📜

६. ब्रह्मसंयुत्तं

१. पठमवग्गो

१. ब्रह्मायाचनसुत्तवण्णना

१७२. ब्रह्मसंयुत्तस्स पठमे परिवितक्को उदपादीति सब्बबुद्धानं आचिण्णसमाचिण्णो अयं चेतसो वितक्को उदपादि. कदा उदपादीति? बुद्धभूतस्स अट्ठमे सत्ताहे राजायतनमूले सक्केन देवानमिन्देन आभतं दन्तकट्ठञ्च ओसधहरीतकञ्च खादित्वा मुखं धोवित्वा चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमयपत्ते तपुस्सभल्लिकानं पिण्डपातं परिभुञ्जित्वा पुन पच्चागन्त्वा अजपालनिग्रोधे निसिन्नमत्तस्स.

अधिगतोति पटिविद्धो. धम्मोति चतुसच्चधम्मो. गम्भीरोति उत्तानपटिक्खेपवचनमेतं. दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधो दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुं. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो. निपुणोति सण्हो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो. आलयरामाति सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति, तस्मा ते आलयाति वुच्चन्ति. अट्ठसततण्हाविचरितानि वा अल्लीयन्ति, तस्मापि आलयाति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु सुट्ठु मुदिताति आलयसम्मुदिता. यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति, एवमिमेहिपि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मुदिता अनुक्कण्ठिता वसन्ति. तेन तेसं भगवा दुविधं आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयरामा’’तिआदिमाह.

तत्थ यदिदन्ति निपातो, तस्स ठानं सन्धाय ‘‘यं इद’’न्ति, पटिच्चसमुप्पादं सन्धाय ‘‘यो अय’’न्ति एवमत्थो दट्ठब्बो. इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो. सङ्खारादिपच्चयानं एतं अधिवचनं. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि समन्ति, वूपसम्मन्ति, तस्मा सब्बसङ्खारसमथोति वुच्चति. यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधोति वुच्चति. या पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो. कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति. चित्ते पन उभयम्पेतं बुद्धानं नत्थि. अपिस्सूति अनुब्रूहनत्थे निपातो. सो ‘‘न केवलं अयं परिवितक्को उदपादि, इमापि गाथा पटिभंसू’’ति दीपेति. अनच्छरियाति अनुअच्छरिया. पटिभंसूति पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं, परिवितक्कयितब्बतं पापुणिंसु.

किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय. बुद्धानं हि चत्तारोपि मग्गा सुखपटिपदाव होन्ति. पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतपटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सुअञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं. हलन्ति एत्थ -कारो निपातमत्तो, अलन्ति अत्थो. पकासितुन्ति देसितुं, एवं किच्छेन अधिगतस्स अलं देसितुं परियत्तं देसितुं. को अत्थो देसितेनाति वुत्तं होति? रागदोसपरेतेहीति रागदोसफुट्ठेहि रागदोसानुगतेहि वा.

पटिसोतगामिन्ति निच्चादीनं पटिसोतं, ‘‘अनिच्चं दुक्खमनत्ता असुभ’’न्ति एवं गतं चतुसच्चधम्मं. रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता. न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति , ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं. तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थटा.

अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो. कस्मा पनस्स एवं चित्तं नमि? ननु एस मुत्तो मोचेस्सामि, तिण्णो तारेस्सामि –

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति. (बु. वं. २.५६) –

पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति? सच्चमेतं, तदेवं पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि. तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं, धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता. अथस्स – ‘‘इमे सत्ता कञ्जियपुण्णा लाबु विय, तक्कभरिता चाटि विय, वसातेलपीतपिलोतिका विय, अञ्जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति? चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि.

‘‘अयञ्च धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटिया कोटिपटिपादनं विय दुरनुबोधो. ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि, तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सापि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं विसोधेन्तस्सापि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ. इति मादिसेनापि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो. तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति? धम्मगम्भीरपच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बं.

अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि. जानाति हि भगवा – ‘‘मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका. ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि. अथ नं महाब्रह्मा याचित्वा देसापेसि. सन्तो वत भो धम्मो, पणीतो वत भो धम्मो’ति मञ्ञमाना सुस्सूसिस्सन्ती’’ति. इदम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं.

सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो. तत्र नं ‘‘सहम्पतिब्रह्मा’’ति पटिसञ्जानन्ति. तं सन्धायाह ‘‘ब्रह्मुनो सहम्पतिस्सा’’ति. नस्सति वत भोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु. यत्र हि नामाति यस्मिं नाम लोके. पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि. अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावाति अप्परजक्खजातिका. अस्सवनताति अस्सवनताय. भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवसेन कताधिकारा परिपाकगता पदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति.

पातुरहोसीति पातुभवि. समलेहि चिन्तितोति समलेहि छहि सत्थारेहि चिन्तितो. ते हि पुरेतरं उप्पज्जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय, विसं सिञ्चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु. अपापुरेतन्ति विवरं एतं. अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं. सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु ताव भगवाति याचति.

सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव. न हि तस्स ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि ठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य , तथा त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञाणेन समन्तचक्खु भगवा धम्ममयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अवेक्खस्सु उपधारय उपपरिक्ख. अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा, तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं, चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं न केदारपाळियो न कुटियो न तत्थ सयितमनुस्सा पञ्ञायेय्युं. कुटिकासु पन अग्गिजालामत्तकमेव पञ्ञायेय्य, एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्ता सरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं आगच्छन्ति सो अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं –

‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४);

अज्झेसनन्ति याचनं. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसं हि द्विन्नं ञाणानं ‘‘बुद्धचक्खू’’ति नामं, सब्बञ्ञुतञ्ञाणस्स ‘‘समन्तचक्खू’’ति, तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति. अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम.

अयं पनेत्थ पाळि – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो, कुसीतो. उपट्ठितस्सति, मुट्ठस्सति. समाहितो , असमाहितो. पञ्ञवा, दुप्पञ्ञो पुग्गलो महारजक्खो. तथा सद्धो पुग्गलो तिक्खिन्द्रियो…पे… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी. लोकोति खन्धलोको, आयतनलोको, धातुलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको. एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका नामञ्च रूपञ्च. तयो लोका तिस्सो वेदना. चत्तारो लोका चत्तारो आहारा. पञ्च लोका पञ्चुपादानक्खन्धा. छ लोका छ अज्झत्तिकानि आयतनानि. सत्त लोका सत्त विञ्ञाणट्ठितियो. अट्ठ लोका अट्ठ लोकधम्मा. नव लोका नव सत्तावासा. दस लोका दसायतनानि. द्वादस लोका द्वादसायतनानि. अट्ठारस लोका अट्ठारस धातुयो. वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा, इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञासि पटिविज्झि. इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाण’’न्ति (पटि. म. १.११२).

उप्पलिनियन्ति उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म ठितानी ति उदकं अतिक्कमित्वा ठितानि. तत्थ यानि अच्चुग्गम्म ठितानि, तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि पन समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारुळ्हानि. आहरित्वा पन दीपेतब्बानीति दीपितानि. यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेवं उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला.

तत्थ ‘‘यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो (पु. प. १४८-१५१). तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो – ‘‘अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि पुप्फानि विय पदपरमो’’ति अद्दस्स. पस्सन्तो च ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू’’ति एवं सब्बाकारतोव अद्दस.

तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति. पदपरमानं अनागतत्थाय वासना होति. अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ये सन्धाय वुत्तं – ‘‘कतमे सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा. कतमे सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे… इमे ते सत्ता भब्बा’’ति (विभ. ८२७; पटि. म. १.११५). तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा, ‘‘एत्तका रागचरिता एत्तका दोस-मोहचरिता वितक्क-सद्धा-बुद्धिचरिता’’ति छ कोट्ठासे अकासि. एवं कत्वा धम्मं देसेस्सामीति चिन्तेसि.

पच्चभासीति पतिअभासि. अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितोति दस्सेति. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु विस्सज्जेन्तु. पच्छिमपदद्वये अयमत्थो – अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं. इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि तेसं सङ्कप्पन्ति.

अन्तरधायीति सत्थारं गन्धमालादीहि पूजेत्वा अन्तरहितो, सकट्ठानमेव गतोति अत्थो. गते च पन तस्मिं भगवा ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति? आळारुदकानं कालङ्कतभावं, पञ्चवग्गियानञ्च बहूपकारभावं ञत्वा तेसं धम्मं देसेतुकामो बाराणसियं इसिपतनं गन्त्वा धम्मचक्कं पवत्तेसीति. पठमं.

२. गारवसुत्तवण्णना

१७३. दुतिये उदपादीति अयं वितक्को पञ्चमे सत्ताहे उदपादि. अगारवोति अञ्ञस्मिं गारवरहितो, कञ्चि गरुट्ठाने अट्ठपेत्वाति अत्थो. अप्पतिस्सोति पतिस्सयरहितो, कञ्चि जेट्ठकट्ठाने अट्ठपेत्वाति अत्थो.

सदेवकेतिआदीसु सद्धिं देवेहि सदेवके. देवग्गहणेन चेत्थ मारब्रह्मेसु गहितेसुपि मारो नाम वसवत्ती सब्बेसं उपरि वसं वत्तेति, ब्रह्मा नाम महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति. द्वीहि द्वीसु…पे… दसहि अङ्गुलीहि दससुपि चक्कवाळसहस्सेसु आलोकं फरति, सो इमिना सीलसम्पन्नतरोति वत्तुं मा लभतूति समारके सब्रह्मकेति विसुं वुत्तं. तथा समणा नाम एकनिकायादिवसेन बहुस्सुता सीलवन्तो पण्डिता, ब्राह्मणापि वत्थुविज्जादिवसेन बहुस्सुता पण्डिता, ते इमिना सीलसम्पन्नतराति वत्तुं मा लभन्तूति सस्समणब्राह्मणिया पजायाति वुत्तं. सदेवमनुस्सायाति इदं पन निप्पदेसतो दस्सनत्थं गहितमेव गहेत्वा वुत्तं. अपिचेत्थ पुरिमानि तीणि पदानि लोकवसेन वुत्तानि, पच्छिमानि द्वे पजावसेन. सीलसम्पन्नतरन्ति सीलेन सम्पन्नतरं, अधिकतरन्ति अत्थो. सेसेसुपि एसेव नयो. एत्थ च सीलादयो चत्तारो धम्मा लोकियलोकुत्तरा कथिता, विमुत्तिञाणदस्सनं लोकियमेव. पच्चवेक्खणञाणं हेतं.

पातुरहोसीति – ‘‘अयं सत्था अवीचितो याव भवग्गा सीलादीहि अत्तना अधिकतरं अपस्सन्तो ‘मया पटिविद्धं नवलोकुत्तरधम्ममेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिस्सामी’ति चिन्तेति, कारणं भगवा चिन्तेति, अत्थं वुड्ढिविसेसं चिन्तेति, गच्छामिस्स उस्साहं जनेस्सामी’’ति चिन्तेत्वा पुरतो पाकटो अहोसि, अभिमुखे अट्ठासीति अत्थो.

विहरन्ति चाति एत्थ यो वदेय्य ‘‘विहरन्तीति वचनतो पच्चुप्पन्नेपि बहू बुद्धा’’ति, सो ‘‘भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो’’ति इमिना वचनेन पटिबाहितब्बो.

‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति. (महाव. ११; म. नि. १.२८५) –

आदीहि चस्स सुत्तेहि अञ्ञेसं बुद्धानं अभावो दीपेतब्बो. तस्माति यस्मा सब्बेपि बुद्धा सद्धम्मगरुनो, तस्मा. महत्तमभिकङ्खताति महन्तभावं पत्थयमानेन. सरं बुद्धान-सासनन्ति बुद्धानं सासनं सरन्तेन. दुतियं.

३. ब्रह्मदेवसुत्तवण्णना

१७४. ततिये एकोति ठानादीसु इरियापथेसु एकको, एकविहारीति अत्थो. वूपकट्ठोति कायेन वूपकट्ठो निस्सटो. अप्पमत्तोति सतिया अविप्पवासे ठितो. आतापीति वीरियातापेन समन्नागतो. पहितत्तोति पेसितत्तो. कुलपुत्ताति आचारकुलपुत्ता. सम्मदेवाति न इणट्टा न भयट्टा न जीवितपकता हुत्वा, यथा वा तथा वा पब्बजितापि ये अनुलोमपटिपदं पूरेन्ति, ते सम्मदेव अगारस्मा अनगारियं पब्बजन्ति नाम. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरियफलं. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति सामं जानित्वा पच्चक्खं कत्वा. उपसम्पज्जाति पटिलभित्वा सम्पादेत्वा विहासि. एवं विहरन्तो च खीणा जाति…पे… अब्भञ्ञासीति. एतेनस्स पच्चवेक्खणभूमि दस्सिता.

कतमा पनस्स जाति खीणा, कथञ्च नं अब्भञ्ञासीति? वुच्चते, न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता तत्थ वायामाभावतो, न पच्चुप्पन्ना विज्जमानत्ता. मग्गस्स पन अभावितत्ता या उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति. सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा – ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होती’’ति जानन्तो जानाति.

वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं . कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय, एवं सोळसकिच्चभावाय, किलेसक्खयाय वा कतमग्गभावना नत्थीति. अथ वा इत्थत्तायाति इत्थत्तभावतो, इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलको रुक्खो वियाति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहतं अब्भन्तरो अहोसि.

सपदानन्ति सपदानचारं, सम्पत्तघरं अनुक्कम्म पटिपाटिया चरन्तो. उपसङ्कमीति उपसङ्कमन्तो. माता पनस्स पुत्तं दिस्वाव घरा निक्खम्म पत्तं गहेत्वा अन्तोनिवेसनं पवेसेत्वा पञ्ञत्तासने निसीदापेसि.

आहुतिं निच्चं पग्गण्हातीति निच्चकाले आहुतिपिण्डं पग्गण्हाति. तं दिवसं पन तस्मिं घरे भूतबलिकम्मं होति. सब्बगेहं हरितुपलित्तं विप्पकिण्णलाजं वनमालपरिक्खित्तं उस्सितद्धजपटाकं तत्थ तत्थ पुण्णघरे ठपेत्वा दण्डदीपिका जालेत्वा गन्धचुण्णमालादीहि अलङ्कतं, समन्ततो सञ्छादियमाना धूमकटच्छु अहोसि. सापि ब्राह्मणी कालस्सेव वुट्ठाय सोळसहि गन्धोदकघटेहि न्हायित्वा सब्बालङ्कारेन अत्तभावं अलङ्करि. सा तस्मिं समये महाखीणासवं निसीदापेत्वा, यागुउळुङ्कमत्तम्पि अदत्वा, ‘‘महाब्रह्मं भोजेस्सामी’’ति सुवण्णपातियं पायासं पूरेत्वा सप्पिमधुसक्खरादीहि योजेत्वा निवेसनस्स पच्छाभागे हरितुपलित्तभावादीहि अलङ्कता भूतपीठिका अत्थि. सा तं पातिं आदाय, तत्थ गन्त्वा, चतूसु कोणेसु मज्झे च एकेकं पायासपिण्डं ठपेत्वा, एकं पिण्डं हत्थेन गहेत्वा, याव कप्परा सप्पिना पग्घरन्तेन पथवियं जाणुमण्डलं पतिट्ठापेत्वा ‘‘भुञ्जतु भवं महाब्रह्मा, सायतु भवं महाब्रह्मा, तप्पेतु भवं महाब्रह्मा’’ति वदमाना ब्रह्मानं भोजेति.

एतदहोसीति महाखीणासवस्स सीलगन्धं छदेवलोके अज्झोत्थरित्वा ब्रह्मलोकं उपगतं घायमानस्स एतं अहोसि. संवेजेय्यन्ति चोदेय्यं, सम्मापटिपत्तियं योजेय्यं. ‘अयं हि एवरूपं अग्गदक्खिणेय्यं महाखीणासवं निसीदापेत्वा यागुउळुङ्कमत्तम्पि अदत्वा, ‘‘महाब्रह्मं भोजेस्सामी’’ति तुलं पहाय हत्थेन तुलयन्ती विय, भेरिं पहाय कुच्छिं वादेन्ती विय, अग्गिं पहाय खज्जोपनकं धममाना विय भूतबलिं कुरुमाना आहिण्डति. गच्छामिस्सा मिच्छादस्सनं भिन्दित्वा अपायमग्गतो उद्धरित्वा यथा असीतिकोटिधनं बुद्धसासने विप्पकिरित्वा सग्गमग्गं आरोहति, तथा करोमीति वुत्तं होति.

दूरे इतोति इमम्हा ठाना दूरे ब्रह्मलोको. ततो हि कूटागारमत्ता सिला पातिता एकेन अहोरत्तेन अट्ठचत्तालीसयोजनसहस्सानि खेपयमाना चतूहि मासेहि पथवियं पतिट्ठहेय्य, सब्बहेट्ठिमोपि ब्रह्मलोको एवं दूरे. यस्साहुतिन्ति यस्स ब्रह्मुनो आहुतिं पग्गण्हासि, तस्स ब्रह्मलोको दूरेति अत्थो. ब्रह्मपथन्ति एत्थ ब्रह्मपथो नाम चत्तारि कुसलज्झानानि, विपाकज्झानानि पन नेसं जीवितपथो नाम, तं ब्रह्मपथं अजानन्ती त्वं किं जप्पसि विप्पलपसि? ब्रह्मानो हि सप्पीतिकज्झानेन यापेन्ति, न एतं तिणबीजानि पक्खिपित्वा रन्धं गोयूसं खादन्ति, मा अकारणा किलमसीति.

एवं वत्वा पुन सो महाब्रह्मा अञ्जलिं पग्गय्ह अवकुज्जो हुत्वा थेरं उपदिसन्तो एसो हि ते ब्राह्मणि ब्रह्मदेवोतिआदिमाह. तत्थ निरूपधिकोति किलेसाभिसङ्खारकामगुणोपधीहि विरहितो. अतिदेवपत्तोति देवानं अतिदेवभावं ब्रह्मानं अतिब्रह्मभावं पत्तो. अनञ्ञपोसीति ठपेत्वा इमं अत्तभावं अञ्ञस्स अत्तभावस्स वा पुत्तदारस्स वा अपोसनताय अनञ्ञपोसी.

आहुनेय्योति आहुनपिण्डं पटिग्गहेतुं युत्तो. वेदगूति चतुमग्गसङ्खातेहि वेदेहि दुक्खस्सन्तं गतो. भावितत्तोति अत्तानं भावेत्वा वड्ढेत्वा ठितो. अनूपलित्तोति तण्हादीहि लेपेहि आलित्तो. घासेसनं इरियतीति आहारपरियेसनं चरति.

न तस्स पच्छा न पुरत्थमत्थीति पच्छा वुच्चति अतीतं, पुरत्थं वुच्चति अनागतं, अतीतानागतेसु खन्धेसु छन्दरागविरहितस्स पच्छा वा पुरत्थं वा नत्थीति वदति. सन्तोतिआदीसु रागादिसन्तताय सन्तो. कोधधूमविगमा विधूमो, दुक्खाभावा अनीघो, कत्तरदण्डादीनि गहेत्वा विचरन्तोपि वधकचेतनाय अभावा निक्खित्तदण्डो. तसथावरेसूति एत्थ पन पुथुज्जना तसा नाम, खीणासवा थावरा नाम. सत्त पन सेखा तसाति वत्तुं न सक्का, थावरा न होन्ति, भजमाना पन थावरपक्खमेव भजन्ति. सो त्याहुतिन्ति सो ते आहुतिं.

विसेनिभूतोति किलेससेनाय विसेनो जातो. अनेजोति नित्तण्हो. सुसीलोति खीणासवसीलेन सुसीलो. सुविमुत्तचित्तोति फलविमुत्तिया सुट्ठु विमुत्तचित्तो. ओघतिण्णन्ति चत्तारो ओघे तिण्णं. एत्तकेन कथामग्गेन ब्रह्मा थेरस्स वण्णं कथेन्तो आयतने ब्राह्मणिं नियोजेसि. अवसानगाथा पन सङ्गीतिकारेहि ठपिता. पतिट्ठपेसि दक्खिणन्ति चतुपच्चयदक्खिणं पतिट्ठपेसि. सुखमायतिकन्ति सुखायतिकं आयतिं सुखविपाकं, सुखावहन्ति अत्थो. ततियं.

४. बकब्रह्मसुत्तवण्णना

१७५. चतुत्थे पापकं दिट्ठिगतन्ति लामिका सस्सतदिट्ठि. इदं निच्चन्ति इदं सह कायेन ब्रह्मट्ठानं अनिच्चं ‘‘निच्च’’न्ति वदति. धुवादीनि तस्सेव वेवचनानि. तत्थ धुवन्ति थिरं. सस्सतन्ति सदा विज्जमानं. केवलन्ति अखण्डं सकलं. अचवनधम्मन्ति अचवनसभावं. इदं हि न जायतीतिआदीसु इमस्मिं ठाने कोचि जायनको वा जीयनको वा मीयनको वा चवनको वा उपपज्जनको वा नत्थि, तं सन्धाय वदति. इतो च पनञ्ञन्ति इतो सहकाया ब्रह्मट्ठाना उत्तरि अञ्ञं निस्सरणं नाम नत्थीति. एवमस्स थामगता सस्सतदिट्ठि उप्पन्ना होति. एवंवादी च पन सो उपरि तिस्सो झानभूमियो चत्तारो मग्गे चत्तारि फलानि निब्बानन्ति सब्बं पटिबाहति. कदा पनस्स सा दिट्ठि उप्पन्नाति? पठमज्झानभूमियं निब्बत्तकाले. दुतियज्झानभूमियन्ति एके.

तत्रायं अनुपुब्बिकथा – हेट्ठुपपत्तिको किरेस ब्रह्मा अनुप्पन्ने बुद्धुप्पादे इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा चतुत्थज्झानभूमियं वेहप्फलब्रह्मलोके पञ्चकप्पसतिकं आयुं गहेत्वा निब्बत्ति. तत्थ यावतायुकं ठत्वा हेट्ठुपपत्तिकं कत्वा ततियज्झानं पणीतं भावेत्वा सुभकिण्हब्रह्मलोके चतुसट्ठिकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ दुतियज्झानं भावेत्वा आभस्सरे अट्ठ कप्पे आयुं गहेत्वा निब्बत्ति. तत्थ पठमज्झानं भावेत्वा, पठमज्झानभूमियं कप्पायुको हुत्वा निब्बत्ति . सो पठमकाले अत्तना कतकम्मञ्च निब्बत्तट्ठानञ्च अञ्ञासि, काले पन गच्छन्ते गच्छन्ते उभयं पमुस्सित्वा सस्सतदिट्ठिं उप्पादेसि.

अविज्जागतोति अविज्जाय गतो समन्नागतो अञ्ञाणी अन्धीभूतो. यत्र हि नामाति यो नाम. वक्खतीति भणति. ‘‘यत्रा’’ति निपातयोगेन पन अनागतवचनं कतं.

एवं वुत्ते सो ब्रह्मा यथा नाम मग्गचोरो द्वे तयो पहारे अधिवासेन्तो सहाये अनाचिक्खित्वापि उत्तरिं पहारं पहरियमानो ‘‘असुको च असुको च मय्हं सहायो’’ति आचिक्खति, एवमेव भगवता सन्तज्जियमानो सतिं लभित्वा, ‘‘भगवा मय्हं पदानुपदं पेक्खन्तो मं निप्पीळितुकामो’’ति भीतो अत्तनो सहाये आचिक्खन्तो द्वासत्ततीतिआदिमाह. तस्सत्थो – भो गोतम, मयं द्वासत्तति जना पुञ्ञकम्मा तेन पुञ्ञकम्मेन इध निब्बत्ता. वसवत्तिनो सयं अञ्ञेसं वसे अवत्तित्वा परे अत्तनो वसे वत्तेम, जातिञ्च जरञ्च अतीता, अयं नो वेदेहि गतत्ता ‘‘वेदगू’’ति सङ्खं गता भगवा अन्तिमा ब्रह्मुपपत्ति. अस्माभिजप्पन्ति जना अनेकाति अनेकजना अम्हे अभिजप्पन्ति. ‘‘अयं खो भवं ब्रह्मा, महाब्रह्मा, अभिभू, अनभिभूतो, अञ्ञदत्थुदसो, वसवत्ती, इस्सरो, कत्ता, निम्माता, सेट्ठो, सजिता, वसी, पिता भूतभब्यान’’न्ति एवं पत्थेन्ति पिहेन्तीति.

अथ नं भगवा अप्पं हि एतन्तिआदिमाह. तत्थ एतन्ति यं त्वं इध तव आयुं ‘‘दीघ’’न्ति मञ्ञसि, एतं अप्पं परित्तकं. सतं सहस्सानं निरब्बुदानन्ति निरब्बुदगणनाय सतसहस्सनिरब्बुदानं. आयुं पजानामीति, ‘‘इदानि तव अवसिट्ठं एत्तकं आयू’’ति अहं जानामि. अनन्तदस्सी भगवा हमस्मीति, भगवा, तुम्हे ‘‘अहं अनन्तदस्सी जातिआदीनि उपातिवत्तो’’ति वदथ. किं मे पुराणन्ति, यदि त्वं अनन्तदस्सी, एवं सन्ते इदं मे आचिक्ख, किं मय्हं पुराणं? वतसीलवत्तन्ति सीलमेव वुच्चति. यमहं विजञ्ञाति यं अहं तया कथितं जानेय्यं, तं मे आचिक्खाति वदति.

इदानिस्स आचिक्खन्तो भगवा यं त्वं अपायेसीतिआदिमाह. तत्रायं अधिप्पायो – पुब्बे किरेस कुलघरे निब्बत्तित्वा कामेसु आदीनवं दिस्वा – ‘‘जातिजरामरणस्स अन्तं करिस्सामी’’ति निक्खम्म इसिपब्बज्जं पब्बजित्वा समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानस्स लाभी हुत्वा गङ्गातीरे पण्णसालं कारेत्वा झानरतिया वीतिनामेति. तदा च कालेनकालं सत्थवाहा पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जन्ति. मरुकन्तारे पन दिवा न सक्का गन्तुं, रत्तिं गमनं होति. अथ पुरिमसकटस्स अग्गयुगे युत्तबलिबद्दा गच्छन्ता गच्छन्ता निवत्तित्वा आगतमग्गाभिमुखा अहेसुं, सब्बसकटानि तथेव निवत्तित्वा अरुणे उग्गते निवत्तितभावं जानिंसु. तेसञ्च तदा कन्तारं अतिक्कमनदिवसो अहोसि. सब्बं दारुदकं परिक्खीणं – तस्मा ‘‘नत्थि दानि अम्हाकं जीवित’’न्ति चिन्तेत्वा, गोणे चक्केसु बन्धित्वा, मनुस्सा सकटच्छायं पविसित्वा निपज्जिंसु.

तापसोपि कालस्सेव पण्णसालतो निक्खमित्वा पण्णसालद्वारे निसिन्नो गङ्गं ओलोकयमानो अद्दस गङ्गं महता उदकोघेन पूरियमानं पवत्तितमणिक्खन्धं विय आगच्छन्तं, दिस्वा चिन्तेसि – ‘‘अत्थि नु खो इमस्मिं लोके एवरूपस्स मधुरोदकस्स अलाभेन किलिस्समाना सत्ता’’ति? सो एवं आवज्जेन्तो मरुकन्तारे तं सत्थं दिस्वा ‘इमे सत्ता मा नस्सन्तू’ति ‘‘इतो चितो च महाउदकक्खन्धो छिज्जित्वा मरुकन्तारे सत्थाभिमुखो गच्छतू’’ति अभिञ्ञाचित्तेन अधिट्ठासि. सह चित्तुप्पादेन मातिकारुळ्हं विय उदकं तत्थ अगमासि. मनुस्सा उदकसद्देन वुट्ठाय उदकं दिस्वा हट्ठतुट्ठा न्हायित्वा पिवित्वा गोणेपि पायेत्वा सोत्थिना इच्छितट्ठानं अगमंसु. सत्था तं ब्रह्मुनो पुब्बकम्मं दस्सेन्तो पठमं गाथमाह. तत्थ अपायेसीति पायेसि. अ-कारो निपातमत्तं. गम्मनीति गिम्हे. सम्परेतेति गिम्हातपेन फुट्ठे अनुगते.

अपरस्मिम्पि समये तापसो गङ्गातीरे पण्णसालं मापेत्वा अरञ्ञगामकं निस्साय वसति. तेन च समयेन चोरा तं गामं पहरित्वा हत्थसारं गहेत्वा गावियो च करमरे च गहेत्वा गच्छन्ति. गावोपि सुनखापि मनुस्सापि महाविरवं विरवन्ति. तापसो तं सद्दं सुत्वा ‘‘किन्नु खो एत’’न्ति? आवज्जेन्तो ‘‘मनुस्सानं भयं उप्पन्न’’न्ति ञत्वा ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाचित्तेन चोरानं पटिपथे चतुरङ्गिनिं सेनं मापेसि. कम्मसज्जा आगच्छन्ता चोरा दिस्वा, ‘‘राजा मञ्ञे आगतो’’ति विलोपं छड्डेत्वा पक्कमिंसु. तापसो ‘‘यं यस्स सन्तकं, तं तस्सेव होतू’’ति अधिट्ठासि, तं तथेव अहोसि. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो दुतियं गाथमाह. तत्थ एणिकूलस्मिन्ति गङ्गातीरे. गय्हकं नीयमानन्ति गहेत्वा नीयमानं, करमरं नीयमानन्तिपि अत्थो.

पुन एकस्मिं समये उपरिगङ्गावासिकं एकं कुलं हेट्ठागङ्गावासिकेन कुलेन सद्धिं मित्तसन्थवं कत्वा, नावासङ्घाटं बन्धित्वा, बहुं खादनीयञ्चेव भोजनीयञ्च गन्धमालादीनि च आरोपेत्वा गङ्गासोतेन आगच्छति. मनुस्सा खादमाना भुञ्जमाना नच्चन्ता गायन्ता देवविमानेन गच्छन्ता विय बलवसोमनस्सा अहेसुं. गङ्गेय्यको नागो दिस्वा कुपितो ‘‘इमे मयि सञ्ञम्पि न करोन्ति. इदानि ने समुद्दमेव पापेस्सामी’’ति महन्तं अत्तभावं मापेत्वा उदकं द्विधा भिन्दित्वा उट्ठाय फणं कत्वा, सुसुकारं करोन्तो अट्ठासि. महाजनो दिस्वा भीतो विस्सरमकासि. तापसो पण्णसालायं निसिन्नो सुत्वा, ‘‘इमे गायन्ता नच्चन्ता सोमनस्सजाता आगच्छन्ति. इदानि पन भयरवं रविंसु, किन्नु खो’’ति? आवज्जेन्तो नागराजं दिस्वा, ‘‘मयि पस्सन्ते सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा अत्तभावं पजहित्वा सुपण्णवण्णं मापेत्वा नागराजस्स दस्सेसि. नागराजा भीतो फणं संहरित्वा उदकं पविट्ठो, महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो ततियं गाथमाह. तत्थ लुद्देनाति दारुणेन. मनुस्सकम्याति मनुस्सकामताय, मनुस्से विहेठेतुकामतायाति अत्थो.

अपरस्मिम्पि समये एस इसिपब्बज्जं पब्बजित्वा केसवो नाम तापसो अहोसि. तेन समयेन अम्हाकं बोधिसत्तो कप्पो नाम माणवो केसवस्स बद्धचरो अन्तेवासिको हुत्वा आचरियस्स किंकारपटिस्सावी मनापचारी बुद्धिसम्पन्नो अत्थचरो अहोसि. केसवो तेन विना वसितुं न सक्कोति, तं निस्सायेव जीविकं कप्पेसि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो चतुत्थं गाथमाह.

तत्थ बद्धचरोति अन्तेवासिको, सो पन जेट्ठन्तेवासिको अहोसि. सम्बुद्धिमन्तं वतिनं अमञ्ञीति, ‘‘सम्मा बुद्धिमा वतसम्पन्नो अय’’न्ति एवं मञ्ञमानो कप्पो तव अन्तेवासिको अहोसिं अहं सो तेन समयेनाति दस्सेति. अञ्ञेपि जानासीति न केवलं मय्हं आयुमेव, अञ्ञेपि त्वं जानासियेव. तथा हि बुद्धोति तथा हि त्वं बुद्धो, यस्मा बुद्धो, तस्मा जानासीति अत्थो. तथा हि त्यायं जलितानुभावोति यस्मा च त्वं बुद्धो, तस्मा ते अयं जलितो आनुभावो. ओभासयं तिट्ठतीति सब्बं ब्रह्मलोकं ओभासयन्तो तिट्ठति. चतुत्थं.

५. अञ्ञतरब्रह्मसुत्तवण्णना

१७६. पञ्चमे तेजोधातुं समापज्जित्वाति तेजोकसिणपरिकम्मं कत्वा पादकज्झानतो वुट्ठाय, ‘‘सरीरतो जाला निक्खमन्तू’’ति अधिट्ठहन्तो अधिट्ठानचित्तानुभावेन सकलसरीरतो जाला निक्खमन्ति, एवं तेजोधातुं समापन्नो नाम होति, तथा समापज्जित्वा. तस्मिं ब्रह्मलोकेति कस्मा थेरो तत्थ अगमासि? थेरस्स किर तेजोधातुं समापज्जित्वा तस्स ब्रह्मुनो उपरि निसिन्नं तथागतं दिस्वा ‘‘अट्ठिवेधी अयं पुग्गलो, मयापेत्थ गन्तब्ब’’न्ति अहोसि, तस्मा अगमासि. सेसानं गमनेपि एसेव नयो. सो हि ब्रह्मा तथागतस्स चेव तथागतसावकानञ्च आनुभावं अदिस्वा अभब्बो विनयं उपगन्तुं, तेन सो सन्निपातो अहोसि. तत्थ तथागतस्स सरीरतो उग्गतजाला सकलब्रह्मलोकं अतिक्कमित्वा अजटाकासे पक्खन्दा, ता च पन छब्बण्णा अहेसुं, तथागतस्स सावकानं आभा पकतिवण्णाव.

पस्ससि वीतिवत्तन्तन्ति इमस्मिं ब्रह्मलोके अञ्ञब्रह्मसरीरविमानालङ्कारादीनं पभा अतिक्कममानं बुद्धस्स भगवतो पभस्सरं पभं पस्ससीति पुच्छति. न मे, मारिस, सा दिट्ठीति या मेसा, ‘‘इधागन्तुं समत्थो अञ्ञो समणो वा ब्राह्मणो वा नत्थी’’ति पुरे दिट्ठि, नत्थि मे सा. कथं वज्जन्ति केन कारणेन वदेय्यं. निच्चोम्हि सस्सतोति इमस्स किर ब्रह्मुनो लद्धिदिट्ठि सस्सतदिट्ठि चाति द्वे दिट्ठियो. तत्रास्स तथागतञ्चेव तथागतसावके च पस्सतो लद्धिदिट्ठि पहीना. भगवा पनेत्थ महन्तं धम्मदेसनं देसेसि. ब्रह्मा देसनापरियोसाने सोतापत्तिफले पतिट्ठहि. इतिस्स मग्गेन सस्सतदिट्ठि पहीना, तस्मा एवमाह.

ब्रह्मपारिसज्जन्ति ब्रह्मपारिचारिकं. थेरानञ्हि भण्डगाहकदहरा विय ब्रह्मानम्पि पारिसज्जा ब्रह्मानो नाम होन्ति. तेनुपसङ्कमाति कस्मा थेरस्सेव सन्तिकं पेसेसि? थेरे किरस्स तत्तकेनेव कथासल्लापेन विस्सासो उदपादि, तस्मा तस्सेव सन्तिकं पेसेसि अञ्ञेपीति यथा तुम्हे चत्तारो जना, किन्नु खो एवरूपा अञ्ञेपि अत्थि, उदाहु तुम्हे चत्तारो एव महिद्धिकाति? तेविज्जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयसङ्खाताहि तीहि विज्जाहि समन्नागता. इद्धिपत्ताति इद्धिविधञाणं पत्ता. चेतोपरियायकोविदाति परेसं चित्ताचारे कुसला. एवमेत्थ पञ्च अभिञ्ञापि सरूपेन वुत्ता. दिब्बसोतं पन तासं वसेन आगतमेव होति. बहूति एवरूपा छळभिञ्ञा बुद्धसावका बहू गणनपथं अतिक्कन्ता, सकलं जम्बुदीपं कासावपज्जोतं कत्वा विचरन्तीति. पञ्चमं.

६. ब्रह्मलोकसुत्तवण्णना

१७७. छट्ठे पच्चेकं द्वारबाहन्ति एकेको एकेकं द्वारबाहं निस्साय द्वारपाला विय अट्ठंसु. इद्धोति झानसुखेन समिद्धो. फीतोति अभिञ्ञापुप्फेहि सुपुप्फितो. अनधिवासेन्तोति असहन्तो. एतदवोचाति एतेसं निम्मितब्रह्मानं मज्झे निसिन्नो एतं ‘‘पस्ससि मे’’तिआदिवचनं अवोच.

तयो सुपण्णाति गाथाय पञ्चसताति सतपदं रूपवसेन वा पन्तिवसेन वा योजेतब्बं. रूपवसेन ताव तयो सुपण्णाति तीणि सुपण्णरूपसतानि. चतुरो च हंसाति चत्तारिहंसरूपसतानि. बुग्घीनिसा पञ्चसताति ब्यग्घसदिसा एकच्चे मिगा ब्यग्घीनिसा नाम, तेसं ब्यग्घीनिसारूपकानं पञ्चसतानि, पन्तिवसेन तयो सुपण्णाति तीणि सुपण्णपन्तिसतानि, चतुरो हंसाति चत्तारि हंसपन्तिसतानि. ब्यग्घीनिसा पञ्चसताति पञ्च ब्यग्घीनिसा पन्तिसतानि. झायिनोति झायिस्स मय्हं विमाने अयं विभूतीति दस्सेति. ओभासयन्ति ओभासयमानं. उत्तरस्सं दिसायन्ति तं किर कनकविमानं तेसं महाब्रह्मानं ठितट्ठानतो उत्तरदिसायं होति. तस्मा एवमाह. अयं पनस्स अधिप्पायो – एवरूपे कनकविमाने वसन्तो अहं कस्स अञ्ञस्स उपट्ठानं गमिस्सामीति. रूपे रणं दिस्वाति रूपम्हि जातिजराभङ्गसङ्खातं दोसं दिस्वा. सदा पवेधितन्ति सीतादीहि च निच्चं पवेधितं चलितं घट्टितं रूपं दिस्वा. तस्मा न रूपे रमति सुमेधोति यस्मा रूपे रणं पस्सति, सदा पवेधितञ्च रूपं पस्सति, तस्मा सुमेधो सुन्दरपञ्ञो सो सत्था रूपे न रमतीति. छट्ठं.

७. कोकालिकसुत्तवण्णना

१७८. सत्तमे अप्पमेय्यं पमिनन्तोति अप्पमेय्यं खीणासवपुग्गलं ‘‘एत्तकं सीलं, एत्तको समाधि, एत्तका पञ्ञा’’ति एवं मिनन्तो. कोधविद्वा विकप्पयेति को इध विद्वा मेधावी विकप्पेय्य, खीणासवोव खीणासवं मिनन्तो कप्पेय्याति दीपेति. निवुतं तं मञ्ञेति यो पन पुथुज्जनो तं पमेतुं आरभति, तं निवुतं अवकुज्जपञ्ञं मञ्ञामीति. सत्तमं.

८. कतमोदकतिस्ससुत्तवण्णना

१७९. अट्ठमे अकिस्सवन्ति किस्सवा वुच्चति पञ्ञा, निप्पञ्ञोति अत्थो. अट्ठमं.

९. तुरूब्रह्मसुत्तवण्णना

१८०. नवमे आबाधिकोति ‘‘सासपमत्तीहि पीळकाही’’तिआदिना नयेन अनन्तरसुत्ते आगतेन आबाधेन आबाधिको. बाळ्हगिलानोति अधिमत्तगिलानो. तुरूति कोकालिकस्स उपज्झायो तुरुत्थेरो नाम अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो. सो भूमट्ठकदेवता आदिं कत्वा, ‘‘अयुत्तं कोकालिकेन कतं अग्गसावके अन्तिमवत्थुना अब्भाचिक्खन्तेना’’ति परम्पराय ब्रह्मलोकसम्पत्तं कोकालिकस्स पापकम्मं सुत्वा – ‘‘मा मय्हं पस्सन्तस्सेव वराको नस्सि, ओवदिस्सामि नं थेरेसु चित्तपसादत्थाया’’ति आगन्त्वा तस्स पुरतो अट्ठासि. तं सन्धाय वुत्तं ‘‘तुरू पच्चेकब्रह्मा’’ति. पेसलाति पियसीला. कोसि त्वं, आवुसोति निपन्नकोव कबरक्खीनि उम्मीलेत्वा एवमाह. पस्स यावञ्च तेति पस्स यत्तकं तया अपरद्धं, अत्तनो नलाटे महागण्डं अपस्सन्तो सासपमत्ताय पीळकाय मं चोदेतब्बं मञ्ञसीति आह.

अथ नं ‘‘अदिट्ठिप्पत्तो अयं वराको, गिलविसो विय कस्सचि वचनं न करिस्सती’’ति ञत्वा पुरिसस्स हीतिआदिमाह. तत्थ कुठारीति कुठारिसदिसा फरुसा वाचा. छिन्दतीति कुसलमूलसङ्खाते मूलेयेव निकन्तति. निन्दियन्ति निन्दितब्बं दुस्सीलपुग्गलं. पसंसतीति उत्तमत्थे सम्भावेत्वा खीणासवोति वदति. तं वा निन्दति यो पसंसियोति , यो वा पसंसितब्बो खीणासवो, तं अन्तिमवत्थुना चोदेन्तो ‘‘दुस्सीलो अय’’न्ति वदति. वचिनाति मुखेन सो कलिन्ति, सो तं अपराधं मुखेन विचिनाति नाम. कलिना तेनाति तेन अपराधेन सुखं न विन्दति. निन्दियपसंसाय हि पसंसियनिन्दाय च समकोव विपाको.

सब्बस्सापिसहापि अत्तनाति सब्बेन सकेनपि अत्तनापि सद्धिं यो अक्खेसु धनपराजयो नाम, अयं अप्पमत्तको अपराधो. योसुगतेसूति यो पन सम्मग्गतेसु पुग्गलेसु चित्तं पदुस्सेय्य, अयं चित्तपदोसोव ततो कलितो महन्ततरो कलि.

इदानि तस्स महन्ततरभावं दस्सेन्तो सतं सहस्सानन्तिआदिमाह. तत्थ सतं सहस्सानन्ति निरब्बुदगणनाय सतसहस्सं. छत्तिंसतीति अपरानि छत्तिंसति निरब्बुदानि. पञ्च चाति अब्बुदगणनाय पञ्च अब्बुदानि. यमरियगरहीति यं अरिये गरहन्तो निरयं उपपज्जति, तत्थ एत्तकं आयुप्पमाणन्ति. नवमं.

१०. कोकालिकसुत्तवण्णना

१८१. दसमे कोकालिको भिक्खु येन भगवा तेनुपसङ्कमीति, को अयं कोकालिको, कस्मा च उपसङ्कमि? अयं किर कोकालिकरट्ठे कोकालिकनगरे कोकालिकसेट्ठिस्स पुत्तो पब्बजित्वा पितरा कारापिते विहारे पटिवसति चूळकोकालिकोति नामेन, न देवदत्तस्स सिस्सो. सो हि ब्राह्मणपुत्तो महाकोकालिको नाम. भगवति पन सावत्थियं विहरन्ते द्वे अग्गसावका पञ्चमत्तेहि भिक्खुसतेहि सद्धिं जनपदचारिकं चरमाना उपकट्ठाय वस्सूपनायिकाय विवेकावासं वसितुकामा ते भिक्खू उय्योजेत्वा अत्तनो पत्तचीवरमादाय तस्मिं जनपदे तं नगरं पत्वा तं विहारं अगमंसु. तत्थ नेसं कोकालिको वत्तं दस्सेसि. ते तेन सद्धिं सम्मोदित्वा, ‘‘आवुसो, मयं इध तेमासं वसिस्साम, मा कस्सचि आरोचेही’’ति पटिञ्ञं गहेत्वा वसिंसु. वसित्वा पवारणादिवसे पवारेत्वा, ‘‘गच्छाम मयं, आवुसो’’ति कोकालिकं आपुच्छिंसु. कोकालिको ‘‘अज्जेकदिवसं, आवुसो, वसित्वा स्वे गमिस्सथा’’ति वत्वा दुतियदिवसे नगरं पविसित्वा मनुस्से आमन्तेसि – ‘‘आवुसो, तुम्हे अग्गसावके इधागन्त्वा वसमानेपि न जानाथ, न ने कोचि पच्चयेनापि निमन्तेती’’ति. नगरवासिनो, ‘‘कहं, भन्ते, थेरा, कस्मा नो न आरोचयित्था’’ति? किं आवुसो आरोचितेन, किं न पस्सथ द्वे भिक्खू थेरासने निसीदन्ते, एते अग्गसावकाति. ते खिप्पं सन्निपतित्वा सप्पिफाणितादीनि चेव चीवरदुस्सानि च संहरिंसु.

कोकालिको चिन्तेसि – ‘‘परमप्पिच्छा अग्गसावका पयुत्तवाचाय उप्पन्नं लाभं न सादियिस्सन्ति , असादियन्ता ‘आवासिकस्स देथा’ति वक्खन्ती’’ति. तं तं लाभं गाहापेत्वा थेरानं सन्तिकं अगमासि. थेरा दिस्वाव ‘‘इमे पच्चया नेव अम्हाकं, न कोकालिकस्स कप्पन्ती’’ति पटिक्खिपित्वा पक्कमिंसु. कोकालिको ‘‘कथं हि नाम अत्तना अगण्हन्ता मय्हम्पि अदापेत्वा पक्कमिस्सन्ती’’ति? आघातं उप्पादेसि. तेपि भगवतो सन्तिकं गन्त्वा भगवन्तं वन्दित्वा पुन अत्तनो परिसं आदाय जनपदचारिकं चरन्ता अनुपुब्बेन तस्मिं रट्ठे तमेव नगरं पच्चागमिंसु. नागरा थेरे सञ्जानित्वा सह परिक्खारेहि दानं सज्जित्वा नगरमज्झे मण्डपं कत्वा दानं अदंसु, थेरानञ्च परिक्खारे उपनामेसुं. थेरा भिक्खुसङ्घस्स निय्यादयिंसु. तं दिस्वा कोकालिको चिन्तेसि – ‘‘इमे पुब्बे अप्पिच्छा अहेसुं, इदानि पापिच्छा जाता, पुब्बेपि अप्पिच्छसन्तुट्ठपविवित्तसदिसा मञ्ञे’’ति थेरे उपसङ्कमित्वा, ‘‘आवुसो, तुम्हे पुब्बे अप्पिच्छा विय, इदानि पन पापभिक्खू जाता’’ति वत्वा ‘‘मूलट्ठानेयेव नेसं पतिट्ठं भिन्दिस्सामी’’ति तरमानरूपो निक्खमित्वा सावत्थिं गन्त्वा येन भगवा तेनुपसङ्कमि. अयमेव कोकालिको इमिना च कारणेन उपसङ्कमीति वेदितब्बो.

भगवा तं तुरिततुरितं आगच्छन्तं दिस्वाव आवज्जेन्तो अञ्ञासि – ‘‘अयं अग्गसावके अक्कोसितुकामो आगतो’’ति. ‘‘सक्का नु खो पटिसेधेतु’’न्ति च आवज्जेन्तो, ‘‘न सक्का पटिसेधेतुं, थेरेसु अपरज्झित्वा कालङ्कतो एकंसेन पदुमनिरये निब्बत्तिस्सती’’ति दिस्वा, ‘‘सारिपुत्तमोग्गल्लानेपि नाम गरहन्तं सुत्वा न निसेधेती’’ति वादमोचनत्थं अरियूपवादस्स च महासावज्जभावदस्सनत्थं मा हेवन्ति तिक्खत्तुं पटिसेधेसि. तत्थ मा हेवन्ति मा एवं अभणि. सद्धायिकोति सद्धाय आकरो पसादावहो सद्धातब्बवचनो वा. पच्चयिकोति पत्तियायितब्बवचनो.

पक्कामीति कम्मानुभावेन चोदियमानो पक्कामि. ओकासकतं हि कम्मं न सक्का पटिबाहितुं, तं तस्स तत्थ ठातुं न अदासि. अचिरपक्कन्तस्साति पक्कन्तस्स सतो न चिरेनेव. सब्बो कायो फुटोअहोसीति केसग्गमत्तम्पि ओकासं आवज्जेत्वा सकलसरीरं अट्ठीनि भिन्दित्वा उग्गताहि पीळकाहि अज्झोत्थटं अहोसि. यस्मा पन बुद्धानुभावेन तथारूपं कम्मं बुद्धानं सम्मुखीभावे विपाकं न देति, दस्सनूपचारे विजहितमत्ते देति, तस्मा तस्स अचिरपक्कन्तस्स पीळका उट्ठहिंसु. कलायमत्तियोति चणकमत्तियो. बेलुवसलाटुकमत्तियोति तरुणबेलुवमत्तियो. (बिल्लमत्तियोति महाबेलुवमत्तियो.) पभिज्जिंसूति भिज्जिंसु. तासु भिन्नासु सकलसरीरं पनसपक्कं विय अहोसि. सो पक्केन गत्तेन जेतवनद्वारकोट्ठके विसगिलितो मच्छो विय कदलिपत्तेसु सयि. अथ धम्मसवनत्थं आगतागता मनुस्सा – ‘‘धि कोकालिक, धि कोकालिक, अयुत्तमकासि, अत्तनोयेव मुखं निस्साय अनयब्यसनं पत्तो’’ति आहंसु. तेसं सुत्वा आरक्खदेवता धि-कारं अकंसु. आरक्खकदेवतानं आकासदेवताति इमिना उपायेन याव अकनिट्ठभवना एकधिकारो उदपादि. अथस्स उपज्झायो आगन्त्वा ओवादं अगण्हन्तं ञत्वा गरहित्वा पक्कामि.

कालमकासीति उपज्झाये पक्कन्ते कालमकासि. पदुमं निरयन्ति पाटियेक्को पदुमनिरयो नाम नत्थि, अवीचिमहानिरयम्हियेव पन पदुमगणनाय पच्चितब्बे एकस्मिं ठाने निब्बत्ति.

वीसतिखारिकोति मागधकेन पत्थेन चत्तारो पत्था कोसलरट्ठे एकपत्थो होति, तेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारी, ताय खारिया वीसतिखारिको. तिलवाहोति मागधकानं सुखुमतिलानं तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम पाटियेक्को निरयो नत्थि. अवीचिम्हियेव पन अब्बुदगणनाय पच्चितब्बट्ठानस्सेतं नामं. निरब्बुदादीसुपि एसेव नयो.

वस्सगणनापि पनेत्थ एवं वेदितब्बा – यथेव हि सतं सतसहस्सानि कोटि होति, एवं सतं सतसहस्सकोटियो पकोटि नाम होति, सतं सतसहस्सपकोटियो कोटिपकोटि नाम, सतं सतसहस्सकोटिपकोटियो नहुतं, सतं सतसहस्सनहुतानि निन्नहुतं, सतं सतसहस्सनिन्नहुतानि एकं अब्बुदं, ततो वीसतिगुणं निरब्बुदं. एसेव नयो सब्बत्थाति. दसमं.

पठमो वग्गो.

२. दुतियवग्गो

१. सनङ्कुमारसुत्तवण्णना

१८२. दुतियवग्गस्स पठमे सप्पिनीतीरेति सप्पिनीनामिकाय नदिया तीरे. सनङ्कुमारोति सो किर पञ्चसिखकुमारककाले झानं भावेत्वा ब्रह्मलोके निब्बत्तो कुमारकवण्णेनेव विचरति. तेन नं ‘‘कुमारो’’ति सञ्जानन्ति, पोराणकत्ता पन ‘‘सनङ्कुमारो’’ति वुच्चति. जनेतस्मिन्ति जनितस्मिं, पजायाति अत्थो. ये गोत्तपटिसारिनोति ये जनेतस्मिं गोत्तं पटिसरन्ति तेसु लोके गोत्तपटिसारीसु खत्तियो सेट्ठो. विज्जाचरणसम्पन्नोति भयभेरवसुत्तपरियायेन (म. नि. १.३४ आदयो) पुब्बेनिवासादीहि वा तीहि, अम्बट्ठसुत्तपरियायेन (दी. नि. १.२७८ आदयो) विपस्सनाञाणं मनोमयिद्धि छ अभिञ्ञायोति इमाहि वा अट्ठहि विज्जाहि, सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सत्त सद्धम्मा चत्तारि रूपावचरज्झानानीति एवं पन्नरसधम्मभेदेन चरणेन च समन्नागतो. सो सेट्ठो देवमानुसेति सो खीणासवब्राह्मणो देवेसु च मनुस्सेसु च सेट्ठो उत्तमोति. पठमं.

२. देवदत्तसुत्तवण्णना

१८३. दुतिये अचिरपक्कन्तेति सङ्घं भिन्दित्वा नचिरस्सेव वेळुवनतो गयासीसं गते. अस्सतरिन्ति गद्रभस्स वळवाय जातं. दुतियं.

३. अन्धकविन्दसुत्तवण्णना

१८४. ततिये अन्धकविन्दन्ति एवंनामकं गामं. उपसङ्कमीति ‘‘सत्था इदानिपि वीरियं करोति पधानमनुयुञ्जति, गच्छामिस्स सन्तिके ठत्वा सासनानुच्छविकं वीरियपटिसंयुत्तं गाथं वक्खामी’’ति उपसङ्कमि.

पन्तानीति जनतं अतिक्कमित्वा मनुस्सानं अनुपचारे ठितानि. संयोजनविप्पमोक्खाति तानि च सेनासनानि सेवमानो न चीवरादीनं अत्थाय सेवेय्य, अथ खो दससंयोजनविप्पमोक्खत्थाय चरेय्य. सङ्घे वसेति तेसु सेनासनेसु रतिं अलभन्तो उपट्ठाकादीनं चित्तानुरक्खणत्थं गद्रभपिट्ठे रजं विय उप्पतन्तो अरञ्ञे अचरित्वा सङ्घमज्झे वसेय्य. रक्खितत्तो सतीमाति तत्थ च वसन्तो सगवचण्डो गोणो विय सब्रह्मचारिनो अविज्झन्तो अघट्टेन्तो रक्खितत्तो सतिपट्ठानपरायणो हुत्वा वसेय्य.

इदानि सङ्घे वसमानस्स भिक्खुनो भिक्खाचारवत्तं आचिक्खन्तो कुलाकुलन्तिआदिमाह. तत्थ पिण्डिकाय चरन्तोति पिण्डत्थाय चरमानो. सेवेथ पन्तानि सेनासनानीति सङ्घमज्झं ओतरित्वा वसमानोपि धुरपरिवेणे तालनाळिकेरआदीनि रोपेत्वा उपट्ठाकादिसंसट्ठो न वसेय्य, चित्तकल्लतं पन जनेत्वा चित्तं हासेत्वा तोसेत्वा पुन पन्तसेनासने वसेय्याति अरञ्ञस्सेव वण्णं कथेति. भयाति वट्टभयतो. अभयेति निब्बाने. विमुत्तोति अधिमुत्तो हुत्वा वसेय्य.

यत्थ भेरवाति यस्मिं ठाने भयजनका सविञ्ञाणका सीहब्यग्घादयो, अविञ्ञाणका रत्तिभागे खाणुवल्लिआदयो बहू अत्थि. सरीसपाति दीघजातिकादिसरीसपा. निसीदि तत्थ भिक्खूति तादिसे ठाने भिक्खु निसिन्नो. इमिना इदं दीपेति – भगवा यथा तुम्हे एतरहि तत्रट्ठकभेरवारम्मणानि चेव सरीसपे च विज्जुनिच्छारणादीनि च अमनसिकत्वा निसिन्ना, एवमेवं पधानमनुयुत्ता भिक्खू निसीदन्तीति.

जातु मे दिट्ठन्ति एकंसेन मया दिट्ठं. न यिदं इतिहीतिहन्ति इदं इतिह इतिहाति न तक्कहेतु वा नयहेतु वा पिटकसम्पदानेन वा अहं वदामि. एकस्मिं ब्रह्मचरियस्मिन्ति एकाय धम्मदेसनाय. धम्मदेसना हि इध ब्रह्मचरियन्ति अधिप्पेता. मच्चुहायिनन्ति मरणपरिच्चागिनं खीणासवानं.

दसा च दसधा दसाति एत्थ दसाति दसेव, दसधा दसाति सतं, अञ्ञे च दसुत्तरं सेखसतं पस्सामीति वदति. सोतसमापन्नाति मग्गसोतं समापन्ना. अतिरच्छानगामिनोति देसनामत्तमेतं, अविनिपातधम्माति अत्थो. सङ्खातुं नोपि सक्कोमीति मुसावादभयेन एत्तका नाम पुञ्ञभागिनो सत्ताति गणेतुं न सक्कोमीति बहुं ब्रह्मधम्मदेसनं सन्धाय एवमाह. ततियं.

४. अरुणवतीसुत्तवण्णना

१८५. चतुत्थे अभिभूसम्भवन्ति अभिभू च सम्भवो च. तेसु अभिभूथेरो सारिपुत्तत्थेरो विय पञ्ञाय अग्गो, सम्भवत्थेरो महामोग्गल्लानो विय समाधिना अग्गो. उज्झायन्तीति अवज्झायन्ति, लामकतो वा चिन्तेन्ति. खिय्यन्तीति, किन्नामेतं किन्नामेतन्ति? अञ्ञमञ्ञं कथेन्ति. विपाचेन्तीति वित्थारयन्ता पुनप्पुनं कथेन्ति. हेट्ठिमेन उपड्ढकायेनाति नाभितो पट्ठाय हेट्ठिमकायेन. पाळियं एत्तकमेव आगतं. थेरो पन ‘‘पकतिवण्णं विजहित्वा नागवण्णं गहेत्वा दस्सेति, सुपण्णवण्णं गहेत्वा वा दस्सेती’’तिआदिना (पटि. म. ३.१३) नयेन आगतं अनेकप्पकारं इद्धिविकुब्बनं दस्सेसि. इमा गाथायो अभासीति थेरो किर चिन्तेसि – ‘‘कथं देसिता नु खो धम्मदेसना सब्बेसं पिया अस्स मनापा’’ति. ततो आवज्जेन्तो – ‘‘सब्बेपि पासण्डा सब्बे देवमनुस्सा अत्तनो अत्तनो समये पुरिसकारं वण्णयन्ति, वीरियस्स अवण्णवादी नाम नत्थि, वीरियपटिसंयुत्तं कत्वा देसेस्सामि, एवं अयं धम्मदेसना सब्बेसं पिया भविस्सति मनापा’’ति ञत्वा तीसु पिटकेसु विचिनित्वा इमा गाथा अभासि.

तत्थ आरम्भथाति आरम्भवीरियं करोथ. निक्कमथाति निक्कमवीरियं करोथ. युञ्जथाति पयोगं करोथ परक्कमथ. मच्चुनो सेनन्ति मच्चुनो सेना नाम किलेससेना, तं धुनाथ. जातिसंसारन्ति जातिञ्च संसारञ्च, जातिसङ्खातं वा संसारं. दुक्खस्सन्तं करिस्सतीति वट्टदुक्खस्स परिच्छेदं करिस्सति. किं पन कत्वा थेरो सहस्सिलोकधातुं विञ्ञापेसीति? नीलकसिणं ताव समापज्जित्वा सब्बत्थ आलोकट्ठाने अन्धकारं फरि, ओदातकसिणं समापज्जित्वा अन्धकारट्ठाने ओभासं. ततो ‘‘किमिदं अन्धकार’’न्ति? सत्तानं आभोगे उप्पन्ने आलोकं दस्सेसि. आलोकट्ठाने आलोककिच्चं नत्थि, ‘‘किं आलोको अय’’न्ति? विचिनन्तानं अत्तानं दस्सेसि. अथ तेसं थेरोति वदन्तानं इमा गाथायो अभासि, सब्बे ओसटाय परिसाय मज्झे निसीदित्वा धम्मं देसेन्तस्स विय सद्दं सुणिंसु. अत्थोपि नेसं पाकटो अहोसि. चतुत्थं.

५. परिनिब्बानसुत्तवण्णना

१८६. पञ्चमे उपवत्तने मल्लानं सालवनेति यथेव हि कदम्बनदीतीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्ञवतिकाय नाम नदिया पारिमतीरतो सालवनं उय्यानं. यथा अनुराधपुरस्स थूपारामो, एवं तं कुसिनाराय होति. यथा थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता. तस्मा तं ‘‘उपवत्तन’’न्ति वुच्चति. तस्मिं उपवत्तने मल्लानं सालवने. अन्तरेनयमकसालानन्ति मूलक्खन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालानं अन्तरिकाय. अप्पमादेन सम्पादेथाति सतिअविप्पवासेन कत्तब्बकिच्चानि सम्पादयथ. इति भगवा यथा नाम मरणमञ्चे निपन्नो महद्धनो कुटुम्बिको पुत्तानं धनसारं आचिक्खेय्य, एवमेवं परिनिब्बानमञ्चे निपन्नो पञ्चचत्तालीस वस्सानि दिन्नं ओवादं सब्बं एकस्मिं अप्पमादपदेयेव पक्खिपित्वा अभासि. अयं तथागतस्स पच्छिमा वाचाति इदं पन सङ्गीतिकारानं वचनं.

इतो परं यं परिनिब्बानपरिकम्मं कत्वा भगवा परिनिब्बुतो, तं दस्सेतुं, अथ खो भगवा पठमं झानन्तिआदि वुत्तं. तत्थ सञ्ञावेदयितनिरोधं समापन्ने भगवति अस्सासपस्सासानं अप्पवत्तिं दिस्वा, ‘‘परिनिब्बुतो सत्था’’ति सञ्ञाय देवमनुस्सा एकप्पहारेन विरविंसु, आनन्दत्थेरोपि – ‘‘परिनिब्बुतो नु खो, भन्ते, अनुरुद्ध भगवा’’ति थेरं पुच्छि. थेरो ‘‘न खो, आवुसो आनन्द, तथागतो परिनिब्बुतो, अपिच सञ्ञावेदयितनिरोधं समापन्नो’’ति आह. कथं पन सो अञ्ञासि? थेरो किर सत्थारा सद्धिंयेव तं तं समापत्तिं समापज्जन्तो याव नेवसञ्ञानासञ्ञायतनवुट्ठानं, ताव गन्त्वा, ‘‘इदानि भगवा निरोधं समापन्नो, अन्तोनिरोधे च कालंकिरिया नाम नत्थी’’ति अञ्ञासि.

अथ खो भगवा सञ्ञावेदयितनिरोधसमापत्तितो वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि…पे… ततियज्झाना वुट्ठहित्वा चतुत्थं झानं समापज्जीति एत्थ पन भगवा चतुवीसतिया ठानेसु पठमं झानं समापज्जि, तेरससु ठानेसु दुतियं झानं… तथा ततियं… पन्नरससु ठानेसु चतुत्थं झानं समापज्जि. कथं? दससु असुभेसु द्वत्तिंसाकारे अट्ठसु कसिणेसु मेत्ताकरुणामुदितेसु आनापाने परिच्छेदाकासेति इमेसु ताव चतुवीसतिया ठानेसु पठमं झानं समापज्जि. ठपेत्वा पन द्वत्तिंसाकारञ्च दस च असुभानि सेसेसु तेरससु दुतियं झानं… तेसुयेव ततियं झानं समापज्जि. अट्ठसु पन कसिणेसु उपेक्खाब्रह्मविहारे आनापाने परिच्छेदाकासे चतूसु अरूपेसूति इमेसु पन्नरससु ठानेसु चतुत्थं झानं समापज्जि. अयम्पि च सङ्खेपकथाव. निब्बानपुरं पविसन्तो पन भगवा धम्मस्सामि सब्बापि चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो पविसित्वा विदेसं गच्छन्तो ञातिजनं आलिङ्गेत्वा विय सब्बसमापत्तिसुखं अनुभवित्वा पविट्ठो.

चतुत्थज्झाना वुट्ठहित्वा समनन्तरा भगवा परिनिब्बायीति एत्थ च झानसमनन्तरं पच्चवेक्खणसमनन्तरन्ति, द्वे समनन्तरानि. चतुत्थज्झाना वुट्ठाय भवङ्गं ओतिण्णस्स तत्थेव परिनिब्बानं झानसमनन्तरं नाम, चतुत्थज्झाना वुट्ठहित्वा पुन झानङ्गानि पच्चवेक्खित्वा भवङ्गं ओतिण्णस्स तत्थेव परिनिब्बानं पच्चवेक्खणसमनन्तरं नाम. इमानि द्वेपि समनन्तरानेव. भगवा पन झानं समापज्जित्वा झाना वुट्ठाय झानङ्गानि पच्चवेक्खित्वा भवङ्गचित्तेन अब्याकतेन दुक्खसच्चेन परिनिब्बायि. ये हि केचि बुद्धा वा पच्चेकबुद्धा वा अरियसावका वा अन्तमसो कुन्थकिपिल्लिकं उपादाय सब्बे भवङ्गचित्तेनेव अब्याकतेन दुक्खसच्चेन कालं करोन्ति.

भूताति सत्ता. अप्पटिपुग्गलोति पटिभागपुग्गलविरहितो. बलप्पत्तोति दसविधं ञाणबलं पत्तो. उप्पादवयधम्मिनोति उप्पादवयसभावा. तेसं वूपसमोति तेसं सङ्खारानं वूपसमो. सुखोति असङ्खतं निब्बानमेव सुखन्ति अत्थो. तदासीति ‘‘सह परिनिब्बाना महाभूमिचालो अहोसी’’ति एवं महापरिनिब्बाने (दी. नि. २.२२०) वुत्तं भूमिचालं सन्धायाह. सो हि लोमहंसनको च भिंसनको च आसि. सब्बाकारवरूपेतेति सब्बाकारवरगुणूपेते. नाहु अस्सासपस्सासोति न जातो अस्सासपस्सासो. अनेजोति तण्हासङ्खाताय एजाय अभावेन अनेजो. सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धाय. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. परिनिब्बुतोति खन्धपरिनिब्बानेन परिनिब्बुतो. असल्लीनेनाति अनल्लीनेन असङ्कुटितेन सुविकसितेनेव चित्तेन. वेदनं अज्झवासयीति वेदनं अधिवासेसि, न वेदनानुवत्ती हुत्वा इतो चितो सम्परिवत्ति. विमोक्खोति केनचि धम्मेन अनावरणविमोक्खो सब्बसो अपञ्ञत्तिभावूपगमो पज्जोतनिब्बानसदिसो जातोति. पञ्चमं.

दुतियो वग्गो.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

ब्रह्मसंयुत्तवण्णना निट्ठिता.