📜

११. सक्कसंयुत्तं

१. पठमवग्गो

१. सुवीरसुत्तवण्णना

२४७. सक्कसंयुत्तस्स पठमे अभियंसूति कदा अभियंसु? यदा बलवन्तो अहेसुं, तदा. तत्रायं अनुपुब्बिकथा – सक्को किर मगधरट्ठे मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वतपदानि पूरेत्वा तत्थ कालङ्कतो देवलोके निब्बत्ति. तं बलवकम्मानुभावेन सपरिसं सेसदेवता दसहि ठानेहि अधिगण्हन्तं दिस्वा ‘‘आगन्तुकदेवपुत्ता आगता’’ति नेवासिका गन्धपानं सज्जयिंसु. सक्को सकपरिसाय सञ्ञं अदासि – ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवनाकारमत्तमेव दस्सेथा’’ति. ते तत्थ अकंसु. नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु. सक्को ‘‘गण्हथ पुत्तहताय पुत्ते’’ति ते पादेसु गहेत्वा सिनेरुपादे खिपापेसि. सक्कस्स पुञ्ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु. ते सिनेरुवेमज्झकाले सञ्ञं लभित्वा, ‘‘ताता न सुरं पिविम्ह, न सुरं पिविम्हा’’ति आहंसु. ततो पट्ठाय असुरा नाम जाता. अथ नेसं कम्मपच्चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति. सक्को तेसं निवत्तेत्वा अनागमनत्थाय आरक्खं ठपेसि, यं सन्धाय वुत्तं –

‘‘अन्तरा द्विन्नं अयुज्झपुरानं,

पञ्चविधा ठपिता अभिरक्खा;

उदकं करोटि-पयस्स च हारी,

मदनयुता चतुरो च महत्था’’ति.

द्वे नगरानि हि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च. यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिदहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. यदा देवा बलवन्तो होन्ति, अथासुरेहि पलायित्वा असुरनगरस्स द्वारे पिदहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. इति इमानि द्वे नगरानि अयुज्झपुरानि नाम. नेसं अन्तरा एतेसु उदकादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता. तत्थ उदकसद्देन नागा गहिता. ते हि उदके बलवन्तो होन्ति. तस्मा सिनेरुस्स पठमालिन्दे तेसं आरक्खा. करोटिसद्देन सुपण्णा गहिता. तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु. दुतियालिन्दे तेसं आरक्खा. पयस्सहारीसद्देन कुम्भण्डा गहिता. दानवरक्खसा किर ते. ततियालिन्दे तेसं आरक्खा. मदनयुतसद्देन यक्खा गहिता. विसमचारिनो किरते युज्झसोण्डा. चतुत्थालिन्दे तेसं आरक्खा. चतुरो च महन्ताति चत्तारो महाराजानो वुत्ता. पञ्चमालिन्दे तेसं आरक्खा. तस्मा यदि असुरा कुपिताविलचित्ता देवपुरं उपयन्ति युद्धेसू, यं गिरिनो पठमं परिभण्डं, तं उरगा पटिबाहन्ति एवं सेसेसु सेसा.

ते पन असुरा आयुवण्णरसइस्सरियसम्पत्तीहि तावतिंससदिसाव. तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय, ‘‘न इदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्केनाम्हाकं सुरं पायेत्वा वञ्चिता, देवनगरञ्च नो गहितं, गच्छाम तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा, युद्धसज्जा हुत्वा, असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भेत्वा उट्ठहन्ति. ते देवे वुट्ठे वम्मिकमक्खिका वम्मिकं विय सिनेरुं अभिरुहितु आरभन्ति. अथ नेसं पठमं नागेहि सद्धिं युद्धं होति. तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्जति, न लोहितं उप्पज्जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्ञमञ्ञं सन्तासनमत्तमेव होति. कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा ते असुरपुरंयेव पवेसेत्वा निवत्तन्ति.

यदा पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्कित्वा दुतिये आलिन्दे सुपण्णेहि सद्धिं एकतोव हुत्वा युज्झन्ति. एस नयो सुपण्णादीसूपि. यदा पन तानि पञ्चपि ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि पञ्च बलानि ओसक्कन्ति. अथ चत्तारो महाराजानो गन्त्वा सक्कस्स तं पवत्तिं आरोचेन्ति. सक्को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं वा पुत्तं पेसेति. इमस्मिं पन काले पुत्तं पेसेतुकामो, तात सुवीरातिआदिमाह.

एवं भद्दन्तवाति खोति एवं होतु भद्दं तव इति खो. पमादं आपादेसीति पमादं अकासि. अच्छरासङ्घपरिवुतो सट्ठियोजनं वित्थारेन सुवण्णमहावीथिं ओतरित्वा नक्खत्तं कीळन्तो नन्दनवनादीसु विचरतीति अत्थो.

अनुट्ठहन्ति अनुट्ठहन्तो. अवायामन्ति अवायमन्तो. अलस्वस्साति अलसो अस्स. न च किच्चानि कारयेति किञ्चि किच्चं नाम न करेय्य. सब्बकामसमिद्धस्साति सब्बकामेहि समिद्धो अस्स. तं मे, सक्क, वरं दिसाति, सक्क देवसेट्ठ, तं मे वरं उत्तमं ठानं ओकासं दिसं आचिक्ख कथेहीति वदति. निब्बानस्स हि सो मग्गोति कम्मं अकत्वा जीवितट्ठानं नाम निब्बानस्स मग्गो. पठमं.

२. सुसीमसुत्तवण्णना

२४८. दुतिये सुसीमन्ति अत्तनो पुत्तसहस्सस्स अन्तरे एवंनामकं एकं पुत्तमेव. दुतियं.

३. धजग्गसुत्तवण्णना

२४९. ततिये समुपब्यूळ्होति सम्पिण्डितो रासिभूतो. धजग्गंउल्लोकेय्यथाति सक्कस्स किर दियड्ढयोजनसतायामो रथो . तस्स हि पच्छिमन्तो पण्णासयोजनो, मज्झे रथपञ्जरो पण्णासयोजनो, रथसन्धितो याव रथसीसा पण्णासयोजनानि. तदेव पमाणं दिगुणं कत्वा तियोजनसतायामोतिपि वदन्तियेव. तस्मिं योजनिकपल्लङ्को अत्थतो, तियोजनिकं सेतच्छत्तं मत्थके ठपितं, एकस्मिंयेव युगे सहस्सआजञ्ञा युत्ता, सेसालङ्कारस्स पमाणं नत्थि. धजो पनस्स अड्ढतियानि योजनसतानि उग्गतो, यस्स वाताहतस्स पञ्चङ्गिकतूरियस्सेव सद्दो निच्छरति, तं उल्लोकेय्याथाति वदति. कस्मा? तं पस्सन्तानञ्हि राजा नो आगन्त्वा परिसपरियन्ते निखातथम्भो विय ठितो, कस्स मयं भायामाति भयं न होति. पजापतिस्साति सो किर सक्केन समानवण्णो समानायुको दुतियं आसनं लभति. तथा वरुणो ईसानो च. वरुणो पन ततियं आसनं लभति, ईसानो चतुत्थं. पलायीति असुरेहि पराजितो तस्मिं रथे ठितो अप्पमत्तकम्पि रजधजं दिस्वा पलायनधम्मो.

इतिपि सो भगवातिआदीनि विसुद्धिमग्गे वित्थारितानेव. इदमवोचाति इदं धजग्गपरित्तं नाम भगवा अवोच, यस्स आणाखेत्ते कोटिसतसहस्सचक्कवाळे आनुभावो वत्तति. इदं आवज्जेत्वा हि यक्खभयचोरभयादीहि दुक्खेहि मुत्तानं अन्तो नत्थि. तिट्ठतु अञ्ञदुक्खवूपसमो, इदं आवज्जमानो हि पसन्नचित्तो आकासेपि पतिट्ठं लभति.

तत्रिदं वत्थु – दीघवापिचेतियम्हि किर सुधाकम्मे कयिरमाने एको दहरो मुद्धवेदिकापादतो पतित्वा चेतियकुच्छिया भस्सति. हेट्ठा ठितो भिक्खुसङ्घो ‘‘धजग्गपरित्तं, आवुसो, आवज्जाही’’ति आह. सो मरणभयेन तज्जितो ‘‘धजग्गपरित्तं मं रक्खतू’’ति आह. तावदेवस्स चेतियकुच्छितो द्वे इट्ठका निक्खमित्वा सोपानं हुत्वा अट्ठंसु, उपरिट्ठितो वल्लिनिस्सेणिं ओतारेसुं. तस्मिं निस्सेणियं ठिते इट्ठका यथाट्ठानेयेव अट्ठंसु. ततियं.

४. वेपचित्तिसुत्तवण्णना

२५०. चतुत्थे वेपचित्तीति सो किर असुरानं सब्बजेट्ठको. येनाति निपातमत्तं न्ति च. कण्ठपञ्चमेहीति द्वीसु हत्थेसु पादेसु कण्ठे चाति एवं पञ्चहि बन्धनेहि. तानि पन नळिनसुत्तं विय मक्कटकसुत्तं विय च चक्खुस्सापाथं आगच्छन्ति, इरियापथं रुज्झन्ति. तेहि पन चित्तेनेव बज्झति, चित्तेनेव मुच्चति. अक्कोसतीति चोरोसि बालोसि मूळ्होसि थेनोसि ओट्ठोसि गोणोसि गद्रभोसि नेरयिकोसि तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खाति इमेहि दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति, जरसक्क, न त्वं सब्बकालं जिनिस्ससि, यदा असुरानं जयो भविस्सति, तदा तम्पि एवं बन्धित्वा असुरभवनस्स द्वारे निपज्जापेत्वा पोथापेस्सामीति आदीनि वत्वा तज्जेति. सक्को विजितविजयो न तं मनसि करोति, महापटिग्गहणं पनस्स मत्थके विधुनन्तो सुधम्मदेवसभं पविसति चेव निक्खमति च. अज्झभासीति ‘‘किं नु खो एस सक्को इमानि फरुसवचनानि भयेन तितिक्खति, उदाहु अधिवासनखन्तिया समन्नागतत्ता’’ति? वीमंसन्तो अभासि.

दुब्बल्या नोति दुब्बलभावेन नु. पटिसंयुजेति पटिसंयुजेय्य पटिप्फरेय्य. पभिज्जेय्युन्ति विरज्जेय्युं. पकुज्झेय्युन्तिपि पाठो. परन्ति पच्चत्थिकं. यो सतो उपसम्मतीति यो सतिमा हुत्वा उपसम्मति, तस्स उपसमंयेवाहं बालस्स पटिसेधनं मञ्ञेति अत्थो. यदा नं मञ्ञतीति यस्मा तं मञ्ञति. अज्झारुहतीति अज्झोत्थरति. गोव भिय्यो पलायिनन्ति यथा गोयुद्धे तावदेव द्वे गावो युज्झन्ते गोगणो ओलोकेन्तो तिट्ठति, यदा पन एको पलायति, अथ नं पलायन्तं सब्बो गोगणो भिय्यो अज्झोत्थरति. एवं दुम्मेधो खमन्तं भिय्यो अज्झोत्थरतीति अत्थो.

सदत्थपरमाति सकत्थपरमा. खन्त्या भिय्यो न विज्जतीति तेसु सकअत्थपरमेसु अत्थेसु खन्तितो उत्तरितरो अञ्ञो अत्थो न विज्जति. तमाहु परमं खन्तिन्ति यो बलवा तितिक्खति, तस्स तं खन्तिं परमं आहु. बालबलं नाम अञ्ञाणबलं. तं यस्स बलं, अबलमेव तं बलन्ति आहु कथेन्तीति दीपेति. धम्मगुत्तस्साति धम्मेन रक्खितस्स, धम्मं वा रक्खन्तस्स. पटिवत्ताति पटिप्फरित्वा वत्ता, पटिप्फरित्वा वा बालबलन्ति वदेय्यापि, धम्मट्ठं पन चालेतुं समत्थो नाम नत्थि. तस्सेव तेन पापियोति तेन कोधेन तस्सेव पुग्गलस्स पापं. कतरस्स? यो कुद्धं पटिकुज्झति. तिकिच्छन्तानन्ति एकवचने बहुवचनं, तिकिच्छन्तन्ति अत्थो. जना मञ्ञन्तीति एवरूपं अत्तनो च परस्स चाति उभिन्नं अत्थं तिकिच्छन्तं निप्फादेन्तं पुग्गलं ‘‘अन्धबालो अय’’न्ति अन्धबालपुथुज्जनाव एवं मञ्ञन्ति. धम्मस्स अकोविदाति चतुसच्चधम्मे अछेका. इधाति इमस्मिं सासने. खोति निपातमत्तं. चतुत्थं.

५. सुभासितजयसुत्तवण्णना

२५१. पञ्चमे असुरिन्दं एतदवोचाति छेकताय एतं अवोच. एवं किरस्स अहोसि ‘‘परस्स नाम गाहं मोचेत्वा पठमं वत्तुं गरु. परस्स वचनं अनुगन्त्वा पन पच्छा सुखं वत्तु’’न्ति. पुब्बदेवाति देवलोके चिरनिवासिनो पुब्बसामिका, तुम्हाकं ताव पवेणिआगतं भणथाति . अदण्डावचराति दण्डावचरणरहिता, दण्डं वा सत्थं वा गहेतब्बन्ति एवमेत्थ नत्थीति अत्थो. पञ्चमं.

६. कुलावकसुत्तवण्णना

२५२. छट्ठे अज्झभासीति तस्स किर सिम्बलिवनाभिमुखस्स जातस्स रथसद्दो च आजानीयसद्दो धजसद्दो च समन्ता असनिपातसद्दो विय अहोसि. तं सुत्वा सिम्बलिवने बलवसुपण्णा पलायिंसु, जराजिण्णा चेव रोगदुब्बला च असञ्जातपक्खपोतका च पलायितुं असक्कोन्ता, मरणभयेन तज्जिता एकप्पहारेनेव महाविरवं विरविंसु. सक्को तं सुत्वा ‘‘कस्स सद्दो, ताता’’ति? मातलिं पुच्छि. रथसद्दं, ते देव, सुत्वा सुपण्णा पलायितुं असक्कोन्ता विरवन्तीति. तं सुत्वा करुणासमावज्जितहदयो अभासि. ईसामुखेनाति रथस्स ईसामुखेन. यथा कुलावके ईसामुखं न सञ्चुण्णेति, एवं इमिना ईसामुखेन ते परिवज्जय. सो हि रथो पुञ्ञपच्चयनिब्बत्तो चक्कवाळपब्बतेपि सिनेरुम्हिपि सम्मुखीभूते विनिविज्झित्वाव गच्छति न सज्जति, आकासगतसदिसेनेव गच्छति. सचे तेन सिम्बलिवनेन गतो भवेय्य, यथा महासकटे कदलिवनमज्झेन वा एरण्डवनमज्झेन वा गच्छन्ते सब्बवनं विभग्गं निम्मथितं होति, एवं तम्पि सिम्बलिवनं भवेय्य. छट्ठं.

७. नदुब्भियसुत्तवण्णना

२५३. सत्तमे उपसङ्कमीति ‘‘अयं सक्को ‘योपि मे अस्स सुपच्चत्थिको, तस्स पाहं न दुब्भेय्य’न्ति चिन्तेति, मया तस्स पच्चत्थिकतरो नाम नत्थि, वीमंसिस्सामि ताव नं, किं नु खो मं पस्सित्वा दुब्भति, न दुब्भती’’ति चिन्तेत्वा उपसङ्कमि. तिट्ठ वेपचित्ति गहितोसीति वेपचित्ति, एत्थेव तिट्ठ, गहितो त्वं मयाति वदति. सह वचनेनेवस्स सो कण्ठपञ्चमेहि बन्धनेहि बद्धोव अहोसि. सपस्सु च मेति मयि अदुब्भत्थाय सपथं करोहीति वदति. यं मुसाभणतो पापन्ति इमस्मिं कप्पे पठमकप्पिकेसु चेतियरञ्ञो पापं सन्धायाह. अरियूपवादिनोति कोकलिकस्स विय पापं. मित्तद्दुनो च यं पापन्ति महाकपिजातके महासत्ते दुट्ठचित्तस्स पापं. अकतञ्ञुनोति देवदत्तसदिसस्स अकतञ्ञुनो पापं. इमानि किर इमस्मिं कप्पे चत्तारि महापापानि. सत्तमं.

८. वेरोचनअसुरिन्दसुत्तवण्णना

२५४. अट्ठमे अट्ठंसूति द्वारपालरूपकानि विय ठिता. निप्फदाति निप्फत्ति, याव अत्थो निप्फज्जति, ताव वायमेथेवाति वदति. दुतियगाथा सक्कस्स. तत्थ खन्त्या भिय्योति निप्फन्नसोभनेसु अत्थेसु खन्तितो उत्तरितरो अत्थो नाम नत्थि. अत्थजाताति किच्चजाता. सोणसिङ्गालादयोपि हि उपादाय अकिच्चजातो सत्तो नाम नत्थि. इतो एत्तो गमनमत्तम्पि किच्चमेव होति. संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनन्ति पारिवासिकओदनादीनि हि असम्भोगारहानि होन्ति, तानि पुन उण्हापेत्वा भज्जित्वा सप्पिमधुफाणितादीहि संयोजितानि सम्भोगारहानि होन्ति. तेनाह ‘‘संयोगपरमा त्वेव, सम्भोगा सब्बपाणिन’’न्ति . निप्फन्नसोभनो अत्थोति इमे अत्था नाम निप्फन्नाव सोभन्ति. पुन चतुत्थगाथा सक्कस्स. तत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. अट्ठमं.

९. अरञ्ञायतनइसिसुत्तवण्णना

२५५. नवमे पण्णकुटीसु सम्मन्तीति हिमवन्तपदेसे रमणीये अरञ्ञायतने रत्तिट्ठानदिवाट्ठानचङ्कमनादीहि सम्पन्नासु पण्णसालासु वसन्ति. सक्को च देवानमिन्दो वेपचित्ति चाति इमे द्वे जना जामातिकससुरा कालेन कलहं करोन्ति, कालेन एकतो चरन्ति, इमस्मिं पन काले एकतो चरन्ति. पटलियोति गणङ्गणूपाहना. खग्गं ओलग्गेत्वाति खग्गं अंसे ओलग्गेत्वा. छत्तेनाति दिब्बसेतच्छत्तेन मत्थके धारयमानेन. अपब्यामतो करित्वाति ब्यामतो अकत्वा. चिरदिक्खितानन्ति चिरसमादिण्णवतानं. इतो पटिक्कम्माति ‘‘इतो पक्कम परिवज्जय, मा उपरिवाते तिट्ठा’’ति वदन्ति. न हेत्थ देवाति एतस्मिं सीलवन्तानं गन्धे देवा न पटिक्कूलसञ्ञिनो, इट्ठकन्तमनापसञ्ञिनोयेवाति दीपेति. नवमं.

१०. समुद्दकसुत्तवण्णना

२५६. दसमे समुद्दतीरे पण्णकुटीसूति चक्कवाळमहासमुद्दपिट्ठियं रजतपट्टवण्णे वालुकपुळिने वुत्तप्पकारासु पण्णसालासु वसन्ति. सियापि नोति सियापि अम्हाकं. अभयदक्खिणं याचेय्यामाति अभयदानं याचेय्याम. येभुय्येन किर देवासुरसङ्गामो महासमुद्दपिट्ठे होति. असुरानं न सब्बकालं जयो होति, बहुवारे पराजयोव होति. ते देवेहि पराजिता पलायन्ता इसीनं अस्समपदेन गच्छन्ता ‘‘सक्को इमेहि सद्धिं मन्तेत्वा अम्हे नासेति, गण्हथ पुत्तहताय पुत्ते’’ति कुपिता अस्समपदे पानीयघटचङ्कमनसालादीनि विद्धंसेन्ति. इसयो अरञ्ञतो फलाफलं आदाय आगता नं दिस्वा पुन दुक्खेन पटिपाकतिकं करोन्ति. तेपि पुनप्पुनं तथेव विनासेन्ति. तस्मा ‘‘इदानि तेसं सङ्गामो पच्चुपट्ठितो’’ति सुत्वा एवं चिन्तयिंसु.

कामंकरोति इच्छितकरो. भयस्स अभयस्स वाति भयं वा अभयं वा. इदं वुत्तं होति – सचे त्वं अभयं दातुकामो, अभयं दातुं पहोसि. सचे भयं दातुकामो. भयं दातुं पहोसि. अम्हाकं पन अभयदानं देहीति. दुट्ठानन्ति विरुद्धानं. पवुत्तन्ति खेत्ते पतिट्ठापितं.

तिक्खत्तुं उब्बिज्जीति सायमासभत्तं भुञ्जित्वा सयनं अभिरुय्ह निपन्नो निद्दाय ओक्कन्तमत्ताय समन्ता ठत्वा सत्तिसतेन पहटो विय विरवन्तो उट्ठहति, दसयोजनसहस्सं असुरभवनं ‘‘किमिद’’न्ति सङ्खोभं आपज्जति. अथ नं आगन्त्वा ‘‘किमिद’’न्ति पुच्छन्ति. सो ‘‘न किञ्ची’’ति वदति. दुतिययामादीसुपि एसेव नयो. इति असुरानं ‘‘मा भायि, महाराजा’’ति तं अस्सासेन्तानंयेव अरुणं उग्गच्छति. एवमस्स ततो पट्ठाय गेलञ्ञजातं चित्तं वेपति. तेनेव चस्स ‘‘वेपचित्ती’’ति अपरं नामं उदपादीति. दसमं.

पठमो वग्गो.

२. दुतियवग्गो

१. वतपदसुत्तवण्णना

२५७. दुतियवग्गस्स पठमे वतपदानीति वतकोट्ठासानि. समत्तानीति परिपुण्णानि. समादिन्नानीति गहितानि. कुले जेट्ठापचायीति कुलजेट्ठकानं महापिता महामाता चूळपिता चूळमाता मातुलो मातुलानीतिआदीनं अपचितिकारको. सण्हवाचोति पियमुदुमधुरवाचो. मुत्तचागोति विस्सट्ठचागो. पयतपाणीति देय्यधम्मदानत्थाय सदा धोतहत्थो. वोस्सग्गरतोति वोस्सज्जने रतो. याचयोगोति परेहि याचितब्बारहो, याचयोगोति वा याचयोगेनेव युत्तो. दानसंविभागरतोति दाने च संविभागे च रतो. पठमं.

२. सक्कनामसुत्तवण्णना

२५८. दुतिये मनुस्सभूतोति मगधरट्ठे मचलगामे मनुस्सभूतो. आवसथं अदासीति चतुमहापथे महाजनस्स आवसथं कारेत्वा अदासि. सहस्सम्पि अत्थानन्ति सहस्सम्पि कारणानं, जनसहस्सेन वा वचनसहस्सेन वा ओसारिते ‘‘अयं इमस्स अत्थो, अयं इमस्स अत्थो’’ति एकपदे ठितोव विनिच्छिनति. दुतियं.

३. महालिसुत्तवण्णना

२५९. ततिये उपसङ्कमीति ‘‘सक्को देवराजाति कथेन्ति, अत्थि नु खो सो सक्को, येन सो दिट्ठपुब्बोति इममत्थं दसबलं पुच्छिस्सामी’’ति उपसङ्कमि. तञ्च पजानामीति बहुवचने एकवचनं, ते च धम्मे पजानामीति अत्थो. सक्को किर अनन्तरे अत्तभावे मगधरट्ठे मचलगामे मघो नाम माणवो अहोसि पण्डितो ब्यत्तो, बोधिसत्तचरिया विय च तस्स चरिया अहोसि. सो तेत्तिंस पुरिसे गहेत्वा कल्याणमकासि. एकदिवसं अत्तनोव पञ्ञाय उपपरिक्खित्वा गाममज्झे महाजनस्स सन्निपतितट्ठाने कचवरं उभतोपस्सेसु अपब्यूहित्वा तं ठानं रमणीयं अकासि. पुन तत्थेव मण्डपं कारेसि. पुन गच्छन्ते काले सालं कारेसि. गामतो च निक्खमित्वा गावुतम्पि अड्ढयोजनम्पि तिगावुतम्पि योजनम्पि विचरित्वा तेहि सहायेहि सद्धिं विसमं समं अकासि. ते सब्बेव एकच्छन्दा तत्थ तत्थ सेतुयुत्तट्ठाने सेतुं, मण्डपसालापोक्खरणिमालावच्छरोपनपदीनं युत्तट्ठानेसु मण्डपसालापोक्खरणिमालावच्छरोपनादीनि करोन्ता बहुं पुञ्ञमकंसु. मघो सत्त वतपदानि पूरेत्वा कायस्स भेदा सद्धिं सहायेहि तावतिंसभवने निब्बत्ति. तं सब्बं भगवा जानाति. तेनाह – येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामीति. अयं सक्कस्स सक्कत्ताधिगमे सङ्खेपकथा, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सक्कपण्हवण्णनायं वुत्तो. ततियं.

४. दलिद्दसुत्तवण्णना

२६०. चतुत्थे मनुस्सदलिद्दोति मनुस्सअधनो. मनुस्सकपणोति मनुस्सकारुञ्ञतं पत्तो. मनुस्सवराकोति मनुस्सलामको. तत्राति तस्मिं ठाने, तस्मिं वा अतिरोचने. उज्झायन्तीति अवज्झायन्ति लामकतो चिन्तेन्ति. खियन्तीति कथेन्ति पकासेन्ति. विपाचेन्तीति तत्थ तत्थ कथेन्ति वित्थारेन्ति. एसो खो मारिसाति एत्थ अयमनुपुब्बिकथा – सो किर अनुप्पन्ने बुद्धे कासिरट्ठे बाराणसिराजा हुत्वा समुस्सितद्धजपटाकनानालङ्कारेन सुट्ठु अलङ्कतं नगरं पदक्खिणं अकासि अत्तनो सिरिसम्पत्तिया समाकड्ढितनेत्तेन जनकायेन समुल्लोकियमानो. तस्मिञ्च समये एको पच्चेकबुद्धो गन्धमादनपब्बता आगम्म तस्मिं नगरे पिण्डाय चरति, सन्तिन्द्रियो सन्तमानसो उत्तमदमथसमन्नागतो. महाजनोपि राजगतं चित्तीकारं पहाय पच्चेकबुद्धमेव ओलोकेसि. राजा – ‘‘इदानि इमस्मिं जनकाये एकोपि मं न ओलोकेति. किं नु खो एत’’न्ति? ओलोकेन्तो पच्चेकबुद्धं अद्दस. सोपि पच्चेकबुद्धो महल्लको होति पच्छिमवये ठितो. चीवरानिपिस्स जिण्णानि, ततो ततो सुत्तानि गळन्ति. रञ्ञो सतसहस्साधिकानि द्वे असङ्ख्येय्यानि पूरितपारमिं पच्चेकबुद्धं दिस्वा चित्तपसादमत्तं वा हत्थं पसारेत्वा वन्दनमत्तं वा नाहोसि. सो राजा ‘‘पब्बजितो मञ्ञे एस उसूयाय मं न ओलोकेती’’ति कुज्झित्वा ‘‘क्वायं कुट्ठिचीवरानि पारुतो’’ति निट्ठुभित्वा पक्कामि. तस्स कम्मस्स विपाकेन महानिरये निब्बत्तित्वा विपाकावसेसेन मनुस्सलोकं आगच्छन्तो राजगहे परमकपणाय इत्थिया कुच्छिम्हि पटिसन्धिं गण्हि. गहितकालतो पट्ठाय सा इत्थी कञ्जिकमत्तम्पि उदरपूरं नालत्थ. तस्स कुच्छिगतस्सेव कण्णनासा विलीना, सङ्खपलितकुट्ठी हुत्वा मातुकुच्छितो निक्खन्तो. मातापितरो नाम दुक्करकारिका होन्ति, तेनस्स माता याव कपालं गहेत्वा चरितुं न सक्कोति, तावस्स कञ्जिकम्पि उदकम्पि आहरित्वा अदासि. भिक्खाय चरितुं समत्थकाले पनस्स कपालं हत्थे दत्वा ‘‘पञ्ञायिस्ससि सकेन कम्मेना’’ति पक्कामि.

अथस्स ततो पट्ठाय सकलसरीरतो मंसानि छिज्जित्वा छिज्जित्वा पतन्ति, यूसं पग्घरति, महावेदना वत्तन्ति. यं यं रच्छं निस्साय सयति, सब्बरत्तिं महारवेन रवति. तस्स कारुञ्ञपरिदेवितसद्देन सकलवीथियं मनुस्सा सब्बरत्तिं निद्दं न लभन्ति. तस्स ततो पट्ठाय सुखसयिते पबोधेतीति सुप्पबुद्धोत्वेव नामं उदपादि. अथापरेन समयेन भगवति राजगहं सम्पत्ते नागरा सत्थारं निमन्तेत्वा नगरमज्झे महामण्डपं कत्वा दानं अदंसु. सुप्पबुद्धोपि कुट्ठी गन्त्वा दानग्गमण्डपस्स अविदूरे निसीदि. नागरा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन परिविसन्ता तस्सापि यागुभत्तं अदंसु. तस्स पणीतभोजनं भुत्तस्स चित्तं एकग्गं अहोसि. सत्था भत्तकिच्चावसाने अनुमोदनं कत्वा सच्चानि दीपेसि, सुप्पबुद्धो निसिन्नट्ठाने निसिन्नोव देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. सत्था उट्ठाय विहारं गतो. सोपि चुम्बटं आरुय्ह कपालमादाय दण्डमोलुब्भ अत्तनो वसनट्ठानं गच्छन्तो विब्भन्ताय गाविया जीविता वोरोपितो मत्तिकपातिं भिन्दित्वा सुवण्णपातिं पटिलभन्तो विय दुतियचित्तवारे देवलोके निब्बत्तो अत्तनो पुञ्ञं निस्साय अञ्ञे देवे अतिक्कम्म विरोचित्थ. तं कारणं दस्सेन्तो सक्को देवानमिन्दो एसो खो मारिसातिआदिमाह.

सद्धाति मग्गेनागतसद्धा. सीलञ्च यस्स कल्याणन्ति कल्याणसीलं नाम अरियसावकस्स अरियकन्तसीलं वुच्चति. तत्थ किञ्चापि अरियसावकस्स एकसीलम्पि अकन्तं नाम नत्थि, इमस्मिं पनत्थे भवन्तरेपि अप्पहीनं पञ्चसीलं अधिप्पेतं. चतुत्थं.

५. रामणेय्यकसुत्तवण्णना

२६१. पञ्चमे आरामचेत्याति आरामचेतियानि. वनचेत्याति वनचेतियानि. उभयत्थापि चित्तीकतट्ठेन चेत्यं वेदितब्बं. मनुस्सरामणेय्यस्साति मनुस्सरमणीयभावस्स. इदानि मनुस्सरमणीयकवसेन भूमिरमणीयकं दस्सेन्तो गामे वातिआदिमाह. पञ्चमं.

६. यजमानसुत्तवण्णना

२६२. छट्ठे यजमानानन्ति यजन्तानं. तदा किर अङ्गमगधवासिका मनुस्सा अनुसंवच्छरं सप्पिमधुफाणितादीसु अग्गं गहेत्वा एकस्मिं ठाने दारूनं सट्ठिमत्ते सकटभारे रासिं कत्वा अग्गिं दत्वा पज्जलितकाले ‘‘महाब्रह्मुनो यजामा’’ति तं सब्बं पक्खिपन्ति. ‘‘एकवारं पक्खित्तं सहस्सगुणफलं देती’’ति नेसं लद्धि. सक्को देवराजा ‘‘सब्बेपिमे सब्बअग्गानि गहेत्वा ‘महाब्रह्मुनो यजामा’ति अग्गिम्हि झापेन्ति. अफलं करोन्ति, मयि पस्सन्ते मा नस्सन्तु, यथा बुद्धस्स चेव सङ्घस्स च दत्वा बहुं पुञ्ञं पसवन्ति, एवं करिस्सामी’’ति दारुरासिं जलापेत्वा ओलोकेन्तेसु मनुस्सेसु पुण्णमदिवसे ब्रह्मत्तभावं मापेत्वा महाजनस्स पस्सन्तस्सेव चन्दमण्डलं भिन्दित्वा निक्खन्तो विय अहोसि. महाजनो दिस्वा ‘‘इमं यञ्ञं पटिग्गहेतुं महाब्रह्मा आगच्छती’’ति जण्णुकेहि भूमियं पतिट्ठाय, अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि. ब्राह्मणा आहंसु ‘‘तुम्हे ‘मयं तक्केन कथेमा’ति मञ्ञथ, इदानि पस्सथ, अयं वो ब्रह्मा सहत्था यञ्ञं पटिग्गहेतुं आगच्छती’’ति. सक्को आगन्त्वा दारुचितकमत्थके आकासे ठत्वा ‘‘कस्सायं सक्कारो’’ति पुच्छि? तुम्हाकं, भन्ते, पटिग्गण्हथ नो यञ्ञन्ति. तेन हि आगच्छथ, मा तुलं छड्डेत्वा हत्थेन तुलयित्थ, अयं सत्था धुरविहारे वसति, तं पुच्छिस्साम ‘‘कस्स दिन्नं महप्फलं होती’’ति ? उभयरट्ठवासिनो गहेत्वा सत्थु सन्तिकं गन्त्वा पुच्छन्तो एवमाह.

तत्थ पुञ्ञपेक्खानन्ति पुञ्ञं इच्छन्तानं पुञ्ञत्थिकानं. ओपधिकं पुञ्ञन्ति उपधिविपाकं पुञ्ञं. सङ्घे दिन्नं महप्फलन्ति अरियसङ्घे दिन्नं विप्फारवन्तं होति. देसनावसाने चतुरासीतिपाणसहस्सानि अमतपानं पिविंसु. ततो पट्ठाय मनुस्सा सब्बानि अग्गदानानि भिक्खुसङ्घस्स अदंसु. छट्ठं.

७. बुद्धवन्दनासुत्तवण्णना

२६३. सत्तमे उट्ठेहीति उट्ठह, घट, वायम. विजितसङ्गामाति रागादीनञ्चेव द्वादसयोजनिकस्स च मारबलस्स जितत्ता भगवन्तं एवं आलपति . पन्नभाराति ओरोपितखन्धकिलेसाभिसङ्खारभार. पन्नरसाय रत्तिन्ति पन्नरसाय पुण्णमाय रत्तिं. सत्तमं.

८. गहट्ठवन्दनासुत्तवण्णना

२६४. अट्ठमे पुथुद्दिसाति चतस्सो दिसा चतस्सो अनुदिसा च. भुम्माति भूमिवासिनो. चिररत्तसमाहितेति उपचारप्पनाहि चिररत्तसमाहितचित्ते. वन्देति वन्दामि. ब्रह्मचरियपरायणेति दसपि वस्सानि वीसतिपि वस्सानि…पे… सट्ठिपि वस्सानि आपाणकोटिकं एकसेय्यं एकभत्तन्तिआदिकं सेट्ठचरियं ब्रह्मचरियं चरमानेति अत्थो. पुञ्ञकराति चतुपच्चयदानं कुसुम्भसुमनपूजा दीपसहस्सजालन्ति एवमादिपुञ्ञकारका. सीलवन्तोति उपासकत्ते पतिट्ठाय पञ्चहिपि दसहिपि सीलेहि समन्नागता. धम्मेन दारं पोसेन्तीति उमङ्गभिन्दनादीनि अकत्वा धम्मिकेहि कसिगोरक्खवणिज्जादीहि पुत्तदारं पोसेन्ति. पमुखो रथमारुहीति देवानं पमुखो सेट्ठो रथं आरुहि. अट्ठमं.

९. सत्थारवन्दनासुत्तवण्णना

२६५. नवमे भगवन्तं नमस्सतीति एकंसं उत्तरियं दुकुलं कत्वा, ब्रह्मजाणुको हुत्वा सिरसि अञ्जलिं ठपेत्वा नमस्सति. सो यक्खोति सो सक्को. अनोमनामन्ति सब्बगुणेहि ओमकभावस्स नत्थिताय सब्बगुणनेमित्तकेहि नामेहि अनोमनामं. अविज्जासमतिक्कमाति चतुसच्चपटिच्छादिकाय वट्टमूलकअविज्जाय समतिक्कमेन. सेक्खाति सत्त सेक्खा. अपचयारामाति वट्टविद्धंसने रता. सिक्खरेति सिक्खन्ति. नवमं.

१०. सङ्घवन्दनासुत्तवण्णना

२६६. दसमे अज्झभासीति कस्मा एस पुनप्पुनं एवं भासतीति? सक्कस्स किर देवरञ्ञो सद्दो मधुरो, सुफसितं दन्तावरणं, कथनकाले सुवण्णकिङ्किणिकसद्दो विय निच्छरति. तं पुनप्पुनं सोतुं लभिस्सामीति भासति. पूतिदेहसयाति पूतिम्हि मातुसरीरे वा, अत्तनोयेव वा सरीरं अवत्थरित्वा सयनतो पूतिदेहसया. निमुग्गाकुणपम्हेतेति दसमासे मातुकुच्छिसङ्खाते कुणपस्मिं एते निमुग्गा. एतं तेसं पिहयामीति एतेसं एतं पिहयामि पत्थयामि. न ते सं कोट्ठे ओपेन्तीति न ते सं सन्तकं धञ्ञं कोट्ठे पक्खिपन्ति. न हि एतेसं धञ्ञं अत्थि. न कुम्भीति न कुम्भियं. न कळोपियन्ति न पच्छियं. परनिट्ठितमेसानाति परेसं निट्ठितं परघरे पक्कं भिक्खाचारवत्तेन एसमाना गवेसमाना. तेनाति एवं परियिट्ठेन. सुब्बताति दसपि…पे… सट्ठिपि वस्सानि सुसमादिन्नसुन्दरवता.

सुमन्तमन्तिनोति धम्मं सज्झायिस्साम, धुतङ्गं समादियिस्साम, अमतं परिभुञ्जिस्साम, समणधम्मं करिस्सामाति एवं सुभासितभासिनो. तुण्हीभूता समञ्चराति तियामरत्तिं असनिघोसेन घोसिता विय धम्मं कथेन्तापि तुण्हीभूता समं चरन्तियेव नाम. कस्मा? निरत्थकवचनस्साभावा. पुथुमच्चा चाति बहुसत्ता च अञ्ञमञ्ञं विरुद्धा. अत्तदण्डेसु निब्बुताति परविहेठनत्थं गहितदण्डेसु सत्तेसु निब्बुता विस्सट्ठदण्डा. सादानेसु अनादानाति सगहणेसु सत्तेसु च भवयोनिआदीनं एककोट्ठासस्सापि अगहितत्ता अगहणा. दसमं.

दुतियो वग्गो.

३. ततियवग्गो

१. छेत्वासुत्तवण्णना

२६७. ततियवग्गस्स पठमं वुत्तत्थमेव. पठमं.

२. दुब्बण्णियसुत्तवण्णना

२६८. दुतिये दुब्बण्णोति झामखाणुवण्णो. ओकोटिमकोति लकुण्डको महोदरो. आसनेति पण्डुकम्बलसिलायं. कोधभक्खोति सक्केन गहितनाममेवेतं. सो पन एको रूपावचरब्रह्मा, ‘‘सक्को किर खन्तिबलेन समन्नागतो’’ति सुत्वा वीमंसनत्थं आगतो . अवरुद्धकयक्खा पन एवरूपं संविहितारक्खं ठानं पविसितुं न सक्कोन्ति. उपसङ्कमीति देवानं सुत्वा ‘‘न सक्का एस फरुसेन चालेतुं, नीचवुत्तिना पन खन्तियं ठितेन सक्का पलापेतु’’न्ति तथा पलापेतुकामो उपसङ्कमि. अन्तरधायीति खन्तियं ठत्वा बलवचित्तीकारं पच्चुपट्ठपेत्वा नीचवुत्तिया दस्सियमानाय सक्कासने ठातुं असक्कोन्तो अन्तरधायि. न सूपहतचित्तोम्हीति एत्थ सूति निपातमत्तं, उपहतचित्तोम्हीति आह. नावत्तेन सुवानयोति न कोधावत्तेन सुआनयो, कोधवसे वत्तेतुं न सुकरोम्हीति वदति. न वो चिराहन्ति वोति निपातमत्तं, अहं चिरं न कुज्झामीति वदति. दुतियं.

३. सम्बरिमायासुत्तवण्णना

२६९. ततिये आबाधिकोति इसिगणेन अभिसपकाले उप्पन्नाबाधेन आबाधिको. वाचेहि मन्ति सचे मं सम्बरिमायं वाचेसि, एवमहं तम्पि तिकिच्छिस्सामीति वदति. मा खो त्वं, मारिस, वाचेसीति विनापि ताव सम्बरिमायं सक्को अम्हे बाधति, यदि पन तं जानिस्सति, नट्ठा मयं, मा अत्तनो एकस्स अत्थाय अम्हे नासेहीति वत्वा निवारयिंसु. सम्बरोव सतं समन्ति यथा सम्बरो असुरिन्दो मायावी मायं पयोजेत्वा वस्ससतं निरये पक्को, एवं पच्चति. तुम्हे धम्मिकाव, अलं वो मायायाति वदति. किं पन सक्को तस्स कोधं तिकिच्छितुं सक्कुणेय्याति? आम सक्कुणेय्य. कथं? तदा किर सो इसिगणो धरतियेव, तस्मा नं इसीनं सन्तिकं नेत्वा खमापेय्य, एवमस्स फासु भवेय्य. तेन पन वञ्चितत्ता तथा अकत्वा पक्कन्तोव. ततियं.

४. अच्चयसुत्तवण्णना

२७०. चतुत्थे सम्पयोजेसुन्ति कलहं अकंसु. अच्चसराति अतिक्कमि, एको भिक्खु एकं भिक्खुं अतिक्कम्म वचनं अवोचाति अत्थो. यथाधम्मंनप्पटिग्गण्हातीति न खमति. कोधो वो वसमायातूति कोधो तुम्हाकं वसं आगच्छतु, मा तुम्हे कोधवसं गमित्थाति दीपेति. मा च मित्ते हि वो जराति एत्थ हीति निपातमत्तं, तुम्हाकं मित्तधम्मे जरा नाम मा निब्बत्ति. भुम्मत्थे वा करणवचनं, मित्तेसु वो जरा मा निब्बत्ति, मित्तभावतो अञ्ञथाभावो मा होतूति अत्थो. अगरहियं मा गरहित्थाति अगारय्हं खीणासवपुग्गलं मा गरहित्थ. चतुत्थं.

५. अक्कोधसुत्तवण्णना

२७१. पञ्चमे मा वो कोधो अज्झभवीति कोधो तुम्हे मा अभिभवि, तुम्हेव कोधं अभिभवथ. मा च कुज्झित्थ कुज्झितन्ति कुज्झन्तानं मा पटिकुज्झित्थ. अक्कोधोति मेत्ता च मेत्तापुब्बभागो च. अविहिंसाति करुणा च करुणापुब्बभागो च. अथ पापजनं कोधो, पब्बतोवाभिमद्दतीति लामकजनं पब्बतो विय कोधो अभिमद्दतीति. पञ्चमं.

ततियो वग्गो.

सक्कसंयुत्तवण्णना निट्ठिता.

इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

सगाथावग्गवण्णना निट्ठिता.

संयुत्तनिकाय-अट्ठकथाय पठमो भागो.