📜

१. देवतासंयुत्तं

१. नळवग्गो

१. ओघतरणसुत्तवण्णना

तत्थ संयुत्तागमो नाम सगाथावग्गो, निदानवग्गो, खन्धकवग्गो, सळायतनवग्गो, महावग्गोति पञ्चवग्गो होति. सुत्ततो –

‘‘सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;

द्वासट्ठि चेव सुत्तानि, एसो संयुत्तसङ्गहो’’.

भाणवारतो भाणवारसतं होति. तस्स वग्गेसु सगाथावग्गो आदि, सुत्तेसु ओघतरणसुत्तं. तस्सापि ‘‘एवं मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि. सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता, तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा.

. यं पनेतं ‘‘एवं मे सुत’’न्तिआदिकं निदानं, तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. सावत्थियं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो.

अत्थतो पन एवंसद्दो ताव उपमूपदेस-सम्पहंसन-गरहण-वचनसम्पटिग्गहाकारनिदस्सनावधारणादि-अनेकत्थप्पभेदो. तथा हेस – ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति (ध. प. ५३) एवमादीसु उपमायं आगतो. ‘‘एवं ते अभिक्कमितब्बं , एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म. नि. १.३९८) आकारे . ‘‘एहि त्वं माणवक, येन समणो आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’ति’’आदीसु (दी. नि. १.४४५) निदस्सने. ‘‘तं किं मञ्ञथ कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते. सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते. विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते. समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति वा नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’तिआदीसु (अ. नि. ३.६६) अवधारणे. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.

तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणं अनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसना पटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं? सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.

निदस्सनत्थेन – ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो – ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलसुत्तं निदस्सेति.

अवधारणत्थेन – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२२०-२२३) एवं भगवता – ‘‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’ति (अ. नि. ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति – ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्ब’’न्ति.

मेसद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स – ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू ’’ तिआदीसु (सं. नि. ४.८८) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुत’’न्ति च ‘‘मम सुत’’न्ति च अत्थद्वये युज्जति.

सुतन्ति अयं सुतसद्दो सउपसग्गो अनुपसग्गो च गमन-विस्सुत-किलिन्नउपचितानुयोग-सोतविञ्ञेय्य-सोतद्वारानुसारविञ्ञातादिअनेकत्थप्पभेदो. तथा हिस्स – ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि. ६५७) किलिन्नाकिलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानपसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति – ‘‘एवं मया सुतं, सोतद्वारानुसारेन उपधारित’’न्ति युज्जति. ममाति अत्थे सति – ‘‘एवं मम सुतं, सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.

एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनं. सुतन्ति अस्सवनभावपटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. तथा एवन्ति तस्स सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं. अयञ्हेत्थ सङ्खेपो – ‘‘नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतो’’ति.

तथा एवन्ति निद्दिसितब्बप्पकासनं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. इदं वुत्तं होति – ‘‘यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुत’’न्ति.

तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनगहणं होति, तस्स नानाकारनिद्देसो . एवन्ति हि अयं आकारपञ्ञत्ति. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो. एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तुविसये गहणसन्निट्ठानं कतं होति.

अथ वा एवन्ति पुग्गलकिच्चनिद्देसो. सुतन्ति विञ्ञाणकिच्चनिद्देसो. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. अयं पनेत्थ सङ्खेपो – ‘‘मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुत’’न्ति.

तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ. सुतन्ति विज्जमानपञ्ञत्ति. यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति. तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति.

एत्थ च एवन्ति वचनेन असम्मोहं दीपेति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति. सुतन्ति वचनेन सुतस्स असम्मोसं दीपेति. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, असम्मोसेन पन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्ञाय अत्थपटिवेधसमत्थता . तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि.

अपरो नयो – एवन्ति वचनेन योनिसो मनसिकारं दीपेति, अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो. सुतन्ति वचनेन अविक्खेपं दीपेति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति भणति. योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति, सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति. न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपनिस्सयमानस्स सवनं अत्थीति.

अपरो नयो – यस्मा ‘‘एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो’’ति वुत्तं, सो च एवं भद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति. सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति, पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि, ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो, योनिसो मनसिकारो विय च कुसलकम्मस्स, अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह.

अपरो नयो – एवन्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं. एवन्ति च इदं योनिसो मनसिकारदीपकवचनं भासमानो – ‘‘एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. सुतन्ति इदं सवनयोगदीपकवचनं भासमानो – ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. तदुभयेनपि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बोति.

एवंमे सुतन्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.

अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो – ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति. तेनेतं वुच्चति –

‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;

एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.

एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –

‘‘समवाये खणे काले, समूहे हेतुदिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति’’.

तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु (दी. नि. २.३३२) समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति – ‘भद्दालि, नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते , भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.

‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. –

आदीसु (सं. नि. १.१२९) पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो. इध पनस्स कालो अत्थो. तेन संवच्छर-उतु-मासड्ढमास-रत्ति-दिव-पुब्बण्ह-मज्झन्हिक-सायन्ह-पठममज्झिमपच्छिमयाम-मुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.

तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.

ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय सुप्पकासा अनेककालप्पभेदा एव समया. तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो , सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं सन्धाय ‘‘एकं समय’’न्ति आह.

कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति च इतो अञ्ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही’’ति च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन, तथा अकत्वा ‘‘एकं समय’’न्ति उपयोगवचनेन निद्देसो कतोति. तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति. तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो.

विनये च हेतुअत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि. तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो.

इध पन अञ्ञस्मिं च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि. तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति.

तेनेतं वुच्चति –

‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;

अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.

पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘एकं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेव अत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो.

भगवाति गरु. गरुं हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो. पोराणेहिपि वुत्तं –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति. (विसुद्धि. १.१४२);

अपिच –

‘‘भग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –

इमिस्सा गाथाय वसेनस्स पदस्स वित्थारतो अत्थो वेदितब्बो. सो च विसुद्धिमग्गे (विसुद्धि. १.१४४) बुद्धानुस्सतिनिद्देसे वुत्तोयेव.

एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मसरीरं पच्चक्खं करोति. तेन ‘‘नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति. एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति. तेन ‘‘एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केन अञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति. एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति. मे सुतन्ति सावकसम्पत्तिं. एकं समयन्ति कालसम्पत्तिं. भगवाति देसकसम्पत्तिं.

सावत्थियन्ति एवंनामके नगरे. समीपत्थे चेतं भुम्मवचनं. विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गीपरिदीपनमेतं. इध पन ठानगमननिसज्जासयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं , तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो. सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति.

जेतवनेति जेतस्स राजकुमारस्स वने. तञ्हि तेन रोपितं संवड्ढितं परिपालितं अहोसि, तस्मा ‘‘जेतवन’’न्ति सङ्खं गतं. तस्मिं जेतवने. अनाथपिण्डिकस्स आरामेति अनाथपिण्डिकेन गहपतिना चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितत्ता ‘‘अनाथपिण्डिकस्स आरामो’’ति सङ्खं गते आरामे. अयमेत्थ सङ्खेपो, वित्थारो पन पपञ्चसूदनिया मज्झिमट्ठकथाय सब्बासवसुत्तवण्णनायं (म. नि. अट्ठ. १.१४) वुत्तो.

तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने’’ति न वत्तब्बं. अथ तत्थ विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं.

ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गायं चरन्ति, यमुनायं चरन्ती’’ति वुच्चति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने’’ति. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं.

अञ्ञतरा देवताति नामगोत्तवसेन अपाकटा एका देवताति अत्थो. ‘‘अभिजानाति नो, भन्ते, भगवा अहु ञातञ्ञतरस्स महेसक्खस्स यक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति एत्थ पन अभिञ्ञातो सक्कोपि देवराजा ‘‘अञ्ञतरो’’ति वुत्तो. ‘‘देवता’’ति च इदं देवानम्पि देवधीतानम्पि साधारणवचनं. इमस्मिं पनत्थे देवो अधिप्पेतो, सो च खो रूपावचरानं देवानं अञ्ञतरो.

अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्त-सद्दो खयसुन्दराभिरूपअब्भानुमोदनादीसु दिस्सति . तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो , चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (अ. नि. ८.२०; चूळव. ३८३) खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ. नि. ४.१००) सुन्दरे.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. –

एवमादीसु (वि. व. ८५७) अभिरूपे. ‘‘अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतमा’’ति एवमादीसु (पारा. १५) अब्भानुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति. तत्थायं देवपुत्तो मज्झिमयामसमनन्तरे आगतोति वेदितब्बो. नियामो हि किरेस देवतानं यदिदं बुद्धानं वा बुद्धसावकानं वा उपट्ठानं आगच्छन्ता मज्झिमयामसमनन्तरेयेव आगच्छन्ति.

अभिक्कन्तवण्णाति इध अभिक्कन्त-सद्दो अभिरूपे, वण्ण-सद्दो पन छविथुति-कुलवग्ग-कारण-सण्ठानप्पमाण-रूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (सु. नि. ५५३) छविया. ‘‘कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स वण्णा’’ति एवमादीसु (म. नि. २.७७) थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु (पारा. ६०२) पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छविया दट्ठब्बो. तेन अभिक्कन्तवण्णा अभिरूपच्छवि, इट्ठवण्णा मनापवण्णाति वुत्तं होति. देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकतिइद्धिं जहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णं अतिरेकइद्धिं मापेत्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति. तत्थ कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्कोन्ति, रूपावचरा पन न सक्कोन्ति. तेसञ्हि अतिसुखुमो अत्तभावो, न तेन इरियापथकप्पनं होति. तस्मा अयं देवपुत्तो अभिसङ्खतेनेव आगतो. तेन वुत्तं ‘‘अभिक्कन्तवण्णा’’ति.

केवलकप्पन्ति एत्थ केवल-सद्दो अनवसेस-येभुय्याब्यामिस्सानतिरेकदळ्हत्थविसंयोगादिअनेकत्थो. तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (पारा. १) अनवसेसत्थमत्थो. ‘‘केवलकप्पा च अङ्गमगधा पहूतं खादनीयभोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु (महाव. ४३) येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ. २२५) अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव. २४४) अनतिरेकता. ‘‘आयस्मतो, भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ. नि. ४.२४३) दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं. नि. ३.५७) विसंयोगो अत्थो. इध पनस्स अनवसेसत्थो अधिप्पेतो.

कप्प-सद्दो पनायं अभिसद्दहन-वोहार-काल-पञ्ञत्ति-छेदन-विकप्प-लेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म. नि. १.३८७) अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (वि. व. १०९४, ११०१) छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव. ४४६) विकप्पो. ‘‘आत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ. नि. ८.८०) लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं. नि. १.९४) समन्तभावो. इध पनस्स समन्तभावत्थो अधिप्पेतो. तस्मा केवलकप्पं जेतवनन्ति एत्थ ‘‘अनवसेसं समन्ततो जेतवन’’न्ति एवमत्थो दट्ठब्बो.

ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो.

येनाति भुम्मत्थे करणवचनं. येन भगवा तेनुपसङ्कमीति तस्मा ‘‘यत्थ भगवा, तत्थ उपसङ्कमी’’ति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गताति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति.

इदानि येनत्थेन लोके अग्गपुग्गलस्स उपट्ठानं आगता, तं पुच्छितुकामा दसनखसमोधानसमुज्जलं अञ्जुलिं सिरसि पतिट्ठपेत्वा एकमन्तं अट्ठासि. एकमन्तन्ति भावनपुंसकनिद्देसो – ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. तस्मा यथा ठिता एकमन्तं ठिता होति, तथा अट्ठासीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. अट्ठासीति ठानं कप्पेसि. पण्डिता हि देवमनुस्सा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं तिट्ठन्ति, अयञ्च देवो तेसं अञ्ञतरो, तस्मा एकमन्तं अट्ठासि.

कथं ठितो पन एकमन्तं ठितो होतीति? छ ठानदोसे वज्जेत्वा. सेय्यथिदं – अतिदूरं, अच्चासन्नं, उपरिवातं , उन्नतप्पदेसं, अतिसम्मुखं, अतिपच्छाति. अतिदूरे ठितो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने ठितो सङ्घट्टनं करोति. उपरिवाते ठितो सरीरगन्धेन बाधति. उन्नतप्पदेसे ठितो अगारवं पकासेति. अतिसम्मुखा ठितो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा ठितो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ ठानदोसे वज्जेत्वा अट्ठासि. तेन वुत्तं ‘‘एकमन्तं अट्ठासी’’ति.

एतदवोचाति एतं अवोच. कथं नूति कारणपुच्छा. भगवतो हि तिण्णोघभावो दससहस्सिलोकधातुया पाकटो, तेनिमिस्सा देवताय तत्थ कङ्खा नत्थि, इमिना पन कारणेन ‘‘तिण्णो’’ति न जानाति, तेन सा तं कारणं पुच्छमाना एवमाह.

मारिसाति देवतानं पियसमुदाचारवचनमेतं. निद्दुक्खाति वुत्तं होति. यदि एवं ‘‘यदा खो ते, मारिस, सङ्कुना सङ्कु हदये समागच्छेय्य, अथ नं त्वं जानेय्यासि ‘वस्ससहस्सं मे निरये पच्चमानस्सा’’’ति (म. नि. १.५१२) इदं विरुज्झति. न हि नेरयिकसत्तो निद्दुक्खो नाम होति. किञ्चापि न निद्दुक्खो, रुळ्हीसद्देन पन एवं वुच्चति. पुब्बे किर पठमकप्पिकानं निद्दुक्खानं सुखसमप्पितानं एस वोहारो, अपरभागे दुक्खं होतु वा मा वा, रुळ्हीसद्देन अयं वोहारो वुच्चतेव निप्पदुमापि निरुदकापि वा पोक्खरणी पोक्खरणी विय.

ओघमतरीति एत्थ चत्तारो ओघा, कामोघो भवोघो दिट्ठोघो अविज्जोघोति. तत्थ पञ्चसु कामगुणेसु छन्दरागो कामोघो नाम. रूपारूपभवेसु छन्दरागो झाननिकन्ति च भवोघो नाम. द्वासट्ठि दिट्ठियो दिट्ठोघो नाम. चतूसु सच्चेसु अञ्ञाणं अविज्जोघो नाम. तत्थ कामोघो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जति, भवोघो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतेसु चित्तुप्पादेसु उप्पज्जति, दिट्ठोघो चतूसु दिट्ठिगतसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जति, अविज्जोघो सब्बाकुसलेसु उप्पज्जति.

सब्बोपि चेस अवहननट्ठेन रासट्ठेन च ओघोति वेदितब्बो. अवहननट्ठेनाति अधोगमनट्ठेन. अयञ्हि अत्तनो वसं गते सत्ते अधो गमेति, निरयादिभेदाय दुग्गतियंयेव निब्बत्तेति, उपरिभावं वा निब्बानं गन्तुं अदेन्तो अधो तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु च गमेतीतिपि अत्थो. रासट्ठेनाति महन्तट्ठेन. महा हेसो किलेसरासि अवीचितो पट्ठाय याव भवग्गा पत्थटो, यदिदं पञ्चसु कामगुणेसु छन्दरागो नाम. सेसेसुपि एसेव नयो. एवमयं रासट्ठेनापि ओघोति वेदितब्बो. अतरीति इमं चतुब्बिधम्पि ओघं केन नु त्वं, मारिस, कारणेन तिण्णोति पुच्छति.

अथस्सा भगवा पञ्हं विस्सज्जेन्तो अप्पतिट्ठं ख्वाहन्तिआदिमाह. तत्थ अप्पतिट्ठन्ति अप्पतिट्ठहन्तो. अनायूहन्ति अनायूहन्तो, अवायमन्तोति अत्थो. इति भगवा गूळ्हं पटिच्छन्नं कत्वा पञ्हं कथेसि. देवतापि नं सुत्वा ‘‘बाहिरकं ताव ओघं तरन्ता नाम ठातब्बट्ठाने तिट्ठन्ता तरितब्बट्ठाने आयूहन्ता तरन्ति, अयं पन अवीचितो याव भवग्गा पत्थटं किलेसोघं किलेसरासिं अप्पतिट्ठहन्तो अनायूहन्तो अतरिन्ति आह. किं नु खो एतं? कथं नु खो एत’’न्ति? विमतिं पक्खन्ता पञ्हस्स अत्थं न अञ्ञासि.

किं पन भगवता यथा सत्ता न जानन्ति, एवं कथनत्थाय पारमियो पूरेत्वा सब्बञ्ञुता पटिविद्धाति? न एतदत्थाय पटिविद्धा. द्वे पन भगवतो देसना निग्गहमुखेन च अनुग्गहमुखेन च. तत्थ ये पण्डितमानिनो होन्ति अञ्ञातेपि ञातसञ्ञिनो पञ्चसता ब्राह्मणपब्बजिता विय, तेसं माननिग्गहत्थं यथा न जानन्ति, एवं मूलपरियायादिसदिसं धम्मं देसेति. अयं निग्गहमुखेन देसना. वुत्तम्पि चेतं ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्ह, आनन्द, वक्खामि, यो सारो, सो ठस्सती’’ति (म. नि. ३.१९६). ये पन उजुका सिक्खाकामा, तेसं सुविञ्ञेय्यं कत्वा आकङ्खेय्यसुत्तादिसदिसं धम्मं देसेति, ‘‘अभिरम, तिस्स, अभिरम, तिस्स, अहमोवादेन अहमनुग्गहेन अहमनुसासनिया’’ति (सं. नि. ३.८४) च ने समस्सासेति. अयं अनुग्गहमुखेन देसना.

अयं पन देवपुत्तो मानत्थद्धो पण्डितमानी, एवं किरस्स अहोसि – अहं ओघं जानामि, तथागतस्स ओघतिण्णभावं जानामि, ‘‘इमिना पन कारणेन तिण्णो’’ति एत्तकमत्तं न जानामि. इति मय्हं ञातमेव बहु, अप्पं अञ्ञातं, तमहं कथितमत्तमेव जानिस्सामि. किञ्हि नाम तं भगवा वदेय्य, यस्साहं अत्थं न जानेय्यन्ति. अथ सत्था ‘‘अयं किलिट्ठवत्थं विय रङ्गजातं अभब्बो इमं मानं अप्पहाय देसनं सम्पटिच्छितुं, माननिग्गहं तावस्स कत्वा पुन नीचचित्तेन पुच्छन्तस्स पकासेस्सामी’’ति पटिच्छन्नं कत्वा पञ्हं कथेसि. सोपि निहतमानो अहोसि, सा चस्स निहतमानता उत्तरिपञ्हपुच्छनेनेव वेदितब्बा. तस्स पन पञ्हपुच्छनस्स अयमत्थो – कथं पन त्वं, मारिस, अप्पतिट्ठं अनायूहं ओघमतरि, यथाहं जानामि, एवं मे कथेहीति.

अथस्स भगवा कथेन्तो यदास्वाहन्तिआदिमाह. तत्थ यदा स्वाहन्ति यस्मिं काले अहं. सुकारो निपातमत्तं. यथा च एत्थ, एवं सब्बपदेसु. संसीदामीति पटिच्छन्नं कत्वा अतरन्तो तत्थेव ओसीदामि. निब्बुय्हामीति ठातुं असक्कोन्तो अतिवत्तामि. इति ठाने च वायामे च दोसं दिस्वा अतिट्ठन्तो अवायमन्तो ओघमतरिन्ति एवं भगवता पञ्हो कथितो. देवतायपि पटिविद्धो, न पन पाकटो, तस्स पाकटीकरणत्थं सत्त दुका दस्सिता. किलेसवसेन हि सन्तिट्ठन्तो संसीदति नाम, अभिसङ्खारवसेन आयूहन्तो निब्बुय्हति नाम. तण्हादिट्ठीहि वा सन्तिट्ठन्तो संसीदति नाम, अवसेसकिलेसानञ्चेव अभिसङ्खारानञ्च वसेन आयूहन्तो निब्बुय्हति नाम. तण्हावसेन वा सन्तिट्ठन्तो संसीदति नाम, दिट्ठिवसेन आयूहन्तो निब्बुय्हति नाम. सस्सतदिट्ठिया वा सन्तिट्ठन्तो संसीदति नाम, उच्छेददिट्ठिया आयूहन्तो निब्बुय्हति नाम. ओलीयनाभिनिवेसा हि भवदिट्ठि, अतिधावनाभिनिवेसा विभवदिट्ठि . लीनवसेन वा सन्तिट्ठन्तो संसीदति नाम, उद्धच्चवसेन आयूहन्तो निब्बुय्हति नाम. तथा कामसुखल्लिकानुयोगवसेन सन्तिट्ठन्तो संसीदति नाम, अत्तकिलमथानुयोगवसेन आयूहन्तो निब्बुय्हति नाम. सब्बाकुसलाभिसङ्खारवसेन सन्तिट्ठन्तो संसीदति नाम, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहन्तो निब्बुय्हति नाम. वुत्तम्पि चेतं – ‘‘सेय्यथापि, चुन्द, ये केचि अकुसला धम्मा, सब्बे ते अधोभागङ्गमनीया, ये केचि कुसला धम्मा, सब्बे ते उपरिभागङ्गमनीया’’ति (म. नि. १.८६).

इमं पञ्हविस्सज्जनं सुत्वाव देवता सोतापत्तिफले पतिट्ठाय तुट्ठा पसन्ना अत्तनो तुट्ठिञ्च पसादञ्च पकासयन्ती चिरस्सं वताति गाथमाह. तत्थ चिरस्सन्ति चिरस्स कालस्स अच्चयेनाति अत्थो. अयं किर देवता कस्सपसम्मासम्बुद्धं दिस्वा तस्स परिनिब्बानतो पट्ठाय अन्तरा अञ्ञं बुद्धं न दिट्ठपुब्बा, तस्मा अज्ज भगवन्तं दिस्वा एवमाह. किं पनिमाय देवताय इतो पुब्बे सत्था न दिट्ठपुब्बोति. दिट्ठपुब्बो वा होतु अदिट्ठपुब्बो वा, दस्सनं उपादाय एवं वत्तुं वट्टति. ब्राह्मणन्ति बाहितपापं खीणासवब्राह्मणं. परिनिब्बुतन्ति किलेसनिब्बानेन निब्बुतं. लोकेति सत्तलोके. विसत्तिकन्ति रूपादीसु आरम्मणेसु आसत्तविसत्ततादीहि कारणेहि विसत्तिका वुच्चति तण्हा, तं विसत्तिकं अप्पतिट्ठमानं अनायूहमानं तिण्णं नित्तिण्णं उत्तिण्णं चिरस्सं वत खीणासवब्राह्मणं पस्सामीति अत्थो.

समनुञ्ञो सत्था अहोसीति तस्सा देवताय वचनं चित्तेनेव समनुमोदि, एकज्झासयो अहोसि. अन्तरधायीति अभिसङ्खतकायं जहित्वा अत्तनो पकतिउपादिण्णककायस्मिंयेव ठत्वा लद्धासा लद्धपतिट्ठा हुत्वा दसबलं गन्धेहि च मालेहि च पूजेत्वा अत्तनो भवनंयेव अगमासीति.

ओघतरणसुत्तवण्णना निट्ठिता.

२. निमोक्खसुत्तवण्णना

. इदानि दुतियसुत्ततो पट्ठाय पठममागतञ्च उत्तानत्थञ्च पहाय यं यं अनुत्तानं, तं तदेव वण्णयिस्साम. जानासि नोति जानासि नु. निमोक्खन्तिआदीनि मग्गादीनं नामानि . मग्गेन हि सत्ता किलेसबन्धनतो निमुच्चन्ति, तस्मा मग्गो सत्तानं निमोक्खोति वुत्तो. फलक्खणे पन ते किलेसबन्धनतो पमुत्ता, तस्मा फलं सत्तानं पमोक्खोति वुत्तं. निब्बानं पत्वा सत्तानं सब्बदुक्खं विविच्चति, तस्मा निब्बानं विवेकोति वुत्तं. सब्बानि वा एतानि निब्बानस्सेव नामानि. निब्बानञ्हि पत्वा सत्ता सब्बदुक्खतो निमुच्चन्ति पमुच्चन्ति विविच्चन्ति, तस्मा तदेव ‘‘निमोक्खो पमोक्खो विवेको’’ति वुत्तं. जानामि ख्वाहन्ति जानामि खो अहं. अवधारणत्थो खोकारो . अहं जानामियेव. सत्तानं निमोक्खादिजाननत्थमेव हि मया समतिंस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविद्धन्ति सीहनादं नदति. बुद्धसीहनादं नाम किर एतं सुत्तं.

नन्दीभवपरिक्खयाति नन्दीमूलकस्स कम्मभवस्स परिक्खयेन. नन्दिया च भवस्स चातिपि वट्टति. तत्थ हि पुरिमनये नन्दीभवेन तिविधकम्माभिसङ्खारवसेन सङ्खारक्खन्धो गहितो, सञ्ञाविञ्ञाणेहि तंसम्पयुत्ता च द्वे खन्धा. तेहि पन तीहि खन्धेहि सम्पयुत्ता वेदना तेसं गहणेन गहितावाति अनुपादिण्णकानं चतुन्नं अरूपक्खन्धानं अप्पवत्तिवसेन सउपादिसेसं निब्बानं कथितं होति. वेदनानं निरोधा उपसमाति उपादिण्णकवेदनानं निरोधेन च उपसमेन च. तत्थ वेदनागहणेन तंसम्पयुत्ता तयो खन्धा गहिताव होन्ति, तेसं वत्थारम्मणवसेन रूपक्खन्धोपि. एवं इमेसं उपादिण्णकानं पञ्चन्नं खन्धानं अप्पवत्तिवसेन अनुपादिसेसं निब्बानं कथितं होति. दुतियनये पन नन्दिग्गहणेन सङ्खारक्खन्धो गहितो, भवग्गहणेन उपपत्तिभवसङ्खातो रूपक्खन्धो, सञ्ञादीहि सरूपेनेव तयो खन्धा. एवं इमेसं पञ्चन्नं खन्धानं अप्पवत्तिवसेन निब्बानं कथितं होतीति वेदितब्बं. इममेव च नयं चतुनिकायिकभण्डिकत्थेरो रोचेति. इति निब्बानवसेनेव भगवा देसनं निट्ठापेसीति.

निमोक्खसुत्तवण्णना निट्ठिता.

३. उपनीयसुत्तवण्णना

. ततिये उपनीयतीति परिक्खीयति निरुज्झति, उपगच्छति वा, अनुपुब्बेन मरणं उपेतीति अत्थो. यथा वा गोपालेन गोगणो नीयति, एवं जराय मरणसन्तिकं उपनीयतीति अत्थो. जीवितन्ति जीवितिन्द्रियं. अप्पन्ति परित्तं थोकं. तस्स द्वीहाकारेहि परित्तता वेदितब्बा सरसपरित्तताय च खणपरित्तताय च. सरसपरित्ततायपि हि ‘‘यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी. नि. २.७; सं. नि. २.१४३) वचनतो परित्तं. खणपरित्ततायपि. परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तप्पवत्तिमत्तोयेव . यथा नाम रथचक्कं पवत्तमानम्पि एकेनेव नेमिप्पदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेवं एकचित्तक्खणिकं सत्तानं जीवितं, तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्चति. यथाह – अतीते चित्तक्खणे जीवित्थ न जीवति न जीविस्सति, अनागते चित्तक्खणे जीविस्सति न जीवति न जीवित्थ, पच्चुप्पन्ने चित्तक्खणे जीवति न जीवित्थ न जीविस्सति.

‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;

एकचित्तसमायुत्ता, लहुसो वत्तते खणो.

‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;

सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.

‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;

चित्तभङ्गा मतो लोको, पञ्ञत्ति परमत्थिया’’ति. (महानि. १०);

जरूपनीतस्साति जरं उपगतस्स, जराय वा मरणसन्तिकं उपनीतस्स. न सन्ति ताणाति ताणं लेणं सरणं भवितुं समत्था नाम केचि नत्थि. एतं भयन्ति एतं जीवितिन्द्रियस्स मरणूपगमनं, आयुपरित्तता, जरूपनीतस्स ताणाभावोति तिविधं भयं भयवत्थु भयकारणन्ति अत्थो. पुञ्ञानि कयिराथ सुखावहानीति विञ्ञू पुरिसो सुखावहानि सुखदायकानि पुञ्ञानि करेय्य. इति देवता रूपावचरज्झानं सन्धाय पुब्बचेतनं अपरचेतनं मुञ्चचेतनञ्च गहेत्वा बहुवचनवसेन ‘‘पुञ्ञानी’’ति आह. झानस्सादं झाननिकन्तिं झानसुखञ्च गहेत्वा ‘‘सुखावहानी’’ति आह. तस्सा किर देवताय सयं दीघायुकट्ठाने ब्रह्मलोके निब्बत्तत्ता हेट्ठा कामावचरदेवेसु परित्तायुकट्ठाने चवमाने उपपज्जमाने च थुल्लफुसितके वुट्ठिपातसदिसे सत्ते दिस्वा एतदहोसि ‘‘अहोवतिमे सत्ता झानं भावेत्वा अपरिहीनज्झाना कालं कत्वा ब्रह्मलोके एककप्प-द्वेकप्प-चतुकप्प-अट्ठकप्प-सोळसकप्प-द्वत्तिंसकप्प-चतुसट्ठिकप्पप्पमाणं अद्धानं तिट्ठेय्यु’’न्ति. तस्मा एवमाह.

अथ भगवा – ‘‘अयं देवता अनिय्यानिकं वट्टकथं कथेती’’ति विवट्टमस्सा दस्सेन्तो दुतियं गाथमाह. तत्थ लोकामिसन्ति द्वे लोकामिसा परियायेन च निप्परियायेन च. परियायेन तेभूमकवट्टं लोकामिसं, निप्परियायेन चत्तारो पच्चया. इध परियायलोकामिसं अधिप्पेतं. निप्परियायलोकामिसम्पि वट्टतियेव. सन्तिपेक्खोति निब्बानसङ्खातं अच्चन्तसन्तिं पेक्खन्तो इच्छन्तो पत्थयन्तोति.

उपनीयसुत्तवण्णना निट्ठिता.

४. अच्चेन्तिसुत्तवण्णना

. चतुत्थे अच्चेन्तीति अतिक्कमन्ति. कालाति पुरेभत्तादयो काला. तरयन्ति रत्तियोति रत्तियो अतिक्कममाना पुग्गलं मरणूपगमनाय तरयन्ति सीघं सीघं गमयन्ति. वयोगुणाति पठममज्झिमपच्छिमवयानं गुणा, रासयोति अत्थो. ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ हि पटलट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो. ‘‘अन्तं अन्तगुण’’न्ति एत्थ कोट्ठासट्ठो. ‘‘कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ रासट्ठो. ‘‘पञ्च कामगुणा’’ति एत्थ बन्धनट्ठो. इध पन रासट्ठो गुणट्ठो. तस्मा वयोगुणाति वयोरासयो वेदितब्बा. अनुपुब्बंजहन्तीति अनुपटिपाटिया पुग्गलं जहन्ति. मज्झिमवये ठितं हि पठमवयो जहति, पच्छिमवये ठितं द्वे पठममज्झिमा जहन्ति, मरणक्खणे पन तयोपि वया जहन्तेव. एतं भयन्ति एतं कालानं अतिक्कमनं, रत्तिदिवानं तरितभावो, वयोगुणानं जहनभावोति तिविधं भयं. सेसं पुरिमसदिसमेवाति.

अच्चेन्तिसुत्तवण्णना निट्ठिता.

५. कतिछिन्दसुत्तवण्णना

. पञ्चमे कति छिन्देति छिन्दन्तो कति छिन्देय्य. सेसपदेसुपि एसेव नयो. एत्थ च ‘‘छिन्दे जहे’’ति अत्थतो एकं. गाथाबन्धस्स पन मट्ठभावत्थं अयं देवता सद्दपुनरुत्तिं वज्जयन्ती एवमाह. कति सङ्गातिगोति कति सङ्गे अतिगतो, अतिक्कन्तोति अत्थो. सङ्गातिकोतिपि पाठो, अयमेव अत्थो. पञ्च छिन्देति छिन्दन्तो पञ्च ओरम्भागियसंयोजनानि छिन्देय्य. पञ्च जहेति जहन्तो पञ्चुद्धम्भागियसंयोजनानि जहेय्य. इधापि छिन्दनञ्च जहनञ्च अत्थतो एकमेव, भगवा पन देवताय आरोपितवचनानुरूपेनेव एवमाह. अथ वा पादेसु बद्धपाससकुणो विय पञ्चोरम्भागियसंयोजनानि हेट्ठा आकड्ढमानाकारानि होन्ति, तानि अनागामिमग्गेन छिन्देय्याति वदति. हत्थेहि गहितरुक्खसाखा विय पञ्चुद्धम्भागियसंयोजनानि उपरि आकड्ढमानाकारानि होन्ति, तानि अरहत्तमग्गेन जहेय्याति वदति. पञ्च चुत्तरि भावयेति एतेसं संयोजनानं छिन्दनत्थाय चेव पहानत्थाय च उत्तरि अतिरेकं विसेसं भावेन्तो सद्धापञ्चमानि इन्द्रियानि भावेय्याति अत्थो. पञ्च सङ्गातिगोति रागसङ्गो दोससङ्गो मोहसङ्गो मानसङ्गो दिट्ठिसङ्गोति इमे पञ्च सङ्गे अतिक्कन्तो. ओघतिण्णोति वुच्चतीति चतुरोघतिण्णोति कथीयति. इमाय पन गाथाय पञ्चिन्द्रियानि लोकियलोकुत्तरानि कथितानीति.

कतिछिन्दसुत्तवण्णना निट्ठिता.

६. जागरसुत्तवण्णना

. छट्ठे जागरतन्ति जागरन्तानं. पञ्च जागरतन्ति विस्सज्जनगाथायं पन सद्धादीसु पञ्चसु इन्द्रियेसु जागरन्तेसु पञ्च नीवरणा सुत्ता नाम. कस्मा? यस्मा तंसमङ्गीपुग्गलो यत्थ कत्थचि निसिन्नो वा ठितो वा अरुणं उट्ठपेन्तोपि पमादताय अकुसलसमङ्गिताय सुत्तो नाम होति. एवं सुत्तेसु पञ्चसु नीवरणेसु पञ्चिन्द्रियानि जागरानि नाम. कस्मा ? यस्मा तंसमङ्गीपुग्गलो यत्थ कत्थचि निपज्जित्वा निद्दायन्तोपि अप्पमादताय कुसलसमङ्गिताय जागरो नाम होति. पञ्चहि पन नीवरणेहेव किलेसरजं आदियति गण्हाति परामसति. पुरिमा हि कामच्छन्दादयो पच्छिमानं पच्चया होन्तीति पञ्चहि इन्द्रियेहि परिसुज्झतीति अयमत्थो वेदितब्बो. इधापि पञ्चिन्द्रियानि लोकियलोकुत्तरानेव कथितानीति.

जागरसुत्तवण्णना निट्ठिता.

७. अप्पटिविदितसुत्तवण्णना

. सत्तमे धम्माति चतुसच्चधम्मा. अप्पटिविदिताति ञाणेन अप्पटिविद्धा. परवादेसूति द्वासट्ठिदिट्ठिगतवादेसु. ते हि इतो परेसं तित्थियानं वादत्ता परवादा नाम. नीयरेति अत्तनो धम्मतायपि गच्छन्ति, परेनपि नीयन्ति. तत्थ सयमेव सस्सतादीनि गण्हन्ता गच्छन्ति नाम, परस्स वचनेन तानि गण्हन्ता नीयन्ति नाम. कालो तेसं पबुज्झितुन्ति तेसं पुग्गलानं पबुज्झितुं अयं कालो. लोकस्मिञ्हि बुद्धो उप्पन्नो, धम्मो देसियति, सङ्घो सुप्पटिपन्नो, पटिपदा भद्दिका, इमे च पन महाजना वट्टे सुत्ता नप्पबुज्झन्तीति देवता आह. सम्बुद्धाति सम्मा हेतुना कारणेन बुद्धा. चत्तारो हि बुद्धा – सब्बञ्ञुबुद्धो, पच्चेकबुद्धो, चतुसच्चबुद्धो, सुतबुद्धोति. तत्थ समतिंसपारमियो पूरेत्वा सम्मासम्बोधिं पत्तो सब्बञ्ञुबुद्धो नाम. कप्पसतसहस्साधिकानि द्वे असङ्ख्येय्यानि पारमियो पूरेत्वा सयम्भुतं पत्तो पच्चेकबुद्धो नाम. अवसेसा खीणासवा चतुसच्चबुद्धा नाम. बहुस्सुतो सुतबुद्धो नाम. इमस्मिं अत्थे तयोपि पुरिमा वट्टन्ति. सम्मदञ्ञाति सम्मा हेतुना कारणेन जानित्वा. चरन्ति विसमे समन्ति विसमे वा लोकसन्निवासे विसमे वा सत्तनिकाये विसमे वा किलेसजाते समं चरन्तीति.

अप्पटिविदितसुत्तवण्णना निट्ठिता.

८. सुसम्मुट्ठसुत्तवण्णना

. अट्ठमे सुसम्मुट्ठाति पञ्ञाय अप्पटिविद्धभावेनेव सुनट्ठा. यथा हि द्वे खेत्तानि कसित्वा, एकं वपित्वा, बहुधञ्ञं अधिगतस्स अवापितखेत्ततो अलद्धं सन्धाय ‘‘बहुं मे धञ्ञं नट्ठ’’न्ति वदन्तो अलद्धमेव ‘‘नट्ठ’’न्ति वदति, एवमिधापि अप्पटिविदिताव सुसम्मुट्ठा नाम. असम्मुट्ठाति पञ्ञाय पटिविद्धभावेनेव अनट्ठा. सेसं पुरिमसदिसमेवाति.

सुसम्मुट्ठसुत्तवण्णना निट्ठिता.

९. मानकामसुत्तवण्णना

. नवमे मानकामस्साति मानं कामेन्तस्स इच्छन्तस्स. दमोति एवरूपस्स पुग्गलस्स समाधिपक्खिको दमो नत्थीति वदति. ‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो’’ति (सं. नि. १.१९५) एत्थ हि इन्द्रियसंवरो दमोति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सं. नि. १.२४६; सु. नि. १९१) एत्थ पञ्ञा. ‘‘दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’’ति (सं. नि. ४.३६५) एत्थ उपोसथकम्मं. ‘‘सक्खिस्ससि खो त्वं, पुण्ण, इमिना दमूपसमेन समन्नागतो सुनापरन्तस्मिं जनपदे विहरितु’’न्ति (सं. नि. ४.८८; म. नि. ३.३९६) एत्थ अधिवासनखन्ति. इमस्मिं पन सुत्ते दमोति समाधिपक्खिकधम्मानं एतं नामं. तेनेवाह – ‘‘न मोनमत्थि असमाहितस्सा’’ति. तत्थ मोनन्ति चतुमग्गञाणं, तञ्हि मुनातीति मोनं, चतुसच्चधम्मे जानातीति अत्थो. मच्चुधेय्यस्साति तेभूमकवट्टस्स. तञ्हि मच्चुनो पतिट्ठानट्ठेन मच्चुधेय्यन्ति वुच्चति. पारन्ति तस्सेव पारं निब्बानं. तरेय्याति पटिविज्झेय्य पापुणेय्य वा. इदं वुत्तं होति – एको अरञ्ञे विहरन्तो पमत्तो पुग्गलो मच्चुधेय्यस्स पारं न तरेय्य न पटिविज्झेय्य न पापुणेय्याति.

मानं पहायाति अरहत्तमग्गेन नवविधमानं पजहित्वा. सुसमाहितत्तोति उपचारप्पनासमाधीहि सुट्ठु समाहितत्तो. सुचेतसोति ञाणसम्पयुत्तताय सुन्दरचित्तो. ञाणविप्पयुत्तचित्तेन हि सुचेतसोति न वुच्चति, तस्मा ञाणसम्पयुत्तेन सुचेतसो हुत्वाति अत्थो. सब्बधि विप्पमुत्तोति सब्बेसु खन्धायतनादीसु विप्पमुत्तो हुत्वा. तरेय्याति एत्थ तेभूमकवट्टं समतिक्कमन्तो निब्बानं पटिविज्झन्तो तरतीति पटिवेधतरणं नाम वुत्तं. इति इमाय गाथाय तिस्सो सिक्खा कथिता होन्ति. कथं – मानो नामायं सीलभेदनो, तस्मा ‘‘मानं पहाया’’ति इमिना अधिसीलसिक्खा कथिता होति. ‘‘सुसमाहितत्तो’’ति इमिना अधिचित्तसिक्खा. ‘‘सुचेतसो’’ति एत्थ चित्तेन पञ्ञा दस्सिता, तस्मा इमिना अधिपञ्ञासिक्खा कथिता. अधिसीलञ्च नाम सीले सति होति, अधिचित्तं चित्ते सति, अधिपञ्ञा पञ्ञाय सति. तस्मा सीलं नाम पञ्चपि दसपि सीलानि, पातिमोक्खसंवरो अधिसीलं नामाति वेदितब्बं. अट्ठ समापत्तियो चित्तं, विपस्सनापादकज्झानं अधिचित्तं. कम्मस्सकतञाणं पञ्ञा, विपस्सना अधिपञ्ञा. अनुप्पन्नेपि हि बुद्धुप्पादे पवत्ततीति पञ्चसीलं दससीलं सीलमेव, पातिमोक्खसंवरसीलं बुद्धुप्पादेयेव पवत्ततीति अधिसीलं. चित्तपञ्ञासुपि एसेव नयो. अपिच निब्बानं पत्थयन्तेन समादिन्नं पञ्चसीलम्पि दससीलम्पि अधिसीलमेव. समापन्ना अट्ठ समापत्तियोपि अधिचित्तमेव. सब्बम्पि वा लोकियसीलं सीलमेव, लोकुत्तरं अधिसीलं. चित्तपञ्ञासुपि एसेव नयोति. इति इमाय गाथाय समोधानेत्वा तिस्सो सिक्खा सकलसासनं कथितं होतीति.

मानकामसुत्तवण्णना निट्ठिता.

१०. अरञ्ञसुत्तवण्णना

१०. दसमे सन्तानन्ति सन्तकिलेसानं, पण्डितानं वा. ‘‘सन्तो हवे सब्भि पवेदयन्ति (जा. २.२१.४१३), दूरे सन्तो पकासन्ती’’तिआदीसु (ध. प. ३०४) हि पण्डितापि सन्तोति वुत्ता. ब्रह्मचारिनन्ति सेट्ठचारीनं मग्गब्रह्मचरियवासं वसन्तानं. केन वण्णो पसीदतीति केन कारणेन छविवण्णो पसीदतीति पुच्छति. कस्मा पनेसा एवं पुच्छति? एसा किर वनसण्डवासिका भुम्मदेवता आरञ्ञके भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ते अरञ्ञं पविसित्वा रत्तिट्ठानदिवाट्ठानेसु मूलकम्मट्ठानं गहेत्वा निसिन्ने पस्सति. तेसञ्च एवं निसिन्नानं बलवचित्तेकग्गता उप्पज्जति. ततो विसभागसन्तति वूपसम्मति, सभागसन्तति ओक्कमति, चित्तं पसीदति. चित्ते पसन्ने लोहितं पसीदति, चित्तसमुट्ठानानि उपादारूपानि परिसुद्धानि होन्ति, वण्टा पमुत्ततालफलस्स विय मुखस्स वण्णो होति. तं दिस्वा देवता चिन्तेसि – ‘‘सरीरवण्णो नामायं पणीतानि रससम्पन्नानि भोजनानि सुखसम्फस्सानि निवासनपापुरणसयनानि उतुसुखे तेभूमिकादिभेदे च पासादे मालागन्धविलेपनादीनि च लभन्तानं पसीदति, इमे पन भिक्खू पिण्डाय चरित्वा मिस्सकभत्तं भुञ्जन्ति, विरळमञ्चके वा फलके वा सिलाय वा सयनानि कप्पेन्ति, रुक्खमूलादीसु वा अब्भोकासे वा वसन्ति, केन नु खो कारणेन एतेसं वण्णो पसीदती’’ति. तस्मा पुच्छि.

अथस्सा भगवा कारणं कथेन्तो दुतियं गाथं आह. तत्थ अतीतन्ति अतीते असुको नाम राजा धम्मिको अहोसि, सो अम्हाकं पणीते पच्चये अदासि. आचरियुपज्झाया लाभिनो अहेसुं. अथ मयं एवरूपानि भोजनानि भुञ्जिम्हा, चीवरानि पारुपिम्हाति एवं एकच्चे पच्चयबाहुल्लिका विय इमे भिक्खू अतीतं नानुसोचन्ति. नप्पजप्पन्ति नागतन्ति अनागते धम्मिको राजा भविस्सति, फीता जनपदा भविस्सन्ति, बहूनि सप्पिनवनीतादीनि उप्पज्जिस्सन्ति, ‘‘खादथ भुञ्जथा’’ति तत्थ तत्थ वत्तारो भविस्सन्ति, तदा मयं एवरूपानि भोजनानि भुञ्जिस्साम, चीवरानि पारुपिस्सामाति एवं अनागतं न पत्थेन्ति. पच्चुप्पन्नेनाति येन केनचि तङ्खणे लद्धेन यापेन्ति. तेनाति तेन तिविधेनापि कारणेन.

एवं वण्णसम्पत्तिं दस्सेत्वा इदानि तस्सेव वण्णस्स विनासं दस्सेन्तो अनन्तरं गाथमाह. तत्थ अनागतप्पजप्पायाति अनागतस्स पत्थनाय. एतेनाति एतेन कारणद्वयेन. नळोव हरितो लुतोति यथा हरितो नळो लायित्वा उण्हपासाणे पक्खित्तो सुस्सति, एवं सुस्सन्तीति.

अरञ्ञसुत्तवण्णना निट्ठिता. नळवग्गो पठमो.

२. नन्दनवग्गो

१. नन्दनसुत्तवण्णना

११. नन्दनवग्गस्स पठमे तत्राति तस्मिं आरामे. खोति ब्यञ्जनसिलिट्ठतावसेन निपातमत्तं. भिक्खू आमन्तेसीति परिसजेट्ठके भिक्खू जानापेसि. भिक्खवोति तेसं आमन्तनाकारदीपनं. भदन्तेति पतिवचनदानं. ते भिक्खूति ये तत्थ सम्मुखीभूता धम्मपटिग्गाहका भिक्खू. भगवतो पच्चस्सोसुन्ति भगवतो वचनं पतिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसूति अत्थो. एतदवोचाति एतं इदानि वत्तब्बं ‘‘भूतपुब्ब’’न्तिआदिवचनं अवोच. तत्थ तावतिंसकायिकाति तावतिंसकाये निब्बत्ता. तावतिंसकायो नाम दुतियदेवलोको वुच्चति. मघेन माणवेन सद्धिं मचलगामे कालं कत्वा तत्थ उप्पन्ने तेत्तिंस देवपुत्ते उपादाय किर तस्स देवलोकस्स अयं पण्णत्ति जाताति वदन्ति. यस्मा पन सेसचक्कवाळेसुपि छ कामावचरदेवलोका अत्थि. वुत्तम्पि चेतं ‘‘सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति (अ. नि. १०.२९), तस्मा नामपण्णत्तियेवेसा तस्स देवलोकस्साति वेदितब्बा. एवञ्हि निद्दोसं पदं होति.

नन्दने वनेति एत्थ तं वनं पविट्ठे पविट्ठे नन्दयति तोसेतीति नन्दनं. पञ्चसु हि मरणनिमित्तेसु उप्पन्नेसु ‘‘सम्पत्तिं पहाय चविस्सामा’’ति परिदेवमाना देवता सक्को देवानमिन्दो ‘‘मा परिदेवित्थ, अभिज्जनधम्मा नाम सङ्खारा नत्थी’’ति ओवदित्वा तत्थ पवेसापेति. तासं अञ्ञाहि देवताहि बाहासु गहेत्वा पवेसितानम्पि तस्स सम्पत्तिं दिस्वाव मरणसोको वूपसम्मति, पीतिपामोज्जमेव उप्पज्जति. अथ तस्मिं कीळमाना एव उण्हसन्तत्तो हिमपिण्डो विय विलीयन्ति, वातापहतदीपसिखा विय विज्झायन्तीति एवं यंकिञ्चि अन्तो पविट्ठं नन्दयति तोसेतियेवाति नन्दनं, तस्मिं नन्दने. अच्छरासङ्घपरिवुताति अच्छराति देवधीतानं नामं, तासं समूहेन परिवुता.

दिब्बेहीति देवलोके निब्बत्तेहि. पञ्चहि कामगुणेहीति मनापियरूपसद्दगन्धरसफोट्ठब्बसङ्खातेहि पञ्चहि कामबन्धनेहि कामकोट्ठासेहि वा . समप्पिताति उपेता. इतरं तस्सेव वेवचनं. परिचारयमानाति रममाना, तेसु तेसु वा रूपादीसु इन्द्रियानि सञ्चारयमाना. तायं वेलायन्ति तस्मिं परिचारणकाले. सो पनस्स देवपुत्तस्स अधुना अभिनिब्बत्तकालो वेदितब्बो. तस्स हि पटिसन्धिक्खणेयेव रत्तसुवण्णक्खन्धो विय विरोचयमानो तिगावुतप्पमाणो अत्तभावो निब्बत्ति. सो दिब्बवत्थनिवत्थो दिब्बालङ्कारपटिमण्डितो दिब्बमालाविलेपनधरो दिब्बेहि चन्दनचुण्णेहि समं विकिरियमानो दिब्बेहि पञ्चहि कामगुणेहि ओवुतो निवुतो परियोनद्धो लोभाभिभूतो हुत्वा लोभनिस्सरणं निब्बानं अपस्सन्तो आसभिं वाचं भासन्तो विय महासद्देन ‘‘न ते सुखं पजानन्ती’’ति इमं गाथं गायमानो नन्दनवने विचरि. तेन वुत्तं – ‘‘तायं वेलायं इमं गाथं अभासी’’ति.

ये न पस्सन्ति नन्दनन्ति ये तत्र पञ्चकामगुणानुभवनवसेन नन्दनवनं न पस्सन्ति. नरदेवानन्ति देवनरानं, देवपुरिसानन्ति अत्थो. तिदसानन्ति तिक्खत्तुं दसन्नं. यसस्सिनन्ति परिवारसङ्खातेन यसेन सम्पन्नानं.

अञ्ञतरा देवताति एका अरियसाविका देवता. पच्चभासीति ‘‘अयं बालदेवता इमं सम्पत्तिं निच्चं अचलं मञ्ञति, नास्सा छेदनभेदनविद्धंसनधम्मतं जानाती’’ति अधिप्पायं विवट्टेत्वा दस्सेन्ती ‘‘न त्वं बाले’’ति इमाय गाथाय पतिअभासि. यथा अरहतं वचोति यथा अरहन्तानं वचनं, तथा त्वं न जानासीति. एवं तस्सा अधिप्पायं पटिक्खिपित्वा इदानि अरहन्तानं वचनं दस्सेन्ती अनिच्चातिआदिमाह. तत्थ अनिच्चा वत सङ्खाराति सब्बे तेभूमकसङ्खारा हुत्वा अभावत्थेन अनिच्चा. उप्पादवयधम्मिनोति उप्पादवयसभावा. उप्पज्जित्वा निरुज्झन्तीति इदं पुरिमस्सेव वेवचनं. यस्मा वा उप्पज्जित्वा निरुज्झन्ति, तस्मा उप्पादवयधम्मिनोति. उप्पादवयग्गहणेन चेत्थ तदनन्तरा वेमज्झट्ठानं गहितमेव होति. तेसं वूपसमो सुखोति तेसं सङ्खारानं वूपसमसङ्खातं निब्बानमेव सुखं. इदं अरहतं वचोति.

नन्दनसुत्तवण्णना निट्ठिता.

२. नन्दतिसुत्तवण्णना

१२. दुतिये नन्दतीति तुस्सति अत्तमनो होति. पुत्तिमाति बहुपुत्तो. तस्स हि एकच्चे पुत्ता कसिकम्मं कत्वा धञ्ञस्स कोट्ठे पूरेन्ति, एकच्चे वणिज्जं कत्वा हिरञ्ञसुवण्णं आहरन्ति, एकच्चे राजानं उपट्ठहित्वा यानवाहनगामनिगमादीनि लभन्ति. अथ तेसं आनुभावसङ्खातं सिरिं अनुभवमाना माता वा पिता वा नन्दति. छणदिवसादीसु वा मण्डितपसाधिते पुत्ते सम्पत्तिं अनुभवमाने दिस्वा नन्दतीति, ‘‘नन्दति पुत्तेहि पुत्तिमा’’ति आह. गोहि तथेवाति यथा पुत्तिमा पुत्तेहि, तथा गोसामिकोपि सम्पन्नं गोमण्डलं दिस्वा गावो निस्साय गोरससम्पत्तिं अनुभवमानो गोहि नन्दति. उपधी हि नरस्स नन्दनाति, एत्थ उपधीति चत्तारो उपधी – कामूपधि, खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधीति. कामापि हि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो ‘‘उपधियति एत्थ सुख’’न्ति इमिना वचनत्थेन उपधीति वुच्चति. खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतोति. इध पन कामूपधि अधिप्पेतो. पञ्च हि कामगुणा तेभूमिकादिपासाद-उळारसयन-वत्थालङ्कार-नाटकपरिवारादिवसेन पच्चुपट्ठिता पीतिसोमनस्सं उपसंहरमाना नरं नन्दयन्ति. तस्मा यथा पुत्ता च गावो च, एवं इमेपि उपधी हि नरस्स नन्दनाति वेदितब्बा. न हि सो नन्दति यो निरूपधीति यो कामगुणसम्पत्तिरहितो दलिद्दो दुल्लभघासच्छादनो , न हि सो नन्दति. एवरूपो मनुस्सपेतो च मनुस्सनेरयिको च किं नन्दिस्सति भगवाति आह.

इदं सुत्वा सत्था चिन्तेसि – ‘‘अयं देवता सोकवत्थुमेव नन्दवत्थुं करोति, सोकवत्थुभावमस्सा दीपेस्सामी’’ति फलेन फलं पातेन्तो विय तायेव उपमाय तस्सा वादं भिन्दन्तो तमेव गाथं परिवत्तेत्वा सोचतीति आह. तत्थ सोचति पुत्तेहीति विदेसगमनादिवसेन पुत्तेसु नट्ठेसुपि नस्सन्तेसुपि इदानि नस्सिस्सन्तीति नाससङ्कीपि सोचति, तथा मतेसुपि मरन्तेसुपि चोरेहि राजपुरिसेहि गहितेसु वा पच्चत्थिकानं हत्थं उपगतेसु वा मरणसङ्कीपि हुत्वा सोचति. रुक्खपब्बतादीहि पतित्वा हत्थपादादीनं भेदवसेन भिन्नेसुपि भिज्जन्तेसुपि भेदसङ्कीपि हुत्वा सोचति. यथा च पुत्तेहि पुत्तिमा, गोसामिकोपि तथेव नवहाकारेहि गोहि सोचति. उपधी हि नरस्स सोचनाति यथा च पुत्तगावो, एवं पञ्च कामगुणोपधीपि –

‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;

ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति. (सु. नि. ७७३) –

वुत्तनयेन नरं सोचन्ति. तस्मा नरस्स सोचना सोकवत्थुकमेवाति वेदितब्बा. न हि सो सोचति, यो निरूपधीति यस्स पन चतुब्बिधापेते उपधियो नत्थि, सो निरुपधि महाखीणासवो किं सोचिस्सति, न सोचति देवतेति.

नन्दतिसुत्तवण्णना निट्ठिता.

३. नत्थिपुत्तसमसुत्तवण्णना

१३. ततिये नत्थि पुत्तसमं पेमन्ति विरूपेपि हि अत्तनो पुत्तके सुवण्णबिम्बकं विय मञ्ञन्ति, मालागुळे विय सीसादीसु कत्वा परिहरमाना तेहि ओहदितापि ओमुत्तिकापि गन्धविलेपनपतिता विय सोमनस्सं आपज्जन्ति. तेनाह – ‘‘नत्थि पुत्तसमं पेम’’न्ति . पुत्तपेमसमं पेमं नाम नत्थीति वुत्तं होति. गोसमितं धनन्ति गोहि समं गोधनसमं गोधनसदिसं अञ्ञं धनं नाम नत्थि भगवाति आह. सूरियसमा आभाति सूरियाभाय समा अञ्ञा आभा नाम नत्थीति दस्सेति. समुद्दपरमाति ये केचि अञ्ञे सरा नाम, सब्बे ते समुद्दपरमा, समुद्दो तेसं उत्तमो, समुद्दसदिसं अञ्ञं उदकनिधानं नाम नत्थि, भगवाति.

यस्मा पन अत्तपेमेन समं पेमं नाम नत्थि. मातापितादयो हि छड्डेत्वापि पुत्तधीतादयो च अपोसेत्वापि सत्ता अत्तानमेव पोसेन्ति. धञ्ञेन च समं धनं नाम नत्थि. (यदा हि सत्ता दुब्भिक्खा होन्ति), तथारूपे हि काले हिरञ्ञसुवण्णादीनि गोमहिंसादीनिपि धञ्ञग्गहणत्थं धञ्ञसामिकानमेव सन्तिकं गहेत्वा गच्छन्ति. पञ्ञाय च समा आभा नाम नत्थि. सूरियादयो हि एकदेसंयेव ओभासन्ति, पच्चुप्पन्नमेव च तमं विनोदेन्ति. पञ्ञा पन दससहस्सिम्पि लोकधातुं एकप्पज्जोतं कातुं सक्कोति, अतीतंसादिपटिच्छादकञ्च तमं विधमति. मेघवुट्ठिया च समो सरो नाम नत्थि. नदीवापि होतु तलाकादीनि वा, वुट्ठिसमो सरो नाम नत्थि. मेघवुट्ठिया हि पच्छिन्नाय महासमुद्दो अङ्गुलिपब्बतेमनमत्तम्पि उदकं न होति, वुट्ठिया पन पवत्तमानाय याव आभस्सरभवनापि एकोदकं होति. तस्मा भगवा देवताय पटिगाथं वदन्तो नत्थि अत्तसमं पेमन्तिआदिमाहाति.

नत्थिपुत्तसमसुत्तवण्णना निट्ठिता.

४. खत्तियसुत्तवण्णना

१४. चतुत्थे खत्तियो द्विपदन्ति द्विपदानं राजा सेट्ठो. कोमारीति कुमारिकाले गहिता. अयं सेसभरियानं सेट्ठाति वदति. पुब्बजोति पठमं जातो काणो वापि होतु कुणिआदीनं वा अञ्ञतरो, यो पठमं जातो, अयमेव पुत्तो इमिस्सा देवताय वादे सेट्ठो नाम होति. यस्मा पन द्विपदादीनं बुद्धादयो सेट्ठा, तस्मा भगवा पटिगाथं आह. तत्थ किञ्चापि भगवा सब्बेसंयेव अपदादिभेदानं सत्तानं सेट्ठो, उप्पज्जमानो पनेस सब्बसत्तसेट्ठो द्विपदेसुयेव उप्पज्जति, तस्मा सम्बुद्धो द्विपदं सेट्ठोति आह. द्विपदेसु उप्पन्नस्स चस्स सब्बसत्तसेट्ठभावो अप्पटिहतोव होति. आजानीयोति हत्थी वा होतु अस्सादीसु अञ्ञतरो वा, यो कारणं जानाति, अयं आजानीयोव चतुप्पदानं सेट्ठोति अत्थो. कूटकण्णरञ्ञो गुळवण्णअस्सो विय. राजा किर पाचीनद्वारेन निक्खमित्वा चेतियपब्बतं गमिस्सामीति कलम्बनदीतीरं सम्पत्तो, अस्सो तीरे ठत्वा उदकं ओतरितुं न इच्छति , राजा अस्साचरियं आमन्तेत्वा, ‘‘अहो वत तया अस्सो सिक्खापितो उदकं ओतरितुं न इच्छती’’ति आह. आचरियो ‘‘सुसिक्खापितो देव अस्सो, एतस्स हि चित्तं – ‘सचाहं उदकं ओतरिस्सामि, वालं तेमिस्सति, वाले तिन्ते रञ्ञो अङ्गे उदकं पातेय्या’ति, एवं तुम्हाकं सरीरे उदकपातनभयेन न ओतरति, वालं गण्हापेथा’’ति आह. राजा तथा कारेसि. अस्सो वेगेन ओतरित्वा पारं गतो. सुस्सूसाति सुस्सूसमाना. कुमारिकाले वा गहिता होतु पच्छा वा, सुरूपा वा विरूपा वा, या सामिकं सुस्सूसति परिचरति तोसेति, सा भरियानं सेट्ठा. अस्सवोति आसुणमानो. जेट्ठो वा हि होतु कनिट्ठो वा, यो मातापितूनं वचनं सुणाति, सम्पटिच्छति, ओवादपटिकरो होति, अयं पुत्तानं सेट्ठो, अञ्ञेहि सन्धिच्छेदकादिचोरेहि पुत्तेहि को अत्थो देवतेति.

खत्तियसुत्तवण्णना निट्ठिता.

५. सणमानसुत्तवण्णना

१५. पञ्चमे ठिते मज्झन्हिकेति ठितमज्झन्हिके. सन्निसीवेसूति यथा फासुकट्ठानं उपगन्त्वा सन्निसिन्नेसु विस्सममानेसु. ठितमज्झन्हिककालो नामेस सब्बसत्तानं इरियापथदुब्बल्यकालो. इध पन पक्खीनंयेव वसेन दस्सितो. सणतेवाति सणति विय महाविरवं विय मुच्चति. सणमानमेव चेत्थ ‘‘सणतेवा’’ति वुत्तं. तप्पटिभागं नामेतं. निदाघसमयस्मिञ्हि ठितमज्झन्हिककाले चतुप्पदगणेसु चेव पक्खीगणेसु च सन्निसिन्नेसु वातपूरितानं सुसिररुक्खानञ्चेव छिद्दवेणुपब्बानञ्च खन्धेन खन्धं साखाय साखं सङ्घट्टयन्तानं पादपानञ्च अरञ्ञमज्झे महासद्दो उप्पज्जति . तं सन्धायेतं वुत्तं. तं भयं पटिभाति मन्ति तं एवरूपे काले महाअरञ्ञस्स सणमानं मय्हं भयं हुत्वा उपट्ठाति. दन्धपञ्ञा किरेसा देवता तस्मिं खणे अत्तनो निसज्जफासुकं कथाफासुकं दुतियकं अलभन्ती एवमाह. यस्मा पन तादिसे काले पिण्डपातपटिक्कन्तस्स विवित्ते अरञ्ञायतने कम्मट्ठानं गहेत्वा निसिन्नस्स भिक्खुनो अनप्पकं सुखं उप्पज्जति, यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति. (ध. प. ३७३) च,

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

अतीव फासु भवति, एकस्स वसतो वने’’ति. (थेरगा. ५३७) च;

तस्मा भगवा दुतियं गाथमाह. तत्थ सा रति पटिभाति मन्ति या एवरूपे काले एककस्स निसज्जा नाम, सा रति मय्हं उपट्ठातीति अत्थो. सेसं तादिसमेवाति.

सणमानसुत्तवण्णना निट्ठिता.

६. निद्दातन्दीसुत्तवण्णना

१६. छट्ठे निद्दाति, ‘‘अभिजानामहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे निद्दं ओक्कमिता’’ति (म. नि. १.३८७) एवरूपाय अब्याकतनिद्दाय पुब्बभागापरभागेसु सेखपुथुज्जनानं ससङ्खारिकअकुसले चित्ते उप्पन्नं थिनमिद्धं. तन्दीति अतिच्छातातिसीतादिकालेसु उप्पन्नं आगन्तुकं आलसियं. वुत्तम्पि चेतं – ‘‘तत्थ कतमा तन्दी? या तन्दी तन्दियना तन्दिमनता आलस्यं आलस्यायना आलस्यायितत्तं, अयं वुच्चति तन्दी’’ति (विभ. ८५७). विजम्भिताति कायविजम्भना. अरतीति अकुसलपक्खा उक्कण्ठितता. भत्तसम्मदोति भत्तमुच्छा भत्तकिलमथो. वित्थारो पन तेसं – ‘‘तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना’’तिआदिना नयेन अभिधम्मे आगतोव. एतेनाति एतेन निद्दादिना उपक्किलेसेन उपक्किलिट्ठो निवारितपातुभावो. नप्पकासतीति न जोतति, न पातुभवतीति अत्थो. अरियमग्गोति लोकुत्तरमग्गो. इधाति इमस्मिं लोके. पाणिनन्ति सत्तानं. वीरियेनाति मग्गसहजातवीरियेन. नं पणामेत्वाति एतं किलेसजातं नीहरित्वा. अरियमग्गोति लोकियलोकुत्तरमग्गो. इति मग्गेनेव उपक्किलेसे नीहरित्वा मग्गस्स विसुद्धि वुत्ताति.

निद्दातन्दीसुत्तवण्णना निट्ठिता.

७. दुक्करसुत्तवण्णना

१७. सत्तमे दुत्तितिक्खन्ति दुक्खमं दुअधिवासियं. अब्यत्तेनाति बालेन. सामञ्ञन्ति समणधम्मो. इमिना देवता इदं दस्सेति – यं पण्डिता कुलपुत्ता दसपि वस्सानि वीसतिपि सट्ठिपि वस्सानि दन्ते अभिदन्तमाधाय जिव्हाय तालुं आहच्चपि चेतसा चित्तं अभिनिग्गण्हित्वापि एकासनं एकभत्तं पटिसेवमाना आपाणकोटिकं ब्रह्मचरियं चरन्ता सामञ्ञं करोन्ति. तं भगवा बालो अब्यत्तो कातुं न सक्कोतीति. बहू हि तत्थ सम्बाधाति तस्मिं सामञ्ञसङ्खाते अरियमग्गे बहू सम्बाधा मग्गाधिगमाय पटिपन्नस्स पुब्बभागे बहू परिस्सयाति दस्सेति.

चित्तञ्चे न निवारयेति यदि अयोनिसो उप्पन्नं चित्तं न निवारेय्य, कति अहानि सामञ्ञं चरेय्य? एकदिवसम्पि न चरेय्य. चित्तवसिको हि समणधम्मं कातुं न सक्कोति. पदे पदेति आरम्मणे आरम्मणे. आरम्मणञ्हि इध पदन्ति अधिप्पेतं. यस्मिं यस्मिं हि आरम्मणे किलेसो उप्पज्जति, तत्थ तत्थ बालो विसीदति नाम. इरियापथपदम्पि वट्टति. गमनादीसु हि यत्थ यत्थ किलेसो उप्पज्जति, तत्थ तत्थेव विसीदति नाम. सङ्कप्पानन्ति कामसङ्कप्पादीनं.

कुम्मो वाति कच्छपो विय. अङ्गानीति गीवपञ्चमानि अङ्गानि. समोदहन्ति समोदहन्तो, समोदहित्वा वा. मनोवितक्केति मनम्हि उप्पन्नवितक्के. एत्तावता इदं दस्सेति – यथा कुम्मो सोण्डिपञ्चमानि अङ्गानि सके कपाले समोदहन्तो सिङ्गालस्स ओतारं न देति, समोदहित्वा चस्स अप्पसय्हतं आपज्जति, एवमेवं भिक्खु मनम्हि उप्पन्नवितक्के सके आरम्मणकपाले समोदहं मारस्स ओतारं न देति, समोदहित्वा चस्स अप्पसय्हतं आपज्जतीति. अनिस्सितोति तण्हादिट्ठिनिस्सयेहि अनिस्सितो हुत्वा. अहेठयानोति अविहिंसमानो. परिनिब्बुतोति किलेसनिब्बानेन परिनिब्बुतो. नूपवदेय्य कञ्चीति यंकिञ्चि पुग्गलं आचारविपत्तिआदीसु याय कायचि मङ्कुं कातुकामो हुत्वा न वदेय्य, ‘‘कालेन वक्खामि नो अकालेना’’तिआदयो पन पञ्च धम्मे अज्झत्तं उपट्ठपेत्वा उल्लुम्पनसभावसण्ठितेन चित्तेन कारुञ्ञतं पटिच्च वदेय्याति.

दुक्करसुत्तवण्णना निट्ठिता.

८. हिरीसुत्तवण्णना

१८. अट्ठमे हिरीनिसेधोति हिरिया अकुसले धम्मे निसेधेतीति हिरीनिसेधो. कोचि लोकस्मिंविज्जतीति कोचि एवरूपो विज्जतीति पुच्छति. यो निन्दं अपबोधतीति यो गरहं अपहरन्तो बुज्झति. अस्सो भद्रो कसामिवाति यथा भद्रो अस्साजानीयो कसं अपहरन्तो बुज्झति, पतोदच्छायं दिस्वा संविज्झन्तो विय कसाय अत्तनि निपातं न देति, एवमेव यो भिक्खु भूतस्स दसअक्कोसवत्थुनो अत्तनि निपातं अददन्तो निन्दं अपबोधति अपहरन्तो बुज्झति, एवरूपो कोचि खीणासवो विज्जतीति पुच्छति. अभूतक्कोसेन पन परिमुत्तो नाम नत्थि. तनुयाति तनुका, हिरिया अकुसले धम्मे निसेधेत्वा चरन्ता खीणासवा नाम अप्पकाति अत्थो. सदा सताति निच्चकालं सतिवेपुल्लेन समन्नागता. अन्तं दुक्खस्स पप्पुय्याति वट्टदुक्खस्स कोटिं अन्तभूतं निब्बानं पापुणित्वा. सेसं वुत्तनयमेवाति.

हिरीसुत्तवण्णना निट्ठिता.

९. कुटिकासुत्तवण्णना

१९. नवमे कच्चि ते कुटिकाति अयं देवता दस मासे अन्तोवसनट्ठानट्ठेन मातरं कुटिकं कत्वा, यथा सकुणा दिवसं गोचरपसुता रत्तिं कुलावकं अल्लीयन्ति, एवमेवं सत्ता तत्थ तत्थ गन्त्वापि मातुगामस्स सन्तिकं आगच्छन्ति, आलयवसेन भरियं कुलावकं कत्वा. कुलपवेणिं सन्तानकट्ठेन पुत्ते सन्तानके कत्वा, तण्हं बन्धनं कत्वा, गाथाबन्धनेन इमे पञ्हे समोधानेत्वा भगवन्तं पुच्छि, भगवापिस्सा विस्सज्जेन्तो तग्घातिआदिमाह. तत्थ तग्घाति एकंसवचने निपातो. नत्थीति पहाय पब्बजितत्ता वट्टस्मिं वा पुन मातुकुच्छिवासस्स दारभरणस्स पुत्तनिब्बत्तिया वा अभावतो नत्थि.

देवता ‘‘मया सन्नाहं बन्धित्वा गुळ्हा पञ्हा पुच्छिता, अयञ्च समणो पुच्छितमत्तेयेव विस्सज्जेसि, जानं नु खो मे अज्झासयं कथेसि, उदाहु अजानं यं वा तं वा मुखारुळ्हं कथेसी’’ति चिन्तेत्वा पुन किन्ताहन्तिआदिमाह. तत्थ किन्ताहन्ति किं ते अहं. अथस्सा भगवा आचिक्खन्तो मातरन्तिआदिमाह. साहु तेति गाथाय अनुमोदित्वा सम्पहंसित्वा भगवन्तं वन्दित्वा गन्धमालादीहि पूजेत्वा अत्तनो देवट्ठानमेव गताति.

कुटिकासुत्तवण्णना निट्ठिता.

१०. समिद्धिसुत्तवण्णना

२०. दसमे तपोदारामेति तपोदस्स तत्तोदकस्स रहदस्स वसेन एवं लद्धनामे आरामे. वेभारपब्बतस्स किर हेट्ठा भुम्मट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामुय्यानेहि च समन्नागतं. तत्थ नागानं कीळनट्ठाने महाउदकरहदो, ततो तपोदा नाम नदी सन्दति कुथिता उण्होदका. कस्मा पनेसा एदिसा? राजगहं किर परिवारेत्वा महापेतलोको तिट्ठति, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा कुथिता सन्दति. वुत्तम्पि चेतं –

‘‘यतायं, भिक्खवे, तपोदा सन्दति, सो दहो अच्छोदको सीतोदको सातोदको सेतोदको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो, चक्कमत्तानि च पदुमानि पुप्फन्ति. अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छति, तेनायं तपोदा कुथिता सन्दती’’ति (पारा. २३१).

इमस्स पन आरामस्स अभिमुखट्ठाने ततो महाउदकरहदो जातो, तस्स वसेनायं विहारो ‘‘तपोदारामो’’ति वुच्चति.

समिद्धीति तस्स किर थेरस्स अत्तभावो समिद्धो अभिरूपो पासादिको, तस्मा ‘‘समिद्धी’’त्वेव सङ्खं गतो. गत्तानि परिसिञ्चितुन्ति पधानिकत्थेरो एस, बलवपच्चूसे उट्ठायासना सरीरं उतुं गाहापेत्वा बहि सट्ठिहत्थमत्ते महाचङ्कमे अपरापरं चङ्कमित्वा ‘‘सेदगहितेहि गत्तेहि परिभुञ्जमानं सेनासनं किलिस्सती’’ति मञ्ञमानो गत्तानि परिसिञ्चनत्थं सरीरधोवनत्थं उपसङ्कमि. एकचीवरो अट्ठासीति निवासनं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं हत्थेन गहेत्वा अट्ठासि.

गत्तानि पुब्बापयमानोति गत्तानि पुब्बसदिसानि वोदकानि कुरुमानो. अल्लसरीरे पारुतं हि चीवरं किलिस्सति दुग्गन्धं होति, न चेतं वत्तं. थेरो पन वत्तसम्पन्नो, तस्मा वत्ते ठितोव न्हायित्वा पच्चुत्तरित्वा अट्ठासि. तत्थ इदं न्हानवत्तं – उदकतित्थं गन्त्वा यत्थ कत्थचि चीवरानि निक्खिपित्वा वेगेन ठितकेनेव न ओतरितब्बं, सब्बदिसा पन ओलोकेत्वा विवित्तभावं ञत्वा खाणुगुम्बलतादीनि ववत्थपेत्वा तिक्खत्तुं उक्कासित्वा अवकुज्ज ठितेन उत्तरासङ्गचीवरं अपनेत्वा पसारेतब्बं, कायबन्धनं मोचेत्वा चीवरपिट्ठेयेव ठपेतब्बं. सचे उदकसाटिका नत्थि, उदकन्ते उक्कुटिकं निसीदित्वा निवासनं मोचेत्वा सचे सिन्नट्ठानं अत्थि, पसारेतब्बं. नो चे अत्थि, संहरित्वा ठपेतब्बं. उदकं ओतरन्तेन सणिकं नाभिप्पमाणमत्तं ओतरित्वा वीचिं अनुट्ठापेन्तेन सद्दं अकरोन्तेन निवत्तित्वा आगतदिसाभिमुखेन निमुज्जितब्बं, एवं चीवरं रक्खितं होति. उम्मुज्जन्तेनपि सद्दं अकरोन्तेन सणिकं उम्मुज्जित्वा न्हानपरियोसाने उदकन्ते उक्कुटिकेन निसीदित्वा निवासनं परिक्खिपित्वा उट्ठाय सुपरिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं अपारुपित्वाव ठातब्बन्ति.

थेरोपि तथा न्हायित्वा पच्चुत्तरित्वा विगच्छमानउदकं कायं ओलोकयमानो अट्ठासि. तस्स पकतियापि पासादिकस्स पच्चूससमये सम्मा परिणताहारस्स उण्होदकेन न्हातस्स अतिविय मुखवण्णो विरोचि, बन्धना पवुत्ततालफलं विय पभासम्पन्नो पुण्णचन्दो विय तङ्खणविकसितपदुमं विय मुखं सस्सिरिकं अहोसि, सरीरवण्णोपि विप्पसीदि. तस्मिं समये वनसण्डे अधिवत्था भुम्मदेवता पासादिकं भिक्खुं ओलोकयमाना समनं निग्गहेतुं असक्कोन्ती कामपरिळाहाभिभूता हुत्वा, ‘‘थेरं पलोभेस्सामी’’ति अत्तभावं उळारेन अलङ्कारेन अलङ्करित्वा सहस्सवट्टिपदीपं पज्जलमाना विय चन्दं उट्ठापयमाना विय सकलारामं एकोभासं कत्वा थेरं उपसङ्कमित्वा अवन्दित्वाव वेहासे ठिता गाथं अभासि. तेन वुत्तं – ‘‘अथ खो अञ्ञतरा देवता…पे… अज्झभासी’’ति.

अभुत्वाति पञ्च कामगुणे अपरिभुञ्जित्वा. भिक्खसीति पिण्डाय चरसि. मा तं कालो उपच्चगाति एत्थ कालो नाम पञ्चकामगुणपटिसेवनक्खमो दहरयोब्बनकालो. जराजिण्णेन हि ओभग्गेन दण्डपरायणेन पवेधमानेन काससासाभिभूतेन न सक्का कामे परिभुञ्जितुं. इति इमं कालं सन्धाय देवता ‘‘मा तं कालो उपच्चगा’’ति आह. तत्थ मा उपच्चगाति मा अतिक्कमि.

कालं वोहं न जानामीति एत्थ वोति निपातमत्तं. कालं न जानामीति मरणकालं सन्धाय वदति. सत्तानञ्हि –

‘‘जीवितं ब्याधि कालो च, देहनिक्खेपनं गति;

पञ्चेते जीवलोकस्मिं, अनिमित्ता न नायरे’’.

तत्थ जीवितं ताव ‘‘एत्तकमेव, न इतो पर’’न्ति ववत्थानाभावतो अनिमित्तं. कललकालेपि हि सत्ता मरन्ति, अब्बुद-पेसि-घन-अड्ढमास-एकमास-द्वेमास-तेमास-चतुमासपञ्चमास…पे… दसमासकालेपि, कुच्छितो निक्खन्तसमयेपि, ततो परं वस्ससतस्स अन्तोपि बहिपि मरन्तियेव. ब्याधिपि ‘‘इमिनाव ब्याधिना सत्ता मरन्ति, न अञ्ञेना’’ति ववत्थानाभावतो अनिमित्तो. चक्खुरोगेनपि हि सत्ता मरन्ति सोतरोगादीनं अञ्ञतरेनपि. कालोपि, ‘‘इमस्मिं येव काले मरितब्बं, न अञ्ञस्मि’’न्ति एवं ववत्थानाभावतो अनिमित्तो. पुब्बण्हेपि हि सत्ता मरन्ति मज्झन्हिकादीनं अञ्ञतरस्मिम्पि. देहनिक्खेपनम्पि, ‘‘इधेव मीयमानानं देहेन पतितब्बं, न अञ्ञत्था’’ति एवं ववत्थानाभावतो अनिमित्तं. अन्तोगामे जातानञ्हि बहिगामेपि अत्तभावो पतति, बहिगामेपि जातानं अन्तोगामेपि. तथा थलजानं जले, जलजानं थलेति अनेकप्पकारतो वित्थारेतब्बं. गतिपि, ‘‘इतो चुतेन इध निब्बत्तितब्ब’’न्ति एवं ववत्थानाभावतो अनिमित्ता. देवलोकतो हि चुता मनुस्सेसुपि निब्बत्तन्ति , मनुस्सलोकतो चुता देवलोकादीनं यत्थ कत्थचि निब्बत्तन्तीति एवं यन्ते युत्तगोणो विय गतिपञ्चके लोको सम्परिवत्तति. तस्सेवं सम्परिवत्ततो ‘‘इमस्मिं नाम काले मरणं भविस्सती’’ति इमं मरणस्स कालं वोहं न जानामि.

छन्नो कालो न दिस्सतीति अयं कालो मय्हं पटिच्छन्नो अविभूतो न पञ्ञायति. तस्माति यस्मा अयं कालो पटिच्छन्नो न पञ्ञायति, तस्मा पञ्च कामगुणे अभुत्वाव भिक्खामि. मा मं कालो उपच्चगाति एत्थ समणधम्मकरणकालं सन्धाय ‘‘कालो’’ति आह. अयञ्हि समणधम्मो नाम पच्छिमे काले तिस्सो वयोसीमा अतिक्कन्तेन ओभग्गेन दण्डपरायणेन पवेधमानेन काससासाभिभूतेन न सक्का कातुं. तदा हि न सक्का होति इच्छितिच्छितं बुद्धवचनं वा गण्हितुं, धुतङ्गं वा परिभुञ्जितुं, अरञ्ञवासं वा वसितुं, इच्छितिच्छितक्खणे समापत्तिं वा समापज्जितुं, पदभाण-सरभञ्ञधम्मकथा-अनुमोदनादीनि वा कातुं, तरुणयोब्बनकाले पनेतं सब्बं सक्का कातुन्ति अयं समणधम्मकरणस्स कालो मा मं उपच्चगा, याव मं नातिक्कमति, ताव कामे अभुत्वाव समणधम्मं करोमीति आह.

पथवियंपतिट्ठहित्वाति सा किर देवता – ‘‘अयं भिक्खु समणधम्मकरणस्स कालं नाम कथेति, अकालं नाम कथेति, सहेतुकं कथेति सानिसंस’’न्ति एत्तावताव थेरे लज्जं पच्चुपट्ठापेत्वा महाब्रह्मं विय अग्गिक्खन्धं विय च नं मञ्ञमाना गारवजाता आकासा ओरुय्ह पथवियं अट्ठासि, तं सन्धायेतं वुत्तं. किञ्चापि पथवियं ठिता, येन पनत्थेन आगता, पुनपि तमेव गहेत्वा दहरो त्वन्तिआदिमाह. तत्थ सुसूति तरुणो. काळकेसोति सुट्ठु काळकेसो. भद्रेनाति भद्दकेन. एकच्चो हि दहरोपि समानो काणो वा होति कुणिआदीनं वा अञ्ञतरो, सो भद्रेन योब्बनेन समन्नागतो नाम न होति. यो पन अभिरूपो होति दस्सनीयो पासादिको सब्बसम्पत्तिसम्पन्नो, यं यदेव अलङ्कारपरिहारं इच्छति, तेन तेन अलङ्कतो देवपुत्तो विय चरति, अयं भद्रेन योब्बनेन समन्नागतो नाम होति. थेरो च उत्तमरूपसम्पन्नो, तेन नं एवमाह.

अनिक्कीळितावीकामेसूति कामेसु अकीळितकीळो अभुत्तावी, अकतकामकीळोति अत्थो. मा सन्दिट्ठिकं हित्वाति येभुय्येन हि ता अदिट्ठसच्चा अवीतरागा अपरचित्तविदूनियो देवता भिक्खू दसपि वस्सानि वीसतिम्पि…पे… सट्ठिम्पि वस्सानि परिसुद्धं अखण्डं ब्रह्मचरियं चरमाने दिस्वा – ‘‘इमे भिक्खू मानुसके पञ्च कामगुणे पहाय दिब्बे कामे पत्थयन्ता समणधम्मं करोन्ती’’ति सञ्ञं उप्पादेन्ति, अयम्पि तत्थेव उप्पादेसि. तस्मा मानुसके कामे सन्दिट्ठिके, दिब्बे च कालिके कत्वा एवमाह.

न खो अहं, आवुसोति, आवुसो, अहं सन्दिट्ठिके कामे हित्वा कालिके कामे न अनुधावामि न पत्थेमि न पिहेमि. कलिकञ्च खो अहं, आवुसोति अहं खो, आवुसो, कालिकं कामं हित्वा सन्दिट्ठिकं लोकुत्तरधम्मं अनुधावामि. इति थेरो चित्तानन्तरं अलद्धब्बताय दिब्बेपि मानुसकेपि पञ्च कामगुणे कालिकाति अकासि, चित्तानन्तरं लद्धब्बताय लोकुत्तरधम्मं सन्दिट्ठिकन्ति. पञ्चकामगुणेसु समोहितेसुपि सम्पन्नकामस्सापि कामिनो चित्तानन्तरं इच्छितिच्छितारम्मणानुभवनं न सम्पज्जति. चक्खुद्वारे इट्ठारम्मणं अनुभवितुकामेन हि चित्तकारपोत्थकाररूपकारादयो पक्कोसापेत्वा, ‘‘इदं नाम सज्जेथा’’ति वत्तब्बं होति. एत्थन्तरे अनेककोटिसतसहस्सानि चित्तानि उप्पज्जित्वा निरुज्झन्ति. अथ पच्छा तं आरम्मणं सम्पापुणाति . सेसद्वारेसुपि एसेव नयो. सोतापत्तिमग्गानन्तरं पन सोतापत्तिफलमेव उप्पज्जति, अन्तरा अञ्ञस्स चित्तस्स वारो नत्थि. सेसफलेसुपि एसेव नयोति.

सो तमेवत्थं गहेत्वा कालिका हि, आवुसोतिआदिमाह. तत्थ कालिकाति वुत्तनयेन समोहितसम्पत्तिनापि कालन्तरे पत्तब्बा. बहुदुक्खाति पञ्च कामगुणे निस्साय पत्तब्बदुक्खस्स बहुताय बहुदुक्खा. तंवत्थुकस्सेव उपायासस्स बहुताय बहुपायासा. आदीनवो एत्थ भिय्योति पञ्च कामगुणे निस्साय लद्धब्बसुखतो आदीनवो भिय्यो, दुक्खमेव बहुतरन्ति अत्थो. सन्दिट्ठिको अयं धम्मोति अयं लोकुत्तरधम्मो येन येन अधिगतो होति, तेन तेन परसद्धाय गन्तब्बतं हित्वा पच्चवेक्खणञाणेन सयं दट्ठब्बोति सन्दिट्ठिको. अत्तनो फलदानं सन्धाय नास्स कालोति अकालो, अकालोयेव अकालिको. यो एत्थ अरियमग्गधम्मो, सो अत्तनो पवत्तिसमनन्तरमेव फलं देतीति अत्थो. ‘‘एहि पस्स इमं धम्म’’न्ति एवं पवत्तं एहिपस्सविधिं अरहतीति एहिपस्सिको. आदित्तं चेलं वा सीसं वा अज्झुपेक्खित्वापि भावनावसेन अत्तनो चित्ते उपनयं अरहतीति ओपनेय्यिको. सब्बेहि उग्घटितञ्ञूआदीहि विञ्ञूहि ‘‘भावितो मे मग्गो, अधिगतं फलं, सच्छिकतो निरोधो’’ति अत्तनि अत्तनि वेदितब्बोति पच्चत्तं वेदितब्बो विञ्ञूहीति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१४६ आदयो) धम्मानुस्सतिवण्णनायं वुत्तो.

इदानि सा देवता अन्धो विय रूपविसेसं थेरेन कथितस्स अत्थे अजानन्ती कथञ्च भिक्खूतिआदिमाह. तत्थ कथञ्चातिपदस्स ‘‘कथञ्च भिक्खु कालिका कामा वुत्ता भगवता, कथं बहुदुक्खा, कथं बहुपायासा’’ति? एवं सब्बपदेहि सम्बन्धो वेदितब्बो.

नवोति अपरिपुण्णपञ्चवस्सो हि भिक्खु नवो नाम होति, पञ्चवस्सतो पट्ठाय मज्झिमो, दसवस्सतो पट्ठाय थेरो. अपरो नयो – अपरिपुण्णदसवस्सो नवो, दसवस्सतो पट्ठाय मज्झिमो, वीसतिवस्सतो पट्ठाय थेरो. तेसं अहं नवोति वदति.

नवोपि एकच्चो सत्तट्ठवस्सकाले पब्बजित्वा द्वादसतेरसवस्सानि सामणेरभावेनेव अतिक्कन्तो चिरपब्बजितो होति, अहं पन अचिरपब्बजितोति वदति. इमं धम्मविनयन्ति इमं धम्मञ्च विनयञ्च. उभयम्पेतं सासनस्सेव नामं. धम्मेन हेत्थ द्वे पिटकानि वुत्तानि, विनयेन विनयपिटकं, इति तीहि पिटकेहि पकासितं पटिपत्तिं अधुना आगतोम्हीति वदति.

महेसक्खाहीति महापरिवाराहि. एकेकस्स हि देवरञ्ञो कोटिसतम्पि कोटिसहस्सम्पि परिवारो होति, ते अत्तानं महन्ते ठाने ठपेत्वा तथागतं पस्सन्ति. तत्थ अम्हादिसानं अप्पेसक्खानं मातुगामजातिकानं कुतो ओकासोति दस्सेति.

मयम्पिआगच्छेय्यामाति इदं सा देवता ‘‘सचेपि चक्कवाळं पूरेत्वा परिसा निसिन्ना होति, महतिया बुद्धवीथिया सत्थु सन्तिकं गन्तुं लभती’’ति ञत्वा आह. पुच्छ भिक्खु, पुच्छ भिक्खूति थिरकरणवसेन आमेडितं कतं.

अक्खेय्यसञ्ञिनोति एत्थ ‘‘देवो, मनुस्सो, गहट्ठो, पब्बजितो, सत्तो, पुग्गलो, तिस्सो, फुस्सो’’तिआदिना नयेन अक्खेय्यतो सब्बेसं अक्खानानं सब्बासं कथानं वत्थुभूततो पञ्चक्खन्धा ‘‘अक्खेय्या’’ति वुच्चन्ति. ‘‘सत्तो नरो पोसो पुग्गलो इत्थी पुरिसो’’ति एवं सञ्ञा एतेसं अत्थीति सञ्ञिनो, अक्खेय्येस्वेव सञ्ञिनोति अक्खेय्यसञ्ञिनो, पञ्चसु खन्धेसु सत्तपुग्गलादिसञ्ञिनोति अत्थो. अक्खेय्यस्मिं पतिट्ठिताति पञ्चसु खन्धेसु अट्ठहाकारेहि पतिट्ठिता. रत्तो हि रागवसेन पतिट्ठितो होति, दुट्ठो दोसवसेन, मूळ्हो मोहवसेन, परामट्ठो दिट्ठिवसेन, थामगतो अनुसयवसेन, विनिबद्धो मानवसेन, अनिट्ठङ्गतो विचिकिच्छावसेन, विक्खेपगतो उद्धच्चवसेन पतिट्ठितो होति. अक्खेय्यं अपरिञ्ञायाति पञ्चक्खन्धे तीहि परिञ्ञाहि अपरिजानित्वा. योगमायन्ति मच्चुनोति मच्चुनो योगं पयोगं पक्खेपं उपक्खेपं उपक्कमं अब्भन्तरं आगच्छन्ति, मरणवसं गच्छन्तीति अत्थो. एवमिमाय गाथाय कालिका कामा कथिता.

परिञ्ञायाति ञातपरिञ्ञा, तीरणपरिञ्ञा, पहानपरिञ्ञाति इमाहि तीहि परिञ्ञाहि परिजानित्वा. तत्थ कतमा ञातपरिञ्ञा? पञ्चक्खन्धे परिजानाति – ‘‘अयं रूपक्खन्धो, अयं वेदनाक्खन्धो, अयं सञ्ञाक्खन्धो, अयं सङ्खारक्खन्धो, अयं विञ्ञाणक्खन्धो, इमानि तेसं लक्खणरसपच्चुपट्ठानपदट्ठानानी’’ति, अयं ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा पञ्चक्खन्धे तीरेति अनिच्चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि. अयं तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन पञ्चसु खन्धेसु छन्दरागं पजहति. अयं पहानपरिञ्ञा.

अक्खातारं न मञ्ञतीति एवं तीहि परिञ्ञाहि पञ्चक्खन्धे परिजानित्वा खीणासवो भिक्खु अक्खातारं पुग्गलं न मञ्ञति. अक्खातारन्ति कम्मवसेन कारणं वेदितब्बं, अक्खातब्बं कथेतब्बं पुग्गलं न मञ्ञति, न पस्सतीति अत्थो . किन्ति अक्खातब्बन्ति? ‘‘तिस्सो’’ति वा ‘‘फुस्सो’’ति वा एवं येन केनचि नामेन वा गोत्तेन वा पकासेतब्बं. तञ्हि तस्स न होतीति तं तस्स खीणासवस्स न होति. येन नं वज्जाति येन नं ‘‘रागेन रत्तो’’ति वा ‘‘दोसेन दुट्ठो’’ति वा ‘‘मोहेन मूळ्हो’’ति वाति कोचि वदेय्य, तं कारणं तस्स खीणासवस्स नत्थि.

सचे विजानासि वदेहीति सचे एवरूपं खीणासवं जानासि, ‘‘जानामी’’ति वदेहि. नो चे जानासि, अथ ‘‘न जानामी’’ति वदेहि. यक्खाति देवतं आलपन्तो आह. इति इमाय गाथाय सन्दिट्ठिको नवविधो लोकुत्तरधम्मो कथितो. साधूति आयाचनत्थे निपातो.

यो मञ्ञतीति यो अत्तानं ‘‘अहं समो’’ति वा ‘‘विसेसी’’ति वा ‘‘निहीनो’’ति वा मञ्ञति. एतेन ‘‘सेय्योहमस्मी’’तिआदयो तयो माना गहिताव. तेसु गहितेसु नव माना गहिताव होन्ति. सो विवदेथ तेनाति सो पुग्गलो तेनेव मानेन येन केनचि पुग्गलेन सद्धिं – ‘‘केन मं त्वं पापुणासि, किं जातिया पापुणासि, उदाहु गोत्तेन, कुलपदेसेन, वण्णपोक्खरताय, बाहुसच्चेन, धुतगुणेना’’ति एवं विवदेय्य. इति इमायपि उपड्ढगाथाय कालिका कामा कथिता.

तीसु विधासूति तीसु मानेसु. ‘‘एकविधेन रूपसङ्गहो’’तिआदीसु (ध. स. ५८४) हि कोट्ठासो ‘‘विधो’’ति वुत्तो. ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) आकारो. ‘‘तिस्सो इमा, भिक्खवे, विधा. कतमा तिस्सो ? सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा, हीनोहमस्मीति विधा’’तिआदीसु (सं. नि. ५.१६२) मानो ‘‘विधा’’ति वुत्तो. इधापि मानोव. तेन वुत्तं ‘‘तीसु विधासूति तीसु मानेसू’’ति. अविकम्पमानोति सो पुग्गलो एतेसु सङ्खेपतो तीसु , वित्थारतो नवसु मानेसु न कम्पति, न चलति. समो विसेसीति न तस्स होतीति तस्स पहीनमानस्स खीणासवस्स ‘‘अहं सदिसो’’ति वा ‘‘सेय्यो’’ति वा ‘‘हीनो’’ति वा न होतीति दस्सेति. पच्छिमपदं वुत्तनयमेव. इति इमायपि उपड्ढगाथाय नवविधो सन्दिट्ठिको लोकुत्तरधम्मो कथितो.

पहासिसङ्खन्ति, ‘‘पटिसङ्खा योनिसो आहारं आहारेती’’तिआदीसु (सं. नि. ४.१२०, २३९) पञ्ञा ‘‘सङ्खा’’ति आगता. ‘‘अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा, यो पहोति गङ्गाय वालुकं गणेतु’’न्ति (सं. नि. ४.४१०) एत्थ गणना. ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु (सु. नि. ८८०) कोट्ठासो. ‘‘या तेसं तेसं धम्मानं सङ्खा समञ्ञा’’ति (ध. स. १३१३-१३१५) एत्थ पण्णत्ति ‘‘सङ्खा’’ति आगता. इधापि अयमेव अधिप्पेता. पहासि सङ्खन्ति पदस्स हि अयमेवत्थो – रत्तो दुट्ठो मूळ्हो इति इमं पण्णत्तिं खीणासवो पहासि जहि पजहीति.

न विमानमज्झगाति नवभेदं तिविधमानं न उपगतो. निवासट्ठेन वा मातुकुच्छि ‘‘विमान’’न्ति वुच्चति, तं आयतिं पटिसन्धिवसेन न उपगच्छीतिपि अत्थो. अनागतत्थे अतीतवचनं. अच्छेच्छीति छिन्दि. छिन्नगन्थन्ति चत्तारो गन्थे छिन्दित्वा ठितं. अनीघन्ति निद्दुक्खं. निरासन्ति नित्तण्हं. परियेसमानाति ओलोकयमाना. नाज्झगमुन्ति न अधिगच्छन्ति न विन्दन्ति न पस्सन्ति. वत्तमानत्थे अतीतवचनं. इध वा हुरं वाति इधलोके वा परलोके वा. सब्बनिवेसनेसूति तयो भवा, चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव सत्तावासा, इति इमेसुपि सब्बेसु सत्तनिवेसनेसु एवरूपं खीणासवं कायस्स भेदा उप्पज्जमानं वा उप्पन्नं वा न पस्सन्तीति अत्थो. इमाय गाथाय सन्दिट्ठिकं लोकुत्तरधम्ममेव कथेसि.

इमञ्च गाथं सुत्वा सापि देवता अत्थं सल्लक्खेसि, तेनेव कारणेन इमस्स ख्वाहं, भन्तेतिआदिमाह. तत्थ पापं न कयिराति गाथाय दसकुसलकम्मपथवसेनपि कथेतुं वट्टति अट्ठङ्गिकमग्गवसेनपि. दसकुसलकम्मपथवसेन ताव वचसाति चतुब्बिधं वचीसुचरितं गहितं. मनसाति तिविधं मनोसुचरितं गहितं. कायेन वा किञ्चन सब्बलोकेति तिविधं कायसुचरितं गहितं. इमे ताव दसकुसलकम्मपथधम्मा होन्ति. कामे पहायाति इमिना पन कामसुखल्लिकानुयोगो पटिक्खित्तो. सतिमा सम्पजानोति इमिना दसकुसलकम्मपथकारणं सतिसम्पजञ्ञं गहितं. दुक्खं न सेवेथ अनत्थसंहितन्ति इमिना अत्तकिलमथानुयोगो पटिसिद्धो. इति देवता ‘‘उभो अन्ते विवज्जेत्वा कारणेहि सतिसम्पजञ्ञेहि सद्धिं दसकुसलकम्मपथधम्मे तुम्हेहि कथिते आजानामि भगवा’’ति वदति.

अट्ठङ्गिकमग्गवसेन पन अयं नयो – तस्मिं किर ठाने महती धम्मदेसना अहोसि. देसनापरियोसाने देवता यथाठाने ठिताव देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठाय अत्तना अधिगतं अट्ठङ्गिकं मग्गं दस्सेन्ती एवमाह. तत्थ वचसाति सम्मावाचा गहिता, मनो पन अङ्गं न होतीति मनसाति मग्गसम्पयुत्तकं चित्तं गहितं. कायेन वा किञ्चन सब्बलोकेति सम्माकम्मन्तो गहितो, आजीवो पन वाचाकम्मन्तपक्खिकत्ता गहितोव होति. सतिमाति इमिना वायामसतिसमाधयो गहिता. सम्पजानोतिपदेन सम्मादिट्ठिसम्मासङ्कप्पा. कामे पहाय, दुक्खं न सेवेथातिपदद्वयेन अन्तद्वयवज्जनं. इति इमे द्वे अन्ते अनुपगम्म मज्झिमं पटिपदं तुम्हेहि कथितं, आजानामि भगवाति वत्वा तथागतं गन्धमालादीहि पूजेत्वा पदक्खिणं कत्वा पक्कामीति.

समिद्धिसुत्तवण्णना निट्ठिता.

नन्दनवग्गो दुतियो.

३. सत्तिवग्गो

१. सत्तिसुत्तवण्णना

२१. सत्तिवग्गस्स पठमे सत्तियाति देसनासीसमेतं. एकतोखारादिना सत्थेनाति अत्थो. ओमट्ठोति पहतो. चत्तारो हि पहारा ओमट्ठो उम्मट्ठो मट्ठो विमट्ठोति. तत्थ उपरि ठत्वा अधोमुखं दिन्नपहारो ओमट्ठो नाम; हेट्ठा ठत्वा उद्धंमुखं दिन्नो उम्मट्ठो नाम; अग्गळसूचि विय विनिविज्झित्वा गतो मट्ठो नाम; सेसो सब्बोपि विमट्ठो नाम. इमस्मिं पन ठाने ओमट्ठो गहितो. सो हि सब्बदारुणो दुरुद्धरसल्लो दुत्तिकिच्छो अन्तोदोसो अन्तोपुब्बलोहितोव होति , पुब्बलोहितं अनिक्खमित्वा वणमुखं परियोनन्धित्वा तिट्ठति. पुब्बलोहितं निहरितुकामेहि मञ्चेन सद्धिं बन्धित्वा अधोसिरो कातब्बो होति, मरणं वा मरणमत्तं वा दुक्खं पापुणाति. परिब्बजेति विहरेय्य.

इमाय गाथाय किं कथेति? यथा सत्तिया ओमट्ठो पुरिसो सल्लुब्बहन-वणतिकिच्छनानं अत्थाय वीरियं आरभति, पयोगं करोति परक्कमति. यथा च डय्हमानो मत्थके आदित्तसीसो तस्स निब्बापनत्थाय वीरियं आरभति, पयोगं करोति परक्कमति, एवमेव भिक्खु कामरागं पहानाय सतो अप्पमत्तो हुत्वा विहरेय्य भगवाति कथेसि.

अथ भगवा चिन्तेसि – इमाय देवताय उपमा ताव दळ्हं कत्वा आनीता, अत्थं पन परित्तकं गहेत्वा ठिता, पुनप्पुनं कथेन्तीपि हेसा कामरागस्स विक्खम्भनपहानमेव कथेय्य. याव च कामरागो मग्गेन न समुग्घाटियति, ताव अनुबद्धोव होति. इति तमेव ओपम्मं गहेत्वा पठममग्गवसेन देसनं विनिवट्टेत्वा देसेन्तो दुतियं गाथमाह. तस्सत्थो पुरिमानुसारेनेव वेदितब्बोति. पठमं.

२. फुसतिसुत्तवण्णना

२२. दुतिये नाफुसन्तं फुसतीति कम्मं अफुसन्तं विपाको न फुसति, कम्ममेव वा अफुसन्तं कम्मं न फुसति. कम्मञ्हि नाकरोतो करियति. फुसन्तञ्च ततोफुसेति कम्मं फुसन्तं विपाको फुसति, कम्ममेव वा फुसति. कम्मञ्हि करोतो करियति. तस्मा फुसन्तं फुसति, अप्पदुट्ठपदोसिनन्ति यस्मा न अफुसन्तं फुसति, फुसन्तञ्च फुसति, अयं कम्मविपाकानं धम्मता, तस्मा यो ‘‘अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्सा’’ति एवं वुत्तो अप्पदुट्ठपदोसी पुग्गलो, तं पुग्गलं कम्मं फुसन्तमेव कम्मं फुसति, विपाको वा फुसति. सो हि परस्स उपघातं कातुं सक्कोति वा मा वा, अत्ता पनानेन चतूसु अपायेसु ठपितो नाम होति. तेनाह भगवा – ‘‘तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो’’ति. दुतियं.

३. जटासुत्तवण्णना

२३. ततिये अन्तोजटाति गाथायं जटाति तण्हाय जालिनिया अधिवचनं. सा हि रूपादीसु आरम्मणेसु हेट्ठुपरियवसेन पुनप्पुनं उप्पज्जनतो संसिब्बनट्ठेन वेळुगुम्बादीनं साखाजालसङ्खाता जटा वियाति जटा. सा पनेसा सकपरिक्खारपरपरिक्खारेसु सकअत्तभाव-परअत्तभावेसु अज्झत्तिकायतन-बाहिरायतनेसु च उप्पज्जनतो अन्तोजटा बहिजटाति वुच्चति. ताय एवं उप्पज्जमानाय जटाय जटिता पजा. यथा नाम वेळुजटादीहि वेळुआदयो, एवं ताय तण्हाजटाय सब्बापि अयं सत्तनिकायसङ्खाता पजा जटिता विनद्धा, संसिब्बिताति अत्थो. यस्मा च एवं जटिता, तं तं गोतम पुच्छामीति तस्मा तं पुच्छामि. गोतमाति भगवन्तं गोत्तेन आलपति. को इमं विजटये जटन्ति इमं एवं तेधातुकं जटेत्वा ठितं जटं को विजटेय्य, विजटेतुं को समत्थोति पुच्छति.

अथस्स भगवा तमत्थं विस्सज्जेन्तो सीले पतिट्ठायातिआदिमाह. तत्थ सीले पतिट्ठायाति चतुपारिसुद्धिसीले ठत्वा. एत्थ च भगवा जटाविजटनं पुच्छितो सीलं आरभन्तो न ‘‘अञ्ञं पुट्ठो अञ्ञं कथेती’’ति वेदितब्बो. जटाविजटकस्स हि पतिट्ठादस्सनत्थमेत्थ सीलं कथितं.

नरोति सत्तो. सपञ्ञोति कम्मजतिहेतुकपटिसन्धिपञ्ञाय पञ्ञवा. चित्तं पञ्ञञ्च भावयन्ति समाधिञ्चेव विपस्सनञ्च भावयमानो. चित्तसीसेन हेत्थ अट्ठ समापत्तियो कथिता, पञ्ञानामेन विपस्सना. आतापीति वीरियवा. वीरियञ्हि किलेसानं आतापनपरितापनट्ठेन ‘‘आतापो’’ति वुच्चति, तदस्स अत्थीति आतापी. निपकोति नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतोति अत्थो. इमिना पदेन पारिहारियपञ्ञं दस्सेति. पारिहारियपञ्ञा नाम ‘‘अयं कालो उद्देसस्स, अयं कालो परिपुच्छाया’’तिआदिना नयेन सब्बत्थ कारापिता परिहरितब्बपञ्ञा. इमस्मिञ्हि पञ्हाब्याकरणे तिक्खत्तुं पञ्ञा आगता. तत्थ पठमा जातिपञ्ञा, दुतिया विपस्सनापञ्ञा, ततिया सब्बकिच्चपरिणायिका पारिहारियपञ्ञा.

सोइमं विजटये जटन्ति सो इमेहि सीलादीहि समन्नागतो भिक्खु. यथा नाम पुरिसो पथवियं पतिट्ठाय सुनिसितं सत्थं उक्खिपित्वा महन्तं वेळुगुम्बं विजटेय्य, एवमेवं सीले पतिट्ठाय समाधिसिलायं सुनिसितं विपस्सनापञ्ञासत्थं वीरियबलपग्गहितेन पारिहारियपञ्ञाहत्थेन उक्खिपित्वा सब्बम्पि तं अत्तनो सन्ताने पतितं तण्हाजटं विजटेय्य सञ्छिन्देय्य सम्पदालेय्याति.

एत्तावता सेखभूमिं कथेत्वा इदानि जटं विजटेत्वा ठितं महाखीणासवं दस्सेन्तो येसन्तिआदिमाह. एवं जटं विजटेत्वा ठितं खीणासवं दस्सेत्वा पुन जटाय विजटनोकासं दस्सेन्तो यत्थ नामञ्चातिआदिमाह. तत्थ नामन्ति चत्तारो अरूपिनो खन्धा. पटिघं रूपसञ्ञा चाति एत्थ पटिघसञ्ञावसेन कामभवो गहितो, रूपसञ्ञावसेन रूपभवो. तेसु द्वीसु गहितेसु अरूपभवो गहितोव होति भवसङ्खेपेनाति. एत्थेसा छिज्जते जटाति एत्थ तेभूमकवट्टस्स परियादियनट्ठाने एसा जटा छिज्जति, निब्बानं आगम्म छिज्जति निरुज्झतीति अयं अत्थो दस्सितो होति. ततियं.

४. मनोनिवारणसुत्तवण्णना

२४. चतुत्थे यतो यतोति पापतो वा कल्याणतो वा. अयं किर देवता ‘‘यंकिञ्चि कुसलादिभेदं लोकियं वा लोकुत्तरं वा मनो, तं निवारेतब्बमेव, न उप्पादेतब्ब’’न्ति एवंलद्धिका . स सब्बतोति सो सब्बतो. अथ भगवा – ‘‘अयं देवता अनिय्यानिककथं कथेति, मनो नाम निवारेतब्बम्पि अत्थि भावेतब्बम्पि, विभजित्वा नमस्सा दस्सेस्सामी’’ति चिन्तेत्वा दुतियगाथं आह. तत्थ न मनो संयतत्तमागतन्ति, यं वुत्तं ‘‘न सब्बतो मनो निवारये’’ति, कतरं तं मनो, यं तं सब्बतो न निवारेतब्बन्ति चे. मनो संयतत्तं आगतं, यं मनो यत्थ संयतभावं आगतं, ‘‘दानं दस्सामि, सीलं रक्खिस्सामी’’तिआदिना नयेन उप्पन्नं, एतं मनो न निवारेतब्बं, अञ्ञदत्थु ब्रूहेतब्बं वड्ढेतब्बं. यतो यतो च पापकन्ति यतो यतो अकुसलं उप्पज्जति, ततो ततो च तं निवारेतब्बन्ति. चतुत्थं.

५. अरहन्तसुत्तवण्णना

२५. पञ्चमे कतावीति चतूहि मग्गेहि कतकिच्चो. अहं वदामीति अयं देवता वनसण्डवासिनी, सा आरञ्ञकानं भिक्खूनं ‘‘अहं भुञ्जामि, अहं निसीदामि, मम पत्तो, मम चीवर’’न्तिआदिकथावोहारं सुत्वा चिन्तेसि – ‘‘अहं इमे भिक्खू ‘खीणासवा’ति मञ्ञामि, खीणासवानञ्च नाम एवरूपा अत्तुपलद्धिनिस्सितकथा होति, न होति नु खो’’ति जाननत्थं एवं पुच्छति.

सामञ्ञन्ति लोकनिरुत्तिं लोकवोहारं. कुसलोति खन्धादीसु कुसलो. वोहारमत्तेनाति उपलद्धिनिस्सितकथं हित्वा वोहारभेदं अकरोन्तो ‘‘अहं, ममा’’ति वदेय्य. ‘‘खन्धा भुञ्जन्ति, खन्धा निसीदन्ति, खन्धानं पत्तो, खन्धानं चीवर’’न्ति हि वुत्ते वोहारभेदो होति, न कोचि जानाति. तस्मा एवं अवत्वा लोकवोहारेन वोहरतीति.

अथ देवता – ‘‘यदि दिट्ठिया वसेन न वदति, मानवसेन नु खो वदती’’ति चिन्तेत्वा पुन यो होतीति पुच्छि. तत्थ मानं नु खोति सो भिक्खु मानं उपगन्त्वा मानवसेन वदेय्य नु खोति. अथ भगवा – ‘‘अयं देवता खीणासवं समानं विय करोती’’ति चिन्तेत्वा, ‘‘खीणासवस्स नवविधोपि मानो पहीनो’’ति दस्सेन्तो पटिगाथं आह. तत्थ विधूपिताति विधमिता. मानगन्थस्साति माना च गन्था च अस्स. मञ्ञतन्ति मञ्ञनं. तिविधम्पि तण्हा-दिट्ठि-मान-मञ्ञनं सो वीतिवत्तो, अतिक्कन्तोति अत्थो. सेसं उत्तानत्थमेवाति. पञ्चमं.

६. पज्जोतसुत्तवण्णना

२६. छट्ठे पुट्ठुन्ति पुच्छितुं. कथं जानेमूति कथं जानेय्याम. दिवारत्तिन्ति दिवा च रत्तिञ्च. तत्थ तत्थाति यत्थ यत्थेव पज्जलितो होति, तत्थ तत्थ. एसा आभाति एसा बुद्धाभा. कतमा पन साति? ञाणालोको वा होतु पीतिआलोको वा पसादालोको वा धम्मकथाआलोको वा, सब्बोपि बुद्धानं पातुभावा उप्पन्नो आलोको बुद्धाभा नाम. अयं अनुत्तरा सब्बसेट्ठा असदिसाति. छट्ठं.

७. सरसुत्तवण्णना

२७. सत्तमे कुतो सरा निवत्तन्तीति इमे संसारसरा कुतो निवत्तन्ति, किं आगम्म नप्पवत्तन्तीति अत्थो. न गाधतीति न पतिट्ठाति. अतोति अतो निब्बानतो. सेसं उत्तानत्थमेवाति. सत्तमं.

८. महद्धनसुत्तवण्णना

२८. अट्ठमे निधानगतं मुत्तसारादि महन्तं धनमेतेसन्ति महद्धना. सुवण्णरजतभाजनादि महाभोगो एतेसन्ति महाभोगा. अञ्ञमञ्ञाभिगिज्झन्तीति अञ्ञमञ्ञं अभिगिज्झन्ति पत्थेन्ति पिहेन्ति. अनलङ्कताति अतित्ता अपरियत्तजाता. उस्सुक्कजातेसूति नानाकिच्चजातेसु अनुप्पन्नानं रूपादीनं उप्पादनत्थाय उप्पन्नानं अनुभवनत्थाय उस्सुक्केसु. भवसोतानुसारीसूति वट्टसोतं अनुसरन्तेसु. अनुस्सुकाति अवावटा. अगारन्ति मातुगामेन सद्धिं गेहं. विराजियाति विराजेत्वा. सेसं उत्तानमेवाति. अट्ठमं.

९. चतुचक्कसुत्तवण्णना

२९. नवमे चतुचक्कन्ति चतुइरियापथं. इरियापथो हि इध चक्कन्ति अधिप्पेतो. नवद्वारन्ति नवहि वणमुखेहि नवद्वारं. पुण्णन्ति असुचिपूरं. लोभेन संयुतन्ति तण्हाय संयुत्तं. कथं यात्रा भविस्सतीति एतस्स एवरूपस्स सरीरस्स कथं निग्गमनं भविस्सति, कथं मुत्ति परिमुत्ति समतिक्कमो भविस्सतीति पुच्छति. नद्धिन्ति उपनाहं, पुब्बकाले कोधो, अपरकाले उपनाहोति एवं पवत्तं बलवकोधन्ति अत्थो. वरत्तन्ति ‘‘छेत्वा नद्धि वरत्तञ्च, सन्दानं सहनुक्कम’’न्ति गाथाय (ध. प. ३९८; सु. नि. ६२७) तण्हा वरत्ता, दिट्ठि सन्दानं नाम जातं. इध पन पाळिनिद्दिट्ठे किलेसे ठपेत्वा अवसेसा ‘‘वरत्ता’’ति वेदितब्बा, इति किलेसवरत्तञ्च छेत्वाति अत्थो. इच्छा लोभन्ति एकोयेव धम्मो इच्छनट्ठेन इच्छा, लुब्भनट्ठेन लोभोति वुत्तो. पठमुप्पत्तिका वा दुब्बला इच्छा, अपरापरुप्पत्तिको बलवा लोभो. अलद्धपत्थना वा इच्छा, पटिलद्धवत्थुम्हि लोभो. समूलं तण्हन्ति अविज्जामूलेन समूलकं तण्हं. अब्बुय्हाति अग्गमग्गेन उप्पाटेत्वा. सेसं उत्तानमेवाति. नवमं.

१०. एणिजङ्घसुत्तवण्णना

३०. दसमे एणिजङ्घन्ति एणिमिगस्स विय सुवट्टितजङ्घं. किसन्ति अथूलं समसरीरं. अथ वा आतपेन मिलातं मालागन्धविलेपनेहि अनुपब्रूहितसरीरन्तिपि अत्थो. वीरन्ति वीरियवन्तं. अप्पाहारन्ति भोजने मत्तञ्ञुताय मिताहारं, विकालभोजनपटिक्खेपवसेन वा परित्ताहारं. अलोलुपन्ति चतूसु पच्चयेसु लोलुप्पविरहितं. रसतण्हापटिक्खेपो वा एस. सीहंवेकचरं नागन्ति एकचरं सीहं विय, एकचरं नागं विय. गणवासिनो हि पमत्ता होन्ति, एकचरा अप्पमत्ता, तस्मा एकचराव गहिताति. पवेदिताति पकासिता कथिता. एत्थाति एतस्मिं नामरूपे. पञ्चकामगुणवसेन हि रूपं गहितं, मनेन नामं, उभयेहि पन अविनिभुत्तधम्मे गहेत्वा पञ्चक्खन्धादिवसेनपेत्थ भुम्मं योजेतब्बन्ति. दसमं.

सत्तिवग्गो ततियो.

४. सतुल्लपकायिकवग्गो

१. सब्भिसुत्तवण्णना

३१. सतुल्लपकायिकवग्गस्स पठमे सतुल्लपकायिकाति सतं धम्मं समादानवसेन उल्लपेत्वा सग्गे निब्बत्ताति सतुल्लपकायिका. तत्रिदं वत्थु – सम्बहुला किर समुद्दवाणिजा नावाय समुद्दं पक्खन्दिंसु. तेसं खित्तसरवेगेन गच्छन्तिया नावाय सत्तमे दिवसे समुद्दमज्झे महन्तं उप्पातिकं पातुभूतं, महाऊमियो उट्ठहित्वा नावं उदकस्स पूरेन्ति. नावाय निमुज्जमानाय महाजनो अत्तनो अत्तनो देवतानं नामानि गहेत्वा आयाचनादीनि करोन्तो परिदेवि. तेसं मज्झे एको पुरिसो – ‘‘अत्थि नु खो मे एवरूपे भये पतिट्ठा’’ति आवज्जेन्तो अत्तनो परिसुद्धानि सरणानि चेव सीलानि च दिस्वा योगी विय पल्लङ्कं आभुजित्वा निसीदि. तमेनं इतरे सभयकारणं पुच्छिंसु. सो तेसं कथेसि – ‘‘अम्भो अहं नावं अभिरूहनदिवसे भिक्खुसङ्घस्स दानं दत्वा सरणानि चेव सीलानि च अग्गहेसिं, तेन मे भयं नत्थी’’ति. किं पन सामि एतानि अञ्ञेसम्पि वत्तन्तीति? आम वत्तन्तीति तेन हि अम्हाकम्पि देथाति. सो ते मनुस्से सतं सतं कत्वा सत्त कोट्ठासे अकासि, ततो पञ्चसीलानि अदासि. तेसु पठमं जङ्घसतं गोप्फकमत्ते उदके ठितं अग्गहेसि, दुतियं जाणुमत्ते, ततियं कटिमत्ते, चतुत्थं नाभिमत्ते, पञ्चमं थनमत्ते, छट्ठं गलप्पमाणे, सत्तमं मुखेन लोणोदके पविसन्ते अग्गहेसि. सो तेसं सीलानि दत्वा – ‘‘अञ्ञं तुम्हाकं पटिसरणं नत्थि, सीलमेव आवज्जेथा’’ति उग्घोसेसि. तानि सत्तपि जङ्घसतानि तत्थ कालं कत्वा आसन्नकाले गहितसीलं निस्साय तावतिंसभवने निब्बत्तिंसु, तेसं घटावसेनेव विमानानि निब्बत्तिंसु. सब्बेसं मज्झे आचरियस्स योजनसतिकं सुवण्णविमानं निब्बत्ति, अवसेनानि तस्स परिवारानि हुत्वा सब्बहेट्ठिमं द्वादसयोजनिकं अहोसि. ते निब्बत्तक्खणेयेव कम्मं आवज्जेन्ता आचरियं निस्साय सम्पत्तिलाभं ञत्वा, ‘‘गच्छाम ताव, दसबलस्स सन्तिके अम्हाकं आचरियस्स वण्णं कथेय्यामा’’ति मज्झिमयामसमनन्तरे भगवन्तं उपसङ्कमिंसु, ता देवता आचरियस्स वण्णभणनत्थं एकेकं गाथं अभासिंसु.

तत्थ सब्भिरेवाति पण्डितेहि, सप्पुरिसेहि एव. र-कारो पदसन्धिकरो. समासेथाति सह निसीदेय्य. देसनासीसमेव चेतं, सब्बइरियापथे सब्भिरेव सह कुब्बेय्याति अत्थो. कुब्बेथाति करेय्य. सन्थवन्ति मित्तसन्थवं. तण्हासन्थवो पन न केनचि सद्धिं कातब्बो, मित्तसन्थवो बुद्ध-पच्चेकबुद्ध-बुद्धसावकेहि सह कातब्बो. इदं सन्धायेतं वुत्तं. सतन्ति बुद्धादीनं सप्पुरिसानं. सद्धम्मन्ति पञ्चसीलदससीलचतुसतिपट्ठानादिभेदं सद्धम्मं, इध पन पञ्चसीलं अधिप्पेतं. सेय्यो होतीति वड्ढि होति. न पापियोति लामकं किञ्चि न होति. नाञ्ञतोति वालिकादीहि तेलादीनि विय अञ्ञतो अन्धबालतो पञ्ञा नाम न लब्भति, तिलादीहि पन तेलादीनि विय सतं धम्मं ञत्वा पण्डितमेव सेवन्तो भजन्तो लभतीति. सोकमज्झेति सोकवत्थूनं सोकानुगतानं वा सत्तानं मज्झगतो न सोचति बन्धुलमल्लसेनापतिस्स उपासिका विय, पञ्चन्नं चोरसतानं मज्झे धम्मसेनापतिस्स सद्धिविहारिको संकिच्चसामणेरो विय च.

ञातिमज्झे विरोचतीति ञातिगणमज्झे संकिच्चथेरस्स सद्धिविहारिको अधिमुत्तकसामणेरो विय सोभति. सो किर थेरस्स भागिनेय्यो होति, अथ नं थेरो आह – ‘‘सामणेर, महल्लकोसि जातो, गच्छ, वस्सानि पुच्छित्वा एहि, उपसम्पादेस्सामि त’’न्ति. सो ‘‘साधू’’ति थेरं वन्दित्वा पत्तचीवरमादाय चोरअटविया ओरभागे भगिनिगामं गन्त्वा पिण्डाय चरि, तं भगिनी दिस्वा वन्दित्वा गेहे निसीदापेत्वा भोजेसि. सो कतभत्तकिच्चो वस्सानि पुच्छि. सा ‘‘अहं न जानामि, माता मे जानाती’’ति आह. अथ सो ‘‘तिट्ठथ तुम्हे, अहं मातुसन्तिकं गमिस्सामी’’ति अटविं ओतिण्णो. तमेनं दूरतोव चोरपुरिसो दिस्वा चोरानं आरोचेसि. चोरा ‘‘सामणेरो किरेको अटविं ओतिण्णो, गच्छथ नं आनेथा’’ति आणापेत्वा एकच्चे ‘‘मारेम न’’न्ति आहंसु, एकच्चे विस्सज्जेमाति. सामणेरो चिन्तेसि – ‘‘अहं सेखो सकरणीयो, इमेहि सद्धिं मन्तेत्वा सोत्थिमत्तानं करिस्सामी’’ति चोरजेट्ठकं आमन्तेत्वा, ‘‘उपमं ते, आवुसो, करिस्सामी’’ति इमा गाथा अभासि –

‘‘अहु अतीतमद्धानं, अरञ्ञस्मिं ब्रहावने;

चेतो कूटानि ओड्डेत्वा, ससकं अवधी तदा.

‘‘ससकञ्च मतं दिस्वा, उब्बिग्गा मिगपक्खिनो;

एकरत्तिं अपक्कामुं, ‘अकिच्चं वत्तते इध’.

‘‘तथेव समणं हन्त्वा, अधिमुत्तं अकिञ्चनं;

अद्धिका नागमिस्सन्ति, धनजानि भविस्सती’’ति.

‘‘सच्चं खो समणो आह, अधिमुत्तो अकिञ्चनो;

अद्धिका नागमिस्सन्ति, धनजानि भविस्सति.

‘‘सचे पटिपथे दिस्वा, नारोचेस्ससि कस्सचि;

तव सच्चमनुरक्खन्तो, गच्छ भन्ते यथासुख’’न्ति.

सो तेहि चोरेहि विस्सज्जितो गच्छन्तो ञातयोपि दिस्वा तेसम्पि न आरोचेसि. अथ ते अनुप्पत्ते चोरा गहेत्वा विहेठयिंसु, उरं पहरित्वा परिदेवमानञ्चस्स मातरं चोरा एतदवोचुं –

‘‘किं ते होति अधिमुत्तो, उदरे वसिको असि;

पुट्ठा मे अम्म अक्खाहि, कथं जानेमु तं मय’’न्ति.

‘‘अधिमुत्तस्स अहं माता, अयञ्च जनको पिता;

भगिनी भातरो चापि, सब्बेव इध ञातयो.

‘‘अकिच्चकारी अधिमुत्तो, यं दिस्वा न निवारये;

एतं खो वत्तं समणानं, अरियानं धम्मजीविनं.

‘‘सच्चवादी अधिमुत्तो, यं दिस्वा न निवारये;

अधिमुत्तस्स सुचिण्णेन, सच्चवादिस्स भिक्खुनो;

सब्बेव अभयं पत्ता, सोत्थिं गच्छन्तु ञातयो’’ति.

एवं ते चोरेहि विस्सज्जिता गन्त्वा अधिमुत्तं आहंसु –

‘‘तव तात सुचिण्णेन, सच्चवादिस्स भिक्खुनो;

सब्बेव अभयं पत्ता, सोत्थिं पच्चागमम्हसे’’ति.

तेपि पञ्चसता चोरा पसादं आपज्जित्वा अधिमुत्तस्स सामणेरस्स सन्तिके पब्बजिंसु. सो ते आदाय उपज्झायस्स सन्तिकं गन्त्वा पठमं अत्तना उपसम्पन्नो पच्छा ते पञ्चसते अत्तनो अन्तेवासिके कत्वा उपसम्पादेसि. ते अधिमुत्तथेरस्स ओवादे ठिता सब्बे अग्गफलं अरहत्तं पापुणिंसु. इममत्थं गहेत्वा देवता ‘‘सतं सद्धम्ममञ्ञाय ञातिमज्झे विरोचती’’ति आह.

साततन्ति सततं सुखं वा चिरं तिट्ठन्तीति वदति. सब्बासं वोति सब्बासं तुम्हाकं. परियायेनाति कारणेन. सब्बदुक्खा पमुच्चतीति, न केवलं सेय्योव होति, न च केवलं पञ्ञं लभति, सोकमज्झे न सोचति, ञातिमज्झे विरोचति, सुगतियं निब्बत्तति, चिरं सुखं तिट्ठति, सकलस्मा पन वट्टदुक्खापि मुच्चतीति. पठमं.

२. मच्छरिसुत्तवण्णना

३२. दुतिये मच्छेरा च पमादा चाति अत्तसम्पत्तिनिगूहनलक्खणेन मच्छेरेन चेव सतिविप्पवासलक्खणेन पमादेन च. एकच्चो हि ‘इदं मे देन्तस्स परिक्खयं गमिस्सति, मय्हं वा घरमानुसकानं वा न भविस्सती’’ति मच्छरियेन दानं न देति. एकच्चो खिड्डादिपसुतत्ता ‘दानं दातब्ब’’न्ति चित्तम्पि न उप्पादेति. एवं दानं न दीयतीति एवमेतं यसदायकं सिरीदायकं सम्पत्तिदायकं सुखदायकं दानं नाम न दीयतीतिआदिना कारणं कथेसि. पुञ्ञं आकङ्खमानेनाति पुब्बचेतनादिभेदं पुञ्ञं इच्छमानेन. देय्यं होति विजानताति अत्थि दानस्स फलन्ति जानन्तेन दातब्बमेवाति वदति.

तमेव बालं फुसतीति तंयेव बालं इधलोकपरलोकेसु जिघच्छा च पिपासा च फुसति अनुबन्धति न विजहति. तस्माति यस्मा तमेव फुसति, तस्मा. विनेय्य मच्छेरन्ति मच्छेरमलं विनेत्वा. दज्जा दानं मलाभिभूति मलाभिभू हुत्वा तं मच्छेरमलं अभिभवित्वा दानं ददेय्य.

ते मतेसु न मीयन्तीति अदानसीलताय मरणेन मतेसु न मीयन्ति. यथा हि मतो सम्परिवारेत्वा ठपिते बहुम्हिपि अन्नपानादिम्हि ‘‘इदं इमस्स होतु, इदं इमस्सा’’ति उट्ठहित्वा संविभागं न करोति, एवं अदानसीलोपीति मतकस्स च अदानसीलस्स च भोगा समसमा नाम होन्ति. तेन दानसीला एवरूपेसु मतेसु न मीयन्तीति अत्थो. पन्थानंव सह वजं, अप्पस्मिं ये पवेच्छन्तीति यथा अद्धानं कन्तारमग्गं सह वजन्ता पथिका सह वजन्तानं पथिकानं अप्पस्मिं पाथेय्ये संविभागं कत्वा पवेच्छन्ति ददन्तियेव, एवमेवं ये पन अनमतग्गं संसारकन्तारं सह वजन्ता सह वजन्तानं अप्पस्मिम्पि देय्यधम्मे संविभागं कत्वा ददन्तियेव, ते मतेसु न मीयन्ति.

एस धम्मो सनन्तनोति एस पोराणको धम्मो, सनन्तनानं वा पण्डितानं एस धम्मोति. अप्पस्मेकेति अप्पस्मिं देय्यधम्मे एके. पवेच्छन्तीति ददन्ति. बहुनेके न दिच्छरेति बहुनापि भोगेन समन्नागता एकच्चे न ददन्ति. सहस्सेन समं मिताति सहस्सेन सद्धिं मिता, सहस्स दानसदिसा होति.

दुरन्वयोति दुरनुगमनो, दुप्पूरोति अत्थो. धम्मं चरेति दसकुसलकम्मपथधम्मं चरति. योपि समुञ्जकञ्चरेति यो अपि खलमण्डलादिसोधनपलालपोठनादिवसेन समुञ्जकञ्चरति. दारञ्च पोसन्ति दारञ्च पोसन्तो. ददं अप्पकस्मिन्ति अप्पकस्मिं पण्णसाकमत्तस्मिम्पि संविभागं कत्वा ददन्तोव सो धम्मं चरति. सतं सहस्सानन्ति सहस्सं सहस्सं कत्वा गणितानं पुरिसानं सतं, सतसहस्सन्ति अत्थो. सहस्सयागिनन्ति भिक्खुसहस्सस्स वा यागो कहापणसहस्सेन वा निब्बत्तितो यागोपि सहस्सयागो. सो एतेसं अत्थीति सहस्सयागिनो, तेसं सहस्सयागिनं. एतेन दसन्नं वा भिक्खुकोटीनं दसन्नं वा कहापणकोटीनं पिण्डपातो दस्सितो होति. ये एत्तकं ददन्ति, ते कलम्पि नग्घन्ति तथाविधस्साति आह. य्वायं समुञ्जकं चरन्तोपि धम्मं चरति, दारं पोसेन्तोपि, अप्पकस्मिं ददन्तोपि, तथाविधस्स एते सहस्सयागिनो कलम्पि नग्घन्ति. यं तेन दलिद्देन एकपटिवीसकमत्तम्पि सलाकभत्तमत्तम्पि वा दिन्नं, तस्स दानस्स सब्बेसम्पि तेसं दानं कलं नग्घतीति. कलं नाम सोळसभागोपि सतभागोपि सहस्सभागोपि. इध सतभागो गहितो. यं तेन दानं दिन्नं, तस्मिं सतधा विभत्ते इतरेसं दसकोटिसहस्सदानं ततो एककोट्ठासम्पि नग्घतीति आह.

एवं तथागते दानस्स अग्घं करोन्ते समीपे ठिता देवता चिन्तेसि – ‘‘एवं भगवा महन्तं दानं पादेन पवट्टेत्वा रतनसतिके विय नरके पक्खिपन्तो इदं एवं परित्तकं दानं चन्दमण्डले पहरन्तो विय उक्खिपति, कथं नु खो एतं महप्फलतर’’न्ति जाननत्थं गाथाय अज्झभासि. तत्थ केनाति केन कारणेन. महग्गतोति महत्तं गतो, विपुलस्सेतं वेवचनं. समेन दिन्नस्साति समेन दिन्नस्स दानस्स. अथस्सा भगवा दानं विभजित्वा दस्सेन्तो ददन्ति हेकेतिआदिमाह. तत्थ विसमे निविट्ठाति विसमे कायवचीमनोकम्मे पतिट्ठिता हुत्वा. छेत्वाति पोथेत्वा. वधित्वाति मारेत्वा. सोचयित्वाति परं सोकसमप्पितं कत्वा. अस्सुमुखाति अस्सुमुखसम्मिस्सा. परं रोदापेत्वा दिन्नदानञ्हि अस्सुमुखदानन्ति वुच्चति. सदण्डाति दण्डेन तज्जेत्वा पहरित्वा दिन्नदक्खिणा सदण्डाति वुच्चति. एवन्ति नाहं सम्मासम्बुद्धताय महादानं गहेत्वा अप्पफलं नाम कातुं सक्कोमि परित्तकदानं वा महप्फलं नाम. इदं पन महादानं अत्तनो उप्पत्तिया अपरिसुद्धताय एवं अप्पफलं नाम होति, इतरं परित्तदानं अत्तनो उप्पत्तिया परिसुद्धताय एवं महप्फलं नामाति इममत्थं दस्सेन्तो एवन्तिआदिमाहाति. दुतियं.

३. साधुसुत्तवण्णना

३३. ततिये उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति विस्सन्दित्वा गच्छति, तं अवसेसकोति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति, एवमेवं यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो. सद्धायपि साहु दानन्ति कम्मञ्च कम्मफलञ्च सद्दहित्वापि दिन्नदानं साहु लद्धकं भद्दकमेव. आहूति कथेन्ति. कथं पनेतं उभयं समं नाम होतीति? जीवितभीरुको हि युज्झितुं न सक्कोति, खयभीरुको दातुं न सक्कोति. ‘‘जीवितञ्च रक्खिस्सामि युज्झिस्सामि चा’’ति हि वदन्तो न युज्झति. जीविते पन आलयं विस्सज्जेत्वा, ‘‘छेज्जं वा होतु मरणं वा, गण्हिस्सामेतं इस्सरिय’’न्ति उस्सहन्तोव युज्झति. ‘‘भोगे च रक्खिस्सामि, दानञ्च दस्सामी’’ति वदन्तो न ददाति. भोगेसु पन आलयं विस्सज्जेत्वा महादानं दस्सामीति उस्सहन्तोव देति. एवं दानञ्च युद्धञ्च समं होति. किञ्च भिय्यो? अप्पापि सन्ता बहुके जिनन्तीति यथा च युद्धे अप्पकापि वीरपुरिसा बहुके भीरुपुरिसे जिनन्ति, एवं सद्धादिसम्पन्नो अप्पकम्पि दानं ददन्तो बहुमच्छेरं मद्दति, बहुञ्च दानविपाकं अधिगच्छति. एवम्पि दानञ्च युद्धञ्च समानं. तेनेवाह –

‘‘अप्पम्पि चे सद्दहानो ददाति,

तेनेव सो होति सुखी परत्था’’ति.

इमस्स च पनत्थस्स पकासनत्थं एकसाटकब्राह्मणवत्थु च अङ्कुरवत्थु च वित्थारेतब्बं.

धम्मलद्धस्साति धम्मेन समेन लद्धस्स भोगस्स धम्मलद्धस्स च पुग्गलस्स. एत्थ पुग्गलो लद्धधम्मो नाम अधिगतधम्मो अरियपुग्गलो. इति यं धम्मलद्धस्स भोगस्स दानं धम्मलद्धस्स अरियपुग्गलस्स दीयति, तम्पि साधूति अत्थो. यो धम्मलद्धस्साति इमस्मिम्पि गाथापदे अयमेव अत्थो. उट्ठानवीरियाधिगतस्साति उट्ठानेन च वीरियेन च अधिगतस्स भोगस्स. वेतरणिन्ति देसनासीसमत्तमेतं. यमस्स पन वेतरणिम्पि सञ्जीवकाळसुत्तादयोपि एकतिंसमहानिरयेपि सब्बसोव अतिक्कमित्वाति अत्थो.

विचेय्य दानन्ति विचिनित्वा दिन्नदानं. तत्थ द्वे विचिनना दक्खिणाविचिननं दक्खिणेय्यविचिननञ्च. तेसु लामकलामके पच्चये अपनेत्वा पणीतपणीते विचिनित्वा तेसं दानं दक्खिणाविचिननं नाम. विपन्नसीले इतो बहिद्धा पञ्चनवुतिपासण्डभेदे वा दक्खिणेय्ये पहाय सीलादिगुणसम्पन्नानं सासने पब्बजितानं दानं दक्खिणेय्यविचिननं नाम. एवं द्वीहाकारेहि विचेय्य दानं. सुगतप्पसत्थन्ति सुगतेन वण्णितं. तत्थ दक्खिणेय्यविचिननं दस्सेन्तो ये दक्खिणेय्यातिआदिमाह. बीजानि वुत्तानि यथाति इमिना पन दक्खिणाविचिननं आह. अविपन्नबीजसदिसा हि विचिनित्वा गहिता पणीतपणीता देय्यधम्माति.

पाणेसुपि साधु संयमोति पाणेसु संयतभावोपि भद्दको. अयं देवता इतराहि कथितं दानानिसंसं अतिक्कमित्वा सीलानिसंसं कथेतुमारद्धा. अहेठयं चरन्ति अविहिंसन्तो चरमानो. परूपवादाति परस्स उपवादभयेन. भयाति उपवादभया. दाना च खो धम्मपदंव सेय्योति दानतो निब्बानसङ्खातं धम्मपदमेव सेय्यो. पुब्बे च हि पुब्बतरे च सन्तोति पुब्बे च कस्सपबुद्धादिकाले पुब्बतरे च कोणागमनबुद्धादिकाले, सब्बेपि वा एते पुब्बे च पुब्बतरे च सन्तो नामाति. ततियं.

४. नसन्तिसुत्तवण्णना

३४. चतुत्थे कमनीयानीति रूपादीनि इट्ठारम्मणानि. अपुनागमनं अनागन्ता पुरिसो मच्चुधेय्याति तेभूमकवट्टसङ्खाता मच्चुधेय्या अपुनागमनसङ्खातं निब्बानं अनागन्ता. निब्बानञ्हि सत्ता न पुनागच्छन्ति, तस्मा तं अपुनागमनन्ति वुच्चति. तं कामेसु बद्धो च पमत्तो च अनागन्ता नाम होति, सो तं पापुणितुं न सक्कोति, तस्मा एवमाह. छन्दजन्ति तण्हाछन्दतो जातं. अघन्ति पञ्चक्खन्धदुक्खं. दुतियपदं तस्सेव वेवचनं. छन्दविनया अघविनयोति तण्हाविनयेन पञ्चक्खन्धविनयो . अघविनया दुक्खविनयोति पञ्चक्खन्धविनयेन वट्टदुक्खं विनीतमेव होति. चित्रानीति आरम्मणचित्तानि. सङ्कप्परागोति सङ्कप्पितरागो. एवमेत्थ वत्थुकामं पटिक्खिपित्वा किलेसकामो कामोति वुत्तो. अयं पनत्थो पसूरसुत्तेन (सु. नि. ८३० आदयो) विभावेतब्बो. पसूरपरिब्बाजको हि थेरेन ‘‘सङ्कप्परागो पुरिसस्स कामो’’ति वुत्ते –

‘‘न ते कामा यानि चित्रानि लोके,

सङ्कप्परागञ्च वदेसि कामं;

सङ्कप्पयं अकुसले वितक्के,

भिक्खूपि ते हेहिन्ति कामभोगी’’ति. –

आह. अथ नं थेरो अवोच –

‘‘ते चे कामा यानि चित्रानि लोके,

सङ्कप्परागं न वदेसि कामं;

पस्सन्तो रूपानि मनोरमानि,

सत्थापि ते हेहिति कामभोगी.

सुणन्तो सद्दानि, घायन्तो गन्धानि;

सायन्तो रसानि, फुसन्तो फस्सानि मनोरमानि;

सत्थापि ते हेहिति कामभोगी’’ति.

अथेत्थ धीराति अथ एतेसु आरम्मणेसु पण्डिता छन्दरागं विनयन्ति. संयोजनं सब्बन्ति दसविधम्पि संयोजनं. अकिञ्चनन्ति रागकिञ्चनादिविरहितं. नानुपतन्ति दुक्खाति वट्टदुक्खा पन तस्स उपरि न पतन्ति. इच्चायस्मामोघराजाति, ‘‘पहासि सङ्ख’’न्ति गाथं सुत्वा तस्सं परिसति अनुसन्धिकुसलो मोघराजा नाम थेरो ‘‘इमिस्सा गाथाय अत्थो न यथानुसन्धिं गतो’’ति चिन्तेत्वा यथानुसन्धिं घटेन्तो एवमाह. तत्थ इध वा हुरं वाति इधलोके वा परलोके वा. नरुत्तमं अत्थचरं नरानन्ति किञ्चापि सब्बे खीणासवा नरुत्तमा चेव अत्थचरा च नरानं, थेरो पन दसबलं सन्धायेवमाह. ये तं नमस्सन्ति पसंसिया तेति यदि तथाविमुत्तं देवमनुस्सा नमस्सन्ति, अथ ये तं भगवन्तं कायेन वा वाचाय वा अनुपटिपत्तिया वा नमस्सन्ति, ते किं पसंसिया, उदाहु अपसंसियाति. भिक्खूति मोघराजत्थेरं आलपति. अञ्ञाय धम्मन्ति चतुसच्चधम्मं जानित्वा. सङ्गातिगा तेपि भवन्तीति ये तं कायेन वा वाचाय वा अनुपटिपत्तिया वा नमस्सन्ति. ते चतुसच्चधम्मं अञ्ञाय विचिकिच्छं पहाय सङ्गातिगापि होन्ति, पसंसियापि होन्तीति. चतुत्थं.

५. उज्झानसञ्ञिसुत्तवण्णना

३५. पञ्चमे उज्झानसञ्ञिकाति उज्झानसञ्ञी देवलोको नाम पाटियेक्को नत्थि, इमा पन देवता तथागतस्स चतुपच्चयपरिभोगं निस्साय उज्झायमाना आगता. तासं किर एवं अहोसि – ‘‘समणो गोतमो भिक्खूनं पंसुकूलचीवर-पिण्डियालोप-रुक्खमूलसेनासनपूतिमुत्तभेसज्जेहि सन्तोसस्सेव परियन्तकारितं वण्णेति, सयं पन पत्तुण्णदुकूल खोमादीनि पणीतचीवरानि धारेति, राजारहं उत्तमं भोजनं भुञ्जति, देवविमानकप्पाय गन्धकुटिया वरसयने सयति, सप्पिनवनीतादीनि भेसज्जानि पटिसेवति, दिवसं महाजनस्स धम्मं देसेति, वचनमस्स अञ्ञतो गच्छति, किरिया अञ्ञतो’’ति उज्झायमाना आगमिंसु. तेन तासं धम्मसङ्गाहकत्थेरेहि ‘‘उज्झानसञ्ञिका’’ति नामं गहितं.

अञ्ञथा सन्तन्ति अञ्ञेनाकारेन भूतं. निकच्चाति निकतिया वञ्चनाय, वञ्चेत्वाति अत्थो. कितवस्सेवाति कितवो वुच्चति साकुणिको. सो हि अगुम्बोव समानो साखपण्णादिपटिच्छादनेन गुम्बवण्णं दस्सेत्वा उपगते मोरतित्तिरादयो सकुणे मारेत्वा दारभरणं करोति. इति तस्स कितवस्स इमाय वञ्चनाय एवं वञ्चेत्वा सकुणमंसभोजनं विय कुहकस्सापि पंसुकूलेन अत्तानं पटिच्छादेत्वा कथाछेकताय महाजनं वञ्चेत्वा खादमानस्स विचरतो. भुत्तं थेय्येन तस्स तन्ति सब्बोपि तस्स चतुपच्चयपरिभोगो थेय्येन परिभुत्तो नाम होतीति देवता भगवन्तं सन्धाय वदति. परिजानन्ति पण्डिताति अयं कारको वा अकारको वाति पण्डिता जानन्ति. इति ता देवता ‘‘तथागतापि मयमेव पण्डिता’’ति मञ्ञमाना एवमाहंसु.

अथ भगवा नयिदन्तिआदिमाह. तत्थ यायं पटिपदा दळ्हाति अयं धम्मानुधम्मपटिपदा दळ्हा थिरा. याय पटिपदाय धीरा पण्डिता आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन चाति द्वीहि झानेहि झायिनो मारबन्धना पमुच्चन्ति, तं पटिपदं भासितमत्तेन वा सवनमत्तेन वा ओक्कमितुं पटिपज्जितुं न सक्काति अत्थो. न वे धीरा पकुब्बन्तीति धीरा पण्डिता विदित्वा लोकपरियायं सङ्खारलोकस्स उदयब्बयं ञत्वा चतुसच्चधम्मञ्च अञ्ञाय किलेसनिब्बानेन निब्बुता लोके विसत्तिकं तिण्णा एवं न कुब्बन्ति, मयं एवरूपानि न कथेमाति अत्थो.

पथवियं पतिट्ठहित्वाति ‘‘अयुत्तं अम्हेहि कतं, अकारकमेव मयं कारकवादेन समुदाचरिम्हा’’ति लज्जमाना महाब्रह्मनि विय भगवति गारवं पच्चुपट्ठपेत्वा अग्गिक्खन्धं विय भगवन्तं दुरासदं कत्वा पस्समाना आकासतो ओतरित्वा भूमियं ठत्वाति अत्थो. अच्चयोति अपराधो. नो, भन्ते, अच्चागमाति अम्हे अतिक्कम्म अभिभवित्वा पवत्तो. आसादेतब्बन्ति घट्टयितब्बं. ता किर देवता भगवन्तं कायेन वाचायाति द्वीहिपि घट्टयिंसु. तथागतं अवन्दित्वा आकासे पतिट्ठमाना कायेन घट्टयिंसु, कितवोपमं आहरित्वा नानप्पकारकं असब्भिवादं वदमाना वाचाय घट्टयिंसु. तस्मा आसादेतब्बं अमञ्ञिम्हाति आहंसु. पटिग्गण्हातूति खमतु. आयतिं संवरायाति अनागते संवरणत्थाय, पुन एवरूपस्स अपराधस्स दोसस्स अकरणत्थाय.

सितंपात्वाकासीति अग्गदन्ते दस्सेन्तो पहट्ठाकारं दस्सेसि. कस्मा? ता किर देवता न सभावेन खमापेन्ति, लोकियमहाजनञ्च सदेवके लोके अग्गपुग्गलं तथागतञ्च एकसदिसं करोन्ति. अथ भगवा ‘‘परतो कथाय उप्पन्नाय बुद्धबलं दीपेत्वा पच्छा खमिस्सामी’’ति सितं पात्वाकासि. भिय्योसो मत्तायाति अतिरेकप्पमाणेन. इमं गाथं अभासीति कुपितो एस अम्हाकन्ति मञ्ञमाना अभासि.

न पटिगण्हतीति न खमति नाधिवासेति. कोपन्तरोति अब्भन्तरे उप्पन्नकोपो. दोसगरूति दोसं गरुं कत्वा आदाय विहरन्तो. स वेरं पटिमुञ्चतीति सो एवरूपो गण्ठिकं पटिमुञ्चन्तो विय तं वेरं अत्तनि पटिमुञ्चति ठपेति, न पटिनिस्सज्जतीति अत्थो. अच्चयो चे न विज्जेथाति सचे अच्चायिककम्मं न भवेय्य. नो चिधापगतं सियाति यदि अपराधो नाम न भावेय्य. केनीध कुसलो सियाति यदि वेरानि न सम्मेय्युं, केन कारणेन कुसलो भवेय्य.

कस्सच्चयाति गाथाय कस्स अतिक्कमो नत्थि? कस्स अपराधो नत्थि? को सम्मोहं नापज्जति? को निच्चमेव पण्डितो नामाति अत्थो? इमं किर गाथं भणापनत्थं भगवतो सितपातुकम्मं. तस्मा इदानि देवतानं बुद्धबलं दीपेत्वा खमिस्सामीति तथागतस्स बुद्धस्सातिआदिमाह. तत्थ तथागतस्साति तथा आगतोति एवमादीहि कारणेहि तथागतस्स. बुद्धस्साति चतुन्नं सच्चानं बुद्धत्तादीहि कारणेहि विमोक्खन्तिकपण्णत्तिवसेन एवं लद्धनामस्स. अच्चयं देसयन्तीनन्ति यं वुत्तं तुम्हेहि ‘‘अच्चयं देसयन्तीनं…पे… स वेरं पटिमुञ्चती’’ति, तं साधु वुत्तं, अहं पन तं वेरं नाभिनन्दामि न पत्थयामीति अत्थो. पटिग्गण्हामि वोच्चयन्ति तुम्हाकं अपराधं खमामीति. पञ्चमं.

६. सद्धासुत्तवण्णना

३६. छट्ठे सद्धा दुतिया पुरिसस्स होतीति पुरिसस्स देवलोके मनुस्सलोके चेव निब्बानञ्च गच्छन्तस्स सद्धा दुतिया होति, सहायकिच्चं साधेति. नो चे अस्सद्धियं अवतिट्ठतीति यदि अस्सद्धियं न तिट्ठति. यसोति परिवारो. कित्तीति वण्णभणनं. तत्वस्स होतीति ततो अस्स होति. नानुपतन्ति सङ्गाति रागसङ्गादयो पञ्च सङ्गा न अनुपतन्ति. पमादमनुयुञ्जन्तीति ये पमादं करोन्ति निब्बत्तेन्ति, ते तं अनुयुञ्जन्ति नाम. धनं सेट्ठंव रक्खतीति मुत्तामणिसारादिउत्तमधनं विय रक्खति. झायन्तोति लक्खणूपनिज्झानेन च आरम्मणूपनिज्झानेन च झायन्तो. तत्थ लक्खणूपनिज्झानं नाम विपस्सनामग्गफलानि. विपस्सना हि तीणि लक्खणानि उपनिज्झायतीति लक्खणूपनिज्झानं. मग्गो विपस्सनाय आगतकिच्चं साधेतीति लक्खणूपनिज्झानं. फलं तथलक्खणं निरोधसच्चं उपनिज्झायतीति लक्खणूपनिज्झानं. अट्ठ समापत्तियो पन कसिणारम्मणस्स उपनिज्झायनतो आरम्मणूपनिज्झानन्ति वेदितब्बा. परमं नाम अरहत्तसुखं अधिप्पेतन्ति. छट्ठं.

७. समयसुत्तवण्णना

३७. सत्तमे सक्केसूति ‘‘सक्या वत, भो कुमारा’’ति (दी. नि. १.२६७) उदानं पटिच्च सक्काति लद्धनामानं राजकुमारानं निवासो एकोपि जनपदो रूळ्हीसद्देन सक्काति वुच्चति . तस्मिं सक्केसु जनपदे. महावनेति सयंजाते अरोपिमे हिमवन्तेन सद्धिं एकाबद्धे महति वने. सब्बेहेव अरहन्तेहीति इमं सुत्तं कथितदिवसेयेव पत्तअरहन्तेहि.

तत्रायं अनुपुब्बिकथा – साकियकोलिया हि किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेव आवरणेन बन्धापेत्वा सस्सानि कारेन्ति. अथ जेट्ठमूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासीनम्पि कम्मकारा सन्निपतिंसु. तत्थ कोलियनगरवासिनो आहंसु – ‘‘इदं उदकं उभयतो आहरियमानं न तुम्हाकं, न अम्हाकं पहोस्सति , अम्हाकं पन सस्सं एकेन उदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. कपिलवत्थुवासिनो आहंसु – ‘‘तुम्हेसु कोट्ठे पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे च गहेत्वा पच्छिपसिब्बकादिहत्था न सक्खिस्साम तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकेनेव उदकेन निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. ‘‘न मयं दस्सामा’’ति. ‘‘मयम्पि न दस्सामा’’ति. एवं कथं वड्ढेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं वड्ढयिंसु.

कोलियकम्मकारा वदन्ति – ‘‘तुम्हे कपिलवत्थुवासिके गहेत्वा गज्जथ, ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं संवसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? साकियकम्मकारा वदन्ति – ‘‘तुम्हे दानि कुट्ठिनो दारके गहेत्वा गज्जथ, ये अनाथा निग्गतिका तिरच्छाना विय कोलरुक्खे वसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? ते गन्त्वा तस्मिं कम्मे नियुत्तअमच्चानं कथेसुं, अमच्चा राजकुलानं कथेसुं. ततो साकिया – ‘‘भगिनीहि सद्धिं संवसितकानं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु. कोलियापि – ‘‘कोलरुक्खवासीनं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु.

भगवापि रत्तिया पच्चूससमयेव महाकरुणासमापत्तितो उट्ठाय लोकं वोलोकेन्तो इमे एवं युद्धसज्जे निक्खमन्ते अद्दस. दिस्वा – ‘‘मयि गते अयं कलहो वूपसम्मिस्सति नु खो उदाहु नो’’ति उपधारेन्तो – ‘‘अहमेत्थ गन्त्वा कलहवूपसमनत्थं तीणि जातकानि कथेस्सामि, ततो कलहो वूपसम्मिस्सति. अथ सामग्गिदीपनत्थाय द्वे जातकानि कथेत्वा अत्तदण्डसुत्तं देसेस्सामि. देसनं सुत्वा उभयनगरवासिनोपि अड्ढतियानि अड्ढतियानि कुमारसतानि दस्सन्ति, अहं ते पब्बाजेस्सामि, तदा महासमागमो भविस्सती’’ति सन्निट्ठानं अकासि. तस्मा इमेसु युद्धसज्जेसु निक्खमन्तेसु कस्सचि अनारोचेत्वा सयमेव पत्तचीवरमादाय गन्त्वा द्विन्नं सेनानं अन्तरे आकासे पल्लङ्कं आभुजित्वा छब्बण्णरस्मियो विस्सज्जेत्वा निसीदि.

कपिलवत्थुवासिनो भगवन्तं दिस्वाव, ‘‘अम्हाकं ञातिसेट्ठो सत्था आगतो. दिट्ठो नु खो तेन अम्हाकं कलहकरणभावो’’ति चिन्तेत्वा, ‘‘न खो पन सक्का भगवति आगते अम्हेहि परस्स सरीरे सत्थं पातेतुं. कोलियनगरवासिनो अम्हे हनन्तु वा बज्झन्तु वा’’ति. आवुधानि छड्डेत्वा, भगवन्तं वन्दित्वा, निसीदिंसु. कोलियनगरवासिनोपि तथेव चिन्तेत्वा आवुधानि छड्डेत्वा, भगवन्तं वन्दित्वा, निसीदिंसु.

भगवा जानन्तोव, ‘‘कस्मा आगतत्थ, महाराजा’’ति पुच्छि? ‘‘न, भगवा, तित्थकीळाय न पब्बतकीळाय, न नदीकीळाय, न गिरिदस्सनत्थं, इमस्मिं पन ठाने सङ्गामं पच्चुपट्ठपेत्वा आगतम्हा’’ति. ‘‘किं निस्साय वो कलहो, महाराजाति? उदकं, भन्तेति. उदकं किं अग्घति, महाराजाति? अप्पं, भन्तेति. पथवी नाम किं अग्घति, महाराजाति? अनग्घा, भन्तेति. खत्तिया किं अग्घन्तीति? खत्तिया नाम अनग्घा, भन्तेति. अप्पमूलं उदकं निस्साय किमत्थं अनग्घे खत्तिये नासेथ, महाराज, कलहे अस्सादो नाम नत्थि, कलहवसेन, महाराज, अट्ठाने वेरं कत्वा एकाय रुक्खदेवताय काळसीहेन सद्धिं बद्धाघातो सकलम्पि इमं कप्पं अनुप्पत्तोयेवाति वत्वा फन्दनजातकं (जा. १.१३.१४ आदयो) कथेसि’’. ततो ‘‘परपत्तियेन नाम, महाराज, न भवितब्बं. परपत्तिया हुत्वा हि एकस्स ससकस्स कथाय तियोजनसहस्सवित्थते हिमवन्ते चतुप्पदगणा महासमुद्दं पक्खन्दिनो अहेसुं. तस्मा परपत्तियेन न भवितब्ब’’न्ति वत्वा, पथवीउन्द्रियजातकं कथेसि. ततो ‘‘कदाचि, महाराज, दुब्बलोपि महाबलस्स रन्धं विवरं पस्सति, कदाचि महाबलो दुब्बलस्स. लटुकिकापि हि सकुणिका हत्थिनागं घातेसी’’ति लटुकिकजातकं (जा. १.५.३९ आदयो) कथेसि. एवं कलहवूपसमनत्थाय तीणि जातकानि कथेत्वा सामग्गिपरिदीपनत्थाय द्वे जातकानि कथेसि. कथं? ‘‘समग्गानञ्हि, महाराज, कोचि ओतारं नाम पस्सितुं न सक्कोतीति वत्वा, रुक्खधम्मजातकं (जा. १.१.७४) कथेसि . ततो ‘‘समग्गानं, महाराज, कोचि विवरं दस्सितुं न सक्खि. यदा पन अञ्ञमञ्ञं विवादमकंसु, अथ ते नेसादपुत्तो जीविता वोरोपेत्वा आदाय गतोति विवादे अस्सादो नाम नत्थी’’ति वत्वा, वट्टकजातकं (जा. १.१.११८) कथेसि. एवं इमानि पञ्च जातकानि कथेत्वा अवसाने अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) कथेसि.

राजानो पसन्ना – ‘‘सचे सत्था नागमिस्स, मयं सहत्था अञ्ञमञ्ञं वधित्वा लोहितनदिं पवत्तयिस्साम. अम्हाकं पुत्तभातरो च गेहद्वारे न पस्सेय्याम, सासनपटिसासनम्पि नो आहरणको नाभविस्स. सत्थारं निस्साय नो जीवितं लद्धं. सचे पन सत्था आगारं अज्झावसिस्स दीपसहस्सद्वयपरिवारं चतुमहादीपरज्जमस्स हत्थगतं अभविस्स, अतिरेकसहस्सं खो पनस्स पुत्ता अभविस्संसु, ततो खत्तियपरिवारो अविचरिस्स. तं खो पनेस सम्पत्तिं पहाय निक्खमित्वा सम्बोधिं पत्तो. इदानिपि खत्तियपरिवारोयेव विचरतू’’ति उभयनगरवासिनो अड्ढतियानि अड्ढतियानि कुमारसतानि अदंसु. भगवापि ते पब्बाजेत्वा महावनं अगमासि. तेसं गरुगारवेन न अत्तनो रुचिया पब्बजितानं अनभिरति उप्पज्जि. पुराणदुतियिकायोपि तेसं – ‘‘अय्यपुत्ता उक्कण्ठन्तु, घरावासो न सण्ठाती’’तिआदीनि वत्वा सासनं पेसेन्ति. ते च अतिरेकतरं उक्कण्ठिंसु.

भगवा आवज्जेन्तो तेसं अनभिरतिभावं ञत्वा – ‘‘इमे भिक्खू मादिसेन बुद्धेन सद्धिं एकतो वसन्ता उक्कण्ठन्ति, हन्द नेसं कुणालदहस्स वण्णं कथेत्वा तत्थ नेत्वा अनभिरतिं विनोदेमी’’ति कुणालदहस्स वण्णं कथेसि. ते तं दट्ठुकामा अहेसुं. दट्ठुकामत्थ, भिक्खवे, कुणालदहन्ति? आम भगवाति. यदि एवं एथ गच्छामाति. इद्धिमन्तानं भगवा गमनट्ठानं मयं कथं गमिस्सामाति. तुम्हे गन्तुकामा होथ, अहं ममानुभावेन गहेत्वा गमिस्सामीति. साधु, भन्तेति. भगवा पञ्च भिक्खुसतानि गहेत्वा आकासे उप्पतित्वा कुणालदहे पतिट्ठाय ते भिक्खू आह – ‘‘भिक्खवे, इमस्मिं कुणालदहे येसं मच्छानं नामं न जानाथ ममं पुच्छथा’’ति.

ते पुच्छिंसु. भगवा पुच्छितं पुच्छितं कथेसि. न केवलञ्च, मच्छानंयेव, तस्मिं वनसण्डे रुक्खानम्पि पब्बतपादे द्विपदचतुप्पदसकुणानम्पि नामानि पुच्छापेत्वा कथेसि. अथ द्वीहि सकुणेहि मुखतुण्डकेन डंसित्वा गहितदण्डके निसिन्नो कुणालसकुणराजा पुरतो पच्छतो उभोसु च पस्सेसु सकुणसङ्घपरिवुतो आगच्छति. भिक्खू तं दिस्वा – ‘‘एस, भन्ते, इमेसं सकुणानं राजा भविस्सति, परिवारा एते एतस्सा’’ति मञ्ञामाति. एवमेतं, भिक्खवे, अयम्पि ममेव वंसो मम पवेणीति. इदानि ताव मयं, भन्ते, एते सकुणे पस्साम. यं पन भगवा ‘‘अयम्पि ममेव वंसो मम पवेणी’’ति आह, तं सोतुकामम्हाति. सोतुकामत्थ, भिक्खवेति? आम भगवाति. तेन हि सुणाथाति तीहि गाथासतेहि मण्डेत्वा कुणालजातकं (जा. २.२१.कुणालजातक) कथेन्तो अनभिरतिं विनोदेसि. देसनापरियोसाने सब्बेपि सोतापत्तिफले पतिट्ठहिंसु, मग्गेनेव च नेसं इद्धिपि आगता. भगवा ‘‘होतु ताव एत्तकं तेसं भिक्खून’’न्ति आकासे उप्पतित्वा महावनमेव अगमासि. तेपि भिक्खू गमनकाले दसबलस्स आनुभावेन गन्त्वा आगमनकाले अत्तनो आनुभावेन भगवन्तं परिवारेत्वा महावने ओतरिंसु.

भगवा पञ्ञत्तासने निसीदित्वा ते भिक्खू आमन्तेत्वा – ‘‘एथ, भिक्खवे, निसीदथ. उपरिमग्गत्तयवज्झानं वो किलेसानं कम्मट्ठानं कथेस्सामी’’ति कम्मट्ठानं कथेसि. भिक्खू चिन्तयिंसु – ‘‘भगवा अम्हाकं अनभिरतभावं ञत्वा कुणालदहं नेत्वा अनभिरतिं विनोदेसि, तत्थ सोतापत्तिफलं पत्तानं नो इदानि इध तिण्णं मग्गानं कम्मट्ठानं अदासि, न खो पन अम्हेहि ‘सोतापन्ना मय’न्ति वीतिनामेतुं वट्टति, पुरिसपुरिसेहि नो भवितुं वट्टती’’ति ते दसबलस्स पादे वन्दित्वा उट्ठाय निसीदनं पप्फोटेत्वा विसुं विसुं पब्भाररुक्खमूलेसु निसीदिंसु.

भगवा चिन्तेसि – ‘‘इमे भिक्खू पकतियापि अविस्सट्ठकम्मट्ठाना, लद्धुपायस्स पन भिक्खुनो किलमनकारणं नाम नत्थि. गच्छन्ता गच्छन्ता च विपस्सनं वड्ढेत्वा अरहत्तं पत्वा ‘अत्तना पटिविद्धगुणं आरोचेस्सामा’ति मम सन्तिकं आगमिस्सन्ति. एतेसु आगतेसु दससहस्सचक्कवाळदेवता एकचक्कवाळे सन्निपतिस्सन्ति, महासमयो भविस्सति, विवित्ते ओकासे मया निसीदितुं वट्टती’’ति ततो विवित्ते ओकासे बुद्धासनं पञ्ञापेत्वा निसीदि.

सब्बपठमं कम्मट्ठानं गहेत्वा गतत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. ततो अपरो ततो अपरोति पञ्चसतापि पदुमिनियं पदुमानि विय विकसिंसु. सब्बपठमं अरहत्तं पत्तभिक्खु ‘‘भगवतो आरोचेस्सामी’’ति पल्लङ्कं विनिब्भुजित्वा निसीदनं पप्फोटेत्वा उट्ठाय दसबलाभिमुखो अहोसि. एवं अपरोपि अपरोपीति पञ्चसता भत्तसालं पविसन्ता विय पटिपाटियाव आगमिंसु. पठमं आगतो वन्दित्वा निसीदनं पञ्ञापेत्वा, एकमन्तं निसीदित्वा, पटिविद्धगुणं आरोचेतुकामो ‘‘अत्थि नु खो अञ्ञो कोचि? नत्थी’’ति निवत्तित्वा आगतमग्गं ओलोकेन्तो अपरम्पि अद्दस अपरम्पि अद्दसयेवाति सब्बेपि ते आगन्त्वा एकमन्तं निसीदित्वा, अयं इमस्स हरायमानो न कथेसि, अयं इमस्स हरायमानो न कथेसि. खीणासवानं किर द्वे आकारा होन्ति – ‘‘अहो वत मया पटिविद्धगुणं सदेवको लोको खिप्पमेव पटिविज्झेय्या’’ति चित्तं उप्पज्जति. पटिविद्धभावं पन निधिलद्धपुरिसो विय न अञ्ञस्स आरोचेतुकामा होन्ति.

एवं ओसटमत्ते पन तस्मिं अरियमण्डले पाचीनयुगन्धरपरिक्खेपतो अब्भा महिका धूमो रजो राहूति, इमेहि उपक्किलेसेहि विप्पमुत्तं बुद्धुप्पादपटिमण्डितस्स लोकस्स रामणेय्यकदस्सनत्थं पाचीनदिसाय उक्खित्तरजतमयमहाआदासमण्डलं विय, नेमिवट्टियं गहेत्वा, परिवत्तियमानरजतचक्कसस्सिरिकं पुण्णचन्दमण्डलं उल्लङ्घित्वा, अनिलपथं पटिपज्जित्थ. इति एवरूपे खणे लये मुहुत्ते भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि.

तत्थ भगवापि महासम्मतस्स वंसे उप्पन्नो, तेपि पञ्चसता भिक्खू महासम्मतस्स कुले उप्पन्ना. भगवापि खत्तियगब्भे जातो, तेपि खत्तियगब्भे जाता. भगवापि राजपब्बजितो, तेपि राजपब्बजिता. भगवापि सेतच्छत्तं पहाय हत्थगतं चक्कवत्तिरज्जं निस्सज्जित्वा पब्बजितो, तेपि सेतच्छत्तं पहाय हत्थगतानि रज्जानि विस्सज्जित्वा पब्बजिता. इति भगवा परिसुद्धे ओकासे, परिसुद्धे रत्तिभागे, सयं परिसुद्धो परिसुद्धपरिवारो, वीतरागो वीतरागपरिवारो, वीतदोसो वीतदोसपरिवारो, वीतमोहो वीतमोहपरिवारो, नित्तण्हो नित्तण्हपरिवारो, निक्किलेसो निक्किलेसपरिवारो, सन्तो सन्तपरिवारो, दन्तो दन्तपरिवारो, मुत्तो मुत्तपरिवारो, अतिविय विरोचतीति. वण्णभूमि नामेसा, यत्तकं सक्कोति, तत्तकं वत्तब्बं. इति इमे भिक्खू सन्धाय वुत्तं, ‘‘पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेही’’ति.

येभुय्येनाति बहुतरा सन्निपतिता, मन्दा न सन्निपतिता असञ्ञी अरूपावचरदेवता समापन्नदेवतायो च. तत्रायं सन्निपातक्कमो – महावनस्स किर सामन्ता देवता चलिंसु, ‘‘आयाम भो! बुद्धदस्सनं नाम बहूपकारं, धम्मस्सवनं बहूपकारं, भिक्खुसङ्घदस्सनं बहूपकारं. आयाम आयामा’’ति! महासद्दं कुरुमाना आगन्त्वा भगवन्तञ्च तंमुहुत्तं अरहत्तप्पत्तखीणासवे च वन्दित्वा एकमन्तं अट्ठंसु. एतेनेव उपायेन तासं तासं सद्दं सुत्वा सद्दन्तरअड्ढगावुतगावुतअड्ढयोजनयोजनादिवसेन तियोजनसहस्सवित्थते हिमवन्ते, तिक्खत्तुं तेसट्ठिया नगरसहस्सेसु, नवनवुतिया दोणमुखसतसहस्सेसु, छनवुतिया पट्टनकोटिसतसहस्सेसु, छपण्णासाय रतनाकरेसूति सकलजम्बुदीपे, पुब्बविदेहे, अपरगोयाने, उत्तरकुरुम्हि, द्वीसु परित्तदीपसहस्सेसूति सकलचक्कवाळे, ततो दुतियततियचक्कवाळेति एवं दससहस्सचक्कवाळेसु देवता सन्निपतिताति वेदितब्बा. दससहस्सचक्कवाळञ्हि इध दसलोकधातुयोति अधिप्पेतं. तेन वुत्तं – ‘‘दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ती’’ति.

एवं सन्निपतिताहि देवताहि सकलचक्कवाळगब्भं याव ब्रह्मलोका सूचिघरे निरन्तरं पक्खित्तसूचीहि विय परिपुण्णं होति. तत्थ ब्रह्मलोकस्स एवं उच्चत्तनं वेदितब्बं – लोहपासादे किर सत्तकूटागारसमो पासाणो ब्रह्मलोके ठत्वा अधो खित्तो चतूहि मासेहि पथविं पापुणाति. एवं महन्ते ओकासे यथा हेट्ठा ठत्वा खित्तानि पुप्फानि वा धूमो वा उपरि गन्तुं, उपरि वा ठत्वा खित्तसासपा हेट्ठा ओतरितुं अन्तरं न लभन्ति, एवं निरन्तरा देवता अहेसुं. यथा खो पन चक्कवत्तिरञ्ञो निसिन्नट्ठानं असम्बाधं होति, आगतागता महेसक्खा खत्तिया ओकासं लभन्तियेव, परतो परतो पन अतिसम्बाधं होति. एवमेव भगवतो निसिन्नट्ठानं असम्बाधं, आगतागता महेसक्खा देवा च ब्रह्मानो च ओकासं लभन्तियेव. अपि सुदं भगवतो आसन्नासन्नट्ठाने वालग्गनित्तुदनमत्ते पदेसे दसपि वीसतिपि देवा सुखुमे अत्तभावे मापेत्वा अट्ठंसु. सब्बपरतो सट्ठि सट्ठि देवता अट्ठंसु.

सुद्धावासकायिकानन्ति सुद्धावासवासीनं. सुद्धावासा नाम सुद्धानं अनागामिखीणासवानं आवासा पञ्च ब्रह्मलोका. एतदहोसीति कस्मा अहोसि? ते किर ब्रह्मानो समापत्तिं समापज्जित्वा यथा परिच्छेदेन वुट्ठिता ब्रह्मभवनं ओलोकेन्ता पच्छाभत्ते भत्तगेहं विय सुञ्ञतं अद्दसंसु. ततो ‘‘कुहिं ब्रह्मानो गता’’ति आवज्जन्ता महासमागमं ञत्वा – ‘‘अयं समागमो महा, मयं ओहीना, ओहीनकानं पन ओकासो दुल्लभो होति, तस्मा गच्छन्ता अतुच्छहत्था हुत्वा एकेकं गाथं अभिसङ्खरित्वा गच्छाम. ताय महासमागमे च अत्तनो आगतभावं जानापेस्साम, दसबलस्स च वण्णं भासिस्सामा’’ति. इति तेसं समापत्तितो उट्ठाय आवज्जितत्ता एतदहोसि.

भगवतो पुरतो पातुरहेसुन्ति पाळियं भगवतो सन्तिके अभिमुखट्ठानेयेव ओतिण्णा विय कत्वा वुत्ता, न खो पनेत्थ एवं अत्थो वेदितब्बो. ते पन ब्रह्मलोके ठितायेव गाथा अभिसङ्खरित्वा एको पुरत्थिमचक्कवाळमुखवट्टियं ओतरि, एको दक्खिणचक्कवाळमुखवट्टियं, एको पच्छिमचक्कवाळमुखवट्टियं, एको उत्तरचक्कवाळमुखवट्टियं ओतरि. ततो पुरत्थिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा नीलकसिणं समापज्जित्वा नीलरस्मियो विस्सज्जेत्वा दससहस्सचक्कवाळदेवतानं मणिवम्मं पटिमुञ्चन्तो विय अत्तनो आगतभावं जानापेत्वा बुद्धवीथि नाम केनचि उत्तरितुं न सक्का, तस्मा महतिया बुद्धवीथियाव आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो अत्तना अभिसङ्खतं गाथं अभासि.

दक्खिणचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा पीतकसिणं समापज्जित्वा सुवण्णपभं मुञ्चित्वा दससहस्सचक्कवाळदेवतानं सुवण्णपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि. पच्छिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा लोहितकसिणं समापज्जित्वा लोहितकरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं रत्तवरकम्बलेन परिक्खिपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि. उत्तरचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा ओदातकसिणं समापज्जित्वा ओदातरस्मियो विस्सज्जेत्वा दससहस्सचक्कवाळदेवतानं सुमनकुसुमपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि.

पाळियं पन भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसूति एवं एकक्खणे विय पुरतो पातुभावो च अभिवादेत्वा एकमन्तं ठितभावो च वुत्तो, सो इमिना अनुक्कमेन अहोसि, एकतो कत्वा पन दस्सितो. गाथाभासनं पन पाळियम्पि विसुं विसुंयेव वुत्तं.

तत्थ महासमयोति महासमूहो. पवनं वुच्चति वनसण्डो. उभयेनपि भगवा ‘‘इमस्मिं पन वनसण्डे अज्ज महासमूहो सन्निपातो’’ति आह. ततो येसं सो सन्निपातो, ते दस्सेतुं देवकाया समागताति आह. तत्थ देवकायाति देवघटा. आगतम्ह इमं धम्मसमयन्ति एवं समागते देवकाये दिस्वा मयम्पि इमं धम्मसमूहं आगता. किं कारणा? दक्खिताये अपराजितसङ्घन्ति केनचि अपराजितं अज्जेव तयो मारे मद्दित्वा विजितसङ्गामं इमं अपराजितसङ्घं दस्सनत्थाय आगतम्हाति अत्थो. सो पन, ब्रह्मा, इमं गाथं भासित्वा, भगवन्तं अभिवादेत्वा, पुरत्थिमचक्कवाळमुखवट्टियंयेव अट्ठासि.

अथ दुतियो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ तत्र भिक्खवोति तस्मिं सन्निपातट्ठाने भिक्खू. समादहंसूति समाधिना योजेसुं. चित्तमत्तनो उजुकं अकंसूति अत्तनो चित्ते सब्बे वङ्ककुटिलजिम्हभावे हरित्वा उजुकं अकरिंसु. सारथीव नेत्तानि गहेत्वाति यथा समप्पवत्तेसु सिन्धवेसु ओधस्तपतोदो सारथी सब्बयोत्तानि गहेत्वा अचोदेन्तो अवारेन्तो तिट्ठति, एवं छळङ्गुपेक्खाय समन्नागता गुत्तद्वारा सब्बेपेते पञ्चसता भिक्खू इन्द्रियानि रक्खन्ति पण्डिता, एते दट्ठुं इधागतम्हा भगवाति, सोपि गन्त्वा यथाठानेयेव अट्ठासि.

अथ ततियो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ छेत्वा खीलन्ति रागदोसमोहखीलं छिन्दित्वा. पलिघन्ति रागदोसमोहपलिघमेव. इन्दखीलन्ति रागदोसमोहइन्दखीलमेव . ऊहच्च मनेजाति एते तण्हाएजाय अनेजा भिक्खू इन्दखीलं ऊहच्च समूहनित्वा चतूसु दिसासु अप्पटिहतचारिकं चरन्ति. सुद्धाति निरुपक्किलेसा. विमलाति निम्मला. इदं तस्सेव वेवचनं. चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन. सुदन्ताति चक्खुतोपि दन्ता सोततोपि घानतोपि जिव्हातोपि कायतोपि मनतोपि दन्ता. सुसुनागाति तरुणनागा. तत्रायं वचनत्थो – छन्दादीहि न गच्छन्तीति नागा, तेन तेन मग्गेन पहीने किलेसे न आगच्छन्तीति नागा, नानप्पकारं आगुं न करोन्तीति नागा. अयमेत्थ सङ्खेपो, वित्थारो पन महानिद्देसे (महानि. ८०) वुत्तनयेनेव वेदितब्बो.

अपिच –

‘‘आगुं न करोति किञ्चि लोके,

सब्बसंयोग विसज्ज बन्धनानि;

सब्बत्थ न सज्जती विमुत्तो,

नागो तादि पवुच्चते तथत्ता’’ति. –

एवमेत्थ अत्थो वेदितब्बो. सुसुनागाति सुसू नागा, सुसुनागभावसम्पत्तिं पत्ताति अत्थो. ते एवरूपे अनुत्तरेन योग्गाचरियेन दमिते तरुणनागे दस्सनाय आगतम्ह भगवाति. सोपि गन्त्वा यथाठानेयेव अट्ठासि.

अथ चतुत्थो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ गतासेति निब्बेमतिकसरणगमनेन गता. सोपि गन्त्वा यथाठानेयेव अट्ठासीति. सत्तमं.

८. सकलिकसुत्तवण्णना

३८. अट्ठमे मद्दकुच्छिस्मिन्ति एवंनामके उय्याने. तञ्हि अजातसत्तुम्हि कुच्छिगते तस्स मातरा – ‘‘अयं मय्हं कुच्छिगतो गब्भो रञ्ञो सत्तु भविस्सति. किं मे इमिना’’ति? गब्भपातनत्थं कुच्छि मद्दापिता. तस्मा ‘‘मद्दकुच्छी’’ति सङ्खं गतं. मिगानं पन अभयवासत्थाय दिन्नत्ता मिगदायोति वुच्चति.

तेन खो पन समयेनाति एत्थ अयं अनुपुब्बिकथा – देवदत्तो हि अजातसत्तुं निस्साय धनुग्गहे च धनपालकञ्च पयोजेत्वापि तथागतस्स जीवितन्तरायं कातुं असक्कोन्तो ‘‘सहत्थेनेव मारेस्सामी’’ति गिज्झकूटपब्बतं अभिरुहित्वा महन्तं कूटागारप्पमाणं सिलं उक्खिपित्वा, ‘‘समणो गोतमो चुण्णविचुण्णो होतू’’ति पविज्झि. महाथामवा किरेस पञ्चन्नं हत्थीनं बलं धारेति. अट्ठानं खो पनेतं, यं बुद्धानं परूपक्कमेन जीवितन्तरायो भवेय्याति तं तथागतस्स सरीराभिमुखं आगच्छन्तं आकासे अञ्ञा सिला उट्ठहित्वा सम्पटिच्छि. द्विन्नं सिलानं सम्पहारेन महन्तो पासाणस्स सकलिका उट्ठहित्वा भगवतो पिट्ठिपादपरियन्तं अभिहनि, पादो महाफरसुना पहतो विय समुग्गतलोहितेन लाखारसमक्खितो विय अहोसि. भगवा उद्धं उल्लोकेत्वा देवदत्तं एतदवोच – ‘‘बहु तया मोघपुरिस, अपुञ्ञं पसुतं, यो त्वं पदुट्ठचित्तो वधकचित्तो तथागतस्स लोहितं उप्पादेसी’’ति. ततो पट्ठाय भगवतो अफासु जातं. भिक्खू चिन्तयिंसु – ‘‘अयं विहारो उज्जङ्गलो विसमो, बहूनं खत्तियादीनञ्चेव पब्बजितानञ्च अनोकासो’’ति. ते तथागतं मञ्चसिविकाय आदाय मद्दकुच्छिं नयिंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवतो पादो सकलिकाय खतो होती’’ति.

भुसाति बलवतियो. सुदन्ति निपातमत्तं. दुक्खन्ति सुखपटिक्खेपो. तिब्बाति बहला. खराति फरुसा. कटुकाति तिखिणा. असाताति अमधुरा. न तासु मनो अप्पेति, न ता मनं अप्पायन्ति वड्ढेन्तीति अमनापा. सतो सम्पजानोति वेदनाधिवासनसतिसम्पजञ्ञेन समन्नागतो हुत्वा. अविहञ्ञमानोति अपीळियमानो, सम्परिवत्तसायिताय वेदनानं वसं अगच्छन्तो.

सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती’’ति अयं कामभोगिसेय्या. तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि. ‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति अयं पेतसेय्या. अप्पमंसलोहितत्ता हि अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति. ‘‘येभुय्येन, भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सेती’’ति अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं, ‘पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति, दिवसम्पि सयित्वा पबुज्झमानो न उत्रसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति’. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन ‘‘तथागतसेय्या’’ति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.

पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय, ईसकं अतिक्कम्म ठपेत्वा . गोप्फकेन हि गोप्फके जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासु होति. तस्मा एवं निपज्जि. सतो सम्पजानोति सयनपरिग्गाहकसतिसम्पजञ्ञेन समन्नागतो. ‘‘उट्ठानसञ्ञ’’न्ति पनेत्थ न वुत्तं, गिलानसेय्या हेसा तथागतस्स.

सत्तसताति इमस्मिं सुत्ते सब्बापि ता देवता गिलानसेय्यट्ठानं आगता. उदानं उदानेसीति गिलानसेय्यं आगतानं दोमनस्सेन भवितब्बं सिया. इमासं पन तथागतस्स वेदनाधिवासनं दिस्वा, ‘‘अहो बुद्धानं महानुभावता! एवरूपासु नाम वेदनासु वत्तमानासु विकारमत्तम्पि नत्थि, सिरीसयने अलङ्करित्वा ठपितसुवण्णरूपकं विय अनिञ्जमानेन कायेन निपन्नो, इदानिस्स अधिकतरं मुखवण्णो विरोचति, आभासम्पन्नो पुण्णचन्दो विय सम्पति विकसितं विय च अरविन्दं अस्स मुखं सोभति, कायेपि वण्णायतनं इदानि सुसम्मट्ठकञ्चनं विय विप्पसीदती’’ति उदानं उदपादि.

नागोवत भोति, एत्थ भोति धम्मालपनं. बलवन्तट्ठेन नागो. नागवताति नागभावेन. सीहो वतातिआदीसु असन्तासनट्ठेन सीहो. ब्यत्तपरिचयट्ठेन कारणाकारणजाननेन वा आजानीयो. अप्पटिसमट्ठेन निसभो. गवसतजेट्ठको हि उसभो, गवसहस्सजेट्ठको वसभो, गवसतसहस्सजेट्ठको निसभोति वुच्चति. भगवा पन अप्पटिसमट्ठेन आसभं ठानं पटिजानाति. तेनेवत्थेन इध ‘‘निसभो’’ति वुत्तो. धुरवाहट्ठेन धोरय्हो. निब्बिसेवनट्ठेन दन्तो.

पस्साति अनियमिताणत्ति. समाधिन्ति अरहत्तफलसमाधिं. सुविमुत्तन्ति फलविमुत्तिया सुविमुत्तं. रागानुगतं पन चित्तं अभिनतं नाम होति, दोसानुगतं अपनतं. तदुभयपटिक्खेपेन न चाभिनतं न चापनतन्ति आह. न च ससङ्खारनिग्गय्हवारितगतन्ति न ससङ्खारेन सप्पयोगेन किलेसे निग्गहेत्वा वारितवतं, किलेसानं पन छिन्नत्ता वतं फलसमाधिना समाहितन्ति अत्थो. अतिक्कमितब्बन्ति विहेठेतब्बं घट्टेतब्बं. अदस्सनाति अञ्ञाणा. अञ्ञाणी हि अन्धबालोव एवरूपे सत्थरि अपरज्झेय्याति देवदत्तं घट्टयमाना वदन्ति.

पञ्चवेदाति इतिहासपञ्चमानं वेदानं धारका. सतं समन्ति वस्ससतं. तपस्सीति तपनिस्सितका हुत्वा. चरन्ति चरन्ता. न सम्माविमुत्तन्ति सचेपि एवरूपा ब्राह्मणा वस्ससतं चरन्ति, चित्तञ्च नेसं सम्मा विमुत्तं न होति. हीनत्तरूपा न पारं गमा तेति हीनत्तसभावा ते निब्बानङ्गमा न होन्ति. ‘‘हीनत्थरूपा’’तिपि पाठो, हीनत्थजातिका परिहीनत्थाति अत्थो. तण्हाधिपन्नाति तण्हाय अज्झोत्थटा. वतसीलबद्धाति अजवतकुक्कुरवतादीहि च वतेहि तादिसेहेव च सीलेहि बद्धा. लूखं तपन्ति पञ्चातपतापनं कण्टकसेय्यादिकं तपं. इदानि सा देवता सासनस्स निय्यानिकभावं कथेन्ती न मानकामस्सातिआदिमाह. तं वुत्तत्थमेवाति. अट्ठमं.

९. पठमपज्जुन्नधीतुसुत्तवण्णना

३९. नवमे पज्जुन्नस्स धीताति पज्जुन्नस्स नाम वस्सवलाहकदेवरञ्ञो चातुमहाराजिकस्स धीता. अभिवन्देति भगवा तुम्हाकं पादे वन्दामि. चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन तथागतेन. धम्मो अनुबुद्धोति, ‘‘इदं मया पुब्बे परेसं सन्तिके केवलं सुतंयेव आसी’’ति वदति. साहं दानीति, सा अहं इदानि. सक्खि जानामीति, पटिवेधवसेन पच्चक्खमेव जानामि. विगरहन्ताति, ‘‘हीनक्खरपदब्यञ्जनो’’ति वा ‘‘अनिय्यानिको’’ति वा एवं गरहन्ता. रोरुवन्ति, द्वे रोरुवा – धूमरोरुवो च जालरोरुवो च. तत्थ धूमरोरुवो विसुं होति, जालरोरुवोति पन अवीचिमहानिरयस्सेवेतं नामं. तत्थ हि सत्ता अग्गिम्हि जलन्ते जलन्ते पुनप्पुनं रवं रवन्ति, तस्मा सो ‘‘रोरुवो’’ति वुच्चति. घोरन्ति दारुणं. खन्तिया उपसमेन उपेताति रुच्चित्वा खमापेत्वा गहणखन्तिया च रागादिउपसमेन च उपेताति. नवमं.

१०. दुतियपज्जुन्नधीतुसुत्तवण्णना

४०. दसमे धम्मञ्चाति च सद्देन सङ्घञ्च, इति तीणि रतनानि नमस्समाना इधागताति वदति. अत्थवतीति, अत्थवतियो. बहुनापि खो तन्ति यं धम्मं सा अभासि, तं धम्मं बहुनापि परियायेन अहं विभजेय्यं. तादिसो धम्मोति, तादिसो हि अयं भगवा धम्मो, तंसण्ठितो तप्पटिभागो बहूहि परियायेहि विभजितब्बयुत्तकोति दस्सेति. लपयिस्सामीति, कथयिस्सामि. यावता मे मनसा परियत्तन्ति यत्तकं मया मनसा परियापुटं, तस्सत्थं दिवसं अवत्वा मधुपटलं पीळेन्ती विय मुहुत्तेनेव संखित्तेन कथेस्सामि. सेसं उत्तानमेवाति. दसमं.

सतुल्लपकायिकवग्गो चतुत्थो.

५. आदित्तवग्गो

१. आदित्तसुत्तवण्णना

४१. आदित्तवग्गस्स पठमे जराय मरणेन चाति देसनासीसमेतं, रागादीहि पन एकादसहि अग्गीहि लोको आदित्तोव. दानेनाति दानचेतनाय. दिन्नं होति सुनीहतन्ति दानपुञ्ञचेतनाहि दायकस्सेव होति घरसामिकस्स विय नीहतभण्डकं, तेनेतं वुत्तं. चोरा हरन्तीति अदिन्ने भोगे चोरापि हरन्ति राजानोपि, अग्गिपि डहति, ठपितट्ठानेपि नस्सन्ति. अन्तेनाति मरणेन. सरीरं सपरिग्गहन्ति सरीरञ्चेव चोरादीनं वसेन अविनट्ठभोगे च. सग्गमुपेतीति वेस्सन्तरमहाराजादयो विय सग्गे निब्बत्ततीति. पठमं.

२. किंददसुत्तवण्णना

४२. दुतिये अन्नदोति यस्मा अतिबलवापि द्वे तीणि भत्तानि अभुत्वा उट्ठातुं न सक्कोति, भुत्वा पन दुब्बलोपि हुत्वा बलसम्पन्नो होति, तस्मा ‘‘अन्नदो बलदो’’ति आह. वत्थदोति यस्मा सुरूपोपि दुच्चोळो वा अचोळो वा विरूपो होति ओहीळितो दुद्दसिको, वत्थच्छन्नो देवपुत्तो विय सोभति , तस्मा ‘‘वत्थदो होति वण्णदो’’ति आह. यानदोति हत्थियानादीनं दायको. तेसु पन –

‘‘न हत्थियानं समणस्स कप्पति,

न अस्सयानं, न रथेन यातुं;

इदञ्च यानं समणस्स कप्पति,

उपाहना रक्खतो सीलखन्ध’’न्ति.

तस्मा छत्तुपाहनकत्तरयट्ठिमञ्चपीठानं दायको, यो च मग्गं सोधेति, निस्सेणिं करोति, सेतुं करोति, नावं पटियादेति, सब्बोपि यानदोव होति. सुखदो होतीति यानस्स सुखावहनतो सुखदो नाम होति. चक्खुदोति अन्धकारे चक्खुमन्तानम्पि रूपदस्सनाभावतो दीपदो चक्खुदो नाम होति, अनुरुद्धत्थेरो विय दिब्बचक्खु सम्पदम्पि लभति.

सब्बददो होतीति सब्बेसंयेव बलादीनं दायको होति. द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सापि सीतलाय पोक्खरणिया न्हायित्वा पतिस्सयं पविसित्वा मुहुत्तं मञ्चे निपज्जित्वा उट्ठाय निसिन्नस्स हि काये बलं आहरित्वा पक्खित्तं विय होति. बहि विचरन्तस्स च काये वण्णायतनं वातातपेहि झायति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स च विसभागसन्तति वूपसम्मति, सभागसन्तति ओक्कमति, वण्णायतनं आहरित्वा पक्खित्तं विय होति. बहि विचरन्तस्स पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सयो चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बेते परिस्सया न होन्ति, धम्मं सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखं उप्पज्जति. तथा बहि विचरन्तस्स च सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे कूपे ओतिण्णो विय होति, मञ्चपीठादीनि न पञ्ञायन्ति. मुहुत्तं निसिन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारकवाटवातपानमञ्चपीठादीनि पञ्ञायन्ति. तेन वुत्तं – ‘‘सो च सब्बददो होति, यो ददाति उपस्सय’’न्ति.

अमतंददो च सो होतीति पणीतभोजनस्स पत्तं पूरेन्तो विय अमरणदानं नाम देति. यो धम्ममनुसासतीति यो धम्मं अनुसासति, अट्ठकथं कथेति, पाळिं वाचेति, पुच्छितपञ्हं विस्सज्जेति, कम्मट्ठानं आचिक्खति, धम्मस्सवनं करोति, सब्बोपेस धम्मं अनुसासति नाम. सब्बदानानञ्च इदं धम्मदानमेव अग्गन्ति वेदितब्बं. वुत्तम्पि चेतं –

‘‘सब्बदानं धम्मदानं जिनाति,

सब्बरसं धम्मरसो जिनाति;

सब्बरतिं धम्मरति जिनाति,

तण्हक्खयो सब्बदुक्खं जिनाती’’ति. (ध. प. ३५४); दुतियं;

३. अन्नसुत्तवण्णना

४३. ततिये अभिनन्दन्तीति पत्थेन्ति. भजतीति उपगच्छति, चित्तगहपतिसीवलित्थेरादिके विय पच्छतो अनुबन्धति. तस्माति यस्मा इधलोके परलोके च अन्नदायकमेव अनुगच्छति, तस्मा. सेसं उत्तानमेवाति. ततियं.

४. एकमूलसुत्तवण्णना

४४. चतुत्थे एकमूलन्ति अविज्जा तण्हाय मूलं, तण्हा अविज्जाय. इध पन तण्हा अधिप्पेता. द्वीहि सस्सतुच्छेददिट्ठीहि आवट्टतीति द्विरावट्टा. सा च रागादीहि तीहि मलेहि तिमला. तत्रास्सा मोहो सहजातकोटिया मलं होति, रागदोसा उपनिस्सयकोटिया. पञ्च पन कामगुणा अस्सा पत्थरणट्ठाना, तेसु सा पत्थरतीति पञ्चपत्थरा. सा च अपूरणीयट्ठेन समुद्दो. अज्झत्तिकबाहिरेसु पनेसा द्वादसायतनेसु आवट्टति परिवट्टतीति द्वादसावट्टा. अपतिट्ठट्ठेन पन पातालोति वुच्चतीति. एकमूलं…पे… पातालं, अतरि इसि, उत्तरि समतिक्कमीति अत्थो. चतुत्थं.

५. अनोमसुत्तवण्णना

४५. पञ्चमे अनोमनामन्ति सब्बगुणसमन्नागतत्ता अवेकल्लनामं, परिपूरनामन्ति अत्थो. निपुणत्थदस्सिन्ति भगवा सण्हसुखुमे खन्धन्तरादयो अत्थे पस्सतीति निपुणत्थदस्सी. पञ्ञाददन्ति अन्वयपञ्ञाधिगमाय पटिपदं कथनवसेन पञ्ञाय दायकं. कामालये असत्तन्ति पञ्चकामगुणालये अलग्गं. कममानन्ति भगवा महाबोधिमण्डेयेव अरियमग्गेन गतो, न इदानि गच्छति, अतीतं पन उपादाय इदं वुत्तं. महेसिन्ति महन्तानं सीलक्खन्धादीनं एसितारं परियेसितारन्ति. पञ्चमं.

६. अच्छरासुत्तवण्णना

४६. छट्ठे अच्छरागणसङ्घुट्ठन्ति अयं किर देवपुत्तो सत्थुसासने पब्बजित्वा वत्तपटिपत्तिं पूरयमानो पञ्चवस्सकाले पवारेत्वा द्वेमातिकं पगुणं कत्वा कम्माकम्मं उग्गहेत्वा चित्तरुचितं कम्मट्ठानं उग्गण्हित्वा सल्लहुकवुत्तिको अरञ्ञं पविसित्वा यो भगवता मज्झिमयामो सयनस्स कोट्ठासोति अनुञ्ञातो. तस्मिम्पि सम्पत्ते ‘‘पमादस्स भायामी’’ति मञ्चकं उक्खिपित्वा रत्तिञ्च दिवा च निराहारो कम्मट्ठानमेव मनसाकासि.

अथस्स अब्भन्तरे सत्थकवाता उप्पज्जित्वा जीवितं परियादियिंसु. सो धुरस्मिंयेव कालमकासि. यो हि कोचि भिक्खु चङ्कमे चङ्कममानो वा आलम्बनत्थम्भं निस्साय ठितो वा चङ्कमकोटियं चीवरं सीसे ठपेत्वा निसिन्नो वा निपन्नो वा परिसमज्झे अलङ्कतधम्मासने धम्मं देसेन्तो वा कालं करोति, सब्बो सो धुरस्मिं कालं करोति नाम. इति अयं चङ्कमने कालं कत्वा उपनिस्सयमन्दताय आसवक्खयं अप्पत्तो तावतिंसभवने महाविमानद्वारे निद्दायित्वा पबुज्झन्तो विय पटिसन्धिं अग्गहेसि. तावदेवस्स सुवण्णतोरणं विय तिगावुतो अत्तभावो निब्बत्ति.

अन्तोविमाने सहस्समत्ता अच्छरा तं दिस्वा, ‘‘विमानसामिको देवपुत्तो आगतो, रमयिस्साम न’’न्ति तूरियानि गहेत्वा परिवारयिंसु. देवपुत्तो न ताव चुतभावं जानाति, पब्बजितसञ्ञीयेव अच्छरा ओलोकेत्वा विहारचारिकं आगतं मातुगामं दिस्वा लज्जी. पंसुकूलिको विय उपरि ठितं घनदुकूलं एकंसं करोन्तो अंसकूटं पटिच्छादेत्वा इन्द्रियानि ओक्खिपित्वा अधोमुखो अट्ठासि. तस्स कायविकारेनेव ता देवता ‘‘समणदेवपुत्तो अय’’न्ति ञत्वा एवमाहंसु – ‘‘अय्य, देवपुत्त, देवलोको नामायं, न समणधम्मस्स करणोकासो, सम्पत्तिं अनुभवनोकासो’’ति. सो तथेव अट्ठासि. देवता ‘‘न तावायं सल्लक्खेती’’ति तूरियानि पग्गण्हिंसु. सो तथापि अनोलोकेन्तोव अट्ठासि.

अथस्स सब्बकायिकं आदासं पुरतो ठपयिंसु. सो छायं दिस्वा चुतभावं ञत्वा, ‘‘न मया इमं ठानं पत्थेत्वा समणधम्मो कतो, उत्तमत्थं अरहत्तं पत्थेत्वा कतो’’ति सम्पत्तिया विप्पटिसारी अहोसि, ‘‘सुवण्णपटं पटिलभिस्सामी’’ति तक्कयित्वा युद्धट्ठानं ओतिण्णमल्लो मूलकमुट्ठिं लभित्वा विय. सो – ‘‘अयं सग्गसम्पत्ति नाम सुलभा, बुद्धानं पातुभावो दुल्लभो’’ति चिन्तेत्वा विमानं अपविसित्वाव असम्भिन्नेनेव सीलेन अच्छरासङ्घपरिवुतो दसबलस्स सन्तिकं आगम्म अभिवादेत्वा एकमन्तं ठितो इमं गाथं अभासि.

तत्थ अच्छरागणसङ्घुट्ठन्ति अच्छरागणेन गीतवादितसद्देहि सङ्घोसितं. पिसाचगणसेवितन्ति तमेव अच्छरागणं पिसाचगणं कत्वा वदति. वनन्ति नन्दनवनं सन्धाय वदति. अयञ्हि नियामचित्तताय अत्तनो गरुभावेन देवगणं ‘‘देवगणो’’ति वत्तुं न रोचेति. ‘‘पिसाचगणो’’ति वदति. नन्दनवनञ्च ‘‘नन्दन’’न्ति अवत्वा ‘‘मोहन’’न्ति वदति . कथं यात्रा भविस्सतीति कथं निग्गमनं भविस्सति, कथं अतिक्कमो भविस्सति, अरहत्तस्स मे पदट्ठानभूतं विपस्सनं आचिक्खथ भगवाति वदति.

अथ भगवा ‘‘अतिसल्लिखतेव अयं देवपुत्तो, किं नु खो इद’’न्ति? आवज्जेन्तो अत्तनो सासने पब्बजितभावं ञत्वा – ‘‘अयं अच्चारद्धवीरियताय कालं कत्वा देवलोके निब्बत्तो, अज्जापिस्स चङ्कमनस्मिंयेव अत्तभावो असम्भिन्नेन सीलेन आगतो’’ति चिन्तेसि. बुद्धा च अकताभिनिवेसस्स आदिकम्मिकस्स अकतपरिकम्मस्स अन्तेवासिनो चित्तकारो भित्तिपरिकम्मं विय – ‘‘सीलं ताव सोधेहि, समाधिं भावेहि, कम्मस्सकतपञ्ञं उजुं करोही’’ति पठमं पुब्बभागप्पटिपदं आचिक्खन्ति, कारकस्स पन युत्तपयुत्तस्स अरहत्तमग्गपदट्ठानभूतं सण्हसुखुमं सुञ्ञताविपस्सनंयेव आचिक्खन्ति, अयञ्च देवपुत्तो कारको अभिन्नसीलो, एको मग्गो अस्स अनागतोति सुञ्ञताविपस्सनं आचिक्खन्तो उजुको नामातिआदिमाह.

तत्थ उजुकोति कायवङ्कादीनं अभावतो अट्ठङ्गिको मग्गो उजुको नाम. अभया नाम सा दिसाति निब्बानं सन्धायाह. तस्मिं हि किञ्चि भयं नत्थि, तं वा पत्तस्स भयं नत्थीति ‘‘अभया नाम सा दिसा’’ति वुत्तं. रथो अकूजनोति अट्ठङ्गिको मग्गोव अधिप्पेतो. यथा हि पाकतिकरथो अक्खे वा अनब्भञ्जिते अतिरेकेसु वा मनुस्सेसु अभिरुळ्हेसु कूजति विरवति, न एवं अरियमग्गो. सो हि एकप्पहारेन चतुरासीतियापि पाणसहस्सेसु अभिरुहन्तेसु न कूजति न विरवति. तस्मा ‘‘अकूजनो’’ति वुत्तो. धम्मचक्केहि संयुतोति कायिकचेतसिकवीरियसङ्खातेहि धम्मचक्केहि संयुत्तो.

हिरीति एत्थ हिरिग्गहणेन ओत्तप्पम्पि गहितमेव होति. तस्स अपालम्बोति यथा बाहिरकरथस्स रथे ठितानं योधानं अपतनत्थाय दारुमयं अपालम्बनं होति, एवं इमस्स मग्गरथस्स अज्झत्तबहिद्धासमुट्ठानं हिरोत्तप्पं अपालम्बनं. सत्यस्सपरिवारणन्ति रथस्स सीहचम्मादिपरिवारो विय इमस्सापि मग्गरथस्स सम्पयुत्ता सति परिवारणं. धम्मन्ति लोकुत्तरमग्गं . सम्मादिट्ठिपुरेजवन्ति विपस्सनासम्मादिट्ठिपुरेजवा अस्स पुब्बयायिकाति सम्मादिट्ठिपुरेजवो, तं सम्मादिट्ठिपुरेजवं. यथा हि पठमतरं राजपुरिसेहि काणकुणिआदीनं नीहरणेन मग्गे सोधिते पच्छा राजा निक्खमति, एवमेवं विपस्सना सम्मादिट्ठिया अनिच्चादिवसेन खन्धादीसु सोधितेसु पच्छा भूमिलद्धवट्टं परिजानमाना मग्गसम्मादिट्ठि उप्पज्जति. तेन वुत्तं ‘‘धम्माहं सारथिं ब्रूमि, सम्मादिट्ठिपुरेजव’’न्ति.

इति भगवा देसनं निट्ठापेत्वा अवसाने चत्तारि सच्चानि दीपेसि. देसनापरियोसाने देवपुत्तो सोतापत्तिफले पतिट्ठासि. यथा हि रञ्ञो भोजनकाले अत्तनो मुखप्पमाणे कबळे उक्खित्ते अङ्के निसिन्नो पुत्तो अत्तनो मुखप्पमाणेनेव ततो कबळं करोति, एवमेवं भगवति अरहत्तनिकूटेन देसनं देसेन्तेपि सत्ता अत्तनो उपनिस्सयानुरूपेन सोतापत्तिफलादीनि पापुणन्ति. अयम्पि देवपुत्तो सोतापत्तिफलं पत्वा भगवन्तं गन्धादीहि पूजेत्वा पक्कामीति. छट्ठं.

७. वनरोपसुत्तवण्णना

४७. सत्तमे धम्मट्ठा सीलसम्पन्नाति के धम्मट्ठा, के सीलसम्पन्नाति पुच्छति. भगवा इमं पञ्हं थावरवत्थुना दीपेन्तो आरामरोपातिआदिमाह. तत्थ आरामरोपाति पुप्फारामफलारामरोपका. वनरोपाति सयंजाते अरोपिमवने सीमं परिक्खिपित्वा चेतियबोधिचङ्कमनमण्डपकुटिलेणरत्तिट्ठानदिवाट्ठानानं कारका छायूपगे रुक्खे रोपेत्वा ददमानापि वनरोपायेव नाम. सेतुकारकाति विसमे सेतुं करोन्ति, उदके नावं पटियादेन्ति . पपन्ति पानीयदानसालं. उदपानन्ति यंकिञ्चि पोक्खरणीतळाकादिं. उपस्सयन्ति वासागारं. ‘‘उपासय’’न्तिपि पाठो.

सदा पुञ्ञं पवड्ढतीति न अकुसलवितक्कं वा वितक्केन्तस्स निद्दायन्तस्स वा पवड्ढति. यदा यदा पन अनुस्सरति, तदा तदा तस्स वड्ढति. इममत्थं सन्धाय ‘‘सदा पुञ्ञं पवड्ढती’’ति वुत्तं. धम्मट्ठा सीलसम्पन्नाति तस्मिं धम्मे ठितत्ता तेनपि सीलेन सम्पन्नत्ता धम्मट्ठा सीलसम्पन्ना. अथ वा एवरूपानि पुञ्ञानि करोन्तानं दस कुसला धम्मा पूरेन्ति, तेसु ठितत्ता धम्मट्ठा. तेनेव च सीलेन सम्पन्नत्ता सीलसम्पन्नाति. सत्तमं.

८. जेतवनसुत्तवण्णना

४८. अट्ठमे इदं हि तं जेतवनन्ति अनाथपिण्डिको देवपुत्तो जेतवनस्स चेव बुद्धादीनञ्च वण्णभणनत्थं आगतो एवमाह. इसिसङ्घनिसेवितन्ति भिक्खुसङ्घनिसेवितं.

एवं पठमगाथाय जेतवनस्स वण्णं कथेत्वा इदानि अरियमग्गस्स कथेन्तो कम्मं विज्जातिआदिमाह. तत्थ कम्मन्ति मग्गचेतना. विज्जाति मग्गपञ्ञा. धम्मोति समाधिपक्खिका धम्मा. सीलं जीवितमुत्तमन्ति सीले पतिट्ठितस्स जीवितं उत्तमन्ति दस्सेति. अथ वा विज्जाति दिट्ठिसङ्कप्पा. धम्मोति वायामसतिसमाधयो. सीलन्ति वाचाकम्मन्ताजीवा. जीवितमुत्तमन्ति एतस्मिं सीले ठितस्स जीवितं नाम उत्तमं. एतेन मच्चा सुज्झन्तीति एतेन अट्ठङ्गिकमग्गेन सत्ता विसुज्झन्ति.

तस्माति यस्मा मग्गेन सुज्झन्ति, न गोत्तधनेहि, तस्मा. योनिसो विचिने धम्मन्ति उपायेन समाधिपक्खियधम्मं विचिनेय्य. एवं तत्थ विसुज्झतीति एवं तस्मिं अरियमग्गे विसुज्झति. अथ वा योनिसो विचिने धम्मन्ति उपायेन पञ्चक्खन्धधम्मं विचिनेय्य. एवं तत्थ विसुज्झतीति एवं तेसु चतूसु सच्चेसु विसुज्झति.

इदानि सारिपुत्तत्थेरस्स वण्णं कथेन्तो सारिपुत्तोवातिआदिमाह. तत्थ सारिपुत्तोवाति अवधारणवचनं, एतेहि पञ्ञादीहि सारिपुत्तोव सेय्योति वदति. उपसमेनाति किलेसउपसमेन . पारं गतोति निब्बानं गतो. यो कोचि निब्बानं पत्तो भिक्खु, सो एतावपरमो सिया, न थेरेन उत्तरितरो नाम अत्थीति वदति. सेसं उत्तानमेवाति. अट्ठमं.

९. मच्छरिसुत्तवण्णना

४९. नवमे मच्छरिनोति मच्छेरेन समन्नागता. एकच्चो हि अत्तनो वसनट्ठाने भिक्खुं हत्थं पसारेत्वापि न वन्दति, अञ्ञत्थ गतो विहारं पविसित्वा सक्कच्चं वन्दित्वा मधुरपटिसन्थारं करोति – ‘‘भन्ते, अम्हाकं वसनट्ठानं नागच्छथ, सम्पन्नो पदेसो, पटिबला मयं अय्यानं यागुभत्तादीहि उपट्ठानं कातु’’न्ति. भिक्खू ‘‘सद्धो अयं उपासको’’ति यागुभत्तादीहि सङ्गण्हन्ति. अथेको थेरो तस्स गामं गन्त्वा पिण्डाय चरति. सो तं दिस्वा अञ्ञेन वा गच्छति, घरं वा पविसति. सचेपि सम्मुखीभावं आगच्छति, हत्थेन वन्दित्वा – ‘‘अय्यस्स भिक्खं देथ, अहं एकेन कम्मेन गच्छामी’’ति पक्कमति. थेरो सकलगामं चरित्वा तुच्छपत्तोव निक्खमति. इदं ताव मुदुमच्छरियं नाम, येन समन्नागतो अदायकोपि दायको विय पञ्ञायति. इध पन थद्धमच्छरियं अधिप्पेतं, येन समन्नागतो भिक्खूसु पिण्डाय पविट्ठेसु, ‘‘थेरा ठिता’’ति वुत्ते, ‘‘किं मय्हं पादा रुज्जन्ती’’तिआदीनि वत्वा सिलाथम्भो विय खाणुको विय च थद्धो हुत्वा तिट्ठति, सामीचिम्पि न करोति. कदरियाति इदं मच्छरिनोति पदस्सेव वेवचनं. मुदुकम्पि हि मच्छरियं ‘‘मच्छरिय’’न्तेव वुच्चति, थद्धं पन कदरियं नाम. परिभासकाति भिक्खू घरद्वारे ठिते दिस्वा, ‘‘किं तुम्हे कसित्वा आगता, वपित्वा, लायित्वा? मयं अत्तनोपि न लभाम, कुतो तुम्हाकं, सीघं निक्खमथा’’तिआदीहि संतज्जका. अन्तरायकराति दायकस्स सग्गन्तरायो, पटिग्गाहकानं लाभन्तरायो, अत्तनो उपघातोति इमेसं अन्तरायानं कारका.

सम्परायोति परलोको. रतीति पञ्चकामगुणरति. खिड्डाति कायिकखिड्डादिका तिविधा खिड्डा. दिट्ठे धम्मेस विपाकोति तस्मिं निब्बत्तभवने दिट्ठे धम्मे एस विपाको. सम्पराये च दुग्गतीति ‘‘यमलोकं उपपज्जरे’’ति वुत्ते सम्पराये च दुग्गति.

वदञ्ञूति भिक्खू घरद्वारे ठिता किञ्चापि तुण्हीव होन्ति, अत्थतो पन – ‘‘भिक्खं देथा’’ति वदन्ति नाम. तत्र ये ‘‘मयं पचाम, इमे पन न पचन्ति, पचमाने पत्वा अलभन्ता कुहिं लभिस्सन्ती’’ति? देय्यधम्मं संविभजन्ति, ते वदञ्ञू नाम. पकासन्तीति विमानप्पभाय जोतन्ति. परसम्भतेसूति परेहि सम्पिण्डितेसु. सम्पराये च सुग्गतीति, ‘‘एते सग्गा’’ति एवं वुत्तसम्पराये सुगति. उभिन्नम्पि वा एतेसं ततो चवित्वा पुन सम्परायेपि दुग्गतिसुगतियेव होतीति. नवमं.

१०. घटीकारसुत्तवण्णना

५०. दसमे उपपन्नासेति निब्बत्तिवसेन उपगता. विमुत्ताति अविहाब्रह्मलोकस्मिं उपपत्तिसमनन्तरमेव अरहत्तफलविमुत्तिया विमुत्ता. मानुसं देहन्ति इध पञ्चोरम्भागियसंयोजनानि एव वुत्तानि. दिब्बयोगन्ति पञ्च उद्धम्भागियसंयोजनानि. उपच्चगुन्ति अतिक्कमिंसु. उपकोतिआदीनि तेसं थेरानं नामानि. कुसली भाससी तेसन्ति, ‘‘कुसल’’न्ति इदं वचनं इमस्स अत्थीति कुसली, तेसं थेरानं त्वं कुसलं अनवज्जं भाससि, थोमेसि पसंससि , पण्डितोसि देवपुत्ताति वदति. तं ते धम्मं इधञ्ञायाति ते थेरा तं धम्मं इध तुम्हाकं सासने जानित्वा. गम्भीरन्ति गम्भीरत्थं. ब्रह्मचारी निरामिसोति निरामिसब्रह्मचारी नाम अनागामी, अनागामी अहोसिन्ति अत्थो. अहुवाति अहोसि. सगामेय्योति एकगामवासी. परियोसानगाथा सङ्गीतिकारेहि ठपिताति. दसमं.

आदित्तवग्गो पञ्चमो.

६. जरावग्गो

१. जरासुत्तवण्णना

५१. जरावग्गस्स पठमे साधूति लद्धकं भद्दकं. सीलं याव जराति इमिना इदं दस्सेति – यथा मुत्तामणिरत्तवत्थादीनि आभरणानि तरुणकालेयेव सोभन्ति, जराजिण्णकाले तानि धारेन्तो ‘‘अयं अज्जापि बालभावं पत्थेति, उम्मत्तको मञ्ञे’’ति वत्तब्बतं आपज्जति , न एवं सीलं. सीलञ्हि निच्चकालं सोभति. बालकालेपि हि सीलं रक्खन्तं ‘‘किं इमस्स सीलेना’’ति? वत्तारो नत्थि. मज्झिमकालेपि महल्लककालेपीति.

सद्धासाधु पतिट्ठिताति हत्थाळवकचित्तगहपतिआदीनं विय मग्गेन आगता पतिट्ठितसद्धा नाम साधु. पञ्ञा नरानं रतनन्ति एत्थ चित्तीकतट्ठादीहि रतनं वेदितब्बं. वुत्तञ्हेतं –

‘‘यदि चित्तीकतन्ति रतनं, ननु भगवा चित्तीकतो पुरिससीहो, ये च लोके चित्तीकता, तेसं चित्तीकतो भगवा. यदि रतिकरन्ति रतनं, ननु भगवा रतिकरो पुरिससीहो, तस्स वचनेन चरन्ता झानरतिसुखेन अभिरमन्ति. यदि अतुल्यन्ति रतनं, ननु भगवा अतुलो पुरिससीहो. न हि सक्का तुलेतुं गुणेहि गुणपारमिं गतो. यदि दुल्लभन्ति रतनं, ननु भगवा दुल्लभो पुरिससीहो. यदि अनोमसत्तपरिभोगन्ति रतनं, ननु भगवा अनोमो सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेना’’ति.

इध पन दुल्लभपातुभावट्ठेन पञ्ञा ‘‘रतन’’न्ति वुत्तं. पुञ्ञन्ति पुञ्ञचेतना, सा हि अरूपत्ता परिहरितुं न सक्काति. पठमं.

२. अजरसासुत्तवण्णना

५२. दुतिये अजरसाति अजीरणेन, अविपत्तियाति अत्थो. सीलञ्हि अविपन्नमेव साधु होति, विपन्नसीलं आचरियुपज्झायादयोपि न सङ्गण्हन्ति, गतगतट्ठाने निद्धमितब्बोव होतीति. दुतियं.

३. मित्तसुत्तवण्णना

५३. ततिये सत्थोति सद्धिंचरो, जङ्घसत्थो वा सकटसत्थो वा. मित्तन्ति रोगे उप्पन्ने पाटङ्किया वा अञ्ञेन वा यानेन हरित्वा खेमन्तसम्पापनेन मित्तं. सके घरेति अत्तनो गेहे . तथारूपे रोगे जाते पुत्तभरियादयो जिगुच्छन्ति, माता पन असुचिम्पि चन्दनं विय मञ्ञति. तस्मा सा सके घरे मित्तं. सहायो अत्थजातस्साति उप्पन्नकिच्चस्स यो तं किच्चं वहति नित्थरति, सो किच्चेसु सह अयनभावेन सहायो मित्तं, सुरापानादिसहाया पन न मित्ता. सम्परायिकन्ति सम्परायहितं. ततियं.

४. वत्थुसुत्तवण्णना

५४. चतुत्थे पुत्ता वत्थूति महल्लककाले पटिजग्गनट्ठेन पुत्ता पतिट्ठा. परमोति अञ्ञेसं अकथेतब्बस्सपि गुय्हस्स कथेतब्बयुत्तताय भरिया परमो सखा नाम. चतुत्थं.

५-७. पठमजनसुत्तादिवण्णना

५५. पञ्चमे विधावतीति परसमुद्दादिगमनवसेन इतो चितो च विधावति. पञ्चमं.

५६. छट्ठे दुक्खाति वट्टदुक्खतो. छट्ठं.

५७. सत्तमे परायणन्ति निप्फत्ति अवस्सयो. सत्तमं.

८. उप्पथसुत्तवण्णना

५८. अट्ठमे रागो उप्पथोति सुगतिञ्च निब्बानञ्च गच्छन्तस्स अमग्गो. रत्तिन्दिवक्खयोति रत्तिदिवेहि, रत्तिदिवेसु वा खीयति. इत्थी मलन्ति सेसं बाहिरमलं भस्मखारादीहि धोवित्वा सक्का सोधेतुं, मातुगाममलेन दुट्ठो पन न सक्का सुद्धो नाम कातुन्ति इत्थी ‘‘मल’’न्ति वुत्ता. एत्थाति एत्थ इत्थियं पजा सज्जति. तपोति इन्द्रियसंवरधुतङ्गगुणवीरियदुक्करकारिकानं नामं, इध पन ठपेत्वा दुक्करकारिकं सब्बापि किलेससन्तापिका पटिपदा वट्टति. ब्रह्मचरियन्ति मेथुनविरति. अट्ठमं.

९. दुतियसुत्तवण्णना

५९. नवमे किस्स चाभिरतोति किस्मिं अभिरतो. दुतियाति सुगतिञ्चेव निब्बानञ्च गच्छन्तस्स दुतियिका. पञ्ञा चेनं पसासतीति पञ्ञा एतं पुरिसं ‘‘इदं करोहि, इदं माकरी’’ति अनुसासति. नवमं.

१०. कविसुत्तवण्णना

६०. दसमे छन्दो निदानन्ति गायत्तिआदिको छन्दो गाथानं निदानं. पुब्बपट्ठापनगाथा आरभन्तो हि ‘‘कतरच्छन्देन होतू’’ति आरभति . वियञ्जनन्ति जननं. अक्खरं हि पदं जनेति, पदं गाथं जनेति, गाथा अत्थं पकासेतीति. नामसन्निस्सिताति समुद्दादिपण्णत्तिनिस्सिता. गाथा आरभन्तो हि समुद्दं वा पथविं वा यं किञ्चि नामं निस्सयित्वाव आरभति. आसयोति पतिट्ठा. कवितो हि गाथा पवत्तन्ति. सो तासं पतिट्ठा होतीति. दसमं.

जरावग्गो छट्ठो.

७. अद्धवग्गो

१. नामसुत्तवण्णना

६१. अद्धवग्गस्स पठमे नामं सब्बं अद्धभवीति नामं सब्बं अभिभवति अनुपतति. ओपपातिकेन वा हि कित्तिमेन वा नामेन मुत्तो सत्तो वा सङ्खारो वा नत्थि. यस्सपि हि रुक्खस्स वा पासाणस्स वा ‘‘इदं नाम नाम’’न्ति न जानन्ति, अनामकोत्वेव तस्स नामं होति. पठमं.

२-३. चित्तसुत्तादिवण्णना

६२. दुतिये सब्बेव वसमन्वगूति ये चित्तस्स वसं गच्छन्ति, तेसंयेव अनवसेसपरियादानमेतं. दुतियं.

६३. ततियेपि एसेव नयो. ततियं.

४-५. संयोजनसुत्तादिवण्णना

६४. चतुत्थे किं सु संयोजनोति किं संयोजनो किं बन्धनो? विचारणन्ति विचरणा पादानि. बहुवचने एकवचनं कतं. वितक्कस्स विचारणन्ति वितक्को तस्स पादा. चतुत्थं.

६५. पञ्चमेपि एसेव नयो. पञ्चमं.

६. अत्तहतसुत्तवण्णना

६६. छट्ठे केनस्सुब्भाहतोति केन अब्भाहतो. सु-कारो निपातमत्तं. इच्छाधूपायितोति इच्छाय आदित्तो. छट्ठं.

७-९. उड्डितसुत्तादिवण्णना

६७. सत्तमे तण्हाय उड्डितोति तण्हाय उल्लङ्घितो. चक्खुञ्हि तण्हारज्जुना आवुनित्वा रूपनागदन्ते उड्डितं, सोतादीनि सद्दादीसूति तण्हाय उड्डितो लोको. मच्चुना पिहितोति अनन्तरे अत्तभावे कतं कम्मं न दूरं एकचित्तन्तरं, बलवतिया पन मारणन्तिकवेदनाय पब्बतेन विय ओत्थटत्ता सत्ता तं न बुज्झन्तीति ‘‘मच्चुना पिहितो लोको’’ति वुत्तं. सत्तमं.

६८. अट्ठमे स्वेव पञ्हो देवताय हेट्ठुपरियायवसेन पुच्छितो. अट्ठमं.

६९. नवमे सब्बं उत्तानमेव. नवमं.

१०. लोकसुत्तवण्णना

७०. दसमे किस्मिं लोको समुप्पन्नोति किस्मिं उप्पन्ने लोको उप्पन्नोति पुच्छति. छसूति छसु अज्झत्तिकेसु आयतनेसु उप्पन्नेसु उप्पन्नोति वुच्चति. छसु कुब्बतीति तेसुयेव छसु सन्थवं करोति. उपादायाति तानियेव च उपादाय आगम्म पटिच्च पवत्तति. विहञ्ञतीति तेसुयेव छसु विहञ्ञति पीळियति. इति अज्झत्तिकायतनवसेन अयं पञ्हो आगतो, अज्झत्तिकबाहिरानं पन वसेन आहरितुं वट्टति. छसु हि अज्झत्तिकायतनेसु उप्पन्नेसु अयं उप्पन्नो नाम होति, छसु बाहिरेसु सन्थवं करोति, छन्नं अज्झत्तिकानं उपादाय छसु बाहिरेसु विहञ्ञतीति. दसमं.

अद्धवग्गो सत्तमो.

८. छेत्वावग्गो

१. छेत्वासुत्तवण्णना

७१. छेत्वावग्गस्स पठमे छेत्वाति वधित्वा. सुखं सेतीति कोधपरिळाहेन अपरिदय्हमानत्ता सुखं सयति. न सोचतीति कोधविनासेन विनट्ठदोमनस्सत्ता न सोचति. विसमूलस्साति दुक्खविपाकस्स . मधुरग्गस्साति कुद्धस्स पटिकुज्झित्वा, अक्कुट्ठस्स पच्चक्कोसित्वा, पहटस्स च पटिपहरित्वा सुखं उप्पज्जति, तं सन्धाय मधुरग्गोति वुत्तो. इमस्मिं हि ठाने परियोसानं अग्गन्ति वुत्तं. अरियाति बुद्धादयो. पठमं.

२. रथसुत्तवण्णना

७२. दुतिये पञ्ञायति एतेनाति पञ्ञाणं. धजो रथस्साति महन्तस्मिं हि सङ्गामसीसे दूरतोव धजं दिस्वा ‘‘असुकरञ्ञो नाम अयं रथो’’ति रथो पाकटो होति. तेन वुत्तं ‘‘धजो रथस्स पञ्ञाण’’न्ति. अग्गिपि दूरतोव धूमेन पञ्ञायति. चोळरट्ठं पण्डुरट्ठन्ति एवं रट्ठम्पि रञ्ञा पञ्ञायति. चक्कवत्तिरञ्ञो धीतापि पन इत्थी ‘‘असुकस्स नाम भरिया’’ति भत्तारं पत्वाव पञ्ञायति. तस्मा धूमो पञ्ञाणमग्गिनोतिआदि वुत्तं. दुतियं.

३. वित्तसुत्तवण्णना

७३. ततिये सद्धीध वित्तन्ति यस्मा सद्धो सद्धाय मुत्तमणिआदीनिपि वित्तानि लभति, तिस्सोपि कुलसम्पदा, छ कामसग्गानि, नव ब्रह्मलोके पत्वा परियोसाने अमतमहानिब्बानदस्सनम्पि लभति, तस्मा मणिमुत्तादीहि वित्तेहि सद्धावित्तमेव सेट्ठं. धम्मोति दसकुसलकम्मपथो. सुखमावहतीति सब्बम्पि सासवानासवं असंकिलिट्ठसुखं आवहति. सादुतरन्ति लोकस्मिं लोणम्बिलादीनं सब्बरसानं सच्चमेव मधुरतरं. सच्चस्मिं हि ठिता सीघवेगं नदिम्पि निवत्तेन्ति, विसम्पि निम्मद्देन्ति, अग्गिम्पि पटिबाहन्ति, देवम्पि वस्सापेन्ति, तस्मा तं सब्बरसानं मधुरतरन्ति वुत्तं. पञ्ञाजीविं जीवितमाहु सेट्ठन्ति यो पञ्ञाजीवी गहट्ठो समानो पञ्चसु सीलेसु पतिट्ठाय सलाकभत्तादीनि पट्ठपेत्वा पञ्ञाय जीवति, पब्बजितो वा पन धम्मेन उप्पन्ने पच्चये ‘‘इदमत्थ’’न्ति पच्चवेक्खित्वा परिभुञ्जन्तो कम्मट्ठानं आदाय विपस्सनं पट्ठपेत्वा अरियफलाधिगमवसेन पञ्ञाय जीवति, तं पञ्ञाजीविं पुग्गलं सेट्ठं जीवितं जीवतीति आहु. ततियं.

४. वुट्ठिसुत्तवण्णना

७४. चतुत्थे बीजन्ति उप्पतन्तानं सत्तविधं धञ्ञबीजं सेट्ठं. तस्मिञ्हि उग्गते जनपदो खेमो होति सुभिक्खो. निपततन्ति निपतन्तानं मेघवुट्ठि सेट्ठा. मेघवुट्ठियञ्हि सति विविधानि सस्सानि उप्पज्जन्ति, जनपदा फीता होन्ति खेमा सुभिक्खा. पवजमानानन्ति जङ्गमानं पदसा चरमानानं गावो सेट्ठा. ता निस्साय हि सत्ता पञ्च गोरसे परिभुञ्जमाना सुखं विहरन्ति. पवदतन्ति राजकुलमज्झादीसु वदन्तानं पुत्तो वरो. सो हि मातापितूनं अनत्थावहं न वदति.

विज्जाउप्पततं सेट्ठाति पुरिमपञ्हे किर सुत्वा समीपे ठिता एका देवता ‘‘देवते, कस्मा त्वं एतं पञ्हं दसबलं पुच्छसि? अहं ते कथेस्सामी’’ति अत्तनो खन्तिया लद्धिया पञ्हं कथेसि. अथ नं इतरा देवता आह – ‘‘याव पधंसी वदेसि देवते याव पगब्भा मुखरा, अहं बुद्धं भगवन्तं पुच्छामि. त्वं मय्हं कस्मा कथेसी’’ति? निवत्तेत्वा तदेव पञ्हं दसबलं पुच्छि. अथस्सा सत्था विस्सज्जेन्तो विज्जा उप्पततन्तिआदिमाह. तत्थ विज्जाति चतुमग्गविज्जा. सा हि उप्पतमाना सब्बाकुसलधम्मे समुग्घातेति. तस्मा ‘‘उप्पततं सेट्ठा’’ति वुत्ता. अविज्जाति वट्टमूलकमहाअविज्जा. सा हि निपतन्तानं ओसीदन्तानं वरा. पवजमानानन्ति पदसा चरमानानं जङ्गमानं अनोमपुञ्ञक्खेत्तभूतो सङ्घो वरो. तञ्हि तत्थ तत्थ दिस्वा पसन्नचित्ता सत्ता सोत्थिं पापुणन्ति. बुद्धोति यादिसो पुत्तो वा होतु अञ्ञो वा, येसं केसञ्चि वदमानानं बुद्धो वरो. तस्स हि धम्मदेसनं आगम्म अनेकसतसहस्सानं पाणानं बन्धनमोक्खो होतीति. चतुत्थं.

५. भीतासुत्तवण्णना

७५. पञ्चमे किंसूध भीताति किं भीता? मग्गो चनेकायतनप्पवुत्तोति अट्ठतिंसारम्मणवसेन अनेकेहि कारणेहि कथितो. एवं सन्ते किस्स भीता हुत्वा अयं जनता द्वासट्ठि दिट्ठियो अग्गहेसीति वदति. भूरिपञ्ञाति बहुपञ्ञ उस्सन्नपञ्ञ. परलोकं न भायेति इमस्मा लोका परं लोकं गच्छन्तो न भायेय्य. पणिधायाति ठपेत्वा. बह्वन्नपानं घरमावसन्तोति अनाथपिण्डिकादयो विय बह्वन्नपाने घरे वसन्तो. संविभागीति अच्छराय गहितम्पि नखेन फालेत्वा परस्स दत्वाव भुञ्जनसीलो. वदञ्ञूति वुत्तत्थमेव.

इदानि गाथाय अङ्गानि उद्धरित्वा दस्सेतब्बानि – ‘‘वाच’’न्ति हि इमिना चत्तारि वचीसुचरितानि गहितानि, ‘‘मनेना’’तिपदेन तीणि मनोसुचरितानि, ‘‘कायेना’’ति पदेन तीणि कायसुचरितानि. इति इमे दस कुसलकम्मपथा पुब्बसुद्धिअङ्गं नाम. बह्वन्नपानं घरमावसन्तोति इमिना यञ्ञउपक्खरो गहितो. सद्धोति एकमङ्गं, मुदूति एकं, संविभागीति एकं, वदञ्ञूति एकं. इति इमानि चत्तारि अङ्गानि सन्धाय ‘‘एतेसु धम्मेसु ठितो चतूसू’’ति आह.

अपरोपि परियायो – वाचन्तिआदीनि तीणि अङ्गानि, बह्वन्नपानन्ति इमिना यञ्ञउपक्खरोव गहितो, सद्धो मुदू संविभागी वदञ्ञूति एकं अङ्गं. अपरो दुकनयो नाम होति. ‘‘वाचं मनञ्चा’’ति इदमेकं अङ्गं, ‘‘कायेन पापानि अकुब्बमानो, बह्वन्नपानं घरमावसन्तो’’ति एकं, ‘‘सद्धो मुदू’’ति एकं, ‘‘संविभागी वदञ्ञू’’ति एकं. एतेसु चतूसु धम्मेसु ठितो धम्मे ठितो नाम होति. सो इतो परलोकं गच्छन्तो न भायति. पञ्चमं.

६. नजीरतिसुत्तवण्णना

७६. छट्ठे नामगोत्तं न जीरतीति अतीतबुद्धानं यावज्जदिवसा नामगोत्तं कथियति, तस्मा न जीरतीति वुच्चति. पोराणा पन ‘‘अद्धाने गच्छन्ते न पञ्ञायिस्सति, जीरणसभावो पन न होतियेवा’’ति वदन्ति. आलस्यन्ति आलसियं, येन ठितट्ठाने ठितोव, निसिन्नट्ठाने निसिन्नोव होति, तेलेपि उत्तरन्ते ठितिं न करोति. पमादोति निद्दाय वा किलेसवसेन वा पमादो. अनुट्ठानन्ति कम्मसमये कम्मकरणवीरियाभावो. असंयमोति सीलसञ्ञमाभावो विस्सट्ठाचारता. निद्दाति सोप्पबहुलता. ताय गच्छन्तोपि ठितोपि निसिन्नोपि निद्दायति, पगेव निपन्नो. तन्दीति अतिच्छातादिवसेन आगन्तुकालसियं. ते छिद्देति तानि छ छिद्दानि विवरानि. सब्बसोति सब्बाकारेन. न्ति निपातमत्तं. विवज्जयेति वज्जेय्य जहेय्य. छट्ठं.

७. इस्सरियसुत्तवण्णना

७७. सत्तमे सत्थमलन्ति मलग्गहितसत्थं. किं सु हरन्तं वारेन्तीति कं हरन्तं निसेधेन्ति. वसोति आणापवत्तनं. इत्थीति अविस्सज्जनीयभण्डत्ता ‘‘इत्थी भण्डानमुत्तमं, वरभण्ड’’न्ति आह. अथ वा सब्बेपि बोधिसत्ता च चक्कवत्तिनो च मातुकुच्छियंयेव निब्बत्तन्तीति ‘‘इत्थी भण्डानमुत्तम’’न्ति आह. कोधो सत्थमलन्ति कोधो मलग्गहितसत्थसदिसो, पञ्ञासत्थस्स वा मलन्ति सत्थमलं. अब्बुदन्ति विनासकारणं, चोरा लोकस्मिं विनासकाति अत्थो. हरन्तोति सलाकभत्तादीनि गहेत्वा गच्छन्तो. सलाकभत्तादीनि हि पट्ठपितकालेयेव मनुस्सेहि परिच्चत्तानि. तेसं तानि हरन्तो समणो पियो होति, अनाहरन्ते पुञ्ञहानिं निस्साय विप्पटिसारिनो होन्ति. सत्तमं.

८. कामसुत्तवण्णना

७८. अट्ठमे अत्तानं न ददेति परस्स दासं कत्वा अत्तानं न ददेय्य ठपेत्वा सब्बबोधिसत्तेति वुत्तं. न परिच्चजेति सीहब्यग्घादीनं न परिच्चजेय्य सब्बबोधिसत्ते ठपेत्वायेवाति वुत्तं. कल्याणन्ति सण्हं मुदुकं. पापिकन्ति फरुसं वाचं. अट्ठमं.

९. पाथेय्यसुत्तवण्णना

७९. नवमे सद्धा बन्धति पाथेय्यन्ति सद्धं उप्पादेत्वा दानं देति, सीलं रक्खति, उपोसथकम्मं करोति, तेनेतं वुत्तं. सिरीति इस्सरियं. आसयोति वसनट्ठानं. इस्सरिये हि अभिमुखीभूते थलतोपि जलतोपि भोगा आगच्छन्तियेव. तेनेतं वुत्तं. परिकस्सतीति परिकड्ढति. नवमं.

१०. पज्जोतसुत्तवण्णना

८०. दसमे पज्जोतोति पदीपो विय होति. जागरोति जागरब्राह्मणो विय होति. गावो कम्मे सजीवानन्ति कम्मेन सह जीवन्तानं गावोव कम्मे कम्मसहाया कम्मदुतियका नाम होन्ति. गोमण्डलेहि सद्धिं कसिकम्मादीनि निप्फज्जन्ति. सीतस्स इरियापथोति सीतं अस्स सत्तकायस्स इरियापथो जीवितवुत्ति. सीतन्ति नङ्गलं. यस्स हि नङ्गलेहि खेत्तं अप्पमत्तकम्पि कट्ठं न होति, सो कथं जीविस्सतीति वदति. दसमं.

११. अरणसुत्तवण्णना

८१. एकादसमे अरणाति निक्किलेसा. वुसितन्ति वुसितवासो. भोजिस्सियन्ति अदासभावो. समणाति खीणासवसमणा. ते हि एकन्तेन अरणा नाम. वुसितं न नस्सतीति तेसं अरियमग्गवासो न नस्सति. परिजानन्तीति पुथुज्जनकल्याणकतो पट्ठाय सेखा लोकियलोकुत्तराय परिञ्ञाय परिजानन्ति. भोजिस्सियन्ति खीणासवसमणानंयेव निच्चं भुजिस्सभावो नाम. वन्दन्तीति पब्बजितदिवसतो पट्ठाय वन्दन्ति. पतिट्ठितन्ति सीले पतिट्ठितं . समणीधाति समणं इध. जातिहीनन्ति अपि चण्डालकुला पब्बजितं. खत्तियाति न केवलं खत्तियाव, देवापि सीलसम्पन्नं समणं वन्दन्तियेवाति. एकादसमं.

छेत्वावग्गो अट्ठमो.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

देवतासंयुत्तवण्णना निट्ठिता.