📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकाये
सगाथावग्ग-अट्ठकथा
गन्थारम्भकथा
करुणासीतलहदयं ¶ ¶ ¶ , पञ्ञापज्जोतविहतमोहतमं;
सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं.
बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च;
यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं.
सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं;
अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं.
इति ¶ मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञं;
यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन.
संयुत्तवग्गपटिमण्डितस्स, संयुत्तआगमवरस्स;
बुद्धानुबुद्धसंवण्णितस्स, ञाणप्पभेदजननस्स.
अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि;
पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि.
सीहळदीपं पन आभताथ, वसिना महामहिन्देन;
ठपिता सीहळभासाय, दीपवासीनमत्थाय.
अपनेत्वान ¶ ततोहं, सीहळभासं मनोरमं भासं;
तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.
समयं अविलोमेन्तो, थेरानं थेरवंसदीपानं;
सुनिपुणविनिच्छयानं, महाविहारे निवासीनं.
हित्वा ¶ पुनप्पुनागत-मत्थं, अत्थं पकासयिस्सामि;
सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स.
सावत्थिपभूतीनं, नगरानं वण्णना कता हेट्ठा;
सङ्गीतीनं द्विन्नं, या मे अत्थं वदन्तेन.
वित्थारवसेन सुदं, वत्थूनि च यानि तत्थ वुत्तानि;
तेसम्पि न इध भिय्यो, वित्थारकथं करिस्सामि.
सुत्तानं ¶ पन अत्था, न विना वत्थूहि ये पकासन्ति;
तेसं पकासनत्थं, वत्थूनिपि दस्सयिस्सामि.
सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;
चरियाविधानसहितो, झानसमापत्तिवित्थारो.
सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;
खन्धाधातायतनिन्द्रियानि, अरियानि चेव चत्तारि.
सच्चानि पच्चयाकारदेसना, सुपरिसुद्धनिपुणनया;
अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव.
इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;
वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि.
‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;
ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं’’.
इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;
अट्ठकथाय विजानथ, संयुत्तविनिस्सितं अत्थन्ति.