📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकायो
सगाथावग्गो
१. देवतासंयुत्तं
१. नळवग्गो
१. ओघतरणसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच – ‘‘‘कथं नु त्वं, मारिस, ओघमतरी’ति? ‘अप्पतिट्ठं ख्वाहं, आवुसो, अनायूहं ¶ ओघमतरि’न्ति. ‘यथा कथं पन त्वं, मारिस, अप्पतिट्ठं अनायूहं ओघमतरी’ति? ‘यदाख्वाहं, आवुसो, सन्तिट्ठामि तदास्सु संसीदामि ¶ ; यदाख्वाहं, आवुसो, आयूहामि तदास्सु निब्बुय्हामि [निवुय्हामि (स्या. कं. क.)]. एवं ख्वाहं, आवुसो, अप्पतिट्ठं अनायूहं ओघमतरि’’’न्ति.
‘‘चिरस्सं वत पस्सामि, ब्राह्मणं परिनिब्बुतं;
अप्पतिट्ठं अनायूहं, तिण्णं लोके विसत्तिक’’न्ति. –
इदमवोच ¶ सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता – ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.
२. निमोक्खसुत्तं
२. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –
‘‘जानासि नो त्वं, मारिस, सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति?
‘‘जानामि ख्वाहं, आवुसो, सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति.
‘‘यथा कथं पन त्वं, मारिस, जानासि सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति?
‘‘नन्दीभवपरिक्खया ¶ [नन्दिभवपरिक्खया (स्या. कं.)], सञ्ञाविञ्ञाणसङ्खया, वेदनानं निरोधा उपसमा – एवं ख्वाहं, आवुसो, जानामि सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति.
३. उपनीयसुत्तं
३. सावत्थिनिदानं ¶ . एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा;
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानी’’ति.
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा;
एतं भयं मरणे पेक्खमानो,
लोकामिसं पजहे सन्तिपेक्खो’’ति.
४. अच्चेन्तिसुत्तं
४. सावत्थिनिदानं ¶ . एकमन्तं ¶ ¶ ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘अच्चेन्ति काला तरयन्ति रत्तियो,
वयोगुणा अनुपुब्बं जहन्ति;
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानी’’ति.
‘‘अच्चेन्ति काला तरयन्ति रत्तियो,
वयोगुणा अनुपुब्बं जहन्ति;
एतं भयं मरणे पेक्खमानो,
लोकामिसं पजहे सन्तिपेक्खो’’ति.
५. कतिछिन्दसुत्तं
५. सावत्थिनिदानं ¶ . एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘कति छिन्दे कति जहे, कति चुत्तरि भावये;
कति सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति.
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्च सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति.
६. जागरसुत्तं
६. सावत्थिनिदानं. एकमन्तं ¶ ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘कति जागरतं सुत्ता, कति सुत्तेसु जागरा;
कतिभि [कतीहि (सी.)] रजमादेति, कतिभि [कतीहि (सी.)] परिसुज्झती’’ति.
‘‘पञ्च जागरतं सुत्ता, पञ्च सुत्तेसु जागरा;
पञ्चभि [पञ्चहि (सी.)] रजमादेति, पञ्चभि [पञ्चहि (सी.)] परिसुज्झती’’ति.
७. अप्पटिविदितसुत्तं
७. सावत्थिनिदानं ¶ . एकमन्तं ¶ ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘येसं धम्मा अप्पटिविदिता, परवादेसु नीयरे [निय्यरे (क.)];
सुत्ता ते नप्पबुज्झन्ति, कालो तेसं पबुज्झितु’’न्ति.
‘‘येसं धम्मा सुप्पटिविदिता, परवादेसु न नीयरे;
ते सम्बुद्धा सम्मदञ्ञा, चरन्ति विसमे सम’’न्ति.
८. सुसम्मुट्ठसुत्तं
८. सावत्थिनिदानं. एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘येसं ¶ धम्मा सुसम्मुट्ठा, परवादेसु नीयरे;
सुत्ता ते नप्पबुज्झन्ति, कालो तेसं पबुज्झितु’’न्ति.
‘‘येसं ¶ धम्मा असम्मुट्ठा, परवादेसु न नीयरे;
ते सम्बुद्धा सम्मदञ्ञा, चरन्ति विसमे सम’’न्ति.
९. मानकामसुत्तं
९. सावत्थिनिदानं. एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘न मानकामस्स दमो इधत्थि,
न मोनमत्थि असमाहितस्स;
एको अरञ्ञे विहरं पमत्तो,
न मच्चुधेय्यस्स तरेय्य पार’’न्ति.
‘‘मानं पहाय सुसमाहितत्तो,
सुचेतसो सब्बधि विप्पमुत्तो;
एको अरञ्ञे विहरं अप्पमत्तो,
स मच्चुधेय्यस्स तरेय्य पार’’न्ति.
१०. अरञ्ञसुत्तं
१०. सावत्थिनिदानं ¶ ¶ . एकमन्तं ¶ ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
‘‘अरञ्ञे ¶ विहरन्तानं, सन्तानं ब्रह्मचारिनं;
एकभत्तं भुञ्जमानानं, केन वण्णो पसीदती’’ति.
‘‘अतीतं नानुसोचन्ति, नप्पजप्पन्ति नागतं;
पच्चुप्पन्नेन यापेन्ति, तेन वण्णो पसीदति’’.
‘‘अनागतप्पजप्पाय, अतीतस्सानुसोचना;
एतेन बाला सुस्सन्ति, नळोव हरितो लुतो’’ति.
नळवग्गो पठमो.
तस्सुद्दानं –
ओघं निमोक्खं उपनेय्यं, अच्चेन्ति कतिछिन्दि च;
जागरं अप्पटिविदिता, सुसम्मुट्ठा मानकामिना;
अरञ्ञे दसमो वुत्तो, वग्गो तेन पवुच्चति.
२. नन्दनवग्गो
१. नन्दनसुत्तं
११. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स ¶ आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरा तावतिंसकायिका देवता नन्दने वने अच्छरासङ्घपरिवुता दिब्बेहि पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारियमाना [परिचारियमाना (स्या. कं. क.)] तायं वेलायं इमं गाथं अभासि –
‘‘न ¶ ते सुखं पजानन्ति, ये न पस्सन्ति नन्दनं;
आवासं नरदेवानं, तिदसानं यसस्सिन’’न्ति.
‘‘एवं ¶ वुत्ते, भिक्खवे, अञ्ञतरा देवता तं देवतं गाथाय पच्चभासि –
‘‘न त्वं बाले पजानासि, यथा अरहतं वचो;
अनिच्चा सब्बसङ्खारा [सब्बे सङ्खारा (सी. स्या. कं.)], उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति.
२. नन्दतिसुत्तं
१२. सावत्थिनिदानं. एकमन्तं ¶ ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘नन्दति पुत्तेहि पुत्तिमा,
गोमा [गोमिको (सी. स्या. कं. पी.)] गोहि तथेव नन्दति;
उपधीहि ¶ नरस्स नन्दना,
न हि सो नन्दति यो निरूपधी’’ति.
‘‘सोचति पुत्तेहि पुत्तिमा,
गोमा गोहि तथेव सोचति;
उपधीहि नरस्स सोचना,
न हि सो सोचति यो निरूपधी’’ति.
३. नत्थिपुत्तसमसुत्तं
१३. सावत्थिनिदानं. एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘नत्थि पुत्तसमं पेमं, नत्थि गोसमितं धनं;
नत्थि सूरियसमा [सुरियसमा (सी. स्या. कं. पी.)] आभा, समुद्दपरमा सरा’’ति.
‘‘नत्थि अत्तसमं पेमं, नत्थि धञ्ञसमं धनं;
नत्थि पञ्ञासमा आभा, वुट्ठि वे परमा सरा’’ति.
४. खत्तियसुत्तं
१४. ‘‘खत्तियो ¶ ¶ द्विपदं सेट्ठो, बलीबद्दो [बलिवद्दो (सी. पी.), बलिबद्दो (स्या. कं. क.)] चतुप्पदं.
कोमारी सेट्ठा भरियानं, यो च पुत्तान पुब्बजो’’ति.
‘‘सम्बुद्धो द्विपदं सेट्ठो, आजानीयो चतुप्पदं;
सुस्सूसा सेट्ठा भरियानं, यो च पुत्तानमस्सवो’’ति.
५. सणमानसुत्तं
१५. ‘‘ठिते ¶ मज्झन्हिके [मज्झन्तिके (सब्बत्थ)] काले, सन्निसीवेसु पक्खिसु.
सणतेव ब्रहारञ्ञं [महारञ्ञं (क. सी. स्या. कं. क.)], तं भयं पटिभाति म’’न्ति.
‘‘ठिते मज्झन्हिके काले, सन्निसीवेसु पक्खिसु;
सणतेव ब्रहारञ्ञं, सा रति पटिभाति म’’न्ति.
६. निद्दातन्दीसुत्तं
१६. ‘‘निद्दा ¶ तन्दी विजम्भिता [तन्दि विजम्भिका (सी. पी.)], अरती भत्तसम्मदो.
एतेन नप्पकासति, अरियमग्गो इध पाणिन’’न्ति.
‘‘निद्दं तन्दिं विजम्भितं, अरतिं भत्तसम्मदं;
वीरियेन [विरियेन (सी. स्या. कं. पी.)] नं पणामेत्वा, अरियमग्गो विसुज्झती’’ति.
७. दुक्करसुत्तं
१७. ‘‘दुक्करं ¶ दुत्तितिक्खञ्च, अब्यत्तेन च सामञ्ञं.
बहूहि तत्थ सम्बाधा, यत्थ बालो विसीदती’’ति.
‘‘कतिहं चरेय्य सामञ्ञं, चित्तं चे न निवारये;
पदे पदे विसीदेय्य, सङ्कप्पानं वसानुगो’’ति.
‘‘कुम्मोव अङ्गानि सके कपाले,
समोदहं भिक्खु मनोवितक्के;
अनिस्सितो अञ्ञमहेठयानो,
परिनिब्बुतो नूपवदेय्य कञ्ची’’ति.
८. हिरीसुत्तं
१८. ‘‘हिरीनिसेधो ¶ पुरिसो, कोचि लोकस्मिं विज्जति.
यो निन्दं अपबोधति [अपबोधेति (स्या. कं. क.)], अस्सो भद्रो कसामिवा’’ति.
‘‘हिरीनिसेधा तनुया, ये चरन्ति सदा सता;
अन्तं दुक्खस्स पप्पुय्य, चरन्ति विसमे सम’’न्ति.
९. कुटिकासुत्तं
‘‘कच्चि ¶ ¶ ते कुटिका नत्थि, कच्चि नत्थि कुलावका;
कच्चि सन्तानका नत्थि, कच्चि मुत्तोसि बन्धना’’ति.
‘‘तग्घ मे कुटिका नत्थि, तग्घ नत्थि कुलावका;
तग्घ सन्तानका नत्थि, तग्घ मुत्तोम्हि बन्धना’’ति.
‘‘किन्ताहं ¶ कुटिकं ब्रूमि, किं ते ब्रूमि कुलावकं;
किं ते सन्तानकं ब्रूमि, किन्ताहं ब्रूमि बन्धन’’न्ति.
‘‘मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावकं;
पुत्ते सन्तानके ब्रूसि, तण्हं मे ब्रूसि बन्धन’’न्ति.
‘‘साहु ते कुटिका नत्थि, साहु नत्थि कुलावका;
साहु सन्तानका नत्थि, साहु मुत्तोसि बन्धना’’ति.
१०. समिद्धिसुत्तं
२०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति तपोदारामे. अथ खो आयस्मा समिद्धि रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदा तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. तपोदे गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं तपोदं ओभासेत्वा येन आयस्मा समिद्धि तेनुपसङ्कमि; उपसङ्कमित्वा वेहासं ठिता आयस्मन्तं समिद्धिं गाथाय अज्झभासि –
‘‘अभुत्वा ¶ भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि;
भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्चगा’’ति.
‘‘कालं ¶ ¶ ¶ वोहं न जानामि, छन्नो कालो न दिस्सति;
तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्चगा’’ति.
अथ खो सा देवता पथवियं [पठवियं (सी. स्या. कं. पी.)] पतिट्ठहित्वा आयस्मन्तं समिद्धिं एतदवोच – ‘‘दहरो त्वं भिक्खु, पब्बजितो सुसु काळकेसो, भद्रेन योब्बनेन समन्नागतो, पठमेन वयसा, अनिक्कीळितावी कामेसु. भुञ्ज, भिक्खु, मानुसके कामे; मा सन्दिट्ठिकं हित्वा कालिकं अनुधावी’’ति.
‘‘न ख्वाहं, आवुसो, सन्दिट्ठिकं हित्वा कालिकं अनुधावामि. कालिकञ्च ख्वाहं, आवुसो, हित्वा सन्दिट्ठिकं अनुधावामि. कालिका हि, आवुसो, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा; आदीनवो एत्थ भिय्यो. सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति.
‘‘कथञ्च, भिक्खु, कालिका कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो? कथं सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति?
‘‘अहं खो, आवुसो, नवो अचिरपब्बजितो अधुनागतो इमं धम्मविनयं. न ताहं [न ख्वाहं (सी. पी.)] सक्कोमि वित्थारेन आचिक्खितुं. अयं सो भगवा अरहं सम्मासम्बुद्धो राजगहे विहरति तपोदारामे. तं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छ. यथा ते भगवा ब्याकरोति तथा नं धारेय्यासी’’ति.
‘‘न खो, भिक्खु, सुकरो सो भगवा अम्हेहि उपसङ्कमितुं ¶ , अञ्ञाहि महेसक्खाहि देवताहि परिवुतो. सचे खो त्वं, भिक्खु, तं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छेय्यासि, मयम्पि आगच्छेय्याम धम्मस्सवनाया’’ति. ‘‘एवमावुसो’’ति खो आयस्मा समिद्धि तस्सा देवताय पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो आयस्मा समिद्धि भगवन्तं एतदवोच –
‘‘इधाहं ¶ ¶ , भन्ते, रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदा तेनुपसङ्कमिं गत्तानि परिसिञ्चितुं. तपोदे गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासिं गत्तानि पुब्बापयमानो. अथ खो, भन्ते, अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं तपोदं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा वेहासं ठिता इमाय गाथाय अज्झभासि –
‘‘अभुत्वा भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि;
भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्चगा’’ति.
‘‘एवं वुत्ते अहं, भन्ते, तं देवतं गाथाय पच्चभासिं –
‘‘कालं वोहं न जानामि, छन्नो कालो न दिस्सति;
तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्चगा’’ति.
‘‘अथ खो, भन्ते, सा देवता पथवियं पतिट्ठहित्वा मं एतदवोच – ‘दहरो ¶ त्वं, भिक्खु, पब्बजितो सुसु काळकेसो, भद्रेन योब्बनेन समन्नागतो, पठमेन वयसा, अनिक्कीळितावी कामेसु. भुञ्ज, भिक्खु, मानुसके कामे; मा सन्दिट्ठिकं हित्वा कालिकं अनुधावी’’’ति.
‘‘एवं वुत्ताहं, भन्ते, तं देवतं एतदवोचं – ‘न ख्वाहं, आवुसो, सन्दिट्ठिकं हित्वा कालिकं अनुधावामि; कालिकञ्च ख्वाहं, आवुसो, हित्वा सन्दिट्ठिकं अनुधावामि. कालिका हि, आवुसो, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा; आदीनवो एत्थ भिय्यो. सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’’ति.
‘‘एवं वुत्ते, भन्ते, सा देवता मं एतदवोच – ‘कथञ्च, भिक्खु, कालिका कामा वुत्ता भगवता बहुदुक्खा बहुपायासा; आदीनवो एत्थ भिय्यो? कथं सन्दिट्ठिको ¶ अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति? एवं वुत्ताहं, भन्ते ¶ , तं देवतं एतदवोचं – ‘अहं खो, आवुसो, नवो अचिरपब्बजितो अधुनागतो इमं धम्मविनयं, न ताहं सक्कोमि वित्थारेन आचिक्खितुं. अयं सो भगवा अरहं सम्मासम्बुद्धो राजगहे विहरति तपोदारामे. तं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छ. यथा ते भगवा ब्याकरोति तथा नं धारेय्यासी’’’ति.
‘‘एवं ¶ वुत्ते, भन्ते, सा देवता मं एतदवोच – ‘न खो, भिक्खु, सुकरो सो भगवा अम्हेहि उपसङ्कमितुं, अञ्ञाहि महेसक्खाहि देवताहि परिवुतो. सचे खो, त्वं भिक्खु, तं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छेय्यासि, मयम्पि आगच्छेय्याम ¶ धम्मस्सवनाया’ति. सचे, भन्ते, तस्सा देवताय सच्चं वचनं, इधेव सा देवता अविदूरे’’ति.
एवं वुत्ते, सा देवता आयस्मन्तं समिद्धिं एतदवोच – ‘‘पुच्छ, भिक्खु, पुच्छ, भिक्खु, यमहं अनुप्पत्ता’’ति.
अथ खो भगवा तं देवतं गाथाहि अज्झभासि –
‘‘अक्खेय्यसञ्ञिनो सत्ता, अक्खेय्यस्मिं पतिट्ठिता;
अक्खेय्यं अपरिञ्ञाय, योगमायन्ति मच्चुनो.
‘‘अक्खेय्यञ्च परिञ्ञाय, अक्खातारं न मञ्ञति;
तञ्हि तस्स न होतीति, येन नं वज्जा न तस्स अत्थि;
सचे विजानासि वदेहि यक्खा’’ति [यक्खीति (पी. क.)].
‘‘न ख्वाहं, भन्ते, इमस्स भगवता सङ्खित्तेन भासितस्स वित्थारेन अत्थं आजानामि. साधु मे, भन्ते, भगवा तथा भासतु यथाहं इमस्स भगवता सङ्खित्तेन भासितस्स वित्थारेन अत्थं जानेय्य’’न्ति.
‘‘समो ¶ विसेसी उद वा [अथवा (सी. पी.)] निहीनो,
यो मञ्ञती सो विवदेथ [सोपि वदेथ (क.)] तेन;
तीसु ¶ विधासु अविकम्पमानो,
समो विसेसीति न तस्स होति;
सचे विजानासि वदेहि यक्खा’’ति.
‘‘इमस्सापि ¶ ख्वाहं, भन्ते, भगवता सङ्खित्तेन भासितस्स न वित्थारेन अत्थं आजानामि. साधु मे, भन्ते, भगवा तथा भासतु यथाहं इमस्स भगवता सङ्खित्तेन भासितस्स वित्थारेन अत्थं जानेय्य’’न्ति.
‘‘पहासि सङ्खं न विमानमज्झगा, अच्छेच्छि [अच्छेज्जि (स्या. कं. क.)] तण्हं इध नामरूपे;
तं छिन्नगन्थं अनिघं निरासं, परियेसमाना नाज्झगमुं;
देवा मनुस्सा इध वा हुरं वा, सग्गेसु वा सब्बनिवेसनेसु;
सचे विजानासि वदेहि यक्खा’’ति.
‘‘इमस्स ¶ ख्वाहं, भन्ते, भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि –
‘‘पापं न कयिरा वचसा मनसा,
कायेन वा किञ्चन सब्बलोके;
कामे पहाय सतिमा सम्पजानो,
दुक्खं न सेवेथ अनत्थसंहित’’न्ति.
नन्दनवग्गो दुतियो.
तस्सुद्दानं –
नन्दना ¶ नन्दति चेव, नत्थिपुत्तसमेन च;
खत्तियो सणमानो च, निद्दातन्दी च दुक्करं;
हिरी कुटिका नवमो, दसमो वुत्तो समिद्धिनाति.
३. सत्तिवग्गो
१. सत्तिसुत्तं
२१. सावत्थिनिदानं ¶ ¶ . एकमन्तं ¶ ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सत्तिया विय ओमट्ठो, डय्हमानोव [डय्हमानेव (सब्बत्थ)] मत्थके;
कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति.
‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;
सक्कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजे’’ति.
२. फुसतिसुत्तं
‘‘नाफुसन्तं फुसति च, फुसन्तञ्च ततो फुसे;
तस्मा फुसन्तं फुसति, अप्पदुट्ठपदोसिन’’न्ति.
‘‘यो ¶ अप्पदुट्ठस्स नरस्स दुस्सति,
सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं,
सुखुमो रजो पटिवातंव खित्तो’’ति.
३. जटासुत्तं
‘‘अन्तो ¶ जटा बहि जटा, जटाय जटिता पजा;
तं तं गोतम पुच्छामि, को इमं विजटये जट’’न्ति.
‘‘सीले ¶ पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जटं.
‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;
खीणासवा अरहन्तो, तेसं विजटिता जटा.
‘‘यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
पटिघं रूपसञ्ञा च, एत्थेसा छिज्जते [विजटे (क.)] जटा’’ति.
४. मनोनिवारणसुत्तं
२४. ‘‘यतो ¶ यतो मनो निवारये,
न दुक्खमेति नं ततो ततो;
स सब्बतो मनो निवारये,
स सब्बतो दुक्खा पमुच्चति’’.
‘‘न सब्बतो मनो निवारये,
न मनो संयतत्तमागतं;
यतो यतो च पापकं,
ततो ततो मनो निवारये’’ति.
५. अरहन्तसुत्तं
‘‘यो होति भिक्खु अरहं कतावी,
खीणासवो अन्तिमदेहधारी;
अहं ¶ वदामीतिपि सो वदेय्य,
ममं वदन्तीतिपि सो वदेय्या’’ति.
‘‘यो ¶ ¶ होति भिक्खु अरहं कतावी,
खीणासवो अन्तिमदेहधारी;
अहं वदामीतिपि सो वदेय्य,
ममं वदन्तीतिपि सो वदेय्य;
लोके समञ्ञं कुसलो विदित्वा,
वोहारमत्तेन सो [स (?)] वोहरेय्या’’ति.
‘‘यो होति भिक्खु अरहं कतावी,
खीणासवो अन्तिमदेहधारी;
मानं नु खो सो उपगम्म भिक्खु,
अहं वदामीतिपि सो वदेय्य;
ममं वदन्तीतिपि सो वदेय्या’’ति.
‘‘पहीनमानस्स न सन्ति गन्था,
विधूपिता मानगन्थस्स सब्बे;
स वीतिवत्तो मञ्ञतं [माननं (सी.), मञ्ञीतं (?)] सुमेधो,
अहं ¶ वदामीतिपि सो वदेय्य.
‘‘ममं वदन्तीतिपि सो वदेय्य;
लोके समञ्ञं कुसलो विदित्वा;
वोहारमत्तेन सो वोहरेय्या’’ति.
६. पज्जोतसुत्तं
‘‘कति ¶ लोकस्मिं पज्जोता, येहि लोको पकासति [पभासति (क. सी.)];
भगवन्तं [भवन्तं (क.)] पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति.
‘‘चत्तारो ¶ लोके पज्जोता, पञ्चमेत्थ न विज्जति;
दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा.
‘‘अथ अग्गि दिवारत्तिं, तत्थ तत्थ पकासति;
सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा’’ति.
७. सरसुत्तं
‘‘कुतो ¶ सरा निवत्तन्ति, कत्थ वट्टं न वत्तति;
कत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’’ति.
‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति;
अतो सरा निवत्तन्ति, एत्थ वट्टं न वत्तति;
एत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’’ति.
८. महद्धनसुत्तं
‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;
अञ्ञमञ्ञाभिगिज्झन्ति, कामेसु अनलङ्कता.
‘‘तेसु उस्सुक्कजातेसु, भवसोतानुसारिसु;
केध तण्हं [रोधतण्हं (स्या. कं.), गेधतण्हं (क.)] पजहिंसु [पवाहिंसु (स्या. कं. क.)], के लोकस्मिं अनुस्सुका’’ति.
‘‘हित्वा ¶ अगारं पब्बजिता, हित्वा पुत्तं पसुं वियं;
हित्वा रागञ्च दोसञ्च, अविज्जञ्च विराजिय;
खीणासवा अरहन्तो, ते लोकस्मिं अनुस्सुका’’ति.
९. चतुचक्कसुत्तं
‘‘चतुचक्कं ¶ ¶ नवद्वारं, पुण्णं लोभेन संयुतं;
पङ्कजातं महावीर, कथं यात्रा भविस्सती’’ति.
‘‘छेत्वा नद्धिं वरत्तञ्च, इच्छा लोभञ्च पापकं;
समूलं तण्हमब्बुय्ह, एवं यात्रा भविस्सती’’ति.
१०. एणिजङ्घसुत्तं
‘‘एणिजङ्घं किसं वीरं, अप्पाहारं अलोलुपं;
सीहं वेकचरं नागं, कामेसु अनपेक्खिनं;
उपसङ्कम्म पुच्छाम, कथं दुक्खा पमुच्चती’’ति.
‘‘पञ्च ¶ कामगुणा लोके, मनोछट्ठा पवेदिता;
एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्चती’’ति.
सत्तिवग्गो ततियो.
तस्सुद्दानं –
सत्तिया फुसति चेव, जटा मनोनिवारणा;
अरहन्तेन पज्जोतो, सरा महद्धनेन च;
चतुचक्केन नवमं, एणिजङ्घेन ते दसाति.
४. सतुल्लपकायिकवग्गो
१. सब्भिसुत्तं
३१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुला सतुल्लपकायिका देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ¶ ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ [क्रुब्बेथ (क.)] सन्थवं;
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, पञ्ञा लब्भति [पञ्ञं लभति (स्या. कं.)] नाञ्ञतो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सोकमज्झे न सोचती’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सब्भिरेव ¶ समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, ञातिमज्झे विरोचती’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सत्ता गच्छन्ति सुग्गति’’न्ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सत्ता तिट्ठन्ति सातत’’न्ति.
अथ खो अपरा देवता भगवन्तं एतदवोच – ‘‘कस्स नु खो, भगवा, सुभासित’’न्ति? सब्बासं वो सुभासितं परियायेन, अपि च ममपि सुणाथ –
‘‘सब्भिरेव ¶ समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सब्बदुक्खा पमुच्चती’’ति.
इदमवोच भगवा. अत्तमना ता देवतायो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसूति.
२. मच्छरिसुत्तं
३२. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुला सतुल्लपकायिका देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं ¶ गाथं अभासि –
‘‘मच्छेरा ¶ च पमादा च, एवं दानं न दीयति [दिय्यति (क.)];
पुञ्ञं आकङ्खमानेन, देय्यं होति विजानता’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘यस्सेव भीतो न ददाति मच्छरी, तदेवाददतो भयं;
जिघच्छा च पिपासा च, यस्स भायति मच्छरी;
तमेव बालं फुसति, अस्मिं लोके परम्हि च.
‘‘तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.
अथ खो अपरा देवता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘ते मतेसु न मीयन्ति, पन्थानंव सहब्बजं;
अप्पस्मिं ये पवेच्छन्ति, एस धम्मो सनन्तनो.
‘‘अप्पस्मेके पवेच्छन्ति, बहुनेके न दिच्छरे;
अप्पस्मा दक्खिणा दिन्ना, सहस्सेन समं मिता’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्वयो [दुरन्नयो (सी.)].
‘‘तस्मा ¶ सतञ्च असतं [असतञ्च (सी. स्या. कं.)], नाना होति इतो गति;
असन्तो निरयं यन्ति, सन्तो सग्गपरायना’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके एतदवोच – ‘‘कस्स नु खो, भगवा, सुभासित’’न्ति?
‘‘सब्बासं वो सुभासितं परियायेन; अपि च ममपि सुणाथ –
‘‘धम्मं चरे योपि समुञ्जकं चरे,
दारञ्च पोसं ददमप्पकस्मिं;
सतं सहस्सानं सहस्सयागिनं,
कलम्पि नाग्घन्ति तथाविधस्स ते’’ति.
अथ ¶ खो अपरा देवता भगवन्तं गाथाय अज्झभासि –
‘‘केनेस यञ्ञो विपुलो महग्गतो,
समेन दिन्नस्स न अग्घमेति;
कथं [इदं पदं कत्थचि सीहळपोत्थके नत्थि] सतं सहस्सानं सहस्सयागिनं,
कलम्पि नाग्घन्ति तथाविधस्स ते’’ति.
‘‘ददन्ति हेके विसमे निविट्ठा,
छेत्वा वधित्वा अथ सोचयित्वा;
सा ¶ दक्खिणा अस्सुमुखा सदण्डा,
समेन दिन्नस्स न अग्घमेति.
‘‘एवं सतं सहस्सानं सहस्सयागिनं;
कलम्पि नाग्घन्ति तथाविधस्स ते’’ति.
३. साधुसुत्तं
३३. सावत्थिनिदानं ¶ . अथ खो सम्बहुला सतुल्लपकायिका देवतायो अभिक्कन्ताय रत्तिया ¶ अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं उदानं उदानेसि –
‘‘साधु खो, मारिस, दानं;
मच्छेरा च पमादा च, एवं दानं न दीयति;
पुञ्ञं आकङ्खमानेन, देय्यं होति विजानता’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि –
‘‘साधु खो, मारिस, दानं;
अपि च अप्पकस्मिम्पि साहु दानं’’.
‘‘अप्पस्मेके पवेच्छन्ति, बहुनेके न दिच्छरे;
अप्पस्मा दक्खिणा दिन्ना, सहस्सेन समं मिता’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि –
‘‘साधु खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं;
अपि च सद्धायपि साहु दानं’’.
‘‘दानञ्च युद्धञ्च समानमाहु,
अप्पापि सन्ता बहुके जिनन्ति;
अप्पम्पि चे सद्दहानो ददाति,
तेनेव सो होति सुखी परत्था’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि –
‘‘साधु ¶ खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं;
सद्धायपि ¶ साहु दानं; अपि च धम्मलद्धस्सापि साहु दानं’’.
‘‘यो धम्मलद्धस्स ददाति दानं,
उट्ठानवीरियाधिगतस्स जन्तु;
अतिक्कम्म सो वेतरणिं यमस्स,
दिब्बानि ठानानि उपेति मच्चो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि –
‘‘साधु खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं;
सद्धायपि साहु दानं; धम्मलद्धस्सापि साहु दानं;
अपि ¶ च विचेय्य दानम्पि साहु दानं’’.
‘‘विचेय्य दानं सुगतप्पसत्थं,
ये दक्खिणेय्या इध जीवलोके;
एतेसु दिन्नानि महप्फलानि,
बीजानि वुत्तानि यथा सुखेत्ते’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि –
‘‘साधु खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं;
सद्धायपि साहु दानं; धम्मलद्धस्सापि साहु दानं;
विचेय्य दानम्पि साहु दानं; अपि च पाणेसुपि साधु संयमो’’.
‘‘यो ¶ पाणभूतानि [पाणभूतेसु (सी. पी.)] अहेठयं चरं,
परूपवादा न करोन्ति पापं;
भीरुं ¶ पसंसन्ति न हि तत्थ सूरं,
भया हि सन्तो न करोन्ति पाप’’न्ति.
अथ खो अपरा देवता भगवन्तं एतदवोच – ‘‘कस्स ¶ नु खो, भगवा, सुभासित’’न्ति?
‘‘सब्बासं वो सुभासितं परियायेन, अपि च ममपि सुणाथ –
‘‘सद्धा हि दानं बहुधा पसत्थं,
दाना च खो धम्मपदंव सेय्यो;
पुब्बे ¶ च हि पुब्बतरे च सन्तो,
निब्बानमेवज्झगमुं सपञ्ञा’’ति.
४. नसन्तिसुत्तं
३४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुला सतुल्लपकायिका देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘न सन्ति कामा मनुजेसु निच्चा,
सन्तीध कमनीयानि येसु [कामेसु (क.)] बद्धो;
येसु पमत्तो अपुनागमनं,
अनागन्ता पुरिसो मच्चुधेय्या’’ति.
‘‘छन्दजं अघं छन्दजं दुक्खं;
छन्दविनया अघविनयो;
अघविनया दुक्खविनयो’’ति.
‘‘न ¶ ते कामा यानि चित्रानि लोके,
सङ्कप्परागो ¶ पुरिसस्स कामो;
तिट्ठन्ति चित्रानि तथेव लोके,
अथेत्थ धीरा विनयन्ति छन्दं.
‘‘कोधं ¶ ¶ जहे विप्पजहेय्य मानं,
संयोजनं सब्बमतिक्कमेय्य;
तं नामरूपस्मिमसज्जमानं,
अकिञ्चनं नानुपतन्ति दुक्खा.
‘‘पहासि सङ्खं न विमानमज्झगा [न च मानमज्झगा (क. सी.), न विमानमागा (स्या. कं.)],
अच्छेच्छि तण्हं इध नामरूपे;
तं छिन्नगन्थं अनिघं निरासं,
परियेसमाना नाज्झगमुं;
देवा मनुस्सा इध वा हुरं वा,
सग्गेसु वा सब्बनिवेसनेसू’’ति.
‘‘तं चे हि नाद्दक्खुं तथाविमुत्तं (इच्चायस्मा मोघराजा),
देवा मनुस्सा इध वा हुरं वा;
नरुत्तमं अत्थचरं नरानं,
ये तं नमस्सन्ति पसंसिया ते’’ति.
‘‘पसंसिया तेपि भवन्ति भिक्खू (मोघराजाति भगवा),
ये तं नमस्सन्ति तथाविमुत्तं;
अञ्ञाय ¶ धम्मं विचिकिच्छं पहाय,
सङ्गातिगा तेपि भवन्ति भिक्खू’’ति.
५. उज्झानसञ्ञिसुत्तं
३५. एकं ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुला उज्झानसञ्ञिका देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा वेहासं अट्ठंसु. वेहासं ¶ ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘अञ्ञथा सन्तमत्तानं, अञ्ञथा यो पवेदये;
निकच्च कितवस्सेव, भुत्तं थेय्येन तस्स तं.
‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानानं, परिजानन्ति पण्डिता’’ति.
‘‘न यिदं भासितमत्तेन, एकन्तसवनेन वा;
अनुक्कमितवे सक्का, यायं पटिपदा दळ्हा;
याय धीरा पमुच्चन्ति, झायिनो मारबन्धना.
‘‘न ¶ वे धीरा पकुब्बन्ति, विदित्वा लोकपरियायं;
अञ्ञाय निब्बुता धीरा, तिण्णा लोके विसत्तिक’’न्ति.
अथ ¶ खो ता देवतायो पथवियं पतिट्ठहित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘अच्चयो नो, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं [यथाबाला यथामूळ्हा यथाअकुसला (सब्बत्थ)], या मयं भगवन्तं आसादेतब्बं अमञ्ञिम्हा. तासं नो, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति. अथ खो भगवा सितं पात्वाकासि. अथ खो ता देवतायो भिय्योसोमत्ताय उज्झायन्तियो वेहासं अब्भुग्गञ्छुं. एका देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘अच्चयं ¶ देसयन्तीनं, यो चे न पटिगण्हति;
कोपन्तरो दोसगरु, स वेरं पटिमुञ्चती’’ति.
‘‘अच्चयो चे न विज्जेथ, नोचिधापगतं [नोचीध अपहतं (स्या. कं.), नोचिधापकतं (?)] सिया;
वेरानि न च सम्मेय्युं, केनीध [वेरानि च सम्मेय्युं, तेनिध (सी.)] कुसलो सिया’’ति.
‘‘कस्सच्चया न विज्जन्ति, कस्स नत्थि अपागतं;
को न सम्मोहमापादि, को च धीरो [कोध धीरो (स्या. कं.)] सदा सतो’’ति.
‘‘तथागतस्स ¶ बुद्धस्स, सब्बभूतानुकम्पिनो;
तस्सच्चया न विज्जन्ति, तस्स नत्थि अपागतं;
सो न सम्मोहमापादि, सोव [सोध (स्या. कं.)] धीरो सदा सतो’’ति.
‘‘अच्चयं देसयन्तीनं, यो चे न पटिगण्हति;
कोपन्तरो ¶ दोसगरु, स वेरं पटिमुञ्चति;
तं वेरं नाभिनन्दामि, पटिग्गण्हामि वोच्चय’’न्ति.
६. सद्धासुत्तं
३६. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुला सतुल्लपकायिका देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ¶ ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘सद्धा दुतिया पुरिसस्स होति,
नो चे अस्सद्धियं अवतिट्ठति;
यसो ¶ च कित्ती च तत्वस्स होति,
सग्गञ्च सो गच्छति सरीरं विहाया’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘कोधं जहे विप्पजहेय्य मानं,
संयोजनं सब्बमतिक्कमेय्य;
तं नामरूपस्मिमसज्जमानं,
अकिञ्चनं नानुपतन्ति सङ्गा’’ति.
‘‘पमादमनुयुञ्जन्ति ¶ , बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
‘‘मा पमादमनुयुञ्जेथ, मा कामरति सन्थवं;
अप्पमत्तो हि झायन्तो, पप्पोति परमं सुख’’न्ति.
७. समयसुत्तं
३७. एवं ¶ मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं एतदहोसि – ‘‘अयं खो भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. यंनून मयम्पि येन भगवा तेनुपसङ्कमेय्याम; उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं [पच्चेकगाथं (सी. स्या. कं. पी.)] भासेय्यामा’’ति.
अथ ¶ खो ता देवता – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं ¶ वा बाहं समिञ्जेय्य. एवमेव – सुद्धावासेसु देवेसु अन्तरहिता भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं ¶ गाथं अभासि –
‘‘महासमयो पवनस्मिं, देवकाया समागता;
आगतम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घ’’न्ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकंसु [उजुकमकंसु (सी. स्या. कं. पी.)];
सारथीव नेत्तानि गहेत्वा, इन्द्रियानि रक्खन्ति पण्डिता’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्च मनेजा;
ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति.
८. सकलिकसुत्तं
३८. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति मद्दकुच्छिस्मिं ¶ मिगदाये. तेन खो पन समयेन भगवतो पादो सकलिकाय [सक्खलिकाय (क.)] खतो होति. भुसा सुदं भगवतो वेदना वत्तन्ति सारीरिका वेदना दुक्खा तिब्बा [तिप्पा (सी. स्या. कं. पी.)] खरा कटुका असाता अमनापा; ता सुदं भगवा सतो सम्पजानो ¶ अधिवासेति अविहञ्ञमानो. अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो.
अथ ¶ खो सत्तसता सतुल्लपकायिका देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं मद्दकुच्छिं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘नागो ¶ वत, भो, समणो गोतमो; नागवता च समुप्पन्ना सारीरिका वेदना दुक्खा तिब्बा खरा कटुका असाता अमनापा सतो सम्पजानो अधिवासेति अविहञ्ञमानो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘सीहो वत, भो, समणो गोतमो; सीहवता च समुप्पन्ना सारीरिका वेदना दुक्खा तिब्बा खरा कटुका असाता अमनापा सतो सम्पजानो अधिवासेति अविहञ्ञमानो’’ति.
अथ ¶ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘आजानीयो वत, भो, समणो गोतमो; आजानीयवता च समुप्पन्ना सारीरिका वेदना दुक्खा तिब्बा खरा कटुका असाता अमनापा सतो सम्पजानो अधिवासेति अविहञ्ञमानो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘निसभो वत, भो, समणो गोतमो; निसभवता च समुप्पन्ना सारीरिका वेदना दुक्खा तिब्बा खरा कटुका असाता अमनापा सतो सम्पजानो अधिवासेति अविहञ्ञमानो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘धोरय्हो वत, भो, समणो गोतमो; धोरय्हवता च समुप्पन्ना सारीरिका वेदना दुक्खा तिब्बा खरा कटुका असाता अमनापा सतो सम्पजानो अधिवासेति अविहञ्ञमानो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘दन्तो वत, भो, समणो ¶ गोतमो; दन्तवता च समुप्पन्ना सारीरिका वेदना दुक्खा तिब्बा खरा कटुका असाता अमनापा सतो सम्पजानो अधिवासेति अविहञ्ञमानो’’ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं उदानं उदानेसि – ‘‘पस्स समाधिं सुभावितं चित्तञ्च सुविमुत्तं, न चाभिनतं न ¶ चापनतं न ¶ च ससङ्खारनिग्गय्हवारितगतं [ससङ्खारनिग्गय्हवारितवतं (सी. स्या. कं. पी.), ससङ्खारनिग्गय्हवारिवावतं (क.)]. यो एवरूपं पुरिसनागं पुरिससीहं पुरिसआजानीयं ¶ पुरिसनिसभं पुरिसधोरय्हं पुरिसदन्तं अतिक्कमितब्बं मञ्ञेय्य किमञ्ञत्र अदस्सना’’ति.
‘‘पञ्चवेदा सतं समं, तपस्सी ब्राह्मणा चरं;
चित्तञ्च नेसं न सम्मा विमुत्तं, हीनत्थरूपा न पारङ्गमा ते.
‘‘तण्हाधिपन्ना वतसीलबद्धा, लूखं तपं वस्ससतं चरन्ता;
चित्तञ्च नेसं न सम्मा विमुत्तं, हीनत्थरूपा न पारङ्गमा ते.
‘‘न मानकामस्स दमो इधत्थि, न मोनमत्थि असमाहितस्स;
एको अरञ्ञे विहरं पमत्तो, न मच्चुधेय्यस्स तरेय्य पार’’न्ति.
‘‘मानं पहाय सुसमाहितत्तो, सुचेतसो सब्बधि विप्पमुत्तो;
एको अरञ्ञे विहरमप्पमत्तो, स मच्चुधेय्यस्स तरेय्य पार’’न्ति.
९. पठमपज्जुन्नधीतुसुत्तं
३९. एवं ¶ मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो कोकनदा पज्जुन्नस्स धीता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं महावनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता कोकनदा पज्जुन्नस्स धीता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘वेसालियं ¶ वने विहरन्तं, अग्गं सत्तस्स सम्बुद्धं;
कोकनदाहमस्मि ¶ अभिवन्दे, कोकनदा पज्जुन्नस्स धीता.
‘‘सुतमेव पुरे आसि, धम्मो चक्खुमतानुबुद्धो;
साहं दानि सक्खि जानामि, मुनिनो देसयतो सुगतस्स.
‘‘ये केचि अरियं धम्मं, विगरहन्ता चरन्ति दुम्मेधा;
उपेन्ति रोरुवं घोरं, चिररत्तं दुक्खं अनुभवन्ति.
‘‘ये च खो अरिये धम्मे, खन्तिया उपसमेन उपेता;
पहाय मानुसं देहं, देवकाय परिपूरेस्सन्ती’’ति.
१०. दुतियपज्जुन्नधीतुसुत्तं
४०. एवं ¶ मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो चूळकोकनदा [चुल्लकोकनदा (सी. स्या. कं.)] पज्जुन्नस्स धीता ¶ अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं महावनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता चूळकोकनदा पज्जुन्नस्स धीता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘इधागमा विज्जुपभासवण्णा, कोकनदा पज्जुन्नस्स धीता;
बुद्धञ्च धम्मञ्च नमस्समाना, गाथाचिमा अत्थवती अभासि.
‘‘बहुनापि ¶ खो तं विभजेय्यं, परियायेन तादिसो धम्मो;
संखित्तमत्थं [संखित्तमत्तं (क.)] लपयिस्सामि, यावता मे मनसा परियत्तं.
‘‘पापं न कयिरा वचसा मनसा,
कायेन वा किञ्चन सब्बलोके;
कामे ¶ पहाय सतिमा सम्पजानो,
दुक्खं न सेवेथ अनत्थसंहित’’न्ति.
सतुल्लपकायिकवग्गो चतुत्थो.
तस्सुद्दानं –
सब्भिमच्छरिना साधु, न सन्तुज्झानसञ्ञिनो;
सद्धा समयो सकलिकं, उभो पज्जुन्नधीतरोति.
५. आदित्तवग्गो
१. आदित्तसुत्तं
४१. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरा देवता अभिक्कन्ताय ¶ रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं;
तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति.
‘‘एवं आदित्तको लोको, जराय मरणेन च;
नीहरेथेव दानेन, दिन्नं होति सुनीहतं.
‘‘दिन्नं ¶ ¶ सुखफलं होति, नादिन्नं होति तं तथा;
चोरा हरन्ति राजानो, अग्गि डहति नस्सति.
‘‘अथ ¶ अन्तेन जहति, सरीरं सपरिग्गहं;
एतदञ्ञाय मेधावी, भुञ्जेथ च ददेथ च;
दत्वा च भुत्वा च यथानुभावं;
अनिन्दितो सग्गमुपेति ठान’’न्ति.
२. किंददसुत्तं
‘‘किंददो बलदो होति, किंददो होति वण्णदो;
किंददो सुखदो होति, किंददो होति चक्खुदो;
को च सब्बददो होति, तं मे अक्खाहि पुच्छितो’’ति.
‘‘अन्नदो बलदो होति, वत्थदो होति वण्णदो;
यानदो सुखदो होति, दीपदो होति चक्खुदो.
‘‘सो च सब्बददो होति, यो ददाति उपस्सयं;
अमतं ददो च सो होति, यो धम्ममनुसासती’’ति.
३. अन्नसुत्तं
‘‘अन्नमेवाभिनन्दन्ति, उभये देवमानुसा;
अथ को नाम सो यक्खो, यं अन्नं नाभिनन्दती’’ति.
‘‘ये ¶ नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा;
तमेव अन्नं भजति, अस्मिं लोके परम्हि च.
‘‘तस्मा ¶ ¶ विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.
४. एकमूलसुत्तं
‘‘एकमूलं द्विरावट्टं, तिमलं पञ्चपत्थरं;
समुद्दं द्वादसावट्टं, पातालं अतरी इसी’’ति.
५. अनोमसुत्तं
‘‘अनोमनामं ¶ निपुणत्थदस्सिं, पञ्ञाददं कामालये असत्तं;
तं पस्सथ सब्बविदुं सुमेधं, अरिये पथे कममानं महेसि’’न्ति.
६. अच्छरासुत्तं
‘‘अच्छरागणसङ्घुट्ठं, पिसाचगणसेवितं;
वनन्तं मोहनं नाम, कथं यात्रा भविस्सती’’ति.
‘‘उजुको नाम सो मग्गो, अभया नाम सा दिसा;
रथो अकूजनो नाम, धम्मचक्केहि संयुतो.
‘‘हिरी तस्स अपालम्बो, सत्यस्स परिवारणं;
धम्माहं सारथिं ब्रूमि, सम्मादिट्ठिपुरेजवं.
‘‘यस्स एतादिसं यानं, इत्थिया पुरिसस्स वा;
स वे एतेन यानेन, निब्बानस्सेव सन्तिके’’ति.
७. वनरोपसुत्तं
‘‘केसं ¶ ¶ दिवा च रत्तो च, सदा पुञ्ञं पवड्ढति;
धम्मट्ठा सीलसम्पन्ना, के जना सग्गगामिनो’’ति.
‘‘आरामरोपा वनरोपा, ये जना सेतुकारका;
पपञ्च उदपानञ्च, ये ददन्ति उपस्सयं.
‘‘तेसं ¶ दिवा च रत्तो च, सदा पुञ्ञं पवड्ढति;
धम्मट्ठा सीलसम्पन्ना, ते जना सग्गगामिनो’’ति.
८. जेतवनसुत्तं
‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं;
आवुत्थं [आवुट्ठं (क.)] धम्मराजेन, पीतिसञ्जननं मम.
‘‘कम्मं ¶ विज्जा च धम्मो च, सीलं जीवितमुत्तमं;
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा.
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;
योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति.
‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;
योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति.
९. मच्छरिसुत्तं
‘‘येध ¶ मच्छरिनो लोके, कदरिया परिभासका;
अञ्ञेसं ददमानानं, अन्तरायकरा नरा.
‘‘कीदिसो ¶ तेसं विपाको, सम्परायो च कीदिसो;
भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति.
‘‘येध मच्छरिनो लोके, कदरिया परिभासका;
अञ्ञेसं ददमानानं, अन्तरायकरा नरा.
‘‘निरयं तिरच्छानयोनिं, यमलोकं उपपज्जरे;
सचे एन्ति मनुस्सत्तं, दलिद्दे जायरे कुले.
‘‘चोळं पिण्डो रती खिड्डा, यत्थ किच्छेन लब्भति;
परतो आसीसरे [आसिंसरे (सी. स्या. कं. पी.)] बाला, तम्पि तेसं न लब्भति;
दिट्ठे धम्मेस विपाको, सम्पराये [सम्परायो (स्या. कं. पी.)] च दुग्गती’’ति.
‘‘इतिहेतं विजानाम, अञ्ञं पुच्छाम गोतम;
येध लद्धा मनुस्सत्तं, वदञ्ञू वीतमच्छरा.
‘‘बुद्धे ¶ पसन्ना धम्मे च, सङ्घे च तिब्बगारवा;
कीदिसो तेसं विपाको, सम्परायो च कीदिसो;
भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति.
‘‘येध लद्धा मनुस्सत्तं, वदञ्ञू वीतमच्छरा;
बुद्धे पसन्ना धम्मे च, सङ्घे च तिब्बगारवा;
एते सग्गा [सग्गे (सी. स्या. कं.)] पकासन्ति, यत्थ ते उपपज्जरे.
‘‘सचे ¶ ¶ एन्ति मनुस्सत्तं, अड्ढे आजायरे कुले;
चोळं पिण्डो रती खिड्डा, यत्थाकिच्छेन लब्भति.
‘‘परसम्भतेसु ¶ भोगेसु, वसवत्तीव मोदरे;
दिट्ठे धम्मेस विपाको, सम्पराये च सुग्गती’’ति.
१०. घटीकारसुत्तं
‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो;
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिक’’न्ति.
‘‘के च ते अतरुं पङ्कं [सङ्गं (सी. स्या.)], मच्चुधेय्यं सुदुत्तरं;
के हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति.
‘‘उपको पलगण्डो च, पुक्कुसाति च ते तयो;
भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो [बहुदन्ती च पिङ्गयो (सी.)];
ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति.
‘‘कुसली भाससी तेसं, मारपासप्पहायिनं;
कस्स ते धम्ममञ्ञाय, अच्छिदुं भवबन्धन’’न्ति.
‘‘न अञ्ञत्र भगवता, नाञ्ञत्र तव सासना;
यस्स ते धम्ममञ्ञाय, अच्छिदुं भवबन्धनं.
‘‘यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
तं ते धम्मं इधञ्ञाय, अच्छिदुं भवबन्धन’’न्ति.
‘‘गम्भीरं ¶ भाससी वाचं, दुब्बिजानं सुदुब्बुधं;
कस्स त्वं ¶ धम्ममञ्ञाय, वाचं भाससि ईदिस’’न्ति.
‘‘कुम्भकारो ¶ पुरे आसिं, वेकळिङ्गे [वेहळिङ्गे (सी.), वेभळिङ्गे (स्या. कं.)] घटीकरो;
मातापेत्तिभरो आसिं, कस्सपस्स उपासको.
‘‘विरतो ¶ मेथुना धम्मा, ब्रह्मचारी निरामिसो;
अहुवा ते सगामेय्यो, अहुवा ते पुरे सखा.
‘‘सोहमेते पजानामि, विमुत्ते सत्त भिक्खवो;
रागदोसपरिक्खीणे, तिण्णे लोके विसत्तिक’’न्ति.
‘‘एवमेतं तदा आसि, यथा भाससि भग्गव;
कुम्भकारो पुरे आसि, वेकळिङ्गे घटीकरो;
मातापेत्तिभरो आसि, कस्सपस्स उपासको.
‘‘विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो;
अहुवा मे सगामेय्यो, अहुवा मे पुरे सखा’’ति.
‘‘एवमेतं पुराणानं, सहायानं अहु सङ्गमो;
उभिन्नं भावितत्तानं, सरीरन्तिमधारिन’’न्ति.
आदित्तवग्गो पञ्चमो.
तस्सुद्दानं –
आदित्तं किंददं अन्नं, एकमूलअनोमियं;
अच्छरावनरोपजेतं, मच्छरेन घटीकरोति.
६. जरावग्गो
१. जरासुत्तं
‘‘किंसु ¶ ¶ याव जरा साधु, किंसु साधु पतिट्ठितं;
किंसु नरानं रतनं, किंसु चोरेहि दूहर’’न्ति.
‘‘सीलं याव जरा साधु, सद्धा साधु पतिट्ठिता;
पञ्ञा नरानं रतनं, पुञ्ञं चोरेहि दूहर’’न्ति.
२. अजरसासुत्तं
‘‘किंसु ¶ अजरसा साधु, किंसु साधु अधिट्ठितं;
किंसु नरानं रतनं, किंसु चोरेह्यहारिय’’न्ति.
‘‘सीलं ¶ अजरसा साधु, सद्धा साधु अधिट्ठिता;
पञ्ञा नरानं रतनं, पुञ्ञं चोरेह्यहारिय’’न्ति.
३. मित्तसुत्तं
‘‘किंसु पवसतो [पथवतो (पी. क.)] मित्तं, किंसु मित्तं सके घरे;
किं मित्तं अत्थजातस्स, किं मित्तं सम्परायिक’’न्ति.
‘‘सत्थो पवसतो मित्तं, माता मित्तं सके घरे;
सहायो ¶ अत्थजातस्स, होति मित्तं पुनप्पुनं;
सयंकतानि पुञ्ञानि, तं मित्तं सम्परायिक’’न्ति.
४. वत्थुसुत्तं
‘‘किंसु ¶ वत्थु मनुस्सानं, किंसूध परमो सखा;
किंसु भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति [पथविं सिताति (सी. स्या. कं. पी.)].
‘‘पुत्ता वत्थु मनुस्सानं, भरिया च [भरियाव (सी.), भरिया (स्या. कं.)] परमो सखा;
वुट्ठिं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति.
५. पठमजनसुत्तं
‘‘किंसु जनेति पुरिसं, किंसु तस्स विधावति;
किंसु संसारमापादि, किंसु तस्स महब्भय’’न्ति.
‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावति;
सत्तो संसारमापादि, दुक्खमस्स महब्भय’’न्ति.
६. दुतियजनसुत्तं
‘‘किंसु ¶ जनेति पुरिसं, किंसु तस्स विधावति;
किंसु संसारमापादि, किस्मा न परिमुच्चती’’ति.
‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावति;
सत्तो संसारमापादि, दुक्खा न परिमुच्चती’’ति.
७. ततियजनसुत्तं
‘‘किंसु ¶ जनेति पुरिसं, किंसु तस्स विधावति;
किंसु संसारमापादि, किंसु तस्स परायन’’न्ति.
‘‘तण्हा ¶ ¶ जनेति पुरिसं, चित्तमस्स विधावति;
सत्तो संसारमापादि, कम्मं तस्स परायन’’न्ति.
८. उप्पथसुत्तं
‘‘किंसु उप्पथो अक्खातो, किंसु रत्तिन्दिवक्खयो;
किं मलं ब्रह्मचरियस्स, किं सिनानमनोदक’’न्ति.
‘‘रागो उप्पथो अक्खातो, वयो रत्तिन्दिवक्खयो;
इत्थी मलं ब्रह्मचरियस्स, एत्थायं सज्जते पजा;
तपो च ब्रह्मचरियञ्च, तं सिनानमनोदक’’न्ति.
९. दुतियसुत्तं
‘‘किंसु दुतिया [दुतियं (स्या. कं. पी.)] पुरिसस्स होति, किंसु चेनं पसासति;
किस्स चाभिरतो मच्चो, सब्बदुक्खा पमुच्चती’’ति.
‘‘सद्धा दुतिया पुरिसस्स होति, पञ्ञा चेनं पसासति;
निब्बानाभिरतो मच्चो, सब्बदुक्खा पमुच्चती’’ति.
१०. कविसुत्तं
‘‘किंसु निदानं गाथानं, किंसु तासं वियञ्जनं;
किंसु सन्निस्सिता गाथा, किंसु गाथानमासयो’’ति.
‘‘छन्दो ¶ निदानं गाथानं, अक्खरा तासं वियञ्जनं;
नामसन्निस्सिता गाथा, कवि गाथानमासयो’’ति.
जरावग्गो छट्ठो.
तस्सुद्दानं –
जरा ¶ ¶ अजरसा मित्तं, वत्थु तीणि जनानि च;
उप्पथो च दुतियो च, कविना पूरितो वग्गोति.
७. अद्धवग्गो
१. नामसुत्तं
‘‘किंसु ¶ ¶ सब्बं अद्धभवि [अन्वभवि (सी.)], किस्मा भिय्यो न विज्जति;
किस्सस्सु एकधम्मस्स, सब्बेव वसमन्वगू’’ति [वसमद्धगू (क.)].
‘‘नामं सब्बं अद्धभवि, नामा भिय्यो न विज्जति;
नामस्स एकधम्मस्स, सब्बेव वसमन्वगू’’ति.
२. चित्तसुत्तं
‘‘केनस्सु नीयति लोको, केनस्सु परिकस्सति;
किस्सस्सु एकधम्मस्स, सब्बेव वसमन्वगू’’ति.
‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सति;
चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू’’ति.
३. तण्हासुत्तं
‘‘केनस्सु नीयति लोको, केनस्सु परिकस्सति;
किस्सस्सु एकधम्मस्स, सब्बेव वसमन्वगू’’ति.
‘‘तण्हाय ¶ नीयति लोको, तण्हाय परिकस्सति;
तण्हाय एकधम्मस्स, सब्बेव वसमन्वगू’’ति.
४. संयोजनसुत्तं
‘‘किंसु ¶ ¶ संयोजनो लोको, किंसु तस्स विचारणं;
किस्सस्सु विप्पहानेन, निब्बानं इति वुच्चती’’ति.
‘‘नन्दीसंयोजनो [नन्दिसंयोजनो (सी. स्या. कं.)] लोको, वितक्कस्स विचारणं;
तण्हाय विप्पहानेन, निब्बानं इति वुच्चती’’ति.
५. बन्धनसुत्तं
‘‘किंसु सम्बन्धनो लोको, किंसु तस्स विचारणं;
किस्सस्सु विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति.
‘‘नन्दीसम्बन्धनो ¶ लोको, वितक्कस्स विचारणं;
तण्हाय विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति.
६. अत्तहतसुत्तं
‘‘केनस्सुब्भाहतो लोको, केनस्सु परिवारितो;
केन सल्लेन ओतिण्णो, किस्स धूपायितो सदा’’ति.
‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;
तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा’’ति.
७. उड्डितसुत्तं
‘‘केनस्सु ¶ उड्डितो लोको, केनस्सु परिवारितो;
केनस्सु पिहितो लोको, किस्मिं लोको पतिट्ठितो’’ति.
‘‘तण्हाय उड्डितो लोको, जराय परिवारितो;
मच्चुना पिहितो लोको, दुक्खे लोको पतिट्ठितो’’ति.
८. पिहितसुत्तं
‘‘केनस्सु ¶ पिहितो लोको, किस्मिं लोको पतिट्ठितो;
केनस्सु उड्डितो लोको, केनस्सु परिवारितो’’ति.
‘‘मच्चुना ¶ पिहितो लोको, दुक्खे लोको पतिट्ठितो;
तण्हाय उड्डितो लोको, जराय परिवारितो’’ति.
९. इच्छासुत्तं
‘‘केनस्सु बज्झती लोको, किस्स विनयाय मुच्चति;
किस्सस्सु विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति.
‘‘इच्छाय बज्झती लोको, इच्छाविनयाय मुच्चति;
इच्छाय विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति.
१०. लोकसुत्तं
‘‘किस्मिं ¶ लोको समुप्पन्नो, किस्मिं कुब्बति सन्थवं;
किस्स लोको उपादाय, किस्मिं लोको विहञ्ञती’’ति.
‘‘छसु ¶ लोको समुप्पन्नो, छसु कुब्बति सन्थवं;
छन्नमेव उपादाय, छसु लोको विहञ्ञती’’ति.
अद्धवग्गो [अन्ववग्गो (सी.)] सत्तमो.
तस्सुद्दानं –
नामं चित्तञ्च तण्हा च, संयोजनञ्च बन्धना;
अब्भाहतुड्डितो पिहितो, इच्छा लोकेन ते दसाति.
८. छेत्वावग्गो
१. छेत्वासुत्तं
७१. सावत्थिनिदानं. एकमन्तं ¶ ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
‘‘किंसु छेत्वा [झत्वा (सी.), घत्वा (स्या. कं.) एवमुपरिपि] सुखं सेति, किंसु छेत्वा न सोचति;
किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति.
‘‘कोधं ¶ छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;
कोधस्स विसमूलस्स, मधुरग्गस्स देवते;
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति.
२. रथसुत्तं
‘‘किंसु रथस्स पञ्ञाणं, किंसु पञ्ञाणमग्गिनो;
किंसु रट्ठस्स पञ्ञाणं, किंसु पञ्ञाणमित्थिया’’ति.
‘‘धजो ¶ ¶ रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो;
राजा रट्ठस्स पञ्ञाणं, भत्ता पञ्ञाणमित्थिया’’ति.
३. वित्तसुत्तं
‘‘किंसूध वित्तं पुरिसस्स सेट्ठं, किंसु सुचिण्णो सुखमावहति;
किंसु ¶ हवे सादुतरं [साधुतरं (क.)] रसानं, कथंजीविं [किंसुजीविं (क.)] जीवितमाहु सेट्ठ’’न्ति.
‘‘सद्धीध वित्तं पुरिसस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहति;
सच्चं हवे सादुतरं रसानं, पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति.
४. वुट्ठिसुत्तं
‘‘किंसु उप्पततं सेट्ठं, किंसु निपततं वरं;
किंसु पवजमानानं, किंसु पवदतं वर’’न्ति.
‘‘बीजं उप्पततं सेट्ठं, वुट्ठि निपततं वरा;
गावो पवजमानानं, पुत्तो पवदतं वरोति.
‘‘विज्जा उप्पततं सेट्ठा, अविज्जा निपततं वरा;
सङ्घो पवजमानानं, बुद्धो पवदतं वरो’’ति.
५. भीतासुत्तं
‘‘किंसूध भीता जनता अनेका,
मग्गो चनेकायतनप्पवुत्तो;
पुच्छामि तं गोतम भूरिपञ्ञ,
किस्मिं ठितो परलोकं न भाये’’ति.
‘‘वाचं ¶ ¶ मनञ्च पणिधाय सम्मा,
कायेन ¶ पापानि अकुब्बमानो;
बव्हन्नपानं घरमावसन्तो,
सद्धो ¶ मुदू संविभागी वदञ्ञू;
एतेसु धम्मेसु ठितो चतूसु,
धम्मे ठितो परलोकं न भाये’’ति.
६. नजीरतिसुत्तं
‘‘किं जीरति किं न जीरति, किंसु उप्पथोति वुच्चति;
किंसु धम्मानं परिपन्थो, किंसु रत्तिन्दिवक्खयो;
किं मलं ब्रह्मचरियस्स, किं सिनानमनोदकं.
‘‘कति लोकस्मिं छिद्दानि, यत्थ वित्तं [चित्तं (सी. स्या. कं. पी.)] न तिट्ठति;
भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति.
‘‘रूपं जीरति मच्चानं, नामगोत्तं न जीरति;
रागो उप्पथोति वुच्चति.
‘‘लोभो धम्मानं परिपन्थो, वयो रत्तिन्दिवक्खयो;
इत्थी मलं ब्रह्मचरियस्स, एत्थायं सज्जते पजा;
तपो च ब्रह्मचरियञ्च, तं सिनानमनोदकं.
‘‘छ लोकस्मिं छिद्दानि, यत्थ वित्तं न तिट्ठति;
आलस्यञ्च [आलस्सञ्च (सी. पी.)] पमादो च, अनुट्ठानं असंयमो;
निद्दा तन्दी [तन्दि (सी.)] च ते छिद्दे, सब्बसो तं विवज्जये’’ति.
७. इस्सरियसुत्तं
‘‘किंसु ¶ ¶ इस्सरियं लोके, किंसु भण्डानमुत्तमं;
किंसु सत्थमलं लोके, किंसु लोकस्मिमब्बुदं.
‘‘किंसु हरन्तं वारेन्ति, हरन्तो पन को पियो;
किंसु पुनप्पुनायन्तं, अभिनन्दन्ति पण्डिता’’ति.
‘‘वसो ¶ इस्सरियं लोके, इत्थी भण्डानमुत्तमं;
कोधो सत्थमलं लोके, चोरा लोकस्मिमब्बुदा.
‘‘चोरं हरन्तं वारेन्ति, हरन्तो समणो पियो;
समणं पुनप्पुनायन्तं, अभिनन्दन्ति पण्डिता’’ति.
८. कामसुत्तं
‘‘किमत्थकामो ¶ न ददे, किं मच्चो न परिच्चजे;
किंसु मुञ्चेय्य कल्याणं, पापिकं न च मोचये’’ति.
‘‘अत्तानं न ददे पोसो, अत्तानं न परिच्चजे;
वाचं मुञ्चेय्य कल्याणं, पापिकञ्च न मोचये’’ति.
९. पाथेय्यसुत्तं
‘‘किंसु बन्धति पाथेय्यं, किंसु भोगानमासयो;
किंसु नरं परिकस्सति, किंसु लोकस्मि दुज्जहं;
किस्मिं बद्धा पुथू सत्ता, पासेन सकुणी यथा’’ति.
‘‘सद्धा ¶ ¶ बन्धति पाथेय्यं, सिरी भोगानमासयो;
इच्छा नरं परिकस्सति, इच्छा लोकस्मि दुज्जहा;
इच्छाबद्धा पुथू सत्ता, पासेन सकुणी यथा’’ति.
१०. पज्जोतसुत्तं
‘‘किंसु लोकस्मि पज्जोतो, किंसु लोकस्मि जागरो;
किंसु कम्मे सजीवानं, किमस्स इरियापथो.
‘‘किंसु अलसं अनलसञ्च [किं आलस्यानालस्यञ्च (क.)], माता पुत्तंव पोसति;
किं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति.
‘‘पञ्ञा लोकस्मि पज्जोतो, सति लोकस्मि जागरो;
गावो कम्मे सजीवानं, सीतस्स इरियापथो.
‘‘वुट्ठि अलसं अनलसञ्च, माता पुत्तंव पोसति;
वुट्ठिं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति.
११. अरणसुत्तं
‘‘केसूध ¶ अरणा लोके, केसं वुसितं न नस्सति;
केध इच्छं परिजानन्ति, केसं भोजिस्सियं सदा.
‘‘किंसु ¶ माता पिता भाता, वन्दन्ति नं पतिट्ठितं;
किंसु इध जातिहीनं, अभिवादेन्ति खत्तिया’’ति.
‘‘समणीध अरणा लोके, समणानं वुसितं न नस्सति;
समणा इच्छं परिजानन्ति, समणानं भोजिस्सियं सदा.
‘‘समणं ¶ ¶ माता पिता भाता, वन्दन्ति नं पतिट्ठितं;
समणीध जातिहीनं, अभिवादेन्ति खत्तिया’’ति.
छेत्वावग्गो अट्ठमो.
तस्सुद्दानं –
छेत्वा रथञ्च चित्तञ्च, वुट्ठि भीता नजीरति;
इस्सरं कामं पाथेय्यं, पज्जोतो अरणेन चाति.
देवतासंयुत्तं समत्तं.