📜

१०. यक्खसंयुत्तं

१. इन्दकसुत्तवण्णना

२३५. यक्खसंयुत्तस्स पठमे इन्दकस्साति इन्दकूटनिवासिनो यक्खस्स. यक्खतो हि कूटेन, कूटतो च यक्खेन नामं लद्धं. रूपं न जीवन्ति वदन्तीति यदि बुद्धा रूपं जीवन्ति न वदन्ति, यदि रूपं सत्तो पुग्गलोति एवं न वदन्तीति अत्थो. कथं न्वयन्ति कथं नु अयं? कुतस्स अट्ठीयकपिण्डमेतीति अस्स सत्तस्स अट्ठियकपिण्डञ्च कुतो आगच्छति? एत्थ च अट्ठिग्गहणेन तीणि अट्ठिसतानि, यकपिण्डग्गहणेन नव मंसपेसिसतानि गहितानि. यदि रूपं न जीवो, अथस्स इमानि च अट्ठीनि इमा च मंसपेसियो कुतो आगच्छन्तीति पुच्छति. कथं न्वयं सज्जति गब्भरस्मिन्ति केन नु कारणेन अयं सत्तो मातुकुच्छिस्मिं सज्जति लग्गति, तिट्ठतीति? पुग्गलवादी किरेस यक्खो, ‘‘एकप्पहारेनेव सत्तो मातुकुच्छिस्मिं निब्बत्तती’’ति गहेत्वा गब्भसेय्यकसत्तस्स माता मच्छमंसादीनि खादति, सब्बानि एकरत्तिवासेन पचित्वा फेणं विय विलीयन्ति. यदि रूपं सत्तो न भवेय्य, एवमेव विलीयेय्याति लद्धिया एवमाह. अथस्स भगवा – ‘‘न मातुकुच्छिस्मिं एकप्पहारेनेव निब्बत्तति, अनुपुब्बेन पन वड्ढती’’ति दस्सेन्तो पठमं कललं होतीतिआदिमाह. तत्थ पठमन्ति पठमेन पटिसन्धिविञ्ञाणेन सद्धिं तिस्सोति वा फुस्सोति वा नामं नत्थि, अथ खो तीहि जातिउण्णंसूहि कतसुत्तग्गे सण्ठिततेलबिन्दुप्पमाणं कललं होति, यं सन्धाय वुत्तं –

‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;

एवं वण्णप्पटिभागं, कललं सम्पवुच्चती’’ति.

कललाहोति अब्बुदन्ति तस्मा कलला सत्ताहच्चयेन मंसधोवनउदकवण्णं अब्बुदं नाम होति, कललन्ति नामं अन्तरधायति. वुत्तम्पि चेतं –

‘‘सत्ताहं कललं होति, परिपक्कं समूहतं;

विवट्टमानं तब्भावं, अब्बुदं नाम जायती’’ति.

अब्बुदाजायते पेसीति तस्मापि अब्बुदा सत्ताहच्चयेन विलीनतिपुसदिसा पेसि नाम सञ्जायति. सा मरिचफाणितेन दीपेतब्बा. गामदारिका हि सुपक्कानि मरिचानि गहेत्वा साटकन्ते भण्डिकं कत्वा पीळेत्वा मण्डं आदाय कपाले पक्खिपित्वा आतपे ठपेन्ति, तं सुक्खमानं सब्बभागेहि मुच्चति. एवरूपा पेसि होति, अब्बुदन्ति नामं अन्तरधायति. वुत्तम्पि चेतं –

‘‘सत्ताहं अब्बुदं होति, परिपक्कं समूहतं;

विवट्टमानं तब्भावं, पेसि नाम पजायती’’ति.

पेसि निब्बत्तती घनोति ततो पेसितो सत्ताहच्चयेन कुक्कुटण्डसण्ठानो घनो नाम मंसपिण्डो निब्बत्तति, पेसीति नामं अन्तरधायति. वुत्तम्पि चेतं –

‘‘सत्ताहं पेसि भवति, परिपक्कं समूहतं;

विवट्टमानं तब्भावं, घनोति नाम जायति.

‘‘यथा कुक्कुटिया अण्डं, समन्ता परिमण्डलं;

एवं घनस्स सण्ठानं, निब्बत्तं कम्मपच्चया’’ति.

घना पसाखा जायन्तीति पञ्चमे सत्ताहे द्विन्नं हत्थपादानं सीसस्स चत्थाय पञ्च पीळका जायन्ति, यं सन्धायेतं वुत्तं ‘‘पञ्चमे, भिक्खवे, सत्ताहे पञ्च पीळका सण्ठहन्ति कम्मतो’’ति.

इतो परं छट्ठसत्तमादीनि सत्ताहानि अतिक्कम्म देसनं सङ्खिपित्वा द्वाचत्तालीसे सत्ताहे परिणतकालं गहेत्वा दस्सेन्तो केसातिआदिमाह. तत्थ केसा लोमा नखापि चाति द्वाचत्तालीसे सत्ताहे एतानि जायन्ति.

तेन सो तत्थ यापेतीति तस्स हि नाभितो उट्ठितो नाळो मातु उदरपटलेन एकाबद्धो होति, सो उप्पलदण्डको विय छिद्दो, तेन आहाररसो संसरित्वा आहारसमुट्ठानरूपं समुट्ठापेति. एवं सो दस मासे यापेति. मातुकुच्छिगतो नरोति मातुया तिरोकुच्छिगतो, कुच्छिया अब्भन्तरगतोति अत्थो. इति भगवा ‘‘एवं खो, यक्ख, अयं सत्तो अनुपुब्बेन मातुकुच्छियं वड्ढति, न एकप्पहारेनेव निब्बत्तती’’ति दस्सेति. पठमं.

२. सक्कनामसुत्तवण्णना

२३६. दुतिये सक्कनामकोति एवं नामको एको यक्खो, सो किर मारपक्खिकयक्खो. विप्पमुत्तस्साति तीहि भवेहि विप्पमुत्तस्स. यदञ्ञन्ति यं अञ्ञं. वण्णेनाति कारणेन. संवासोति एकतो वासो, सक्खिधम्मो मित्तधम्मोति अत्थो. सप्पञ्ञोति सुपञ्ञो सम्बुद्धो. दुतियं.

३. सूचिलोमसुत्तवण्णना

२३७. ततिये गयायन्ति गयागामे, गयाय अविदूरे निविट्ठगामं उपनिस्सायाति अत्थो. टङ्कितमञ्चेति दीघमञ्चे पादमज्झे विज्झित्वा अटनियो पवेसेत्वा कतमञ्चे. तस्स ‘‘इदं उपरि, इदं हेट्ठा’’ति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं देवट्ठाने ठपेन्ति. चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतगेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति. सूचिलोमस्साति कथिनसूचिसदिसलोमस्स. सो किर कस्सपस्स भगवतो सासने पब्बजित्वा दूरट्ठानतो आगतो सेदमलग्गहितेन गत्तेन सुपञ्ञत्तं सङ्घिकमञ्चं अनादरेन अपच्चत्थरित्वा निपज्जि, तस्स परिसुद्धसीलस्स तं कम्मं सुद्धवत्थे काळकं विय अहोसि. सो तस्मिं अत्तभावे विसेसं निब्बत्तेतुं असक्कोन्तो कालंकत्वा गयागामद्वारे सङ्कारट्ठाने यक्खो हुत्वा निब्बत्ति. निब्बत्तमत्तस्सेव चस्स सकलसरीरं कथिनसूचीहि गविच्छिविज्झितं विय जातं.

अथेकदिवसं भगवा पच्चूससमये लोकं ओलोकेन्तो तं यक्खं पठमावज्जनस्सेव आपाथं आगतं दिस्वा – ‘‘अयं एकं बुद्धन्तरं महादुक्खं अनुभवि. किं नु ख्वास्स मं आगम्म सोत्थिकारणं भवेय्या’’ति? आवज्जेन्तो पठममग्गस्स उपनिस्सयं अद्दस. अथस्स सङ्गहं कातुकामो सुरत्तदुपट्टं निवासेत्वा सुगतमहाचीवरं पारुपित्वा देवविमानकप्पं गन्धकुटिं पहाय हत्थिगवास्समनुस्सकुक्कुरादिकुणपदुग्गन्धं सङ्कारट्ठानं गन्त्वा तत्थ महागन्धकुटियं विय निसीदि. तं सन्धाय वुत्तं ‘‘सूचिलोमस्स यक्खस्स भवने’’ति.

खरोति सुंसुमारपिट्ठि विय छदनिट्ठकाहि विसमच्छदनपिट्ठि विय च खरसरीरो. सो किर कस्सपसम्मासम्बुद्धकाले सीलसम्पन्नो उपासको एकदिवसे विहारे चित्तत्थरणादीहि अत्थताय भूमिया सङ्घिके अत्थरणे अत्तनो उत्तरासङ्गं अपच्चत्थरित्वा निपज्जि. सङ्घिकं तेलं अभाजेत्वा अत्तनो उत्तरासङ्गं अपच्चत्थरित्वा निपज्जि. सङ्घिकं तेलं अभाजेत्वा अत्तनो हत्थेहि सरीरं मक्खेसीतिपि वदन्ति. सो तेन कम्मेन सग्गे निब्बत्तितुं असक्कोन्तो तस्सेव गामस्स द्वारे सङ्कारट्ठाने यक्खो हुत्वा निब्बत्ति. निब्बत्तमत्तस्स चस्स सकलसरीरं वुत्तप्पकारं अहोसि. ते उभोपि सहाया जाता. इति खरस्स खरभावो वेदितब्बो.

अविदूरे अतिक्कमन्तीति गोचरं परियेसन्ता समागमट्ठानं वा गच्छन्ता आसन्ने ठाने गच्छन्ति. तेसु सूचिलोमो सत्थारं न पस्सति, खरलोमो पठमतरं दिस्वा सूचिलोमं यक्खं एतदवोच – ‘‘एसो समणो’’ति, सम्म, एस तव भवनं पविसित्वा निसिन्नो एको समणोति. नेसो समणो, समणको एसोति सो किर यो मं पस्सित्वा भीतो पलायति, तं समणकोति वदति. यो न भायति, तं समणोति. तस्मा ‘‘अयं मं दिस्वा भीतो पलायिस्सती’’ति मञ्ञमानो एवमाह.

कायं उपनामेसीति भेरवरूपं निम्मिनित्वा महामुखं विवरित्वा सकलसरीरे लोमानि उट्ठापेत्वा कायं उपनामेसि. अपनामेसीति रतनसतिकं सुवण्णग्घनिकं विय थोकं अपनामेसि. पापकोति लामको अमनुञ्ञो. सो गूथं विय अग्गि विय कण्हसप्पो विय च परिवज्जेतब्बो, न इमिना सुवण्णवण्णेन सरीरेन सम्पटिच्छितब्बो. एवं वुत्ते पन सूचिलोमो ‘‘पापको किर मे सम्फस्सो’’ति कुद्धो पञ्हं तं, समणातिआदिमाह. चित्तं वा ते खिपिस्सामीति येसञ्हि अमनुस्सा चित्तं खिपितुकामा होन्ति, तेसं सेतमुखं नीलोदरं सुरत्तहत्थपादं महासीसं पज्जलितनेत्तं भेरवं वा अत्तभावं निम्मिनित्वा दस्सेन्ति, भेरवं वा सद्दं सावेन्ति, कथेन्तानंयेव वा मुखे हत्थं पक्खिपित्वा हदयं मद्दन्ति, तेन ते सत्ता उम्मत्तका होन्ति खित्तचित्ता. तं सन्धायेवमाह. पारगङ्गायाति द्वीसु पादेसु गहेत्वा तं आविञ्छेत्वा यथा न पुनागच्छसि, एवं पारं वा गङ्गाय खिपिस्सामीति वदति. सदेवकेतिआदि वुत्तत्थमेव. पुच्छ यदाकङ्खसीति यंकिञ्चि आकङ्खसि, तं सब्बं पुच्छ, असेसं ते ब्याकरिस्सामीति सब्बञ्ञुपवारणं पवारेति.

कुतोनिदानाति किंनिदाना, किंपच्चयाति अत्थो? कुमारका धङ्कमिवोस्सजन्तीति यथा कुमारका काकं गहेत्वा ओस्सजन्ति खिपन्ति, एवं पापवितक्का कुतो समुट्ठाय चित्तं ओस्सजन्तीति पुच्छति?

इतोनिदानाति अयं अत्तभावो निदानं एतेसन्ति इतो निदाना. इतोजाति इतो अत्तभावतो जाता. इतो समुट्ठाय मनोवितक्काति यथा दीघसुत्तकेन पादे बद्धं काकं कुमारका तस्स सुत्तपरियन्तं अङ्गुलियं वेठेत्वा ओस्सजन्ति, सो दूरं गन्त्वापि पुन तेसं पादमूलेयेव पतति, एवमेव इतो अत्तभावतो समुट्ठाय पापवितक्का चित्तं ओस्सजन्ति.

स्नेहजाति तण्हासिनेहतो जाता. अत्तसम्भूताति अत्तनि सम्भूता. निग्रोधस्सेव खन्धजाति निग्रोधखन्धे जाता पारोहा विय. पुथूति बहू अनेकप्पकारा पापवितक्का तंसम्पयुत्तकिलेसा च. विसत्ताति लग्गा लग्गिता. कामेसूति वत्थुकामेसु. मालुवाव वितता वनेति यथा वने मालुवा लता यं रुक्खं निस्साय जायति, तं मूलतो याव अग्गा, अग्गतो याव मूला पुनप्पुनं संसिब्बित्वा अज्झोत्थरित्वा ओततवितता तिट्ठति. एवं वत्थुकामेसु पुथू किलेसकामा विसत्ता, पुथू वा सत्ता तेहि किलेसकामेहि वत्थुकामेसु विसत्ता. ये नं पजानन्तीति ये ‘‘अत्तसम्भूता’’ति एत्थ वुत्तं अत्तभावं जानन्ति.

यतोनिदानन्ति यं निदानमस्स अत्तभावस्स तञ्च जानन्ति. ते नं विनोदेन्तीति ते एवं अत्तभावसङ्खातस्स दुक्खसच्चस्स निदानभूतं समुदयसच्चं मग्गसच्चेन विनोदेन्ति. ते दुत्तरन्ति ते समुदयसच्चं नीहरन्ता इदं दुत्तरं किलेसोघं तरन्ति. अतिण्णपुब्बन्ति अनमतग्गे संसारे सुपिनन्तेपि न तिण्णपुब्बं. अपुनब्भवायाति अपुनब्भवसङ्खातस्स निरोधसच्चस्सत्थाय. इति इमाय गाथाय चत्तारि सच्चानि पकासेन्तो अरहत्तनिकूटेन देसनं निट्ठपेसि. देसनावसाने सूचिलोमो तस्मिंयेव पदेसे ठितो देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. सोतापन्ना च नाम न किलिट्ठत्तभावे तिट्ठन्तीति सह फलपटिलाभेनस्स सरीरे सेतकण्डुपीळकसूचियो सब्बा पतिता. सो दिब्बवत्थनिवत्थो दिब्बवरदुकूलुत्तरासङ्गो दिब्बवेठनवेठितो दिब्बाभरणगन्धमालधरो सुवण्णवण्णो हुत्वा भुम्मदेवतापरिहारं पटिलभीति. ततियं.

४. मणिभद्दसुत्तवण्णना

२३८. चतुत्थे सुखमेधतीति, सुखं पटिलभति. सुवे सेय्योति सुवे सुवे सेय्यो, निच्चमेव सेय्योति अत्थो. वेरा न परिमुच्चतीति अहं सतिमाति एत्तकेन वेरतो न मुच्चति. यस्साति यस्स अरहतो. अहिंसायाति करुणाय चेव करुणापुब्बभागे च. मेत्तंसोति सो मेत्तञ्चेव मेत्तापुब्बभागञ्च भावेति. अथ वा अंसोति कोट्ठासो वुच्चति. मेत्ता अंसो एतस्साति मेत्तंसो. इदं वुत्तं होति – यस्स अरहतो सब्बकालं अहिंसाय रतो मनो, यस्स च सब्बभूतेसु मेत्ताकोट्ठासो अत्थि, तस्स केनचि पुग्गलेन सद्धिं वेरं नाम नत्थि यक्खाति. चतुत्थं.

५. सानुसुत्तवण्णना

२३९. पञ्चमे यक्खेन गहितो होतीति सो किर तस्सा उपासिकाय एकपुत्तको. अथ नं सा दहरकालेयेव पब्बाजेसि. सो पब्बजितकालतो पट्ठाय सीलवा अहोसि वत्तसम्पन्नो, आचरियुपज्झायआगन्तुकादीनं वत्तं कतमेव होति, मासस्स अट्ठमीदिवसे पातो वुट्ठाय उदकमाळके उदकं उपट्ठापेत्वा धम्मस्सवनग्गं सम्मज्जित्वा दीपं जालेत्वा मधुरस्सरेन धम्मस्सवनं घोसेति. भिक्खू तस्स थामं ञत्वा ‘‘सरभाणं भण, सामणेरा’’ति अज्झेसन्ति. सो ‘‘मय्हं हदयवातो रुजति, कासो वा बाधती’’ति किञ्चि पच्चाहारं अकत्वा धम्मासनं अभिरुहित्वा आकासगङ्गं ओतारेन्तो विय सरभाणं वत्वा ओतरन्तो – ‘‘मय्हं मातापितूनम्पि इमस्मिं सरभञ्ञे पत्ती’’ति वदति. तस्स मनुस्सा मातापितरो पत्तिया दिन्नभावं न जानन्ति. अनन्तरत्तभावे पनस्स माता यक्खिनी जाता. सा देवताहि सद्धिं आगता , धम्मं सुत्वा – ‘‘सामणेरेन दिन्नपत्तिं अनुमोदामि, ताता’’ति वदति. सीलसम्पन्ना च नाम भिक्खू सदेवकस्स लोकस्स पिया होन्तीति तस्मिं सामणेरे देवता सलज्जा सगारवा महाब्रह्मं विय अग्गिक्खन्धं विय च नं मञ्ञन्ति. सामणेरे गारवेन तं यक्खिनिं गरुं कत्वा पस्सन्ति. धम्मस्सवनयक्खसमागमादीसु ‘‘सानुमाता सानुमाता’’ति यक्खिनिया अग्गासनं अग्गोदकं अग्गपिण्डं देन्ति. महेसक्खापि यक्खा तं दिस्वा मग्गा ओक्कमन्ति, आसना वुट्ठहन्ति.

अथ खो सामणेरो वुड्ढिमन्वाय परिपक्किन्द्रियो अनभिरतिपीळितो अनभिरतिं विनोदेतुं असक्कोन्तो परूळ्हकेसनखो किलिट्ठनिवासनपारुपनो कस्सचि अनारोचेत्वा पत्तचीवरमादाय एककोव मातु घरं गतो. उपासिका पुत्तं दिस्वा, वन्दित्वा आह – ‘‘तात, त्वं पुब्बे आचरियुपज्झायेहि वा दहरसामणेरेहि वा सद्धिं इधागच्छसि. कस्मा एककोव अज्ज आगतो’’ति? सो उक्कण्ठितभावं आरोचेसि. सद्धा उपासिका नानप्पकारेन घरावासे आदीनवं दस्सेत्वा पुत्तं ओवदमानापि तं सञ्ञापेतुं असक्कोन्ती, ‘‘अप्पेव नाम अत्तनो धम्मतायपि सल्लक्खेस्सती’’ति अनुयोजेत्वाव – ‘‘तिट्ठ, तात, याव ते यागुभत्तं सम्पादेमि, यागुं पिवित्वा कतभत्तकिच्चस्स ते मनापानि वत्थानि नीहरित्वा दस्सामी’’ति वत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि सामणेरो. उपासिका मुहुत्तेनेव यागुखज्जकं सम्पादेत्वा अदासि. ततो ‘‘भत्तं सम्पादेस्सामी’’ति अविदूरे निसिन्ना तण्डुले धोवति. तस्मिं समये सा यक्खिनी ‘‘कहं नु खो सामणेरो? किञ्चि भिक्खाहारं लभति , उदाहु नो’’ति? आवज्जमाना तस्स विब्भमितुकामताय निसिन्नभावं ञत्वा, ‘‘मा हेव खो मे देवतानं अन्तरे लज्जं उप्पादेय्य, गच्छामिस्स विब्भमने अन्तरायं करोमी’’ति आगन्त्वा सरीरे अधिमुच्चित्वा गीवं परिवत्तेत्वा भूमियं पातेसि. सो अक्खीहि विपरिवत्तेहि खेळेन पग्घरन्तेन भूमियं विप्फन्दति. तेन वुत्तं ‘‘यक्खेन गहितो होती’’ति.

अभासीति उपासिका पुत्तस्स तं विप्पकारं दिस्वा वेगेन गन्त्वा पुत्तं आलिङ्गेत्वा ऊरूसु निपज्जापेसि. सकलगामवासिनो आगन्त्वा बलिकम्मादीनि करोन्ति. उपासिका परिदेवमाना इमा गाथायो अभासि.

पाटिहारियपक्खञ्चाति मनुस्सा ‘‘अट्ठमीउपोसथस्स पच्चुग्गमनञ्च अनुग्गमनञ्च करिस्सामा’’ति सत्तमियापि नवमियापि उपोसथङ्गानि समादियन्ति, चातुद्दसीपन्नरसीनं पच्चुग्गमनानुग्गमनं करोन्ता तेरसियापि पाटिपदेपि समादियन्ति, ‘‘वस्सावासस्स अनुग्गमनं करिस्सामा’’ति द्विन्नं पवारणानं अन्तरे अड्ढमासं निबद्धुपोसथिका भवन्ति. इदं सन्धाय वुत्तं ‘‘पाटिहारियपक्खञ्चा’’ति. अट्ठङ्गसुसमागतन्ति अट्ठङ्गेहि सुट्ठु समागतं, सम्पयुत्तन्ति अत्थो. ब्रह्मचरियन्ति सेट्ठचरियं. न ते हि यक्खा कीळन्तीति न ते गहेत्वा यक्खा किलमेन्ति.

पुन चातुद्दसिन्ति इमाय गाथाय सामणेरस्स काये अधिमुत्ता यक्खिनी आह. आवि वा यदि वा रहोति कस्सचि सम्मुखे वा परम्मुखे वा. पमुत्यत्थीति पमुत्ति अत्थि. उप्पच्चापीति उप्पतित्वापि. सचेपि सकुणो विय उप्पतित्वा पलायसि, तथापि ते मोक्खो नत्थीति वदति. एवञ्च पन वत्वा सामणेरं मुञ्चि. सामणेरो अक्खीनि उम्मीलेसि, माता केसे पकिरिय अस्ससन्ती पस्ससन्ती रोदति. सो ‘‘अमनुस्सेन गहितोम्ही’’ति न जानाति. ओलोकेन्तो पन ‘‘अहं पुब्बे पीठे निसिन्नो. माता मे अविदूरे निसीदित्वा तण्डुले धोवति. इदानि पनम्हि भूमियं निसिन्नो, मातापि मे अस्ससन्ती पस्ससन्ती रोदति, सकलगामवासिनोपि सन्निपतिता. किं नु खो एत’’न्ति? निपन्नकोव मतं वा अम्माति गाथमाह.

कामेचजित्वानाति दुविधेपि कामे पहाय. पुनरागच्छतेति विब्भमनवसेन आगच्छति. पुन जीवं मतो हि सोति उप्पब्बजित्वा पुन जीवन्तोपि सो मतकोव, तस्मा तम्पि रोदन्तीति वदति.

इदानिस्स घरावासे आदीनवं दस्सेन्ती कुक्कुळातिआदिमाह. तत्थ कुक्कुळाति घरावासो किर उण्हट्ठेन कुक्कुळा नाम होति. कस्स उज्झापयामसेति – ‘‘अभिधावथ, भद्दं ते होतू’’ति एवं वत्वा – ‘‘यं त्वं विब्भमितुकामो यक्खेन पापितो, इमं विप्पकारं कस्स मयं उज्झापयाम निज्झापयाम आरोचयामा’’ति वदति. पुन डय्हितुमिच्छसीतिआदित्तघरतो नीहटभण्डं विय घरा नीहरित्वा बुद्धसासने पब्बजितो पुन महाडाहसदिसे घरावासे डय्हितुं इच्छसीति अत्थो. सो मातरि कथेन्तिया कथेन्तिया सल्लक्खेत्वा हिरोत्तप्पं पटिलभित्वा, ‘‘नत्थि मय्हं गिहिभावेन अत्थो’’ति आह. अथस्स माता ‘‘साधु, ताता’’ति तुट्ठा पणीतभोजनं भोजेत्वा, ‘‘कति वस्सोसि, ताता’’ति पुच्छि. परिपुण्णवस्सोम्हि उपासिकेति. ‘‘तेन हि, तात, उपसम्पदं करोही’’ति चीवरसाटके अदासि. सो तिचीवरं कारापेत्वा उपसम्पन्नो बुद्धवचनं उग्गण्हन्तो तेपिटको हुत्वा सीलादीनं आगतट्ठाने तं तं पूरेन्तो नचिरस्सेव अरहत्तं पत्वा महाधम्मकथिको हुत्वा वीसवस्ससतं ठत्वा सकलजम्बुदीपं खोभेत्वा परिनिब्बायि. पञ्चमं.

६. पियङ्करसुत्तवण्णना

२४०. छट्ठे जेतवनेति जेतवनस्स पच्चन्ते कोसम्बककुटि नाम अत्थि, तत्थ विहरति. धम्मपदानीति इध पाटियेक्कं सङ्गहं आरुळ्हा छब्बीसतिवग्गा तन्ति अधिप्पेता . तत्र थेरो तस्मिं समये अन्तोविहारे निसिन्नो मधुरस्सरेन सरभञ्ञं कत्वा अप्पमादवग्गं भासति. एवं तोसेसीति सा किर पुत्तं पियङ्करं अङ्केनादाय जेतवनस्स पच्छिमभागतो पट्ठाय गोचरं परियेसन्ती अनुपुब्बेन नगराभिमुखी हुत्वा उच्चारपस्सावखेळसिङ्घाणिकदुब्भोजनानि परियेसमाना थेरस्स वसनट्ठानं पत्वा मधुरस्सरं अस्सोसि. तस्सा सो सद्दो छविआदीनि छेत्वा अट्ठिमिञ्जं आहच्च हदयङ्गमनीयो हुत्वा अट्ठासि. अथस्सा गोचरपरियेसने चित्तम्पि न उप्पज्जि, ओहितसोता धम्ममेव सुणन्ती ठिता. यक्खदारकस्स पन दहरताय धम्मस्सवने चित्तं नत्थि. सो जिघच्छाय पीळितत्ता, ‘‘कस्मा अम्मा गतगतट्ठाने खाणुको विय तिट्ठसि? न मय्हं खादनीयं वा भोजनीयं वा परियेससी’’ति पुनप्पुनं मातरं चोदेति. सा ‘‘धम्मस्सवनस्स मे अन्तरायं करोती’’ति पुत्तकं ‘‘मा सद्दं करि, पियङ्करा’’ति एवं तोसेसि. तत्थ मा सद्दं करीति सद्दं मा करि.

पाणेसु चाति गाथाय सा अत्तनो धम्मताय समादिण्णं पञ्चसीलं दस्सेति. तत्थ संयमामसेति संयमाम संयता होम. इमिना पाणातिपाता विरति गहिता, दुतियपदेन मुसावादा विरति, ततियपदेन सेसा तिस्सो विरतियो. अपि मुच्चेम पिसाचयोनियाति अपि नाम यक्खलोके उप्पन्नानि पञ्च वेरानि पहाय, योनिसो पटिपज्जित्वा इमाय छातकदुब्भिक्खाय पिसाचयक्खयोनिया मुच्चेम, ताताति वदति. छट्ठं.

७. पुनब्बसुसुत्तवण्णना

२४१. सत्तमे तेन खो पन समयेनाति कतरसमयेन? सूरियस्स अत्थङ्गमनसमयेन. तदा किर भगवा पच्छाभत्ते महाजनस्स धम्मं देसेत्वा महाजनं उय्योजेत्वा न्हानकोट्ठके न्हत्वा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने पुरत्थिमलोकधातुं ओलोकयमानो निसीदि. अथेकचारिकद्विचारिकादयो पंसुकूलिकपिण्डपातिकभिक्खू अत्तनो अत्तनो वसनट्ठानेहि निक्खमित्वा आगम्म दसबलं वन्दित्वा रत्तसाणिया परिक्खिपमाना विय निसीदिंसु. अथ नेसं अज्झासयं विदित्वा सत्था निब्बानपटिसंयुत्तं धम्मकथं कथेसि.

एवं तोसेसीति सा किर धीतरं अङ्केनादाय पुत्तं अङ्गुलिया गहेत्वा जेतवनपिट्ठियं पाकारपरिक्खेपसमीपे उच्चारपस्सावखेळसिङ्घाणिकं परियेसमाना अनुपुब्बेन जेतवनद्वारकोट्ठकं सम्पत्ता. भगवतो च, ‘‘आनन्द, पत्तं आहर, चीवरं आहर, विघासादानं दानं देही’’ति कथेन्तस्स सद्दो समन्ता द्वादसहत्थमत्तमेव गण्हाति. धम्मं देसेन्तस्स सचेपि चक्कवाळपरियन्तं कत्वा परिसा निसीदति, यथा परिसं गच्छति, बहिपरिसाय एकङ्गुलिमत्तम्पि न निग्गच्छति, ‘‘मा अकारणा मधुरसद्दो नस्सी’’ति. तत्रायं यक्खिनी बहिपरिसाय ठिता सद्दं न सुणाति, द्वारकोट्ठके ठिताय पनस्सा महतिया बुद्धवीथिया अभिमुखे ठिता गन्धकुटि पञ्ञायि. सा निवाते दीपसिखा विय बुद्धगारवेन हत्थकुक्कुच्चादिरहितं निच्चलं परिसं दिस्वा – ‘‘नून मेत्थ किञ्चि भाजनीयभण्डं भविस्सति, यतो अहं सप्पितेलमधुफाणितादीसु किञ्चिदेव पत्ततो वा हत्थतो वा पग्घरन्तं भूमियं वा पन पतितं लभिस्सामी’’ति अन्तोविहारं पाविसि. द्वारकोट्ठके अवरुद्धकानं निवारणत्थाय ठिता आरक्खदेवता यक्खिनिया उपनिस्सयं दिस्वा न निवारेसि. तस्सा सह परिसाय एकीभावगमनेन मधुरस्सरो छविआदीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. तं धम्मस्सवनत्थाय निच्चलं ठितं पुरिमनयेनेव पुत्तका चोदयिंसु. सा ‘‘धम्मस्सवनस्स मे अन्तरायं करोन्ती’’ति पुत्तके तुण्ही उत्तरिके होहीति एवं तोसेसि.

तत्थ यावाति याव धम्मं सुणामि, ताव तुण्ही होहीति अत्थो. सब्बगन्थप्पमोचनन्ति निब्बानं आगम्म सब्बे गन्था पमुच्चन्ति, तस्मा तं सब्बगन्थप्पमोचनन्ति वुच्चति. अतिवेलाति वेलातिक्कन्ता पमाणातिक्कन्ता. पियायनाति मग्गना पत्थना. ततो पियतरन्ति या अयं अस्स धम्मस्स मग्गना पत्थना, इदं मय्हं ततो पियतरन्ति अत्थो. पियतराति वा पाठो. पाणिनन्ति यथा पाणीनं दुक्खा मोचेति. के मोचेतीति? पाणिनेति आहरित्वा वत्तब्बं. यं धम्मं अभिसम्बुद्धन्ति, यं धम्मं भगवा अभिसम्बुद्धो. तुण्हीभूतायमुत्तराति न केवलं अहमेव, अयं मे भगिनी उत्तरापि तुण्हीभूताति वदति. सद्धम्मस्स अनञ्ञायाति, अम्म, मयं पुब्बेपि इमं सद्धम्ममेव अजानित्वा इदानि इदं खुप्पिपासादिदुक्खं अनुभवन्ता दुक्खं चराम विहराम.

चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. धम्मं देसेन्तोयेव भगवा परिसं सल्लक्खयमानो तस्सा यक्खिनिया चेव यक्खदारकस्स च सोतापत्तिफलस्स उपनिस्सयं दिस्वा देसनं विनिवट्टेत्वा चतुसच्चकथं दीपेति, तं सुत्वा तस्मिंयेव देसे ठिता यक्खिनी सद्धिं पुत्तेन सोतापत्तिफले पतिट्ठिता. धीतुयापि पनस्सा उपनिस्सयो अत्थि, अतिदहरत्ता पन देसनं सम्पटिच्छितुं नासक्खि.

इदानि सा यक्खिनी पुत्तस्स अनुमोदनं करोन्ती साधु खो पण्डितो नामातिआदिमाह. अज्जाहम्हि समुग्गताति अहम्हि अज्ज वट्टतो उग्गता समुग्गता सासने वा उग्गता समुग्गता, त्वम्पि सुखी होहीति. दिट्ठानीति मया च तया च दिट्ठानि. उत्तरापि सुणातु मेति, ‘‘अम्हाकं चतुसच्चपटिवेधभावं, धीता मे उत्तरापि, सुणातू’’ति वदति. सह सच्चपटिवेधेनेव सापि सूचिलोमो विय सब्बं सेतकण्डुकच्छुआदिभावं पहाय दिब्बसम्पत्तिं पटिलभति सद्धिं पुत्तेन. धीता पनस्सा यथा नाम लोके मातापितूहि इस्सरिये लद्धे पुत्तानम्पि तं होति, एवं मातु-आनुभावेनेव सम्पत्तिं लभि. ततो पट्ठाय च सा सद्धिं पुत्तकेहि गन्धकुटिसमीपरुक्खेयेव निवासरुक्खं लभित्वा सायं पातं बुद्धदस्सनं लभमाना धम्मं सुणमाना दीघरत्तं तत्थेव वसि. सत्तमं.

८. सुदत्तसुत्तवण्णना

२४२. अट्ठमे केनचिदेव करणीयेनाति वाणिज्जकम्मं अधिप्पेतं. अनाथपिण्डिको च राजगहसेट्ठि च अञ्ञमञ्ञं भगिनिपतिका होन्ति. यदा राजगहे उट्ठानकभण्डकं महग्घं होति, तदा राजगहसेट्ठि तं गहेत्वा पञ्चसकटसतेहि सावत्थिं गन्त्वा योजनमत्ते ठितो अत्तनो आगतभावं जानापेति. अनाथपिण्डिको पच्चुग्गन्त्वा तस्स महासक्कारं कत्वा एकयानं आरोपेत्वा सावत्थिं पविसति. सो सचे भण्डं लहुकं विक्कीयति, विक्किणाति. नो चे, भगिनिघरे ठपेत्वा पक्कमति. अनाथपिण्डिकोपि तथेव करोति. स्वायं तदापि तेनेव करणीयेन अगमासि. तं सन्धायेतं वुत्तं.

तं दिवसं पन राजगहसेट्ठि योजनमत्ते ठितेन अनाथपिण्डिकेन आगतभावजाननत्थं पेसितं पण्णं न सुणि, धम्मस्सवनत्थाय विहारं अगमासि. सो धम्मकथं सुत्वा स्वातनाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो घरे उद्धनखणापनदारुफालनादीनि कारेसि. अनाथपिण्डिकोपि ‘‘इदानि मय्हं पच्चुग्गमनं करिस्सति, इदानि करिस्सती’’ति घरद्वारेपि पच्चुग्गमनं अलभित्वा अन्तोघरं पविट्ठो पटिसन्थारम्पि न बहुं अलत्थ. ‘‘किं, महासेट्ठि, कुसलं दारकरूपानं? नसि मग्गे किलन्तो’’ति? एत्तकोव पटिसन्थारो अहोसि. सो तस्स महाब्यापारं दिस्वा, ‘‘किं नु ते, गहपति, आवाहो वा भविस्सती’’ति? खन्धके (चूळव. ३०४) आगतनयेनेव कथं पवत्तेत्वा तस्स मुखतो बुद्धसद्दं सुत्वा पञ्चवण्णं पीतिं पटिलभि. सा तस्स सीसेन उट्ठाय याव पादपिट्ठिया, पादपिट्ठिया उट्ठाय याव सीसा गच्छति, उभतो उट्ठाय मज्झे ओसरति, मज्झे उट्ठाय उभतो गच्छति. सो पीतिया निरन्तरं फुट्ठो, ‘‘बुद्धोति त्वं, गहपति, वदेसि? बुद्धो ताहं, गहपति, वदामी’’ति एवं तिक्खत्तुं पुच्छित्वा, ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं यदिदं बुद्धो’’ति आह. इदं सन्धाय वुत्तं ‘‘अस्सोसि खो अनाथपिण्डिको, गहपति, बुद्धो किर लोके उप्पन्नो’’ति.

एतदहोसि अकालो खो अज्जाति सो किर तं सेट्ठिं पुच्छि, ‘‘कुहिं गहपति सत्था विहरती’’ति? अथस्स सो – ‘‘बुद्धा नाम दुरासदा आसीविससदिसा होन्ति, सत्था सिवथिकाय वसति, न सक्का तत्थ तुम्हादिसेहि इमाय वेलाय गन्तु’’न्ति आचिक्खि. अथस्स एतदहोसि. बुद्धगताय सतिया निपज्जीति तंदिवसं किरस्स भण्डसकटेसु वा उपट्ठाकेसु वा चित्तम्पि न उप्पज्जि, सायमासम्पि न अकासि, सत्तभूमिकं पन पासादं आरुय्ह सुपञ्ञत्तालङ्कतवरसयने ‘‘बुद्धो बुद्धो’’ति सज्झायं करोन्तोव निपज्जित्वा निद्दं ओक्कमि. तेन वुत्तं ‘‘बुद्धगताय सतिया निपज्जी’’ति.

रत्तिया सुदं तिक्खत्तुं उट्ठासि पभातन्ति मञ्ञमानोति पठमयामे ताव वीतिवत्ते उट्ठाय बुद्धं अनुस्सरि, अथस्स बलवप्पसादो उदपादि, पीतिआलोको अहोसि, सब्बतमं विगच्छि, दीपसहस्सुज्जलं विय चन्दुट्ठानं सूरियुट्ठानं विय च जातं. सो ‘‘पपादं आपन्नो वतम्हि, सूरियो उग्गतो’’ति उट्ठाय आकासतले ठितं चन्दं उल्लोकेत्वा ‘‘एकोव यामो गतो, अञ्ञे द्वे अत्थी’’ति पुन पविसित्वा निपज्जि. एतेनुपायेन मज्झिमयामावसानेपि पच्छिमयामावसानेपीति तिक्खत्तुं उट्ठासि. पच्छिमयामावसाने पन बलवपच्चूसेयेव उट्ठाय आकासतलं आगन्त्वा महाद्वाराभिमुखोव अहोसि, सत्तभूमिकद्वारं सयमेव विवटं अहोसि. सो पासादा ओरुय्ह अन्तरवीथिं पटिपज्जि.

विवरिंसूति ‘‘अयं महासेट्ठि ‘बुद्धुपट्ठानं गमिस्सामी’ति निक्खन्तो, पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय तिण्णं रतनानं अग्गुपट्ठाको हुत्वा असदिसं सङ्घारामं कत्वा चातुद्दिसस्स अरियगणस्स अनावटद्वारो भविस्सति, न युत्तमस्स द्वारं पिदहितु’’न्ति चिन्तेत्वा विवरिंसु. अन्तरधायीति राजगहं किर आकिण्णमनुस्सं अन्तोनगरे नव कोटियो, बहिनगरे नवाति तं उपनिस्साय अट्ठारस मनुस्सकोटियो वसन्ति. अवेलाय मतमनुस्से बहि नीहरितुं असक्कोन्ता अट्टालके ठत्वा बहिद्वारे खिपन्ति. महासेट्ठि नगरतो बहिनिक्खन्तमत्तोव अल्लसरीरं पादेन अक्कमि, अपरम्पि पिट्ठिपादेन पहरि. मक्खिका उप्पतित्वा परिकिरिंसु. दुग्गन्धो नासपुटं अभिहनि. बुद्धप्पसादो तनुत्तं गतो. तेनस्स आलोको अन्तरधायि, अन्धकारो पातुरहोसि. सद्दमनुस्सावेसीति ‘‘सेट्ठिस्स उस्साहं जनेस्सामी’’ति सुवण्णकिङ्किणिकं घट्टेन्तो विय मधुरस्सरेन सद्दं अनुस्सावेसि.

सतं कञ्ञासहस्सानीति पुरिमपदानिपि इमिनाव सहस्सपदेन सद्धिं सम्बन्धनीयानि. यथेव हि सतं कञ्ञासहस्सानि, सतं सहस्सानि हत्थी, सतं सहस्सानि अस्सा, सतं सहस्सानि रथाति अयमेत्थ अत्थो. इति एकेकसतसहस्समेव दीपितं. पदवीतिहारस्साति पदवीतिहारो नाम समगमने द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं. कलं नाग्घन्ति सोळसिन्ति तं एकं पदवीतिहारं सोळसभागे कत्वा ततो एको कोट्ठासो पुन सोळसधा, ततो एको सोळसधाति एवं सोळस वारे सोळसधा भिन्नस्स एको कोट्ठासो सोळसिकला नाम, तं सोळसिकलं एतानि चत्तारि सतसहस्सानि न अग्घन्ति. इदं वुत्तं होति – सतं हत्थिसहस्सानि सतं अस्ससहस्सानि सतं रथसहस्सानि सतं कञ्ञासहस्सानि, ता च खो आमुक्कमणिकुण्डला सकलजम्बुदीपराजधीतरो वाति इमस्मा एत्तका लाभा विहारं गच्छन्तस्स तस्मिं सोळसिकलसङ्खाते पदेसे पवत्तचेतनाव उत्तरितराति. इदं पन विहारगमनं कस्स वसेन गहितन्ति? विहारं गन्त्वा अनन्तरायेन सोतापत्तिफले पतिट्ठहन्तस्स. ‘‘गन्धमालादीहि पूजं करिस्सामि , चेतियं वन्दिस्सामि, धम्मं सोस्सामि, दीपपूजं करिस्सामि, सङ्घं निमन्तेत्वा दानं दस्सामि, सिक्खापदेसु वा सरणेसु वा पतिट्ठहिस्सामी’’ति गच्छतोपि वसेन वट्टतियेव.

अन्धकारो अन्तरधायीति सो किर चिन्तेसि – ‘‘अहं एककोति सञ्ञं करोमि, अनुयुत्तापि मे अत्थि, कस्मा भायामी’’ति सूरो अहोसि. अथस्स बलवा बुद्धप्पसादो उदपादि. तस्मा अन्धकारो अन्तरधायीति. सेसवारेसुपि एसेव नयो. अपिच पुरतो पुरतो गच्छन्तो भिंसनके सुसानमग्गे अट्ठिकसङ्खलिकसमंसलोहितन्तिआदीनि अनेकविधानि कुणपानि अद्दस . सोणसिङ्गालादीनं सद्दं अस्सोसि. तं सब्बं परिस्सयं पुनप्पुनं बुद्धगतं पसादं वड्ढेत्वा मद्दन्तो अगमासियेव.

एहि सुदत्ताति सो किर सेट्ठि गच्छमानोव चिन्तेसि – ‘‘इमस्मिं लोके बहू पूरणकस्सपादयो तित्थिया ‘मयं बुद्धा मयं बुद्धा’ति वदन्ति, कथं नु खो अहं सत्थु बुद्धभावं जानेय्य’’न्ति? अथस्स एतदहोसि – ‘‘मय्हं गुणवसेन उप्पन्नं नामं महाजनो जानाति, कुलदत्तियं पन मे नामं अञ्ञत्र मया न कोचि जानाति. सचे बुद्धो भविस्सति, कुलदत्तिकनामेन मं आलपिस्सती’’ति. सत्था तस्स चित्तं ञत्वा एवमाह.

परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. आसत्तियोति तण्हायो. सन्तिन्ति किलेसवूपसमं. पप्पुय्याति पत्वा. इदञ्च पन वत्वा सत्था तस्स अनुपुब्बिकथं कथेत्वा मत्थके चत्तारि सच्चानि पकासेसि. सेट्ठि धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा पुनदिवसतो पट्ठाय महादानं दातुं आरभि. बिम्बिसारादयो सेट्ठिस्स सासनं पेसेन्ति – ‘‘त्वं आगन्तुको, यं नप्पहोति, तं इतो आहरापेही’’ति. सो ‘‘अलं तुम्हे बहुकिच्चा’’ति सब्बे पटिक्खिपित्वा पञ्चहि सकटसतेहि आनीतविभवेन सत्ताहं महादानं अदासि. दानपरियोसाने च भगवन्तं सावत्थियं वस्सावासं पटिजानापेत्वा राजगहस्स च सावत्थिया च अन्तरे योजने योजने सतसहस्सं दत्वा पञ्चचत्तालीस विहारे कारेन्तो सावत्थिं गन्त्वा जेतवनमहाविहारं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसीति. अट्ठमं.

९. पठमसुक्कासुत्तवण्णना

२४३. नवमे रथिकाय रथिकन्ति एकं रथिकं गहेत्वा ततो अपरं गच्छन्तो रथिकाय रथिकं उपसङ्कमन्तो नाम होति. सिङ्घाटकेपि एसेव नयो. एत्थ च रथिकाति रच्छा. सिङ्घाटकन्ति चतुक्कं. किं मे कताति किं इमे कता? किं करोन्तीति अत्थो. मधुपीतावसेयरेति गन्धमधुपानं पीता विय सयन्ति. गन्धमधुपानं पीतो किर सीसं उक्खिपितुं न सक्कोति, असञ्ञी हुत्वा सयतेव. तस्मा एवमाह.

तञ्च पन अप्पटिवानीयन्ति तञ्च पन धम्मं अप्पटिवानीयं देसेति. बाहिरकञ्हि सुमधुरम्पि भोजनं पुनप्पुनं भुञ्जन्तस्स न रुच्चति, ‘‘अपनेथ, किं इमिना’’ति? पटिवानेतब्बं अपनेतब्बं होति, न एवमयं धम्मो. इमं हि धम्मं पण्डिता वस्ससतम्पि वस्ससहस्सम्पि सुणन्ता तित्तिं न गच्छन्ति. तेनाह ‘‘अप्पटिवानीय’’न्ति. असेचनकमोजवन्ति अनासित्तकं ओजवन्तं. यथा हि बाहिरानि असम्भिन्नपायासादीनिपि सप्पिमधुसक्खराहि आसित्तानि योजितानेव मधुरानि ओजवन्तानि होन्ति, न एवमयं धम्मो. अयं हि अत्तनो धम्मताय मधुरो चेव ओजवा च, न अञ्ञेन उपसित्तो. तेनाह ‘‘असेचनकमोजव’’न्ति. पिवन्ति मञ्ञे सप्पञ्ञाति पण्डितपुरिसा पिवन्ति विय. वलाहकमेव पन्थगूति वलाहकन्तरतो निक्खन्तउदकं घम्माभितत्ता पथिका विय. नवमं.

१०-११. दुतियसुक्कासुत्तादिवण्णना

२४४. दसमे पुञ्ञं वत पसवि बहुन्ति बहुं वत पुञ्ञं पसवतीति. दसमं.

२४५. एकादसमं उत्तानमेव. एकादसमं.

१२. आळवकसुत्तवण्णना

२४६. द्वादसमे आळवियन्ति आळवीति तं रट्ठम्पि नगरम्पि. तञ्च भवनं नगरस्स अविदूरे गावुतमत्ते ठितं. भगवा तत्थ विहरन्तो तं नगरं उपनिस्साय आळवियं विहरतीति वुत्तो. आळवकस्स यक्खस्स भवनेति एत्थ पन अयमनुपुब्बिकथा – आळवको किर राजा विविधनाटकूपभोगं छड्डेत्वा चोरपटिबाहनत्थं पटिराजनिसेधनत्थं ब्यायामकरणत्थञ्च सत्तमे सत्तमे दिवसे मिगवं गच्छन्तो एकदिवसं बलकायेन सद्धिं कतिकं अकासि – ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो भारो’’ति. अथ तस्सेव पस्सेन मिगो पलायि, जवसम्पन्नो राजा धनुं गहेत्वा पत्तिकोव तियोजनं तं मिगं अनुबन्धि. एणिमिगा च तियोजनवेगा एव होन्ति. अथ परिक्खीणजवं तं उदकं विय पविसित्वा ठितं वधित्वा द्विधा छेत्वा अनत्थिकोपि मंसेन ‘‘नासक्खि मिगं गहेतु’’न्ति अपवादमोचनत्थं काजेनादाय आगच्छन्तो नगरस्साविदूरे बहलपत्तपलासं महानिग्रोधं दिस्वा परिस्समविनोदनत्थं तस्स मूलमुपगतो. तस्मिञ्च निग्रोधे आळवको यक्खो महाराजसन्तिका भवनं लभित्वा मज्झन्हिकसमये तस्स रुक्खस्स छायाय फुट्ठोकासं पविट्ठे पाणिनो खादन्तो पटिवसति. सो तं दिस्वा खादितुं उपगतो. राजा तेन सद्धिं कतिकं अकासि – ‘‘मुञ्च मं, अहं ते दिवसे दिवसे मनुस्सञ्च थालिपाकञ्च पेसेस्सामी’’ति. यक्खो – ‘‘त्वं राजूपभोगेन पमत्तो न सरिस्ससि, अहं पन भवनं अनुपगतञ्च अननुञ्ञातञ्च खादितुं न लभामि, स्वाहं भवन्तम्पि जीयेय्य’’न्ति न मुञ्चि. राजा ‘‘यं दिवसं न पेसेमि, तं दिवसं मं गहेत्वा खादा’’ति अत्तानं अनुजानित्वा तेन मुत्तो नगराभिमुखो अगमासि.

बलकायो मग्गे खन्धावारं बन्धित्वा ठितो राजानं दिस्वा, ‘‘किं, महाराज, अयसमत्तभया एवं किलन्तोसी’’ति? वदन्तो पच्चुग्गन्त्वा पटिग्गहेसि. राजा तं पवत्तिं अनारोचेत्वा नगरं गन्त्वा कतपातरासो नगरगुत्तिकं आमन्तेत्वा एतमत्थं आरोचेसि. नगरगुत्तिको – ‘‘किं, देव , कालपरिच्छेदो कतो’’ति आह? न कतो भणेति. दुट्ठु कतं, देव, अमनुस्सा हि परिच्छिन्नमत्तमेव लभन्ति, अपरिच्छिन्ने पन जनपदस्साबाधो भविस्सति, होतु देव, किञ्चापि एवमकासि, अप्पोस्सुक्को त्वं रज्जसुखमनुभोहि, अहमेत्थ कातब्बं करिस्सामीति. सो कालस्सेव वुट्ठाय बन्धनागारद्वारे ठत्वा ये ये वज्झा होन्ति, ते ते सन्धाय ‘‘यो जीवितत्थिको, सो निक्खमतू’’ति भणति. यो पठमं निक्खमति, तं गेहं नेत्वा न्हापेत्वा भोजेत्वा च ‘‘इमं थालिपाकं यक्खस्स देही’’ति पेसेति. तं रुक्खमूलं पविट्ठमत्तंयेव यक्खो भेरवं अत्तभावं निम्मिनित्वा मूलकन्दं विय खादि. यक्खानुभावेन किर मनुस्सानं केसादीनि उपादाय सकलसरीरं नवनीतपिण्डं विय होति, यक्खस्स भत्तं गाहापेतुं गतपुरिसा तं दिस्वा भीता यथामित्तं आरोचेसुं. ततो पभुति ‘‘राजा चोरे गहेत्वा यक्खस्स देती’’ति मनुस्सा चोरकम्मतो पटिविरता. ततो अपरेन समयेन नवचोरानं अभावेन पुराणचोरानञ्च परिक्खयेन बन्धनागारानि सुञ्ञानि अहेसुं.

अथ नगरगुत्तिको रञ्ञो आरोचेसि. राजा अत्तनो धनं नगररच्छासु छड्डापेसि ‘‘अप्पेव नाम कोचि लोभेन गण्हेय्या’’ति. तं पादेनपि कोचि नच्छुपि. सो चोरे अलभन्तो अमच्चानं आरोचेसि. अमच्चा ‘‘कुलपटिपाटिया एकमेकं जिण्णकं पेसेम, सो पकतियापि मच्चुपथे वत्तती’’ति आहंसु. राजा ‘‘अम्हाकं पितरं अम्हाकं पितामहं पेसेतीति मनुस्सा खोभं करिस्सन्ति, मा वो एतं रुच्ची’’ति वारेसि. ‘‘तेन हि, देव, दारकं पेसेम उत्तानसेय्यकं, तथाविधस्स हि ‘माता मे’ति ‘पिता मे’ति सिनेहो नत्थी’’ति आहंसु. राजा अनुजानि. ते तथा अकंसु. नगरे दारकमातरो च दारके गहेत्वा गब्भिनियो च पलायित्वा परजनपदे दारके संवड्ढेत्वा आनेन्ति. एवं द्वादस वस्सानि गतानि.

ततो एकदिवसं सकलनगरं विचिनित्वा एकम्पि दारकं अलभित्वा अमच्चा रञ्ञो आरोचेसुं – ‘‘नत्थि, देव, नगरे दारको ठपेत्वा अन्तेपुरे तव पुत्तं आळवककुमार’’न्ति. राजा ‘‘यथा मम पुत्तो पियो, एवं सब्बलोकस्स, अत्तना पन पियतरं नत्थि, गच्छथ तम्पि दत्वा मम जीवितं रक्खथा’’ति. तेन च समयेन आळवकस्स माता पुत्तं न्हापेत्वा मण्डेत्वा दुकूलचुम्बटके कत्वा अङ्के सयापेत्वा निसिन्ना होति. राजपुरिसा रञ्ञो आणाय तत्थ गन्त्वा विप्पलपन्तिया तस्सा सोळसन्नञ्च देविसहस्सानं सद्धिं धातिया तं आदाय पक्कमिंसु, ‘‘स्वे यक्खभक्खो भविस्सती’’ति. तंदिवसञ्च भगवा पच्चूससमयं पच्चुट्ठाय जेतवनविहारे गन्धकुटियं महाकरुणासमापत्तिं समापज्जित्वा बुद्धचक्खुना लोकं ओलोकेन्तो अद्दस आळवकस्स कुमारस्स अनागामिफलुप्पत्तिया उपनिस्सयं यक्खस्स च सोतापत्तिफलुप्पत्तिया, देसनापरियोसाने च चतुरासीतिपाणसहस्सानं धम्मचक्खुपटिलाभस्साति. सो विभाताय रत्तिया पुरिमभत्तकिच्चं कत्वा सुनिट्ठितपच्छाभत्तकिच्चो काळपक्खूपोसथदिवसे वत्तमाने ओग्गते सूरिये एको अदुतियो पत्तचीवरमादाय पादमग्गेनेव सावत्थितो तिंस योजनानि गन्त्वा तस्स यक्खस्स भवनं पाविसि. तेन वुत्तं ‘‘आळवकस्स यक्खस्स भवने’’ति.

किं पन भगवा यस्मिं निग्रोधे आळवकस्स भवनं, तस्स मूले विहासि, उदाहु भवनेयेवाति? भवनेयेव. यथेव हि यक्खा अत्तनो भवनं पस्सन्ति, तथा भगवापि. सो तत्थ गन्त्वा भवनद्वारे अट्ठासि. तदा आळवको हिमवन्ते यक्खसमागमं गतो होति. ततो आळवकस्स द्वारपालो गद्रभो नाम यक्खो भगवन्तं उपसङ्कमित्वा वन्दित्वा, ‘‘किं, भन्ते, भगवा विकाले आगतो’’ति आह. आम, गद्रभ, आगतोम्हि, सचे ते अगरु, विहरेय्यामेकरत्तं आळवकस्स भवनेति . न मे, भन्ते, गरु, अपिच खो सो यक्खो कक्खळो फरुसो, मातापितूनम्पि अभिवादनादीनि न करोति, मा रुच्चि भगवतो इध वासोति. जानामि, गद्रभ, तस्स सभावं, न कोचि ममन्तरायो भविस्सति. सचे ते अगरु, विहरेय्यामेकरत्तन्ति.

दुतियम्पि गद्रभो यक्खो भगवन्तं एतदवोच – ‘‘अग्गितत्तकपालसदिसो, भन्ते, आळवको, मातापितरोति वा समणब्राह्मणाति वा धम्मोति वा न जानाति, इधागतानं पन चित्तक्खेपम्पि करोति, हदयम्पि फालेति, पादेपि गहेत्वा परसमुद्दं वा परचक्कवाळं वा खिपती’’ति. दुतियम्पि भगवा आह – ‘‘जानामि, गद्रभ, सचेपि ते अगरु, विहरेय्यामेकरत्त’’न्ति. न मे, भन्ते, गरु, अपिच खो सो यक्खो अत्तनो अनारोचेत्वा अनुजानन्तं मं जीवितापि वोरोपेय्य, आरोचेमि, भन्ते, तस्साति. यथासुखं , गद्रभ, आरोचेहीति. ‘‘तेन हि, भन्ते, त्वमेव जानाही’’ति भगवन्तं अभिवादेत्वा हिमवन्ताभिमुखो पक्कामि. भवनद्वारम्पि सयमेव भगवतो विवरमदासि. भगवा अन्तोभवनं पविसित्वा यत्थ अभिलक्खितेसु मङ्गलदिवसादीसु निसीदित्वा आळवको सिरिं अनुभोति, तस्मिंयेव दिब्बरतनमये पल्लङ्के निसीदित्वा सुवण्णाभं मुञ्चि. तं दिस्वा यक्खस्स इत्थियो आगन्त्वा भगवन्तं वन्दित्वा सम्परिवारेत्वा निसीदिंसु. भगवा ‘‘पुब्बे तुम्हे दानं दत्वा सीलं समादियित्वा पूजनेय्यं पूजेत्वा इमं सम्पत्तिं पत्ता, इदानिपि तथेव करोथ, मा अञ्ञमञ्ञं इस्सामच्छरियाभिभूता विहरथा’’तिआदिना नयेन तासं पकिण्णकधम्मकथं कथेसि. ता भगवतो मधुरनिग्घोसं सुत्वा साधुकारसहस्सानि दत्वा भगवन्तं सम्परिवारेत्वा निसीदिंसुयेव. गद्रभोपि हिमवन्तं गन्त्वा आळवकस्सारोचेसि – ‘‘यग्घे , मारिस, जानेय्यासि विमाने ते भगवा निसिन्नो’’ति. सो गद्रभस्स सञ्ञं अकासि ‘‘तुण्ही होहि, गन्त्वा कत्तब्बं करिस्सामी’’ति. पुरिसमानेन किर लज्जितो अहोसि, तस्मा ‘‘मा कोचि परिसमज्झे सुणेय्या’’ति एवमकासि.

तदा सातागिरहेमवता भगवन्तं जेतवनेयेव वन्दित्वा ‘‘यक्खसमागमं गमिस्सामा’’ति सपरिवारा नानायानेहि आकासेन गच्छन्ति. आकासे च यक्खानं सब्बत्थ मग्गो नत्थि, आकासट्ठानि विमानानि परिहरित्वा मग्गट्ठानेनेव मग्गो होति. आळवकस्स पन विमानं भूमट्ठं सुगुत्तं पाकारपरिक्खित्तं सुसंविहितद्वारअट्टालकगोपुरं उपरि कंसजालसञ्छन्नं मञ्जूससदिसं तियोजनं उब्बेधेन, तस्स उपरि मग्गो होति. ते तं पदेसमागम्म गन्तुं नासक्खिंसु. बुद्धानं हि निसिन्नोकासस्स उपरिभागेन याव भवग्गा कोचि गन्तुं न सक्कोति. ते ‘‘किमिद’’न्ति? आवज्जेत्वा भगवन्तं दिस्वा आकासे खित्तलेड्डु विय ओरुय्ह वन्दित्वा धम्मं सुत्वा पदक्खिणं कत्वा, ‘‘यक्खसमागमं गच्छाम भगवा’’ति तीणि वत्थूनि पसंसन्ता यक्खसमागमं अगमंसु. आळवको ते दिस्वा, ‘‘इध निसीदथा’’ति पटिक्कम्म ओकासमदासि. ते आळवकस्स निवेदेसुं – ‘‘लाभा ते, आळवक, यस्स ते भवने भगवा विहरति, गच्छावुसो, भगवन्तं पयिरुपासस्सू’’ति. एवं भगवा भवनेयेव विहासि, न यस्मिं निग्रोधे आळवकस्स भवनं, तस्स मूलेति. तेन वुत्तं – ‘‘एकं समयं भगवा आळवियं विहरति आळवकस्स यक्खस्स भवने’’ति.

अथ खो आळवको…पे… एतदवोच – ‘‘निक्खम, समणा’’ति कस्मा पनायं एतदवोच? रोसेतुकामताय. तत्रेवं आदितो पभुति सम्बन्धो वेदितब्बो – अयं हि यस्मा अस्सद्धस्स सद्धाकथा दुक्कथा होति दुस्सीलादीनं सीलादिकथा विय, तस्मा तेसं यक्खानं सन्तिका भगवतो पसंसं सुत्वायेव अग्गिम्हि पक्खित्तलोणसक्खरा विय अब्भन्तरे कोपेन तटतटायमानहदयो हुत्वा ‘‘को सो भगवा नाम, यो मम भवनं पविट्ठो’’ति आह. ते अहंसु – ‘‘न त्वं, आवुसो, जानासि भगवन्तं अम्हाकं सत्थारं, यो तुसितभवने ठितो पञ्चमहाविलोकितं विलोकेत्वा’’तिआदिना नयेन याव धम्मचक्कपवत्तना कथेन्ता पटिसन्धिआदीसु द्वत्तिंस पुब्बनिमित्तानि वत्वा, ‘‘इमानिपि त्वं, आवुसो, अच्छरियानि नाद्दसा’’ति? चोदेसुं. सो दिस्वापि कोधवसेन ‘‘नाद्दस’’न्ति आह. आवुसो आळवक, पस्सेय्यासि वा त्वं, न वा, को तया अत्थो पस्सता वा अपस्सता वा? किं त्वं करिस्ससि अम्हाकं सत्थुनो, यो त्वं तं उपनिधाय चलक्ककुध-महाउसभसमीपे तदहुजातवच्छको विय, तिधा पभिन्नमत्तवारणसमीपे भिङ्कपोतको विय, भासुरविलम्बितकेसरसोभितक्खन्धस्स मिगरञ्ञो समीपे जरसिङ्गालो विय, दियड्ढयोजनसतपवड्ढकायसुपण्णराजसमीपे छिन्नपक्खकाकपोतको विय खायसि, गच्छ यं ते करणीयं, तं करोहीति. एवं वुत्ते दुट्ठो आळवको उट्ठहित्वा मनोसिलातले वामपादेन ठत्वा – ‘‘पस्सथ दानि तुम्हाकं वा सत्था महानुभावो, अहं वा’’ति दक्खिणपादेन सट्ठियोजनमत्तं केलासपब्बतकूटं अक्कमि. तं अयोकूटपहटो विय निद्धन्तअयोपिण्डो पपटिकायो मुञ्चि, सो तत्र ठत्वा, ‘‘अहं आळवको’’ति उग्घोसेसि. सकलजम्बुदीपं सद्दो फरि.

चत्तारो किर सद्दा सकलजम्बुदीपे सूयिंसु – यञ्च पुण्णको यक्खसेनापति धनञ्जयकोरब्यराजानं जूतं जिनित्वा अप्फोटेत्वा ‘‘अहं जिनि’’न्ति उग्घोसेसि; यञ्च सक्को देवानमिन्दो कस्सपभगवतो सासने ओसक्कन्ते विस्सकम्मदेवपुत्तं सुनखं करित्वा – ‘‘अहं पापभिक्खू च पापभिक्खुनियो च उपासके च उपासिकायो च सब्बेव च अधम्मवादिनो खादामी’’ति उग्घोसापेसि; यञ्च कुसजातके पभावतिहेतु सत्तहि राजूहि नगरे उपरुद्धे पभावतिं अत्तना सह हत्थिक्खन्धे आरोपेत्वा नगरा निक्खम्म – ‘‘अहं सीहस्सरमहाकुसराजा’’ति महापुरिसो उग्घोसेसि; यञ्च केलासमुद्धनि ठत्वा आळवकोति. तदा हि सकलजम्बुदीपे द्वारे ठत्वा उग्घोसितसदिसं अहोसि. तियोजनसहस्सवित्थतो च हिमवापि सङ्कम्पि यक्खस्सानुभावेन.

सो वातमण्डलं समुट्ठापेसि – ‘‘एतेनेव समणं पलापेस्सामी’’ति . ते पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलं कत्वा, आळविनगरं पक्खन्ता जिण्णहत्थिसालादीनि चुण्णेन्ता छदनिट्ठका आकासे विधमेन्ता. भगवा ‘‘मा कस्सचि उपरोधो होतू’’ति अधिट्ठासि. ते वाता दसबलं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो महावस्सं समुट्ठापेसि. ‘‘उदकेन अज्झोत्थरित्वा समणं मारेस्सामी’’ति. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा पवस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दा अहोसि. वनरुक्खादीनं उपरि महोघो आगन्त्वा दसबलस्स चीवरे उस्सावबिन्दुमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा दसबलं पत्वा दिब्बमालागुळानि सम्पज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधाराउभतोधाराअसिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि. किंसुक वण्णा अङ्गारा आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा विकीरयिंसु. ततो कुक्कुलवस्सं समुट्ठापेसि. अच्चुण्हा कुक्कुला आकासेनागन्त्वा दसबलस्स पादमूले चन्दनचुण्णं हुत्वा निपतिंसु. ततो वालिकवस्सं समुट्ठापेसि. अतिसुखुमवालिका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि. तं कललवस्सं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा दसबलस्स पादमूले दिब्बगन्धं हुत्वा निपति. ततो अन्धकारं समुट्ठापेसि ‘‘भिंसेत्वा समणं पलापेस्सामी’’ति. तं चतुरङ्गसमन्नागतं अन्धकारसदिसं हुत्वा दसबलं पत्वा सूरियप्पभाविहतमिव अन्धकारं अन्तरधायि.

एवं यक्खो इमाहि नवहि वातवस्सपासाणपहरणङ्गारकुक्कुलवालिककललन्धकारवुट्ठीहि भगवन्तं पलापेतुं असक्कोन्तो नानाविधपहरणहत्थाय अनेकप्पकाररूपभूतगणसमाकुलाय चतुरङ्गिनिया सेनाय सयमेव भगवन्तं अभिगतो. ते भूतगणा अनेकप्पकारे विकारे कत्वा ‘‘गण्हथ हनथा’’ति भगवतो उपरि आगच्छन्ता विय होन्ति. अपिच खो निद्धन्तलोहपिण्डं विय मक्खिका, भगवन्तं अल्लीयितुं असमत्थाव अहेसुं. एवं सन्तेपि यथा बोधिमण्डे मारो आगतवेलायमेव निवत्तो, तथा अनिवत्तेत्वा उपड्ढरत्तिमत्तं ब्याकुलमकंसु. एवं उपड्ढरत्तिमत्तं अनेकप्पकारविभिंसनकदस्सनेनपि भगवन्तं चालेतुं असक्कोन्तो आळवको चिन्तेसि – ‘‘यंनूनाहं केनचि अजेय्यं दुस्सावुधं मुञ्चेय्य’’न्ति.

चत्तारि किर आवुधानि लोके सेट्ठानि – सक्कस्स वजिरावुधं, वेस्सवणस्स गदावुधं, यमस्स नयनावुधं, आळवकस्स दुस्सावुधन्ति. यदि हि सक्को दुट्ठो वजिरावुधं सिनेरुमत्थके पहरेय्य, अट्ठसट्ठिसहस्साधिकयोजनसतसहस्सं विनिविज्झित्वा हेट्ठतो गच्छेय्य. वेस्सवणेन कुज्झनकाले विस्सज्जितं गदावुधं बहूनं यक्खसहस्सानं सीसं पातेत्वा पुन हत्थपासं आगन्त्वा तिट्ठति. यमेन दुट्ठेन नयनावुधेन ओलोकितमत्ते अनेकानि कुम्भण्डसहस्सानि तत्तकपाले तिला विय फरन्तानि विनस्सन्ति. आळवको दुट्ठो सचे आकासे दुस्सावुधं मुञ्चेय्य, द्वादस वस्सानि देवो न वस्सेय्य. सचे पथवियं मुञ्चेय्य. सब्बरुक्खतिणादीनि सुस्सित्वा द्वादसवस्सन्तरे न पुन विरुहेय्युं. सचे समुद्दे मुञ्चेय्य, तत्तकपाले उदकबिन्दु विय सब्बमुदकं सुस्सेय्य. सचे सिनेरुसदिसेपि पब्बते मुञ्चेय्य, खण्डाखण्डं हुत्वा विकिरेय्य. सो एवं महानुभावं दुस्सावुधं उत्तरिसाटकं मुञ्चित्वा अग्गहेसि. येभुय्येन दससहस्सीलोकधातुदेवता वेगेन सन्निपतिंसु ‘‘अज्ज भगवा आळवकं दमेस्सति, तत्थ धम्मं सोस्सामा’’ति युद्धदस्सनकामापि देवता सन्निपतिंसु. एवं सकलम्पि आकासं देवताहि परिपुण्णमहोसि.

अथ आळवको भगवतो समीपे उपरूपरि विचरित्वा वत्थावुधं मुञ्चि. तं असनिविचक्कं विय आकासे भेरवसद्दं करोन्तं धूमायन्तं पज्जलन्तं भगवन्तं पत्वा यक्खमानमद्दनत्थं पादपुञ्छनचोळं हुत्वा पादमूले निपति. आळवको तं दिस्वा छिन्नविसाणो विय उसभो उद्धतदाठो विय सप्पो नित्तेजो निम्मदो निपतितमानद्धजो हुत्वा चिन्तेसि – ‘‘दुस्सावुधम्पि मे समणं नाभिभोसि. किं नु खो कारण’’न्ति? ‘‘इदं कारणं, मेत्ताविहारयुत्तो समणो, हन्द नं रोसेत्वा मेत्ताय वियोजेमी’’ति इमिना सम्बन्धेनेतं वुत्तं – अथ खो आळवको यक्खो येन भगवा…पे… निक्खम समणाति. तत्थायमधिप्पायो – कस्मा मया अननुञ्ञातो मम भवनं पविसित्वा घरसामिको विय इत्थागारस्स मज्झे निसिन्नोसि? अननुयुत्तमेतं समणस्स यदिदं अदिन्नपरिभोगो इत्थिसंसग्गो च? तस्मा यदि त्वं समणधम्मे ठितो, निक्खम समणाति. एके पन – ‘‘एतानि अञ्ञानि च फरुसवचनानि वत्वा एवायं एतदवोचा’’ति भणन्ति.

अथ भगवा – ‘‘यस्मा थद्धो पटिथद्धभावेन विनेतुं न सक्का, सो हि पटिथद्धभावे कयिरमाने, सेय्यथापि चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्य, सो भिय्योसोमत्ताय चण्डतरो अस्स, एवं थद्धतरो होति, मुदुना पन सो सक्का विनेतु’’न्ति ञत्वा, साधावुसोति पियवचनेन तस्स वचनं सम्पटिच्छित्वा निक्खमि. तेन वुत्तं साधावुसोति भगवा निक्खमीति.

ततो आळवको – ‘‘सुब्बचो वतायं समणो एकवचनेनेव निक्खन्तो, एवं नाम निक्खमेतुं सुखं समणं अकारणेनेवाहं सकलरत्तिं युद्धेन अब्भुय्यासि’’न्ति मुदुचित्तो हुत्वा पुन चिन्तेसि – ‘‘इदानिपि न सक्का जानितुं, किं नु खो सुब्बचताय निक्खन्तो उदाहु कोधनो . हन्दाहं वीमंसामी’’ति. ततो पविस, समणाति आह. अथ सुब्बचोति मुदुभूतचित्तववत्थानकरणत्थं पुन पियवचनं वदन्तो साधावुसोति भगवा पाविसि. आळवको पुनप्पुनं तमेव सुब्बचभावं वीमंसन्तो दुतियम्पि ततियम्पि निक्खम पविसाति आह. भगवापि तथा अकासि. यदि न करेय्य, पकतियापि थद्धयक्खस्स चित्तं थद्धतरं हुत्वा धम्मकथाय भाजनं न भवेय्य. तस्मा यथा नाम माता रोदन्तं पुत्तकं यं सो इच्छति, तं दत्वा वा कत्वा वा सञ्ञापेसि तथा भगवा किलेसरोदनेन रोदन्तं यक्खं सञ्ञापेतुं यं सो भणति, तं अकासि. यथा च धाती थञ्ञं अपिवन्तं दारकं किञ्चि दत्वा उपलाळेत्वा पायेति, तथा भगवा यक्खं लोकुत्तरधम्मखीरं पायेतुं तस्स पत्थितवचनकरणेन उपलाळेन्तो एवमकासि. यथा च पुरिसो लाबुम्हि चतुमधुरं पूरेतुकामो तस्सब्भन्तरं सोधेति, एवं भगवा यक्खस्स चित्ते लोकुत्तरचतुमधुरं पूरेतुकामो तस्सब्भन्तरे कोधमलं सोधेतुं याव ततियं निक्खमनपविसनं अकासि.

अथ आळवको ‘‘सुब्बचो अयं समणो ‘निक्खमा’ति वुत्तो निक्खमति, ‘पविसा’ति वुत्तो पविसति. यंनूनाहं इमं समणं एवमेव सकलरत्तिं किलमेत्वा पादे गहेत्वा पारगङ्गाय खिपेय्य’’न्ति? पापकं चित्तं उप्पादेत्वा चतुत्थवारं आह निक्खम, समणाति. तं ञत्वा भगवा न ख्वाहं तन्ति आह. एवं वा वुत्ते तदुत्तरिकरणीयं परियेसमानो पञ्हं पुच्छितब्बं मञ्ञिस्सति. तं धम्मकथाय मुखं भविस्सतीति ञत्वा, न ख्वाहं तन्ति आह. तत्थ -इति पटिक्खेपे. खोति अवधारणे. अहन्ति अत्तनिदस्सनं. न्ति हेतुवचनं. तेनेवेत्थ ‘‘यस्मा त्वं एवं चिन्तेसि, तस्मा अहं, आवुसो, नेव निक्खमिस्सामि, यं ते करणीयं, तं करोही’’ति एवमत्थो दट्ठब्बो.

ततो आळवको यस्मा पुब्बेपि आकासेन गमनवेलाय – ‘‘किं नु खो एतं सुवण्णविमानं, उदाहु रजतमणिविमानानं अञ्ञतरं, हन्द नं पस्सामा’’ति एवं अत्तनो विमानं आगते इद्धिमन्ते तापसपरिब्बाजके पञ्हं पुच्छित्वा विस्सज्जेतुं असक्कोन्ते चित्तक्खेपादीहि विहेठेति, तस्मा भगवन्तम्पि तथा विहेठेस्सामीति मञ्ञमानो पञ्हं तन्तिआदिमाह.

कुतो पनस्स पञ्हाति ? तस्स किर मातापितरो कस्सपं भगवन्तं पयिरुपासित्वा अट्ठ पञ्हे सह विस्सज्जनेन उग्गहेसुं. ते दहरकाले आळवकं परियापुणापेसुं; सो कालच्चयेन विस्सज्जनं सम्मुस्सि. ततो ‘‘इमे पञ्हापि मा विनस्सन्तू’’ति सुवण्णपट्ठे जातिहिङ्गुलकेन लेखापेत्वा विमाने निक्खिपि. एवमेते पुट्ठपञ्हा बुद्धविसयाव होन्ति. भगवा तं सुत्वा यस्मा बुद्धानं परिच्चत्तलाभन्तरायो वा जीवितन्तरायो वा सब्बञ्ञुतञ्ञाणब्यामप्पभादिपटिघातो वा न सक्का केनचि कातुं, तस्मा नं लोके असाधारणं बुद्धानुभावं दस्सेन्तो न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोकेतिआदिमाह.

एवं भगवा तस्स बाधनचित्तं पटिसेधेत्वा पञ्हापुच्छने उस्साहं जनेन्तो आह अपिच त्वं, आवुसो, पुच्छ, यदाकङ्खसीति. तस्सत्थो – पुच्छ, यदि आकाङ्खसि, न मे पञ्हाविस्सज्जने भारो अत्थि. अथ वा पुच्छ, यं आकङ्खसि. सब्बं ते विस्सज्जेस्सामीति सब्बञ्ञुपवारणं पवारेसि असाधारणं पच्चेकबुद्धअग्गसावकमहासावकेहि. एवं भगवतो सब्बञ्ञुपवारणाय पवारिताय अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभासि.

तत्थ किं सूध वित्तन्ति, किं सु इध वित्तं. वित्तन्ति धनं. तं हि पीतिसङ्खातं वित्तिं करोति, तस्मा ‘‘वित्त’’न्ति वुच्चति. सुचिण्णन्ति सुकतं. सुखन्ति कायिकचेतसिकं सातं. आवहातीति आवहति आनेति देति अप्पेति. हवे-इति दळ्हत्थे निपातो. सादुतरन्ति अतिसयेन सादु. ‘‘साधुतर’’न्तिपि पाठो. रसानन्ति रससञ्ञितानं धम्मानं. कथन्ति केन पकारेन. कथंजीविनो जीवितं कथंजीविंजीवितं. गाथाबन्धसुखत्थं पन सानुनासिकं वुच्चति. कथंजीविं जीवतन्ति वा पाठो, तस्स ‘‘जीवन्तानं कथंजीवि’’न्ति अत्थो. एवं इमाय गाथाय ‘‘किं सु इध लोके पुरिसस्स वित्तं सेट्ठं? किं सु सुचिण्णं सुखमावहाति? किं रसानं सादुतरं? कथंजीविं जीवितं सेट्ठमाहू’’ति? इमे चत्तारो पञ्हे पुच्छि.

अथस्स भगवा कस्सपदसबलेन विस्सज्जितनयेनेव विस्सज्जेन्तो इमं गाथमाह सद्धीध वित्तन्ति. तत्थ यथा हिरञ्ञसुवण्णादि वित्तं उपभोगसुखं आवहति, खुप्पिपासादिदुक्खं पटिबाहति, दालिद्दियं वूपसमेति, मुत्तादिरतनपटिलाभहेतु होति, लोकसन्ततिञ्च आवहति, एवं लोकियलोकुत्तरा सद्धापि यथासम्भवं लोकियलोकुत्तरं विपाकं सुखमावहति, सद्धाधुरेन पटिपन्नानं जातिजरादिदुक्खं पटिबाहति, गुणदालिद्दियं वूपसमेति, सतिसम्बोज्झङ्गादिरतनपटिलाभहेतु होति.

‘‘सद्धो सीलेन सम्पन्नो, यसो भोगसमप्पितो;

यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति. (ध. प. ३०३) –

वचनतो लोकसन्ततिञ्च आवहतीति कत्वा ‘‘वित्त’’न्ति वुत्तं. यस्मा पन तेसं सद्धावित्तं अनुगामिकं अनञ्ञसाधारणं सब्बसम्पत्तिहेतु, लोकियस्स हिरञ्ञसुवण्णादिवित्तस्सापि निदानं. सद्धोयेव हि दानादीनि पुञ्ञानि कत्वा वित्तं अधिगच्छति, अस्सद्धस्स पन वित्तं यावदेव अनत्थाय होति, तस्मा सेट्ठन्ति वुत्तं. पुरिसस्साति उक्कट्ठपरिच्छेददेसना. तस्मा न केवलं पुरिसस्स, इत्थिआदीनम्पि सद्धावित्तमेव सेट्ठन्ति वेदितब्बं.

धम्मोति दसकुसलधम्मो, दानसीलभावनाधम्मो वा. सुचिण्णोति सुकतो सुचरितो. सुखमावहतीति सोणसेट्ठिपुत्तरट्ठपालादीनं विय मनुस्ससुखं, सक्कादीनं विय दिब्बसुखं, परियोसाने महापदुमादीनं विय निब्बानसुखञ्च आवहति.

सच्चन्ति अयं सच्चसद्दो अनेकेसु अत्थेसु दिस्सति. सेय्यथिदं – ‘‘सच्चं भणे न कुज्झेय्या ’’ तिआदीसु (ध. प. २२४) वाचासच्चे. ‘‘सच्चे ठिता समणब्राह्मणा चा’’तिआदीसु (जा. २.२१.४३३) विरतिसच्चे. ‘‘कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना’’तिआदीसु (सु. नि. ८९१) दिट्ठिसच्चे. ‘‘चत्तारिमानि, भिक्खवे, ब्राह्मणसच्चानी’’तिआदीसु (अ. नि. ४.१८५) ब्राह्मणसच्चे. ‘‘एकं हि सच्चं न दुतियमत्थी’’तिआदीसु (सु. नि. ८९०; महानि. ११९) परमत्थसच्चे. ‘‘चतुन्नं सच्चानं कति कुसला’’तिआदीसु (विभ. २१६) अरियसच्चे. इध पन परमत्थसच्चं निब्बानं विरतिसच्चञ्च अब्भन्तरं कत्वा वाचासच्चं अधिप्पेतं, यस्सानुभावेन उदकादीनि वसे वत्तेन्ति, जातिजरामरणपारं तरन्ति. यथाह –

‘‘सच्चेन वाचेनुदकम्हि धावति,

विसम्पि सच्चेन हनन्ति पण्डिता;

सच्चेन देवो थनयं पवस्सति,

सचे ठिता निब्बुतिं पत्थयन्ति.

‘‘ये केचिमे अत्थि रसा पथब्या,

सच्चं तेसं सादुतरं रसानं;

सच्चे ठिता समणब्राह्मणा च,

तरन्ति जातिमरणस्स पार’’न्ति. (जा. २.२१.४३३);

सादुतरन्ति मधुरतरं पणीततरं. रसानन्ति ये इमे ‘‘मूलरसो खन्धरसो’’तिआदिना (ध. स. ६२८-६३०) नयेन सायनीयधम्मा, येचिमे ‘‘अनुजानामि, भिक्खवे, सब्बं फलरसं (महाव. ३००), अरसरूपो भवं गोतमो, ये ते, ब्राह्मण, रूपरसा सद्दरसा (पारा. ३; अ. नि. ८.११), अनापत्ति रसरसे (पाचि. ६०५-६११), अयं धम्मविनयो एकरसो विमुत्तिरसो (चूळव. ३८५; अ. नि. ८.१९), भागी वा भगवा अत्थरसस्स धम्मरसस्सा’’तिआदिना (महानि. १४९) नयेन रूपाचाररसुपवज्जा अवसेसा ब्यञ्जनादयो ‘‘धम्मरसा’’ति वुच्चन्ति . तेसं रसानं सच्चं हवे सादुतरं सच्चमेव सादुतरं. साधुतरं वा, सेट्ठतरं, उत्तमतरं. मूलरसादयो हि सरीरमुपब्रूहेन्ति, संकिलेसिकञ्च सुखमावहन्ति. सच्चरसे विरतिसच्चवाचासच्चरसा समथविपस्सनादीहि चित्तं उपब्रूहेति, असंकिलेसिकञ्च सुखमावहति. विमुत्तिरसो परमत्थसच्चरसपरिभावितत्ता सादु, अत्थरसधम्मरसा च तदधिगमूपायभूतं अत्थञ्च धम्मञ्च निस्साय पवत्तितोति.

पञ्ञाजीविंजीवितन्ति एत्थ पन य्वायं अन्धेकचक्खुद्विचक्खुकेसु द्विचक्खुपुग्गलो गहट्ठो वा कम्मन्तानुट्ठान-सरणगमनदान-संविभाग-सीलसमादानुपोसथकम्मादि गहट्ठपटिपदं, पब्बजितो वा अविप्पटिसारकरसीलसङ्खातं तदुत्तरिचित्तविसुद्धिआदिभेदम्पि पब्बजितपटिपदं पञ्ञाय आराधेत्वा जीवति, तस्स पञ्ञाय जीविनो जीवितं, तं वा पञ्ञाजीवितं सेट्ठमाहूति एवमत्थो दट्ठब्बो.

एवं भगवता विस्सज्जिते चत्तारोपि पञ्हे सुत्वा अत्तमनो यक्खो अवसेसेपि चत्तारो पञ्हे पुच्छन्तो कथंसु तरति ओघन्ति गाथमाह. अथस्स भगवा पुरिमनयेनेव विस्सज्जेन्तो सद्धाय तरतीति गाथमाह. तत्थ किञ्चापि यो चतुब्बिधमोघं तरति, सो संसारण्णवम्पि तरति, वट्टदुक्खम्पि अच्चेति, किलेसमलापि परिसुज्झति, एवं सन्तेपि पन यस्मा अस्सद्धो ओघतरणं असद्दहन्तो न पक्खन्दति, पञ्चसु कामगुणेसु चित्तवोस्सग्गेन पमत्तो तत्थेव विसत्तत्ता संसारण्णवं न तरति, कुसीतो दुक्खं विहरति वोकिण्णो अकुसलेहि धम्मेहि, अप्पञ्ञो सुद्धिमग्गं अजानन्तो न परिसुज्झति, तस्मा तप्पटिपक्खं दस्सेन्तेन भगवता अयं गाथा वुत्ता.

एवं वुत्ताय चेताय यस्मा सोतापत्तियङ्गपदट्ठानं सद्धिन्द्रियं, तस्मा सद्धाय तरति ओघन्ति इमिना पदेन दिट्ठोघतरणं सोतापत्तिमग्गं सोतापन्नञ्च पकासेति. यस्मा पन सोतापन्नो कुसलानं धम्मानं भावनाय सातच्चकिरियसङ्खतेन अप्पमादेन समन्नागतो दुतियमग्गं आराधेत्वा ठपेत्वा सकिदेविमं लोकं आगमनमग्गं अवसेसं सोतापत्तिमग्गेन अतिण्णं भवोघवत्थुं संसारण्णवं तरति, तस्मा अप्पमादेन अण्णवन्ति इमिना पदेन भवोघतरणं सकदागामिमग्गं सकदागामिञ्च पकासेति. यस्मा च सकदागामी वीरियेन ततियमग्गं आराधेत्वा सकदागामिमग्गेन अनतीतं कामोघवत्थुं कामोघसञ्ञितञ्च कामदुक्खमच्चेति, तस्मा वीरियेन दुक्खमच्चेतीति इमिना पदेन कामोघतरणं अनागामिमग्गं अनागामिञ्च पकासेति. यस्मा पन अनागामी विगतकामसञ्ञाय परिसुद्धाय पञ्ञाय एकन्तपरिसुद्धं चतुत्थमग्गपञ्ञं आराधेत्वा अनागामिमग्गेन अप्पहीनं अविज्जासङ्खातं परममलं पजहति, तस्मा पञ्ञाय परिसुज्झतीति, इमिना पदेन अविज्जोघतरणं अरहत्तमग्गञ्च अरहत्तञ्च पकासेति. इमाय च अरहत्तनिकूटेन कथिताय गाथाय परियोसाने यक्खो सोतापत्तिफले पतिट्ठासि.

इदानि तमेव ‘‘पञ्ञाय परिसुज्झती’’ति एत्थ वुत्तं पञ्ञापदं गहेत्वा अत्तनो पटिभानेन लोकियलोकुत्तरमिस्सकं पञ्हं पुच्छन्तो कथंसु लभते पञ्ञन्ति इमं छप्पदं गाथमाह. तत्थ कथंसूति सब्बत्थेव अत्थयुत्तिपुच्छा होन्ति. अयं हि पञ्ञादिअत्थं ञत्वा तस्स युत्तिं पुच्छति – ‘‘कथं, काय युत्तिया, केन कारणेन पञ्ञं लभती’’ति? एस नयो धनादीसु.

अथस्स भगवा चतूहि कारणेहि पञ्ञालाभं दस्सेन्तो सद्दहानोतिआदिमाह. तस्सत्थो – येन पुब्बभागे कायसुचरितादिभेदेन अपरभागे च सत्ततिंसबोधिपक्खियभेदेन धम्मेन अरहन्तो बुद्धपच्चेकबुद्धसावका निब्बानं पत्ता, तं सद्दहानो अरहतं धम्मं निब्बानपत्तिया लोकियलोकुत्तरपञ्ञं लभति, तञ्च खो न सद्धामत्तकेनेव. यस्मा पन सद्धाजातो उपसङ्कमति , उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, तस्मा उपसङ्कमनतो पभुति याव धम्मस्सवनेन सुस्सूसं लभति. किं वुत्तं होति – तं धम्मं सद्दहित्वापि आचरियुपज्झाये कालेन उपसङ्कमित्वा वत्तकरणेन पयिरुपासित्वा यदा पयिरुपासनाय आराधितचित्ता किञ्चि वत्तुकामा होन्ति. अथ अधिगताय सोतुकामताय सोतं ओदहित्वा सुणन्तो लभतीति. एवं सुस्सूसम्पि च सतिअविप्पवासेन अप्पमत्तो सुभासितदुब्भासितञ्ञुताय विचक्खणो एव लभति, न इतरो. तेनाह ‘‘अप्पमत्तो विचक्खणो’’ति.

एवं यस्मा सद्धाय पञ्ञलाभसंवत्तनिकं पटिपदं पटिपज्जति, सुस्सूसाय सक्कच्चं पञ्ञाधिगमूपायं सुणाति, अप्पमादेन गहितं न पमुस्सति. विचक्खणताय अनूनाधिकं अविपरीतञ्च गहेत्वा वित्थारिकं करोति. सुस्सूसाय वा ओहितसोतो पञ्ञापटिलाभहेतुं धम्मं सुणाति, अप्पमादेन सुतधम्मं धारेति, विचक्खणताय धतानं धम्मानं अत्थमुपपरिक्खति, अथानुपुब्बेन परमत्थसच्चं सच्छिकरोति, तस्मास्स भगवा ‘‘कथंसु लभते पञ्ञ’’न्ति पुट्ठो इमानि चत्तारि कारणानि दस्सेन्तो इमं गाथमाह.

इदानि ततो परे तयो पञ्हे विस्सज्जेन्तो पतिरूपकारीति इमं गाथमाह. तत्थ देसकालादीनि अहापेत्वा लोकियस्स लोकुत्तरस्स वा धनस्स पतिरूपं अधिगमूपायं करोतीति पतिरूपकारी. धुरवाति चेतसिकवीरियवसेन अनिक्खित्तधुरो. उट्ठाताति, ‘‘यो च सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञती’’तिआदिना (थेरगा. २३२) नयेन कायिकवीरीयवसेन उट्ठानसम्पन्नो असिथिलपरक्कमो. विन्दते धनन्ति एकमूसिकाय नचिरस्सेव चतुसतसहस्ससङ्खं चूळन्तेवासी विय लोकियधनञ्च, महल्लकमहातिस्सत्थेरो विय लोकुत्तरधनञ्च लभति. सो ‘‘तीहियेव इरियापथेहि विहरिस्सामी’’ति वत्तं कत्वा थिनमिद्धागमनवेलाय पलालचुम्बटकं तेमेत्वा सीसे कत्वा गलप्पमाणं उदकं पविसित्वा थिनमिद्धं पटिबाहन्तो दसहि वस्सेहि अरहत्तं पापुणि. सच्चेनाति वचीसच्चेनापि ‘‘सच्चवादी भूतवादी’’ति, परमत्थसच्चेनापि ‘‘बुद्धो पच्चेकबुद्धो अरियसावको’’ति एवं कित्तिं पप्पोति. ददन्ति यंकिञ्चि इच्छितपत्थितं ददन्तो मित्तानि गन्थति, सम्पादेति करोतीति अत्थो. दुद्ददं वा ददं तं गन्थति. दानमुखेन वा चत्तारिपि सङ्गहवत्थूनि गहितानीति वेदितब्बानि, तेहि मित्तानि करोतीति वुत्तं होति.

एवं गहट्ठपब्बजितानं साधारणेन लोकियलोकुत्तरमिस्सकेन नयेन चत्तारो पञ्हे विस्सज्जेत्वा इदानि ‘‘कथं पेच्च न सोचती’’ति इमं पञ्चमं पञ्हं गहट्ठवसेन विस्सज्जेन्तो यस्सेतेतिआदीमाह. तस्सत्थो – यस्स ‘‘सद्दहानो अरहत’’न्ति एत्थ वुत्ताय सब्बकल्याणधम्मुप्पादिकाय सद्धाय समन्नागतत्ता सद्धस्स, घरमेसिनोति घरावासं पञ्च वा कामगुणे एसन्तस्स गवेसन्तस्स कामभोगिनो गहट्ठस्स ‘‘सच्चेन कित्तिं पप्पोती’’ति एत्थ वुत्तप्पकारं सच्चं. ‘‘सुस्सूसं लभते पञ्ञ’’न्ति एत्थ सुस्सूसपञ्ञानामेन वुत्तोव दमो. ‘‘धुरवा उट्ठाता’’ति एत्थ धुरनामेन उट्ठाननामेन च वुत्ता धिति. ‘‘ददं मित्तानि गन्थती’’ति एत्थ वुत्तप्पकारो चागो चाति एते चतुरो धम्मा सन्ति. स वे पेच्च न सोचतीति इधलोका परलोकं गन्त्वा स वे न सोचतीति.

एवं भगवा पञ्चमम्पि पञ्हं विस्सज्जेत्वा तं यक्खं चोदेन्तो इङ्घ अञ्ञेपीतिआदिमाह. तत्थ इङ्घाति चोदनत्थे निपातो. अञ्ञेपीति अञ्ञेपि धम्मे पुथू समणब्राह्मणे पुच्छस्सु. अञ्ञेपि वा पूरणादयो सब्बञ्ञुपटिञ्ञे पुथू समणब्राह्मणे पुच्छस्सु. यदि अम्हेहि ‘‘सच्चेन कित्तिं पप्पोती’’ति एत्थ वुत्तप्पकारा सच्चा भिय्यो कित्तिप्पत्तिकारणं वा, ‘‘सुस्सूसं लभते पञ्ञ’’न्ति एत्थ सुस्सूसाति पञ्ञापदेसेन वुत्ता दम्मा भिय्यो लोकियलोकुत्तरपञ्ञापटिलाभकारणं वा, ‘‘ददं मित्तानि गन्थती’’ति एत्थ वुत्तप्पकारा चागा भिय्यो मित्तगन्थनकारणं वा, ‘‘धुरवा उट्ठाता’’ति एत्थ तं तं अत्थवसं पटिच्च धुरनामेन उट्ठाननामेन च वुत्ताय महाभारसहनत्थेन उस्सोळ्हिभावप्पत्ताय वीरियसङ्खाताय खन्त्या भिय्यो लोकियलोकुत्तरधनविन्दनकारणं वा, ‘‘सच्चं दम्मो धिति चागो’’ति एवं वुत्तेहि इमेहेव चतूहि धम्मेहि भिय्यो अस्मा लोका परं लोकं पेच्च असोचनकारणं वा इध विज्जतीति अयमेत्थ सद्धिं सङ्खेपयोजनाय अत्थवण्णना. वित्थारतो पन एकमेकं पदं अत्थुद्धारपदुद्धारपदवण्णनानयेहि विभजित्वा वेदितब्बा.

एवं वुत्ते यक्खो येन संसयेन अञ्ञे पुच्छेय्य, तस्स पहीनत्ता कथं नु दानि पुच्छेय्यं, पुथू समणब्राह्मणेति वत्वा येपिस्स अपुच्छनकारणं न जानन्ति, तेपि जानापेन्तो योहं अज्जपजानामि, यो अत्थो सम्परायिकोति आह. तत्थ अज्जाति अज्जादिं कत्वाति अधिप्पायो. पजानामीति यथावुत्तेन पकारेन जानामि. यो अत्थोति एत्तावता ‘‘सुस्सूसं लभते पञ्ञ’’न्तिआदिना नयेन वुत्तं दिट्ठधम्मिकं दस्सेति. सम्परायिकोति इमिना ‘‘यस्सेते चतुरो धम्मा’’ति वुत्तं पेच्च सोकाभावकारणं सम्परायिकं. अत्थोति च कारणस्सेतं अधिवचनं. अयं हि अत्थसद्दो ‘‘सात्थं सब्यञ्जन’’न्ति एवमादीसु (पारा. १; दी. नि. १.२५५) पाठत्थे वत्तति. ‘‘अत्थो मे, गहपति, हिरञ्ञसुवण्णेना’’तिआदीसु (दी. नि. २.२५०; म. नि. ३.२५८) विचक्खणे. ‘‘होति सीलवतं अत्थो’’तिआदीसु (जा. १.१.११) वुड्ढिम्हि. ‘‘बहुजनो भजते अत्थहेतू’’तिआदीसु धने. ‘‘उभिन्नमत्थं चरती’’तिआदीसु (जा. १.७.६६; सं. नि. १.२५०; थेरगा. ४४३) हिते . ‘‘अत्थे जाते च पण्डित’’न्तिआदीसु (जा. १.१.९२) कारणे. इध पन कारणे. तस्मा यं पञ्ञादिलाभादीनं कारणं दिट्ठधम्मिकं, यञ्च पेच्च सोकाभावस्स कारणं सम्परायिकं, तं योहं अज्ज भगवता वुत्तनयेन सामंयेव पजानामि, सो कथं नु दानि पुच्छेय्यं पुथू समणब्राह्मणेति एवमेत्थ सङ्खेपतो अत्थो वेदितब्बो.

एवं यक्खो ‘‘पजानामि यो अत्थो सम्परायिको’’ति वत्वा तस्स ञाणस्स भगवंमूलकत्तं दस्सेन्तो अत्थाय वत मे बुद्धोति आह. तत्थ अत्थायाति हिताय वुड्ढिया च. यत्थ दिन्नं महप्फलन्ति ‘‘यस्सेते चतुरो धम्मा’’ति एत्थ वुत्तचागेन यत्थ दिन्नं महप्फलं, तं अग्गदक्खिणेय्यं बुद्धं पजानामीति अत्थो. केचि पन ‘‘सङ्घं सन्धाय एवमाहा’’ति भणन्ति.

एवं इमाय गाथाय अत्तनो हिताधिगमं दस्सेत्वा इदानि सहितपटिपत्तिं दीपेन्तो सो अहं विचरिस्सामीतिआदिमाह. तत्थ गामा गामन्ति देवगामा देवगामं. पुरा पुरन्ति देवनगरतो देवनगरं. नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतन्ति ‘‘सम्मासम्बुद्धो वत भगवा, स्वाक्खातो वत भगवतो धम्मो’’तिआदिना नयेन बुद्धसुबोधितञ्च धम्मसुधम्मतञ्च च-सद्देन ‘‘सुप्पटिपन्नो वत भगवतो सावकसङ्घो’’तिआदिना सङ्घसुप्पटिपत्तिञ्च अभित्थवित्वा नमस्समानो धम्मघोसको हुत्वा विचरिस्सामीति वुत्तं होति.

एवमिमाय गाथाय परियोसानञ्च रत्तिविभावनञ्च साधुकारसद्दुट्ठानञ्च आळवककुमारस्स यक्खभवनं आनयनञ्च एकक्खणेयेव अहोसि. राजपुरिसा साधुकारसद्दं सुत्वा – ‘‘एवरूपो साधुकारसद्दो ठपेत्वा बुद्धे न अञ्ञेसं अब्भुग्गच्छति, आगतो नु खो भगवा’’ति आवज्जेन्ता भगवतो सरीरप्पभं दिस्वा पुब्बे विय बहि अट्ठत्वा निब्बिसङ्का अन्तोयेव पविसित्वा अद्दसंसु भगवन्तं यक्खस्स भवने निसिन्नं, यक्खञ्च अञ्जलिं पग्गहेत्वा ठितं. दिस्वान यक्खं आहंसु – ‘‘अयं ते, महायक्ख, राजकुमारो बलिकम्माय आनीतो, हन्द नं खाद वा भुञ्ज वा, यथापच्चयं वा करोही’’ति. सो सोतापन्नत्ता लज्जितो विसेसेन च भगवतो पुरतो एवं वुच्चमानो अथ तं कुमारं उभोहि हत्थेहि पटिग्गहेत्वा भगवतो उपनामेसि ‘‘अयं, भन्ते, कुमारो मय्हं पेसितो, इमाहं भगवतो दम्मि, हितानुकम्पका बुद्धा, पटिग्गण्हातु, भन्ते, भगवा इमं दारकं इमस्स हितत्थाय सुखत्थाया’’ति इमञ्च गाथमाह –

‘‘इमं कुमारं सतपुञ्ञलक्खणं,

सब्बङ्गुपेतं परिपुण्णब्यञ्जनं;

उदग्गचित्तो सुमनो ददामि ते,

पटिग्गह लोकहिताय चक्खुमा’’ति.

पटिग्गहेसि भगवा कुमारं. पटिग्गण्हन्तो च यक्खस्स च कुमारस्स च मङ्गलकरणत्थं पादूनगाथं अभासि. तं यक्खो कुमारं सरणं गमेन्तो तिक्खत्तुं चतुत्थपादेन पूरेसि. सेय्यथिदं –

‘‘दीघायुको होतु अयं कुमारो,

तुवञ्च यक्ख सुखितो भवाहि;

अब्याधिता लोकहिताय तिट्ठथ,

अयं कुमारो सरणमुपेति बुद्धं;

अयं कुमारो सरणमुपेति धम्मं;

अयं कुमारो सरणमुपेति सङ्घ’’न्ति.

अथ भगवा कुमारं राजपुरिसानं अदासि – ‘‘इमं वड्ढेत्वा पुन ममेव देथा’’ति. एवं सो कुमारो राजपुरिसानं हत्थतो यक्खस्स हत्थं, यक्खस्स हत्थतो भगवतो हत्थं, भगवतो हत्थतो पुन राजपुरिसानं हत्थं गतत्ता नामतो ‘‘हत्थको आळवको’’ति जातो. तं आदाय पटिनिवत्ते राजपुरिसे दिस्वा कस्सकवनकम्मिकादयो ‘‘किं यक्खो कुमारं अतिदहरत्ता न इच्छी’’ति? भीता पुच्छिंसु. राजपुरिसा ‘‘मा भायथ. खेमं कतं भगवता’’ति सब्बमारोचेसुं . ततो ‘‘साधु साधू’’ति सकलं आळविनगरं एककोलाहलेन यक्खाभिमुखं अहोसि. यक्खोपि भगवतो भिक्खाचारकाले अनुप्पत्ते पत्तचीवरं गहेत्वा उपड्ढमग्गं अनुगन्त्वा निवत्ति.

अथ भगवा नगरे पिण्डाय चरित्वा कतभत्तकिच्चो नगरद्वारे अञ्ञतरस्मिं विवित्ते रुक्खमूले पञ्ञत्तबुद्धासने निसीदि. ततो महाजनकायेन सद्धिं राजा च नागरा च एकतो सम्पिण्डित्वा भगवन्तं उपसङ्कम्म वन्दित्वा परिवारेत्वा निसिन्ना – ‘‘कथं, भन्ते, एवं दारुणं यक्खं दमयित्था’’ति पुच्छिंसु. तेसं भगवा युद्धमादिं कत्वा ‘‘एवं नवविधं वस्सं वस्सेत्वा एवं विभिंसनकं अकासि, एवं पञ्हं पुच्छि. तस्साहं एवं विस्सज्जेसि’’न्ति तमेवाळवकसुत्तं कथेसि. कथापरियोसाने चतुरासीतिपाणसहस्सानं धम्माभिसमयो अहोसि. ततो राजा चेव नागरा च वेस्सवणमहाराजस्स भवनसमीपे यक्खस्स भवनं कत्वा पुप्फगन्धादिसक्कारुपेतं निच्चबलिं पवत्तेसुं. तञ्च कुमारं विञ्ञुतं पत्तं ‘‘त्वं भगवन्तं निस्साय जीवितं लभि, गच्छ भगवन्तंयेव पयिरुपासस्सु भिक्खुसङ्घञ्चा’’ति विस्सज्जेसुं. सो भगवन्तञ्च भिक्खुसङ्घञ्च पयिरुपासमानो नचिरस्सेव अनागामिफले पतिट्ठाय सब्बं बुद्धवचनं उग्गहेत्वा पञ्चसतउपासकपरिवारो अहोसि. भगवा च नं एतदग्गे निद्दिसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं उपासकानं चतूहि सङ्गहवत्थूहि परिसं सङ्गण्हन्तानं यदिदं हत्थको आळवको’’ति (अ. नि. १.२५१). द्वादसमं.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

यक्खसंयुत्तवण्णना निट्ठिता.