📜

७. ब्राह्मणसंयुत्तं

१. अरहन्तवग्गो

१. धनञ्जानीसुत्तवण्णना

१८७. ब्राह्मणसंयुत्तस्स पठमे धनञ्जानीति धनञ्जानिगोत्ता. उक्कट्ठगोत्ता किरेसा. सेसब्राह्मणा किर ब्रह्मुनो मुखतो जाता, धनञ्जानिगोत्ता मत्थकं भिन्दित्वा निक्खन्ताति तेसं लद्धि. उदानं उदानेसीति कस्मा उदानेसि? सो किर ब्राह्मणो मिच्छादिट्ठिको ‘‘बुद्धो धम्मो सङ्घो’’ति वुत्ते कण्णे पिदहति, थद्धो खदिरखाणुसदिसो. ब्राह्मणी पन सोतापन्ना अरियसाविका. ब्राह्मणो दानं देन्तो पञ्चसतानं ब्राह्मणानं अप्पोदकं पायासं देति, ब्राह्मणी बुद्धप्पमुखस्स सङ्घस्स नानारसभोजनं. ब्राह्मणस्स दानदिवसे ब्राह्मणी तस्स वसवत्तिताय पहीनमच्छेरताय च सहत्था परिविसति. ब्राह्मणिया पन दानदिवसे ब्राह्मणो पातोव घरा निक्खमित्वा पलायति. अथेकदिवसं ब्राह्मणो ब्राह्मणिया सद्धिं असम्मन्तेत्वा पञ्चसते ब्राह्मणे निमन्तेत्वा ब्राह्मणिं आह – ‘‘स्वे भोति अम्हाकं घरे पञ्चसता ब्राह्मणा भुञ्जिस्सन्ती’’ति. मया किं कातब्बं ब्राह्मणाति? तया अञ्ञं किञ्चि कातब्बं नत्थि, सब्बं पचनपरिवेसनं अञ्ञे करिस्सन्ति. यं पन त्वं ठितापि निसिन्नापि खिपित्वापि उक्कासित्वापि ‘‘नमो बुद्धस्सा’’ति तस्स मुण्डकस्स समणकस्स नमक्कारं करोसि, तं स्वे एकदिवसमत्तं मा अकासि. तं हि सुत्वा ब्राह्मणा अनत्तमना होन्ति, मा मं ब्राह्मणेहि भिन्दसीति. त्वं ब्राह्मणेहि वा भिज्ज देवेहि वा, अहं पन सत्थारं अनुस्सरित्वा न सक्कोमि अनमस्समाना सण्ठातुन्ति. भोति कुलसतिके गामे गामद्वारम्पि ताव पिदहितुं वायमन्ति, त्वं द्वीहङ्गुलेहि पिदहितब्बं मुखं ब्राह्मणानं भोजनकालमत्तं पिदहितुं न सक्कोसीति. एवं पुनप्पुनं कथेत्वापि सो निवारेतुं असक्कोन्तो उस्सीसके ठपितं मण्डलग्गखग्गं गहेत्वा – ‘‘भोति सचे स्वे ब्राह्मणेसु निसिन्नेसु तं मुण्डसमणकं नमस्ससि, इमिना तं खग्गेन पादतलतो पट्ठाय याव केसमत्थका कळीरं विय कोट्टेत्वा रासिं करिस्सामी’’ति इमं गाथं अभासि –

‘‘इमिना मण्डलग्गेन, पादतो याव मत्थका;

कळीरमिव छेज्जामि, यदि मिच्छं न काहसि.

‘‘सचे बुद्धोति भणसि, सचे धम्मोति भाससि;

सचे सङ्घोति कित्तेसि, जीवन्ती मे निवेसने’’ति.

अरियसाविका पन पथवी विय दुप्पकम्पा, सिनेरु विय दुप्परिवत्तिया. सा तेन नं एवमाह –

‘‘सचे मे अङ्गमङ्गानि, कामं छेज्जसि ब्राह्मण;

नेवाहं विरमिस्सामि, बुद्धसेट्ठस्स सासना.

‘‘नाहं ओक्का वरधरा, सक्का रोधयितुं जिना;

धीताहं बुद्धसेट्ठस्स, छिन्द वा मं वधस्सु वा’’ति.

एवं धनञ्जानिगज्जितं नाम गज्जन्ती पञ्च गाथासतानि अभासि. ब्राह्मणो ब्राह्मणिं परामसितुं वा पहरितुं वा असक्कोन्तो ‘‘भोति यं ते रुच्चति, तं करोही’’ति वत्वा खग्गं सयने खिपि. पुनदिवसे गेहं हरितुपलित्तं कारापेत्वा लाजापुण्णघटमालागन्धादीहि तत्थ तत्थ अलङ्कारापेत्वा पञ्चन्नं ब्राह्मणसतानं नवसप्पिसक्खरमधुयुत्तं अप्पोदकपायासं पटियादापेत्वा कालं आरोचापेसि.

ब्राह्मणीपि पातोव गन्धोदकेन सयं न्हायित्वा सहस्सग्घनकं अहतवत्थं निवासेत्वा पञ्चसतग्घनकं एकंसं कत्वा सब्बालङ्कारपटिमण्डिता सुवण्णकटच्छुं गहेत्वा भत्तग्गे ब्राह्मणे परिविसमाना तेहि सद्धिं एकपन्तियं निसिन्नस्स तस्स ब्राह्मणस्स भत्तं उपसंहरन्ती दुन्निक्खित्ते दारुभण्डे पक्खलि. पक्खलनघट्टनाय दुक्खा वेदना उप्पज्जि. तस्मिं समये दसबलं सरि. सतिसम्पन्नताय पन पायासपातिं अछड्डेत्वा सणिकं ओतारेत्वा भूमियं सण्ठपेत्वा पञ्चन्नं ब्राह्मणसतानं मज्झे सिरसि अञ्जलिं ठपेत्वा येन वेळुवनं, तेनञ्जलिं पणामेत्वा इमं उदानं उदानेसि.

तस्मिञ्च समये तेसु ब्राह्मणेसु केचि भुत्ता होन्ति, केचि भुञ्जमाना, केचि हत्थे ओतारितमत्ता, केसञ्चि भोजनं पुरतो ठपितमत्तं होति. ते तं सद्दं सुत्वाव सिनेरुमत्तेन मुग्गरेन सीसे पहटा विय कण्णेसु सूलेन विद्धा विय दुक्खदोमनस्सं पटिसंवेदियमाना ‘‘इमिना अञ्ञलद्धिकेन मयं घरं पवेसिता’’ति कुज्झित्वा हत्थे पिण्डं छड्डेत्वा मुखेन गहितं निट्ठुभित्वा धनुं दिस्वा काका विय ब्राह्मणं अक्कोसमाना दिसाविदिसा पक्कमिंसु. ब्राह्मणो एवं भिज्जित्वा गच्छन्ते ब्राह्मणे दिस्वा ब्राह्मणिं सीसतो पट्ठाय ओलोकेत्वा, ‘‘इदमेव भयं सम्पस्समाना मयं हिय्यो पट्ठाय भोतिं याचन्ता न लभिम्हा’’ति नानप्पकारेहि ब्राह्मणिं अक्कोसित्वा, एतं ‘‘एवमेवं पना’’तिआदिवचनं अवोच.

उपसङ्कमीति ‘‘समणो गोतमो गामनिगमरट्ठपूजितो, न सक्का गन्त्वा यं वा तं वा वत्वा सन्तज्जेतुं, एकमेव नं पञ्हं पुच्छिस्सामी’’ति गच्छन्तोव ‘‘किंसु छेत्वा’’ति गाथं अभिसङ्खरित्वा – ‘‘सचे ‘असुकस्स नाम वधं रोचेमी’ति वक्खति, अथ नं ‘ये तुय्हं न रुच्चन्ति, ते मारेतुकामोसि, लोकवधाय उप्पन्नो, किं तुय्हं समणभावेना’ति? निग्गहेस्सामि. सचे ‘न कस्सचि वधं रोचेमी’ति वक्खति, अथ नं ‘त्वं रागादीनम्पि वधं न इच्छसि. कस्मा समणो हुत्वा आहिण्डसी’ति? निग्गहेस्सामी. इति इमं उभतोकोटिकं पञ्हं समणो गोतमो नेव गिलितुं न उग्गिलितुं सक्खिस्सती’’ति चिन्तेत्वा उपसङ्कमि . सम्मोदीति अत्तनो पण्डितताय कुद्धभावं अदस्सेत्वा मधुरकथं कथेन्तो सम्मोदि. पञ्हो देवतासंयुत्ते कथितो. सेसम्पि हेट्ठा वित्थारितमेवाति. पठमं.

२. अक्कोससुत्तवण्णना

१८८. दुतिये अक्कोसकभारद्वाजोति भारद्वाजोव सो, पञ्चमत्तेहि पन गाथा सतेहि तथागतं अक्कोसन्तो आगतोति. ‘‘अक्कोसकभारद्वाजो’’ति तस्स सङ्गीतिकारेहि नामं गहितं. कुपितो अनत्तमनोति ‘‘समणेन गोतमेन मय्हं जेट्ठकभातरं पब्बाजेन्तेन जानि कता, पक्खो भिन्नो’’ति कोधेन कुपितो दोमनस्सेन च अनत्तमनो हुत्वाति अत्थो. अक्कोसतीति ‘‘चोरोसि, बालोसि, मूळ्होसि, थेनोसि, ओट्ठोसि, मेण्डोसि, गोणोसि, गद्रभोसि, तिरच्छानगतोसि, नेरयिकोसी’’ति दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति ‘‘होतु मुण्डकसमणक, ‘अदण्डो अह’न्ति करोसि, इदानि ते राजकुलं गन्त्वा दण्डं आरोपेस्सामी’’तिआदीनि वदन्तो परिभासति नाम.

सम्भुञ्जतीति एकतो भुञ्जति. वीतिहरतीति कतस्स पटिकारं करोति. भगवन्तं खो, गोतमन्ति कस्मा एवमाह? ‘‘तवेवेतं, ब्राह्मण, तवेवेतं, ब्राह्मणा’’ति किरस्स सुत्वा. ‘‘इसयो नाम कुपिता सपनं देन्ति किसवच्छादयो विया’’ति अनुस्सववसेन ‘‘सपति मं मञ्ञे समणो गोतमो’’ति भयं उप्पज्जि. तस्मा एवमाह.

दन्तस्साति निब्बिसेवनस्स. तादिनोति तादिलक्खणं पत्तस्स. तस्सेव तेन पापियोति तस्सेव पुग्गलस्स तेन कोधेन पापं होति. सतो उपसम्मतीति सतिया समन्नागतो हुत्वा अधिवासेति. उभिन्नं तिकिच्छन्तानन्ति उभिन्नं तिकिच्छन्तं. अयमेव वा पाठो. यो पुग्गलो सतो उपसम्मति, उभिन्नमत्थं चरति तिकिच्छति साधेति, तं पुग्गलं जना बालोति मञ्ञन्ति. कीदिसा जना? ये धम्मस्स अकोविदा. धम्मस्साति पञ्चक्खन्धधम्मस्स वा चतुसच्चधम्मस्स वा. अकोविदाति तस्मिं धम्मे अकुसला अन्धबालपुथुज्जना. दुतियं.

३. असुरिन्दकसुत्तवण्णना

१८९. ततिये असुरिन्दकभारद्वाजोति अक्कोसकभारद्वाजस्स कनिट्ठो. कुपितोति तेनेव कारणेन कुद्धो. जयञ्चेवस्स तं होतीति अस्सेव तं जयं होति, सो जयो होतीति अत्थो . कतमस्साति? या तितिक्खा विजानतो अधिवासनाय गुणं विजानन्तस्स तितिक्खा अधिवासना, अयं तस्स विजानतोव जयो. बालो पन फरुसं भणन्तो ‘‘मय्हं जयो’’ति केवलं जयं मञ्ञति. ततियं.

४. बिलङ्गीकसुत्तवण्णना

१९०. चतुत्थे बिलङ्गिकभारद्वाजोति भारद्वाजोव सो, नानप्पकारं पन सुद्धञ्च सम्भारयुत्तञ्च कञ्जिकं कारेत्वा विक्किणापेन्तो बहुधनं सङ्खरीति ‘‘बिलङ्गिकभारद्वाजो’’ति तस्स सङ्गीतिकारेहि नामं गहितं. तुण्हीभूतोति ‘‘तयो मे जेट्ठकभातरो इमिना पब्बाजिता’’ति अतिविय कुद्धो किञ्चि वत्तुं असक्कोन्तो तुण्हीभूतो अट्ठासि. गाथा पन देवतासंयुत्ते कथिताव. चतुत्थं.

५. अहिंसकसुत्तवण्णना

१९१. पञ्चमे अहिंसकभारद्वाजोति भारद्वाजोवेस, अहिंसकपञ्हं पन पुच्छि, तेनस्सेतं सङ्गीतिकारेहि नामं गहितं. नामेन वा एस अहिंसको, गोत्तेन भारद्वाजो. अहिंसकाहन्ति अहिंसको अहं, इति मे भवं गोतमो जानातूति आह. तथा चस्साति तथा चे अस्स, भवेय्यासीति अत्थो. न हिंसतीति न विहेठेति न दुक्खापेति. पञ्चमं.

६. जटासुत्तवण्णना

१९२. छट्ठे जटाभारद्वाजोति भारद्वाजोवेस, जटापञ्हस्स पन पुच्छितत्ता सङ्गीतिकारेहि एवं वुत्तो. सेसं देवतासंयुत्ते कथितमेव. छट्ठं.

७. सुद्धिकसुत्तवण्णना

१९३. सत्तमे सुद्धिकभारद्वाजोति अयम्पि भारद्वाजोव, सुद्धिकपञ्हस्स पन पुच्छितत्ता सङ्गीतिकारेहि एवं वुत्तो. सीलवापि तपोकरन्ति सीलसम्पन्नोपि तपोकम्मं करोन्तो. विज्जाचरणसम्पन्नोति एत्थ विज्जाति तयो वेदा. चरणन्ति गोत्तचरणं. सो सुज्झति न अञ्ञा इतरा पजाति सो तेविज्जो ब्राह्मणो सुज्झति, अयं पन अञ्ञा नामिका पजा न सुज्झतीति वदति. बहुम्पि पलपं जप्पन्ति बहुम्पि पलपं जप्पन्तो, ‘‘ब्राह्मणोव सुज्झती’’ति एवं वचनसहस्सम्पि भणन्तोति अत्थो. अन्तोकसम्बूति अन्तो किलेसपूतिसभावेन पूतिको. संकिलिट्ठोति किलिट्ठेहि कायकम्मादीहि समन्नागतो. सत्तमं.

८. अग्गिकसुत्तवण्णना

१९४. अट्ठमे अग्गिकभारद्वाजोति अयम्पि भारद्वाजोव, अग्गि परिचरणवसेन पनस्स सङ्गीतिकारेहि एतं नामं गहितं. सन्निहितो होतीति संयोजितो होति. अट्ठासीति कस्मा तत्थ अट्ठासि? भगवा किर पच्चूससमये लोकं ओलोकेन्तो इमं ब्राह्मणं दिस्वा चिन्तेसि – ‘‘अयं ब्राह्मणो एवरूपं अग्गपायासं गहेत्वा ‘महाब्रह्मानं भोजेमी’ति अग्गिम्हि झापेन्तो अफलं करोति अपायमग्गं ओक्कमति, इमं लद्धिं अविस्सज्जन्तो अपायपूरकोव भविस्सति, गच्छामिस्स धम्मदेसनाय, मिच्छादिट्ठिं भिन्दित्वा पब्बाजेत्वा चत्तारो मग्गे चेव चत्तारि च फलानि देमी’’ति, तस्मा पुब्बण्हसमये राजगहं पविसित्वा तत्थ अट्ठासि.

तीहि विज्जाहीति तीहि वेदेहि. जातिमाति याव सत्तमा पितामहयुगा परिसुद्धाय जातिया समन्नागतो. सुतवा बहूति बहु नानप्पकारे गन्थे सुतवा. सोमं भुञ्जेय्याति सो तेविज्जो ब्राह्मणो इमं पायासं भुञ्जितुं युत्तो, तुम्हाकं पनेस पायासो अयुत्तोति वदति.

वेदीति पुब्बेनिवासञाणेन जानि पटिविज्झि. सग्गापायन्ति दिब्बेन चक्खुना सग्गम्पि अपायम्पि पस्सति. जातिक्खयन्ति अरहत्तं. अभिञ्ञावोसितोति जानित्वा वोसितवोसानो. ब्राह्मणोभवन्ति अवीचितो याव भवग्गा भोता गोतमेन सदिसो जातिसम्पन्नो खीणासवब्राह्मणो नत्थि, भवंयेव ब्राह्मणोति.

एवञ्च पन वत्वा सुवण्णपातिं पूरेत्वा दसबलस्स पायासं उपनामेसि. सत्था उप्पत्तिं दीपेत्वा भोजनं पटिक्खिपन्तो गाथाभिगीतं मेतिआदिमाह. तत्थ गाथाभिगीतन्ति गाथाहि अभिगीतं. अभोजनेय्यन्ति अभुञ्जितब्बं . इदं वुत्तं होति – त्वं, ब्राह्मण, मय्हं एत्तकं कालं भिक्खाचारवत्तेन ठितस्स कटच्छुमत्तम्पि दातुं नासक्खि, इदानि पन मया तुय्हं किलञ्जम्हि तिले वित्थारेन्तेन विय सब्बे बुद्धगुणा पकासिता, इति गायनेन गायित्वा लद्धं विय इदं भोजनं होति, तस्मा इदं गाथाभिगीतं मे अभोजनेय्यन्ति. सम्पस्सतं, ब्राह्मण, नेस धम्मोति, ब्राह्मण, अत्थञ्च धम्मञ्च सम्पस्सन्तानं ‘‘एवरूपं भोजनं भुञ्जितब्ब’’न्ति एस धम्मो न होति. सुधाभोजनम्पि गाथाभिगीतं पनुदन्ति बुद्धा, गाथाहि गायित्वा लद्धं बुद्धा नीहरन्तियेव. धम्मे सति, ब्राह्मण, वुत्तिरेसाति, ब्राह्मण, धम्मे सति धम्मं अपेक्खित्वा धम्मे पतिट्ठाय जीवितं कप्पेन्तानं एसा वुत्ति अयं आजीवो – एवरूपं नीहरित्वा धम्मलद्धमेव भुञ्जितब्बन्ति.

अथ ब्राह्मणो चिन्तेसि – अहं पुब्बे समणस्स गोतमस्स गुणे वा अगुणे वा न जानामि. इदानि पनस्साहं गुणे ञत्वा मम गेहे असीतिकोटिमत्तं धनं सासने विप्पकिरितुकामो जातो, अयञ्च ‘‘मया दिन्नपच्चया अकप्पिया’’ति वदति. अप्पटिग्गय्हो अहं समणेन गोतमेनाति. अथ भगवा सब्बञ्ञुतञ्ञाणं पेसेत्वा तस्स चित्ताचारं वीमंसन्तो, ‘‘अयं सब्बेपि अत्तना दिन्नपच्चये ‘अकप्पिया’ति सल्लक्खेति. यं हि भोजनं आरब्भ कथा उप्पन्ना, एतदेव न वट्टति, सेसा निद्दोसा’’ति ब्राह्मणस्स चतुन्नं पच्चयानं दानद्वारं दस्सेन्तो अञ्ञेन चातिआदिमाह. तत्थ कुक्कुच्चवूपसन्तन्ति हत्थकुक्कुच्चादीनं वसेन वूपसन्तकुक्कुच्चं. अन्नेन पानेनाति देसनामत्तमेतं . अयं पनत्थो – अञ्ञेहि तया ‘‘परिच्चजिस्सामी’’ति सल्लक्खितेहि चीवरादीहि पच्चयेहि उपट्ठहस्सु. खेत्तं हि तं पुञ्ञपेक्खस्स होतीति एतं तथागतसासनं नाम पुञ्ञपेक्खस्स पुञ्ञत्थिकस्स तुय्हं अप्पेपि बीजे बहुसस्सफलदायकं सुखेत्तं विय पटियत्तं होति. अट्ठमं.

९. सुन्दरिकसुत्तवण्णना

१९५. नवमे सुन्दरिकभारद्वाजोति सुन्दरिकाय नदिया तीरे अग्गिजुहणेन एवंलद्धनामो. सुन्दरिकायाति एवंनामिकाय नदिया. अग्गिंजुहतीति आहुतिं पक्खिपनेन जालेति . अग्गिहुत्तं परिचरतीति अग्यायतनं सम्मज्जनुपलेपनबलिकम्मादिना पयिरुपासति. को नु खो इमं हब्यसेसं भुञ्जेय्याति सो किर ब्राह्मणो अग्गिम्हि हुतावसेसं पायासं दिस्वा चिन्तेसि – ‘‘अग्गिम्हि ताव पक्खित्तपायासो महाब्रह्मुना भुत्तो, अयं पन अवसेसो अत्थि, तं यदि ब्रह्मुनो मुखतो जातस्स ब्राह्मणस्स ददेय्यं, एवं मे पितरा सह पुत्तोपि सन्तप्पितो भवेय्य, सुविसोधितो चस्स ब्रह्मलोकगामिमग्गो’’ति. सो ब्राह्मणस्स दस्सनत्थं उट्ठायासना चतुद्दिसा अनुविलोकेसि, ‘‘को नु खो इमं हब्यसेसं भुञ्जेय्या’’ति?

रुक्खमूलेति तस्मिं वनसण्डे जेट्ठकरुक्खस्स मूले. ससीसं पारुतं निसिन्नन्ति सह सीसेन पारुतकायं निसिन्नं. कस्मा पन भगवा तत्थ निसीदि? भगवा किर पच्चूससमये लोकं ओलोकेन्तो इमं ब्राह्मणं दिस्वा चिन्तेसि – अयं ब्राह्मणो एवरूपं अग्गपायासं गहेत्वा ‘‘महाब्रह्मानं भोजेमी’’ति अग्गिम्हि झापेन्तो अफलं करोति…पे… चत्तारो मग्गे चेव चत्तारि च फलानि देमीति. तस्मा कालस्सेव वुट्ठाय सरीरपटिजग्गनं कत्वा पत्तचीवरं आदाय गन्त्वा वुत्तनयेन तस्मिं रुक्खमूले निसीदि. अथ कस्मा ससीसं पारुपीति? हिमपातस्स च सीतवातस्स च पटिबाहणत्थं, पटिबलोव एतं तथागतो अधिवासेतुं. सचे पन अपारुपित्वा निसीदेय्य, ब्राह्मणो दूरतोव सञ्जानित्वा निवत्तेय्य, एवं सति कथा नप्पवत्तेय्य. इति भगवा – ‘‘ब्राह्मणे आगते सीसं विवरिस्सामि, अथ मं सो दिस्वा कथं पवत्तेस्सति, तस्साहं कथानुसारेन धम्मं देसेस्सामी’’ति कथापवत्तनत्थं एवमकासि.

उपसङ्कमीति ब्राह्मणो – ‘‘अयं ससीसं पारुपित्वा सब्बरत्तिं पधानमनुयुत्तो. इमस्स दक्खिणोदकं दत्वा इमं हब्यसेसं दस्सामी’’ति, ब्राह्मणसञ्ञी हुत्वा उपसङ्कमि. मुण्डो अयं भवं, मुण्डको अयं भवन्ति सीसे विवरितमत्ते नीचकेसन्तं दिस्वा ‘‘मुण्डो’’ति आह. ततो सुट्ठुतरं ओलोकेन्तो पवत्तमत्तम्पि सिखं अदिस्वा हीळेन्तो ‘‘मुण्डको’’ति आह. ततोवाति यत्थ ठितो अद्दस, तम्हाव पदेसा. मुण्डापि हीति केनचि कारणेन मुण्डितसीसापि होन्ति.

माजातिं पुच्छाति यदि दानस्स महप्फलतं पच्चासीससि, जातिं मा पुच्छ. अकारणं हि दक्खिणेय्यभावस्स जाति. चरणञ्च पुच्छाति अपिच खो सीलादिगुणभेदं चरणं पुच्छ. एतं हि दक्खिणेय्यभावस्स कारणं. इदानिस्स तमत्थं विभावेन्तो कट्ठा हवे जायति जातवेदोतिआदिमाह . तत्रायं अधिप्पायो – इध कट्ठा अग्गि जायति, न च सो सालादिकट्ठा जातोव अग्गिकिच्चं करोति, सापान-दोणिआदिकट्ठा जातो न करोति, अत्तनो पन अच्चियादिगुणसम्पत्तिया यतो वा ततो वा जातो करोतियेव. एवं न ब्राह्मणकुलादीसु जातोव दक्खिणेय्यो होति, चण्डालकुलादीसु जातो न होति, अपिच खो नीचकुलिनोपि उच्चकुलिनोपि खीणासव-मुनि धितिमा हिरीनिसेधो आजानीयो होति. इमाय धितिहिरिपमोक्खाय गुणसम्पत्तिया जातिमा उत्तमदक्खिणेय्यो होति. सो हि धितिया गुणे धारेति, हिरिया दोसे निसेधेतीति. अपिचेत्थ मुनीति मोनधम्मेन समन्नागतो. धितिमाति वीरियवा. आजानीयोति कारणाकारणजाननको. हिरीनिसेधोति हिरिया पापानि निसेधेत्वा ठितो.

सच्चेन दन्तोति परमत्थसच्चेन दन्तो. दमसा उपेतोति इन्द्रियदमेन उपेतो. वेदन्तगूति चतुन्नं मग्गवेदानं अन्तं, चतूहि वा मग्गवेदेहि किलेसानं अन्तं गतो. वुसितब्रह्मचरियोति मग्गब्रह्मचरियवासं वुत्थो. यञ्ञोपनीतोति उपनीतयञ्ञो पटियादितयञ्ञो च. तमुपव्हयेथाति येन यञ्ञो पटियादितो, सो तं परमत्थब्राह्मणं अव्हयेय्य. ‘‘इन्दमव्हयाम, सोममव्हयाम, वरुणमव्हयाम, ईसानमव्हयाम, याममव्हयामा’’ति इदं पन अव्हानं निरत्थकं. कालेनाति अव्हयन्तो च ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति अन्तोमज्झन्हिककालेयेव तं उपव्हयेय्य. सो जुहति दक्खिणेय्येति यो एवं काले खीणासवं आमन्तेत्वा तत्थ चतुपच्चयदक्खिणं पतिट्ठपेति, सो दक्खिणेय्ये जुहति नाम, न अचेतने अग्गिम्हि पक्खिपन्तो.

इति ब्राह्मणो भगवतो कथं सुणन्तो पसीदित्वा इदानि अत्तनो पसादं आविकरोन्तो अद्धा सुयिट्ठन्तिआदिमाह. तस्सत्थो – अद्धा मम यिदं इदानि सुयिट्ठञ्च सुहुतञ्च भविस्सति, पुब्बे पन अग्गिम्हि झापितं निरत्थकं अहोसीति. अञ्ञो जनोति ‘‘अहं ब्राह्मणो, अहं ब्राह्मणो’’ति वदन्तो अन्धबालपुथुज्जनो. हब्यसेसन्ति हुतसेसं. भुञ्जतु भवन्तिआदि पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं.

न ख्वाहन्ति न खो अहं. कस्मा पनेवमाहाति? तस्मिं किर भोजने उपहटमत्तेव ‘‘सत्था भुञ्जिस्सती’’ति सञ्ञाय चतूसु महादीपेसु द्वीसु परित्तदीपसहस्सेसु देवता पुप्फफलादीनि चेव सप्पिनवनीततेलमधुफाणितादीनि च आदाय मधुपटलं पीळेत्वा मधुं गण्हन्तियो विय दिब्बानुभावेन निब्बत्तितोजमेव गहेत्वा पक्खिपिंसु. तेन तं सुखुमत्तं गतं, मनुस्सानञ्च ओळारिकं वत्थूति तेसं ताव ओळारिकवत्थुताय सम्मा परिणामं न गच्छति. गोयूसे पन तिलबीजानि पक्खिपित्वा पक्कत्ता ओळारिकमिस्सकं जातं, देवानञ्च सुखुमं वत्थूति तेसं सुखुमवत्थुताय सम्मा परिणामं न गच्छति. सुक्खविपस्सकखीणासवस्सापि कुच्छियं न परिणमति. अट्ठसमापत्तिलाभीखीणासवस्स पन समापत्तिबलेन परिणामेय्य. भगवतो पन पाकतिकेनेव कम्मजतेजेन परिणामेय्य.

अप्पहरितेति अहरिते. सचे हि हरितेसु तिणेसु पक्खिपेय्य, सिनिद्धपायासेन तिणानि पूतीनि भवेय्युं. बुद्धा च भूतगामसिक्खापदं न वीतिक्कमन्ति, तस्मा एवमाह. यत्थ पन गलप्पमाणानि महातिणानि, तादिसे ठाने पक्खिपितुं वट्टति. अप्पाणकेति सप्पाणकस्मिं हि परित्तके उदके पक्खित्ते पाणका मरन्ति, तस्मा एवमाह. यं पन गम्भीरं महाउदकं होति, पातिसतेपि पातिसहस्सेपि पक्खित्ते न आलुळति, तथारूपे उदके वट्टति. ओपिलापेसीति सुवण्णपातिया सद्धिंयेव निमुज्जापेसि. चिच्चिटायति चिटिचिटायतीति एवरूपं सद्दं करोति. किं पनेस पायासस्स आनुभावो, उदाहु तथागतस्साति? तथागतस्स. अयं हि ब्राह्मणो तं पायासं ओपिलापेत्वा उम्मग्गं आरुय्ह सत्थु सन्तिकं अनागन्त्वाव गच्छेय्य, अथ भगवा – ‘‘एत्तकं अच्छरियं दिस्वा मम सन्तिकं आगमिस्सति. अथस्साहं धम्मदेसनाय मिच्छादिट्ठिगहणं भिन्दित्वा सासने ओतारेत्वा अमतपानं पायेस्सामी’’ति अधिट्ठानबलेन एवमकासि.

दारुसमादहानोति दारुं झापयमानो. बहिद्धा हि एतन्ति एतं दारुज्झापनं नाम अरियधम्मतो बहिद्धा. यदि एतेन सुद्धि भवेय्य, ये दवडाहकादयो बहूनि दारूनि झापेन्ति, ते पठमतरं सुज्झेय्युं. कुसलाति खन्धादीसु कुसला. अज्झत्तमेवुज्जलयामि जोतिन्ति नियकज्झत्ते अत्तनो सन्तानस्मिंयेव ञाणजोतिं जालेमि. निच्चग्गिनीति आवज्जनपटिबद्धेन सब्बञ्ञुतञ्ञाणेन निच्चं पज्जलितग्गि. निच्चसमाहितत्तोति निच्चं सम्मा ठपितचित्तो. ब्रह्मचरियं चरामीति बोधिमण्डे चरितं ब्रह्मचरियं गहेत्वा एवं वदति.

मानोहि ते, ब्राह्मण, खारिभारोति यथा खारिभारो खन्धेन वय्हमानो उपरि ठितोपि अक्कन्तक्कन्तट्ठाने पथविया सद्धिं फुसेति, एवमेव जातिगोत्तकुलादीनि मानवत्थूनि निस्साय उस्सापितो मानोपि तत्थ तत्थ इस्सं उप्पादेन्तो चतूसु अपायेसु संसीदापेति. तेनाह ‘‘मानो हि ते, ब्राह्मण, खारिभारो’’ति . कोधो धूमोति तव ञाणग्गिस्स उपक्किलेसट्ठेन कोधो धुमो. तेन हि ते उपक्किलिट्ठो ञाणग्गि न विरोचति. भस्मनि मोसवज्जन्ति निरोजट्ठेन मुसावादो छारिका नाम. यथा हि छारिकाय पटिच्छन्नो अग्गि न जोतेति, एवं ते मुसावादेन पटिच्छन्नं ञाणन्ति दस्सेति. जिव्हा सुजाति यथा तुय्हं सुवण्णरजतलोहकट्ठमत्तिकासु अञ्ञतरमया यागयजनत्थाय सुजा होति, एवं मय्हं धम्मयागं यजनत्थाय पहूतजिव्हा सुजाति वदति. हदयं जोतिट्ठानन्ति यथा तुय्हं नदीतीरे जोतिट्ठानं, एवं मय्हं धम्मयागस्स यजनट्ठानत्थेन सत्तानं हदयं जोतिट्ठानं. अत्ताति चित्तं.

धम्मो रहदोति यथा त्वं अग्गिं परिचरित्वा धूमछारिकसेदकिलिट्ठसरीरो सुन्दरिकं नदिं ओतरित्वा न्हायसि, एवं मय्हं सुन्दरिकासदिसेन बाहिरेन रहदेन अत्थो नत्थि, अट्ठङ्गिकमग्गधम्मो पन मय्हं रहदो, तत्राहं पाणसतम्पि पाणसहस्सम्पि चतुरासीतिपाणसहस्सानिपि एकप्पहारेन न्हापेमि. सीलतित्थोति तस्स पन मे धम्मरहदस्स चतुपारिसुद्धिसीलं तित्थन्ति दस्सेति. अनाविलोति यथा तुय्हं सुन्दरिका नदी चतूहि पञ्चहि एकतो न्हायन्तेहि हेट्ठुपरियवालिका आलुळा होति , न एवं मय्हं रहदो, अनेकसतसहस्सेसुपि पाणेसु ओतरित्वा न्हायन्तेसु सो अनाविलो विप्पसन्नोव होति. सब्भि सतं पसत्थोति पण्डितेहि पण्डितानं पसट्ठो. उत्तमत्थेन वा सो सब्भीति वुच्चति, पण्डितेहि पसत्थत्ता सतं पसत्थो. तरन्ति पारन्ति निब्बानपारं गच्छन्ति.

इदानि अरियमग्गरहदस्स अङ्गानि उद्धरित्वा दस्सेन्तो सच्चं धम्मोतिआदिमाह. तत्थ सच्चन्ति वचीसच्चं. धम्मोति इमिना दिट्ठिसङ्कप्पवायामसतिसमाधयो दस्सेति. संयमोति इमिना कम्मन्ताजीवा गहिता. सच्चन्ति वा इमिना मग्गसच्चं गहितं. सा अत्थतो सम्मादिट्ठि. वुत्तञ्हेतं – ‘‘सम्मादिट्ठि मग्गो चेव हेतु चा’’ति (ध. स. १०३९). सम्मादिट्ठिया पन गहिताय तग्गतिकत्ता सम्मासङ्कप्पो गहितोव होति. धम्मोति इमिना वायामसतिसमाधयो. संयमोति इमिना वाचाकम्मन्ताजीवा. एवम्पि अट्ठङ्गिको मग्गो दस्सितो होति. अथ वा सच्चन्ति परमत्थसच्चं , तं अत्थतो निब्बानं. धम्मोतिपदेन दिट्ठि सङ्कप्पो वायामो सति समाधीति पञ्चङ्गानि गहितानि. संयमोति वाचा कम्मन्तो आजीवोति तीणि. एवम्पि अट्ठङ्गिको मग्गो दस्सितो होति. ब्रह्मचरियन्ति एतं ब्रह्मचरियं नाम. मज्झे सिताति सस्सतुच्छेदे वज्जेत्वा मज्झे निस्सिता. ब्रह्मपत्तीति सेट्ठपत्ति. स तुज्जुभूतेसु नमो करोहीति एत्थ त-कारो पदसन्धिकरो, स त्वं उजुभूतेसु खीणासवेसु नमो करोहीति अत्थो. तमहं नरं धम्मसारीति ब्रूमीति यो एवं पटिपज्जति, तमहं पुग्गलं ‘‘धम्मसारी एसो धम्मसारिया पटिच्छन्नो’’ति च ‘‘कुसलधम्मेहि अकुसलधम्मे सारेत्वा ठितो’’ति वाति वदामीति. नवमं.

१०. बहुधीतरसुत्तवण्णना

१९६. दसमे अञ्ञतरस्मिं वनसण्डेति पच्चूससमये लोकं ओलोकेन्तो तस्स ब्राह्मणस्स अरहत्तस्स उपनिस्सयं दिस्वा ‘‘गच्छामिस्स सङ्गहं करिस्सामी’’ति गन्त्वा तस्मिं वनसण्डे विहरति. नट्ठा होन्तीति कसित्वा विस्सट्ठा अटविमुखा चरमाना ब्राह्मणे भुञ्जितुं गते पलाता होन्ति. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा . उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथ वा ‘‘परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति एवं पटिसम्भिदायं (पटि. म. १.१६४) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो – ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति. एवं निसीदन्तो च पन छब्बण्णा घनबुद्धरस्मियो विस्सज्जेत्वा निसीदि. उपसङ्कमीति दोमनस्साभिभूतो आहिण्डन्तो, ‘‘सुखेन वतायं समणो निसिन्नो’’ति चिन्तेत्वा उपसङ्कमि.

अज्जसट्ठिंन दिस्सन्तीति अज्ज छदिवसमत्तका पट्ठाय न दिस्सन्ति. पापकाति लामका तिलखाणुका. तेन किर तिलखेत्ते वपिते तदहेव देवो वस्सित्वा तिले पंसुम्हि ओसीदापेसि , पुप्फं वा फलं वा गहेतुं नासक्खिंसु. येपि वड्ढिंसु, तेसं उपरि पाणका पतित्वा पण्णानि खादिंसु, एकपण्णदुपण्णा खाणुका अवसिस्सिंसु. ब्राह्मणो खेत्तं ओलोकेतुं गतो ते दिस्वा – ‘‘वड्ढिया मे तिला गहिता, तेपि नट्ठा’’ति दोमनस्सजातो अहोसि, तं गहेत्वा इमं गाथमाह.

उस्सोळ्हिकायाति उस्साहेन कण्णनङ्गुट्ठादीनि उक्खिपित्वा विचरन्ता उप्पतन्ति. तस्स किर अनुपुब्बेन भोगेसु परिक्खीणेसु पक्खिपितब्बस्स अभावेन तुच्छकोट्ठा अहेसुं. तस्स इतो चितो च सत्तहि घरेहि आगता मूसिका ते तुच्छकोट्ठे पविसित्वा उय्यानकीळं कीळन्ता विय नच्चन्ति, तं गहेत्वा एवमाह.

उप्पाटकेहि सञ्छन्नोति उप्पाटकपाणकेहि सञ्छन्नो. तस्स किर ब्राह्मणस्स सयनत्थाय सन्थतं तिणपण्णसन्थारं कोचि अन्तरन्तरा पटिजग्गन्तो नत्थि. सो दिवसं अरञ्ञे कम्मं कत्वा सायं आगन्त्वा तस्मिं निपज्जति. अथस्स उप्पाटकपाणका सरीरं एकच्छन्नं करोन्ता खादन्ति, तं गहेत्वा एवमाह.

विधवाति मतपतिका. याव किर तस्स ब्राह्मणस्स गेहे विभवमत्ता अहोसि, ताव ता विधवापि हुत्वा पतिकुलेसु वसितुं लभिंसु. यदा पन सो निद्धनो जातो, तदा ता ‘‘पितुघरं गच्छथा’’ति सस्सुससुरादीहि निक्कड्ढिता ततो तस्सेव घरं आगन्त्वा वसन्तियो ब्राह्मणस्स भोजनकाले ‘‘गच्छथ अय्यकेन सद्धिं भुञ्जथा’’ति पुत्ते पेसेन्ति, तेहि पातियं हत्थेसु ओतारितेसु ब्राह्मणो हत्थस्स ओकासं न लभति. तं गहेत्वा इमं गाथमाह.

पिङ्गलाति कळारपिङ्गला. तिलकाहताति काळसेतादिवण्णेहि तिलकेहि आहतगत्ता. सोत्तं पादेन बोधेतीति निद्दं ओक्कन्तं पादेन पहरित्वा पबोधेति. अयं किर ब्राह्मणो मूसिकसद्देन उब्बाळ्हो उप्पाटकेहि च खज्जमानो सब्बरत्तिं निद्दं अलभित्वा पच्चूसकाले निद्दायति. अथ नं अक्खीसु निम्मिलितमत्तेस्वेव – ‘‘किं करोसि, ब्राह्मण, पच्छा च पुब्बे च गहितस्स इणस्स? वड्ढि मत्थकं पत्ता, सत्त धीतरो पोसेतब्बा. इदानि इणायिका आगन्त्वा गेहं परिवारेस्सन्ति, गच्छ कम्मं करोही’’ति पादेन पहरित्वा पबोधेति. तं गहेत्वा इमं गाथमाह.

इणायिकाति येसं अनेन हत्थतो इणं गहितं. सो किर कस्सचि हत्थतो एकं कहापणं कस्सचि द्वे कस्सचि दस…पे… कस्सचि सतन्ति एवं बहूनं हत्थतो इणं अग्गहेसि. ते दिवा ब्राह्मणं अपस्सन्ता ‘‘गेहतो तं निक्खन्तमेव गण्हिस्सामा’’ति बलवपच्चूसे गन्त्वा चोदेन्ति. तं गहेत्वा इमं गाथमाह.

भगवा तेन ब्राह्मणेन इमाहि सत्तहि गाथाहि दुक्खे कथिते ‘‘यं यं, ब्राह्मण, तया दुक्खं कथितं, सब्बमेतं मय्हं नत्थी’’ति दस्सेन्तो पटिगाथाहि ब्राह्मणस्स धम्मदेसनं वड्ढेसि. ब्राह्मणो ता गाथा सुत्वा भगवति पसन्नो सरणेसु पतिट्ठाय पब्बजित्वा अरहत्तं पापुणि. तं दस्सेतुं एवं वुत्ते भारद्वाजगोत्तोतिआदि वुत्तं. तत्थ अलत्थाति लभि.

तञ्च पन ब्राह्मणं भगवा पब्बाजेत्वा आदाय जेतवनं गन्त्वा पुनदिवसे तेन थेरेन पच्छासमणेन कोसलरञ्ञो गेहद्वारं अगमासि . राजा ‘‘सत्था आगतो’’ति सुत्वा पासादा ओरुय्ह वन्दित्वा हत्थतो पत्तं गहेत्वा तथागतं उपरिपासादं आरोपेत्वा वरासने निसीदापेत्वा गन्धोदकेन पादे धोवित्वा सतपाकतेलेन मक्खेत्वा यागुं आहरापेत्वा रजतदण्डं सुवण्णकटच्छुं गहेत्वा सत्थु उपनामेसि. सत्था पत्तं पिदहि. राजा तथागतस्स पादेसु पतित्वा, ‘‘सचे मे, भन्ते, दोसो अत्थि, खमथा’’ति आह. नत्थि, महाराजाति. अथ कस्मा यागुं न गण्हथाति? पलिबोधो अत्थि, महाराजाति. किं पन, भन्ते, यागुं अगण्हन्तेहेव लभितब्बो एस पलिबोधो, पटिबलो अहं पलिबोधं दातुं, गण्हथ, भन्तेति. सत्था अग्गहेसि. महल्लकत्थेरोपि दीघरत्तं छातो यावदत्थं यागुं पिवि. राजा खादनीयभोजनीयं दत्वा भत्तकिच्चावसाने भगवन्तं वन्दित्वा आह – ‘‘भगवा तुम्हे पवेणिया आगते ओक्काकवंसे उप्पज्जित्वा चक्कवत्तिसिरिं पहाय पब्बजित्वा लोके अग्गतं पत्तो, को नाम, भन्ते, तुम्हाकं पलिबोधो’’ति? महाराज, एतस्स महल्लकत्थेरस्स पलिबोधो अम्हाकं पलिबोधसदिसोवाति.

राजा थेरं वन्दित्वा – ‘‘को, भन्ते, तुम्हाकं पलिबोधो’’ति पुच्छि? इणपलिबोधो, महाराजाति. कित्तको, भन्तेति? गणेहि, महाराजाति. रञ्ञो ‘‘एकं द्वे सतं सहस्स’’न्ति गणेन्तस्स अङ्गुलियो नप्पहोन्ति. अथेकं पुरिसं पक्कोसित्वा, ‘‘गच्छ, भणे, नगरे भेरिं चरापेहि ‘सब्बे बहुधीतिकब्राह्मणस्स इणायिका राजङ्गणे सन्निपतन्तू’’ति. मनुस्सा भेरिं सुत्वा सन्निपतिंसु. राजा तेसं हत्थतो पण्णानि आहरापेत्वा सब्बेसं अनूनं धनमदासि. तत्थ सुवण्णमेव सतसहस्सग्घनकं अहोसि. पुन राजा पुच्छि – ‘‘अञ्ञोपि अत्थि, भन्ते, पलिबोधो’’ति. इणं नाम, महाराज, दत्वा मुच्चितुं सक्का, एता पन सत्त दारिका महापलिबोधा मय्हन्ति. राजा यानानि पेसेत्वा तस्स धीतरो आहरापेत्वा अत्तनो धीतरो कत्वा तं तं कुलघरं पेसेत्वा, ‘‘अञ्ञोपि, भन्ते, अत्थि पलिबोधो’’ति पुच्छि? ब्राह्मणी, महाराजाति. राजा यानं पेसेत्वा, तस्स ब्राह्मणिं आहरापेत्वा, अय्यिकट्ठाने ठपेत्वा पुन पुच्छि – ‘‘अञ्ञोपि, भन्ते, अत्थि पलिबोधो’’ति? नत्थि , महाराजाति वुत्ते राजापि चीवरदुस्सानि दापेत्वा, ‘‘भन्ते, मम सन्तकं तुम्हाकं भिक्खुभावं जानाथा’’ति आह. आम, महाराजाति. अथ नं राजा आह – ‘‘भन्ते, चीवरपिण्डपातादयोपि सब्बे पच्चया अम्हाकं सन्तका भविस्सन्ति. तुम्हे तथागतस्स मनं गहेत्वा समणधम्मं करोथा’’ति. थेरो तथेव अप्पमत्तो समणधम्मं करोन्तो नचिरस्सेव आसवक्खयं पत्तोति. दसमं.

पठमो वग्गो.

२. उपासकवग्गो

१. कसिभारद्वाजसुत्तवण्णना

१९७. दुतियवग्गस्स पठमे मगधेसूति एवंनामके जनपदे. दक्खिणागिरिस्मिन्ति राजगहं परिवारेत्वा ठितस्स गिरिनो दक्खिणभागे जनपदो अत्थि, तस्मिं जनपदे, तत्थ विहारस्सापि तदेव नामं. एकनाळायं ब्राह्मणगामेति एकनाळाति तस्स गामस्स नामं. ब्राह्मणा पनेत्थ सम्बहुला पटिवसन्ति, ब्राह्मणभोगो एव वा सो. तस्मा ‘‘ब्राह्मणगामो’’ति वुच्चति.

तेन खो पन समयेनाति यं समयं भगवा मगधरट्ठे एकनाळं ब्राह्मणगामं उपनिस्साय दक्खिणगिरिमहाविहारे ब्राह्मणस्स इन्द्रियपरिपाकं आगमयमानो विहरति, तेन समयेन. कसिभारद्वाजस्साति सो ब्राह्मणो कसिं निस्साय जीवति, भारद्वाजोति चस्स गोत्तं. पञ्चमत्तानीति पञ्च पमाणानि, अनूनानि अनधिकानि पञ्चनङ्गलसतानीति वुत्तं होति. पयुत्तानीति योजितानि, बलीबद्दानं खन्धेसु ठपेत्वा युगे योत्तेहि योजितानीति अत्थो.

वप्पकालेति वप्पनकाले बीजनिक्खेपसमये. तत्थ द्वे वप्पानि कललवप्पञ्च पंसुवप्पञ्च. पंसुवप्पं इध अधिप्पेतं, तञ्च खो पठमदिवसे मङ्गलवप्पं. तत्थायं उपकरणसम्पदा – तीणि बलिबद्दसहस्सानि उपट्ठापितानि होन्ति, सब्बेसं सुवण्णमयानि सिङ्गानि पटिमुक्कानि, रजतमया खुरा, सब्बे सेतमालाहि चेव गन्धपञ्चङ्गुलीहि च अलङ्कता परिपुण्णपञ्चङ्गा सब्बलक्खणसम्पन्ना, एकच्चे काळा अञ्जनवण्णा, एकच्चे सेता फलिकवण्णा, एकच्चे रत्ता पवाळवण्णा, एकच्चे कम्मासा मसारगल्लवण्णा. एवं पञ्चसता कस्सका सब्बे अहतसेतवत्था गन्धमालालङ्कता दक्खिणअंसकूटेसु पतिट्ठितपुप्फचुम्बटका हरितालमनोसिलालञ्जनुज्जलगत्ता दस दस नङ्गला एकेकगुम्बा हुत्वा गच्छन्ति. नङ्गलानं सीसञ्च युगञ्च पतोदा च सुवण्णखचिता . पठमनङ्गले अट्ठ बलीबद्दा युत्ता, सेसेसु चत्तारो चत्तारो, अवसेसा किलन्तपरिवत्तनत्थं आनीता. एकेकगुम्बे एकेकबीजसकटं एकेको कसति, एकेको वप्पति.

ब्राह्मणो पन पगेव मस्सुकम्मं कारापेत्वा न्हायित्वा सुगन्धगन्धेहि विलित्तो पञ्चसतग्घनकं वत्थं निवासेत्वा सहस्सग्घनकं एकंसं करित्वा एकेकिस्सा अङ्गुलिया द्वे द्वेति वीसति अङ्गुलिमुद्दिकायो कण्णेसु सीहकुण्डलानि सीसे ब्रह्मवेठनं पटिमुञ्चित्वा सुवण्णमालं कण्ठे कत्वा ब्राह्मणगणपरिवुतो कम्मन्तं वोसासति. अथस्स ब्राह्मणी अनेकसतभाजनेसु पायासं पचापेत्वा महासकटेसु आरोपेत्वा गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता ब्राह्मणीगणपरिवुता कम्मन्तं अगमासि. गेहम्पिस्स हरितुपलित्तं विप्पकिण्णलाजं पुण्णघटकदलिधजपटाकाहि अलङ्कतं गन्धपुप्फादीहि सुकतबलिकम्मं, खेत्तञ्च तेसु तेसु ठानेसु समुस्सितद्धजपटाकं अहोसि. परिजनकम्मकारेहि सद्धिं ओसटपरिसा अड्ढतेय्यसहस्सा अहोसि, सब्बे अहतवत्था, सब्बेसं पायासभोजनमेव पटियत्तं.

अथ ब्राह्मणो सुवण्णपातिं धोवापेत्वा पायासस्स पूरेत्वा सप्पिमधुफाणितेहि अभिसङ्खरित्वा नङ्गलबलिकम्मं कारापेसि. ब्राह्मणी पञ्चन्नं कस्सकसतानं सुवण्णरजतकंसतम्बलोहमयानि भाजनानि दापेत्वा सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छति. ब्राह्मणो पन बलिकम्मं कारेत्वा रत्तबन्धिकायो उपाहनायो आरोहित्वा रत्तसुवण्णदण्डकं गहेत्वा, ‘‘इध पायासं देथ, इध सप्पिं देथ, इध सक्खरं देथा’’ति वोसासमानो विचरति. अयं ताव कम्मन्ते पवत्ति.

विहारे पन यत्थ यत्थ बुद्धा वसन्ति, तत्थ तत्थ नेसं देवसिकं पञ्च किच्चानि भवन्ति, सेय्यथिदं – पुरेभत्तकिच्चं पच्छाभत्तकिच्चं पुरिमयामकिच्चं मज्झिमयामकिच्चं पच्छिमयामकिच्चन्ति.

तत्रिदं पुरेभत्तकिच्चं – भगवा हि पातोव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिपरिकम्मं कत्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा भिक्खाचारवेलाय निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वा पत्तमादाय कदाचि एकको कदाचि भिक्खुसङ्घपरिवुतो गामं वा निगमं वा पिण्डाय पविसति कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं – पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतियो वाता पथविं सोधेन्ति, वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति, अपरे वाता पुप्फानि उपहरित्वा मग्गे ओकिरन्ति. उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति. पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति. इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरा छब्बण्णरस्मियो निक्खमित्वा सुवण्णरससिञ्चनानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि करोन्तियो इतो चितो च विधावन्ति. हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति , तथा भेरिवीणादीनि तूरियानि मनुस्सानञ्च कायूपगानि आभरणानि. तेन सञ्ञाणेन मनुस्सा जानन्ति ‘‘अज्ज भगवा इध पिण्डाय पविट्ठो’’ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा – ‘‘अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, अम्हाकं भिक्खुसतं देथा’’ति याचित्वा भगवतोपि पत्तं गहेत्वा आसनं पञ्ञापेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति.

भगवा कतभत्तकिच्चो तेसं सन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमने पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञ्ञतरस्मिं, केचि पब्बजित्वा अग्गफले अरहत्तेति . एवं महाजनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ गन्धमण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं.

अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसङ्घं ओवदति – ‘‘भिक्खवे, अप्पमादेन सम्पादेथ, दुल्लभो बुद्धुप्पादो लोकस्मिं, दुल्लभो मनुस्सत्तपटिलाभो, दुल्लभा सद्धासम्पत्ति, दुल्लभा पब्बज्जा, दुल्लभं सद्धम्मस्सवन’’न्ति. तत्थ केचि भगवन्तं कम्मट्ठानं पुच्छन्ति. भगवा तेसं अत्तनो चरियानुरूपं कम्मट्ठानं देति. ततो सब्बेपि भगवन्तं वन्दित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि गच्छन्ति, केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति. ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो उट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति, तत्थ महाजनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं समययुत्तं. अथ कालं विदित्वा परिसं उय्योजेति, मनुस्सा भगवन्तं वन्दित्वा पक्कमन्ति. इदं पच्छाभत्तकिच्चं.

सो एवं निट्ठितपच्छाभत्तकिच्चो सचे गत्तानि ओसिञ्चितुकामो होति, बुद्धासना वुट्ठाय न्हानकोट्ठकं पविसित्वा उपट्ठाकेन पटियादितउदकेन गत्तानि उतुं गाहापेति . उपट्ठाकोपि बुद्धासनं आनेत्वा पप्फोटेत्वा गन्धकुटिपरिवेणे पञ्ञापेति. भगवा सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं कत्वा तत्थ आगन्त्वा निसीदति एककोव मुहुत्तं पटिसल्लीनो. अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं गच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पुरिमयामं वीतिनामेति. इदं पुरिमयामकिच्चं.

पुरिमयामकिच्चपरियोसाने पन भिक्खूसु भगवन्तं वन्दित्वा पक्कमन्तेसु सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. इदं मज्झिमयामकिच्चं.

पच्छिमयामं पन तयो कोट्ठासे कत्वा पुरेभत्ततो पट्ठाय निसज्जापीळितस्स सरीरस्स किलासुभावमोचनत्थं एकं कोट्ठासं चङ्कमेन वीतिनामेति. दुतियकोट्ठासे गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति. ततियकोट्ठासे पच्चुट्ठाय निसीदित्वा पुरिमबुद्धानं सन्तिके दानसीलादिवसेन कताधिकारपुग्गलदस्सनत्थं बुद्धचक्खुना लोकं ओलोकेति. इदं पच्छिमयामकिच्चं.

तदापि एवं ओलोकेन्तो कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा – ‘‘तत्थ मयि गते कथा पवत्तिस्सति, कथावसाने धम्मदेसनं सुत्वा एसो ब्राह्मणो सपुत्तदारो तीसु सरणेसु पतिट्ठाय असीतिकोटिधनं मम सासने विप्पकिरित्वा अपरभागे निक्खम्म पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा तत्थ गन्त्वा कथं समुट्ठापेत्वा धम्मं देसेसि. एतमत्थं दस्सेतुं अथ खो भगवातिआदि वुत्तं.

तत्थ पुब्बण्हसमयन्ति भुम्मत्थे उपयोगवचनं, पुब्बण्हसमयेति अत्थो. निवासेत्वाति परिदहित्वा. विहारचीवरपरिवत्तनवसेनेतं वुत्तं. पत्तचीवरमादायाति पत्तं हत्थेहि, चीवरं कायेन आदियित्वा, सम्पटिच्छित्वा धारेत्वाति अत्थो. भगवतो किर पिण्डाय पविसितुकामस्स भमरो विय विकसितपदुमद्वयमज्झं, इन्दनीलमणिवण्णसेलमयपत्तो हत्थद्वयमज्झं आगच्छति. तं एवमागतं पत्तं हत्थेहि सम्पटिच्छित्वा चीवरञ्च परिमण्डलं पारुतं कायेन धारेत्वाति वुत्तं होति. तेनुपसङ्कमीति येन मग्गेन कम्मन्तो गन्तब्बो, तेन एककोव उपसङ्कमि. कस्मा पन नं भिक्खू नानुबन्धिंसूति? यदा हि भगवा एककोव कत्थचि गन्तुकामो होति, याव भिक्खाचारवेला द्वारं पिदहित्वा अन्तोगन्धकुटियं निसीदति. भिक्खू ताय सञ्ञाय जानन्ति ‘‘अज्ज भगवा एककोव पिण्डाय चरितुकामो, अद्धा कञ्चि एव विनेतब्बपुग्गलं अद्दसा’’ति. ते अत्तनो पत्तचीवरं गहेत्वा गन्धकुटिं पदक्खिणं कत्वा वन्दित्वा भिक्खाचारं गच्छन्ति. तदा च भगवा एवमकासि, तस्मा भिक्खू नानुबन्धिंसूति.

परिवेसना वत्ततीति तेसं सुवण्णभाजनादीनि गहेत्वा निसिन्नानं पञ्चसतानं कस्सकानं परिविसना विप्पकता होति. एकमन्तं अट्ठासीति यत्थ ठितं ब्राह्मणो पस्सति, तथारूपे दस्सनूपचारे कथासवनफासुके उच्चट्ठाने अट्ठासि. ठत्वा च रजतसुवण्णरसपिञ्जरं चन्दिमसूरियानं पभं अतिरोचमानं समन्ततो सरीरप्पभं मुञ्चि, याय अज्झोत्थटत्ता ब्राह्मणस्स कम्मन्तसालाभित्तिरुक्खकसितमत्तिकपिण्डादयो सुवण्णमया विय अहेसुं. अथ मनुस्सा भुञ्जन्ता च कसन्ता च सब्बकिच्चानि पहाय असीतिअनुब्यञ्जनपरिवारं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं सरीरं ब्यामप्पभापरिक्खेपविभूसितं बाहुयुगलं जङ्गमं विय पदुमसरं, रस्मिजालसमुज्जलिततारागणमिव गगनतलं, विज्जुलताविनद्धमिव च कनकसिखरं सिरिया जलमानं सम्मासम्बुद्धं एकमन्तं ठितं दिस्वा हत्थपादे धोवित्वा अञ्जलिं पग्गय्ह सम्परिवारेत्वा अट्ठंसु. एवं तेहि सम्परिवारितं अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं, दिस्वान भगवन्तं एतदवोच – अहं खो, समण, कसामि च वपामि चाति.

कस्मा पनायं एवमाह, किं समन्तपासादिके पसादनीये उत्तमदमथसमथमनुप्पत्तेपि तथागते अप्पसादेन, उदाहु अड्ढतियानं जनसहस्सानं पायासं पटियादेत्वापि कटच्छुभिक्खाय मच्छेरेनाति? उभयथापि नो, भगवतो पनस्स दस्सनेन अतित्तं निक्खित्तकम्मन्तं जनं दिस्वा ‘‘कम्मभङ्गं मे कातुं आगतो’’ति अनत्तमनता अहोसि, तस्मा एवमाह. भगवतो च लक्खणसम्पत्तिं दिस्वा – ‘‘सचायं कम्मन्ते अप्पयोजयिस्स, सकलजम्बुदीपे मनुस्सानं सीसे चूळामणि विय अभविस्स, को नामस्स अत्थो न सम्पज्जिस्सति, एवमेवं अलसताय कम्मन्ते अप्पयोजेत्वा वप्पमङ्गलादीसु पिण्डाय चरती’’तिपिस्स अनत्तमनता अहोसि. तेनाह – ‘‘अहं खो, समण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी’’ति.

अयं किरस्स अधिप्पायो – मय्हम्पि ताव कम्मन्ता न ब्यापज्जन्ति, न चम्हि यथा त्वं एवं लक्खणसम्पन्नो, त्वम्पि कसित्वा च वपित्वा च भुञ्जस्सु, को ते अत्थो न सम्पज्जेय्य एवं लक्खणसम्पन्नस्साति. अपिचायं अस्सोसि – ‘‘सक्यराजकुले किर कुमारो उप्पन्नो, सो चक्कवत्तिरज्जं पहाय पब्बजितो’’ति. तस्मा इदानि ‘‘अयं सो’’ति ञत्वा ‘‘चक्कवत्तिरज्जं पहाय किलन्तोसी’’ति उपारम्भं आरोपेन्तो एवमाह. अपिच तिक्खपञ्ञो एस ब्राह्मणो, न भगवन्तं अपसादेन्तो भणति, भगवतो पन रूपसम्पत्तिं दिस्वा पुञ्ञसम्पत्तिं सम्भावयमानो कथापवत्तनत्थम्पि एवमाह. अथ भगवा वेनेय्यवसेन सदेवके लोके अग्गकस्सकवप्पकभावं अत्तनो दस्सेन्तो अहम्पि खो ब्राह्मणोतिआदिमाह.

अथ ब्राह्मणो चिन्तेसि – ‘‘अयं समणो’’ ‘अहम्पि कसामि च वपामि चा’ति भणति. न चस्स ओळारिकानि युगनङ्गलादीनि कसिभण्डानि पस्सामि, किं नु खो मुसा भणती’’ति? भगवन्तं पादतलतो पट्ठाय याव केसग्गा ओलोकयमानो, अङ्गविज्जाय कताधिकारत्ता द्वत्तिंसवरलक्खणसम्पत्तिमस्स ञत्वा, ‘‘अट्ठानमेतं यं एवरूपो मुसा भणेय्या’’ति सञ्जातबहुमानो भगवति समणवादं पहाय गोत्तेन भगवन्तं समुदाचरमानो न खो पन मयं पस्साम भोतो गोतमस्सातिआदिमाह. भगवा पन यस्मा पुब्बधम्मसभागताय कथनं नाम बुद्धानं आनुभावो, तस्मा बुद्धानुभावं दीपेन्तो सद्धा बीजन्तिआदिमाह.

का पनेत्थ पुब्बधम्मसभागता? ननु ब्राह्मणेन भगवा नङ्गलादिकसिसम्भारसमायोगं पुट्ठो अपुच्छितस्स बीजस्स सभागताय आह ‘‘सद्धा बीज’’न्ति, एवञ्च सति कथापि अननुसन्धिका होति? न हि बुद्धानं अननुसन्धिककथा नाम अत्थि, नपि पुब्बधम्मस्स असभागताय कथेन्ति. एवं पनेत्थ अनुसन्धि वेदितब्बा – ब्राह्मणेन हि भगवा युगनङ्गलादिकसिसम्भारवसेन कसिं पुच्छितो. सो तस्स अनुकम्पाय ‘‘इदं अपुच्छित’’न्ति अपरिहापेत्वा समूलं सउपकारं ससम्भारं सफलं कसिं पञ्ञापेतुं मूलतो पट्ठाय दस्सेन्तो ‘‘सद्धा बीज’’न्तिआदिमाह. तत्थ बीजं कसिया मूलं, तस्मिं सति कत्तब्बतो, असति अकत्तब्बतो, तप्पमाणेन च कत्तब्बतो. बीजे हि सति कसिं करोन्ति, न असति. बीजप्पमाणेन च कुसला कस्सका खेत्तं कसन्ति, न ऊनं ‘‘मा नो सस्सं परिहायी’’ति, न अधिकं ‘‘मा नो मोघो वायामो अहोसी’’ति. यस्मा च बीजमेव मूलं, तस्मा भगवा मूलतो पट्ठाय कसिसम्भारं दस्सेन्तो तस्स ब्राह्मणस्स कसिया पुब्बधम्मस्स बीजस्स सभागताय अत्तनो कसिया पुब्बधम्मं दस्सेन्तो आह ‘‘सद्धा बीज’’न्ति. एवमेत्थ पुब्बधम्मसभागतापि वेदितब्बा.

पुच्छितंयेव वत्वा अपुच्छितं पच्छा किं न वुत्तन्ति चे? तस्स उपकारभावतो च धम्मसम्बन्धसमत्थभावतो च. अयं हि ब्राह्मणो पञ्ञवा, मिच्छादिट्ठिकुले पन जातत्ता सद्धारहितो, सद्धारहितो च पञ्ञवा परेसं सद्धाय अत्तनो अविसये अपटिपज्जमानो विसेसं नाधिगच्छति, किलेसकालुस्सियपरामट्ठापि चस्स दुब्बला सद्धा बलवतिया पञ्ञाय सहसा वत्तमाना अत्थसिद्धिं न करोति हत्थिना सद्धिं एकधुरे युत्तो गोणो विय. इतिस्स सद्धा उपकारिकाति तं ब्राह्मणं सद्धाय पतिट्ठापेन्तेन पच्छापि वत्तब्बो अयमत्थो देसनाकुसलताय पुब्बे वुत्तो. बीजस्स च उपकारिका वुट्ठि, सा तदनन्तरंयेव वुच्चमाना समत्था होति. एवं धम्मसम्बन्धसमत्थभावतो पच्छापि वत्तब्बो अयमत्थो, अञ्ञो च एवरूपो ईसायोत्तादि पुब्बे वुत्तोति वेदितब्बो.

तत्थ सम्पसादलक्खणा सद्धा, ओकप्पनलक्खणा वा. बीजन्ति पञ्चविधं बीजं मूलबीजं खन्धबीजं फलुबीजं अग्गबीजं बीजबीजमेव पञ्चमन्ति. तं सब्बम्पि विरुहणट्ठेन बीजन्तेव सङ्खं गच्छति.

तत्थ यथा ब्राह्मणस्स कसिया मूलभूतं बीजं द्वे किच्चानि करोति, हेट्ठा मूलेन पतिट्ठाति, उपरि अङ्कुरं उट्ठापेति, एवं भगवतो कसिया मूलभूता सद्धा हेट्ठा सीलमूलेन पतिट्ठाति , उपरि समथविपस्सनङ्कुरं उट्ठापेति. यथा च तं मूलेन पथविरसं आपोरसं गहेत्वा नाळेन धञ्ञपरिपाकगहणत्थं वड्ढति, एवमयं सीलमूलेन समथविपस्सनारसं गहेत्वा अरियमग्गनाळेन अरियफलधञ्ञपरिपाकगहणत्थं वड्ढति. यथा च तं सुभूमियं पतिट्ठहित्वा मूलङ्कुरपण्णनाळकण्डपसवेहि वुद्धिं विरूळ्हिं वेपुल्लं पत्वा खीरं जनेत्वा अनेकसालिफलभरितं सालिसीसं निप्फादेति, एवमेसा चित्तसन्ताने पतिट्ठहित्वा छहि विसुद्धीहि वुद्धिं विरूळ्हिं वेपुल्लं पत्वा ञाणदस्सनविसुद्धिखीरं जनेत्वा अनेकपटिसम्भिदाभिञ्ञाभरितं अरहत्तफलं निप्फादेति. तेन वुत्तं ‘‘सद्धा बीज’’न्ति.

कस्मा पन अञ्ञेसु परोपञ्ञासाय कुसलधम्मेसु एकतो उप्पज्जमानेसु सद्धाव ‘‘बीज’’न्ति वुत्ताति चे? बीजकिच्चकरणतो. यथा हि तेसु विञ्ञाणंयेव विजाननकिच्चं करोति, एवं सद्धा बीजकिच्चं. सा च सब्बकुसलानं मूलभूता. यथाह – ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति…पे… पञ्ञाय च नं अतिविज्झ पस्सती’’ति (म. नि. २.१८३).

अकुसलधम्मे चेव कायञ्च तपतीति तपो. इन्द्रियसंवरवीरियधुतङ्गदुक्करकारिकानं एतं अधिवचनं, इध पन इन्द्रियसंवरो अधिप्पेतो. वुट्ठीति वस्सवुट्ठि वातवुट्ठीतिआदि अनेकविधा, इध वस्सवुट्ठि अधिप्पेता. यथा हि ब्राह्मणस्स वस्सवुट्ठिसमनुग्गहितं बीजं बीजमूलकञ्च सस्सं विरुहति न मिलायति निप्फत्तिं गच्छति, एवं भगवतो इन्द्रियसंवरसमनुग्गहिता सद्धा, सद्धामूला च सीलादयो धम्मा विरुहन्ति, न मिलायन्ति निप्फत्तिं गच्छन्ति. तेनाह ‘‘तपो वुट्ठी’’ति.

पञ्ञा मेति एत्थ वुत्तो मे-सद्दो पुरिमपदेसुपि योजेतब्बो ‘‘सद्धा मे बीजं, तपो मे वुट्ठी’’ति तेन किं दीपेति? यथा, ब्राह्मण, तया वपिते खेत्ते सचे वुट्ठि अत्थि, इच्चेतं कुसलं. नो चे अत्थि, उदकम्पि ताव दातब्बं होति. तथा मया हिरिईसे पञ्ञायुगनङ्गले मनोयोत्तेन एकाबद्धे कते वीरियबलीबद्दे योजेत्वा सतिपाचनेन विज्झित्वा अत्तनो चित्तसन्तानखेत्तम्हि सद्धाबीजे वपिते वुट्ठिया अभावो नाम नत्थि, अयं पन मे निच्चकालं इन्द्रियसंवरतपो वुट्ठीति.

पञ्ञाति कामावचरादिभेदतो अनेकविधा. इध पन सह विपस्सनाय मग्गपञ्ञा अधिप्पेता. युगनङ्गलन्ति युगञ्च नङ्गलञ्च युगनङ्गलं. यथा हि ब्राह्मणस्स युगनङ्गलं, एवं भगवतो दुविधापि विपस्सना पञ्ञा च. तत्थ यथा युगं ईसाय उपनिस्सयं होति, पुरतो च ईसाबद्धं होति, योत्तानं निस्सयं होति, बलीबद्दानं एकतो गमनं धारेति, एवं पञ्ञा हिरिप्पमुखानं धम्मानं उपनिस्सया होति. यथाह – ‘‘पञ्ञुत्तरा सब्बे कुसला धम्मा’’ति (अ. नि. ८.८३; १०.५८) च, ‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकान’’न्ति (जा. २.१७.८१) च. कुसलानं धम्मानं पुब्बङ्गमट्ठेन पुरतो च होति. यथाह – ‘‘सीलं सिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ती’’ति हिरिविप्पयोगेन अनुप्पत्तितो पन ईसाबद्धो होति. मनोसङ्खातस्स समाधियोत्तस्स निस्सयपच्चयतो योत्तानं निस्सयो होति. अच्चारद्धातिलीनभावपटिसेधनतो वीरियबलीबद्दानं एकतो गमनं धारेति, यथा च नङ्गलं फालयुत्तं कसनकाले पथविघनं भिन्दति, मूलसन्तानकानि पदालेति, एवं सतियुत्ता पञ्ञा विपस्सनाकाले धम्मानं सन्ततिसमूहकिच्चारम्मणघनं भिन्दति, सब्बकिलेसमूलसन्तानकानि पदालेति. सा च खो लोकुत्तराव, इतरा पन लोकिकापि सिया. तेनाह ‘‘पञ्ञा मे युगनङ्गल’’न्ति.

हिरीयति पापकेहि धम्मेहीति हिरी. तग्गहणेन ताय अविप्पयुत्तं ओत्तप्पम्पि गहितमेव होति. ईसाति युगनङ्गलसन्धारिका रुक्खलट्ठि. यथा हि ब्राह्मणस्स ईसा युगनङ्गलं धारेति, एवं भगवतोपि हिरी लोकियलोकुत्तरपञ्ञासङ्खातं युगनङ्गलं धारेति हिरिअभावे पञ्ञाय अभावतो. यथा च ईसापटिबद्धयुगनङ्गलं किच्चकरं होति अचलं असिथिलं, एवं हिरिपटिबद्धा च पञ्ञा किच्चकारी होति अचला असिथिला अब्बोकिण्णा अहिरिकेन. तेनाह ‘‘हिरी ईसा’’ति. मुनातीति मनो, चित्तस्सेतं नामं. इध पन मनोसीसेन तंसम्पयुत्तो समाधि अधिप्पेतो. योत्तन्ति रज्जुबन्धनं. तं तिविधं ईसाय सह युगस्स बन्धनं, युगेन सह बलीबद्दानं बन्धनं, सारथिना सह बलीबद्दानं एकाबन्धनन्ति. तत्थ यथा ब्राह्मणस्स योत्तं ईसायुगबलीबद्दे एकाबद्धे कत्वा सककिच्चे पटिपादेति, एवं भगवतो समाधि सब्बेव ते हिरिपञ्ञावीरियधम्मे एकारम्मणे अविक्खेपसभावेन बन्धित्वा सककिच्चे पटिपादेति. तेनाह ‘‘मनो योत्त’’न्ति.

चिरकतादिमत्थं सरतीति सति. फालेतीति फालो. पाजेन्ति एतेनाति पाजनं. तं इध ‘‘पाचन’’न्ति वुत्तं. पतोदस्सेतं नामं. फालो च पाचनञ्च फालपाचनं. यथा हि ब्राह्मणस्स फालपाचनं, एवं भगवतो विपस्सनासम्पयुत्ता मग्गसम्पयुत्ता च सति. तत्थ यथा फालो नङ्गलं अनुरक्खति, पुरतो चस्स गच्छति, एवं सति कुसलाकुसलानं धम्मानं गतियो समन्वेसमाना आरम्मणे वा उपट्ठापयमाना पञ्ञानङ्गलं रक्खति. तेनेवेसा ‘‘सतारक्खेन चेतसा विहरती’’तिआदीसु (अ. नि. १०.२०) विय आरक्खाति वुत्ता. अप्पमुस्सनवसेन चस्सा पुरतो होति. सतिपरिचिते हि धम्मे पञ्ञा पजानाति, नो पमुट्ठे. यथा च पाचनं बलीबद्दानं विज्झनभयं दस्सेन्तं संसीदितुं न देति, उप्पथगमनं वारेति, एवं सति वीरियबलीबद्दानं अपायभयं दस्सेन्ती कोसज्जसंसीदनं न देति, कामगुणसङ्खाते अगोचरे चारं निवारेत्वा कम्मट्ठाने नियोजेन्ती उप्पथगमनं वारेति. तेनाह ‘‘सति मे फालपाचन’’न्ति.

कायगुत्तोति तिविधेन कायसुचरितेन गुत्तो. वचीगुत्तोति चतुब्बिधेन वचीसुचरितेन गुत्तो. एत्तावता पातिमोक्खसंवरसीलं वुत्तं. आहारे उदरे यतोति एत्थ आहारमुखेन सब्बपच्चयानं गहितत्ता चतुब्बिधेपि पच्चये यतो संयतो निरुपक्किलेसोति अत्थो. इमिना आजीवपारिसुद्धिसीलं वुत्तं. उदरे यतोति उदरे यतो संयतो मितभोजी, आहारे मत्तञ्ञूति वुत्तं होति. इमिना भोजने मत्तञ्ञुतामुखेन पच्चयपटिसेवनसीलं वुत्तं. तेन किं दीपेति? यथा त्वं, ब्राह्मण, बीजं वपित्वा सस्सपरिपालनत्थं कण्टकवतिं वा रुक्खवतिं वा पाकारपरिक्खेपं वा करोसि, तेन ते गोमहिंसमिगगणा पवेसं अलभन्ता सस्सं न विलुम्पन्ति, एवमहम्पि तं सद्धाबीजं वपित्वा नानप्पकारकुसलसस्सपरिपालनत्थं कायवचीआहारगुत्तिमयं तिविधं परिक्खेपं करोमि , तेन मे रागादिअकुसलधम्मगोमहिंसमिगगणा पवेसं अलभन्ता नानप्पकारकं कुसलसस्सं न विलुम्पन्तीति.

सच्चं करोमि निद्दानन्ति एत्थ द्वीहाकारेहि अविसंवादनं सच्चं. निद्दानन्ति छेदनं लुननं उप्पाटनं . करणत्थे चेतं उपयोगवचनं वेदितब्बं. अयं हेत्थ अत्थो ‘‘सच्चेन करोमि निद्दान’’न्ति. किं वुत्तं होति – ‘‘यथा त्वं बाहिरं कसिं कत्वा सस्सदूसकानं तिणानं हत्थेन वा असितेन वा निद्दानं करोसि, एवं अहम्पि अज्झत्तिकं कसिं कत्वा कुसलसस्सदूसकानं विसंवादनतिणानं सच्चेन निद्दानं करोमी’’ति. यथाभूतञाणं वा एत्थ सच्चन्ति वेदितब्बं. तेन अत्तसञ्ञादीनं तिणानं निद्दानं करोमीति दस्सेति. अथ वा निद्दानन्ति छेदकं लावकं उप्पाटकन्ति अत्थो. यथा त्वं दासं वा कम्मकरं वा निद्दानं करोसि, ‘‘निद्देहि तिणानी’’ति तिणानं छेदकं लावकं उप्पाटकं करोसि, एवमहं सच्चं करोमीति दस्सेति, अथ वा सच्चन्ति दिट्ठिसच्चं. तमहं निद्दानं करोमि, छिन्दितब्बं लुनितब्बं उप्पाटेतब्बं करोमीति. इति इमेसु द्वीसु विकप्पेसु उपयोगेनेवत्थो युज्जति.

सोरच्चं मे पमोचनन्ति एत्थ यं तं ‘‘कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो’’ति सीलमेव ‘‘सोरच्च’’न्ति वुत्तं, न तं अधिप्पेतं. ‘‘कायगुत्तो’’तिआदिना हि तं वुत्तमेव. अरहत्तफलं पन अधिप्पेतं. तं हि सुन्दरे निब्बाने रतत्ता ‘‘सोरच्च’’न्ति वुच्चति. पमोचनन्ति योगविस्सज्जनं. इदं वुत्तं होति – यथा तव पमोचनं पुनपि सायन्हे वा दुतियदिवसे वा अनागतसंवच्छरे वा योजेतब्बतो अप्पमोचनमेव होति, न मम एवं. न हि मम अन्तरा मोचनं नाम अत्थि. अहं हि दीपङ्करदसबलकालतो पट्ठाय पञ्ञानङ्गले वीरियबलीबद्दे योजेत्वा कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि महाकसिं कसन्तो ताव न मुञ्चिं, याव न सम्मासम्बोधिं अभिसम्बुज्झिं. यदा च मे सब्बं तं कालं खेपेत्वा बोधिमूले अपराजितपल्लङ्के निसिन्नस्स सब्बगुणपरिवारं अरहत्तफलं उदपादि, तदा मया तं सब्बुस्सुक्कपटिप्पस्सद्धिया पमुत्तं, न दानि पुन योजेतब्बं भविस्सतीति. एतमत्थं सन्धायाह ‘‘सोरच्चं मे पमोचन’’न्ति.

वीरियंमे धुरधोरय्हन्ति एत्थ वीरियन्ति कायिकचेतसिको वीरियारम्भो. धुरधोरय्हन्ति धुरायं धोरय्हं, धुरावहन्ति अत्थो. यथा हि ब्राह्मणस्स धुरायं धोरय्हाकड्ढितं नङ्गलं भूमिघनं भिन्दति, मूलसन्तानकानि च पदालेति, एवं भगवतो वीरियाकड्ढितं पञ्ञानङ्गलं यथा वुत्तं घनं भिन्दति, किलेससन्तानकानि च पदालेति. तेनाह ‘‘वीरियं मे धुरधोरय्ह’’न्ति. अथ वा पुरिमधुरावहत्ता धुरा, मूलधुरावहत्ता धोरय्हा, धुरा च धोरय्हा च धुरधोरय्हा. इति यथा ब्राह्मणस्स एकेकस्मिं नङ्गले चतुबलीबद्दपभेदं धुरधोरय्हं वहन्तं उप्पन्नुप्पन्नं तिणमूलघातञ्चेव सस्ससम्पत्तिञ्च साधेति, एवं भगवतो चतुसम्मप्पधानवीरियभेदं धुरधोरय्हं वहन्तं उप्पन्नुप्पन्नं अकुसलघातञ्चेव कुसलसम्पत्तिञ्च साधेति. तेनाह ‘‘वीरियं मे धुरधोरय्ह’’न्ति.

योगक्खेमाधिवाहनन्ति एत्थ योगेहि खेमत्ता निब्बानं योगक्खेमं नाम, तं अधिकिच्च वाहीयति, अभिमुखं वा वाहीयतीति अधिवाहनं, योगक्खेमस्स अधिवाहनं योगक्खेमाधिवाहनन्ति. इदं वुत्तं होति – यथा तव धुरधोरय्हं पुरत्थिमादीसु अञ्ञतरदिसाभिमुखं वाहीयति, तथा मम धुरधोरय्हं निब्बानाभिमुखं वाहीयतीति. एवं वाहीयमानंव गच्छति अनिवत्तन्तं. यथा तव नङ्गलं वहन्तं धुरधोरय्हं खेत्तकोटिं पत्वा पुन निवत्तति, एवं अनिवत्तन्तं दीपङ्करकालतो पट्ठाय गच्छतेव. यस्मा वा तेन तेन मग्गेन पहीना किलेसा न पुनप्पुनं पहातब्बा होन्ति, यथा तव नङ्गलेन छिन्नानि तिणानि पुन अपरस्मिं समये छिन्दितब्बानि होन्ति, तस्मापि एवं पठममग्गवसेन दिट्ठेकट्ठे किलेसे, दुतियवसेन ओळारिके, ततियवसेन अणुसहगते, चतुत्थवसेन सब्बकिलेसे पजहन्तं गच्छति अनिवत्तन्तं. अथ वा गच्छति अनिवत्तन्ति निवत्तनरहितं हुत्वा गच्छतीति अत्थो. न्ति तं धुरधोरय्हं. एवमेत्थ अत्थो वेदितब्बो. एवं गच्छन्तञ्च यथा तव धुरधोरय्हं न तं ठानं गच्छति, यत्थ गन्त्वा कस्सको असोको विरजो हुत्वा न सोचति. एतं पन तं ठानं गच्छति यत्थ गन्त्वा न सोचति. यत्थ सतिपाचनेन एतं वीरियधुरधोरय्हं चोदेन्तो गन्त्वा मादिसो कस्सको असोको विरजो हुत्वा न सोचति, तं सब्बसोकसल्लसमुग्घातभूतं निब्बानं नाम असङ्खतं ठानं गच्छतीति.

इदानि निगमनं करोन्तो एवमेसा कसीति गाथमाह. तस्सायं सङ्खेपत्थो – यस्स, ब्राह्मण, एसा सद्धाबीजा तपोवुट्ठिया अनुग्गहिता कसी पञ्ञामयं युगनङ्गलं हिरिमयञ्च ईसं मनोमयेन योत्तेन एकाबद्धं कत्वा पञ्ञानङ्गलेन सतिफालं आकोटेत्वा सतिपाचनं गहेत्वा कायवचीआहारगुत्तिया गोपेत्वा सच्चं निद्दानं कत्वा सोरच्चपमोचनं वीरियधुरधोरय्हं योगक्खेमाभिमुखं अनिवत्तन्तं वाहन्तेन कट्ठा कसी कम्मपरियोसानं चतुब्बिधं सामञ्ञफलं पापिता, सा होति अमतप्फला, सा एसा कसी अमतप्फला होति. अमतं वुच्चति निब्बानं, निब्बानानिसंसा होतीति अत्थो. सा खो पनेसा कसी न ममेवेकस्स अमतप्फला होति, अथ खो यो कोचि खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा एतं कसिं कसति, सो सब्बोपि एतं कसित्वान सब्बदुक्खा पमुच्चतीति.

एवं भगवा ब्राह्मणस्स अरहत्तनिकूटेन निब्बानपरियोसानं कत्वा देसनं निट्ठापेसि. ततो ब्राह्मणो गम्भीरत्थं देसनं सुत्वा – ‘‘मम कसिफलं भुञ्जित्वा पुनपि दिवसेयेव छातो होति, इमस्स पन कसी अमतप्फला, तस्स फलं भुञ्जित्वा सब्बदुक्खा पमुच्चती’’ति ञत्वा पसन्नो पसन्नाकारं करोन्तो भुञ्जतु भवं गोतमोतिआदिमाह. तं सब्बं ततो परञ्च वुत्तत्थमेवाति. पठमं.

२. उदयसुत्तवण्णना

१९८. दुतिये ओदनेन पूरेसीति अत्तनो अत्थाय सम्पादितेन सूपब्यञ्जनेन ओदनेन पूरेत्वा अदासि. भगवा किर पच्चूससमये लोकं ओलोकेन्तोव तं ब्राह्मणं दिस्वा, पातोव सरीरपटिजग्गनं कत्वा, गन्धकुटिं पविसित्वा, द्वारं पिधाय, निसिन्नो तस्स भोजनं उपसंहरियमानं दिस्वा, एककोव पत्तं अंसकूटे लग्गेत्वा, गन्धकुटितो निक्खम्म, नगरद्वारे पत्तं नीहरित्वा, अन्तोनगरं पविसित्वा, पटिपाटिया गच्छन्तो ब्राह्मणस्स द्वारकोट्ठके अट्ठासि. ब्राह्मणो भगवन्तं दिस्वा, अत्तनो सज्जितं भोजनं अदासि. तं सन्धायेतं वुत्तं. दुतियम्पीति दुतियदिवसेपि. ततियम्पीति ततियदिवसेपि. तानि किर तीणि दिवसानि निरन्तरं ब्राह्मणस्स घरद्वारं गच्छन्तस्स भगवतो अन्तरा अञ्ञो कोचि उट्ठाय पत्तं गहेतुं समत्थो नाम नाहोसि, महाजनो ओलोकेन्तोव अट्ठासि.

एतदवोचाति ब्राह्मणो तीणि दिवसानि पत्तं पूरेत्वा देन्तोपि न सद्धाय अदासि, ‘‘घरद्वारं आगन्त्वा ठितस्स पब्बजितस्स भिक्खामत्तम्पि अदत्वा भुञ्जती’’ति उपारम्भभयेन अदासि. ददन्तो च द्वे दिवसानि दत्वा किञ्चि अवत्वाव निवत्तो. भगवापि किञ्चि अवत्वाव पक्कन्तो. ततियदिवसे पन अधिवासेतुं असक्कोन्तो एतं ‘‘पकट्ठको’’तिआदिवचनं अवोच. भगवापि एतं वचनं निच्छारापनत्थमेव याव ततियमगमासि. तत्थ पकट्ठकोति रसगिद्धो.

पुनप्पुनं चेव वपन्ति बीजन्ति सत्था ब्राह्मणस्स वचनं सुत्वा, ‘‘ब्राह्मण, त्वं तीणि दिवसानि पिण्डपातं दत्वा ओसक्कसि, पुनप्पुनं कातब्बा नाम लोकस्मिं सोळस धम्मा’’ति वत्वा ते धम्मे दस्सेतुं इमं देसनं आरभि. तत्थ पुनप्पुनं चेव वपन्तीति एकस्मिं सस्सवारे वुत्तं ‘‘अलमेत्तावता’’ति अनोसक्कित्वा अपरापरेसुपि सस्सवारेसु च वपन्तियेव. पुनप्पुनं वस्सतीति न एकदिवसं वस्सित्वा तिट्ठति, पुनप्पुनदिवसेसुपि पुनप्पुनसंवच्छरेसुपि वस्सतियेव, एवं जनपदा इद्धा होन्ति. एतेनुपायेन सब्बत्थ नयो वेदितब्बो.

याचकाति इमस्मिं पदे सत्था देसनाकुसलताय अत्तानम्पि पक्खिपित्वा दस्सेति. खीरनिकाति खीरकारका गोदोहका. न हि ते एकवारमेव थनं अञ्छन्ति, पुनप्पुनं अञ्छन्ता धेनुं दुहन्तीति अत्थो. किलमति फन्दति चाति अयं सत्तो तेन इरियापथेन किलमति चेव फन्दति च. गब्भन्ति सोणसिङ्गालादीनम्पि तिरच्छानगतानं कुच्छिं. सिवथिकन्ति सुसानं, मतं मतं सत्तं तत्थ पुनप्पुनं हरन्तीति अत्थो. मग्गञ्च लद्धा अपुनब्भवायाति अपुनब्भवाय मग्गो नाम निब्बानं, तं लभित्वाति अत्थो.

एवं वुत्तेति एवं भगवता अन्तरवीथियं ठत्वाव सोळस पुनप्पुनधम्मे देसेन्तेन वुत्ते. एतदवोचाति देसनापरियोसाने पसन्नो सद्धिं पुत्तदारमित्तञातिवग्गेन भगवतो पादे वन्दित्वा एतं ‘‘अभिक्कन्तं भो’’तिआदिवचनं अवोच. दुतियं.

३. देवहितसुत्तवण्णना

१९९. ततिये वातेहीति उदरवातेहि. भगवतो किर छब्बस्सानि दुक्करकारिकं करोन्तस्स पसतमुग्गयूसादीनि आहारयतो दुब्भोजनेन चेव दुक्खसेय्याय च उदरवातो कुप्पि. अपरभागे सम्बोधिं पत्वा पणीतभोजनं भुञ्जन्तस्सापि अन्तरन्तरा सो आबाधो अत्तानं दस्सेतियेव. तं सन्धायेतं वुत्तं. उपट्ठाको होतीति पठमबोधियं अनिबद्धुपट्ठाककाले उपट्ठाको होति. तस्मिं किर काले सत्थुअसीतिमहाथेरेसु उपट्ठाको अभूतपुब्बो नाम नत्थि. नागसमालो उपवानो सुनक्खत्तो चुन्दो समणुद्देसो सागतो बोधि मेघियोति इमे पन पाळियं आगतुपट्ठाका. इमस्मिं पन काले उपवानत्थेरो पातोव उट्ठाय परिवेणसम्मज्जनं दन्तकट्ठदानं न्हानोदकपरियादनं पत्तचीवरं गहेत्वा अनुगमनन्ति सब्बं भगवतो उपट्ठानमकासि. उपसङ्कमीति पठमबोधियं किर वीसति वस्सानि निद्धूमं अरञ्ञमेव होति, भिक्खुसङ्घस्स उदकतापनम्पि न भगवता अनुञ्ञातं. सो च ब्राह्मणो उद्धनपाळिं बन्धापेत्वा महाचाटियो उद्धनमारोपेत्वा उण्होदकं कारेत्वा, न्हानीयचुण्णादीहि सद्धिं तं विक्किणन्तो जीविकं कप्पेति. न्हायितुकामा तत्थ गन्त्वा मूलं दत्वा न्हायित्वा गन्धे विलिम्पित्वा मालं पिळन्धित्वा पक्कमन्ति. तस्मा थेरो तत्थ उपसङ्कमि.

किं पत्थयानोति किं इच्छन्तो. किं एसन्ति किं गवेसन्तो. पूजितो पूजनेय्यानन्ति इदं थेरो दसबलस्स वण्णं कथेतुमारभि. गिलानभेसज्जत्थं गतेन किर गिलानस्स वण्णो कथेतब्बोति वत्तमेतं. वण्णं हि सुत्वा मनुस्सा सक्कच्चं भेसज्जं दातब्बं मञ्ञन्ति. सप्पायभेसज्जं लद्धा गिलानो खिप्पमेव वुट्ठाति. कथेन्तेन च झानविमोक्खसमापत्तिमग्गफलानि आरब्भ कथेतुं न वट्टति. ‘‘सीलवा लज्जी कुक्कुच्चको बहुस्सुतो आगमधरो वंसानुरक्खको’’ति एवं पन आगमनीयपटिपदंयेव कथेतुं वट्टति. पूजनेय्यानन्ति असीतिमहाथेरा सदेवकेन लोकेन पूजेतब्बाति पूजनेय्या. तेयेव सक्कातब्बाति सक्करेय्या. तेसंयेव अपचिति कत्तब्बाति अपचेय्या. भगवा तेसं पूजितो सक्कतो अपचितो च, इच्चस्स तं गुणं पकासेन्तो थेरो एवमाह. हातवेति हरितुं.

फाणितस्स च पुटन्ति महन्तं निच्छारिकं गुळपिण्डं. सो किर ‘‘किं समणस्स गोतमस्स अफासुक’’न्ति? पुच्छित्वा, ‘‘उदरवातो’’ति सुत्वा, ‘‘तेन हि मयमेत्थ भेसज्जं जानाम, इतो थोकेन उदकेन इदं फाणितं आलोळेत्वा न्हानपरियोसाने पातुं देथ, इति उण्होदकेन बहि परिसेदो भविस्सति, इमिना अन्तोति एवं समणस्स गोतमस्स फासुकं भविस्सती’’ति वत्वा थेरस्स पत्ते पक्खिपित्वा अदासि.

उपसङ्कमीति तस्मिं किर आबाधे पटिप्पस्सद्धे ‘‘देवहितेन तथागतस्स भेसज्जं दिन्नं, तेनेव रोगो वूपसन्तो, अहो दानं परमदानं ब्राह्मणस्सा’’ति कथा वित्थारिता जाता. तं सुत्वा कित्तिकामो ब्राह्मणो ‘‘एत्तकेनपि ताव मे अयं कित्तिसद्दो अब्भुग्गतो’’ति सोमनस्सजातो अत्तना कतभावं जानापेतुकामो तावतकेनेव दसबले विस्सासं आपज्जित्वा उपसङ्कमि.

दज्जाति ददेय्य. कथं हि यजमानस्साति केन कारणेन यजन्तस्स. इज्झतीति समिज्झति महप्फलो होति. योवेदीति यो अवेदि अञ्ञासि, विदितं पाकटमकासि ‘‘योवेती’’तिपि पाठो, यो अवेति जानातीति अत्थो. पस्सतीति दिब्बचक्खुना पस्सति. जातिक्खयन्ति अरहत्तं. अभिञ्ञावोसितोति जानित्वा वोसितो वोसानं कतकिच्चतं पत्तो. एवं हि यजमानस्साति इमिना खीणासवे यजनाकारेन यजन्तस्स. ततियं.

४. महासालसुत्तवण्णना

२००. चतुत्थे लूखो लूखपावुरणोति जिण्णो जिण्णपावुरणो. उपसङ्कमीति कस्मा उपसङ्कमि? तस्स किर घरे अट्ठसतसहस्सधनं अहोसि. सो चतुन्नं पुत्तानं आवाहं कत्वा चत्तारि सतसहस्सानि अदासि . अथस्स ब्राह्मणिया कालङ्कताय पुत्ता सम्मन्तयिंसु – ‘‘सचे अञ्ञं ब्राह्मणिं आनेस्सति, तस्सा कुच्छियं निब्बत्तवसेन कुलं भिज्जिस्सति. हन्द नं मयं सङ्गण्हामा’’ति. ते चत्तारोपि पणीतेहि घासच्छादनादीहि उपट्ठहन्ता हत्थपादसम्बाहनादीनि करोन्ता सङ्गण्हित्वा एकदिवसं दिवा निद्दायित्वा वुट्ठितस्स हत्थपादे सम्बाहमाना पाटियेक्कं घरावासे आदीनवं वत्वा – ‘‘मयं तुम्हे इमिना नीहारेन यावजीवं उपट्ठहिस्साम, सेसधनम्पि नो देथा’’ति याचिंसु. ब्राह्मणो पुन एकेकस्स सतसहस्सं सतसहस्सं दत्वा अत्तनो निवत्थपारुपनमत्तं ठपेत्वा सब्बं उपभोगपरिभोगं चत्तारो कोट्ठासे कत्वा निय्यादेसि. तं जेट्ठपुत्तो कतिपाहं उपट्ठहि.

अथ नं एकदिवसं न्हत्वा आगच्छन्तं द्वारकोट्ठके ठत्वा सुण्हा एवमाह – ‘‘किं तया जेट्ठपुत्तस्स सतं वा सहस्सं वा अतिरेकं दिन्नमत्थि? ननु सब्बेसं द्वे द्वे सतसहस्सानि दिन्नानि, किं सेसपुत्तानं घरस्स मग्गं न जानासी’’ति? सो ‘‘नस्स वसली’’ति कुज्झित्वा अञ्ञस्स घरं अगमासि, ततोपि कतिपाहच्चयेन इमिनाव उपायेन पलापितो अञ्ञस्साति एवं एकघरेपि पवेसनं अलभमानो पण्डरङ्गपब्बज्जं पब्बजित्वा भिक्खाय चरन्तो कालानमच्चयेन जराजिण्णो दुब्भोजनदुक्खसेय्याहि मिलातसरीरो भिक्खाचारतो आगम्म, पीठकाय निपन्नो निद्दं ओक्कमित्वा वुट्ठाय निसिन्नो अत्तानं ओलोकेत्वा पुत्तेसु पतिट्ठं अपस्सन्तो चिन्तेसि – ‘‘समणो किर गोतमो अब्भाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारकुसलो, सक्का समणं गोतमं उपसङ्कमित्वा पटिसन्थारं लभितु’’न्ति निवासनपावुरणं सण्ठपेत्वा भिक्खाभाजनमादाय येन भगवा तेनुपसङ्कमि.

दारेहिसंपुच्छ घरा निक्खामेन्तीति सब्बं मम सन्तकं गहेत्वा मय्हं निद्धनभावं ञत्वा अत्तनो भरियाहि सद्धिं मन्तयित्वा मं घरा निक्कड्ढापेन्ति.

नन्दिस्सन्ति नन्दिजातो तुट्ठो पमुदितो अहोसिं. भवमिच्छिसन्ति वुड्ढिं पत्थयिं. साव वारेन्ति सूकरन्ति यथा सुनखा वग्गवग्गा हुत्वा भुस्सन्ता भुस्सन्ता सूकरं वारेन्ति, पुनप्पुनं महारवं रवापेन्ति, एवं दारेहि सद्धिं मं बहुं वत्वा विरवन्तं पलापेन्तीति अत्थो.

असन्ताति असप्पुरिसा. जम्माति लामका. भासरेति भासन्ति. पुत्तरूपेनाति पुत्तवेसेन. वयोगतन्ति तयो वये गतं अतिक्कन्तं पच्छिमवये ठितं मं. जहन्तीति परिच्चजन्ति.

निब्भोगोति निप्परिभोगो. खादना अपनीयतीति अस्सो हि यावदेव तरुणो होति जवसम्पन्नो, तावस्स नानारसं खादनं ददन्ति, जिण्णं निब्भोगं ततो अपनेन्ति, अन्तिमवये तं वत्तं न लभति, गावीहि सद्धिं अटवियं सुक्खतिणानि खादन्तो चरति. यथा सो अस्सो, एवं जिण्णकाले विलुत्तसब्बधनत्ता निब्भोगो मादिसोपि बालकानं पिता थेरो परघरेसु भिक्खति.

यञ्चेति निपातो. इदं वुत्तं होति – ये मम पुत्ता अनस्सवा अप्पतिस्सा अवसवत्तिनो, तेहि दण्डोव किर सेय्यो सुन्दरतरोति. इदानिस्स सेय्यभावं दस्सेतुं चण्डम्पि गोणन्तिआदि वुत्तं.

पुरे होतीति अग्गतो होति, तं पुरतो कत्वा गन्तुं सुखं होतीति अत्थो . गाधमेधतीति उदकं ओतरणकाले गम्भीरे उदके पतिट्ठं लभति.

परियापुणित्वाति उग्गण्हित्वा वा वाचुग्गता कत्वा. सन्निसिन्नेसूति तथारूपे ब्राह्मणानं समागमदिवसे सब्बालङ्कारपटिमण्डितेसु पुत्तेसु तं सभं ओगाहेत्वा ब्राह्मणानं मज्झे महारहे आसने निसिन्नेसु. अभासीति ‘अयं मे कालो’ति सभाय मज्झे पविसित्वा हत्थं उक्खिपित्वा , ‘‘भो अहं तुम्हाकं गाथा भासितुकामो, भासिते सुणिस्सथा’’ति वत्वा – ‘‘भास, ब्राह्मण, सुणोमा’’ति वुत्तो ठितकोव अभासि. ‘‘तेन च समयेन मनुस्सानं वत्तं होति यो मातापितूनं सन्तकं खादन्तो मातापितरो न पोसेति, सो मारेतब्बो’’ति. तस्मा ते ब्राह्मणपुत्ता पितुपादेसु निपतित्वा ‘‘जीवितं नो तात, देही’’ति याचिंसु. सो पितुहदयस्स पुत्तानं मुदुत्ता ‘‘मा मे, भो, बालके विनासयित्थ, पोसिस्सन्ति म’’न्ति आह.

अथस्स पुत्ते मनुस्सा आहंसु – ‘‘सचे, भो, अज्ज पट्ठाय पितरं न सम्मा पटिजग्गिस्सथ, घातेस्साम वो’’ति. ते भीता घरं नेत्वा पटिजग्गिंसु. तं दस्सेतुं अथ खो नं ब्राह्मणमहासालन्तिआदि वुत्तं. तत्थ नेत्वाति पीठे निसीदापेत्वा सयं उक्खिपित्वा नयिंसु. न्हापेत्वाति सरीरं तेलेन अब्भञ्जित्वा उब्बट्टेत्वा गन्धचुण्णादीहि न्हापेसुं. ब्राह्मणियोपि पक्कोसापेत्वा, ‘‘अज्ज पट्ठाय अम्हाकं पितरं सम्मा पटिजग्गथ. सचे पमादं आपज्जिस्सथ, घरतो वो निक्कड्ढिस्सामा’’ति वत्वा, पणीतभोजनं भोजेसुं.

ब्राह्मणो सुभोजनञ्च सुखसेय्यञ्च आगम्म कतिपाहच्चयेन सञ्जातबलो पीणितिन्द्रियो अत्तभावं ओलोकेत्वा, ‘‘अयं मे सम्पत्ति समणं गोतमं निस्साय लद्धा’’ति पण्णाकारं आदाय भगवतो सन्तिकं अगमासि. तं दस्सेतुं अथ खो सोतिआदि वुत्तं. तत्थ एतदवोचाति दुस्सयुगं पादमूले ठपेत्वा एतं अवोच. सरणगमनावसाने चापि भगवन्तं एवमाह – ‘‘भो गोतम, मय्हं पुत्तेहि चत्तारि धुरभत्तानि दिन्नानि , ततो अहं द्वे तुम्हाकं दम्मि, द्वे सयं परिभुञ्जिस्सामी’’ति. कल्याणं, ब्राह्मण, पाटियेक्कं पन मा निय्यादेहि, अम्हाकं रुच्चनट्ठानमेव गमिस्सामाति. ‘‘एवं, भो’’ति खो ब्राह्मणो भगवन्तं वन्दित्वा घरं गन्त्वा पुत्ते आमन्तेसि ‘‘ताता, समणो गोतमो मय्हं सहायो, तस्स द्वे धुरभत्तानि दिन्नानि, तुम्हे तस्मिं सम्पत्ते मा पमज्जथा’’ति. साधु, ताताति. पुनदिवसे भगवा पुब्बण्हसमये पत्तचीवरं आदाय जेट्ठपुत्तस्स निवेसनद्वारं गतो. सो सत्थारं दिस्वाव हत्थतो पत्तं गहेत्वा घरं पवेसेत्वा महारहे पल्लङ्के निसीदापेत्वा पणीतभोजनमदासि. सत्था पुनदिवसे इतरस्स, पुनदिवसे इतरस्साति पटिपाटिया सब्बेसं घरानि अगमासि. सब्बे तथेव सक्कारं अकंसु.

अथेकदिवसं जेट्ठपुत्तस्स घरे मङ्गलं पच्चुपट्ठितं. सो पितरं आह – ‘‘तात, कस्स मङ्गलं देमा’’ति. अम्हे अञ्ञं न जानाम? ननु समणो गोतमो मय्हं सहायोति? तेन हि तुम्हे पञ्चहि भिक्खुसतेहि सद्धिं स्वातनाय समणं गोतमं निमन्तेथाति. ब्राह्मणो तथा अकासि . भगवा अधिवासेत्वा पुनदिवसे भिक्खुसङ्घपरिवुतो तस्स गेहद्वारं अगमासि. सो हरितुपलित्तं सब्बालङ्कारपटिमण्डितं गेहं सत्थारं पवेसेत्वा बुद्धप्पमुखं भिक्खुसङ्घं पञ्ञत्तासनेसु निसीदापेत्वा अप्पोदकपायासञ्चेव खज्जकविकतिञ्च अदासि. अन्तरभत्तस्मिंयेव ब्राह्मणस्स चत्तारोपि पुत्ता सत्थु सन्तिके निसीदित्वा आहंसु – ‘‘भो गोतम, मयं अम्हाकं पितरं पटिजग्गाम नप्पमज्जाम, पस्सथस्स अत्तभाव’’न्ति. सत्था ‘‘कल्याणं वो कतं, मातापितुपोसकं नाम पोराणकपण्डितानं आचिण्णमेवा’’ति वत्वा महानागजातकं (जा. १.११.१ आदयो; चरिया. २.१ आदयो) नाम कथेत्वा, चत्तारि सच्चानि दीपेत्वा धम्मं देसेसि. देसनापरियोसाने ब्राह्मणो सद्धिं चतूहि पुत्तेहि चतूहि च सुण्हाहि देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. ततो पट्ठाय सत्था न सब्बकालं तेसं गेहं अगमासीति. चतुत्थं.

५. मानत्थद्धसुत्तवण्णना

२०१. पञ्चमे मानत्थद्धोति वातभरितभस्ता विय मानेन थद्धो. आचरियन्ति सिप्पुग्गहणकाले आचरियो अनभिवादेन्तस्स सिप्पं न देति, अञ्ञस्मिं पन काले तं न अभिवादेति, अत्थिभावम्पिस्स न जानाति. नायं समणोति एवं किरस्स अहोसि – ‘‘यस्मा अयं समणो मादिसे जातिसम्पन्नब्राह्मणे सम्पत्ते पटिसन्थारमत्तम्पि न करोति, तस्मा न किञ्चि जानाती’’ति.

अब्भुतवित्तजाताति अभूतपुब्बाय तुट्ठिया समन्नागता. केसु चस्साति केसु भवेय्य. क्यस्साति के अस्स पुग्गलस्स. अपचिता अस्सूति अपचितिं दस्सेतुं युत्ता भवेय्युं. अरहन्तेति इमाय गाथाय देसनाकुसलत्ता अत्तानं अन्तोकत्वा पूजनेय्यं दस्सेति. पञ्चमं.

६. पच्चनीकसुत्तवण्णना

२०२. छट्ठे ‘‘सब्बं सेत’’न्ति वुत्ते ‘‘सब्बं कण्ह’’न्तिआदिना नयेन पच्चनीकं करोन्तस्सेवस्स सातं सुखं होतीति पच्चनीकसातो. योच विनेय्य सारम्भन्ति यो करणुत्तरियलक्खणं सारम्भं विनेत्वा सुणातीति अत्थो. छट्ठं.

७. नवकम्मिकसुत्तवण्णना

२०३. सत्तमे नवकम्मिकभारद्वाजोति सो किर अरञ्ञे रुक्खं छिन्दापेत्वा तत्थेव पासादकूटागारादीनि योजेत्वा नगरं आहरित्वा विक्किणाति, इति नवकम्मं निस्साय जीवतीति नवकम्मिको, गोत्तेन भारद्वाजोति नवकम्मिकभारद्वाजो. दिस्वानस्स एतदहोसीति छब्बण्णरस्मियो विस्सज्जेत्वा निसिन्नं भगवन्तं दिस्वान अस्स एतं अहोसि. वनस्मिन्ति इमस्मिं वनसण्डे. उच्छिन्नमूलं मे वनन्ति मय्हं किलेसवनं उच्छिन्नमूलं. निब्बनथोति निक्किलेसवनो. एको रमेति एकको अभिरमामि. अरतिं विप्पहायाति पन्तसेनासनेसु चेव भावनाय च उक्कण्ठितं जहित्वा. सत्तमं.

८. कट्ठहारसुत्तवण्णना

२०४. अट्ठमे अन्तेवासिकाति वेय्यावच्चं कत्वा सिप्पुग्गण्हनका धम्मन्तेवासिका. निसिन्नन्ति छब्बण्णरस्मियो विस्सज्जेत्वा निसिन्नं. गम्भीररूपेति गम्भीरसभावे.

बहुभेरवेति तत्रट्ठकसविञ्ञाणकअविञ्ञाणकभेरवेहि बहुभेरवे. विगाहियाति अनुपविसित्वा. अनिञ्जमानेनातिआदीनि कायविसेसनानि, एवरूपेन कायेनाति अत्थो. सुचारुरूपं वताति अतिसुन्दरं वत झानं झायसीति वदति.

वनवस्सितो मुनीति वनं अवस्सितो बुद्धमुनि. इदन्ति इदं तुम्हाकं एवं वने निसिन्नकारणं मय्हं अच्छेररूपं पटिभाति. पीतिमनोति तुट्ठचित्तो. वने वसेति वनम्हि वसि.

मञ्ञामहन्ति मञ्ञामि अहं. लोकाधिपतिसहब्यतन्ति लोकाधिपतिमहाब्रह्मुना सहभावं. आकङ्खमानोति इच्छमानो. तिदिवं अनुत्तरन्ति इदं ब्रह्मलोकमेव सन्धायाह. कस्मा भवं विजनमरञ्ञमस्सितोति अहं ताव ब्रह्मलोकं आकङ्खमानोति मञ्ञामि. यदि एवं न होति, अथ मे आचिक्ख, कस्मा भवन्ति? पुच्छति. ब्रह्मपत्तियाति सेट्ठपत्तिया . इध इदं तपो कस्मा करोसीति अपरेनपि आकारेन पुच्छति.

कङ्खाति तण्हा. अभिनन्दनाति अभिनन्दनवसेन तण्हाव वुत्ता. अनेकधातूसूति अनेकसभावेसु आरम्मणेसु. पुथूति नानप्पकारा तण्हा सेसकिलेसा वा. सदासिताति निच्चकालं अवस्सिता. अञ्ञाणमूलप्पभवाति अविज्जामूला हुत्वा जाता. पजप्पिताति तण्हाव ‘‘इदम्पि मय्हं, इदम्पि मय्ह’’न्ति पजप्पापनवसेन पजप्पिता नामाति वुत्ता. सब्बा मया ब्यन्तिकताति सब्बा तण्हा मया अग्गमग्गेन विगतन्ता निरन्ता कता. समूलिकाति सद्धिं अञ्ञाणमूलेन.

अनूपयोति अनुपगमनो. सब्बेसु धम्मेसु विसुद्धदस्सनोति इमिना सब्बञ्ञुतञ्ञाणं दीपेति. सम्बोधिमनुत्तरन्ति अरहत्तं सन्धायाह. सिवन्ति सेट्ठं . झायामीति द्वीहि झानेहि झायामि. विसारदोति विगतसारज्जो. अट्ठमं.

९. मातुपोसकसुत्तवण्णना

२०५. नवमे पेच्चाति इतो पटिगन्त्वा. नवमं.

१०. भिक्खकसुत्तवण्णना

२०६. दसमे इधाति इमस्मिं भिक्खुभावे. विस्सं धम्मन्ति दुग्गन्धं अकुसलधम्मं. बाहित्वाति अग्गमग्गेन जहित्वा. सङ्खायाति ञाणेन. स वे भिक्खूति वुच्चतीति सो वे भिन्नकिलेसत्ता भिक्खु नाम वुच्चति. दसमं.

११. सङ्गारवसुत्तवण्णना

२०७. एकादसमे पच्चेतीति इच्छति पत्थेति. साधु, भन्तेति आयाचमानो आह. थेरस्स किरेस गिहिसहायो, तस्मा थेरो ‘‘अयं वराको मं सहायं लभित्वापि मिच्छादिट्ठिं गहेत्वा मा अपायपूरको अहोसी’’ति आयाचति. अपिचेस महापरिवारो, तस्मिं पसन्ने पञ्चकुलसतानि अनुवत्तिस्सन्तीति मञ्ञमानोपि आयाचति. अत्थवसन्ति अत्थानिसंसं अत्थकारणं. पापन्ति पाणातिपातादिअकुसलं. पवाहेमीति गलप्पमाणं उदकं ओतरित्वा पवाहेमि पलापेमि. धम्मोति गाथा वुत्तत्थाव. एकादसमं.

१२. खोमदुस्ससुत्तवण्णना

२०८. द्वादसमे खोमदुस्सं नामाति खोमदुस्सानं उस्सन्नत्ता एवंलद्धनामं. सभायन्ति सालायं. फुसायतीति फुसितानि मुञ्चति वस्सति. सत्था किर तं सभं उपसङ्कमितुकामो – ‘‘मयि एवमेवं उपसङ्कमन्ते अफासुकधातुकं होति, एकं कारणं पटिच्च उपसङ्कमिस्सामी’’ति अधिट्ठानवसेन वुट्ठिं उप्पादेसि. सभाधम्मन्ति सुखनिसिन्ने किर असञ्चालेत्वा एकपस्सेन पविसनं तेसं सभाधम्मो नाम, न महाजनं चालेत्वा उजुकमेव पविसनं. भगवा च उजुकमेव आगच्छति, तेन ते कुपिता भगवन्तं हीळेन्ता ‘‘के च मुण्डका समणका, के च सभाधम्मं जानिस्सन्ती’’ति आहंसु. सन्तोति पण्डिता सप्पुरिसा. पहायाति एते रागादयो जहित्वा रागादिविनयाय धम्मं भणन्ति, तस्मा ते सन्तो नामाति. द्वादसमं.

उपासकवग्गो दुतियो.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

ब्राह्मणसंयुत्तवण्णना निट्ठिता.