📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

संयुत्तनिकाये

सगाथावग्ग-अट्ठकथा

गन्थारम्भकथा

करुणासीतलहदयं , पञ्ञापज्जोतविहतमोहतमं;

सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं.

बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च;

यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं.

सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं;

अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं.

इति मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञं;

यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन.

संयुत्तवग्गपटिमण्डितस्स, संयुत्तआगमवरस्स;

बुद्धानुबुद्धसंवण्णितस्स, ञाणप्पभेदजननस्स.

अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि;

पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि.

सीहळदीपं पन आभताथ, वसिना महामहिन्देन;

ठपिता सीहळभासाय, दीपवासीनमत्थाय.

अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं;

तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.

समयं अविलोमेन्तो, थेरानं थेरवंसदीपानं;

सुनिपुणविनिच्छयानं, महाविहारे निवासीनं.

हित्वा पुनप्पुनागत-मत्थं, अत्थं पकासयिस्सामि;

सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स.

सावत्थिपभूतीनं, नगरानं वण्णना कता हेट्ठा;

सङ्गीतीनं द्विन्नं, या मे अत्थं वदन्तेन.

वित्थारवसेन सुदं, वत्थूनि च यानि तत्थ वुत्तानि;

तेसम्पि न इध भिय्यो, वित्थारकथं करिस्सामि.

सुत्तानं पन अत्था, न विना वत्थूहि ये पकासन्ति;

तेसं पकासनत्थं, वत्थूनिपि दस्सयिस्सामि.

सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;

चरियाविधानसहितो, झानसमापत्तिवित्थारो.

सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;

खन्धाधातायतनिन्द्रियानि, अरियानि चेव चत्तारि.

सच्चानि पच्चयाकारदेसना, सुपरिसुद्धनिपुणनया;

अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव.

इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;

वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि.

‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;

ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं’’.

इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;

अट्ठकथाय विजानथ, संयुत्तविनिस्सितं अत्थन्ति.