📜
३. कोसलसंयुत्तं
१. पठमवग्गो
१. दहरसुत्तवण्णना
११२. कोसलसंयुत्तस्स ¶ ¶ पठमे ¶ भगवता सद्धिं सम्मोदीति यथा खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि. सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च – ‘‘कच्चि, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो च गोतमस्स सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’तिआदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय चिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं. तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा इतो पुब्बे तथागतस्स अदिट्ठत्ता गुणागुणवसेन गम्भीरभावं वा उत्तानभावं वा अजानन्तो एकमन्तं निसीदि, एकमन्तं निसिन्नो खो यं ओवट्टिकसारं कत्वा आगतो लोकनिस्सरणभवोक्कन्तिपञ्हं सत्थु सम्मासम्बुद्धतं पुच्छितुं भवम्पि नोतिआदिमाह.
तत्थ भवम्पीति पि-कारो सम्पिण्डनत्थे निपातो, तेन च छ सत्थारे सम्पिण्डेति. यथा पूरणादयो ‘‘सम्मासम्बुद्धम्हा’’ति पटिजानन्ति, एवं भवम्पि नु पटिजानातीति अत्थो. इदं पन राजा न अत्तनो लद्धिया, लोके महाजनेन ¶ गहितपटिञ्ञावसेन पुच्छति. अथ भगवा बुद्धसीहनादं नदन्तो यं हि तं महाराजातिआदिमाह. तत्थ अहं हि महाराजाति अनुत्तरं सब्बसेट्ठं सब्बञ्ञुतञ्ञाणसङ्खातं सम्मासम्बोधिं अहं अभिसम्बुद्धोति अत्थो. समणब्राह्मणाति ¶ पब्बज्जूपगमनेन ¶ समणा, जातिवसेन ब्राह्मणा. सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ञाताति पञ्ञाता पाकटा. ‘‘अप्पिच्छा सन्तुट्ठा अप्पिच्छताय वत्थम्पि न निवासेन्ती’’ति एवं समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति ‘‘सन्तो सप्पुरिसा’’ति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. पूरणोतिआदीनि तेसं नामगोत्तानि. पूरणोति हि नाममेव. तथा, मक्खलीति. सो पन गोसालाय जातत्ता गोसालोति वुत्तो. नाटपुत्तोति नाटस्स पुत्तो. बेलट्ठपुत्तोति बेलट्ठस्स पुत्तो. कच्चायनोति पकुधस्स गोत्तं. केसकम्बलस्स धारणतो अजितो केसकम्बलोति वुत्तो.
तेपि मयाति कप्पकोलाहलं बुद्धकोलाहलं चक्कवत्तिकोलाहलन्ति तीणि कोलाहलानि. तत्थ ‘‘वस्ससतसहस्समत्थके कप्पुट्ठानं भविस्सती’’ति कप्पकोलाहलं नाम होति – ‘‘इतो वस्ससतसहस्समत्थके लोको विनस्सिस्सति, मेत्तं मारिसा, भावेथ, करुणं मुदितं उपेक्ख’’न्ति मनुस्सप्पथे देवता घोसेन्तियो विचरन्ति. ‘‘वस्ससहस्समत्थके पन बुद्धो उप्पज्जिस्सती’’ति बुद्धकोलाहलं नाम होति – ‘‘इतो वस्ससहस्समत्थके बुद्धो उप्पज्जित्वा धम्मानुधम्मपटिपदं पटिपन्नेन सङ्घरतनेन परिवारितो धम्मं देसेन्तो विचरिस्सती’’ति देवता उग्घोसेन्ति. ‘‘वस्ससतमत्थके पन चक्कवत्ती उप्पज्जिस्सती’’ति चक्कवत्तिकोलाहलं नाम होति – ‘‘इतो वस्ससतमत्थके सत्तरतनसम्पन्नो चतुद्दीपिस्सरो ¶ सहस्स पुत्तपरिवारो वेहासङ्गमो चक्कवत्तिराजा उप्पज्जिस्सती’’ति देवता उग्घोसेन्ति.
इमेसु तीसु कोलाहलेसु इमे छ सत्थारो बुद्धकोलाहलं सुत्वा आचरिये पयिरुपासित्वा चिन्तामाणिविज्जादीनि उग्गण्हित्वा – ‘‘मयं बुद्धम्हा’’ति पटिञ्ञं कत्वा महाजनपरिवुता जनपदं विचरन्ता अनुपुब्बेन सावत्थियं पत्ता. तेसं उपट्ठाका राजानं उपसङ्कमित्वा, ‘‘महाराज, पूरणो कस्सपो…पे… अजितो केसकम्बलो बुद्धो किर सब्बञ्ञू किरा’’ति आरोचेसुं. राजा ‘‘तुम्हेव ने निमन्तेत्वा आनेथा’’ति आह ¶ . ते गन्त्वा तेहि, ‘‘राजा वो निमन्तेति. रञ्ञो गेहे भिक्खं गण्हथा’’ति वुत्ता गन्तुं न उस्सहन्ति, पुनप्पुनं वुच्चमाना उपट्ठाकानं चित्तानुरक्खणत्थाय अधिवासेत्वा सब्बे एकतोव अगमंसु. राजा आसनानि पञ्ञापेत्वा ¶ ‘‘निसीदन्तू’’ति आह. निग्गुणानं अत्तभावे राजुस्मा नाम फरति, ते महारहेसु आसनेसु निसीदितुं असक्कोन्ता फलकेसु चेव भूमियं च निसीदिंसु.
राजा ‘‘एत्तकेनेव नत्थि तेसं अन्तो सुक्कधम्मो’’ति वत्वा आहारं अदत्वाव तालतो पतितं मुग्गरेन पोथेन्तो विय ‘‘तुम्हे बुद्धा, न बुद्धा’’ति पञ्हं पुच्छि. ते चिन्तयिंसु – ‘‘सचे ‘बुद्धम्हा’ति वक्खाम, राजा बुद्धविसये पञ्हं पुच्छित्वा कथेतुं असक्कोन्ते ‘तुम्हे मयं बुद्धाति महाजनं वञ्चेत्वा आहिण्डथा’ति जिव्हम्पि छिन्दापेय्य, अञ्ञम्पि अनत्थं करेय्या’’ति सकपटिञ्ञाय एव ‘न मयं बुद्धा’ति वदिंसु. अथ ने राजा गेहतो निकड्ढापेसि. ते राजघरतो निक्खन्ते उपट्ठाका पुच्छिंसु – ‘‘किं आचरिया राजा तुम्हे पञ्हं पुच्छित्वा सक्कारसम्मानं अकासी’’ति? राजा ‘‘बुद्धा तुम्हे’’ति पुच्छि, ततो मयं – ‘‘सचे अयं राजा बुद्धविसये पञ्हं कथियमानं अजानन्तो अम्हेसु मनं पदोसेस्सति, बहुं अपुञ्ञं पसविस्सती’’ति रञ्ञो अनुकम्पाय ‘न मयं बुद्धा’ति वदिम्हा, मयं पन बुद्धा एव, अम्हाकं बुद्धभावो, उदकेन धोवित्वापि हरितुं न सक्काति. इति बहिद्धा ‘बुद्धम्हा’ति ¶ आहंसु – रञ्ञो सन्तिके ‘न मयं बुद्धा’ति वदिंसूति, इदं गहेत्वा राजा एवमाह. तत्थ किं पन भवं गोतमो दहरो चेव जातिया, नवो च पब्बज्जायाति इदं अत्तनो पटिञ्ञं गहेत्वा वदति. तत्थ किन्ति पटिक्खेपवचनं. एते जातिमहल्लका च चिरपब्बजिता च ‘‘बुद्धम्हा’’ति न पटिजानन्ति, भवं गोतमो जातिया च दहरो पब्बज्जाय च नवो किं पटिजानाति? मा पटिजानाहीति अत्थो.
न उञ्ञातब्बाति न अवजानितब्बा. न परिभोतब्बाति न परिभवितब्बा. कतमे चत्तारोति कथेतुकम्यतापुच्छा. खत्तियोति राजकुमारो. उरगोति आसीविसो. अग्गीति अग्गियेव. भिक्खूति इमस्मिं पन पदे देसनाकुसलताय अत्तानं अब्भन्तरं कत्वा सीलवन्तं पब्बजितं दस्सेति. एत्थ ¶ च दहरं राजकुमारं दिस्वा, उक्कमित्वा मग्गं अदेन्तो, पारुपनं अनपनेन्तो, निसिन्नासनतो अनुट्ठहन्तो, हत्थिपिट्ठादीहि अनोतरन्तो, हेट्ठा कत्वा मञ्ञनवसेन अञ्ञम्पि एवरूपं अनाचारं करोन्तो खत्तियं अवजानाति नाम. ‘‘भद्दको वतायं राजकुमारो, महाकण्डो महोदरो – किं नाम यंकिञ्चि चोरूपद्दवं वूपसमेतुं यत्थ कत्थचि ठाने रज्जं अनुसासितुं सक्खिस्सती’’तिआदीनि वदन्तो परिभोति नाम. अञ्जनिसलाकमत्तम्पि आसीविसपोतकं कण्णादीसु पिळन्धन्तो अङ्गुलिम्पि जिव्हम्पि डंसापेन्तो उरगं अवजानाति नाम ¶ . ‘‘भद्दको वतायं आसीविसो उदकदेड्डुभो विय किं नाम किञ्चिदेव डंसितुं कस्सचिदेव काये विसं फरितुं सक्खिस्सती’’तिआदीनि वदन्तो परिभोति नाम. खज्जोपनकमत्तम्पि अग्गिं गहेत्वा हत्थेन कीळन्तो भण्डुक्खलिकाय खिपन्तो चूळाय वा सयनपिट्ठसाटकपसिब्बकादीसु वा ठपेन्तो अग्गिं अवजानाति नाम. ‘‘भद्दको वतायं अग्गि कतरं नु खो यागुभत्तं पचिस्सति, कतरं मच्छमंसं, कस्स सीतं विनोदेस्सती’’तिआदीनि वदन्तो परिभोति नाम. दहरसामणेरम्पि पन दिस्वा उक्कमित्वा मग्गं अदेन्तोति ¶ राजकुमारे वुत्तं अनाचारं करोन्तो भिक्खुं अवजानाति नाम. ‘‘भद्दको वतायं सामणेरो महाकण्ठो महोदरो यंकिञ्चि बुद्धवचनं उग्गहेतुं यंकिञ्चि अरञ्ञं अज्झोगाहेत्वा वसितुं सक्खिस्सति, सङ्घत्थेरकाले मनापो भविस्सती’’तिआदीनि वदन्तो परिभोति नाम. तं सब्बम्पि न कातब्बन्ति दस्सेन्तो न उञ्ञातब्बो न परिभोतब्बोति आह.
एतदवोचाति एतं गाथाबन्धं अवोच. गाथा च नामेता तदत्थदीपनापि होन्ति विसेसत्थदीपनापि, तत्रिमा तदत्थम्पि विसेसत्थम्पि दीपेन्तियेव. तत्थ खत्तियन्ति खेत्तानं अधिपतिं. वुत्तञ्हेतं ‘‘खेत्तानं अधिपतीति खो, वासेट्ठ, ‘खत्तियो खत्तियो’त्वेव दुतियं अक्खरं उपनिब्बत्त’’न्ति (दी. नि. ३.१३१). जातिसम्पन्नन्ति तायेव खत्तियजातिया जातिसम्पन्नं. अभिजातन्ति तीणि कुलानि अतिक्कमित्वा जातं.
ठानं हीति कारणं विज्जति. मनुजिन्दोति मनुस्सजेट्ठको. राजदण्डेनाति रञ्ञो उद्धटदण्डेन, सो अप्पको नाम न होति, दससहस्सवीसतिसहस्सप्पमाणो होतियेव. तस्मिं पक्कमते भुसन्ति ¶ तस्मिं पुग्गले बलवउपक्कमं उपक्कमति. रक्खं जीवितमत्तनोति अत्तनो जीवितं रक्खमानो तं खत्तियं परिवज्जेय्य न घट्टेय्य.
उच्चावचेहीति नानाविधेहि. वण्णेहीति सण्ठानेहि. येन येन हि वण्णेन चरन्तो गोचरं लभति, यदि सप्पवण्णेन, यदि देड्डुभवण्णेन, यदि धमनिवण्णेन, अन्तमसो कलन्दकवण्णेनपि चरतियेव. आसज्जाति पत्वा. बालन्ति येन बालेन घट्टितो, तं बालं नरं वा नारिं वा डंसेय्य.
पहूतभक्खन्ति बहुभक्खं. अग्गिस्स हि अभक्खं नाम नत्थि. जालिनन्ति जालवन्तं. पावकन्ति ¶ अग्गिं. पावगन्तिपि पाठो. कण्हवत्तनिन्ति वत्तनीति मग्गो, अग्गिना गतमग्गो कण्हो होति काळको, तस्मा ‘‘कण्हवत्तनी’’ति वुच्चति.
महा हुत्वानाति महन्तो हुत्वा. अग्गि हि एकदा यावब्रह्मलोकप्पमाणोपि होति. जायन्ति ¶ तत्थ पारोहाति तत्थ अग्गिना दड्ढवने पारोहा जायन्ति. पारोहाति तिणरुक्खादयो वुच्चन्ति. ते हि अग्गिना दड्ढट्ठाने मूलमत्तेपि अवसिट्ठे पादतो रोहन्ति जायन्ति वड्ढन्ति, तस्मा ‘‘पारोहा’’ति वुच्चन्ति. पुन रोहनत्थेन वा पारोहा. अहोरत्तानमच्चयेति रत्तिन्दिवानं अतिक्कमे. निदाघेपि देवे वुट्ठमत्ते जायन्ति.
भिक्खु डहति तेजसाति एत्थ अक्कोसन्तं पच्चक्कोसन्तो भण्डन्तं पटिभण्डन्तो पहरन्तं पटिपहरन्तो भिक्खु नाम किञ्चि भिक्खुतेजसा डहितुं न सक्कोति. यो पन अक्कोसन्तं न पच्चक्कोसति, भण्डन्तं न पटिभण्डति. पहरन्तं न पटिपहरति, तस्मिं विप्पटिपन्नो तस्स सीलतेजेन डय्हति. तेनेवेतं वुत्तं. न तस्स पुत्ता पसवोति तस्स पुत्तधीतरोपि गोमहिंसकुक्कुटसूकरादयो पसवोपि न भवन्ति, विनस्सन्तीति अत्थो. दायादा विन्दरे धनन्ति तस्स दायादापि धनं न विन्दन्ति. तालावत्थू भवन्ति तेति ते भिक्खुतेजसा दड्ढा वत्थुमत्तावसिट्ठो मत्थकच्छिन्नतालो विय भवन्ति, पुत्तधीतादिवसेन न वड्ढन्तीति अत्थो.
तस्माति ¶ यस्मा समणतेजेन दड्ढा मत्थकच्छिन्नतालो विय अविरुळ्हिधम्मा भवन्ति, तस्मा. सम्मदेव समाचरेति सम्मा समाचरेय्य. सम्मा समाचरन्तेन पन किं कातब्बन्ति? खत्तियं ताव निस्साय लद्धब्बं गामनिगमयानवाहनादिआनिसंसं, उरगं निस्साय तस्स कीळापनेन लद्धब्बं वत्थहिरञ्ञसुवण्णादिआनिसंसं अग्गिं निस्साय तस्सानुभावेन पत्तब्बं यागुभत्तपचनसीतविनोदनादिआनिसंसं, भिक्खुं निस्साय तस्स वसेन पत्तब्बं असुतसवनसुतपरियोदपन-सग्गमग्गाधिगमादिआनिसंसं सम्पस्समानेन ‘‘एते निस्साय पुब्बे वुत्तप्पकारो आदीनवो अत्थि. किं इमेही’’ति? न सब्बसो पहातब्बा. इस्सरियत्थिकेन पन वुत्तप्पकारं अवजाननञ्च परिभवनञ्च अकत्वा पुब्बुट्ठायिपच्छानिपातितादीहि ¶ उपायेहि खत्तियकुमारो तोसेतब्बो, एवं ततो इस्सरियं अधिगमिस्सति. अहितुण्डिकेन उरगे विस्सासं अकत्वा नागविज्जं परिवत्तेत्वा अजपदेन दण्डेन गीवाय गहेत्वा विसहरेन मूलेन दाठा धोवित्वा पेळायं पक्खिपित्वा कीळापेन्तेन चरितब्बं. एवं तं निस्साय घासच्छादनादीनि लभिस्सति. यागुपचनादीनि ¶ कत्तुकामेन अग्गिं विस्सासेन भण्डुक्खलिकादीसु अपक्खिपित्वा हत्थेहि अनामसन्तेन गोमयचुण्णादीहि जालेत्वा यागुपचनादीनि कत्तब्बानि, एवं तं निस्साय आनिसंसं लभिस्सति. असुतसवनादीनि पत्थयन्तेनपि भिक्खुं अतिविस्सासेन वेज्जकम्मनवकम्मादीसु अयोजेत्वा चतूहि पच्चयेहि सक्कच्चं उपट्ठातब्बो, एवं तं निस्साय असुतपुब्बं बुद्धवचनं असुतपुब्बं पञ्हाविनिच्छयं दिट्ठधम्मिकसम्परायिकं अत्थं तिस्सो कुलसम्पत्तियो छ कामसग्गानि नव च ब्रह्मलोके पत्वा अमतमहानिब्बानदस्सनम्पि लभिस्सतीति इममत्थं सन्धाय सम्मदेव समाचरेति आह.
एतदवोचाति धम्मदेसनं सुत्वा पसन्नो पसादं आविकरोन्तो एतं ‘‘अभिक्कन्त’’न्तिआदिवचनं अवोच. तत्थ अभिक्कन्तन्ति अभिकन्तं अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति अत्थो. एत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति ‘‘अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसना’’ति. एकेन अत्तनो ¶ पसादं ‘‘अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसनं आगम्म मम पसादो’’ति.
ततो परं चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति ¶ हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्तघनवनसण्ड मेघपटलेहि चतुरङ्गे तमे. इदं वुत्तं होति – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गपटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतं धारेन्तेन मय्हं भगवता एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.
एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्चाति ¶ भगवन्तञ्च धम्मञ्च भिक्खुसङ्घञ्चाति इमं रतनत्तयं सरणं गच्छामि. उपासकं मं, भन्ते, भगवा धारेतूति मं भगवा ‘उपासको अय’न्ति एवं धारेतु, जानातूति अत्थो. अज्जतग्गेति अज्जतं आदिं कत्वा. अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतूति अयमेत्थ सङ्खेपो, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सामञ्ञफलसुत्ते सब्बाकारेन वुत्तोति. पठमं.
२. पुरिससुत्तवण्णना
११३. दुतिये ¶ ¶ अभिवादेत्वाति पुरिमसुत्ते सरणगतत्ता इध अभिवादेसि. अज्झत्तन्ति नियकज्झत्तं, अत्तनो सन्ताने उप्पज्जन्तीति अत्थो. लोभादीसु लुब्भनलक्खणो लोभो, दुस्सनलक्खणो दोसो, मुय्हनलक्खणो मोहोति. हिंसन्तीति विहेठेन्ति नासेन्ति विनासेन्ति. अत्तसम्भूताति अत्तनि सम्भूता. तचसारंव सम्फलन्ति यथा तचसारं वेळुं वा नळं वा अत्तनो फलं हिंसति विनासेति, एवं हिंसन्ति विनासेन्तीति. दुतियं.
३. जरामरणसुत्तवण्णना
११४. ततिये अञ्ञत्र जरामरणाति जरामरणतो मुत्तो नाम अत्थीति वुच्चति. खत्तियमहासालाति खत्तियमहासाला नाम महासारप्पत्ता खत्तिया. येसं हि खत्तियानं हेट्ठिमन्तेन कोटिसतं निधानगतं होति, तयो कहापणकुम्भा वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपिता होन्ति, ते खत्तियमहासाला नाम. येसं ब्राह्मणानं असीतिकोटिधनं निहितं होति, दियड्ढो कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते ब्राह्मणमहासाला नाम. येसं गहपतीनं चत्तालीसकोटिधनं निहितं होति, कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते गहपतिमहासाला नाम.
अड्ढाति इस्सरा. निधानगतधनस्स महन्तताय महद्धना. सुवण्णरजतभाजनादीनं उपभोगभण्डानं महन्तताय महाभोगा. अनिधानगतस्स जातरूपरजतस्स पहूतताय, पहूतजातरूपरजता ¶ . वित्तूपकरणस्स तुट्ठिकरणस्स पहूतताय पहूतवित्तूपकरणा. गोधनादीनञ्च सत्तविधधञ्ञानञ्च पहूतताय पहूतधनधञ्ञा. तेसम्पि जातानं नत्थि अञ्ञत्र जरामरणाति तेसम्पि एवं इस्सरानं जातानं निब्बत्तानं नत्थि अञ्ञत्र जरामरणा, जातत्तायेव जरामरणतो मोक्खो नाम नत्थि, अन्तोजरामरणेयेव होति.
अरहन्तोतिआदीसु ¶ ¶ आरका किलेसेहीति अरहन्तो. खीणा एतेसं चत्तारो आसवाति खीणासवा. ब्रह्मचरियवासं वुट्ठा परिनिट्ठितवासाति वुसितवन्तो. चतूहि मग्गेहि करणीयं एतेसं कतन्ति कतकरणीया. खन्धभारो किलेसभारो अभिसङ्खारभारो कामगुणभारोति, इमे ओहिता भारा एतेसन्ति ओहितभारा. अनुप्पत्तो अरहत्तसङ्खातो सको अत्थो एतेसन्ति अनुप्पत्तसदत्था. दसविधम्पि परिक्खीणं भवसंयोजनं एतेसन्ति परिक्खीणभवसंयोजना. सम्मा कारणेहि जानित्वा विमुत्ताति सम्मदञ्ञाविमुत्ता. मग्गपञ्ञाय चतुसच्चधम्मं ञत्वा फलविमुत्तिया विमुत्ताति अत्थो. भेदनधम्मोति भिज्जनसभावो. निक्खेपनधम्मोति निक्खिपितब्बसभावो. खीणासवस्स हि अजीरणधम्मोपि अत्थि, आरम्मणतो पटिविद्धं निब्बानं, तं हि न जीरति. इध पनस्स जीरणधम्मं दस्सेन्तो एवमाह. अत्थुप्पत्तिको किरस्स सुत्तस्स निक्खेपो. सिविकसालाय निसीदित्वा कथितन्ति वदन्ति. तत्थ भगवा चित्रानि रथयानादीनि दिस्वा दिट्ठमेव उपमं कत्वा, ‘‘जीरन्ति वे राजरथा’’ति गाथमाह.
तत्थ जीरन्तीति जरं पापुणन्ति. राजरथाति रञ्ञो अभिरूहनरथा. सुचित्ताति सुवण्णरजतादीहि सुट्ठु चित्तिता. अथो सरीरम्पि जरं उपेतीति एवरूपेसु अनुपादिण्णकेसु सारदारुमयेसु रथेसु जीरन्तेसु इमस्मिं अज्झत्तिके उपादिण्णके मंसलोहितादिमये सरीरे किं वत्तब्बं? सरीरम्पि जरं उपेतियेवाति अत्थो. सन्तो हवे सब्भि पवेदयन्तीति सन्तो सब्भीहि सद्धिं सतं धम्मो न जरं उपेतीति एवं पवेदयन्ति. ‘‘सतं धम्मो नाम निब्बानं, तं न जीरति, अजरं अमतन्ति एवं कथेन्ती’’ति अत्थो. यस्मा वा निब्बानं आगम्म सीदनसभावा किलेसा भिज्जन्ति, तस्मा तं सब्भीति वुच्चति. इति पुरिमपदस्स कारणं दस्सेन्तो ‘‘सन्तो हवे सब्भि पवेदयन्ती’’ति आह. इदं हि वुत्तं होति – सतं धम्मो न जरं उपेति, तस्मा सन्तो सब्भि पवेदयन्ति. अजरं निब्बानं सतं धम्मोति ¶ आचिक्खन्तीति अत्थो. सुन्दराधिवचनं वा एतं सब्भीति. यं सब्भिधम्मभूतं निब्बानं सन्तो पवेदयन्ति कथयन्ति, सो सतं धम्मो न जरं उपेतीतिपि अत्थो. ततियं.
४. पियसुत्तवण्णना
११५. चतुत्थे ¶ ¶ रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति निलीनस्स एकीभूतस्स. एवमेतं, महाराजाति इध भगवा इमं सुत्तं सब्बञ्ञुभासितं करोन्तो आह. अन्तकेनाधिपन्नस्साति मरणेन अज्झोत्थटस्स. चतुत्थं.
५. अत्तरक्खितसुत्तवण्णना
११६. पञ्चमे हत्थिकायोति हत्थिघटा. सेसेसुपि एसेव नयो. संवरोति पिदहनं. साधु सब्बत्थ संवरोति इमिना कम्मपथभेदं अपत्तस्स कम्मस्स संवरं दस्सेति. लज्जीति हिरिमा. लज्जीगहणेन चेत्थ ओत्तप्पम्पि गहितमेव होति. पञ्चमं.
६. अप्पकसुत्तवण्णना
११७. छट्ठे उळारे उळारेति पणीते च बहुके च. मज्जन्तीति मानमज्जनेन मज्जन्ति. अतिसारन्ति अतिक्कमं. कूटन्ति पासं. पच्छासन्ति पच्छा तेसं. छट्ठं.
७. अड्डकरणसुत्तवण्णना
११८. सत्तमे कामहेतूति काममूलकं. कामनिदानन्ति कामपच्चया. कामाधिकरणन्ति कामकारणा. सब्बानि हेतानि अञ्ञमञ्ञवेवचनानेव. भद्रमुखोति सुन्दरमुखो. एकदिवसं किर राजा अड्डकरणे निसीदि. तत्थ पठमतरं लञ्जं गहेत्वा निसिन्ना अमच्चा अस्सामिकेपि सामिके करिंसु. राजा तं ञत्वा – ‘‘मय्हं ताव पथविस्सरस्स सम्मुखापेते एवं करोन्ति, परम्मुखा किं नाम न करिस्सन्ति? पञ्ञायिस्सति दानि विटटूभो सेनापति सकेन ¶ रज्जेन, किं मय्हं एवरूपेहि लञ्जखादकेहि मुसावादीहि सद्धिं एकट्ठाने निसज्जाया’’ति चिन्तेसि. तस्मा एवमाह. खिप्पंव ओड्डितन्ति कुमिनं विय ओड्डितं. यथा मच्छा ओड्डितं कुमिनं पविसन्ता न जानन्ति, एवं सत्ता किलेसकामेन वत्थुकामं वीतिक्कमन्ता न जानन्तीति अत्थो. सत्तमं.
८. मल्लिकासुत्तवण्णना
११९. अट्ठमे ¶ ¶ अत्थि नु खो ते मल्लिकेति कस्मा पुच्छति? अयं किर मल्लिका दुग्गतमालाकारस्स धीता, एकदिवसं आपणतो पूवं गहेत्वा ‘‘मालारामं गन्त्वाव खादिस्सामी’’ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवारं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो ‘‘इमिस्सा, भन्ते, को विपाको भविस्सती’’ति पुच्छि. आनन्द, अज्जेसा तथागतस्स पठमभोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सतीति. तंदिवसमेव च राजा कासिगामे भागिनेय्येन युद्धेन पराजितो पलायित्वा नगरं आगच्छन्तो मालारामं पविसित्वा बलकायस्स आगमनं आगमेसि. तस्स सा वत्तं अकासि. सो ताय वत्ते पसीदित्वा तं अन्तेपूरं अतिहारापेत्वा तं अग्गमहेसिट्ठाने ठपेसि.
अथेकदिवसं चिन्तेसि – ‘‘मया इमिस्सा दुग्गतकुलस्स धीतुया महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा पुन मं पुच्छिस्सति. अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी’’ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं कथं कथेन्तो पुच्छति. सा पन देवी पण्डिता बुद्धुपट्ठायिका धम्मुपट्ठायिका सङ्घुपट्ठायिका महापञ्ञा ¶ , तस्मा एवं चिन्तेसि – ‘‘नायं पञ्हो रञ्ञो मुखं ओलोकेत्वा कथेतब्बो’’ति. सा सरसेनेव कथेत्वा राजानं पुच्छि. राजा ताय सरसेन कथितत्ता निवत्तितुं अलभन्तो सयम्पि सरसेनेव कथेत्वा ‘‘सकारणं इदं, तथागतस्स नं आरोचेस्सामी’’ति गन्त्वा भगवतो आरोचेसि. नेवज्झगाति नाधिगच्छति. एवं पियो पुथु अत्ता परेसन्ति यथा एकस्स अत्ता पियो, एवं परेसं पुथुसत्तानम्पि अत्ता पियोति अत्थो. अट्ठमं.
९. यञ्ञसुत्तवण्णना
१२०. नवमे ¶ थूणूपनीतानीति थूणं उपनीतानि, थूणाय बद्धानि होन्ति. परिकम्मानि करोन्तीति एत्तावता तेहि भिक्खूहि रञ्ञो आरद्धयञ्ञो तथागतस्स आरोचितो. कस्मा पन रञ्ञा अयं यञ्ञो आरद्धो? दुस्सुपिनपटिघाताय. एकदिवसं किर राजा सब्बालङ्कारप्पटिमण्डितो ¶ हत्थिक्खन्धवरगतो नगरं अनुसञ्चरन्तो वातपानं विवरित्वा ओलोकयमानं एकं इत्थिं दिस्वा तस्सा पटिबद्धचित्तो ततोव पटिनिवत्तित्वा अन्तेपुरं पविसित्वा एकस्स पुरिसस्स तमत्थं आरोचेत्वा ‘‘गच्छ तस्सा सस्सामिकभावं वा अस्सामिकभावं वा जानाही’’ति पेसेसि. सो गन्त्वा पुच्छि. सा ‘‘एसो मे सामिको आपणे निसिन्नो’’ति दस्सेसि. राजपुरिसो रञ्ञो तमत्थं आचिक्खि. राजा तं पुरिसं पक्कोसापेत्वा ‘‘मं उपट्ठहा’’ति आह. ‘‘नाहं, देव, उपट्ठहितुं जानामी’’ति च वुत्ते ‘‘उपट्ठानं नाम न आचरियस्स सन्तिके उग्गहेतब्ब’’न्ति बलक्कारेन आवुधफलकं गाहापेत्वा उपट्ठाकं अकासि. उपट्ठहित्वा गेहं गतमत्तमेव च नं पुन पक्कोसापेत्वा ‘‘उपट्ठाकेन नाम रञ्ञो वचनं कत्तब्बं, गच्छ इतो योजनमत्ते अम्हाकं सीसधोवनपोक्खरणी अत्थि, ततो अरुणमत्तिकञ्च लोहितुप्पलमालञ्च गण्हित्वा एहि. सचे अज्जेव नागच्छसि, राजदण्डं करिस्सामी’’ति वत्वा पेसेसि. सो राजभयेन निक्खमित्वा ¶ गतो.
राजापि तस्मिं गते दोवारिकं पक्कोसापेत्वा, ‘‘अज्ज सायन्हेयेव द्वारं पिदहित्वा ‘अहं राजदूतो’ति वा ‘उपराजदूतो’ति वा भणन्तानम्पि मा विवरी’’ति आह. सो पुरिसो मत्तिकञ्च उप्पलानि च गहेत्वा द्वारे पिहितमत्ते आगन्त्वा बहुं वदन्तोपि द्वारं अलभित्वा परिस्सयभयेन जेतवनं गतो. राजापि रागपरिळाहेन अभिभूतो काले निसीदति, काले तिट्ठति, काले निपज्जति, सन्निट्ठानं अलभन्तो यत्थ कत्थचि निसिन्नकोव मक्कटनिद्दाय निद्दायति.
पुब्बे ¶ च तस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिककम्मं कत्वा नन्दोपनन्दाय नाम लोहकुम्भिया निब्बत्तिंसु. ते फेणुद्देहकं पच्चमाना तिंसवस्ससहस्सानि हेट्ठा गच्छन्ता कुम्भिया तलं पापुणन्ति, तिंसवस्ससहस्सानि उपरि गच्छन्ता मत्थकं पापुणन्ति. ते तं दिवसं आलोकं ओलोकेत्वा अत्तनो दुक्कटभयेन एकेकं गाथं वत्तुकामा वत्तुं असक्कोन्ता एकेकं अक्खरमेव आहंसु. एको स-कारं, एको सो-कारं, एको न-कारं, एको दु-कारं आह. राजा तेसं नेरयिकसत्तानं सद्दं सुतकालतो पट्ठाय सुखं अविन्दमानोव तंरत्तावसेसं वीतिनामेसि.
अरुणे उट्ठिते पुरोहितो आगन्त्वा तं सुखसेय्यं पुच्छि. सो ‘‘कुतो मे, आचरिय, सुख’’न्ति ¶ ? वत्वा, ‘‘सुपिने एवरूपे सद्दे अस्सोसि’’न्ति आचिक्खि. ब्राह्मणो – ‘‘इमस्स रञ्ञो इमिना सुपिनेन वुड्ढि वा हानि वा नत्थि, अपिच खो पन यं इमस्स गेहे अत्थि, तं समणस्स गोतमस्स होति, गोतमसावकानं होति, ब्राह्मणा किञ्चि न लभन्ति, ब्राह्मणानं भिक्खं उप्पादेस्सामी’’ति, ‘‘भारियो अयं, महाराज, सुपिनो तीसु जानीसु एका पञ्ञायति, रज्जन्तरायो वा भविस्सति जीवितन्तरायो वा, देवो वा न वस्सिस्सती’’ति आह. कथं सोत्थि भवेय्य आचरियाति? ‘‘मन्तेत्वा ञातुं सक्का, महाराजाति. गच्छथ आचरियेहि सद्धिं मन्तेत्वा अम्हाकं सोत्थिं करोथा’’ति.
सो सिविकसालायं ब्राह्मणे सन्निपातेत्वा तमत्थं आरोचेत्वा, ‘‘विसुं विसुं गन्त्वा एवं वदथा’’ति तयो वग्गे अकासि ¶ . ब्राह्मणा पविसित्वा राजानं सुखसेय्यं पुच्छिंसु. राजा पुरोहितस्स कथितनियामेनेव कथेत्वा ‘‘कथं सोत्थि भवेय्या’’ति पुच्छि. महाब्राह्मणा – ‘‘सब्बपञ्चसतं यञ्ञं यजित्वा एतस्स कम्मस्स सोत्थि भवेय्य, एवं, महाराज, आचरिया कथेन्ती’’ति आहंसु. राजा तेसं सुत्वा अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्ही अहोसि. अथ दुतियवग्गब्राह्मणापि आगन्त्वा तत्थेव कथेसुं. तथा ततियवग्गब्राह्मणापि. अथ राजा ‘‘यञ्ञं करोन्तू’’ति आणापेसि. ततो पट्ठाय ब्राह्मणा उसभादयो पाणे आहरापेसुं. नगरे महासद्दो उदपादि ¶ . तं पवत्तिं ञत्वा मल्लिका राजानं तथागतस्स सन्तिकं पेसेसि. सो गन्त्वा भगवन्तं वन्दित्वा एकमन्तं निसीदि. अथ नं भगवा – ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा’’ति आह. राजा – ‘‘अज्ज मे, भन्ते, सुपिनके चत्तारो सद्दा सुता, सोहं ब्राह्मणे पुच्छिं. ब्राह्मणा ‘भारियो, महाराज, सुपिनो, सब्बपञ्चसतं यञ्ञं यजित्वा पटिकम्मं करोमाति आरद्धा’’’ति आह. किन्ति ते, महाराज, सद्दा सुताति. सो यथासुतं आरोचेसि. अथ नं भगवा आह – पुब्बे, महाराज, इमस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिका हुत्वा नन्दोपनन्दाय लोहकुम्भिया निब्बत्ता सट्ठिवस्ससहस्समत्थके उग्गच्छिंसु.
तत्थ एको –
‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सती’’ति.(पे. व. ८०२; जा. १.४.५४) –
इमं ¶ गाथं वत्थुकामो अहोसि. दुतियो –
‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति. (पे. व. ८०५; जा. १.४.५६) –
इमं गाथं वत्थुकामो अहोसि. ततियो –
‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;
तदा हि पकतं पापं, मम तुय्हञ्च मारिसा’’ति. (पे. व. ८०३; जा. १.४.५५) –
इमं गाथं वत्थुकामो अहोसि. चतुत्थो –
‘‘दुज्जीवितमजीविम्हा, ये सन्ते न ददम्हसे;
विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो’’ति. (पे. व. ८०४; जा. १.४.५३) –
इमं ¶ . ते इमा गाथा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा तत्थेव निमुग्गा. इति, महाराज, ते नेरयिकसत्ता यथाकम्मेन विरविंसु. तस्स सद्दस्स सुतपच्चया तुय्हं हानि वा वुड्ढि वा नत्थि. एत्तकानं पन पसूनं घातनकम्मं नाम भारियन्ति निरयभयेन तज्जेत्वा धम्मकथं ¶ कथेसि. राजा दसबले पसीदित्वा, ‘‘मुञ्चामि, नेसं जीवितं ददामि, हरितानि चेव तिणानि खादन्तु, सीतलानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायतू’’ति वत्वा, ‘‘गच्छथ हारेथा’’ति मनुस्से आणापेसि. ते गन्त्वा ब्राह्मणे पलापेत्वा तं पाणसङ्घं बन्धनतो मोचेत्वा नगरे धम्मभेरिं चरापेसुं.
अथ राजा दसबलस्स सन्तिके निसिन्नो आह – ‘‘भन्ते, एकरत्ति नाम तियामा होति, मय्हं पन अज्ज द्वे रत्तियो एकतो घटिता विय अहेसु’’न्ति. सोपि पुरिसो तत्थेव निसिन्नो ¶ आह – ‘‘भन्ते, योजनं नाम चतुगावुतं होति, मय्हं पन अज्ज द्वे योजनानि एकतो कतानि विय अहेसु’’न्ति. अथ भगवा – ‘‘जागरस्स ताव रत्तिया दीघभावो पाकटो, सन्तस्स योजनस्स दीघभावो पाकटो, वट्टपतितस्स पन बालपुथुज्जनस्स अनमतग्गसंसारवट्टं एकन्तदीघमेवा’’ति राजानञ्च तञ्च पुरिसं नेरयिकसत्ते च आरब्भ धम्मपदे इमं गाथं अभासि –
‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालानं संसारो, सद्धम्मं अविजानत’’न्ति. (ध. प. ६०);
गाथापरियोसाने सो इत्थिसामिको पुरिसो सोतापत्तिफले पतिट्ठहि. एतमत्थं विदित्वाति एतं कारणं जानित्वा.
अस्समेधन्तिआदीसु – पोराणराजकाले किर सस्समेधं पुरिसमेधं सम्मापासं वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु. तत्थ निप्फन्नसस्सतो ¶ दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने मेधाविताति अत्थो. महायोधानं छमासिकं भत्त-वेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो. दलिद्दमनुस्सानं हत्थतो लेखं गहेत्वा तीणि वस्सानि विनाव वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम. तञ्हि सम्मा मनुस्से पासेति, हदये बन्धित्वा विय ठपेति, तस्मा सम्मापासन्ति वुच्चति. ‘‘तात मातुला’’तिआदिना नयेन सण्हवाचाभणनं वाचापेय्यं नाम, पियवाचाति अत्थो. एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव ¶ होति फीतञ्च पहूतअन्नपानं खेमं निरब्बुदं. मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरद्वारा विहरन्ति. इदं घरद्वारेसु अग्गळानं अभावतो निरग्गळन्ति वुच्चति. अयं पोराणिका पवेणी.
अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेत्वा उद्धंमूलकं कत्वा अस्समेधं पुरिसमेधन्ति आदिके पञ्च यञ्ञे नाम अकंसु. तेसु अस्समेत्थ मेधन्ति वधन्तीति अस्समेधो. द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं मज्झिमदिवसेयेव सत्तनवुतिपञ्चपसुसतघातभिंसनस्स ठपेत्वा भूमिञ्च ¶ पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो. चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासेन्तीति सम्मापासो. दिवसे दिवसे सम्मं खिपित्वा तस्स ¶ पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेवेतं अधिवचनं. महारम्भाति महाकिच्चा महाकरणीया. सम्मग्गताति सम्मा पटिपन्ना बुद्धादयो. निरारम्भाति अप्पत्था अप्पकिच्चा. यजन्ति अनुकुलन्ति अनुकुलेसु यजन्ति, यं निच्चभत्तादि पुब्बपुरिसेहि पट्ठपितं, तं अपरापरं अनुपच्छिन्नत्ता मनुस्सा ददन्तीति अत्थो. नवमं.
१०. बन्धनसुत्तवण्णना
१२१. दसमे इध, भन्ते, रञ्ञाति इदं ते भिक्खू तेसु मनुस्सेसु आनन्दत्थेरस्स सुकतकारणं आरोचेन्ता आरोचेसुं. रञ्ञो किर सक्केन कुसराजस्स दिन्नो अट्ठवङ्को मणि पवेणिया आगतो. राजा अलङ्करणकाले तं मणिं आहरथाति आह. मनुस्सा ‘‘ठपितट्ठाने ¶ न पस्सामा’’ति आरोचेसुं. राजा अन्तोघरचारिनो ‘‘मणिं परियेसित्वा देथा’’ति बन्धापेसि. आनन्दत्थेरो ते दिस्वा मणिपटिसामकानं एकं उपायं आचिक्खि ¶ . ते रञ्ञो आरोचेसुं. राजा ‘‘पण्डितो थेरो, थेरस्स वचनं करोथा’’ति. पटिसामकमनुस्सा राजङ्गणे उदकचाटिं ठपेत्वा साणिया परिक्खिपापेत्वा ते मनुस्से आहंसु – ‘‘साटकं पारुपित्वा एत्थ गन्त्वा हत्थं ओतारेथा’’ति. मणिचोरो चिन्तेसि – ‘‘राजभण्डं विस्सज्जेतुं वा वलञ्जेतुं वा न सक्का’’ति. सो गेहं गन्त्वा मणिं उपकच्छके ठपेत्वा साटकं पारुपित्वा आगम्म उदकचाटियं पक्खिपित्वा पक्कामि. महाजने पटिक्कन्ते राजमनुस्सा चाटियं हत्थं ओतारेत्वा मणिं दिस्वा आहरित्वा रञ्ञो अदंसु. ‘‘आनन्दत्थेरेन किर दस्सितनयेन मणि दिट्ठो’’ति महाजनो कोलाहलं अकासि. ते भिक्खू तं कारणं तथागतस्स आरोचेन्ता इमं पवत्तिं आरोचेसुं. सत्था – ‘‘अनच्छरियं, भिक्खवे, यं आनन्दो मनुस्सानं हत्थारुळ्हमणिं आहरापेय्य ¶ , यत्थ पुब्बे पण्डिता अत्तनो ञाणे ठत्वा अहेतुकपटिसन्धियं निब्बत्तानं तिरच्छानगतानम्पि हत्थारुळ्हं भण्डं आहरापेत्वा रञ्ञो अदंसू’’ति वत्वा –
‘‘उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;
पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डित’’न्ति. (जा. १.१.९२) –
महासारजातकं कथेसि.
न तं दळ्हन्ति तं बन्धनं थिरन्ति न कथेन्ति. यदायसन्ति यं आयसा कतं. सारत्तरत्ताति सुट्ठु रत्तरत्ता, सारत्तेन वा रत्ता सारत्तरत्ता, सारं इदन्ति मञ्ञनाय रत्ताति अत्थो. अपेक्खाति आलयो निकन्ति. आहूति कथेन्ति. ओहारिनन्ति चतूसु अपायेसु आकड्ढनकं. सिथिलन्ति न आयसादिबन्धनं विय इरियापथं निवारेत्वा ठितं. तेन हि बन्धनेन बद्धा परदेसम्पि गच्छन्तियेव. दुप्पमुञ्चन्ति अञ्ञत्र लोकुत्तरञाणेन मुञ्चितुं असक्कुणेय्यन्ति. दसमं.
पठमो वग्गो.
२. दुतियवग्गो
१. सत्तजटिलसुत्तवण्णना
१२२. दुतियवग्गस्स ¶ पठमे ¶ पुब्बारामे मिगारमातुपासादेति पुब्बारामसङ्खाते विहारे मिगारमातुया पासादे. तत्रायं अनुपुब्बिकथा – अतीते सतसहस्सकप्पमत्थके एका उपासिका पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतसहस्सदानं दत्वा भगवतो पादमूले निपज्जित्वा – ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका होमी’’ति पत्थनं अकासि. सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकपुत्तस्स धनञ्चयसेट्ठिनो गेहे सुमनदेविया कुच्छिस्मिं पटिसन्धिं गण्हि ¶ . जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं गता पठमदस्सनम्हियेव सोतापन्ना अहोसि. अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता. तत्थ नं मिगारसेट्ठि मातिट्ठाने ठपेसि, तस्मा मिगारमाताति वुच्चति. ताय कारिते पासादे.
बहि द्वारकोट्ठकेति पासादद्वारकोट्ठकस्स बहि, न विहारद्वारकोट्ठकस्स. सो किर पासादो लोहपासादो विय समन्ता चतुद्वारकोट्ठकयुत्तेन पाकारेन परिक्खित्तो. तेसु पाचीनद्वारकोट्ठकस्स बहि पासादच्छायायं पाचीनलोकधातुं ओलोकेन्तो पञ्ञत्ते वरबुद्धासने निसिन्नो होति.
परूळ्हकच्छनखलोमाति परूळ्हकच्छा परूळ्हनखा परूळ्हलोमा, कच्छादीसु दीघलोमा दीघनखा चाति अत्थो. खारिविविधन्ति विविधखारिं नानप्पकारकं पब्बजितपरिक्खारभण्डकं. अविदूरे अतिक्कमन्तीति अविदूरमग्गेन नगरं पविसन्ति. राजाहं ¶ , भन्तेति अहं, भन्ते, राजा पसेनदि कोसलो, मय्हं नामं तुम्हे जानाथाति. कस्मा पन राजा लोके अग्गपुग्गलस्स सन्तिके निसिन्नो एवरूपानं नग्गभोग्गनिस्सिरिकानं अञ्जलिं पग्गण्हातीति. सङ्गण्हनत्थाय. एवं हिस्स अहोसि – ‘‘सचाहं एत्तकम्पि एतेसं न करिस्सामि ¶ , ‘मयं पुत्तदारं पहाय एतस्सत्थाय दुब्भोजनदुक्खसेय्यादीनि अनुभोम, अयं अम्हाकं अञ्जलिमत्तम्पि न करोती’ति अत्तना दिट्ठं सुतं पटिच्छादेत्वा न कथेय्युं. एवं कते पन अनिगूहित्वा कथेस्सन्ती’’ति. तस्मा एवमकासि. अपिच सत्थु अज्झासयजाननत्थं एवमकासि.
कासिकचन्दनन्ति सण्हचन्दनं. मालागन्धविलेपनन्ति वण्णगन्धत्थाय मालं, सुगन्धभावत्थाय गन्धं, वण्णगन्धत्थाय विलेपनञ्च धारेन्तेन.
संवासेनाति सहवासेन. सीलं वेदितब्बन्ति अयं सुसीलो वा दुस्सीलो वाति संवसन्तेन उपसङ्कमन्तेन जानितब्बो. तञ्च खो दीघेन अद्धुना न इत्तरन्ति तञ्च सीलं दीघेन कालेन वेदितब्बं, न इत्तरेन. द्वीहतीहञ्हि संयताकारो च संवुतिन्द्रियाकारो च न सक्का दस्सेतुं. मनसिकरोताति सीलमस्स परिग्गहेस्सामीति मनसिकरोन्तेन पच्चवेक्खन्तेनेव सक्का ¶ जानितुं, न इतरेन. पञ्ञवताति तम्पि सप्पञ्ञेनेव पण्डितेन. बालो हि मनसिकरोन्तोपि जानितुं न सक्कोति.
संवोहारेनाति कथनेन.
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (म. नि. २.४५७) –
एत्थ हि ब्यवहारो वोहारो नाम. ‘‘चत्तारो अरियवोहारा चत्तारो अनरियवोहारा’’ति (दी. नि. ३.३१३) एत्थ चेतना. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५) एत्थ पञ्ञत्ति. ‘‘वोहारमत्तेन सो वोहरेय्या’’ति (सं. नि. १.२५) एत्थ कथा वोहारो. इधापि एसोव अधिप्पेतो. एकच्चस्स हि सम्मुखा कथा परम्मुखाय कथाय न समेति, परम्मुखा ¶ कथा च सम्मुखाय कथाय, तथा पुरिमकथा च पच्छिमकथाय, पच्छिमकथा च पुरिमकथाय. सो कथेन्तेनेव सक्का जानितुं ‘‘असुचि एसो पुग्गलो’’ति. सुचिसीलस्स पन पुरिमं पच्छिमेन, पच्छिमञ्च पुरिमेन समेति, सम्मुखाकथितं परम्मुखाकथितेन, परम्मुखाकथितञ्च सम्मुखाकथितेन, तस्मा कथेन्तेन सक्का सुचिभावो जानितुन्ति पकासेन्तो एवमाह.
थामोति ¶ ञाणथामो. यस्स हि ञाणथामो नत्थि, सो उप्पन्नेसु उपद्दवेसु गहेतब्बग्गहणं कतब्बकिच्चं अपस्सन्तो अद्वारघरं पविट्ठो विय चरति. तेनाह आपदासु खो, महाराज, थामो वेदितब्बोति. साकच्छायाति संकथाय. दुप्पञ्ञस्स हि कथा उदके गेण्डु विय उप्पलवति, पञ्ञवतो कथेन्तस्स पटिभानं अनन्तरं होति. उदकविप्फन्दितेनेव हि मच्छो खुद्दको वा महन्तो वाति ञायति. ओचरकाति हेट्ठाचरका. चरा हि पब्बतमत्थकेन चरन्तापि हेट्ठा – चरकाव होन्ति. ओचरित्वाति अवचरित्वा वीमंसित्वा, तं तं पवत्तिं ञत्वाति अत्थो. रजोजल्लन्ति रजञ्च जल्लञ्च. वण्णरूपेनाति वण्णसण्ठानेन. इत्तरदस्सनेनाति लहुकदस्सनेन. वियञ्जनेनाति परिक्खारभण्डकेन. पतिरूपको मत्तिकाकुण्डलोवाति सुवण्णकुण्डलपतिरूपको मत्तिकाकुण्डलोव. लोहड्ढमासोति लोहड्ढमासको. पठमं.
२. पञ्चराजसुत्तवण्णना
१२३. दुतिये ¶ रूपाति नीलपीतादिभेदं रूपारम्मणं. कामानं अग्गन्ति एतं कामानं उत्तमं सेट्ठन्ति रूपगरुको आह. सेसेसुपि एसेव नयो. यतोति यदा. मनापपरियन्तन्ति ¶ मनापनिप्फत्तिकं मनापकोटिकं. तत्थ द्वे मनापानि पुग्गलमनापं सम्मुतिमनापञ्च. पुग्गलमनापं नाम यं एकस्स पुग्गलस्स इट्ठं कन्तं होति, तदेव अञ्ञस्स अनिट्ठं अकन्तं. पच्चन्तवासीनञ्हि गण्डुप्पादापि इट्ठा होन्ति कन्ता मनापा, मज्झिमदेसवासीनं अतिजेगुच्छा. तेसञ्च मोरमंसादीनि इट्ठानि होन्ति, इतरेसं तानि अतिजेगुच्छानि. इदं पुग्गलमनापं. इतरं सम्मुतिमनापं.
इट्ठानिट्ठारम्मणं नाम लोके पटिविभत्तं नत्थि, विभजित्वा पन दस्सेतब्बं. विभजन्तेन च न अतिइस्सरानं महासम्मतमहासुदस्सनधम्मासोकादीनं वसेन विभजितब्बं. तेसञ्हि दिप्पकप्पम्पि आरम्मणं अमनापं उपट्ठाति. अतिदुग्गतानं दुल्लभन्नपानानं वसेनपि न विभजितब्बं. तेसञ्हि कणाजकभत्तसित्थानिपि पूतिमंसस्स रसोपि अतिमधुरो अमतसदिसो होति. मज्झिमानं पन गणकमहामत्तसेट्ठि कुटुम्बिकवाणिजादीनं कालेन ¶ इट्ठं कालेन अनिट्ठं लभमानानं वसेन विभजितब्बं. तञ्च पनेतं आरम्मणं जवनं परिच्छिन्दितुं न सक्कोति. जवनञ्हि इट्ठेपि रज्जति अनिट्ठेपि, इट्ठेपि दुस्सति अनिट्ठेपि. एकन्ततो पन विपाकचित्तं इट्ठानिट्ठं परिच्छिन्दति. किञ्चापि हि मिच्छादिट्ठिका बुद्धं वा सङ्घं वा महाचेतियादीनि वा उळारानि आरम्मणानि दिस्वा अक्खीनि पिदहन्ति दोमनस्सं आपज्जन्ति, धम्मसद्दं सुत्वा कण्णे थकेन्ति, चक्खुविञ्ञाणसोतविञ्ञाणानि पन तेसं कुसलविपाकानेव होन्ति. किञ्चापि गूथसूकरादयो गूथगन्धं घायित्वा खादितुं लभिस्सामाति सोमनस्सजाता होन्ति, गूथदस्सने पन नेसं चक्खुविञ्ञाणं, तस्स गन्धघायने घानविञ्ञाणं, रससायने जिव्हाविञ्ञाणञ्च अकुसलविपाकमेव होति. भगवा पन पुग्गलमनापतं सन्धाय ते च, महाराज, रूपातिआदिमाह.
चन्दनङ्गलिकोति इदं तस्स उपासकस्स नामं. पटिभाति मं भगवाति भगवा मय्हं एकं कारणं उपट्ठाति पञ्ञायति. तस्स ते पञ्च राजानो आमुत्तमणिकुण्डले सज्जिताय ¶ आपानभूमिया निसिन्नवसेनेव महता राजानुभावेन परमेन इस्सरियविभवेन आगन्त्वापि दसबलस्स ¶ सन्तिके ठितकालतो पट्ठाय दिवा पदीपे विय उदकाभिसित्ते अङ्गारे विय सूरियुट्ठाने खज्जोपनके विय च हतप्पभे हतसोभे तं तथागतञ्च तेहि सतगुणेन सहस्सगुणेन विरोचमानं दिस्वा, ‘‘महन्ता वत भो बुद्धा नामा’’ति पटिभानं उदपादि. तस्मा एवमाह.
कोकनदन्ति पदुमस्सेवेतं वेवचनं. पातोति कालस्सेव. सियाति भवेय्य. अवीतगन्धन्ति अविगतगन्धं. अङ्गीरसन्ति सम्मासम्बुद्धं. भगवतो हि अङ्गतो रस्मियो निक्खमन्ति, तस्मा अङ्गीरसोति वुच्चति. यथा कोकनदसङ्खातं पदुमं पातोव फुल्लं अवीतगन्धं सिया, एवमेव भगवन्तं अङ्गीरसं तपन्तं आदिच्चमिव अन्तलिक्खे विरोचमानं पस्साति अयमेत्थ सङ्खेपत्थो. भगवन्तं अच्छादेसीति भगवतो अदासीति अत्थो. लोकवोहारतो पनेत्थ ईदिसं वचनं होति. सो किर उपासको – ‘‘एते तथागतस्स गुणेसु पसीदित्वा मय्हं पञ्च उत्तरासङ्गे ¶ देन्ति, अहम्पि ते भगवतोव दस्सामी’’ति चिन्तेत्वा अदासि. दुतियं.
३. दोणपाकसुत्तवण्णना
१२४. ततिये दोणपाककुरन्ति दोणपाकं कुरं, दोणस्स तण्डुलानं पक्कभत्तं तदूपियञ्च सूपब्यञ्जनं भुञ्जतीति अत्थो. भुत्तावीति पुब्बे भत्तसम्मदं विनोदेत्वा मुहुत्तं विस्समित्वा बुद्धुपट्ठानं गच्छति, तंदिवसं पन भुञ्जन्तोव दसबलं सरित्वा हत्थे धोवित्वा अगमासि. महस्सासीति तस्स गच्छतो बलवा भत्तपरीळाहो उदपादि, तस्मा महन्तेहि अस्सासेहि अस्ससति, गत्ततोपिस्स सेदबिन्दूनि मुच्चन्ति, तमेनं उभोसु पस्सेसु ठत्वा यमकतालवण्टेहि बीजन्ति, बुद्धगारवेन पन निपज्जितुं न उस्सहतीति इदं सन्धाय ‘‘महस्सासी’’ति वुत्तं. इमं गाथं अभासीति, राजा भोजने ¶ अमत्तञ्ञुताय किलमति, फासु विहारं दानिस्स करिस्सामीति चिन्तेत्वा अभासि. मनुजस्साति सत्तस्स. कहापणसतन्ति पातरासे पण्णासं सायमासे पण्णासन्ति एवं कहापणसतं. परियापुणित्वाति रञ्ञा सद्धिं थोकं गन्त्वा ‘‘इमं मङ्गलअसिं कस्स दम्मि, महाराजा’’ति? असुकस्स नाम देहीति सो तं असिं दत्वा दसबलस्स सन्तिकं आगम्म वन्दित्वा ठितकोव ‘‘गाथं वदथ, भो गोतमा’’ति वत्वा भगवता वुत्तं परियापुणित्वाति अत्थो.
भत्ताभिहारे ¶ सुदं भासतीति कथं भासति? भगवता अनुसिट्ठिनियामेन. भगवा हि नं एवं अनुसासि – ‘‘माणव, इमं गाथं नटो विय पत्तपत्तट्ठाने मा अवच, रञ्ञो भुञ्जनट्ठाने ठत्वा पठमपिण्डादीसुपि अवत्वा वोसानपिण्डे गहिते वदेय्यासि, राजा सुत्वाव भत्तपिण्डं छड्डेस्सति. अथ रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तावतके तण्डुले हारेय्यासि, पातरासे च वत्वा सायमासे मा वदेय्यासी’’ति. सो साधूति पटिस्सुणित्वा तंदिवसं रञ्ञो पातरासं भुत्वा गतत्ता सायमासे भगवतो अनुसिट्ठिनियामेन गाथं अभासि ¶ . राजा दसबलस्स वचनं सरित्वा भत्तपिण्डं पातियंयेव छड्डेसि. रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तत्तके तण्डुले हरिंसु.
नाळिकोदनपरमताय सण्ठासीति सो किर माणवो दिवसे दिवसे तथागतस्स सन्तिकं गच्छति, दसबलस्स विस्सासिको अहोसि. अथ नं एकदिवसं पुच्छि ‘‘राजा कित्तकं भुञ्जती’’ति? सो ‘‘नाळिकोदन’’न्ति आह. वट्टिस्सति एत्तावता पुरिसभागो एस, इतो पट्ठाय गाथं मा वदीति. इति राजा तत्थेव सण्ठासि. दिट्ठधम्मिकेन चेव अत्थेन सम्परायिकेन चाति एत्थ सल्लिखितसरीरता दिट्ठधम्मिकत्थो नाम, सीलं सम्परायिकत्थो. भोजने मत्तञ्ञुता हि सीलङ्गं नाम होतीति. ततियं.
४. पठमसङ्गामसुत्तवण्णना
१२५. चतुत्थे ¶ वेदेहिपुत्तोति वेदेहीति पण्डिताधिवचनमेतं, पण्डितित्थिया पुत्तोति अत्थो. चतुरङ्गिनिन्ति हत्थिअस्सरथपत्तिसङ्खातेहि चतूहि अङ्गेहि समन्नागतं. सन्नय्हित्वाति चम्मपटिमुञ्चनादीहि सन्नाहं कारेत्वा. सङ्गामेसुन्ति युज्झिंसु. केन कारणेन? महाकोसलरञ्ञा किर बिम्बिसारस्स धीतरं देन्तेन द्विन्नं रज्जानं अन्तरे सतसहस्सुट्ठानो कासिगामो नाम धीतु दिन्नो. अजातसत्तुना च पितरि मारिते मातापिस्स रञ्ञो वियोगसोकेन नचिरस्सेव मता. ततो राजा पसेनदि कोसलो – ‘‘अजातसत्तुना मातापितरो मारिता, मय्हं पितु सन्तको गामो’’ति तस्सत्थाय अड्डं करोति. अजातसत्तुपि ‘‘मय्हं मातु सन्तको’’ति तस्स गामस्सत्थाय द्वेपि मातुलभागिनेय्या युज्झिंसु.
पापा ¶ देवदत्तादयो मित्ता अस्साति पापमित्तो. तेयेवस्स सहायाति पापसहायो. तेस्वेवस्स चित्तं निन्नं सम्पवङ्कन्ति पापसम्पवङ्को. पसेनदिस्स सारिपुत्तत्थेरादीनं वसेन कल्याणमित्तादिता वेदितब्बा. दुक्खं सेतीति जितानि हत्थिआदीनि अनुसोचन्तो दुक्खं सयिस्सति. इदं भगवा पुन तस्स जयकारणं दिस्वा आह. जयं वेरं पसवतीति जिनन्तो वेरं पसवति, वेरिपुग्गलं लभति. चतुत्थं.
५. दुतियसङ्गामसुत्तवण्णना
१२६. पञ्चमे ¶ अब्भुय्यासीति पराजये गरहप्पत्तो ‘‘आरामं गन्त्वा भिक्खूनं कथासल्लापं सुणाथा’’ति रत्तिभागे बुद्धरक्खितेन नाम वुड्ढपब्बजितेन धम्मरक्खितस्स वुड्ढपब्बजितस्स ‘‘सचे राजा इमञ्च उपायं कत्वा गच्छेय्य, पुन जिनेय्या’’ति वुत्तजयकारणं सुत्वा अभिउय्यासि.
यावस्स उपकप्पतीति याव तस्स उपकप्पति सय्हं होति. यदा चञ्ञेति यदा अञ्ञे. विलुम्पन्तीति तं विलुम्पित्वा ¶ ठितपुग्गलं विलुम्पन्ति. विलुम्पतीति विलुम्पियति. ठानं हि मञ्ञतीति ‘‘कारण’’न्ति हि मञ्ञति. यदाति यस्मिं काले. जेतारं लभते जयन्ति जयन्तो पुग्गलो पच्छा जेतारम्पि लभति. रोसेतारन्ति घट्टेतारं. रोसकोति घट्टको. कम्मविवट्टेनाति कम्मपरिणामेन, तस्स विलुम्पनकम्मस्स विपाकदानेन. सो विलुत्तो विलुप्पतीति सो विलुम्पको विलुम्पियति. पञ्चमं.
६. मल्लिकासुत्तवण्णना
१२७. छट्ठे उपसङ्कमीति मल्लिकाय देविया गब्भवुट्ठानकाले सूतिघरं पटिजग्गापेत्वा आरक्खं दत्वा उपसङ्कमि. अनत्तमनो अहोसीति, ‘‘दुग्गतकुलस्स मे धीतु महन्तं इस्सरियं दिन्नं, सचे पुत्तं अलभिस्स, महन्तं सक्कारं अधिगमिस्स, ततो दानि परिहीना’’ति अनत्तमनो अहोसि. सेय्याति दन्धपञ्ञस्मा एलमूगपुत्ततो एकच्चा इत्थीयेव सेय्या. पोसाति पोसेहि. जनाधिपाति जनाधिभुं राजानं आलपति. सस्सुदेवाति सस्सुससुरदेवता. दिसम्पतीति दिसाजेट्ठका. तादिसा सुभगियाति तादिसाय सुभरियाय. छट्ठं.
७. अप्पमादसुत्तवण्णना
१२८. सत्तमे ¶ समधिग्गय्हाति समधिग्गण्हित्वा, आदियित्वाति अत्थो. अप्पमादोति कारापकअप्पमादो. समोधानन्ति समवधानं उपक्खेपं. एवमेव खोति हत्थिपदं विय हि कारापकअप्पमादो, सेसपदजातानि विय अवसेसा चतुभूमका कुसलधम्मा. ते हत्थिपदे सेसपदानि विय ¶ ¶ अप्पमादे समोधानं गच्छन्ति, अप्पमादस्स अन्तो परिवत्तन्ति. यथा च हत्थिपदं सेसपदानं अग्गं सेट्ठं, एवं अप्पमादो सेसधम्मानन्ति दस्सेति. महग्गतलोकुत्तरधम्मानम्पि हेस पटिलाभकट्ठेन लोकियोपि समानो अग्गोव होति.
अप्पमादं पसंसन्तीति ‘‘एतानि आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बो’’ति अप्पमादमेव पसंसन्ति. यस्मा वा पुञ्ञकिरियासु पण्डिता अप्पमादं पसंसन्ति, तस्मा आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बोति अत्थो. अत्थाभिसमयाति अत्थपटिलाभा. सत्तमं.
८. कल्याणमित्तसुत्तवण्णना
१२९. अट्ठमे सो च खो कल्याणमित्तस्साति सो चायं धम्मो कल्याणमित्तस्सेव स्वाक्खातो नाम होति, न पापमित्तस्साति. किञ्चापि हि धम्मो सब्बेसम्पि स्वाक्खातोव, कल्याणमित्तस्स पन सुस्सूसन्तस्स सद्दहन्तस्स अत्थं पूरेति भेसज्जं विय वळञ्जन्तस्स न इतरस्साति. तेनेतं वुत्तं. धम्मोति चेत्थ देसनाधम्मो वेदितब्बो.
उपड्ढमिदन्ति थेरो किर रहोगतो चिन्तेसि – ‘‘अयं समणधम्मो नाम ओवादके अनुसासके कल्याणमित्ते सति पच्चत्तपुरिसकारे ठितस्स सम्पज्जति, उपड्ढं कल्याणमित्ततो होति, उपड्ढं पच्चत्तपुरिसकारतो’’ति. अथस्स एतदहोसि – ‘‘अहं पदेसञाणे ठितो निप्पदेसं चिन्तेतुं न सक्कोमि, सत्थारं पुच्छित्वा निक्कङ्खो भविस्सामी’’ति. तस्मा सत्थारं उपसङ्कमित्वा एवमाह. ब्रह्मचरियस्साति अरियमग्गस्स. यदिदं कल्याणमित्तताति या एसा कल्याणमित्तता नाम, सा उपड्ढं, ततो उपड्ढं आगच्छतीति अत्थो. इति थेरेन ‘‘उपड्ढुपड्ढा सम्मादिट्ठिआदयो कल्याणमित्ततो आगच्छन्ति, उपड्ढुपड्ढा पच्चत्तपुरिसकारतो’’ति वुत्तं. किञ्चापि ¶ थेरस्स अयं मनोरथो, यथा पन बहूहि सिलाथम्भे उस्सापिते, ‘‘एत्तकं ठानं असुकेन उस्सापितं, एत्तकं असुकेना’’ति विनिब्भोगो नत्थि, यथा च मातापितरो निस्साय उप्पन्नेसु पुत्तेसु ‘‘एत्तकं मातितो ¶ निब्बत्तं, एत्तकं पितितो’’ति विनिब्भोगो नत्थि, एवं इधापि अविनिब्भोगधम्मो हेस, ‘‘एत्तकं सम्मादिट्ठिआदीनं ¶ कल्याणमित्ततो निब्बत्तं, एत्तकं पच्चत्तपुरिसकारतो’’ति न सक्का लद्धुं, कल्याणमित्तताय पन उपड्ढगुणो लब्भतीति थेरस्स अज्झासयेन उपड्ढं नाम जातं, सकलगुणो पटिलब्भतीति भगवतो अज्झासयेन सकलं नाम जातं. कल्याणमित्तताति चेतं पुब्बभागपटिलाभङ्गं नामाति गहितं. अत्थतो कल्याणमित्तं निस्साय लद्धा सीलसमाधिविपस्सनावसेन चत्तारो खन्धा. सङ्खारक्खन्धोतिपि वदन्तियेव.
मा हेवं, आनन्दाति, आनन्द, मा एवं अभणि, बहुस्सुतो त्वं सेखपटिसम्भिदप्पत्तो अट्ठ वरे गहेत्वा मं उपट्ठहसि, चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो, तादिसस्स एवं कथेतुं न वट्टति. सकलमेव हिदं, आनन्द, ब्रह्मचरियं, यदिदं कल्याणमित्तताति इदं भगवा – ‘‘चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा सब्बं कल्याणमित्तमूलकमेव होती’’ति सन्धायाह. इदानि वचीभेदेनेव कारणं दस्सेन्तो कल्याणमित्तस्सेतन्तिआदिमाह. तत्थ पाटिकङ्खन्ति पाटिकङ्खितब्बं इच्छितब्बं, अवस्संभावीति अत्थो.
इधाति इमस्मिं सासने. सम्मादिट्ठिं भावेतीतिआदीसु अट्ठन्नं आदिपदानंयेव ताव अयं सङ्खेपवण्णना – सम्मा दस्सनलक्खणा सम्मादिट्ठि. सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो. सम्मा परिग्गहणलक्खणा सम्मावाचा. सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो. सम्मा वोदापनलक्खणा सम्माआजीवो. सम्मा पग्गहलक्खणो सम्मावायामो. सम्मा उपट्ठानलक्खणा सम्मासति. सम्मा समाधानलक्खणो सम्मासमाधि.
तेसु एकेकस्स तीणि किच्चानि होन्ति. सेय्याथिदं – सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निरोधं आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति तप्पटिच्छादकमोहविधमनवसेन असम्मोहतो. सम्मासङ्कप्पादयोपि तथेव मिच्छासङ्कप्पादीनि च पजहन्ति, निरोधञ्च आरम्मणं करोन्ति. विसेसतो पनेत्थ सम्मादिट्ठि सहजातधम्मे सम्मा दस्सेति ¶ . सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति, सम्मावाचा सम्मा परिग्गण्हाति, सम्माकम्मन्तो सम्मा ¶ समुट्ठापेति, सम्माआजीवो सम्मा वोदापेति ¶ , सम्मावायामो सम्मा पग्गण्हाति, सम्मासति सम्मा उपट्ठापेति, सम्मासमाधि सम्मा दहति.
अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाखणा नानारम्मणा होति, मग्गकाले एकक्खणा एकारम्मणा. किच्चतो पन सम्मादिट्ठि दुक्खे ञाणन्तिआदीनि चत्तारि नामानि लभति. सम्मासङ्कप्पादयोपि पुब्बभागे नानाखणा नानारम्मणा होन्ति, मग्गकाले एकक्खणा एकारम्मणा. तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पोतिआदीनि तीणि नामानि लभति. सम्मावाचादयो तयो विरतियोपि होन्ति चेतनायोपि, मग्गक्खणे पन विरतियोव. सम्मावायामो सम्मासतीति इदम्पि द्वयं किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेव.
एवं ताव ‘‘सम्मादिट्ठि’’न्तिआदिना नयेन वुत्तानं अट्ठन्नं आदिपदानंयेव अत्थवण्णनं ञत्वा इदानि भावेति विवेकनिस्सितन्तिआदीसु एवं ञातब्बो. भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति, अभिनिब्बत्तेतीति अत्थो. विवेकनिस्सितन्ति विवेकं निस्सितं, विवेके वा निस्सितन्ति विवेकनिस्सितं. विवेकोति विवित्तता. विवित्तता चायं तदङ्गविवेको, विक्खम्भन-समुच्छेद-पटिप्पस्सद्धि-निस्सरणविवेकोति पञ्चविधो. एवमेतस्मिं पञ्चविधे विवेके. विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं समुच्छेदविवेकनिस्सितं निस्सरणविवेकनिस्सितञ्च सम्मादिट्ठिं भावेतीति अयमत्थो वेदितब्बो. तथा हि अयं अरियमग्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं सम्मादिट्ठिं भावेति. एस नयो विरागनिस्सितादीसु. विवेकत्था एव हि विरागादयो ¶ .
केवलञ्चेत्थ वोस्सग्गो दुविधो परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति. तत्थ परिच्चागवोस्सग्गोति विपस्सनाक्खणे च तदङ्गवसेन, मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोस्सग्गोति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनं, तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके ¶ अत्थवण्णनानये ¶ वट्टति. तथा हि अयं सम्मादिट्ठि यथावुत्तेन पकारेन किलेसे च परिच्चजति, निब्बानञ्च पक्खन्दति.
वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्थं परिणमन्तं परिणतञ्च, परिपच्चन्तं परिपक्कञ्चाति इदं वुत्तं होति. अयञ्हि अरियमग्गभावनानुयुत्तो भिक्खु यथा सम्मादिट्ठि किलेसपरिच्चागवोस्सग्गत्थं निब्बानपक्खन्दनवोस्सग्गत्थञ्च परिपच्चति, यथा च परिपक्का होति, तथा नं भावेतीति. एस नयो सेसमग्गङ्गेसु.
आगम्माति आरब्भ सन्धाय पटिच्च. जातिधम्माति जातिसभावा जातिपकतिका. तस्माति यस्मा सकलो अरियमग्गोपि कल्याणमित्तं निस्साय लब्भति, तस्मा. हन्दाति ववस्सग्गत्थे निपातो. अप्पमादं पसंसन्तीति अप्पमादं वण्णयन्ति, तस्मा अप्पमादो कातब्बो. अत्थाभिसमयाति अत्थपटिलाभा. अट्ठमं.
९. पठमअपुत्तकसुत्तवण्णना
१३०. नवमे दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिकसमयेति अत्थो. सापतेय्यन्ति धनं. को पन वादो रूपियस्साति सुवण्णरजततम्बलोहकाळलोहफालकच्छपकादिभेदस्स घनकतस्स चेव परिभोगभाजनादिभेदस्स च रूपियभण्डस्स पन को वादो? ‘‘एत्तकं नामा’’ति का परिच्छेदकथाति अत्थो. कणाजकन्ति सकुण्डकभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं. साणन्ति साणवाकमयं ¶ . तिपक्खवसनन्ति तीणि खण्डानि द्वीसु ठानेसु सिब्बित्वा कतनिवासनं.
असप्पुरिसोति लामकपुरिसो. उद्धग्गिकन्तिआदीसु उपरूपरिभूमीसु फलदानवसेन उद्धं अग्गमस्साति उद्धग्गिका. सग्गस्स हिता तत्रुपपत्तिजननतोति सोवग्गिका. निब्बत्तट्ठानेसु सुखो विपाको अस्साति सुखविपाका. सुट्ठु अग्गानं दिब्बवण्णादीनं विसेसानं निब्बत्तनतो सग्गसंवत्तनिका. एवरूपं दक्खिणदानं न पतिट्ठापेतीति.
सातोदकाति मधुरोदका. सेत्तोदकाति वीचीनं भिन्नट्ठाने उदकस्स सेतताय सेतोदका. सुपतित्थाति ¶ सुन्दरतित्था. तं जनोति ¶ येन उदकेन सातोदका, तं उदकं जनो भाजनानि पूरेत्वा नेव हरेय्य. न यथापच्चयं वा करेय्याति, यं यं उदकेन उदककिच्चं कातब्बं, तं तं न करेय्य. तदपेय्यमानन्ति तं अपेय्यमानं. किच्चकरो च होतीति अत्तना कत्तब्बकिच्चकरो चेव कुसलकिच्चकरो च, भुञ्जति च, कम्मन्ते च पयोजेति, दानञ्च देतीति अत्थो. नवमं.
१०. दुतियअपुत्तकसुत्तवण्णना
१३१. दसमे पिण्डपातेन पटिपादेसीति पिण्डपातेन सद्धिं संयोजेसि, पिण्डपातं अदासीति अत्थो. पक्कामीति केनचिदेव राजुपट्ठानादिना किच्चेन गतो. पच्छा विप्पटिसारी अहोसीति सो किर अञ्ञेसुपि दिवसेसु तं पच्चेकसम्बुद्धं पस्सति, दातुं पनस्स चित्तं न उप्पज्जति. तस्मिं पन दिवसे अयं पदुमवतिदेविया ततियपुत्तो तग्गरसिखी पच्चेकबुद्धो गन्धमादनपब्बते फलसमापत्तिसुखेन वीतिनामेत्वा पुब्बण्हसमये वुट्ठाय अनोतत्तदहे मुखं धोवित्वा मनोसिलातले निवासेत्वा कायबन्धनं बन्धित्वा पत्तचीवरमादाय अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया वेहासं अब्भुग्गन्त्वा नगरद्वारे ओरुय्ह चीवरं पारुपित्वा पत्तमादाय नगरवासीनं घरद्वारेसु सहस्सभण्डिकं ठपेन्तो विय पासादिकेहि अभिक्कन्तादीहि अनुपुब्बेन सेट्ठिनो घरद्वारं सम्पत्तो. तंदिवसञ्च ¶ सेट्ठि पातोव उट्ठाय पणीतभोजनं भुञ्जित्वा, घरद्वारकोट्ठके आसनं पञ्ञापेत्वा, दन्तन्तरानि सोधेन्तो निसिन्नो होति. सो पच्चेकबुद्धं दिस्वा, तंदिवसं पातो भुत्वा निसिन्नत्ता दानचित्तं उप्पादेत्वा, भरियं पक्कोसापेत्वा, ‘‘इमस्स समणस्स पिण्डपातं देही’’ति वत्वा पक्कामि.
सेट्ठिभरिया चिन्तेसि – ‘‘मया एत्तकेन कालेन इमस्स ‘देथा’ति वचनं न सुतपुब्बं, दापेन्तोपि च अज्ज न यस्स वा तस्स वा दापेति, वीतरागदोसमोहस्स वन्तकिलेसस्स ओहितभारस्स पच्चेकबुद्धस्स दापेति, यं वा तं वा अदत्वा पणीतं पिण्डपातं दस्सामी’’ति, घरा निक्खम्म पच्चेकबुद्धं पञ्चपतिट्ठितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञ्ञत्तासने निसीदापेत्वा सुपरिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं ब्यञ्जनं सुपेय्यञ्च सल्लक्खेत्वा पत्तं पूरेत्वा बहि गन्धेहि समलङ्करित्वा पच्चेकबुद्धस्स हत्थेसु ¶ पतिट्ठपेत्वा वन्दि. पच्चेकबुद्धो – ‘‘अञ्ञेसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी’’ति ¶ अपरिभुञ्जित्वाव अनुमोदनं कत्वा पक्कामि. सोपि खो सेट्ठि बाहिरतो आगच्छन्तो पच्चेकबुद्धं दिस्वा मयं ‘‘तुम्हाकं पिण्डपातं देथा’’ति वत्वा पक्कन्ता, अपि वो लद्धोति? आम, सेट्ठि लद्धोति. ‘‘पस्सामी’’ति गीवं उक्खिपित्वा ओलोकेसि. अथस्स पिण्डपातगन्धो उट्ठहित्वा नासापुटं पहरि. सो चित्तं संयमेतुं असक्कोन्तो पच्छा विप्पटिसारी आहोसीति.
वरमेतन्तिआदि विप्पटिसारस्स उप्पन्नाकारदस्सनं. भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसीति तदा किरस्स अविभत्तेयेव कुटुम्बे मातापितरो च जेट्ठभाता च कालमकंसु. सो भातुजायाय सद्धिंयेव संवासं कप्पेसि. भातु पनस्स एको पुत्तो होति, तं वीथिया कीळन्तं मनुस्सा वदन्ति – ‘‘अयं दासो अयं दासी इदं यानं इदं धनं तव सन्तक’’न्ति. सो तेसं कथं गहेत्वा – ‘‘अयं दासो मय्हं सन्तक’’न्तिआदीनि कथेति.
अथस्स चूळपिता चिन्तेसि – ‘‘अयं दारको इदानेव एवं कथेसि, महल्लककाले कुटुम्बं मज्झे भिन्दापेय्य, इदानेवस्स कत्तब्बं करिस्सामी’’ति एकदिवसं वासिं आदाय – ‘‘एहि पुत्त, अरञ्ञं गच्छामा’’ति तं अरञ्ञं नेत्वा विरवन्तं विरवन्तं मारेत्वा आवाटे ¶ पक्खिपित्वा पंसुना पटिच्छादेसि. इदं सन्धायेतं वुत्तं. सत्तक्खत्तुन्ति सत्तवारे. पुब्बपच्छिमचेतनावसेन चेत्थ अत्थो वेदितब्बो. एकपिण्डपातदानस्मिञ्हि एकाव चेतना द्वे पटिसन्धियो न देति, पुब्बपच्छिमचेतनाहि पनेस सत्तक्खत्तुं सग्गे, सत्तक्खत्तुं सेट्ठिकुले निब्बत्तो. पुराणन्ति पच्चेकसम्बुद्धस्स दिन्नपिण्डपातचेतनाकम्मं.
परिग्गहन्ति परिग्गहितवत्थु. अनुजीविनोति एकं महाकुलं निस्साय पण्णासम्पि सट्ठिपि कुलानि जीवन्ति, ते मनुस्से सन्धायेतं वुत्तं. सब्बं नादाय गन्तब्बन्ति सब्बमेतं न आदियित्वा गन्तब्बं. सब्बं निक्खिप्पगामिनन्ति सब्बमेतं निक्खिप्पसभावं, परिच्चजितब्बसभावमेवाति अत्थो. दसमं.
दुतियो वग्गो.
३. ततियवग्गो
१. पुग्गलसुत्तवण्णना
१३२. ततियवग्गस्स ¶ ¶ पठमे ‘‘नीचे कुले पच्चाजातो’’तिआदिकेन तमेन युत्तोति तमो. कायदुच्चरितादीहि पुन निरयतमूपगमनतो तमपरायणो. इति उभयेनपि खन्धतमोव कथितो होति. ‘‘उच्चे कुले पच्चाजातो’’तिआदिकेन जोतिना युत्ततो जोति, आलोकीभूतोति वुत्तं होति. कायसुचरितादीहि पुन सग्गूपपत्तिजोतिभावूपगमनतो जोतिपरायणो. इमिना नयेन इतरेपि द्वे वेदितब्बा.
वेनकुलेति विलीवकारकुले. नेसादकुलेति मिगलुद्दकादीनं कुले. रथकारकुलेति चम्मकारकुले. पुक्कुसकुलेति पुप्फछड्डककुले. कसिरवुत्तिकेति दुक्खवुत्तिके. दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो. दुद्दसिकोति विजातमातुयापि अमनापदस्सनो ¶ . ओकोटिमकोति लकुण्डको. काणोति एकक्खिकाणो वा उभयक्खिकाणो वा. कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा. खञ्जोति एकपादखञ्जो वा उभयपादखञ्जो वा. पक्खहतोति हतपक्खो पीठसप्पी. पदीपेय्यस्साति तेलकपल्लकादिनो पदीपउपकरणस्स. एवं खो, महाराजाति एत्थ एको पुग्गलो बहिद्धा आलोकं अदिस्वा मातुकुच्छिस्मिंयेव कालं कत्वा अपायेसु निब्बत्तन्तो सकलं कप्पम्पि संसरति, सोपि तमोतमपरायणोव. सो पन कुहकपुग्गलो भवेय्य. कुहकस्स हि एवरूपा निब्बत्ति होतीति वुत्तं.
एत्थ च ‘‘नीचे कुले पच्चाजातो होति चण्डालकुले वा’’तिआदीहि आगमनविपत्ति चेव पुब्बुप्पन्नपच्चयविपत्ति च दस्सिता. दलिद्देतिआदीहि पवत्तपच्चयविपत्ति. कसिरवुत्तिकेतिआदीहि आजीवुपायविपत्ति. दुब्बण्णोतिआदीहि ¶ अत्तभावविपत्ति. बव्हाबाधोतिआदीहि दुक्खकारणसमायोगो. न लाभीतिआदीहि सुखकारणविपत्ति चेव उपभोगविपत्ति च. कायेन दुच्चरितन्तिआदीहि तमपरायणभावस्स कारणसमायोगो. कायस्स भेदातिआदीहि सम्परायिकतमूपगमो. सुक्कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो.
अक्कोसतीति ¶ दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति, ‘‘कस्मा तिट्ठथ? किं तुम्हेहि अम्हाकं कसिकम्मादीनि कतानी’’तिआदीहि? परिभववचनेहि परिभासति. रोसकोति घट्टको. अब्यग्गमनसोति एकग्गचित्तो. पठमं.
२. अय्यिकासुत्तवण्णना
१३३. दुतिये जिण्णाति जराजिण्णा. वुड्ढाति वयोवुड्ढा. महल्लिकाति जातिमहल्लिका. अद्धगताति अद्धं चिरकालं अतिक्कन्ता. वयोअनुप्पत्ताति पच्छिमवयं सम्पत्ता. पिया मनापाति रञ्ञो किर मातरि मताय अय्यिका मातुट्ठाने ठत्वा पटिजग्गि, तेनस्स अय्यिकाय बलवपेमं उप्पज्जि. तस्मा एवमाह. हत्थिरतनेनाति ¶ सतसहस्सग्घनको हत्थी सतसहस्सग्घनकेन अलङ्कारेन अलङ्कतो हत्थिरतनं नाम. अस्सरतनेपि एसेव नयो. गामवरोपि सतसहस्सुट्ठानकगामोव. सब्बानि तानि भेदनधम्मानीति तेसु हि किञ्चि करियमानमेव भिज्जति, किञ्चि कतपरियोसितं चक्कतो अनपनीतमेव, किञ्चि अपनेत्वा भूमियं ठपितमत्तं, किञ्चि ततो परं, एवमेव सत्तेसुपि कोचि पटिसन्धिं गहेत्वा मरति, कोचि मूळ्हगब्भाय मातरि मातुकुच्छितो अनिक्खन्तोव, कोचि निक्खन्तमत्तो, कोचि ततो परन्ति. तस्मा एवमाह. दुतियं.
१३४. ततिये सब्बं उत्तानमेव. ततियं.
४. इस्सत्तसुत्तवण्णना
१३५. चतुत्थस्स अट्ठुप्पत्तिको निक्खेपो. भगवतो किर पठमबोधियं महालाभसक्कारो उदपादि भिक्खुसङ्घस्स च. तित्थिया हतलाभसक्कारा हुत्वा कुलेसु एवं कन्थेन्ता विचरन्ति – ‘‘समणो गोतमो ¶ एवमाह, ‘मय्हमेव दानं दातब्बं, न अञ्ञेसं दानं दातब्बं. मय्हमेव सावकानं दानं दातब्बं, न अञ्ञेसं सावकानं दानं दातब्बं. मय्हमेव दिन्नं महप्फलं, न अञ्ञेसं दिन्नं महप्फलं. मय्हमेव सावकानं दिन्नं महप्फलं, न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति. युत्तं नु खो सयम्पि भिक्खाचारनिस्सितेन परेसं भिक्खाचारनिस्सितानं चतुन्नं पच्चयानं अन्तरायं कातुं, अयुत्तं करोति अननुच्छविक’’न्ति. सा ¶ कथा पत्थरमाना राजकुलं सम्पत्ता. राजा सुत्वा चिन्तेसि – ‘‘अट्ठानमेतं यं तथागतो परेसं लाभन्तरायं करेय्य. एते तथागतस्स अलाभाय अयसाय परिसक्कन्ति. सचाहं इधेव ठत्वा ‘मा एवं अवोचुत्थ, न सत्था एवं कथेती’ति वदेय्यं, एवं सा कथा निज्झत्तिं न गच्छेय्य, इमस्स महाजनस्स सन्निपतितकालेयेव नं निज्झापेस्सामी’’ति एकं छणदिवसं आगमेन्तो तुण्ही अहोसि.
अपरेन ¶ समयेन महाछणे सम्पत्ते ‘‘अयं इमस्स कालो’’ति नगरे भेरिं चरापेसि – ‘‘सद्धा वा अस्सद्धा वा सम्मादिट्ठिका वा मिच्छादिट्ठिका वा गेहरक्खके दारके वा मातुगामे वा ठपेत्वा अवसेसा ये विहारं नागच्छन्ति, पञ्ञासं दण्डो’’ति. सयम्पि पातोव न्हत्वा कतपातरासो सब्बाभरणपटिमण्डितो महता बलकायेन सद्धिं विहारं अगमासि. गच्छन्तो च चिन्तेसि – ‘‘भगवा तुम्हे किर एवं वदथ ‘मय्हमेव दानं दातब्बं…पे… न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति एवं पुच्छितुं अयुत्तं, पञ्हमेव पुच्छिस्सामि, पञ्हं कथेन्तो च मे भगवा अवसाने तित्थियानं वादं भञ्जिस्सती’’ति. सो पञ्हं पुच्छन्तो कत्थ नु खो, भन्ते, दानं दातब्बन्ति आह. यत्थाति यस्मिं पुग्गले चित्तं पसीदति, तस्मिं दातब्बं, तस्स वा दातब्बन्ति अत्थो.
एवं वुत्ते राजा येहि मनुस्सेहि तित्थियानं वचनं आरोचितं, ते ओलोकेसि. ते रञ्ञा ओलोकितमत्ताव मङ्कुभूता अधोमुखा पादङ्गुट्ठकेन भूमिं लेखमाना अट्ठंसु. राजा – ‘‘एकपदेनेव, भन्ते, हता तित्थिया’’ति महाजनं सावेन्तो महासद्देन अभासि. एवञ्च पन भासित्वा – ‘‘भगवा चित्तं नाम निगण्ठाचेलकपरिब्बाजकादीसु यत्थ कत्थचि पसीदति ¶ , कत्थ पन, भन्ते, दिन्नं महप्फल’’न्ति पुच्छि. अञ्ञं खो एतन्ति, ‘‘महाराज, अञ्ञं तया पठमं पुच्छितं, अञ्ञं पच्छा, सल्लक्खेहि एतं, पञ्हाकथनं पन मय्हं भारो’’ति वत्वा सीलवतो खोतिआदिमाह. तत्थ इध त्यस्साति इध ते अस्स. समुपब्यूळ्होति रासिभूतो. असिक्खितोति धनुसिप्पे असिक्खितो. अकतहत्थोति मुट्ठिबन्धादिवसेन असम्पादितहत्थो. अकतयोग्गोति तिणपुञ्जमत्तिकापुञ्जादीसु अकतपरिचयो. अकतूपासनोति राजराजमहामत्तानं अदस्सितसरक्खेपो. छम्भीति पवेधितकायो.
कामच्छन्दो पहीनोतिआदीसु अरहत्तमग्गेन कामच्छन्दो पहीनो होति, अनागामिमग्गेन ब्यापादो ¶ , अरहत्तमग्गेनेव थिनमिद्धं, तथा उद्धच्चं, ततियेनेव कुक्कुच्चं, पठममग्गेन विचिकिच्छा पहीना होति. असेक्खेन ¶ सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धो असेक्खो सीलक्खन्धो नाम. एस नयो सब्बत्थ. एत्थ च पुरिमेहि चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्ञाविमुत्तियो कथिता. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं होति, तं लोकियमेव.
इस्सत्तन्ति उसुसिप्पं. बलवीरियन्ति एत्थ बलं नाम वायोधातु, वीरियं कायिकचेतसिकवीरियमेव. भरेति भरेय्य. नासूरं जातिपच्चयाति, ‘‘अयं जातिसम्पन्नो’’ति एवं जातिकारणा असूरं न भरेय्य.
खन्तिसोरच्चन्ति एत्थ खन्तीति अधिवासनखन्ति, सोरच्चन्ति अरहत्तं. धम्माति एते द्वे धम्मा. अस्समेति आवसथे. विवनेति अरञ्ञट्ठाने, निरुदके अरञ्ञे चतुरस्सपोक्खरणिआदीनि कारयेति अत्थो. दुग्गेति विसमट्ठाने. सङ्कमनानीति पण्णासहत्थसट्ठिहत्थानि समोकिण्णपरिसुद्धवालिकानि सङ्कमनानि करेय्य.
इदानि एतेसु अरञ्ञसेनासनेसु वसन्तानं भिक्खूनं भिक्खाचारवत्तं आचिक्खन्तो अन्नं पानन्तिआदिमाह. तत्थ सेनासनानीति मञ्चपीठादीनि. विप्पसन्नेनाति खीणासवस्स देन्तोपि सकङ्खेन किलेसमलिनेन चित्तेन अदत्वा विप्पसन्नेनेव चित्तेन ददेय्य. थनयन्ति गज्जन्तो. सतक्ककूति सतसिखरो, अनेककूटोति अत्थो. अभिसङ्खच्चाति अभिसङ्खरित्वा समोधानेत्वा रासिं कत्वा.
आमोदमानोति ¶ तुट्ठमानसो हुत्वा. पकिरेतीति दानग्गे विचिरति, पकिरन्तो विय वा दानं देति. पुञ्ञधाराति अनेकदानचेतनामया पुञ्ञधारा. दातारं अभिवस्सतीति यथा आकासे समुट्ठितमेघतो निक्खन्ता उदकधारा पथविं सिनेहयन्ती तेमेन्ती किलेदयन्ती अभिवस्सति, एवमेव अयम्पि दायकस्स अब्भन्तरे उप्पन्ना पुञ्ञधारा तमेव दातारं अन्तो सिनेहेति पूरेति अभिसन्देति. तेन वुत्तं ‘‘दातारं अभिवस्सती’’ति. चतुत्थं.
५. पब्बतूपमसुत्तवण्णना
१३६. पञ्चमे ¶ मुद्धावसित्तानन्ति खत्तियाभिसेकेन मुद्धनि अवसित्तानं कताभिसेकानं. कामगेधपरियुट्ठितानन्ति कामेसु गेधेन परियुट्ठितानं अभिभूतानं. जनपदत्थावरियप्पत्तानन्ति ¶ जनपदे थिरभावप्पत्तानं. राजकरणीयानीति राजकम्मानि राजूहि कत्तब्बकिच्चानि. तेसु ख्वाहन्ति तेसु अहं. उसुक्कमापन्नोति ब्यापारं आपन्नो. एस किर राजा दिवसस्स तिक्खत्तुं भगवतो उपट्ठानं गच्छति, अन्तरागमनानि बहूनिपि होन्ति. तस्स निबद्धं गच्छतो बलकायो महापि होति अप्पोपि. अथेकदिवसं पञ्चसता चोरा चिन्तयिंसु – ‘‘अयं राजा अवेलाय अप्पेन बलेन समणस्स गोतमस्स उपट्ठानं गच्छति, अन्तरामग्गे नं गहेत्वा रज्जं गण्हिस्सामा’’ति. ते अन्धवने निलीयिंसु. राजानो च नाम महापुञ्ञा होन्ति. अथ तेसंयेव अब्भन्तरतो एको पुरिसो निक्खमित्वा रञ्ञो आरोचेसि. राजा महन्तं बलकायं आदाय अन्धवनं परिवारेत्वा ते सब्बे गहेत्वा अन्धवनतो याव नगरद्वारा मग्गस्स उभोसु पस्सेसु यथा अञ्ञमञ्ञं चक्खुना चक्खुं उपनिबन्धित्वा ओलोकेन्ति, एवं आसन्नानि सूलानि रोपापेत्वा सूलेसु उत्तासेसि. इदं सन्धाय एवमाह.
अथ सत्था चिन्तेसि – ‘‘सचाहं वक्खामि, ‘महाराज, मादिसे नाम सम्मासम्बुद्धे धुरविहारे वसन्ते तया एवरूपं दारुणं कम्मं कतं, अयुत्तं ते कत’न्ति, अथायं राजा मङ्कु हुत्वा सन्थम्भितुं न सक्कुणेय्य, परियायेन धम्मं कथेन्तस्सेव मे सल्लक्खेस्सती’’ति धम्मदेसनं आरभन्तो ¶ तं किं मञ्ञसीतिआदिमाह. तत्थ सद्धायिकोति सद्धातब्बो, यस्स त्वं वचनं सद्दहसीति अत्थो. पच्चयिकोति तस्सेव वेवचनं, यस्स वचनं पत्तियायसीति अत्थो. अब्भसमन्ति आकाससमं. निप्पोथेन्तो आगच्छतीति पथवितलतो याव अकनिट्ठब्रह्मलोका सब्बे सत्ते सण्हकरणीयं तिणचुण्णं विय करोन्तो पिसन्तो आगच्छति.
अञ्ञत्र धम्मचरियायाति ठपेत्वा धम्मचरियं अञ्ञं कातब्बं नत्थि, दसकुसलकम्मपथसङ्खाता धम्मचरियाव कत्तब्बा, भन्तेति – समचरियादीनि तस्सेव वेवचनानि. आरोचेमीति आचिक्खामि. पटिवेदयामीति जानापेमि. अधिवत्ततीति ¶ अज्झोत्थरति. हत्थियुद्धानीति नाळागिरिसदिसे हेमकप्पने नागे अभिरुय्ह युज्झितब्बयुद्धानि. गतीति निप्फत्ति. विसयोति ओकासो, समत्थभावो वा. न हि सक्का तेहि जरामरणं पटिबाहितुं ¶ . मन्तिनो महामत्ताति मन्तसम्पन्ना महोसधविधुरपण्डितादिसदिसा महाअमच्चा. भूमिगतन्ति महालोहकुम्भियो पूरेत्वा भूमियं ठपितं. वेहासट्ठन्ति चम्मपसिब्बके पूरेत्वा तुलासङ्घाटादीसु लग्गेत्वा चेव निय्युहादीसु च पूरेत्वा ठपितं. उपलापेतुन्ति अञ्ञमञ्ञं भिन्दितुं. यथा द्वे जना एकेन मग्गेन न गच्छन्ति एवं कातुं.
नभं आहच्चाति आकासं पूरेत्वा. एवं जरा च मच्चु चाति इध द्वेयेव पब्बता गहिता, राजोवादे पन ‘‘जरा आगच्छति सब्बयोब्बनं विलुम्पमाना’’ति एवं जरा मरणं ब्याधि विपत्तीति चत्तारोपेते आगताव. तस्माति यस्मा हत्थियुद्धादीहि जरामरणं जिनितुं न सक्का, तस्मा. सद्धं निवेसयेति सद्धं निवेसेय्य, पतिट्ठापेय्याति. पञ्चमं.
ततियो वग्गो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
कोसलसंयुत्तवण्णना निट्ठिता.