसतिसमाधयो’’ति. ‘‘धम्मो’’ति हि इध सम्मासमाधि अधिप्पेतो, – ‘‘एवं धम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३; म. नि. ३.१९८; सं. नि. ५.३७८) विय. वाचाकम्मन्ताजीवाति सम्मावाचाकम्मन्ताजीवा मग्गपरियापन्ना एव, ते सब्बेपि गहिताति. तेनाह – ‘‘एतेन अट्ठङ्गिकेन मग्गेना’’ति.

उपायेनाति येन विधिना अरियमग्गो भावेतब्बो, तेन समाधिपक्खियं विपस्सनाधम्मञ्चेव मग्गधम्मञ्च. ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म. नि. ३.१३६) हि वचनतो सम्मासमाधिआदयो मग्गधम्मापि समाधिपक्खिया. विचिनेय्याति वीमंसेय्य, भावेय्याति अत्थो. तत्थाति हेतुम्हि भुम्मवचनं. अरियमग्गहेतुका हि सत्तानं विसुद्धि. तेनाह – ‘‘तस्मिं अरियमग्गे विसुज्झती’’ति. पञ्चक्खन्धधम्मं विचिनेय्य, पञ्चुपादानक्खन्धे विपस्सेय्य. तेसु हि विपस्सियमानेसु विपस्सना उक्कंसगता. यदग्गेन दुक्खसच्चं परिञ्ञापटिवेधेन पटिविज्झीयति, तदग्गेन समुदयसच्चं पहानपटिवेधेन निरोधसच्चं सच्छिकिरियापटिवेधेन, मग्गसच्चं भावनापटिवेधेन पटिविज्झीयति, एवं अच्चन्तविसुद्धिया सुज्झति. तेनाह – ‘‘एवं तेसु चतूसु सच्चेसु विसुज्झती’’ति. इधापि निमित्तत्थे भुम्मवचनं. सच्चेसु वा पटिविज्झियमानेसूति वचनसेसो.

अवधारणवचनन्ति ववत्थापनवचनं, अवधारणन्ति अत्थो. सारिपुत्तोवाति च अवधारणं तस्स सावकभावतो सावकेसु सारिपुत्तोव सेय्योति इममत्थं दीपेति. किलेसउपसमेनाति इमिना महाथेरस्स तादिसो किलेसूपसमोति दस्सेति, यस्स सावकस्स विसये पञ्ञाय पारमिप्पत्ति अहोसि. यदि एवं – ‘‘योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति इदं कथन्ति? तेसं तेसं बुद्धानं सासने पञ्ञाय पारमिप्पत्तसावकवसेनेतं वुत्तन्ति दट्ठब्बं. अथ वा – ‘‘नत्थि विमुत्तिया नानत्त’’न्ति (दी. नि. टी. ३.१४१; विभ. मूलटी. सुत्तन्तभाजनीयवण्णना) वचनतो सावकेहि विमुत्तिपञ्ञामत्तं सन्धायेतं वुत्तं. तेनाह – ‘‘पारङ्गतोति निब्बानं गतो’’तिआदि. सेसं सुविञ्ञेय्यमेव.

अनाथपिण्डिकोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. छन्नोवादसुत्तवण्णना

३८९. छन्नोति इदं तस्स नामन्ति आह ‘‘एवंनामको थेरो’’ति. यस्स पन सत्थारा परिनिब्बानकाले ब्रह्मदण्डो आणत्तो, अयं सो न होतीति दस्सेन्तो आह – ‘‘न अभिनिक्खमनं निक्खन्तत्थेरो’’ति, लोकनाथस्स अभिनिक्खमनकाले कपिलपुरतो निक्खन्तोति अत्थो. गिलानपुच्छकाति गिलानस्स पुच्छनका, गिलानभावस्स अवत्थं सोतुकामाति अत्थो. ससनतो हिंसनतो सत्थन्ति आह ‘‘जीवितहारकसत्थ’’न्ति.

३९०. उपवज्जं एतस्स नत्थीति अनुपवज्जं, करजकायं कत्वा आयतिं उप्पत्तिरहितन्ति अत्थो. तेनाह ‘‘अनुप्पत्तिक’’न्ति.

३९१. खयवयं ञत्वाति सङ्खारगतं खणभङ्गं नेत्वा ञाणेन याथावतो ञत्वा. नेतं ममाति दुक्खतो समनुपस्सना सङ्खारेसु दिट्ठेसु ममंकाराभावतो. नेसोहमस्मीति अनिच्चतो समनुपस्सना अनिच्चतो तेसु दिट्ठेसु अहंकाराभावतो. न मेसो अत्ताति अनत्ततो समनुपस्सना अनत्ततो तेसु दिट्ठेसु अत्तग्गाहाभावतोति आह – ‘‘नेतं मम…पे… अत्ताति समनुपस्सामी’’ति.

३९३. तस्मा पुथुज्जनोति यस्मा अरियो सब्बसो परिञ्ञातवत्थुको दुक्खवेदनं अधिवासेतुं असक्कोन्तो नाम नत्थि, तस्मा पुथुज्जनो, केवलं पन अधिमानेनेव – ‘‘नाभिकङ्खामि जीवितं, परिचिण्णो मे सत्था, निरोधं दिस्वा’’ति वदतीति अधिप्पायो. इदम्पीति इदम्पि, ‘‘निस्सितस्स चलित’’न्तिआदि. तण्हानिस्सितभावेन हि आयस्मा छन्नो मारणन्तिकं वेदनं अधिवासेतुं असक्कोन्तो इतो चितो परिवत्तन्तो चलति विप्फन्दति, तस्मा ‘‘निस्सितस्स चलित’’न्तिआदि मनसिकातब्बं, तेन इदं सब्बं तं विप्फन्दितं न भविस्सतीति अधिप्पायो. कप्पसद्दो कालपरियायोपि होति, न कालविसेसवाचको एवाति आह – ‘‘निच्चकप्पन्ति निच्चकाल’’न्ति. यथा अप्पहीनतण्हादिट्ठिको पुग्गलो तंनिस्सितो अल्लिनो, एवं ताहिपि निस्सितो अमुत्तभावतोति आह – ‘‘तण्हादिट्ठीहि निस्सितस्सा’’ति. चलितन्ति यथा यथा असमारद्धाय सम्मापटिपत्तिया आदीनववसेन चलन्तं पन यस्मा अरियस्स विनये विरूपं चलितं नाम होति, तस्मा आह – ‘‘विप्फन्दितं होती’’ति. तादिसे पन पपञ्चविक्खम्भनवसेन चित्तस्स चलिते असति भावनाय वीथिपटिपन्नताय किलेसपटिप्पस्सद्धि एव होतीति आह ‘‘चलिते असति पस्सद्धी’’ति. तेन वुत्तं – ‘‘किलेसपस्सद्धि नाम होती’’ति.

भवन्तरं दिस्वा नमनट्ठेन नति. तेनाह – ‘‘नतिया असतीति भवत्थाय आलयनिकन्तिपरियुट्ठानेसु असती’’ति. पटिसन्धिवसेन आगति नामाति पटिसन्धिग्गहणवसेन भवन्तरतो इधेव आगमनं नाम, चुतिवसेन चवनवसेन इतो भवन्तरस्स गमनं नाम न होति आगतिगतिया असति कतूपचितस्सपि कम्मस्स उप्पत्तिपरिकप्पवसेन पवत्तिया अभावतो. चवनवसेनाति निब्बत्तभवतो चवनवसेन चुति, आयतिं उपपज्जनवसेन उपपातो न होति. यतो गति आगति चवनं उपपातो न होति, ततो एव नेविध, न हुरं, न उभयमन्तरेन, कायस्स गतिया आगतिया च अभावतो सब्बसो चुतूपपातो नत्थि; तेन न इधलोके ठितोति वत्तब्बो. न परलोके ठितोति वत्तब्बो, न उभयमन्तरेन ठितोति वत्तब्बो. तेनाह ‘‘नयिध लोके’’तिआदि. तत्थ इधलोकपरलोकविनिमुत्तस्स संसरणपदेसस्स अभावतो, ‘‘न उभयमन्तरेना’’ति वुत्तोति उभयपरियापन्नो न होतीति पटिक्खिपन्तो, ‘‘न उभयत्थ होती’’ति आह. अयमेव अन्तोति यो इधलोके परलोके च अभावो अविज्जमानता अनुप्पज्जनं, अयमेव सकलस्स दुक्खमूलस्स अन्तो परियोसानं.

३९४. कण्ठनाळिं छिन्दीति नाळिं छिन्दितुं आरभि. तस्मिं छिन्दितुं आरद्धक्खणे छेदो च वत्तति; मरणभयञ्च ओक्कमि अवीतरागभावतो, ततो एव गतिनिमित्तं उपट्ठाति. ‘‘सोपि नाम सब्रह्मचारीनं अनुपवज्जतं ब्याकरित्वा सरागमरणं मरिस्सती’’ति संविग्गमानसो सङ्खारे अनिच्चादिवसेन परिग्गण्हन्तो. अरहत्तं पत्वाति पुब्बे बहुसो विपस्सनाय उदयब्बयञाणं पावितत्ता तावदेव अरहत्तं पत्वा अरहत्तफलपच्चवेक्खणानन्तरं कण्ठनाळिच्छेदपच्चया जीवितनिरोधेन समसीसी हुत्वा परिनिब्बायि. न हि अन्तिमभविकस्स अरहत्तं अप्पत्वा जीवितन्तरायो होति. थेरस्साति आयस्मतो छन्नत्थेरस्स. ब्याकरणेनाति हेतुम्हि करणवचनं ‘‘ब्याकरणेन हेतुना’’ति. तन्निमित्तञ्हि थेरो वीरियं पग्गण्हन्तो विपस्सनं उस्सुक्कापेति. इमिनाति, ‘‘अत्थि, भन्ते’’तिआदिवचनेन. थेरोति आयस्मा सारिपुत्तत्थेरो. पुच्छतीति, भन्ते, तथा कुलसंसग्गपसुतो कथं परिनिब्बायिस्सतीति पुच्छति. ‘‘पुब्बे कुलेसु संसट्ठविहारी’’ति सब्रह्मचारीनं पञ्ञातस्सपि इमस्मिं ‘‘होन्ति हेते सारिपुत्ता’’तिआदिना भगवतो वुत्त-ट्ठाने असंसट्ठभावो पाकटो अहोसि. पक्कम्पि निपक्कं विय सम्मापटिपज्जमानापि केचि असञ्ञता उपट्ठहन्ति. सेसं सुविञ्ञेय्यमेव.

छन्नोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. पुण्णोवादसुत्तवण्णना

३९५. अनन्तरसुत्ते ‘‘पटिसल्लानाति फलसमापत्तितो’’ति वुत्तं, तत्थ धम्मसेनापतिनो अरियविहारस्स अधिप्पेतत्ता, इध पन अकतकिच्चस्स पटिसल्लानं नाम कायविवेकोति आह – ‘‘पटिसल्लानाति एकीभावा’’ति. ‘‘चक्खुविञ्ञेय्या रूपा’’ति पनेत्थ विञ्ञेय्यरूपं विजानन्तस्स द्वारभूतं चक्खुन्ति उभयं अज्झत्तिकं बाहिरञ्च आयतनं अभिनन्दितादिसामञ्ञेन तञ्चेति एत्थ तं-सद्देन एकज्झं पच्चामट्ठन्ति आह – ‘‘तञ्चेति तं चक्खुञ्चेव रूपञ्चा’’ति. यं पनेत्थ विञ्ञेय्यसद्देन जोतितं विञ्ञाणं तं सम्पयुत्तधम्माति तदुभयं, ‘‘मनोविञ्ञेय्या धम्मा’’ति पदेन कथितमेवाति इध न गहितं. एस नयो सेसेसुपि. समोधानेनाति सहावट्ठानेन, चित्तेन नन्दिया तण्हाय सह पवत्तिया चित्तसहुप्पत्तियाति अत्थो. तेनाह – ‘‘उप्पज्जति नन्दी’’ति. पञ्चक्खन्धदुक्खस्स समोधानन्ति पञ्चक्खन्धसङ्खातस्स दुक्खसच्चस्स पच्चवोकारे सहप्पवत्ति होति. यस्मा दुक्खं उप्पज्जमानं छन्नं द्वारानंयेव वसेन उप्पज्जति, तथा समुदयोति, तस्मा आह – ‘‘इति छसु द्वारेसू’’तिआदि. किलेसवट्टस्स कम्मवट्टस्स विपाकवट्टस्स च कथितत्ता आह – ‘‘वट्टं मत्थकं पापेत्वा दस्सेती’’ति. दुतियनयेति ‘‘सन्ति च खो’’तिआदिना वुत्ते दुतिये देसनानये. पाटियेक्को अनुसन्धीति न यथानुसन्धि नापि अज्झासयानुसन्धीति अधिप्पायो, पुच्छानुसन्धिस्स पन इध सम्भवो एव नत्थीति. सत्तसु ठानेसूति अक्कोसने परिभासने पाणिप्पहारे लेड्डुप्पहारे दण्डप्पहारे सत्थप्पहारे जीवितावोरोपनेति इमेसु सत्तसु. ‘‘भद्दका वतिमे’’तिआदिना खन्तिपटिसंयुत्तं सीहनादं नदापेतुं.

३९६. चण्डाति कोधना, तेन दूसितचित्तताय दुट्ठाति वुत्ता. किब्बिसाति पापा. फरुसाति ईसकम्पि पसादसिनेहाभावेन लुद्दा. फरुसवचनताय वा फरुसा, तथाभूता पन लुद्दा नाम होन्ति, तस्मा वुत्तं ‘‘कक्खळा’’ति. इदञ्च तेति, ‘‘हत्थच्छेदं नासिकच्छेद’’न्ति एवमादिं इदञ्च अनिट्ठं करिस्सामाति भयदस्सनेन तज्जेस्सन्ति.

घटिकमुग्गरेनाति दण्डानं किर अग्गपस्से घटाकारं दस्सेन्ति, तेन सो ‘‘घटिकमुग्गरो’’ति वुच्चति. एकतोधारादिना सत्थेन करवालखग्गादिना. ‘‘इन्द्रियसंवरादीनं एतं नाम’’न्ति वत्वा यत्थ यत्थ इन्द्रियसंवरादयो ‘‘दमो’’ति वुत्ता, तं पाठपदेसं दस्सेन्तो ‘‘सच्चेना’’तिआदिमाह . मनच्छट्ठानि इन्द्रियानि दमेति संवरेतीति इन्द्रियसंवरो, दमो. रागादिपापधम्मे दमेति उपसमेतीति दमो, पञ्ञा. पाणातिपातादिकम्मकिलेसे दमेति उपसमेति विक्खम्भेतीति दमो उपोसथो. ब्यापादविहेसादिके दमेति विनेतीति दमोति आह – ‘‘इमस्मिं पन सुत्ते खन्ति ‘दमो’ति वेदितब्बा’’ति. उपसमोति तस्सेव दमस्स वेवचनं, तस्मा दमो च सो ब्यापादादीनं विनयनट्ठेन तेसंयेव उपसमनट्ठेन उपसमो चाति दमूपसमो, अधिवासनखन्ति.

३९७. तत्थ खन्तियं कताधिकारो तं जनपदं गन्त्वा महाजनस्स अवस्सयो होति, तस्मा तदस्स अपदानं समुदागमतो पट्ठाय विभावेतुं, ‘‘को पनेस पुण्णो’’तिआदि आरद्धं. एत्थाति एतस्मिं सुनापरन्तजनपदे. असप्पायविहारन्ति भावनाभियोगस्स न सप्पायं विहारं.

द्वे भातरोति अविभत्तसापतेय्या अविभत्तवोहारसंयोगा. तेनाह ‘‘तेसू’’तिआदि. जनपदचारिकं चरन्तो भण्डं गहेत्वा जनपदेसु विक्कयं करोन्तो.

‘‘बुद्धपूजं धम्मपूजं सङ्घपूजं करिस्सामा’’ति तन्निन्ना. अट्ठिमिञ्जं आहच्च अट्ठासीति, ‘‘बुद्धो’’ति वचनं अस्सुतपुब्बं सोतपथं उपगतं अनप्पकं पीतिसोमनस्सं समुट्ठापेन्तं पीतिसमुट्ठानपणीतरूपेहि छविचम्मादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. विस्सज्जितन्ति विक्किणनवसेन विनियोजितं. कम्मट्ठानं न उपट्ठातीति भावनावीथिं न ओतरति. मय्हं असप्पायोति मय्हं कम्मट्ठानभावनाय सप्पायो उपकारो न होति.

कोचिचङ्कमितुं समत्थो नाम नत्थि महता समुद्दवीचिसद्देन उपद्दुतत्ता भावनामनसिकारस्स अनभिसम्भुणनतो. तेनाह ‘‘समुद्दवीचियो’’तिआदि. सोति मकुळविहारो.

उत्तमजवेन गच्छमाना यथाधिप्पेतं मग्गं अतिक्कमित्वा अञ्ञतरं दीपकं पापुणि.

उप्पादिकं उट्ठापेत्वाति महावातमण्डलसमुट्ठापनेन तस्मिं पदेसे महासमुद्दं संखोभेन्तो महन्तं उप्पादं उट्ठपेत्वा.

थेरो, ‘‘अम्हे आवज्जेय्याथा’’ति कनिट्ठस्स वचनं सरित्वा अन्तरन्तरा आवज्जेति, तस्मा तदापि आवज्जेति, तं सन्धाय वुत्तं – ‘‘तस्मिंयेव खणे आवज्जित्वा’’ति. सम्मुखेति सीसट्ठाने. पटिवेदेसुन्ति पवेदेसुं, उपासका मयन्ति पटिजानिंसु. इमिनाति इमिना मय्हं परिच्चत्तकोट्ठासेन. मण्डलमाळन्ति मुण्डमण्डलमाळसदिसं पटिस्सयं. परिचारकाति अवसेसगामिनो.

सच्चबन्धस्स ओकासं करोन्तो ‘‘एकूनपञ्चसतान’’न्ति आह. तं दिवसं…पे… अग्गहेसि, तेन सो थेरो पठमं सलाकं गण्हन्तानं एतदग्गे ठपितो.

वाणिजगामं गन्त्वाति वाणिजगामसमीपं गन्त्वा. बुद्धकोलाहलन्ति बुद्धानं उपगम्म सत्तानं उप्पज्जनकुतूहलं.

महागन्धकुटियंयेवाति जेतवनमहाविहारे महागन्धकुटियंयेव. परिचरितब्बन्ति उपट्ठातब्बं.

गन्धकट्ठानीति चन्दनअगरुसलळादीनि सुगन्धकट्ठानि. सेसं सुविञ्ञेय्यमेवाति.

पुण्णोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. नन्दकोवादसुत्तवण्णना

३९८. सङ्घस्सभारं अकासि उपायेन नन्दकत्थेरस्स ओवादेन विनेतब्बानं भिक्खुनीनं विनयत्थं. तेनाह ‘‘इमं पना’’तिआदि. परियायति पवत्ततीति परियायो, पटिपाटीति आह – ‘‘परियायेनाति वारेना’’ति. अस्साति नन्दकत्थेरस्स. वदापेसि अञ्ञेहि अत्तनो अनोकासभावं. परियायेन ओवदन्तीति ओवदितुं समत्था भिक्खुनियो वारेन ओवदन्ति. इदं परियायेन ओवदनं. चित्तं एकग्गं होति पसीदति पुब्बचरियसिद्धेन गारवबहुमानेन गेहस्सितपेमवसेन.

गोतमीति महापजापतिगोतमी. सेट्ठिस्साति बाराणसिसेट्ठिनो.

तेति पच्चेकबुद्धे. किं नु खोति पुच्छि चिरतरकालं पुञ्ञकिरियाय परिभावितसन्तानताय, पच्चेकबुद्धेसु च गारवबहुमानताय. दुग्गतेहिपि सक्का कातुन्ति दुग्गतेहिपि यथाविभवं कता कुटि तुम्हाकं वसितुं सक्काति पुच्छि.

हत्थकम्मं देथाति हत्थकम्मं कत्वा देथाति अत्थो. आनिसंसं आचिक्खित्वाति ‘‘तादिसानं महेसीनं कतं वेय्यावच्चं अम्हाकम्पि दीघरत्तं हिताय होति. आवासदानञ्च नाम महप्फलं महानिसंसं निब्बत्तट्ठाने महासम्पत्तिआवहं भविस्सती’’तिआदिना आनिसंसं आचिक्खित्वा. गाळ्हेन ओवादेन तज्जेत्वाति, ‘‘इमेसु नाम करोन्तेसु त्वं कस्मा न करोसि, मम जेट्ठकदासस्स भरियभावं न जानासि. सब्बेहिपि करियमानस्स हत्थकम्मस्स अकरणे तुय्हं इदञ्चिदञ्च दुक्खं आगमिस्सती’’ति भयेन तज्जेत्वा. सतं सतं हुत्वाति सतं सतं दासपुत्ता एकज्झं हुत्वा एकञ्च एकञ्च कुटिं कत्वा अदासि. चङ्कमनादिपरिवारन्ति चङ्कमनरत्तिट्ठानदिवाट्ठानभोजनादिपरिवारट्ठानसहितं. जग्गित्वा उपट्ठापेत्वा. विस्सज्जापेसीति परिच्चजापेसि. परिवत्तापेत्वाति चेतापेत्वा. तिचीवरानीति सहस्सग्घनिकानि तिचीवरानि कत्वा अदासि. कालेन कालन्ति काले काले, किस्मिञ्चि कालेति अत्थो. रज्जे ठितस्साति सब्बभूतूपकाररज्जे ठितस्स.

नन्दकत्थेरोपीति तदा जेट्ठकदासो एतरहि नन्दकत्थेरो पब्बजित्वा अरहत्तं पत्तो. जेट्ठकदासिधीता …पे… अग्गमहेसिट्ठाने ठिताति महापजापतिगोतमिं सन्धाय वदति. अयमायस्मा नन्दकोति अयमेव समुदागमतो आयस्मा नन्दकत्थेरो. एताव ता भिक्खुनियोति एतावता समुदागमतो पञ्चसता भिक्खुनियो.

३९९. हेतुनाति ञायेन अविपरीतपटिपत्तिया. पुब्बभागा हि पुरिमा पुरिमा पटिपदा पच्छिमाय कारणं. याथावसरसतो दिट्ठन्ति यथाभूतसभावतो पच्चक्खं विय.

४०१. तं सभावं तंसभावन्ति तस्सा वेदनाय पच्चयभावेन अनुरूपं.

४०३. पठमतरंयेव अनिच्चाति तस्सापि छायाय अनिच्चभावो पठमतरंयेव सिद्धो. न हि कदाचि अनिच्चं निस्साय पवत्तं किञ्चि निच्चं नाम अत्थीति.

४०४. अनुपहनित्वाति अविनासेत्वा. कथं पन मंसकायं चम्मकायञ्च अविनासेत्वा इतरेसं कन्तनं होतीति ब्यतिरेकमुखेन दस्सेतुं, ‘‘तत्था’’तिआदि वुत्तं. चम्मं अल्लियापेन्तोति चम्मे लग्गापेन्तो चम्मपटिबद्धं करोन्तो. चम्मं बद्धं कत्वाति विवरकाले न फालेन्तो चम्मबद्धे कत्वा. एवं अकत्वाति एवं मंसचम्मकायानं विनासनं अकत्वा, विलिमंसादिविकन्तनेन अञ्ञमञ्ञं विवेचेत्वा. तत्थ विलिमंसन्ति चम्मनिस्सितमंसं, पटिच्छन्नकिलोमकन्ति च वदन्ति. न्हारूति सुखुमन्हारु. बन्धनन्ति चम्ममंसानं सम्बन्धं. तेनाह – ‘‘सब्बचम्मे लग्गविलिपनमंसमेवा’’ति. अन्तरकिलेसमेवाति अन्तरे चित्ते जातत्ता सत्तसन्तानन्तोगधताय अब्भन्तरभूतकिलेसमेव.

४०५. तज्जं वायामन्ति निदस्सनमत्तं दट्ठब्बं. तथा हि पुरिसेन कुठारिना छेज्जं छिन्दिते छेज्जट्ठानस्स सल्लक्खणं इच्छितब्बं, तस्स पटिघातभावो इच्छितब्बो, कायपरिळाहाभावो इच्छितब्बो, तस्स अवट्ठानं इच्छितब्बं, किच्चन्तरे अज्झुपेक्खणं इच्छितब्बं, एवं पञ्ञाय किलेसे छिन्दन्तस्स योगिनो वीरियबलेन सद्धिं सति-पीति-पस्सद्धि-समाधि-उपेक्खासम्बोज्झङ्गं इच्छितब्बन्ति आह – ‘‘एवं न विना छहि…पे… सक्कोती’’ति.

४०७. तेन कारणेनाति येन तासं भिक्खुनीनं सा धम्मदेसना सप्पाया, आसेवनमन्दताय पन अज्झासयेन परिपुण्णसङ्कप्पा न जातायेव; पुन तथा देसनाय सति आसेवनबलवताय परिपुण्णसङ्कप्पा भविस्सन्ति; तेन कारणेन त्वम्पि ता भिक्खुनियो तेनेव ओवादेन ओवदेय्यासीति.

४१५. सब्बपच्छिमिकाति सब्बासं कनिट्ठा सोतापन्ना, अनरिया तत्थ काचि नत्थीति अत्थो. तेनाह – ‘‘सेसा पन…पे… खीणासवा चा’’ति. यदि एवन्ति अखीणासवापि तादिसा भिक्खुनी अत्थि. एवं सति सुक्खविपस्सकभावेनपि सति खीणासवभावे अरियस्स विनये अपरिपुण्णसङ्कप्पावाति अधिप्पायेन चोदेति, ‘‘कथं परिपुण्णसङ्कप्पा’’ति? इतरो अज्झासयपारिपूरियाति कारणं वत्वा, ‘‘यस्स ही’’तिआदिना तमत्थं विवरति. अज्झासयपारिपूरियाति तत्थ अधिप्पायपारिपूरिया, न सब्बसो गुणपारिपूरियाति अधिप्पायो. तेनाह ‘‘कदा नु खो’’तिआदि. एतेन पादकज्झानसम्मसितज्झानानं विसदिसताय पुग्गलस्स विपस्सनाकाले पवत्तअज्झासयवसेन अरियमग्गे बोज्झङ्गमग्गङ्गझानङ्गानं विसेसताति अयमत्थो दीपितोति वेदितब्बो. सेसं सुविञ्ञेय्यमेव.

नन्दकोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. राहुलोवादसुत्तवण्णना

४१६. विमुत्तिंपरिपाचेन्तीति किलेसानं पटिप्पस्सद्धिविमुत्तिभूतं अरहत्तं सब्बसो पाचेन्ति साधेन्ति निब्बापेन्तीति विमुत्तिपरिपाचनीया. धम्माति कारणधम्मा. तेनाह – ‘‘विसुद्धिकारणवसेना’’ति, अरहत्तसङ्खाताय विसुद्धिया सम्पादनवसेनाति अत्थो. सद्धिन्द्रियादयो विसुज्झमाना मग्गपटिपाटियाव सब्बसो अस्सद्धियादीहि चित्तं विमोचेन्ता अग्गफलविमुत्तिं सम्पादेन्ति. तेसं पन विसुद्धि बालपरिवज्जनेन पण्डितपयिरुपासनेन पसादावहधम्मपच्चवेक्खणाय च होति. ततो इध पन्नरस धम्मा अधिप्पेताति दस्सेन्तो, ‘‘वुत्तञ्हेत’’न्तिआदिमाह.

तत्थ अस्सद्धे पुग्गलेति सद्धारहिते पुग्गले. ते हि निस्साय न कदाचि सद्धा सम्भवति, तेसं पन दिट्ठानुगतिआपज्जनेन अञ्ञदत्थु असद्धियमेव वड्ढति, तस्मा ते पटिभयमग्गो विय दूरतो वज्जेतब्बा. अस्सद्धियन्ति च सद्धाय पटिपक्खभूता असद्धेय्यवत्थुस्मिं अधिमुच्चनाकारेन पवत्ता संकिलेसधम्मा वेदितब्बा. सद्धे पुग्गलेति सद्धासम्पन्ने पुग्गले. ते हि निस्साय सद्धेय्यवत्थुस्मिं अनुप्पन्ना उप्पज्जति, उप्पन्ना भिय्योभावं वेपुल्लं आपज्जति. सद्धेय्यवत्थूति च बुद्धादीनि रतनानि कम्मकम्मफलानि च. सेवतोति लब्भमानं सद्धासम्पदं उप्पादेतुं वड्ढेतुञ्च निसेवतो. सेसपदानि तस्सेव वेवचनानि. अथ वा सेवतो उपसङ्कमतो. भजतो तेसं पटिपत्तियं भत्तिं कुब्बतो. पयिरुपासतोति तेसं ओवादानुसासनिकरणवसेन उपट्ठहतो. पसादनीयसुत्तन्ता नाम बुद्धादिगुणपटिसंयुत्ता पसादावहा सम्पसादनीयसुत्तादयो. ते हि पच्चवेक्खतो बुद्धादीसु अनुप्पन्ना पसन्ना उपज्जति, उप्पन्ना भिय्योभावं वेपुल्लं आपज्जति. इमेहि तीहाकारेहीति इमेहि यथावुत्तेहि तीहि कारणेहि. पटिपक्खदूरीभावतो पच्चेकं सूपहारतो च आसेवनं भावनं लभन्ति. सद्धिन्द्रियं विसुज्झति मग्गफलावहभावेन अच्छति विसुद्धिं पापुणाति. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो.

अयं पन विसेसो – कुसीतेति अलसे सम्मापटिपत्तियं निक्खित्तधुरे. आरद्धवीरियेति पग्गहितवीरिये सम्मापटिपन्ने. सम्मप्पधानेति अनुप्पन्नानं अकुसलानं अनुप्पादनादिवसेन पवत्ते चत्तारो उपायप्पधाने. पच्चवेक्खतो पटिपत्तिं अवेक्खतो. ते हि पच्चवेक्खतो लीनं अभिभवित्वा सम्मदेव आरम्भधातुआदि अनुप्पन्नानं विधिना सतिसम्पदाय उप्पादाय भिय्योभावाय संवत्तति. असमाहिते भन्तमिगभन्तगोणसप्पटिभागे विब्भन्तचित्ते. समाहिते उपचारसमाधिना अप्पनासमाधिना च सम्मदेव समाहितचित्ते. झानविमोक्खेति सवितक्कसविचारादिझानानि पठमादिविमोक्खे च. तेसञ्हि पच्चवेक्खणा उपरूपरि अच्चन्तमेव समाधानाय संवत्तति. दुप्पञ्ञेति निप्पञ्ञे, अरियधम्मस्स उग्गहपरिपुच्छासवनसम्मसनाभावेन सब्बसो पञ्ञारहिते च. पञ्ञवन्तेति विपस्सनापञ्ञाय चेव मग्गपञ्ञाय च समन्नागते. गम्भीरञाणचरियन्ति गम्भीरं खन्धायतनधातुसच्चपटिच्चसमुप्पादादिभेदं ञाणस्स चरितब्बट्ठानं, यत्थ वा गम्भीरञाणस्स चरियं पवत्तति. तत्थ हि पच्चवेक्खणा सम्मोहं विधमति, अनुप्पन्नाय पञ्ञाय उप्पादाय भिय्योभावाय संवत्तति. सुत्तन्तक्खन्धेति सुत्तसमूहे.

पुब्बे सद्धिन्द्रियादीनं विसुद्धिकारणानि, ‘‘विमुत्तिपरिपाचनीया धम्मा’’ति वुत्तानीति इध सद्धादिके अञ्ञे च धम्मे दस्सेन्तो, ‘‘अपरेपी’’तिआदिमाह. तत्थ सद्धादीनं विमुत्तिपरिपाचनीयता दस्सिता एव, अनिच्चसञ्ञादीनं पन विमुत्तिपरिपाचनीयताय वत्तब्बमेव नत्थि विपस्सनाभावतो. तेनाह – ‘‘इमे पञ्च निब्बेधभागिया सञ्ञा’’ति. कल्याणमित्ततादयोति कल्याणमित्तता सीलसंवरो अभिसल्लेखकथा वीरियारम्भो निब्बेधिका पञ्ञा इमे कल्याणमित्ततादयो पञ्च धम्मा. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘मेघियसुत्तसंवण्णनायं’’ (उदा. अट्ठ. ३१) वुत्तनयेन वेदितब्बो. लोकं वोलोकेन्तस्साति बुद्धवेनेय्यसत्तलोकं बुद्धचक्खुना विसेसतो ओलोकेन्तस्स.

४१९. आयस्मतो राहुलस्स इन्द्रियानं परिपक्कत्ता सद्धिं पट्ठपितपत्थना देवता उदिक्खमाना तिट्ठन्ति, – ‘‘कदा नु खो उत्तरि आसवानं खये विनेस्सती’’ति. यदा पन सत्था एवं परिवितक्केसि, तावदेव समानज्झासयताय सब्बकालं तङ्खणं आगमेन्तियो ता देवतायो तं समवायं दिस्वा एकस्मिं अन्धवनस्मिंयेव सन्निपतिता. उपालिस्स गहपतिनो दीघनखपरिब्बाजकस्स चतुसच्चधम्मेसु दस्सनकिच्चेन पवत्तो सोतापत्तिमग्गोति तेसु सुत्तेसु (पटि. म. अट्ठ. २.२.३०) पठममग्गो ‘‘धम्मचक्खु’’न्ति वुत्तो, तस्स दस्सनत्थस्स सातिसयत्ता, ब्रह्मायुनो पन फलञाणानि हेट्ठिमानि तीणि सातिसयानीति ब्रह्मायुसुत्ते(म. नि. २.३८३ आदयो) तीणि फलानि ‘‘धम्मचक्खु’’न्ति वुत्तानि. इदं पनेत्थ आयस्मतो राहुलस्स मग्गञाणं फलञाणञ्च दस्सनत्थो सातिसयो, ताहि च देवताहि यं ञाणं अधिगतं, तं सातिसयमेवाति वुत्तं – ‘‘इमस्मिं सुत्ते चत्तारो मग्गा, चत्तारि च फलानि धम्मचक्खुन्तिवेदितब्बानी’’ति. किं पन सावकानं सच्चाभिसमयञाणे अत्थि कोचि विसेसोति? आम अत्थि. सो च खो पुब्बभागे वुट्ठानगामिनिविपस्सनाय पवत्तियाकारविसेसेन लभेय्य काचि विसेसमत्ता. स्वायमत्थो अभिधम्मे ‘‘नो च खो यथा दिट्ठिप्पत्तस्सा’’ति सद्धाविमुत्ततो दिट्ठिप्पत्तस्स किलेसप्पहानं पति विसेसकित्तनेन दीपेतब्बो. किं पन आयस्मा राहुलो विय ता देवता सब्बा एकचित्ता पगेव चत्तारि फलानि अधिगण्हिंसूति? नोति दस्सेन्तो ‘‘तत्थ ही’’तिआदिमाह. कित्तका पन ता देवताति आह ‘‘तासञ्च पना’’तिआदि.

राहुलोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. छछक्कसुत्तवण्णना

४२०. आदिम्हिकल्याणन्ति आदिकोट्ठासे कल्याणं एतस्साति वा आदिकल्याणो, तं आदिकल्याणं, आदिकल्याणभावो च दोसविगमेन इच्छितब्बो. यञ्हि सब्बसो विगतदोसं, तं परिपुण्णगुणमेव होतीति ‘‘निद्दोस’’न्ति वुत्तं. कत्वाति च पदं, ‘‘कल्याणं कत्वा भद्दकं कत्वा’’ति पुरिमपदद्वयेनपि योजेतब्बं. देसनाकारो हि इध कल्याणसद्देन गहितो. तेनेवाह – ‘‘देसेतब्बधम्मस्स कल्याणता दस्सिता होती’’ति, दुतिये पन अत्थविकप्पे देसेतब्बधम्मस्स कल्याणता मुख्येनेव कथिता इतरस्स अत्थापत्तितो. मज्झेकल्याणं परियोसानकल्याणन्ति एत्थापि एसेव नयो. अयञ्च देसनाय थोमना बुद्धानं आचिण्णसमाचिण्णावाति दस्सेतुं, ‘‘इति भगवा अरियवंस’’न्तिआदि वुत्तं. धम्मग्गहणम्पि देसनाय थोमना एवाति ‘‘नवहि पदेही’’ति वुत्तं.

वेदना याथावतो जाननं, तञ्च मग्गकिच्चं, तस्स उपायो विपस्सनातिआह – ‘‘सहविपस्सनेन मग्गेन जानितब्बानी’’ति. परिञ्ञाभिसमयादिकिच्चेन निब्बत्तिया असम्मोहतो च पटिविज्झितब्बो. तेभूमकचित्तमेव कथितं सम्मसनट्ठानस्स अधिप्पेतत्ता. एस नयो धम्मायतनादीसुपि. धम्मायतनस्स वा आयतनभावतो बहिद्धागहणं, न सब्बसो अनज्झत्तभावतो. विपाकवेदनापच्चया जवनक्खणे उप्पन्नतण्हाति छत्तिंसविपाकवेदनं निस्साय एवं अस्सादेन्ती अनुभवेय्यन्ति अकुसलजवनक्खणतो उप्पन्नतण्हा.

४२२. पाटियेक्को अनुसन्धीति यथानुसन्धिआदीनं असम्भवतोति अधिप्पायेन वुत्तं. हेट्ठाति विञ्ञाणफस्सवेदनातण्हानं पच्चयायत्तवुत्तितादस्सनेन चक्खायतनादीनं रूपायतनादीनञ्च पच्चयायत्तवुत्तिता दीपिता अपच्चयुप्पन्नस्स पच्चयाभावतो, यञ्च पच्चयायत्तवुत्तिकं, तं अनिच्चं उप्पादसम्भवतो, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ताति खन्धपञ्चके च छन्नं छक्कानं वसेन घनविनिब्भोगकरणेन अत्थतो अनत्तलक्खणं विभावितं. न सरूपतोति सरूपतोपि तं विभावेतुकामो तेनेव छछक्कानं वसेन घनविनिब्भोगनयेन ब्यतिरेकतो च अन्वयतो च दस्सेन्तो भगवा – ‘‘चक्खु अत्ताति यो वदेय्या’’तिआदिमाहाति यथानुसन्धिकाव देसना विभाविता. तेनाह ‘‘हेट्ठा कथितानं ही’’तिआदि. हेट्ठा पन छन्नं छक्कानं वसेन विनिब्भोगदस्सनमत्तं, न अनत्तलक्खणं विभावितं , इध पन सरूपतो अनत्तलक्खणं विभावितन्ति अधिप्पायेन अनुसन्धन्तरभावजोतना. यदिपि अनत्तभावो नाम चतूसुपि सच्चेसु लब्भतेव, सब्बेपि हि धम्मा अनत्ता, इमे पनेत्थ द्वेपि नया सम्मसनवसेन पवत्ताति वुत्तं – ‘‘द्विन्नं सच्चानं अनत्तभावदस्सनत्थ’’न्ति. न उपपज्जतीति उपपत्तिसङ्खातयुत्तिया न समेतीति अयमेत्थ अत्थोति आह ‘‘न युज्जती’’ति. अत्तवादिना – ‘‘निच्चो धुवो सस्सतो’’ति अभिमतो, चक्खुञ्च उप्पादवन्तताय अनिच्चं, यं पच्चयायत्थवुत्तिता, तस्मा ‘‘चक्खु अत्ताति यो वदेय्य, तं न उपपज्जती’’तिआदि. सक्कायवत्थु चक्खु अनत्ता अनिच्चभावतो सेय्यथापि घटो, चक्खुं अनिच्चं पच्चयायत्तवुत्तिभावतो सेय्यथापि घटो, चक्खु पच्चयायत्तवुत्ति उप्पादादिसम्भवतो सेय्यथापि घटो. विगच्छतीति भङ्गुप्पत्तिया सभावाविगमेन विगच्छति. तेनाह ‘‘निरुज्झती’’ति.

४२४. यस्मा किलेसवट्टमूलकं कम्मवट्टं, कम्मवट्टमूलकञ्च विपाकवट्टं. किलेसुप्पत्ति च तण्हादिग्गाहपुब्बिका, तस्मा ‘‘तिण्णं वा गाहानं वसेन वट्टं दस्सेतु’’न्ति आह. यस्मा पन तण्हापक्खिका धम्मा समुदयसच्चं, चक्खादयो दुक्खसच्चं, तस्मा वुत्तं – ‘‘द्विन्नं सच्चानं वसेन वट्टं दस्सेतु’’न्ति. तण्हामानदिट्ठिग्गाहाव वेदितब्बा सक्कायगामिनिपटिपदाय अधिप्पेतत्ता. ‘‘एतं ममा’’तिआदिना गहणमेवेत्थ अनुपस्सनाति आह – ‘‘गाहत्तयवसेन पस्सती’’ति.

तिण्णं गाहानं पटिपक्खवसेनाति तण्हादिग्गाहपटिपक्खभूतानं दुक्खानिच्चानत्तानुपस्सनानं वसेन, ताहि वा तिण्णं गाहानं पटिपक्खवसेन विनिवेठनवसेन अनुप्पादनवसेनाति अत्थो. पटिपक्खवसेन विवट्टं दस्सेतुन्ति योजना. सक्कायनिरोधगामिनी पटिपदाति एत्थ निरोधधम्मो सरूपेनेव दस्सितोति आह – ‘‘निरोधो…पे… दस्सेतु’’न्ति. पटिसेधवचनानीति पटिक्खेपवचनानि.

४२५. तण्हादीनं अनुपादियनवचनानि तण्हादिट्ठिवसेनेव वुत्तानि तण्हादिट्ठीनंयेव अभिनन्दनादिवसेन पवत्तिसब्भावतो. अप्पहीनत्थो अनुसयत्थोति आह – ‘‘अनुसेतीति अप्पहीनो होती’’ति अरियमग्गेन हि अप्पहीनो थामगतो रागादिकिलेसो अनुसयो कारणलाभे सति उप्पज्जनारहभावतो. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. वट्टदुक्खकिलेसदुक्खस्साति वट्टदुक्खस्स चेव किलेसदुक्खस्स च. सउपादिसेसनिब्बानञ्हि किलेसदुक्खस्स अन्तकरणं, अनुपादिसेसनिब्बानं वट्टदुक्खस्स.

४२६. तेसन्ति अनुसयानं. पटिक्खेपवसेनाति पजहनवसेन, अप्पवत्तिकरणवसेनाति अत्थो. अविज्जं पजहित्वाति अनवसेसतो अविज्जं अप्पवत्तिधम्मतं आपादेत्वा. कामं हेट्ठिममग्गञाणम्पि अविज्जापहायिनी विज्जा एव, तं पन ञाणं अविज्जाय अनवसेसप्पहायकं न होति, अग्गमग्गञाणे पन उप्पन्ने अविज्जाय लेसोपि नावसिस्सतीति तदेव अविज्जाय पहायकन्ति आह – ‘‘अरहत्तमग्गविज्जं उप्पादेत्वा’’ति.

४२७. सयमेव तथागते अत्तनो बुद्धानुभावेन देसेन्ते सट्ठि भिक्खू अरहत्तं पत्ताति अनच्छरियमेतं, अथ किं अच्छरियन्ति आह ‘‘इम’’न्तिआदि. कथेन्तेपीति एत्थ इतिसद्दो पकारत्थो, इमिनाव पकारेनाति अत्थो. पत्ता एवाति सट्ठि भिक्खू अरहत्तं पत्ता एवाति योजना. एतम्पि अनच्छरियं, सत्थु सम्मुखा सावका समुदागमा महाभिञ्ञा पभिन्नपटिसम्भिदा तथा तथा सप्पाटिहारियं धम्मं देसेन्तीति. तेनाह – ‘‘महाभिञ्ञप्पत्ता हि ते सावका’’ति.

महामण्डपेति लोहपासादस्स पुरतो एव महाभिक्खुसन्निपातो जातोति तेसं पहोनकवसेन कते महति साणिमण्डपेति वदन्ति. तेसुपि ठानेसूति तेसु यथावुत्तमहामण्डपादीसु ठानेसु. महाथेरो अत्थीति पदं आनेत्वा सम्बन्धितब्बं. देवत्थेरस्स गुणे सुत्वा पसन्नमानसो महाथेरो, तथापि वत्थसम्पत्तिया पसीदित्वा ‘‘त्वं पन न्हापेही’’ति आह.

हेट्ठापासादेति च कल्याणियमहाविहारे उपोसथागारे हेट्ठापासादे एकदा उपरिपासादे एकदा, कथेसीति. चूळनागस्स तथा महती परिसा देवतानुभावेन अभिञ्ञापादनं अहोसीति केचि . थेरो पन महिद्धिको अहोसि, तस्मा ताव महतिं परिसं अभिञ्ञापेसीति अपरे.

ततो ततोति तस्सं तस्सं दिसायं. एकोवाति एकच्चो एव, न बहुसो, कतिपयाव पुथुज्जना अहेसुन्ति अत्थो. सेसं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव.

छछक्कसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. महासळायतनिकसुत्तवण्णना

४२८. महन्तानि सळायतनानि अधिकिच्च पवत्तत्ता महासळायतनिकं, महन्तता च तेसं महन्तं लोकसन्निवासं अभिब्यापेत्वा ठितत्ता अयोनिसो गय्हमानानं महतो अनत्थाय संवत्तनतो, योनिसो गय्हमानानं महतो अत्थाय हिताय सुखाय संवत्तनतो च दट्ठब्बा. जोतकन्ति बोधकं.

४२९. सिखाप्पत्ताय विपस्सनाय जाननम्पि यथाभूतजाननमेव मग्गेन जाननस्स आसन्नकारणभावतोति आह – ‘‘सहविपस्सनेन मग्गेन अजानन्तो’’ति. वुड्ढिं गच्छन्तीति पच्चयसमोधानेन भवयोनिगतिठितिसत्तावासपाळिया अपरापरं परिवुद्धिं गच्छन्ति. एवंभूता पगुणभावमापादिता समथविपस्सनाधम्मा विय सुट्ठुतरं वसीभावं पापिता झानाभिञ्ञा विय च वसीभूता हुत्वा उपरूपरि ब्रूहेन्तीति आह – ‘‘वसीभावं गच्छन्ती’’ति. तथा हि ते कदाचि भवपत्थनाय अनुप्पादितायपि अप्पहीनभावेनेवस्सा तिट्ठन्ति. अकुसला धम्माव येभुय्येन दस्सनायतनेन विनासदस्सनतो पवत्तन्ति परिवड्ढन्ति च. पञ्चद्वारिकदरथाति पञ्चद्वारिकजवनसहगता अकुसलदरथा. एवं मनोद्वारिकदरथा वेदितब्बा. सन्तापाति दरथेहि बलवन्तो सम्पयुत्तधम्मानं निस्सयस्स च सन्तापनकरा. परिळाहाति ततोपि बलवतरा तेसंयेव परिदहनकरा.

४३०. पञ्चद्वारिकसुखं, न कायप्पसादसन्निस्सितसुखमेव. मनोद्वारिकसुखन्ति मनोद्वारिकचित्तसन्निस्सितसुखं, न यं किञ्चि चेतसिकसुखं तस्स कायिकसुखग्गहणेनेव गहितत्ता. पञ्चद्वारिकजवनेन समापज्जनं वा वुट्ठानं वा नत्थीति इदं मनोद्वारिकजवनेन तस्स सम्भवं दस्सेतुं, मग्गस्स वसेन वुत्तं, न पन तप्पसङ्गसङ्कानिवत्तनत्थं. विञ्ञत्तिमत्तम्पि जनेतुं असमत्थं समापज्जनस्स कथं पच्चयो होति, बुद्धानं पन भगवन्तानं होतीति चे? तथापि तस्स आसन्नट्ठाने पञ्चद्वारिकचित्तप्पवत्तिया असम्भवो एव तादिसस्स पुब्बाभोगस्स तस्मिं काले असम्भवतो. एतेनेव या केसञ्चि अरियधम्मे अकोविदानं घटसभावादीसु बुद्धितुल्यकारितापत्तिचोदना; सा पटिक्खित्ताति दट्ठब्बा तंतंपुरिमाभोगवसेन तेन तेन पञ्चद्वारिकाभिनियतमनोविञ्ञाणस्स परतो पवत्तमानमनोविञ्ञाणेन तस्मिं तस्मिं अत्थे वण्णसण्ठानादिविसेसस्स विनिच्छिनितब्बतो. उप्पन्नमत्तकमेव होतीति पञ्चद्वारिकजवनं तादिसं किञ्चि अत्थनिच्छयकिच्चं कातुं न सक्कोति, केवलं उप्पन्नमत्तमेव होति. अयन्ति ‘‘आदीनवानुपस्सिनो’’तिआदिना वुत्ता.

४३१. कुसलचित्त…पे… भूतस्साति वुट्ठानगामिनिविपस्सनासहगतकुसलचित्तस्स सम्पयुत्तचेतोसुखसमङ्गीभूतस्स. पुब्बसुद्धिकाति मग्गुप्पत्तितो, विपस्सनारम्भतोपि वा पुब्बेव सुद्धा. तेनाह – ‘‘आदितो पट्ठाय परिसुद्धाव होन्ती’’ति. सब्बत्थककारापकङ्गानीति सीलविसोधनस्स चित्तसमाधानस्स विपस्सनाभियोगस्स मग्गेन पहातब्बकिलेसपहानस्साति सब्बस्सपि मग्गसम्भारकिच्चस्स कारापकङ्गानि. अट्ठङ्गिको वाति पठमज्झानिको वा अट्ठङ्गिको, दुतियज्झानिको वा सत्तङ्गिको होति.

इममेव सुत्तपदेसं गहेत्वाति, ‘‘या तथाभूतस्स दिट्ठी’’तिआदिना सम्मादिट्ठिआदीनं पञ्चन्नंयेव तस्मिं ठाने गहितत्ता लोकुत्तरमग्गो पञ्चङ्गिकोति वदति. सोति तथा वदन्तो वितण्डवादी. अनन्तरवचनेनेवाति, ‘‘या तथाभूतस्स दिट्ठी’’तिआदिवचनस्स, ‘‘एवमस्साय’’न्तिआदिना अनन्तरवचनेन. पटिसेधितब्बोति पटिक्खिपितब्बो. ‘‘अरियो अट्ठङ्गिको मग्गो’’ति हि इदं वचनं अरियमग्गस्स पञ्चङ्गिकभावं उजुकमेव पटिक्खिपति. यदि एवं ‘‘या तथाभूतस्स दिट्ठी’’तिआदिना तत्थ पञ्चन्नं एव अङ्गानं गहणं किमत्थियन्ति आह ‘‘उत्तरि चा’’तिआदि. सम्मावाचं भावेति अरियमग्गसमङ्गी. तेनाह ‘‘मिच्छावाचं पजहती’’ति. यस्मिञ्हि खणे सम्मावाचा भावनापारिपूरिं गच्छति, तस्मिंयेव मिच्छावाचा पजहीयतीति. सहेव विरतिया पूरेन्ति समुच्छेदविरतिया विना दुक्खपरिञ्ञादीनं असम्भवतो. आदितो पट्ठाय परिसुद्धानेव वट्टन्ति परिसुद्धे सीले पतिट्ठितस्सेव भावनाय इज्झनतो. यथावुत्तमत्थं गन्थन्तरेनपि समत्थेतुं, ‘‘सुभद्दसुत्तेपि चा’’तिआदि वुत्तं. अनेकेसु सुत्तसतेसु अट्ठङ्गिकोव मग्गो आगतो, न पञ्चङ्गिकोति अधिप्पायो.

सम्मासति मग्गक्खणे कायानुपस्सनादिचतुकिच्चसाधिका होतीति तं चतुब्बिधं कत्वा दस्सेन्तो, ‘‘मग्गसम्पयुत्ताव चत्तारो सतिपट्ठाना’’ति आह. न चतुमग्गसम्पयुत्ततावसेन. एस नयो सम्मप्पधानादीसुपि. अञ्ञमञ्ञानतिवत्तमाना युगनद्धा युत्ता विय अरियमग्गयुगनद्धा अञ्ञमञ्ञं पटिबद्धाति युगनद्धा. तेनाह – ‘‘एकक्खणिकयुगनन्धा’’ति अरियमग्गक्खणे एव हि समथविपस्सना एकक्खणिका हुत्वा समधुरं वत्तन्ति. तेनेवाह ‘‘एते ही’’तिआदि. अञ्ञस्मिं खणे समापत्ति, अञ्ञस्मिं विपस्सनाति इदं तेसं तत्थ तत्थ किच्चतो अधिकभावं सन्धाय वुत्तं, न अञ्ञथा. न हि पञ्ञारहिता समापत्ति, समाधिरहिता च विपस्सना अत्थि. अरियमग्गे पन एकक्खणिका समधुरताय एकरसभावेनाति अत्थो. फलविमुत्तीति अरहत्तफलविमुत्ति. सेसं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव.

महासळायतनिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. नगरविन्देय्यसुत्तवण्णना

४३५. समविसमंचरन्तीति कायसमादिं समञ्ञेव, कायविसमादिं विसमञ्ञेव चरन्ति करोन्ति पटिपज्जन्ति. तं पन समविसमं अञ्ञमञ्ञं विरुद्धत्ता विसदिसत्ता न एकस्मिं काले सम्भवतीति आह – ‘‘कालेन समं कालेन विसम’’न्ति. समचरियम्पि हि एतन्ति पुब्बे समचरियाय जोतितत्ता वुत्तं.

४३७. आकरोन्ति अधिप्पेतमत्थं ञापेन्ति पबोधेन्तीति आकारा, ञापककारणन्ति आह – ‘‘के आकाराति कानि कारणानी’’ति. अनुबुद्धियोति अनुमानञाणानि. तञ्हि यथादिट्ठमत्थं दिट्ठभावेन अन्वेति अनुगच्छतीति ‘‘अन्वया’’ति वुच्चति. हरिततिणचम्पकवनादिवसेनाति हरितकम्बलादिसदिसतिणादिवसेन वित्थारितकनकपटादिसदिविकसितचम्पकवनादिवसेन. आदिसद्देन चेत्थ कीचकवेणुसद्दमधुरसफलाफलवसेन सद्दरसानं अत्थिभावो वेदितब्बोति. चम्पकवसेनेव पन फस्सगन्धानम्पि अत्थिभावो वुत्तोति. तेनाह – ‘‘रूपादयो पञ्च कामगुणा अत्थी’’ति. ‘‘इत्थिरूपादीनि सन्धायेतं कथित’’न्ति वत्वा इन्द्रियबद्धा वा होन्तु रूपादयो अनिन्द्रियबद्धा वा, सब्बेपि चेते किलेसुप्पत्तिनिमित्तताय कामगुणा एवाति चोदनं सन्धाय विसभागित्थिगता रूपादयो सविसेसं किलेसुप्पत्तिनिमित्तन्ति दस्सेन्तो, ‘‘तानि ही’’तिआदिमाह.

तत्थ तानीति रूपादीनि. हि-सद्दो हेतुअत्थो. तेन यथावुत्तमत्थं समत्थेति, ‘‘यस्मा पुरिसस्स चित्तं परियादाय तिट्ठन्ति, तस्मा इत्थिरूपादीनि सन्धाय एतं कथित’’न्ति. पुरिसस्स चित्तन्ति पुरिसस्स चतुभूमकं कुसलचित्तं परियादाय गहेत्वा अन्तोमुट्ठिगतं विय कत्वा. ‘‘हत्थिकायं परियादियित्वा’’तिआदीसु (सं. नि. १.१२६) हि गहणं परियादानं नाम, ‘‘अनिच्चसञ्ञा भाविता बहुलीकता सब्बं कामरागं परियादियती’’तिआदीसु (सं. नि. ३.१०२) खेपनं परियादानं, इध उभयम्पि वट्टति. इदानि यथावुत्तमत्थं सुत्तेनेव साधेतुं, ‘‘यथाहा’’तिआदि वुत्तं. तत्थ ‘‘नाहं, भिक्खवे’’तिआदीसु -कारो पटिसेधत्थो. अहन्ति भगवा अत्तानं निद्दिसति. भिक्खवेति भिक्खू आलपति. अञ्ञन्ति इदानि वत्तब्बं इत्थिरूपतो अञ्ञं. एकरूपम्पीति एकम्पि रूपं. समनुपस्सामीति ञाणस्स समनुपस्सना अधिप्पेता, हेट्ठा -कारं आनेत्वा सम्बन्धितब्बं. अयञ्हेत्थ अत्थो – ‘‘अहं, भिक्खवे, सब्बञ्ञुतञ्ञाणेन सब्बसो ओलोकेन्तो अञ्ञं एकरूपम्पि न समनुपस्सामी’’ति. यं एवं पुरिसस्स चित्तं परियादाय तिट्ठतीति यं रूपं रूपगरुकस्स पुरिसस्स सब्बम्पि कुसलचित्तं पवत्तितुं अप्पदानवसेन परियादियित्वा गहेत्वा खेपेत्वा च तिट्ठति. यथयिदं इत्थिरूपन्ति इत्थिया रूपकायं. रूपसद्दो खन्धादिअनेकत्थवाचको, इध पन इत्थिया चतुसमुट्ठाने रूपायतने वण्णधातुयं दट्ठब्बो. ‘‘इत्थिरूपं, भिक्खवे, पुरिसस्स चित्तं परियादाय तिट्ठती’’ति इदं पुरिमस्सेव दळ्हीकरणत्थं वुत्तं. पुरिमं ‘‘यथयिदं, भिक्खवे, इत्थिरूप’’न्ति इदं ओपम्मवसेन वुत्तं, इदं परियादानभावे निदस्सनन्ति दट्ठब्बं. सेसं सुविञ्ञेय्यमेव.

नगरविन्देय्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. पिण्डपातपारिसुद्धिसुत्तवण्णना

४३८. धम्मसेनापतिनो पटिसल्लीयनस्स अधिप्पेतत्ता, उपरि च पाळियं, ‘‘सुञ्ञताविहारेन खो अहं, भन्ते, एतरहि बहुलं विहरामी’’ति (म. नि. ३.४३८) वुत्तत्ता ‘‘पटिसल्लानाति फलसमापत्तितो’’ति आह.

विप्पसन्नानीति विसेसतो पसन्नानि. ओकासवसेनाति इन्द्रियानं पतिट्ठितोकासवसेन. ननु तानि इन्द्रियानि सभावतो विप्पसन्नानि होन्तीति? सच्चं होन्ति. न हिदं तादिसं पसन्नतं सन्धाय वुत्तं, इदं पन सन्तपणीतसमापत्तिसमुट्ठितानं पच्चुपट्ठितानं चित्तजरूपानं वसेन सेसतिसन्ततिरूपानं सेट्ठतरं पणीतभावापत्तिं सन्धाय वुत्तं. फलसमापत्तितोति सुञ्ञतानुपस्सनावसेन समापन्नफलसमापत्तितो. महन्तानं बुद्धादीनं पुरिसानं विहारो महापुरिसविहारो. तेनाह – ‘‘बुद्ध…पे… विहारो’’ति. विहारतो पट्ठायाति परिक्खित्ते च विहारे परिक्खेपतो पट्ठाय, अपरिक्खित्ते च परिक्खेपारहट्ठानतो पट्ठाय. केचि पन ‘‘विहारब्भन्तरतो पट्ठाया’’ति वदन्ति. याव गामस्स इन्दखीलाति गामस्स अब्भन्तरिन्दखीलो. गेहपटिपाटियाचरित्वाति पिण्डाय चरित्वा. याव नगरद्वारेन निक्खमनाति नगरद्वारेन याव निक्खमनपदेसा. याव विहाराति याव विहारब्भन्तरा. पटिक्कन्तमग्गोति निवत्तनमग्गो. आरम्मणे पटिहञ्ञनाकारेन पवत्तमानम्पि पटिघसम्पयुत्तं चित्ते पटिहनन्तं विय पवत्ततीति आह – ‘‘चित्ते पटिहञ्ञनकिलेसजात’’न्ति. दिवसञ्च रत्तिञ्च अनुसिक्खन्तेनाति एतंयेव रागादिप्पहायिनिं सम्मापटिपत्तिं दिवा च रत्तिञ्च अनु अनु सिक्खन्तेन उपरूपरि वड्ढेन्तेन.

४४०. पहीना नु खो मे पञ्च कामगुणाति एत्थ कामगुणप्पहानं नाम तप्पटिबद्धछन्दरागप्पहानं. तथा हि वुत्तं – ‘‘तिट्ठन्ति चित्रानि तथेव लोके, अथेत्थ धीरा विनयन्ति छन्द’’न्ति. एकभिक्खुस्स पच्चवेक्खणा नानाति एकस्सेव भिक्खुनो, ‘‘पहीना नु खो मे पञ्च कामगुणा’’तिआदिना पाळियं आगता नानापच्चवेक्खणा होन्ति. नानाभिक्खूनन्ति विसुं विसुं अनेकेसं भिक्खूनं. पच्चवेक्खणा नानाति वुत्तनानापच्चवेक्खणा. इदानि तमेव सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं, ‘‘कथ’’न्तिआदि वुत्तं. तत्थ ‘‘पच्चवेक्खती’’ति वुत्तं, कथं पन पच्चवेक्खतीति आह ‘‘पहीना नु खो’’तिआदि. वीरियं पग्गय्हाति चतुब्बिधसम्मप्पधानवीरियं आरभित्वा विपस्सनं वड्ढित्वा. मग्गानन्तरं अनागामिफलं पत्वाति वचनसेसो. फलानन्तरं मग्गन्ति तस्मिं अनागामिमग्गे ठितो फलसमापत्तितो वुट्ठाय अग्गमग्गत्थाय विपस्सनं आरभित्वा तस्मिंयेव आसने न चिरेनेव विपस्सनं उस्सुक्कापेत्वा अरहत्तमग्गं गण्हन्तो निरोधधम्मानुप्पत्तिया विपस्सनापरिवासाभावतो फलानन्तरं मग्गप्पत्तो नाम होतीति कत्वा.

ततो वुट्ठायाति मग्गानन्तरफलतो वुट्ठाय. मग्गानन्तरतो हि वुट्ठितो मग्गतो वुट्ठितो विय होतीति तथा वुत्तं. ‘‘फलानन्तरं मग्ग’’न्ति एत्थ फलं अनन्तरं एतस्साति फलानन्तरं. ‘‘फलानन्तरं मग्ग’’न्ति पदद्वयेनपि अनागामिमग्गफलानि चेव वदतीति एवमेत्थ अत्थो दट्ठब्बो. नीवरणादीसुपि एसेव नयोति एत्थ, ‘‘पहीना नु खो मे पञ्च नीवरणा’’तिआदिना योजना वेदितब्बा. एतेसन्ति एत्थ एतेसं नीवरणपञ्चुपादानक्खन्धसतिपट्ठानादीनं. पहानादीनीति पहानपरिञ्ञाभावनासच्छिकिरिया. नानापच्चवेक्खणा होतीति ता पच्चवेक्खणा नानाति अधिप्पायो. एतासु पन पच्चवेक्खणासूति एतासु कामगुणपच्चवेक्खणादीसु द्वादससु पच्चवेक्खणासु. एकं पच्चवेक्खणं पच्चवेक्खति द्वादससु नयेसु एकेनेव किच्चसिद्धितो. अञ्ञो भिक्खु. एकन्ति अञ्ञं पच्चवेक्खति. अञ्ञत्थो हि अयं एकसद्दो ‘‘इत्थेके’’तिआदीसु (म. नि. ३.२१, २७) वियाति. नानाभिक्खूनं पन एका पच्चवेक्खणा, नानाभिक्खूनं नानापच्चवेक्खणाति एवं चतुक्कपच्चवेक्खणम्पि एत्थ सम्भवति. इमस्स पन द्वयस्स वसेन अभिसमयो नत्थीति तदुभयं अट्ठकथायं न उद्धटं. सेसं सुविञ्ञेय्यमेव.

पिण्डपातपारिसुद्धिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. इन्द्रियभावनासुत्तवण्णना

४५३. एवंनामकेति ‘‘गजङ्गला’’ति एवं इत्थिलिङ्गवसेन लद्धनामके मज्झिमपदेसस्स मरियादट्ठानभूते निगमे. सुवेळु नाम निचलरुक्खोति वदन्ति. ततो अञ्ञं एवाति पन अधिप्पायेन ‘‘एका रुक्खजाती’’ति वुत्तं. चक्खुसोतानं यथासकविसयतो निवारणं दमनं इन्द्रियभावना, तञ्च खो सब्बसो अदस्सनेन असवनेनाति आह – ‘‘चक्खुना रूपं न पस्सति, सोतेन सद्दं न सुणाती’’ति. सति हि दस्सने सवने च तानि अदन्तानि अभावितानेवाति अधिप्पायो. चक्खुसोतानि च असम्पत्तग्गाहिताय दुरक्खितानीति ब्राह्मणो तेसंयेव विसयग्गहणं पटिक्खिपि. असदिसायाति अञ्ञतित्थियसमयेहि असाधारणाय. आलयन्ति कथेतुकामताकारन्ति अत्थो.

४५४. विपस्सनुपेक्खाति आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तभूता विपस्सनासङ्खाता उपेक्खा. सा पन यस्मा भावनाविसेसप्पत्तिया हेट्ठिमेहि विपस्सनावारेहि सन्ता चेव पणीता च, पगेव चक्खुविञ्ञाणादिसहगताहि उपेक्खाहि, तस्मा आह – ‘‘एसा सन्ता एसा पणीता’’ति. अतप्पिकाति सन्तपणीतभावनारसवसेन तित्तिं न जनेति. तेनेवाह –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति. (ध. प. ३७३);

इतीति एवं वक्खमानाकारेनाति अत्थो. अयं भिक्खूति अयं आरद्धविपस्सको भिक्खूति योजना. चक्खुद्वारे रूपारम्मणम्हीति चक्खुद्वारे आपाथगते रूपारम्मणे. मनापन्ति मनापभावेन पवत्तनकं. मज्झत्ते मनापामनापन्ति इट्ठमज्झत्ते मनापभावेन अमनापभावेन च पवत्तनकं मनापामनापं नामाति. तेनाह (‘‘नेव मनापं न अमनाप’’न्ति). इमिना मनापभावो गहितो, ‘‘नेव मनाप’’न्ति इमिना मनापभावो मज्झत्तो च उभयं एकदेसतो लब्भतीति, ‘‘मनापामनाप’’न्ति वुत्तं. एवं आरम्मणे लब्भमानविसेसवसेन तदारम्मणस्स चित्तस्स पाकतिकं पवत्तिआकारं दस्सेत्वा इदानि तप्पटिसेधेन अरियस्स विनये अनुत्तरं इन्द्रियभावनं दस्सेतुं, ‘‘तस्स रज्जितुं वा’’तिआदि वुत्तं. तत्रायं योजना – तस्स चित्तं इट्ठे आरम्मणे रज्जितुं वा अनिट्ठे आरम्मणे दुस्सितुं वा मज्झत्ते आरम्मणे मुय्हितुं वा. अदत्वाति निसेधेत्वा. परिग्गहेत्वाति परिजाननवसेन ञाणेन गहेत्वा ञाततीरणपहानपरिञ्ञाहि परिजानित्वा. विपस्सनं मज्झत्ते ठपेतीति अनुक्कमेन विपस्सनुपेक्खं निब्बत्तेत्वा तं सङ्खारुपेक्खं पापेत्वा ठपेति. चक्खुमाति न पसादचक्खुनो अत्थितामत्तजोतनं; अथ खो तस्स अतिसयेन अत्थिताजोतनं, ‘‘सीलवा’’तिआदीसु वियाति आह – ‘‘चक्खुमाति सम्पन्नचक्खु विसुद्धनेत्तो’’ति.

४५६. ईसकं पोणेति मज्झे उच्चं हुत्वा ईसकं पोणे, न अन्तन्तेन वङ्के. तेनाह – ‘‘रथीसा विय उट्ठहित्वा ठिते’’ति.

४६१. पटिकूलेति अमनुञ्ञे आरम्मणे. अप्पटिकूलसञ्ञीति न पटिकूलसञ्ञी. तं पन अप्पटिकूलसञ्ञितं दस्सेतुं, ‘‘मेत्ताफरणेन वा’’तिआदि वुत्तं. तत्थ पटिकूले अनिट्ठे वत्थुस्मिं सत्तसञ्ञिते मेत्ताफरणेन वा धातुसो उपसंहारेन वा सङ्खारसञ्ञिते पन धातुसो उपसंहारेन वाति योजेतब्बं. अप्पटिकूलसञ्ञी विहरतीति हितेसिताय धम्मसभावचिन्तनाय च नप्पटिकूलसञ्ञी हुत्वा इरियापथविहारेन विहरति. अप्पटिकूले इट्ठे वत्थुस्मिं सत्तसञ्ञिते केसादिअसुचिकोट्ठासमत्तमेवाति असुभफरणेन वाति असुभतो मनसिकारवसेन. इदं रूपारूपमत्तं अनिच्चं सङ्खतन्ति अनिच्चतो उपसंहारेन वा. ततो एव, ‘‘दुक्खं विपरिणामधम्म’’न्ति मनसि करोन्तो पटिकूलसञ्ञी विहरति. सेसपदेसूति, ‘‘पटिकूले च अप्पटिकूले चा’’तिआदिना आगतेसु सेसेसु द्वीसु पदेसु. तत्थ हि इट्ठानिट्ठवत्थूनि एकज्झं गहेत्वा वुत्तं यथा सत्तानं पठमं पटिकूलतो उपट्ठितमेव पच्छा गहणाकारवसेन अवत्थन्तरेन वा अप्पटिकूलतो उपट्ठाति. यञ्च अप्पटिकूलतो उपट्ठितमेव पच्छा पटिकूलतो उपट्ठाति, तदुभयेपि खीणासवो सचे आकङ्खति, वुत्तनयेन अप्पटिकूलसञ्ञी विहरेय्य पटिकूलसञ्ञी वाति.

तदुभयंअभिनिवज्जेत्वाति सभावतो भावनानुभावतो च उपट्ठितं आरम्मणं पटिकूलसभावं अप्पटिकूलसभावं वाति तं उभयं पहाय अग्गहेत्वा. सब्बस्मिं वत्थुस्मिं पन, ‘‘मज्झत्तो हुत्वा विहरितुकामो किं करोती’’ति, वत्वा तत्थ पटिपज्जनविधिं दस्सेन्तो, ‘‘इट्ठानिट्ठेसु…पे… दोमनस्सितो होती’’ति आह. इदानि यथावुत्तमत्थं पटिसम्भिदामग्गपाळिया विभावेतुं, ‘‘वुत्तं हेत’’न्तिआदिमाह. तस्सत्थो हेट्ठा वुत्तनयो एव. सतोति सतिवेपुल्लप्पत्तिया सतिमा. सम्पजानोति पञ्ञावेपुल्लप्पत्तिया सम्पजानकारी. चक्खुनारूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन, चक्खुना वा करणभूतेन रूपं पस्सित्वा. नेव सुमनो होति गेहस्सितसोमनस्सपटिक्खेपेन नेक्खम्मपक्खिकाय किरियासोमनस्सवेदनाय.

इमेसु चाति ‘‘अञ्ञथा च पनानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना होती’’तिआदिना (म. नि. ३.४५३), – ‘‘कथञ्चानन्द, सेखो होति पटिपदो’’तिआदिना (म. नि. ३.४६०); – ‘‘कथञ्चानन्द, अरियो होति भावितिन्द्रियो’’तिआदिना (म. नि. ३.४६१) च आगतेसु तिविधेसु नयेसु. मनापं अमनापं मनापामनापन्ति एत्थ मनापग्गहणेन सोमनस्सयुत्तकुसलाकुसलानं, अमनापग्गहणेन दोमनस्सयुत्तअकुसलानं, मनापामनापग्गहणेन तब्बिधुरुपेक्खायुत्तानं सङ्गहितत्ता पठमनये ‘‘संकिलेसं वट्टति, निक्किलेसं वट्टती’’ति वुत्तं. पठमनये हि पुथुज्जनस्स अधिप्पेतत्ता संकिलेसकिलेसविप्पयुत्तम्पि युज्जति. दुतियनये पन ‘‘सो…पे… अड्डीयती’’तिआदिवचनतो ‘‘पठमं संकिलेसं वट्टती’’ति वुत्तं. सेक्खस्स अधिप्पेतत्ता चस्स अप्पहीनकिलेसवसेन, ‘‘संकिलेसम्पि वट्टती’’ति वुत्तं. ततियनये अरहतो अधिप्पेतत्ता, ‘‘ततियं निक्किलेसमेव वट्टती’’ति वुत्तं. सेक्खवारे पन ‘‘चक्खुमा पुरिसो’’तिआदिका उपमा एकमेव अत्थं ञापेतुं आह. तस्मा चक्खुद्वारस्स उप्पन्ने रागादिके विक्खम्भेत्वा विपस्सनुपेक्खाय पतिट्ठानं अरिया इन्द्रियभावनाति. पठमनयो विपस्सकवसेन आगतो, दुतियो सेक्खस्स वसेन, पठमदुतियो च सेक्खपुथुज्जनानं मूलकम्मट्ठानवसेन, ततियो खीणासवस्स अरियविहारवसेन आगतो. पठमनये च पुथुज्जनस्स वसेन, दुतियनये सेक्खस्स वसेन कुसलं वुत्तं, ततियनये असेक्खस्स वसेन किरियाब्याकतं वुत्तन्ति अयं विसेसो वेदितब्बो.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

इन्द्रियभावनासुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च सळायतनवग्गवण्णना.

उपरिपण्णासटीका समत्ता.