📜

८. वङ्गीससंयुत्तं

१. निक्खन्तसुत्तवण्णना

२०९. वङ्गीससंयुत्तस्स पठमे अग्गाळवे चेतियेति आळवियं अग्गचेतिये. अनुप्पन्ने बुद्धे अग्गाळवगोतमकादीनि यक्खनागादीनं भवनानि, चेतियानि अहेसुं. उप्पन्ने बुद्धे तानि अपनेत्वा मनुस्सा विहारे करिंसु. तेसं तानेव नामानि जातानि. निग्रोधकप्पेनाति निग्रोधरुक्खमूलवासिना कप्पत्थेरेन. ओहिय्यकोति ओहीनको. विहारपालोति सो किर तदा अवस्सिको होति पत्तचीवरग्गहणे अकोविदो. अथ नं थेरा भिक्खू – ‘‘आवुसो, इमानि छत्तुपाहनकत्तरयट्ठिआदीनि ओलोकेन्तो निसीदा’’ति विहाररक्खकं कत्वा पिण्डाय पविसिंसु. तेन वुत्तं ‘‘विहारपालो’’ति. समलङ्करित्वाति अत्तनो विभवानुरूपेन अलङ्कारेन अलङ्करित्वा. चित्तं अनुद्धंसेतीति कुसलचित्तं विद्धंसेति विनासेति. तं कुतेत्थ लब्भाति एतस्मिं रागे उप्पन्ने तं कारणं कुतो लब्भा. यं मे परोति येन मे कारणेन अञ्ञो पुग्गलो वा धम्मो वा अनभिरतिं विनोदेत्वा इदानेव अभिरतिं उप्पादेय्य आचरियुपज्झायापि मं विहारे ओहाय गता.

अगारस्माति अगारतो निक्खन्तं. अनगारियन्ति पब्बज्जं उपगतन्ति अत्थो. कण्हतोति कण्हपक्खतो मारपक्खतो आधावन्ति. उग्गपुत्ताति उग्गतानं पुत्ता महेसक्खा राजञ्ञभूता. दळ्हधम्मिनोति दळ्हधनुनो, उत्तमप्पमाणं आचरियधनुं धारयमाना. सहस्सं अपलायिनन्ति ये ते समन्ता सरेहि परिकिरेय्युं, तेसं अपलायीनं सङ्खं दस्सेन्तो ‘‘सहस्स’’न्ति आह. एततोभिय्योति एतस्मा सहस्सा अतिरेकतरा. नेव मं ब्याधयिस्सन्तीति मं चालेतुं न सक्खिस्सन्ति. धम्मे सम्हि पतिट्ठितन्ति अनभिरतिं विनोदेत्वा अभिरतिं उप्पादनसमत्थे सके सासनधम्मे पतिट्ठितं. इदं वुत्तं होति – इस्साससहस्से ताव समन्ता सरेहि परिकिरन्ते सिक्खितो पुरिसो दण्डकं गहेत्वा सब्बे सरे सरीरे अपतमाने अन्तराव पहरित्वा पादमूले पातेति. तत्थ एकोपि इस्सासो द्वे सरे एकतो न खिपति, इमा पन इत्थियो रूपारम्मणादिवसेन पञ्च पञ्च सरे एकतो खिपन्ति. एवं खिपन्तियो एता सचेपि अतिरेकसहस्सा होन्ति, नेव मं चालेतुं सक्खिस्सन्तीति.

सक्खी हि मे सुतं एतन्ति मया हि सम्मुखा एतं सुतं. निब्बानगमनं मग्गन्ति विपस्सनं सन्धायाह. सो हि निब्बानस्स पुब्बभागमग्गो, लिङ्गविपल्लासेन पन ‘‘मग्ग’’न्ति आह. तत्थ मेति तस्मिं मे अत्तनो तरुणविपस्सनासङ्खाते निब्बानगमनमग्गे मनो निरतो. पापिमाति किलेसं आलपति. मच्चूतिपि तमेव आलपति. न मे मग्गम्पि दक्खसीति यथा मे भवयोनिआदीसु गतमग्गम्पि न पस्ससि, तथा करिस्सामीति. पठमं.

२. अरतीसुत्तवण्णना

२१०. दुतिये निक्खमतीति विहारा निक्खमति. अपरज्जु वा कालेति दुतियदिवसे वा भिक्खाचारकाले. विहारगरुको किरेस थेरो. अरतिञ्च रतिञ्चाति सासने अरतिं कामगुणेसु च रतिं. सब्बसो गेहसितञ्च वितक्कन्ति पञ्चकामगुणगेहनिस्सितं पापवितक्कञ्च सब्बाकारेन पहाय. वनथन्ति किलेसमहावनं. कुहिञ्चीति किस्मिञ्चि आरम्मणे. निब्बनथोति निक्किलेसवनो. अरतोति तण्हारतिरहितो.

पथविञ्च वेहासन्ति पथविट्ठितञ्च इत्थिपुरिसवत्थालङ्कारादिवण्णं, वेहासट्ठकञ्च चन्दसूरियोभासादि. रूपगतन्ति रूपमेव. जगतोगधन्ति जगतिया ओगधं, अन्तोपथवियं नागभवनगतन्ति अत्थो. परिजीयतीति परिजीरति. सब्बमनिच्चन्ति सब्बं तं अनिच्चं. अयं थेरस्स महाविपस्सनाति वदन्ति. एवं समच्चाति एवं समागन्त्वा. चरन्ति मुतत्ताति विञ्ञातत्तभावा विहरन्ति.

उपधीसूति खन्धकिलेसाभिसङ्खारेसु. गधिताति गिद्धा. दिट्ठसुतेति चक्खुना दिट्ठे रूपे, सोतेन सुते सद्दे. पटिघे च मुते चाति एत्थ पटिघपदेन गन्धरसा गहिता, मुतपदेन फोट्ठब्बारम्मणं . यो एत्थ न लिम्पतीति यो एतेसु पञ्चकामगुणेसु तण्हादिट्ठिलेपेहि न लिम्पति.

अथ सट्ठिनिस्सिता सवितक्का, पुथू जनताय अधम्मा निविट्ठाति अथ छ आरम्मणनिस्सिता पुथू अधम्मवितक्का जनताय निविट्ठाति अत्थो. च वग्गगतस्स कुहिञ्चीति तेसं वसेन न कत्थचि किलेसवग्गगतो भवेय्य. नो पन दुट्ठुल्लभाणीति दुट्ठुल्लवचनभाणीपि न सिया. स भिक्खूति सो एवंविधो भिक्खु नाम होति.

दब्बोति दब्बजातिको पण्डितो. चिररत्तसमाहितोति दीघरत्तं समाहितचित्तो. निपकोति नेपक्केन समन्नागतो परिणतपञ्ञो. अपिहालूति नित्तण्हो. सन्तं पदन्ति निब्बानं. अज्झगमा मुनीति अधिगतो मुनि. पटिच्च परिनिब्बुतो कङ्खति कालन्ति निब्बानं पटिच्च किलेसपरिनिब्बानेन परिनिब्बुतो परिनिब्बानकालं आगमेति. दुतियं.

३. पेसलसुत्तवण्णना

२११. ततिये अतिमञ्ञतीति ‘‘किं इमे महल्लका? न एतेसं पाळि, न अट्ठकथा, न पदब्यञ्जनमधुरता, अम्हाकं पन पाळिपि अट्ठकथापि नयसतेन नयसहस्सेन उपट्ठाती’’ति अतिक्कमित्वा मञ्ञति. गोतमाति गोतमबुद्धसावकत्ता अत्तानं आलपति. मानपथन्ति मानारम्मणञ्चेव मानसहभुनो च धम्मे. विप्पटिसारीहुवाति विप्पटिसारी अहुवा, अहोसीति अत्थो. मग्गजिनोति मग्गेन जितकिलेसो. कित्तिञ्च सुखञ्चाति वण्णभणनञ्च कायिकचेतसिकसुखञ्च. अखिलोध पधानवाति अखिलो इध पधानवा वीरियसम्पन्नो. विसुद्धोति विसुद्धो भवेय्य. असेसन्ति निस्सेसं नवविधं. विज्जायन्तकरोति विज्जाय किलेसानं अन्तकरो. समितावीति रागादीनं समितताय समितावी. ततियं.

४. आनन्दसुत्तवण्णना

२१२. चतुत्थे रागोति आयस्मा आनन्दो महापुञ्ञो सम्भावितो, तं राजराजमहामत्तादयो निमन्तेत्वा अन्तोनिवेसने निसीदापेन्ति. सब्बालङ्कारपटिमण्डितापि इत्थियो थेरं उपसङ्कमित्वा वन्दित्वा तालवण्टेन बीजेन्ति, उपनिसीदित्वा पञ्हं पुच्छन्ति धम्मं सुणन्ति. तत्थ आयस्मतो वङ्गीसस्स नवपब्बजितस्स आरम्मणं परिग्गहेतुं असक्कोन्तस्स इत्थिरूपारम्मणे रागो चित्तं अनुद्धंसेति. सो सद्धापब्बजितत्ता उजुजातिको कुलपुत्तो ‘‘अयं मे रागो वड्ढित्वा दिट्ठधम्मिकसम्परायिकं अत्थं नासेय्या’’ति चिन्तेत्वा अनन्तरं निसिन्नोव थेरस्स अत्तानं आविकरोन्तो कामरागेनातिआदिमाह.

तत्थ निब्बापनन्ति रागनिब्बानकारणं. विपरियेसाति विपल्लासेन. सुभं रागूपसञ्हितन्ति रागट्ठानियं इट्ठारम्मणं. परतो पस्साति अनिच्चतो पस्स. मा च अत्ततोति अत्ततो मा पस्स. कायगता त्यत्थूति कायगता ते अत्थु. अनिमित्तञ्च भावेहीति निच्चादीनं निमित्तानं उग्घाटितत्ता विपस्सना अनिमित्ता नाम, तं भावेहीति वदति. मानाभिसमयाति मानस्स दस्सनाभिसमया चेव पहानाभिसमया च. उपसन्तोति रागादिसन्तताय उपसन्तो. चतुत्थं.

५. सुभासितसुत्तवण्णना

२१३. पञ्चमे अङ्गेहीति कारणेहि, अवयवेहि वा. मुसावादावेरमणिआदीनि हि चत्तारि सुभासितवाचाय कारणानि, सच्चवचनादयो चत्तारो अवयवा. कारणत्थे च अङ्गसद्दे ‘‘चतूही’’ति निस्सक्कवचनं होति, अवयवत्थे करणवचनं. समन्नागताति समनुआगता पवत्ता युत्ता च. वाचाति समुल्लपनवाचा, या ‘‘वाचा गिरा ब्यप्पथो’’ति (ध. स. ६३६) च, ‘‘नेला कण्णसुखा’’ति (दी. नि. १.९) च आगता. ‘‘या पन वाचाय चे कतं कम्म’’न्ति एवं विञ्ञत्ति च ‘‘या चतूहि वचीदुच्चरितेहि आरति…पे… अयं वुच्चति सम्मावाचा’’ति (विभ. २०६) एवं विरति च, ‘‘फरुसवाचा, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका होती’’ति (अ. नि. ८.४०) एवं चेतना च वाचाति आगता, न सा इध अधिप्पेता. कस्मा? अभासितब्बतो. सुभासिताति सुट्ठु भासिता. तेनस्सा अत्थावहतं दीपेति. नो दुब्भासिताति न दुट्ठु भासिता. तेनस्सा अनत्थावहनपहानतं दीपेति. अनवज्जाति रागादिवज्जरहिता. इमिनास्सा कारणसुद्धिं चतुदोसाभावञ्च दीपेति. अननुवज्जाति अनुवादविमुत्ता . इमिनास्सा सब्बाकारसम्पत्तिं दीपेति. विञ्ञूनन्ति पण्डितानं. तेन निन्दापसंसासु बाला अप्पमाणाति दीपेति.

सुभासितंयेवभासतीति पुग्गलाधिट्ठानाय देसनाय चतूसु वाचङ्गेसु अञ्ञतरनिद्दोसवचनमेतं. नो दुब्भासितन्ति तस्सेव वाचङ्गस्स पटिपक्खभासननिवारणं. नो दुब्भासितन्ति इमिना मिच्छावाचप्पहानं दीपेति. सुभासितन्ति इमिना पहीनमिच्छावाचेन भासितब्बवचनलक्खणं. अङ्गपरिदीपनत्थं पनेत्थ अभासितब्बं पुब्बे अवत्वा भासितब्बमेवाह. एस नयो धम्मंयेवातिआदीसुपि. एत्थ च पठमेन पिसुणदोसरहितं समग्गकरणं वचनं वुत्तं, दुतियेन सम्फप्पलापदोसरहितं धम्मतो अनपेतं मन्तावचनं, इतरेहि द्वीहि फरुसालिकरहितानि पियसच्चवचनानि. इमेहि खोति आदिना तानि अङ्गानि पच्चक्खतो दस्सेन्तो तं वाचं निगमेति. यञ्च अञ्ञे पटिञ्ञादीहि अवयवेहि, नामादीहि पदेहि, लिङ्गवचनविभत्तिकालकारकसम्पत्तीहि च समन्नागतं मुसावादादिवाचम्पि सुभासितन्ति मञ्ञन्ति, तं पटिसेधेति. अवयवादिसमन्नागतापि हि तथारूपी वाचा दुब्भासिताव होति अत्तनो च परेसञ्च अनत्थावहत्ता. इमेहि पन चतूहङ्गेहि समन्नागता सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताव लोकियलोकुत्तरहितसुखावहत्ता. तथा हि मग्गपस्से सस्सं रक्खन्तिया सीहळचेटिकाय सीहळकेनेव जातिजरामरणयुत्तं गीतिकं गायन्तिया सद्दं सुत्वा मग्गं गच्छन्ता सट्ठिमत्ता विपस्सका भिक्खू अरहत्तं पापुणिंसु. तथा तिस्सो नाम आरद्धविपस्सको भिक्खु पदुमसरसमीपेन गच्छन्तो पदुमसरे पदुमानि भञ्जित्वा –

‘‘पातोव फुल्लितकोकनदं, सूरियालोकेन भिज्जियते;

एवं मनुस्सत्तं गता सत्ता, जराभिवेगेन मद्दियन्ती’’ति. –

इमं गीतिकं गायन्तिया चेटिकाय सुत्वा अरहत्तं पत्तो.

बुद्धन्तरेपि अञ्ञतरो पुरिसो सत्तहि पुत्तेहि सद्धिं अटवितो आगम्म अञ्ञतराय इत्थिया मुसलेन तण्डुले कोट्टेन्तिया –

‘‘जराय परिमद्दितं एतं, मिलातछविचम्मनिस्सितं;

मरणेन भिज्जति एतं, मच्चुस्स घासमामिसं.

‘‘किमीनं आलयं एतं, नानाकुणपेन पूरितं;

असुचिस्स भाजनं एतं, कदलिक्खन्धसमं इद’’न्ति. –

इमं गीतिकं सुत्वा पच्चवेक्खन्तो सह पुत्तेहि पच्चेकबोधिं पत्तो. एवं इमेहि चतूहि अङ्गेहि समन्नागता वाचा सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताति वेदितब्बा. सुभासितत्ता एव च अनवज्जा च अननुवज्जा च विञ्ञूनं अत्थत्थिकानं अत्थपटिसरणानं, नो ब्यञ्जनपटिसरणानन्ति.

सारुप्पाहीति अनुच्छविकाहि. अभित्थवीति पसंसि. न तापयेति विप्पटिसारेन न तापेय्य न विबाधेय्य. परेति परेहि भिन्दन्तो नाभिभवेय्य न बाधेय्य. इति इमाय गाथाय अपिसुणवाचावसेन भगवन्तं थोमेति. पटिनन्दिताति पियायिता. यं अनादायाति यं वाचं भासन्तो परेसं पापानि अप्पियानि फरुसवचनानि अनादाय अत्थब्यञ्जनमधुरं पियमेव भासति, तं वाचं भासेय्याति पियवाचावसेन अभित्थवि.

अमताति साधुभावेन अमतसदिसा. वुत्तम्पि हेतं – ‘‘सच्चं हवे सादुतरं रसान’’न्ति (सं. नि. १.२४६) निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति या अयं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणी. इदमेव हि पोराणानं आचिण्णं, न ते अलिकं भासिंसु. तेनेवाह – सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिताति.

तत्थ सच्चे पतिट्ठितत्ताव अत्तनो च परेसञ्च अत्थे पतिट्ठिता, अत्थे पतिट्ठितत्ता एव धम्मे पतिट्ठिता होन्तीति वेदितब्बा. सच्चविसेसनमेव वा एतं. इदं हि वुत्तं होति – सच्चे पतिट्ठिता, कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधकरं , धम्मतो अनपेतत्ता धम्मं धम्मिकमेव अत्थं साधेतीति. इति इमाय गाथाय सच्चवचनवसेन अभित्थवि.

खेमन्ति अभयं निरुपद्दवं. केन कारणेनाति चे. निब्बानपत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवत्ततीति अत्थो. अथ वा यं बुद्धो निब्बानपत्तिया दुक्खस्सन्तकिरियायाति द्विन्नं निब्बानधातूनं अत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति, सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं सेट्ठाति एवमेत्थ अत्थो दट्ठब्बो. इति इमाय गाथाय मन्तावचनवसेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन देसनं निट्ठपेसीति. पञ्चमं.

६. सारिपुत्तसुत्तवण्णना

२१४. छट्ठे पोरियाति अक्खरादिपरिपुण्णाय. विस्सट्ठायाति अविबद्धाय अपलिबुद्धाय. धम्मसेनापतिस्स हि कथेन्तस्स पित्तादीनं वसेन अपलिबुद्धवचनं होति, अयदण्डेन पहतकंसतालतो सद्दो विय निच्छरति. अनेलगलायाति अनेलाय अगलाय निद्दोसाय चेव अक्खलितपदब्यञ्जनाय च. थेरस्स हि कथयतो पदं वा ब्यञ्जनं वा न परिहायति. अत्थस्स विञ्ञापनियाति अत्थस्स विञ्ञापनसमत्थाय. भिक्खुनन्ति भिक्खूनं.

संखित्तेनपीति ‘‘चत्तारिमानि, आवुसो, अरियसच्चानि. कतमानि चत्तारि? दुक्खं अरियसच्चं…पे… इमानि खो, आवुसो, चत्तारि अरियसच्चानि, तस्मातिह, आवुसो, इदं दुक्खं अरियसच्चन्ति योगो करणीयो’’ति (सं. नि. ५.१०९६-१०९८) एवं संखित्तेनपि देसेति. वित्थारेनपीति ‘‘कतमं, आवुसो, दुक्खं अरियसच्च’’न्तिआदिना (म. नि. ३.३७३) नयेन तानेव विभजन्तो वित्थारेनपि भासति. खन्धादिदेसनासुपि एसेव नयो. साळिकायिव निग्घोसोति यथा मधुरं अम्बपक्कं सायित्वा पक्खेहि वातं दत्वा मधुरस्सरं निच्छारेन्तिया साळिकसकुणिया निग्घोसो, एवं थेरस्स धम्मं कथेन्तस्स मधुरो निग्घोसो होति. पटिभानं उदीरयीति समुद्दतो ऊमियो विय अनन्तं पटिभानं उट्ठहति. ओधेन्तीति ओदहन्ति. छट्ठं.

७. पवारणासुत्तवण्णना

२१५. सत्तमे तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. उपवसन्ति एत्थाति उपोसथो. उपवसन्तीति च सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. सो पनेस उपोसथदिवसो अट्ठमीचातुद्दसीपन्नरसीभेदेन तिविधो, तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तं. पवारणायाति वस्सं-वुट्ठ-पवारणाय. विसुद्धिपवारणातिपि एतिस्साव नामं. निसिन्नो होतीति सायन्हसमये सम्पत्तपरिसाय कालयुत्तं धम्मं देसेत्वा उदककोट्ठके गत्तानि परिसिञ्चित्वा निवत्थनिवासनो एकंसं सुगतमहाचीवरं कत्वा मज्झिमत्थम्भं निस्साय पञ्ञत्ते वरबुद्धासने पुरत्थिमदिसाय उट्ठहतो चन्दमण्डलस्स सिरिं सिरिया अभिभवमानो निसिन्नो होति. तुण्हीभूतं तुण्हीभूतन्ति यतो यतो अनुविलोकेति, ततो ततो तुण्हीभूतमेव. तत्थ हि एकभिक्खुस्सापि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा नत्थि, सब्बे निरवा सन्तेन इरियापथेन निसीदिंसु. अनुविलोकेत्वाति दिस्समानपञ्चपसादेहि नेत्तेहि अनुविलोकेत्वा. हन्दाति वोस्सग्गत्थे निपातो. न च मे किञ्चि गरहथाति एत्थ न च किञ्चीति पुच्छनत्थे न-कारो. किं मे किञ्चि गरहथ? यदि गरहथ, वदथ, इच्छापेमि वो वत्तुन्ति अत्थो. कायिकं वा वाचसिकं वाति इमिना कायवचीद्वारानेव पवारेति, न मनोद्वारं. कस्मा? अपाकटत्ता. कायवचीद्वारेसु हि दोसो पाकटो होति, न मनोद्वारे. ‘‘एकमञ्चे सयतोपि हि किं चिन्तेसी’’ति? पुच्छित्वा चित्ताचारं जानाति. इति मनोद्वारं अपाकटत्ता न पवारेति, नो अपरिसुद्धत्ता. बोधिसत्तभूतस्सापि हि तस्स भूरिदत्तछद्दन्तसङ्खपालधम्मपालादिकाले मनोद्वारं परिसुद्धं, इदानेत्थ वत्तब्बमेव नत्थि.

एतदवोचाति धम्मसेनापतिट्ठाने ठितत्ता भिक्खुसङ्घस्स भारं वहन्तो एतं अवोच. न खो मयं, भन्तेति, भन्ते, मयं भगवतो न किञ्चि गरहाम. कायिकं वा वाचसिकं वाति इदं चतुन्नं अरक्खियतं सन्धाय थेरो आह. भगवतो हि चत्तारि अरक्खियानि. यथाह –

‘‘चत्तारिमानि , भिक्खवे, तथागतस्स अरक्खियानि. कतमानि चत्तारि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धवचीसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स वचीदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धमनोसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स मनोदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धाजीवो, भिक्खवे, तथागतो, नत्थि तथागतस्स मिच्छाआजीवो, यं तथागतो रक्खेय्य ‘‘मा मे इदं परो अञ्ञासी’’ति (अ. नि. ७.५८).

इदानि भगवतो यथाभूतगुणे कथेन्तो भगवा हि, भन्तेतिआदिमाह. तत्थ अनुप्पन्नस्साति कस्सपसम्मासम्बुद्धतो पट्ठाय अञ्ञेन समणेन वा ब्राह्मणेन वा अनुप्पादितपुब्बस्स. असञ्जातस्साति इदं अनुप्पन्नवेवचनमेव. अनक्खातस्साति अञ्ञेन अदेसितस्स. पच्छा समन्नागताति पठमगतस्स भगवतो पच्छा समनुआगता. इति थेरो यस्मा सब्बेपि भगवतो सीलादयो गुणा अरहत्तमग्गमेव निस्साय आगता, तस्मा अरहत्तमग्गमेव निस्साय गुणं कथेसि. तेन सब्बगुणा कथिताव होन्ति. अहञ्च खो, भन्तेति इदं थेरो सदेवके लोके अग्गपुग्गलस्स अत्तनो चेव सङ्घस्स च कायिकवाचसिकं पवारेन्तो आह.

पितरापवत्तितन्ति चक्कवत्तिम्हि कालङ्कते वा पब्बजिते वा सत्ताहच्चयेन चक्कं अन्तरधायति, ततो दसविधं द्वादसविधं चक्कवत्तिवत्तं पूरेत्वा निसिन्नस्स पुत्तस्स अञ्ञं पातुभवति, तं सो पवत्तेति. रतनमयत्ता पन सदिसट्ठेन तदेव वत्तं कत्वा ‘‘पितरा पवत्तित’’न्ति वुत्तं. यस्मा वा सो ‘‘अप्पोस्सुक्को त्वं, देव, होहि, अहमनुसासिस्सामी’’ति आह, तस्मा पितरा पवत्तितं आणाचक्कं अनुप्पवत्तेति नाम. सम्मदेव अनुप्पवत्तेसीति सम्मा नयेन हेतुना कारणेनेव अनुप्पवत्तेसि. भगवा हि चतुसच्चधम्मं कथेति, थेरो तमेव अनुकथेति, तस्मा एवमाह. उभतोभागविमुत्ताति द्वीहि भागेहि विमुत्ता , अरूपावचरसमापत्तिया रूपकायतो विमुत्ता, अग्गमग्गेन नामकायतोति. पञ्ञाविमुत्ताति पञ्ञाय विमुत्ता तेविज्जादिभावं अप्पत्ता खीणासवा.

विसुद्धियाति विसुद्धत्थाय. संयोजनबन्धनच्छिदाति संयोजनसङ्खाते चेव बन्धनसङ्खाते च किलेसे छिन्दित्वा ठिता. विजितसङ्गामन्ति विजितरागदोसमोहसङ्गामं, मारबलस्स विजितत्तापि विजितसङ्गामं. सत्थवाहन्ति अट्ठङ्गिकमग्गरथे आरोपेत्वा वेनेय्यसत्थं वाहेति संसारकन्तारं उत्तारेतीति भगवा सत्थवाहो, तं सत्थवाहं. पलापोति अन्तोतुच्छो दुस्सीलो. आदिच्चबन्धुनन्ति आदिच्चबन्धुं सत्थारं दसबलं वन्दामीति वदति. सत्तमं.

८. परोसहस्ससुत्तवण्णना

२१६. अट्ठमे परोसहस्सन्ति अतिरेकसहस्सं. अकुतोभयन्ति निब्बाने कुतोचि भयं नत्थि, निब्बानप्पत्तस्स वा कुतोचि भयं नत्थीति निब्बानं अकुतोभयं नाम. इसीनं इसिसत्तमोति विपस्सितो पट्ठाय इसीनं सत्तमको इसि.

किं नु ते वङ्गीसाति इदं भगवा अत्थुप्पत्तिवसेन आह. सङ्घमज्झे किर कथा उदपादि ‘‘वङ्गीसत्थेरो विस्सट्ठवत्तो , नेव उद्देसे, न परिपुच्छाय, न योनिसोमनसिकारे कम्मं करोति, गाथा बन्धन्तो चुण्णियपदानि करोन्तो विचरती’’ति. अथ भगवा चिन्तेसि – ‘‘इमे भिक्खू वङ्गीसस्स पटिभानसम्पत्तिं न जानन्ति, चिन्तेत्वा चिन्तेत्वा वदतीति मञ्ञन्ति, पटिभानसम्पत्तिमस्स जानापेस्सामी’’ति चिन्तेत्वा, ‘‘किं नु ते वङ्गीसा’’तिआदिमाह.

उम्मग्गपथन्ति अनेकानि किलेसुम्मुज्जनसतानि, वट्टपथत्ता पन पथन्ति वुत्तं. पभिज्ज खिलानीति रागखिलादीनि पञ्च भिन्दित्वा चरसि. तं पस्सथाति तं एवं अभिभुय्य भिन्दित्वा चरन्तं बुद्धं पस्सथ. बन्धपमुञ्चकरन्ति बन्धनमोचनकरं. असितन्ति अनिस्सितं. भागसो पविभजन्ति सतिपट्ठानादिकोट्ठासवसेन धम्मं विभजन्तं. पविभज्जाति वा पाठो, अङ्गपच्चङ्गकोट्ठासवसेन विभजित्वा विभजित्वा पस्सथाति अत्थो.

ओघस्साति चतुरोघस्स. अनेकविहितन्ति सतिपट्ठानादिवसेन अनेकविधं. तस्मिं च अमते अक्खातेति तस्मिं तेन अक्खाते अमते. धम्मद्दसाति धम्मस्स पस्सितारो. ठिता असंहीराति असंहारिया हुत्वा पतिट्ठिता.

अतिविज्झाति अतिविज्झित्वा. सब्बट्ठितीनन्ति सब्बेसं दिट्ठिट्ठानानं विञ्ञाणट्ठितीनं वा . अतिक्कममद्दसाति अतिक्कमभूतं निब्बानमद्दस. अग्गन्ति उत्तमधम्मं. अग्गेति वा पाठो, पठमतरन्ति अत्थो. दसद्धानन्ति पञ्चन्नं, अग्गधम्मं पञ्चवग्गियानं, अग्गे वा पञ्चवग्गियानं धम्मं देसेसीति अत्थो. तस्माति यस्मा एस धम्मो सुदेसितोति जानन्तेन च पमादो न कातब्बो, तस्मा. अनुसिक्खेति तिस्सो सिक्खा सिक्खेय्य. अट्ठमं.

९. कोण्डञ्ञसुत्तवण्णना

२१७. नवमे अञ्ञासिकोण्डञ्ञोति पठमं धम्मस्स अञ्ञातत्ता एवं गहितनामो थेरो. सुचिरस्सेवाति कीवचिरस्स? द्वादसन्नं संवच्छरानं. एत्तकं कालं कत्थ विहासीति. छद्दन्तभवने मन्दाकिनिपोक्खरणिया तीरे पच्चेकबुद्धानं वसनट्ठाने. कस्मा? विहारगरुताय. सो हि पञ्ञवा महासावको. यथेव भगवतो, एवमस्स दससहस्सचक्कवाळे देवमनुस्सानं अब्भन्तरे गुणा पत्थटाव. देवमनुस्सा तथागतस्स सन्तिकं गन्त्वा गन्धमालादीहि पूजं कत्वा ‘‘अग्गधम्मं पटिविद्धसावको’’ति अनन्तरं थेरं उपसङ्कमित्वा पूजेन्ति. सन्तिकं आगतानञ्च नाम तथारूपा धम्मकथा वा पटिसन्थारो वा कातब्बो होति. थेरो च विहारगरुको, तेनस्स सो पपञ्चो विय उपट्ठाति. इति विहारगरुताय तत्थ गन्त्वा विहासि.

अपरम्पि कारणं – भिक्खाचारवेलायं ताव सब्बसावका वस्सग्गेन गच्छन्ति. धम्मदेसनाकाले पन मज्झट्ठाने अलङ्कतबुद्धासनम्हि सत्थरि निसिन्ने दक्खिणहत्थपस्से धम्मसेनापति, वामहत्थपस्से महामोग्गल्लानत्थेरो निसीदति, तेसं पिट्ठिभागे अञ्ञासिकोण्डञ्ञत्थेरस्स आसनं पञ्ञापेन्ति. सेसा भिक्खू तं परिवारेत्वा निसीदन्ति. द्वे अग्गसावका अग्गधम्मपटिविद्धत्ता च महल्लकत्ता च थेरे सगारवा थेरं महाब्रह्मं विय अग्गिक्खन्धं विय आसीविसं विय च मञ्ञमाना धुरासने निसीदन्ता ओत्तप्पन्ति हरायन्ति. थेरो चिन्तेसि – ‘‘इमेहि धुरासनत्थाय कप्पसतसहस्साधिकं असङ्ख्येय्यं पारमियो पूरिता, ते इदानि धुरासने निसीदन्ता मम ओत्तप्पन्ति हरायन्ति, फासुविहारं नेसं करिस्सामी’’ति. सो पतिरूपे काले तथागतं उपसङ्कमित्वा ‘‘इच्छामहं, भन्ते, जनपदे वसितु’’न्ति आह, सत्था अनुजानि.

थेरो सेनासनं संसामेत्वा पत्तचीवरमादाय छद्दन्तभवने मन्दाकिनितीरं गतो. पुब्बे पच्चेकबुद्धानं पारिचरियाय कतपरिचया अट्ठसहस्सा हत्थिनागा थेरं दिस्वाव ‘‘अम्हाकं पुञ्ञक्खेत्तं आगत’’न्ति नखेहि चङ्कमनं नित्तिणं कत्वा आवरणसाखा हरित्वा थेरस्स वसनट्ठानं पटिजग्गित्वा वत्तं कत्वा सब्बे सन्निपतित्वा मन्तयिंसु – ‘‘सचे हि मयं ‘अयं थेरस्स कत्तब्बं करिस्सति, अयं करिस्सती’ति पटिपज्जिस्साम, थेरो बहुञातिकगामं गतो विय यथाधोतेनेव पत्तेन गमिस्सति, वारेन नं पटिजग्गिस्साम, एकस्स पन वारे पत्ते सेसेहिपि नप्पमज्जितब्ब’’न्ति वारं ठपयिंसु. वारिकनागो पातोव थेरस्स मुखोदकञ्च दन्तकट्ठञ्च ठपेति, वत्तं करोति.

मन्दाकिनिपोक्खरणी नाम चेसा पण्णासयोजना होति. तस्सा पञ्चवीसतियोजनमत्ते ठाने सेवालो वा पणकं वा नत्थि, फलिकवण्णं उदकमेव होति. ततो परं पन कटिप्पमाणे उदके अड्ढयोजनवित्थतं सेसपदुमवनं पण्णासयोजनं सरं परिक्खिपित्वा ठितं. तदनन्तरं ताव महन्तमेव रत्तपदुमवनं, तदनन्तरं रत्तकुमुदवनं, तदनन्तरं सेतकुमुदवनं, तदनन्तरं नीलुप्पलवनं, तदनन्तरं रत्तुप्पलवनं, तदनन्तरं सुगन्धरत्तसालिवनं, तदनन्तरं एळालुकलाबुकुम्भण्डादीनि मधुररसानि वल्लिफलानि, तदनन्तरं अड्ढयोजनवित्थारमेव उच्छुवनं, तत्थ पूगरुक्खक्खन्धप्पमाणा उच्छू, तदनन्तरं कदलिवनं, यतो दुवे पक्कानि खादन्ता किलमन्ति, तदनन्तरं चाटिप्पमाणफलं पनसवनं, तदनन्तरं जम्बुवनं, तदनन्तरं अम्बवनं, तदनन्तरं कपित्थवनन्ति. सङ्खेपतो तस्मिं दहे खादितब्बयुत्तकं फलं नाम नत्थीति न वत्तब्बं. कुसुमानं पुप्फनसमये वातो रेणुवट्टिं उट्ठापेत्वा पदुमिनिपत्तेसु ठपेति, तत्थ उदकफुसितानि पतन्ति. ततो आदिच्चपाकेन पच्चित्वा पक्कपयोघनिका विय तिट्ठति, एतं पोक्खरमधु नाम , तं थेरस्स आहरित्वा देन्ति. मुळालं नङ्गलसीसमत्तं होति, तम्पि आहरित्वा देन्ति. भिसं महाभेरिपोक्खरप्पमाणं होति, तस्स एकस्मिं पब्बे पादघटकप्पमाणं खीरं होति, तं आहरित्वा देन्ति. पोक्खरट्ठीनि मधुसक्खराय योजेत्वा देन्ति. उच्छुं पासाणपिट्ठे ठपेत्वा पादेन अक्कमन्ति. ततो रसो पग्घरित्वा सोण्डिआवाटे पूरेत्वा, आदिच्चपाकेन पच्चित्वा खीरपासाणपिण्डो विय तिट्ठति, तं आहरित्वा देन्ति. पनसकदलिअम्बपक्कादीसु कथाव नत्थि.

केलासपब्बते नागदत्तो नाम देवपुत्तो वसति. थेरो कालेन कालं तस्स विमानद्वारं गच्छति. सो नवसप्पिपोक्खरमधुचुण्णयुत्तस्स निरुदकपायासस्स पत्तं पूरेत्वा देति. सो किर कस्सपबुद्धकाले वीसतिवस्ससहस्सानि सुगन्धसप्पिना खीरसलाकं अदासि. तेनस्सेतं भोजनं उप्पज्जति. एवं थेरो द्वादस वस्सानि वसित्वा अत्तनो आयुसङ्खारं ओलोकेन्तो परिक्खीणभावं ञत्वा ‘‘कत्थ परिनिब्बायिस्सामी’’ति चिन्तेत्वा – ‘‘हत्थिनागेहि मं द्वादस वस्सानि उपट्ठहन्तेहि दुक्करं कतं, सत्थारं अनुजानापेत्वा एतेसंयेव सन्तिके परिनिब्बायिस्सामी’’ति आकासेन भगवतो सन्तिकं अगमासि. तेन वुत्तं ‘‘सुचिरस्सेव येन भगवा तेनुपसङ्कमी’’ति.

नामञ्चाति कस्मा नामं सावेति? थेरञ्हि केचि सञ्जानन्ति, केचि न सञ्जानन्ति. तत्थ थेरो चिन्तेसि – ‘‘ये मं अजानन्ता ‘को एस पण्डरसीसो ओभग्गो गोपानसिवङ्को महल्लको सत्थारा सद्धिं पटिसन्थारं करोती’ति चित्तं पदूसेस्सन्ति, ते अपायपूरका भविस्सन्ति. ये पन मं जानन्ता – ‘दससहस्सचक्कवाळे सत्था विय पञ्ञातो पाकटो महासावको’ति चित्तं पसादेस्सन्ति, ते सग्गूपगा भविस्सन्ती’’ति, सत्तानं अपायमग्गं पिदहित्वा सग्गमग्गं विवरन्तो नामं सावेति.

बुद्धानुबुद्धोति पठमं सत्था चत्तारि सच्चानि बुज्झि, पच्छा थेरो, तस्मा बुद्धानुबुद्धोति, वुच्चति. तिब्बनिक्कमोति बाळ्हवीरियो. विवेकानन्ति तिण्णं विवेकानं. तेविज्जो, चेतोपरियायकोविदोति छसु अभिञ्ञासु चतस्सो वदति. इतरा द्वे किञ्चापि न वुत्ता, थेरो पन छळभिञ्ञोव. इमिस्सा च गाथाय परियोसाने परिसा सन्निसीदि. परिसाय सन्निसिन्नभावं ञत्वा थेरो सत्थारा सद्धिं पटिसन्थारं कत्वा ‘‘परिक्खीणा मे, भन्ते, आयुसङ्खारा, परिनिब्बायिस्सामी’’ति, परिनिब्बानकालं अनुजानापेसि . कत्थ परिनिब्बायिस्ससि कोण्डञ्ञाति? उपट्ठाकेहि मे, भन्ते, हत्थिनागेहि दुक्करं कतं, तेसं सन्तिकेति. सत्था अनुजानि.

थेरो दसबलं पदक्खिणं कत्वा – ‘‘पुब्बं तं मे, भन्ते, पठमदस्सनं, इदं पच्छिमदस्सन’’न्ति परिदेवन्ते महाजने सत्थारं वन्दित्वा निक्खमित्वा, द्वारकोट्ठके ठितो – ‘‘मा सोचित्थ, मा परिदेवित्थ, बुद्धा वा होन्तु बुद्धसावका वा, उप्पन्ना सङ्खारा अभिज्जनका नाम नत्थी’’ति महाजनं ओवदित्वा पस्सन्तस्सेव महाजनस्स वेहासं अब्भुग्गम्म मन्दाकिनितीरे ओतरित्वा पोक्खरणियं न्हत्वा निवत्थनिवासनो कतुत्तरासङ्गो सेनासनं संसामेत्वा फलसमापत्तिया तयो यामे वीतिनामेत्वा बलवपच्चूससमये परिनिब्बायि. थेरस्स सहपरिनिब्बाना हिमवति सब्बरुक्खा पुप्फेहि च फलेहि च ओनतविनता अहेसुं. वारिकनागो थेरस्स परिनिब्बुतभावं अजानन्तो पातोव मुखोदकदन्तकट्ठानि उपट्ठपेत्वा वत्तं कत्वा खादनीयफलानि आहरित्वा चङ्कमनकोटियं अट्ठासि. सो याव सूरियुग्गमना थेरस्स निक्खमनं अपस्सन्तो ‘‘किं नु खो एतं? पुब्बे अय्यो पातोव चङ्कमति, मुखं धोवति. अज्ज पन पण्णसालतोपि न निक्खमती’’ति कुटिद्वारं कम्पेत्वा ओलोकेन्तो थेरं निसिन्नकमेव दिस्वा हत्थं पसारेत्वा परामसित्वा अस्सासपस्सासे परियेसन्तो तेसं अप्पवत्तिभावं ञत्वा – ‘‘परिनिब्बुतो थेरो’’ति सोण्डं मुखे पक्खिपित्वा महारवं विरवि. सकलहिमवन्तो एकनिन्नादो अहोसि. अट्ठनागसहस्सानि सन्निपतित्वा थेरं जेट्ठकनागस्स कुम्भे निसीदापेत्वा सुपुप्फितरुक्खसाखा गहेत्वा परिवारेत्वा सकलहिमवन्तं अनुविचरित्वा सकट्ठानमेव आगता.

सक्को विस्सकम्मं आमन्तेसि – ‘‘तात, अम्हाकं जेट्ठभाता परिनिब्बुतो, सक्कारं करिस्साम, नवयोजनिकं सब्बरतनमयं कूटागारं मापेही’’ति. सो तथा कत्वा थेरं तत्थ निपज्जापेत्वा हत्थिनागानं अदासि. ते कूटागारं उक्खिपित्वा तियोजनसहस्सं हिमवन्तं पुनप्पुनं आविज्झिंसु . तेसं हत्थतो आकासट्ठका देवा गहेत्वा साधुकीळितं कीळिंसु. ततो वस्सवलाहका सीतवलाहका उण्हवलाहका चातुमहाराजिका तावतिंसाति एतेनुपायेन याव ब्रह्मलोका कूटागारं अगमासि, पुन ब्रह्मानो देवानन्ति अनुपुब्बेन हत्थिनागानंयेव कूटागारं अदंसु. एकेका देवता चतुरङ्गुलमत्तं चन्दनघटिकं आहरि, चितको नवयोजनिको अहोसि. कूटागारं चितकं आरोपयिंसु. पञ्च भिक्खुसतानि आकासेनागन्त्वा सब्बरत्तिं सज्झायमकंसु. अनुरुद्धत्थेरो धम्मं कथेसि, बहूनं देवतानं धम्माभिसमयो अहोसि. पुनदिवसे अरुणुग्गमनवेलायमेव चितकं निब्बापेत्वा सुमनमकुळवण्णानं धातूनं परिसावनं पूरेत्वा भगवति निक्खमित्वा वेळुवनविहारकोट्ठकं सम्पत्ते आहरित्वा सत्थु हत्थे ठपयिंसु. सत्था धातुपरिसावनं गहेत्वा पथविया हत्थं पसारेसि, महापथविं भिन्दित्वा रजतबुब्बुळसदिसं चेतियं निक्खमि. सत्था सहत्थेन चेतिये धातुयो निधेसि. अज्जापि किर तं चेतियं धरतियेवाति. नवमं.

१०. मोग्गल्लानसुत्तवण्णना

२१८. दसमे समन्नेसतीति परियेसति पच्चवेक्खति. नगस्साति पब्बतस्स. मुनिन्ति बुद्धमुनिं. दुक्खस्स पारगुन्ति दुक्खपारं गतं. समन्नेसन्ति समन्नेसन्तो. एवं सब्बङ्गसम्पन्नन्ति एवं सब्बगुणसम्पन्नं. अनेकाकारसम्पन्नन्ति अनेकेहि गुणेहि समन्नागतं. दसमं.

११. गग्गरासुत्तवण्णना

२१९. एकादसमे त्यास्सुदन्ति ते अस्सुदं. अस्सुदन्ति निपातमत्तं. वण्णेनाति सरीरवण्णेन. यससाति परिवारेन. विगतमलोव भाणुमाति विगतमलो आदिच्चो विय. एकादसमं.

१२. वङ्गीससुत्तवण्णना

२२०. द्वादसमे आयस्माति पियवचनं. वङ्गीसोति तस्स थेरस्स नामं. सो किर पुब्बे पदुमुत्तरकाले पटिभानसम्पन्नं सावकं दिस्वा दानं दत्वा पत्थनं कत्वा कप्पसतसहस्सं पारमियो पूरेत्वा अम्हाकं भगवतो काले सकलजम्बुदीपे वादकामताय जम्बुसाखं परिहरित्वा एकेन परिब्बाजकेन सद्धिं वादं कत्वा वादे जयपराजयानुभावेन तेनेव परिब्बाजकेन सद्धिं संवासं कप्पेत्वा वसमानाय एकिस्सा परिब्बाजिकाय कुच्छिम्हि निब्बत्तो वयं आगम्म मातितो पञ्चवादसतानि, पितितो पञ्चवादसतानीति वादसहस्सं उग्गण्हित्वा विचरति. एकञ्च विज्जं जानाति, यं विज्जं परिजप्पित्वा मतानं सीसं अङ्गुलिया पहरित्वा – ‘‘असुकट्ठाने निब्बत्तो’’ति जानाति. सो अनुपुब्बेन गामनिगमादीसु विचरन्तो पञ्चहि माणवकसतेहि सद्धिं सावत्थिं अनुप्पत्तो नगरद्वारे सालाय निसीदति.

तदा च नगरवासिनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुद्धुत्तरासङ्गा गन्धमालादिहत्था धम्मस्सवनाय विहारं गच्छन्ति. माणवो दिस्वा, ‘‘कहं गच्छथा’’ति? पुच्छि. ते ‘‘दसबलस्स सन्तिकं धम्मस्सवनाया’’ति आहंसु. सोपि सपरिवारो तेहि सद्धिं गन्त्वा पटिसन्थारं कत्वा एकमन्तं अट्ठासि. अथ नं भगवा आह – ‘‘वङ्गीस, भद्दकं किर सिप्पं जानासी’’ति. ‘‘भो गोतम, अहं बहुसिप्पं जानामि. तुम्हे कतरं सन्धाय वदथा’’ति? छवदूसकसिप्पन्ति. आम, भो गोतमाति. अथस्स भगवा अत्तनो आनुभावेन निरये निब्बत्तस्स सीसं दस्सेत्वा, ‘‘वङ्गीस, अयं कहं निब्बत्तो’’ति पुच्छि. सो मन्तं जप्पित्वा अङ्गुलिया पहरित्वा ‘‘निरये’’ति आह. ‘‘साधु, वङ्गीस, सुकथित’’न्ति देवलोके निब्बत्तस्स सीसं दस्सेसि. तम्पि सो तथेव ब्याकासि. अथस्स खीणासवस्स सीसं दस्सेसि. सो पुनप्पुनं मन्तं परिवत्तेत्वापि अङ्गुलिया पहरित्वापि निब्बत्तट्ठानं न पस्सति.

अथ नं भगवा ‘‘किलमसि, वङ्गीसा’’ति आह? आम भो, गोतमाति. पुनप्पुनं उपधारेहीति. तथा करोन्तोपि अदिस्वा, ‘‘तुम्हे, भो गोतम, जानाथा’’ति आह. आम, वङ्गीस, मं निस्साय चेस गतो, अहमस्स गतिं जानामीति. मन्तेन जानासि, भो गोतमाति? आम, वङ्गीस, एकेन मन्तेनेव जानामीति. भो गोतम, मय्हं मन्तेन इमं मन्तं देथाति. अमूलिको, वङ्गीस, मय्हं मन्तोति. देथ, भो गोतमाति. न सक्का मय्हं सन्तिके अपब्बजितस्स दातुन्ति. सो अन्तेवासिके आमन्तेसि – ‘‘ताता समणो गोतमो अतिरेकसिप्पं जानाति, अहं इमस्स सन्तिके पब्बजित्वा सिप्पं गण्हामि, ततो सकलजम्बुदीपे अम्हेहि बहुतरं जानन्तो नाम न भविस्सति. तुम्हे याव अहं आगच्छामि, ताव अनुक्कण्ठित्वा विचरथा’’ति ते उय्योजेत्वा ‘‘पब्बाजेथ म’’न्ति आह. सत्था निग्रोधकप्पस्स पटिपादेसि. थेरो तं अत्तनो वसनट्ठानं नेत्वा पब्बाजेसि. सो पब्बजित्वा सत्थु सन्तिकं आगम्म वन्दित्वा ठितो ‘‘सिप्पं देथा’’ति याचि. वङ्गीस, तुम्हे सिप्पं गण्हन्ता अलोणभोजनथण्डिलसेय्यादीहि परिकम्मं कत्वा गण्हथ, इमस्सापि सिप्पस्स परिकम्मं अत्थि, तं ताव करोहीति. साधु, भन्तेति. अथस्स सत्था द्वत्तिंसाकारकम्मट्ठानं आचिक्खि. सो तं अनुलोमपटिलोमं मनसिकरोन्तो विपस्सनं वड्ढेत्वा अनुक्कमेन अरहत्तं पापुणि.

विमुत्तिसुखं पटिसंवेदीति एवं अरहत्तं पत्वा विमुत्तिसुखं पटिसंवेदेन्तो. कावेय्यमत्ताति कावेय्येन कब्बकरणेन मत्ता. खन्धायतनधातुयोति इमानि खन्धादीनि पकासेन्तो धम्मं देसेसि. ये नियामगतद्दसाति ये नियामगता चेव नियामदस्साति च. स्वागतन्ति सुआगमनं. इद्धिपत्तोम्हीति इमिना इद्धिविधञाणं गहितं. चेतोपरियायकोविदोति इमिना चेतोपरियञाणं. दिब्बसोतं पन अवुत्तम्पि गहितमेव होति. एवं छ अभिञ्ञापत्तो एसो महासावकोति वेदितब्बो. द्वादसमं.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

वङ्गीससंयुत्तवण्णना निट्ठिता.