📜
५. भिक्खुनीसंयुत्तं
१. आळविकासुत्तवण्णना
१६२. भिक्खुनीसंयुत्तस्स ¶ ¶ ¶ पठमे आळविकाति आळवियं जाता आळविनगरतोयेव च निक्खम्म पब्बजिता. अन्धवनन्ति कस्सपसम्मासम्बुद्धस्स चेतिये नवकम्मत्थाय धनं समादपेत्वा आगच्छन्तस्स यसोधरस्स नाम धम्मभाणकस्स अरियपुग्गलस्स अक्खीनि उप्पाटेत्वा तत्थेव अक्खिभेदप्पत्तेहि पञ्चहि चोरसतेहि निवुत्थत्ता ततो पट्ठाय ‘‘अन्धवन’’न्ति सङ्खं गतं वनं. तं किर सावत्थितो दक्खिणपस्से गावुतमत्ते होति राजारक्खाय गुत्तं. तत्थ पविवेककामा भिक्खू च भिक्खुनियो च गच्छन्ति. तस्मा अयम्पि कायविवेकत्थिनी येन तं वनं, तेनुपसङ्कमि. निस्सरणन्ति निब्बानं. पञ्ञायाति पच्चवेक्खणञाणेन. न त्वं जानासि तं पदन्ति त्वं एतं निब्बानपदं वा निब्बानगामिमग्गपदं वा न जानासि. सत्तिसूलूपमाति विनिविज्झनत्थेन सत्तिसूलसदिसा. खन्धासं अधिकुट्टनाति खन्धा तेसं अधिकुट्टनभण्डिका. पठमं.
२. सोमासुत्तवण्णना
१६३. दुतिये ठानन्ति अरहत्तं. दुरभिसम्भवन्ति दुप्पसहं. द्वङ्गुलपञ्ञायाति परित्तपञ्ञाय. यस्मा वा द्वीहि अङ्गुलेहि कप्पासवट्टिं गहेत्वा सुत्तं कन्तन्ति, तस्मा ¶ इत्थी ‘‘द्वङ्गुलपञ्ञा’’ति वुच्चति. ञाणम्हि वत्तमानम्हीति फलसमापत्तिञाणे पवत्तमाने. धम्मं विपस्सतोति चतुसच्चधम्मं विपस्सन्तस्स, पुब्बभागे वा विपस्सनाय आरम्मणभूतं खन्धपञ्चकमेव. किञ्चि वा पन अञ्ञस्मीति अञ्ञं वा किञ्चि ‘‘अहं अस्मी’’ति तण्हामानदिट्ठिवसेन यस्स सिया. दुतियं.
३. किसागोतमीसुत्तवण्णना
१६४. ततिये ¶ किसागोतमीति अप्पमंसलोहितताय किसा, गोतमीति पनस्सा नामं. पुब्बे किर सावत्थियं एकस्मिं कुले असीतिकोटिधनं सब्बं अङ्गाराव जातं. कुटुम्बिको अङ्गारजातानि अनीहरित्वा ¶ – ‘‘अवस्सं कोचि पुञ्ञवा भविस्सति, तस्स पुञ्ञेन पुन पाकतिकं भविस्सती’’ति सुवण्णहिरञ्ञस्स चाटियो पूरेत्वा आपणे ठपेत्वा समीपे निसीदि. अथेका दुग्गतकुलस्स धीता – ‘‘अड्ढमासकं गहेत्वा दारुसाकं आहरिस्सामी’’ति वीथिं गता तं दिस्वा कुटुम्बिकं आह – ‘‘आपणे ताव धनं एत्तकं, गेहे कित्तकं भविस्सती’’ति. किं दिस्वा अम्म एवं कथेसीति? इमं हिरञ्ञसुवण्णन्ति. सो ‘‘पुञ्ञवती एसा भविस्सती’’ति तस्सा वसनट्ठानं पुच्छित्वा आपणे भण्डं पटिसामेत्वा तस्सा मातापितरो उपसङ्कमित्वा एवमाह – ‘‘अम्हाकं गेहे वयप्पत्तो दारको अत्थि, तस्सेतं दारिकं देथा’’ति. किं सामि दुग्गतेहि सद्धिं केळिं करोसीति? मित्तसन्थवो नाम दुग्गतेहिपि सद्धिं होति, देथ नं, कुटुम्बसामिनी भविस्सतीति नं गहेत्वा घरं आनेसि. सा संवासमन्वाय पुत्तं विजाता. पुत्तो पदसा आहिण्डनकाले कालमकासि. सा दुग्गतकुले उप्पज्जित्वा महाकुलं गन्त्वापि ‘‘पुत्तविनासं पत्ताम्ही’’ति उप्पन्नबलवसोका पुत्तस्स सरीरकिच्चं वारेत्वा तं मतकळेवरं आदाय नगरे विप्पलपन्ती चरति.
एकदिवसं महतिया बुद्धवीथिया दसबलस्स ¶ सन्तिकं गन्त्वा – ‘‘पुत्तस्स मे अरोगभावत्थाय भेसज्जं देथ भगवा’’ति आह. गच्छ सावत्थिं आहिण्डित्वा यस्मिं गेहे मतपुब्बो नत्थि, ततो सिद्धत्थकं आहर, पुत्तस्स ते भेसज्जं भविस्सतीति. सा नगरं पविसित्वा धुरगेहतो पट्ठाय भगवता वुत्तनयेन गन्त्वा सिद्धत्थकं याचन्ती घरे घरे, ‘‘कुतो त्वं एवरूपं घरं पस्सिस्ससी’’ति वुत्ता कतिपयानि गेहानि आहिण्डित्वा – ‘‘सब्बेसम्पि किरायं धम्मता, न मय्हं पुत्तस्सेवा’’ति सालायं छवं छड्डेत्वा पब्बज्जं याचि. सत्था ‘‘इमं पब्बाजेतू’’ति भिक्खुनिउपस्सयं पेसेसि. सा खुरग्गेयेव अरहत्तं पापुणि. इमं थेरिं सन्धाय ‘‘अथ खो किसागोतमी’’ति वुत्तं.
एकमासीति एका आसि. रुदम्मुखीति रुदमानमुखी विय. अच्चन्तं मतपुत्ताम्हीति एत्थ ¶ अन्तं अतीतं अच्चन्तं, भावनपुंसकमेतं. इदं वुत्तं होति – यथा पुत्तमरणं अन्तं अतीतं होति, एवं मतपुत्ता अहं, इदानि मम पुन पुत्तमरणं नाम नत्थि. पुरिसा एतदन्तिकाति पुरिसापि मे एतदन्तिकाव ¶ . यो मे पुत्तमरणस्स अन्तो, पुरिसानम्पि मे एसेवन्तो, अभब्बा अहं इदानि पुरिसं गवेसितुन्ति. सब्बत्थ विहता नन्दीति सब्बेसु खन्धायतनधातुभवयोनिगतिठितिनिवासेसु मम तण्हानन्दी विहता. तमोक्खन्धोति अविज्जाक्खन्धो. पदालितोति ञाणेन भिन्नो. ततियं.
४. विजयासुत्तवण्णना
१६५. चतुत्थे पञ्चङ्गिकेनाति आततं विततं आततविततं घनं सुसिरन्ति एवं पञ्चङ्गसमन्नागतेन. निय्यातयामि तुय्हेवाति सब्बे तुय्हंयेव देमि. नाहं तेनत्थिकाति नाहं तेन अत्थिका. पूतिकायेनाति सुवण्णवण्णोपि कायो निच्चं उग्घरितपग्घरितट्ठेन पूतिकायोव, तस्मा एवमाह. भिन्दनेनाति भिज्जनसभावेन. पभङ्गुनाति चुण्णविचुण्णं आपज्जनधम्मेन. अट्टीयामीति अट्टा पीळिता होमि. हरायामीति लज्जामि. सन्ता समापत्तीति ¶ अट्ठविधा लोकियसमापत्ति आरम्मणसन्तताय अङ्गसन्तताय च सन्ताति वुत्ता. सब्बत्थाति सब्बेसु रूपारूपभवेसु, तेसं द्विन्नं भवानं गहितत्ता गहिते कामभवे अट्ठसु च समापत्तीसूति एतेसु सब्बेसु ठानेसु मय्हं अविज्जातमो विहतोति वदति. चतुत्थं.
५. उप्पलवण्णासुत्तवण्णना
१६६. पञ्चमे सुपुप्फितग्गन्ति अग्गतो पट्ठाय सुट्ठु पुप्फितं सालरुक्खं. न चत्थि ते दुतिया वण्णधातूति तव वण्णधातुसदिसा दुतिया वण्णधातु नत्थि, तया सदिसा अञ्ञा भिक्खुनी नत्थीति वदति. इधागता तादिसिका भवेय्युन्ति यथा त्वं इधागता किञ्चि सन्थवं वा सिनेहं वा न लभसि, एवमेवं तेपि तयाव सदिसा भवेय्युं. पखुमन्तरिकायन्ति द्विन्नं अक्खीनं मज्झे नासवंसेपि तिट्ठन्तिं मं न पस्ससि. वसीभूतम्हीति वसीभूता अस्मि. पञ्चमं.
६. चालासुत्तवण्णना
१६७. छट्ठे ¶ को नु तं इदमादपयीति को नु मन्दबुद्धि बालो तं एवं गाहापेसि? परिक्लेसन्ति अञ्ञम्पि नानप्पकारं उपद्दवं. इदानि यं मारो आह ¶ – ‘‘को नु तं इदमादपयी’’ति, तं मद्दन्ती – ‘‘न मं अन्धबालो आदपेसि, लोके पन अग्गपुग्गलो सत्था धम्मं देसेसी’’ति दस्सेतुं, बुद्धोतिआदिमाह. तत्थ सच्चे निवेसयीति परमत्थसच्चे निब्बाने निवेसेसि. निरोधं अप्पजानन्ताति निरोधसच्चं अजानन्ता. छट्ठं.
७. उपचालासुत्तवण्णना
१६८. सत्तमे ¶ एन्ति मारवसं पुनाति पुनप्पुनं मरणमारकिलेसमारदेवपुत्तमारानं वसं आगच्छन्ति. पधूपितोति सन्तापितो. अगति यत्थ मारस्साति यत्थ तुय्हं मारस्स अगति. तत्थाति तस्मिं निब्बाने. सत्तमं.
८. सीसुपचालासुत्तवण्णना
१६९. अट्ठमे समणी विय दिस्ससीति समणिसदिसा दिस्ससि. किमिव चरसि मोमूहाति किं कारणा मोमूहा विय चरसि? इतो बहिद्धाति इमम्हा सासना बहि. पासं डेन्तीति पासण्डा, सत्तानं चित्तेसु दिट्ठिपासं खिपन्तीति अत्थो. सासनं पन पासे मोचेति, तस्मा पासण्डोति न वुच्चति, इतो बहिद्धायेव पासण्डा होन्ति. पसीदन्तीति संसीदन्ति लग्गन्ति.
इदानि ‘‘कं नु उद्दिस्स मुण्डासी’’ति पञ्हं कथेन्ती अत्थि सक्यकुले जातोतिआदिमाह. तत्थ सब्बाभिभूति सब्बानि खन्धायतनधातुभवयोनिगतिआदीनि अभिभवित्वा ठितो. मरणमारादयो नुदि नीहरीति मारनुदो. सब्बत्थमपराजितोति सब्बेसु रागादीसु वा मारयुद्धे वा अजितो. सब्बत्थ मुत्तोति सब्बेसु खन्धादीसु मुत्तो. असितोति तण्हादिट्ठिनिस्सयेन ¶ अनिस्सितो. सब्बकम्मक्खयं पत्तोति सब्बकम्मक्खयसङ्खातं अरहत्तं पत्तो. उपधिसङ्खयेति उपधिसङ्खयसङ्खाते निब्बाने आरम्मणतो विमुत्तो. अट्ठमं.
९. सेलासुत्तवण्णना
१७०. नवमे केनिदं पकतन्ति केन इदं कतं. बिम्बन्ति अत्तभावं सन्धाय वदति. अघन्ति दुक्खपतिट्ठानत्ता अत्तभावमेव वदति. हेतुभङ्गाति हेतुनिरोधेन पच्चयवेकल्लेन. नवमं.
१०. वजिरासुत्तवण्णना
१७१. दसमे ¶ ¶ नयिध सत्तुपलब्भतीति इमस्मिं सुद्धसङ्खारपुञ्जे परमत्थतो सत्तो नाम न उपलब्भति. खन्धेसु सन्तेसूति पञ्चसु खन्धेसु विज्जमानेसु तेन तेनाकारेन ववत्थितेसु. सम्मुतीति सत्तोति समञ्ञामत्तमेव होति. दुक्खन्ति पञ्चक्खन्धदुक्खं. नाञ्ञत्र दुक्खाति ठपेत्वा दुक्खं अञ्ञो नेव सम्भोति न निरुज्झतीति. दसमं.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
भिक्खुनीसंयुत्तवण्णना निट्ठिता.