📜
९. वनसंयुत्तं
१. विवेकसुत्तवण्णना
२२१. वनसंयुत्तस्स ¶ ¶ पठमे ¶ कोसलेसु विहरतीति सत्थु सन्तिके कम्मट्ठानं गहेत्वा तस्स जनपदस्स सुलभभिक्खताय तत्थ गन्त्वा विहरति. संवेजेतुकामाति विवेकं पटिपज्जापेतुकामा. विवेककामोति तयो विवेके पत्थयन्तो. निच्छरती बहिद्धाति बाहिरेसु पुथुत्तारम्मणेसु चरति. जनो जनस्मिन्ति त्वं जनो अञ्ञस्मिं जने छन्दरागं विनयस्सु. पजहासीति पजह. भवासीति भव. सतं तं सारयामसेति सतिमन्तं पण्डितं तं मयम्पि सारयाम, सतं वा धम्मं मयं तं सारयामाति अत्थो. पातालरजोति अप्पतिट्ठट्ठेन पातालसङ्खातो किलेसरजो. मा तं कामरजोति अयं कामरागरजो तं मा अवहरि, अपायमेव मा नेतूति अत्थो. पंसुकुन्थितोति पंसुमक्खितो. विधुनन्ति विधुनन्तो. सितं रजन्ति सरीरलग्गं रजं. संवेगमापादीति देवतापि नाम मं एवं सारेतीति विवेकमापन्नो, उत्तमवीरियं वा पग्गय्ह परमविवेकं मग्गमेव पटिपन्नोति. पठमं.
२. उपट्ठानसुत्तवण्णना
२२२. दुतिये सुपतीति अयं किर खीणासवो, सो दूरे भिक्खाचारगामं गन्त्वा आगतो पण्णसालाय पत्तचीवरं पटिसामेत्वा अविदूरे जातस्सरं ओतरित्वा गत्तानि उतुं गाहापेत्वा दिवाट्ठानं सम्मज्जित्वा तत्थ नीचमञ्चकं पञ्ञापेत्वा ¶ निद्दं अनोक्कमन्तोव निपन्नो. खीणासवस्सापि हि कायदरथो होतियेवाति तस्स विनोदनत्थं, तं सन्धाय सुपतीति वुत्तं. अज्झभासीति ‘‘अयं भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा दिवा सुपति, दिवासोप्पञ्च नामेतं वड्ढितं दिट्ठधम्मिकसम्परायिकं अत्थं नासेती’’ति मञ्ञमाना ‘‘चोदेस्सामि न’’न्ति चिन्तेत्वा अभासि.
आतुरस्साति ¶ जरातुरो रोगातुरो किलेसातुरोति तयो आतुरा, तेसु किलेसातुरं सन्धायेवमाह. सल्लविद्धस्साति सविसेन ¶ सत्तिसल्लेन विय अविज्जाविसविट्ठेन तण्हासल्लेन हदये विद्धस्स. रुप्पतोति घट्टियमानस्स.
इदानिस्स कामेसु आदीनवं कथयन्ती अनिच्चातिआदिमाह. तत्थ असितन्ति तण्हादिट्ठिनिस्सयेन अनिस्सितं. कस्मा पब्बजितं तपेति एवरूपं खीणासवं दिवासोप्पं न तपति, तादिसं पन कस्मा न तपेस्सतीति? वदति. थेरस्सेव वा एतं वचनं, तस्मा अयमेत्थ अत्थो – बद्धेसु मुत्तं असितं मादिसं खीणासवपब्बजितं कस्मा दिवासोप्पं तपे, न तपेस्सतीति? सेसगाथासुपि एसेव नयो. देवताय हि वचनपक्खे – ‘‘एवरूपं खीणासवपब्बजितं दिवासोप्पं न तपति, तादिसं पन कस्मा न तपेस्सति? तपेस्सतियेवा’’ति अत्थो. थेरस्स वचनपक्खे – ‘‘एवरूपं मादिसं खीणासवपब्बजितं कस्मा दिवासोप्पं तपे? न तपतियेवा’’ति अत्थो. अयं पनेत्थ अनुत्तानपदवण्णना. विनयाति विनयेन. समतिक्कमाति वट्टमूलिकाय अविज्जाय समतिक्कमेन. तं ञाणन्ति तं चतुसच्चञाणं. परमोदानन्ति परमपरिसुद्धं. पब्बजितन्ति एवरूपेन ञाणेन समन्नागतं पब्बजितं. विज्जायाति चतुत्थमग्गविज्जाय. आरद्धवीरियन्ति पग्गहितवीरियं परिपुण्णवीरियं. दुतियं.
३. कस्सपगोत्तसुत्तवण्णना
२२३. ततिये छेतन्ति एकं मिगलुद्दकं. ओवदतीति सो किर मिगलुद्दको पातोव भुञ्जित्वा ‘‘मिगे वधिस्सामी’’ति अरञ्ञं पविट्ठो एकं रोहितमिगं दिस्वा ‘‘सत्तिया नं पहरिस्सामी’’ति ¶ अनुबन्धमानो थेरस्स पठमसुत्ते वुत्तनयेनेव दिवाविहारं निसिन्नस्स अविदूरेन पक्कमति. अथ नं थेरो – ‘‘उपासक, पाणातिपातो नामेस अपायसंवत्तनिको अप्पायुकसंवत्तनिको, सक्का अञ्ञेनपि कसिवणिज्जादिकम्मेन दारभरणं कातुं, मा एवरूपं कक्खळकम्मं करोही’’ति आह. सोपि ‘‘महापंसुकूलिकत्थेरो कथेती’’ति गारवेन ठत्वा सोतुं आरद्धो. अथस्स सोतुकामतं जनेस्सामीति थेरो अङ्गुट्ठकं जालापेसि. सो अक्खीहिपि पस्सति, कण्णेहिपि सुणाति, चित्तं पनस्स ‘‘असुकट्ठानं ¶ मिगो गतो भविस्सति, असुकतित्थं ओतिण्णो, तत्थ नं गन्त्वा घातेत्वा यावदिच्छकं मंसं खादित्वा सेसं काजेनादाय ¶ गन्त्वा पुत्तके तोसेस्सामी’’ति एवं मिगस्सेव अनुपदं धावति. एवं विक्खित्तचित्तस्स धम्मं देसेन्तं थेरं सन्धाय वुत्तं ‘‘ओवदती’’ति. अज्झभासीति ‘‘अयं थेरो अदारुं तच्छन्तो विय अखेत्ते वप्पन्तो विय अत्तनोपि कम्मं नासेति, एतस्सापि चोदेस्सामि न’’न्ति अभासि.
अप्पपञ्ञन्ति निप्पञ्ञं. अचेतसन्ति कारणजाननसमत्थेन चित्तेन रहितं. मन्दोवाति अन्धबालो विय. सुणातीति तव धम्मकथं सुणाति. न विजानातीति अत्थमस्स न जानाति. आलोकेतीति तव पुथुज्जनिकइद्धिया जलन्तं अङ्गुट्ठकं आलोकेति. न पस्सतीति एत्थ ‘‘नेव तेलं न वट्टि न दीपकपल्लिका, थेरस्स पन आनुभावेनायं जलती’’ति इमं कारणं न पस्सति. दस पज्जोतेति दससु अङ्गुलीसु दस पदीपे. रूपानीति कारणरूपानि. चक्खूति पञ्ञाचक्खु. संवेगमापादीति किं मे इमिनाति? वीरियं पग्गय्ह परमविवेकं अरहत्तमग्गं पटिपज्जि. ततियं.
४. सम्बहुलसुत्तवण्णना
२२४. चतुत्थे सम्बहुलाति बहू सुत्तन्तिका आभिधम्मिका विनयधरा च. विहरन्तीति सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्ति. पक्कमिंसूति ते किर तस्मिं जनपदे अञ्ञतरं गामं उपसङ्कमन्ते दिस्वा मनुस्सा पसन्नचित्ता ¶ आसनसालाय कोजवत्थरणादीनि पञ्ञापेत्वा यागुखज्जकानि दत्वा उपनिसीदिंसु. महाथेरो एकं धम्मकथिकं ‘‘धम्मं कथेही’’ति आह. सो चित्तं धम्मकथं कथेसि. मनुस्सा पसीदित्वा भोजनवेलायं पणीतभोजनं अदंसु. महाथेरो मनुञ्ञं भत्तानुमोदनमकासि. मनुस्सा भिय्योसोमत्ताय पसन्ना ‘‘इधेव, भन्ते, तेमासं वसथा’’ति पटिञ्ञं कारेत्वा गमनागमनसम्पन्ने ठाने सेनासनानि कारेत्वा चतूहि पच्चयेहि उपट्ठहिंसु. महाथेरो वस्सूपनायिकदिवसे भिक्खू ओवदि – ‘‘आवुसो, तुम्हेहि गरुकस्स सत्थु सन्तिके कम्मट्ठानं गहितं, बुद्धपातुभावो नाम दुल्लभो. मासस्स अट्ठ दिवसे धम्मस्सवनं कत्वा गणसङ्गणिकं पहाय अप्पमत्ता विहरथा’’ति. ते ततो पट्ठाय युञ्जन्ति घटेन्ति. कदाचि सब्बरत्तिकं धम्मस्सवनं ¶ करोन्ति, कदाचि पञ्हं विस्सज्जेन्ति, कदाचि पधानं करोन्ति. तेसं धम्मस्सवनदिवसे धम्मं कथेन्तानंयेव अरुणो उग्गच्छति. पञ्हाविस्सज्जनदिवसे ¶ ब्यत्तो भिक्खु पञ्हं पुच्छति, पण्डितो विस्सज्जेतीति पुच्छनविस्सज्जनं करोन्तानंयेव. पधानदिवसे सूरियत्थङ्गमने गण्डिं पहरित्वाव चङ्कमं ओतरित्वा पधानं करोन्तानंयेव. ते एवं वस्सं वस्सित्वा पवारेत्वा पक्कमिंसु. तं सन्धायेतं वुत्तं. परिदेवमानाति ‘‘इदानि तथारूपं मधुरं धम्मस्सवनं पञ्हाकथनं कुतो लभिस्सामी’’तिआदीनि वत्वा रोदमाना.
खायतीति पञ्ञायति उपट्ठाति. को मेति कहं इमे. वज्जिभूमियाति वज्जिरट्ठाभिमुखा गता. मगा वियाति यथा मगा तस्मिं तस्मिं पब्बतपादे वा वनसण्डे वा विचरन्ता – ‘‘इदं अम्हाकं मातुसन्तकं पितुसन्तकं पवेणिआगत’’न्ति अगहेत्वा, यत्थेव नेसं गोचरफासुता च होति परिपन्थाभावो च, तत्थ विचरन्ति. एवं अनिकेता अगेहा भिक्खवोपि ‘‘अयं, आवुसो, अम्हाकं आचरियुपज्झायानं सन्तको पवेणिआगतो’’ति अगहेत्वा यत्थेव नेसं उतुसप्पायं भोजनसप्पायं पुग्गलसप्पायं सेनासनसप्पायं धम्मस्सवनसप्पायञ्च सुलभं होति, तत्थ विहरन्ति. चतुत्थं.
५. आनन्दसुत्तवण्णना
२२५. पञ्चमे ¶ आनन्दोति धम्मभण्डागारिकत्थेरो. अतिवेलन्ति अतिक्कन्तं वेलं. गिहिसञ्ञत्तिबहुलोति रत्तिञ्च दिवा च बहुकालं गिही सञ्ञापयन्तो. भगवति परिनिब्बुते महाकस्सपत्थेरो थेरं आह – ‘‘आवुसो, मयं राजगहे वस्सं उपगन्त्वा धम्मं सङ्गायिस्साम, गच्छ त्वं अरञ्ञं पविसित्वा उपरिमग्गत्तयत्थाय वायामं करोही’’ति. सो भगवतो पत्तचीवरमादाय कोसलरट्ठं गन्त्वा एकस्मिं अरञ्ञावासे वसित्वा पुनदिवसे एकं गामं पाविसि. मनुस्सा थेरं दिस्वा – ‘‘भन्ते आनन्द, तुम्हे पुब्बे सत्थारा सद्धिं आगच्छथ. अज्ज एककाव आगता. कहं सत्थारं ठपेत्वा आगतत्थ? इदानि कस्स पत्तचीवरं गहेत्वा विचरथ? कस्स मुखोदकं दन्तकट्ठं देथ, परिवेणं सम्मज्जथ, वत्तपटिवत्तं करोथा’’ति बहुं वत्वा परिदेविंसु. थेरो – ‘‘मा, आवुसो, सोचित्थ, मा ¶ परिदेवित्थ, अनिच्चा सङ्खारा’’तिआदीनि वत्वा ते सञ्ञापेत्वा भत्तकिच्चावसाने वसनट्ठानमेव गच्छति. मनुस्सा सायम्पि तत्थ गन्त्वा तथेव परिदेवन्ति. थेरोपि तथेव ओवदति. तं सन्धायेतं वुत्तं. अज्झभासीति ¶ ‘‘अयं थेरो भिक्खुसङ्घस्स कथं सुत्वा ‘समणधम्मं करिस्सामी’ति अरञ्ञं पविसित्वा इदानि गिही सञ्ञापेन्तो विहरति, सत्थु सासनं असङ्गहितपुप्फरासि विय ठितं, धम्मसङ्गहं न करोति, चोदेस्सामि न’’न्ति चिन्तेत्वा अभासि.
पसक्कियाति पविसित्वा. हदयस्मिं ओपियाति किच्चतो च आरम्मणतो च हदयम्हि पक्खिपित्वा. ‘‘निब्बानं पापुणिस्सामी’’ति वीरियं करोन्तो निब्बानं किच्चतो हदयम्हि ओपेति नाम, निब्बानारम्मणं पन समापत्तिं अप्पेत्वा निसीदन्तो आरम्मणतो. तदुभयम्पि सन्धायेसा भासति. झायाति द्वीहि झानेहि झायिको भव. बिळिबिळिकाति अयं गिहीहि सद्धिं बिळिबिळिकथा. पञ्चमं.
६. अनुरुद्धसुत्तवण्णना
२२६. छट्ठे ¶ पुराणदुतियिकाति अनन्तरे अत्तभावे अग्गमहेसी. सोभसीति पुब्बेपि सोभसि, इदानिपि सोभसि. दुग्गताति न गतिदुग्गतिया दुग्गता. ता हि सुगतियं ठिता सम्पत्तिं अनुभवन्ति, पटिपत्तिदुग्गतिया पन दुग्गता. ततो चुता हि ता निरयेपि उपपज्जन्तीति दुग्गता. पतिट्ठिताति सक्कायस्मिं हि पतिट्ठहन्तो अट्ठहि कारणेहि पतिट्ठाति – रत्तो रागवसेन पतिट्ठाति, दुट्ठो दोसवसेन… मूळ्हो मोहवसेन… विनिबद्धो मानवसेन… परामट्ठो दिट्ठिवसेन… थामगतो अनुसयवसेन… अनिट्ठङ्गतो विचिकिच्छावसेन… विक्खेपगतो उद्धच्चवसेन पतिट्ठाति. तापि एवं पतिट्ठिताव. नरदेवानन्ति देवनरानं.
नत्थि दानीति सा किर देवधीता थेरे बलवसिनेहा अहोसि, पटिगन्तुं नासक्खि. कालेन आगन्त्वा परिवेणं सम्मज्जति, मुखोदकं दन्तकट्ठं पानीयं परिभोजनीयं उपट्ठपेति. थेरो अनावज्जनेन परिभुञ्जति. एकस्मिं दिवसे थेरस्स जिण्णचीवरस्स चोळकभिक्खं चरतो सङ्कारकूटे दिब्बदुस्सं ठपेत्वा पक्कमि. थेरो तं दिस्वा उक्खिपित्वा, ओलोकेन्तो दुस्सन्तं ¶ दिस्वा ‘‘दुस्समेत’’न्ति ञत्वा, ‘‘अलं एत्तावता’’ति अग्गहेसि. तेनेवस्स चीवरं निट्ठासि. अथ द्वे अग्गसावका अनुरुद्धत्थेरो चाति तयो जना चीवरं करिंसु. सत्था सूचिं योजेत्वा ¶ अदासि. निट्ठितचीवरस्स पिण्डाय चरतो देवता पिण्डपातं समादपेति. सा कालेन एकिका, कालेन अत्तदुतिया थेरस्स सन्तिकं आगच्छति. तदा पन अत्तततिया आगन्त्वा दिवाट्ठाने थेरं उपसङ्कमित्वा – ‘‘मयं मनापकायिका नाम मनसा इच्छितिच्छितरूपं मापेमा’’ति आह. थेरो – ‘‘एता एवं वदन्ति, वीमंसिस्सामि, सब्बा नीलका होन्तू’’ति चिन्तेसि. ता थेरस्स मनं ञत्वा सब्बाव नीलवण्णा अहेसुं, एवं पीतलोहितओदातवण्णाति. ततो चिन्तयिंसु – ‘‘थेरो अम्हाकं दस्सनं अस्सादेती’’ति ता समज्जं कातुं आरद्धा, एकापि गायि, एकापि नच्चि, एकापि अच्छरं पहरि. थेरो इन्द्रियानि ओक्खिपि. ततो – ‘‘न अम्हाकं दस्सनं थेरो अस्सादेती’’ति ञत्वा सिनेहं वा सन्थवं वा अलभमाना निब्बिन्दित्वा गन्तुमारद्धा. थेरो तासं गमनभावं ञत्वा – ‘‘मा ¶ पुनप्पुनं आगच्छिंसू’’ति अरहत्तं ब्याकरोन्तो इमं गाथमाह. तत्थ विक्खीणोति खीणो. जातिसंसारोति तत्थ तत्थ जातिसङ्खातो संसारो. छट्ठं.
७. नागदत्तसुत्तवण्णना
२२७. सत्तमे अतिकालेनाति सब्बरत्तिं निद्दायित्वा बलवपच्चूसे कोटिसम्मुञ्जनिया थोकं सम्मज्जित्वा मुखं धोवित्वा यागुभिक्खाय पातोव पविसति. अतिदिवाति यागुं आदाय आसनसालं गन्त्वा पिवित्वा एकस्मिं ठाने निपन्नो निद्दायित्वा – ‘‘मनुस्सानं भोजनवेलाय पणीतं भिक्खं लभिस्सामी’’ति उपकट्ठे मज्झन्हिके उट्ठाय धम्मकरणेन उदकं गहेत्वा अक्खीनि पमज्जित्वा पिण्डाय चरित्वा यावदत्थं भुञ्जित्वा मज्झन्हिके वीतिवत्ते पटिक्कमति. दिवा च आगन्त्वाति अतिकाले पविट्ठेन नाम अञ्ञेहि भिक्खूहि पठमतरं आगन्तब्बं होति, त्वं पन अतिविय दिवा आगन्त्वा गतासीति अत्थो. भायामि नागदत्तन्ति तं नागदत्तं अहं भायामि. सुप्पगब्भन्ति सुट्ठु पगब्भं. कुलेसूति खत्तियकुलादिउपट्ठाककुलेसु. सत्तमं.
८. कुलघरणीसुत्तवण्णना
२२८. अट्ठमे ¶ अज्झोगाळ्हप्पत्तोति ओगाहप्पत्तो. सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा ¶ तं वनसण्डं पविसित्वा दुतियदिवसे गामं पिण्डाय पाविसि पासादिकेहि अभिक्कन्तादीहि. अञ्ञतरं कुलं तस्स इरियापथे पसीदित्वा पञ्चपतिट्ठितेन वन्दित्वा पिण्डपातं अदासि. भत्तानुमोदनं पुन सुत्वा अतिरेकतरं पसीदित्वा, ‘‘भन्ते, निच्चकालं इधेव भिक्खं गण्हथा’’ति निमन्तेसि. थेरो अधिवासेत्वा तेसं आहारं परिभुञ्जमानो वीरियं पग्गय्ह घटेन्तो अरहत्तं पत्वा चिन्तेसि – ‘‘बहूपकारं मे एतं कुलं, अञ्ञत्थ गन्त्वा किं करिस्सामी’’ति? फलसमापत्तिसुखं अनुभवन्तो तत्थेव वसि. अज्झभासीति सा किर थेरस्स खीणासवभावं अजानन्ती ¶ चिन्तेसि – ‘‘अयं थेरो नेव अञ्ञं गामं गच्छति, न अञ्ञं घरं, न रुक्खमूलआसनसालादीसु निसीदति, निच्चकालं घरं पविसित्वाव निसीदति, उभोपेते ओगाधप्पत्ता पटिगाधप्पत्ता, कदाचि एस इमं कुलं दूसेय्य, चोदेस्सामि न’’न्ति. तस्मा अभासि.
सण्ठानेति नगरद्वारस्स आसन्ने मनुस्सानं भण्डकं ओतारेत्वा विस्समनट्ठाने. सङ्गम्माति समागन्त्वा. मन्तेन्तीति कथेन्ति. मञ्च तञ्चाति मञ्च कथेन्ति तञ्च कथेन्ति. किमन्तरन्ति किं कारणं? बहू हि सद्दा पच्चूहाति बहुका एते लोकस्मिं पटिलोमसद्दा. न तेनाति तेन कारणेन, तेन वा तपस्सिना न मङ्कु होतब्बं. न हि तेनाति न हि तेन परेहि वुत्तवचनेन सत्तो किलिस्सति, अत्तना कतेन पन पापकम्मेनेव किलिस्सतीति दस्सेति. वातमिगो यथाति यथा वने वातमिगो वातेरितानं पण्णादीनं सद्देन परितस्सति, एवं यो सद्दपरित्तासी होतीति अत्थो. नास्स सम्पज्जते वतन्ति तस्स लहुचित्तस्स वतं न सम्पज्जति. थेरो पन खीणासवत्ता सम्पन्नवतोति वेदितब्बो. अट्ठमं.
९. वज्जिपुत्तसुत्तवण्णना
२२९. नवमे वज्जिपुत्तकोति वज्जिरट्ठे राजपुत्तो छत्तं पहाय पब्बजितो. सब्बरत्तिचारोति कत्तिकनक्खत्तं घोसेत्वा सकलनगरं धजपटाकादीहि ¶ पटिमण्डेत्वा पवत्तितो सब्बरत्तिचारो. इदञ्हि नक्खत्तं याव चातुमहाराजिकेहि एकाबद्धं होति. तूरियताळितवादितनिग्घोससद्दन्ति भेरिआदितूरियानं ताळितानं वीणादीनञ्च वादितानं निग्घोससद्दं. अभासीति वेसालियं किर सत्त राजसहस्सानि सत्तसतानि सत्त च राजानो, तत्तकाव तेसं उपराजसेनापतिआदयो ¶ . तेसु अलङ्कतपटियत्तेसु नक्खत्तकीळनत्थाय वीथिं ओतिण्णेसु सट्ठिहत्थे महाचङ्कमे चङ्कममानो नभस्स मज्झे ठितं चन्दं दिस्वा चङ्कमनकोटियं फलकं निस्साय ठितो अभासि. अपविद्धंव ¶ वनस्मिं दारुकन्ति वत्थवेठनालङ्काररहितत्ता वने छड्डितदारुकं विय जातं. पापियोति लामकतरो अम्हेहि अञ्ञो कोचि अत्थि. पिहयन्तीति थेरो आरञ्ञिको पंसुकूलिको पिण्डपातिको सपदानचारिको अप्पिच्छो सन्तुट्ठोति बहू तुय्हं पत्थयन्तीति अत्थो. सग्गगामिनन्ति सग्गं गच्छन्तानं गतानम्पि. नवमं.
१०. सज्झायसुत्तवण्णना
२३०. दसमे यं सुदन्ति निपातमत्तं. सज्झायबहुलोति निस्सरणपरियत्तिवसेन सज्झायनतो बहुतरं कालं सज्झायन्तो. सो किर आचरियस्स दिवाट्ठानं सम्मज्जित्वा आचरियं उदिक्खन्तो तिट्ठति. अथ नं आगच्छन्तं दिस्वाव पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेत्वा पञ्ञत्तासने निसिन्नस्स तालवण्टवातं दत्वा पानीयं आपुच्छित्वा पादे धोवित्वा तेलं मक्खेत्वा वन्दित्वा ठितो उद्देसं गहेत्वा याव सूरियत्थङ्गमा सज्झायं करोति. सो न्हानकोट्ठके उदकं उपट्ठपेत्वा अङ्गारकपल्ले अग्गिं करोति. आचरियस्स न्हत्वा आगतस्स पादेसु उदकं पुञ्छित्वा पिट्ठिपरिकम्मं कत्वा वन्दित्वा उद्देसं गहेत्वा पठमयामे सज्झायं कत्वा मज्झिमयामे सरीरं समस्सासेत्वा पच्छिमयामे उद्देसं गहेत्वा याव अरुणुग्गमना सज्झायं कत्वा निरुद्धसद्दं खयतो सम्मसति. ततो सेसं उपादायरूपं भूतरूपं नामरूपन्ति पञ्चसु खन्धेसु विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अप्पोस्सुक्कोति उद्देसग्गहणे च सज्झायकरणीये च निरुस्सुक्को. सङ्कसायतीति यस्स दानि अत्थाय अहं सज्झायं करेय्यं, सो मे अत्थो मत्थकं ¶ पत्तो. किं मे इदानि सज्झायेनाति फलसमापत्तिसुखेन कालं अतिवत्तेति. अज्झभासीति, ‘‘किं नु खो अस्स थेरस्स अफासुकं जातं, उदाहुस्स आचरियस्स? केन नु खो कारणेन पुब्बे विय मधुरस्सरेन न सज्झायती’’ति? आगन्त्वा सन्तिके ठिता अभासि.
धम्मपदानीति इध सब्बम्पि बुद्धवचनं अधिप्पेतं ¶ . नाधीयसीति न सज्झायसि. नादियसीति वा पाठो, न गण्हासीति अत्थो. पसंसन्ति धम्मभाणको पसंसं लभति, आभिधम्मिको ¶ सुत्तन्तिको विनयधरोतिस्स पसंसिता भवन्ति. विरागेनाति अरियमग्गेन. अञ्ञायाति जानित्वा. निक्खेपनन्ति तस्स दिट्ठसुतादिनो विस्सज्जनं सन्तो वदन्तीति दीपेति, न बुद्धवचनस्स. एत्तावता ‘‘थेरो बुद्धवचनं न विस्सज्जापेती’’ति न निच्चकालं सज्झायन्तेनेव भवितब्बं, सज्झायित्वा पन – ‘‘एत्तकस्साहं अत्थस्स वा धम्मस्स वा आधारो भवितुं समत्थो’’ति ञत्वा वट्टदुक्खस्स अन्तकिरियाय पटिपज्जितब्बं. दसमं.
११. अकुसलवितक्कसुत्तवण्णना
२३१. एकादसमे अकुसले वितक्केति कामवितक्कादयो तयो महावितक्के. अयोनिसो मनसिकाराति अनुपायमनसिकारेन. सोति सो त्वं. अयोनिसो पटिनिस्सज्जाति एतं अनुपायमनसिकारं वज्जेहि. सत्थारन्ति इमाय गाथाय पासादिककम्मट्ठानं कथेति. पीतिसुखमसंसयन्ति एकंसेनेव बलवपीतिञ्च सुखञ्च अधिगमिस्ससि. एकादसमं.
१२. मज्झन्हिकसुत्तवण्णना
२३२. द्वादसमे यं वत्तब्बं, तं देवतासंयुत्ते नन्दनवग्गे वुत्तमेव. द्वादसमं.
१३. पाकतिन्द्रियसुत्तवण्णना
२३३. तेरसमं देवपुत्तसंयुत्ते जन्तुदेवपुत्तसुत्ते वित्थारितमेव. तेरसमं.
१४. गन्धत्थेनसुत्तवण्णना
२३४. चुद्दसमे ¶ अज्झभासीति तं भिक्खुं नाळे गहेत्वा पदुमं सिङ्घमानं दिस्वाव – ‘‘अयं भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा समणधम्मं कातुं अरञ्ञं ¶ पविट्ठो गन्धारम्मणं उपनिज्झायति, स्वायं अज्ज उपसिङ्घं स्वेपि पुनदिवसेपि उपसिङ्घिस्सति, एवमस्स सा गन्धतण्हा वड्ढित्वा दिट्ठधम्मिकसम्परायिकं अत्थं नासेस्सति, मा मयि पस्सन्तिया नस्सतु, चोदेस्सामि न’’न्ति उपसङ्कमित्वा अभासि.
एकङ्गमेतं ¶ थेय्यानन्ति थेनितब्बानं रूपारम्मणादीनं पञ्चकोट्ठासानं इदं एकङ्गं, एककोट्ठासोति अत्थो. न हरामीति न गहेत्वा गच्छामि. आराति दूरे नाळे गहेत्वा नामेत्वा दूरे ठितो उपसिङ्घामीति वदति. वण्णेनाति कारणेन.
य्वायन्ति यो अयं. तस्मिं किर देवताय सद्धिं कथेन्तेयेव एको तापसो ओतरित्वा भिसखननादीनि कातुं आरद्धो, तं सन्धायेवमाह. आकिण्णकम्मन्तोति एवं अपरिसुद्धकम्मन्तो. अखीणकम्मन्तोतिपि पाठो, कक्खळकम्मन्तोति अत्थो. न वुच्चतीति गन्धचोरोति वा पुप्फचोरोति वा कस्मा न वुच्चति.
आकिण्णलुद्दोति बहुपापो गाळ्हपापो वा, तस्मा न वुच्चति. धातिचेलंव मक्खितोति यथा धातिया निवत्थकिलिट्ठवत्थं उच्चारपस्सावपंसुमसिकद्दमादीहि मक्खितं, एवमेवं रागदोसादीहि मक्खितो. अरहामि वत्तवेति अरहामि वत्तुं. देवताय चोदना किर सुगतानुसिट्ठिसदिसा, न तं लामका हीनाधिमुत्तिका मिच्छापटिपन्नकपुग्गला लभन्ति. तस्मिं पन अत्तभावे मग्गफलानं भब्बरूपा पुग्गला तं लभन्ति, तस्मा एवमाह.
सुचिगवेसिनोति सुचीनि सीलसमाधिञाणानि गवेसन्तस्स. अब्भामत्तं वाति वलाहककूटमत्तं विय. जानासीति सुद्धो अयन्ति जानासि. वज्जासीति वदेय्यासि. नेव तं उपजीवामाति देवता किर चिन्तेसि – ‘‘अयं भिक्खु अत्थि मे हितकामा देवता, सा मं चोदेस्सति सारेस्सतीति ¶ पमादम्पि अनुयुञ्जेय्य, नास्स ¶ वचनं सम्पटिच्छिस्सामी’’ति. तस्मा एवमाह. त्वमेवाति त्वंयेव. जानेय्याति जानेय्यासि. येनाति येन कम्मेन सुगतिं गच्छेय्यासि, तं कम्मं त्वंयेव जानेय्यासीति. चुद्दसमं.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
वनसंयुत्तवण्णना निट्ठिता.