📜

२. देवपुत्तसंयुत्तं

१. पठमवग्गो

१. पठमकस्सपसुत्तं

८२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो कस्सपो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो कस्सपो देवपुत्तो भगवन्तं एतदवोच – ‘‘भिक्खुं भगवा पकासेसि, नो च भिक्खुनो अनुसास’’न्ति. ‘‘तेन हि कस्सप, तञ्ञेवेत्थ पटिभातू’’ति.

‘‘सुभासितस्स सिक्खेथ, समणूपासनस्स च;

एकासनस्स च रहो, चित्तवूपसमस्स चा’’ति.

इदमवोच कस्सपो देवपुत्तो; समनुञ्ञो सत्था अहोसि. अथ खो कस्सपो देवपुत्तो ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

२. दुतियकस्सपसुत्तं

८३. सावत्थिनिदानं. एकमन्तं ठितो खो कस्सपो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘भिक्खु सिया झायी विमुत्तचित्तो,

आकङ्खे चे हदयस्सानुपत्तिं;

लोकस्स ञत्वा उदयब्बयञ्च,

सुचेतसो अनिस्सितो तदानिसंसो’’ति.

३. माघसुत्तं

८४. सावत्थिनिदानं . अथ खो माघो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि . एकमन्तं ठितो खो माघो देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति;

किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति.

‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;

कोधस्स विसमूलस्स, मधुरग्गस्स वत्रभू;

वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति.

४. मागधसुत्तं

८५. सावत्थिनिदानं. एकमन्तं ठितो खो मागधो देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘कति लोकस्मिं पज्जोता, येहि लोको पकासति;

भवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति.

‘‘चत्तारो लोके पज्जोता, पञ्चमेत्थ न विज्जति;

दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा.

‘‘अथ अग्गि दिवारत्तिं, तत्थ तत्थ पकासति;

सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा’’ति.

५. दामलिसुत्तं

८६. सावत्थिनिदानं. अथ खो दामलि देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो दामलि देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘करणीयमेतं ब्राह्मणेन, पधानं अकिलासुना;

कामानं विप्पहानेन, न तेनासीसते भव’’न्ति.

‘‘नत्थि किच्चं ब्राह्मणस्स (दामलीति भगवा),

कतकिच्चो हि ब्राह्मणो.

‘‘याव न गाधं लभति नदीसु,

आयूहति सब्बगत्तेभि जन्तु;

गाधञ्च लद्धान थले ठितो यो,

नायूहती पारगतो हि सोव [सोति (सी. पी. क.), होति (स्या. कं.), सो (?)].

‘‘एसूपमा दामलि ब्राह्मणस्स,

खीणासवस्स निपकस्स झायिनो;

पप्पुय्य जातिमरणस्स अन्तं,

नायूहती पारगतो हि सो’’ति [होतीति (स्या. कं.)].

६. कामदसुत्तं

८७. सावत्थिनिदानं . एकमन्तं ठितो खो कामदो देवपुत्तो भगवन्तं एतदवोच – ‘‘दुक्करं भगवा, सुदुक्करं भगवा’’ति.

‘‘दुक्करं वापि करोन्ति (कामदाति भगवा),

सेखा सीलसमाहिता;

ठितत्ता अनगारियुपेतस्स,

तुट्ठि होति सुखावहा’’ति.

‘‘दुल्लभा भगवा यदिदं तुट्ठी’’ति.

‘‘दुल्लभं वापि लभन्ति (कामदाति भगवा),

चित्तवूपसमे रता;

येसं दिवा च रत्तो च,

भावनाय रतो मनो’’ति.

‘‘दुस्समादहं भगवा यदिदं चित्त’’न्ति.

‘‘दुस्समादहं वापि समादहन्ति (कामदाति भगवा),

इन्द्रियूपसमे रता;

ते छेत्वा मच्चुनो जालं,

अरिया गच्छन्ति कामदा’’ति.

‘‘दुग्गमो भगवा विसमो मग्गो’’ति.

‘‘दुग्गमे विसमे वापि, अरिया गच्छन्ति कामद;

अनरिया विसमे मग्गे, पपतन्ति अवंसिरा;

अरियानं समो मग्गो, अरिया हि विसमे समा’’ति.

७. पञ्चालचण्डसुत्तं

८८. सावत्थिनिदानं . एकमन्तं ठितो खो पञ्चालचण्डो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘सम्बाधे वत ओकासं, अविन्दि भूरिमेधसो;

यो झानमबुज्झि [झानमबुधा (क. सी.), झानमबुद्धि (स्या. कं. पी. क.)] बुद्धो, पटिलीननिसभो मुनी’’ति.

‘‘सम्बाधे वापि विन्दन्ति (पञ्चालचण्डाति भगवा),

धम्मं निब्बानपत्तिया;

ये सतिं पच्चलत्थंसु,

सम्मा ते सुसमाहिता’’ति.

८. तायनसुत्तं

८९. सावत्थिनिदानं. अथ खो तायनो देवपुत्तो पुराणतित्थकरो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो तायनो देवपुत्तो भगवतो सन्तिके इमा गाथायो अभासि –

‘‘छिन्द सोतं परक्कम्म, कामे पनुद ब्राह्मण;

नप्पहाय मुनी कामे, नेकत्तमुपपज्जति.

‘‘कयिरा चे कयिराथेनं, दळ्हमेनं परक्कमे;

सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजं.

‘‘अकतं दुक्कटं [दुक्कतं (सी. पी.)] सेय्यो, पच्छा तपति दुक्कटं;

कतञ्च सुकतं सेय्यो, यं कत्वा नानुतप्पति.

‘‘कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति;

सामञ्ञं दुप्परामट्ठं, निरयायूपकड्ढति.

‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;

सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फल’’न्ति.

इदमवोच तायनो देवपुत्तो; इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं तायनो नाम देवपुत्तो पुराणतित्थकरो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो, भिक्खवे, तायनो देवपुत्तो मम सन्तिके इमा गाथायो अभासि –

‘‘छिन्द सोतं परक्कम्म, कामे पनुद ब्राह्मण;

नप्पहाय मुनी कामे, नेकत्तमुपपज्जति.

‘‘कयिरा चे कयिराथेनं, दळ्हमेनं परक्कमे;

सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजं.

‘‘अकतं दुक्कटं सेय्यो, पच्छा तपति दुक्कटं;

कतञ्च सुकतं सेय्यो, यं कत्वा नानुतप्पति.

‘‘कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति;

सामञ्ञं दुप्परामट्ठं, निरयायूपकड्ढति.

‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;

सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फल’’न्ति.

‘‘इदमवोच, भिक्खवे, तायनो देवपुत्तो, इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि. उग्गण्हाथ, भिक्खवे, तायनगाथा; परियापुणाथ, भिक्खवे, तायनगाथा; धारेथ, भिक्खवे, तायनगाथा. अत्थसंहिता, भिक्खवे, तायनगाथा आदिब्रह्मचरियिका’’ति.

९. चन्दिमसुत्तं

९०. सावत्थिनिदानं . तेन खो पन समयेन चन्दिमा देवपुत्तो राहुना असुरिन्देन गहितो होति. अथ खो चन्दिमा देवपुत्तो भगवन्तं अनुस्सरमानो तायं वेलायं इमं गाथं अभासि –

‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि;

सम्बाधपटिपन्नोस्मि, तस्स मे सरणं भवा’’ति.

अथ खो भगवा चन्दिमं देवपुत्तं आरब्भ राहुं असुरिन्दं गाथाय अज्झभासि –

‘‘तथागतं अरहन्तं, चन्दिमा सरणं गतो;

राहु चन्दं पमुञ्चस्सु, बुद्धा लोकानुकम्पका’’ति.

अथ खो राहु असुरिन्दो चन्दिमं देवपुत्तं मुञ्चित्वा तरमानरूपो येन वेपचित्ति असुरिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा संविग्गो लोमहट्ठजातो एकमन्तं अट्ठासि. एकमन्तं ठितं खो राहुं असुरिन्दं वेपचित्ति असुरिन्दो गाथाय अज्झभासि –

‘‘किं नु सन्तरमानोव, राहु चन्दं पमुञ्चसि;

संविग्गरूपो आगम्म, किं नु भीतोव तिट्ठसी’’ति.

‘‘सत्तधा मे फले मुद्धा, जीवन्तो न सुखं लभे;

बुद्धगाथाभिगीतोम्हि, नो चे मुञ्चेय्य चन्दिम’’न्ति.

१०. सूरियसुत्तं

९१. सावत्थिनिदानं. तेन खो पन समयेन सूरियो देवपुत्तो राहुना असुरिन्देन गहितो होति. अथ खो सूरियो देवपुत्तो भगवन्तं अनुस्सरमानो तायं वेलायं इमं गाथं अभासि –

‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि;

सम्बाधपटिपन्नोस्मि, तस्स मे सरणं भवा’’ति.

अथ खो भगवा सूरियं देवपुत्तं आरब्भ राहुं असुरिन्दं गाथाहि अज्झभासि –

‘‘तथागतं अरहन्तं, सूरियो सरणं गतो;

राहु सूरियं [सुरियं (सी. स्या. कं. पी.)] पमुञ्चस्सु, बुद्धा लोकानुकम्पका.

‘‘यो अन्धकारे तमसि पभङ्करो,

वेरोचनो मण्डली उग्गतेजो;

मा राहु गिली चरमन्तलिक्खे,

पजं ममं राहु पमुञ्च सूरिय’’न्ति.

अथ खो राहु असुरिन्दो सूरियं देवपुत्तं मुञ्चित्वा तरमानरूपो येन वेपचित्ति असुरिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा संविग्गो लोमहट्ठजातो एकमन्तं अट्ठासि. एकमन्तं ठितं खो राहुं असुरिन्दं वेपचित्ति असुरिन्दो गाथाय अज्झभासि –

‘‘किं नु सन्तरमानोव, राहु सूरियं पमुञ्चसि;

संविग्गरूपो आगम्म, किं नु भीतोव तिट्ठसी’’ति.

‘‘सत्तधा मे फले मुद्धा, जीवन्तो न सुखं लभे;

बुद्धगाथाभिगीतोम्हि, नो चे मुञ्चेय्य सूरिय’’न्ति.

पठमो वग्गो.

तस्सुद्दानं –

द्वे कस्सपा च माघो च, मागधो दामलि कामदो;

पञ्चालचण्डो तायनो, चन्दिमसूरियेन ते दसाति.

२. अनाथपिण्डिकवग्गो

१. चन्दिमससुत्तं

९२. सावत्थिनिदानं . अथ खो चन्दिमसो [चन्दिमासो (क.)] देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि . एकमन्तं ठितो खो चन्दिमसो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘ते हि सोत्थिं गमिस्सन्ति, कच्छे वामकसे मगा;

झानानि उपसम्पज्ज, एकोदि निपका सता’’ति.

‘‘ते हि पारं गमिस्सन्ति, छेत्वा जालंव अम्बुजो;

झानानि उपसम्पज्ज, अप्पमत्ता रणञ्जहा’’ति.

२. वेण्डुसुत्तं

९३. एकमन्तं ठितो खो वेण्डु [वेण्हु (सी.)] देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘सुखिताव ते [सुखिता वत ते (सी. स्या. कं.)] मनुजा, सुगतं पयिरुपासिय;

युञ्जं [युज्ज (सी.), युञ्ज (स्या. कं. पी.)] गोतमसासने, अप्पमत्ता नु सिक्खरे’’ति.

‘‘ये मे पवुत्ते सिट्ठिपदे [सत्थिपदे (सी. स्या. कं. पी.)] (वेण्डूति भगवा),

अनुसिक्खन्ति झायिनो;

काले ते अप्पमज्जन्ता,

न मच्चुवसगा सियु’’न्ति.

३. दीघलट्ठिसुत्तं

९४. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो दीघलट्ठि देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वेळुवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो दीघलट्ठि देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘भिक्खु सिया झायी विमुत्तचित्तो,

आकङ्खे चे हदयस्सानुपत्तिं;

लोकस्स ञत्वा उदयब्बयञ्च,

सुचेतसो अनिस्सितो तदानिसंसो’’ति.

४. नन्दनसुत्तं

९५. एकमन्तं ठितो खो नन्दनो देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘पुच्छामि तं गोतम भूरिपञ्ञ,

अनावटं भगवतो ञाणदस्सनं;

कथंविधं सीलवन्तं वदन्ति,

कथंविधं पञ्ञवन्तं वदन्ति;

कथंविधो दुक्खमतिच्च इरियति,

कथंविधं देवता पूजयन्ती’’ति.

‘‘यो सीलवा पञ्ञवा भावितत्तो,

समाहितो झानरतो सतीमा;

सब्बस्स सोका विगता पहीना,

खीणासवो अन्तिमदेहधारी.

‘‘तथाविधं सीलवन्तं वदन्ति,

तथाविधं पञ्ञवन्तं वदन्ति;

तथाविधो दुक्खमतिच्च इरियति,

तथाविधं देवता पूजयन्ती’’ति.

५. चन्दनसुत्तं

९६. एकमन्तं ठितो खो चन्दनो देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘कथंसु [कोसुध (सी.)] तरति ओघं, रत्तिन्दिवमतन्दितो;

अप्पतिट्ठे अनालम्बे, को गम्भीरे न सीदती’’ति.

‘‘सब्बदा सीलसम्पन्नो, पञ्ञवा सुसमाहितो;

आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तरं.

‘‘विरतो कामसञ्ञाय, रूपसंयोजनातिगो;

नन्दीरागपरिक्खीणो, सो गम्भीरे न सीदती’’ति.

६. वासुदत्तसुत्तं

९७. एकमन्तं ठितो खो वासुदत्तो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव [डय्हमानेव (सब्बत्थ)] मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति.

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

सक्कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजे’’ति.

७. सुब्रह्मसुत्तं

९८. एकमन्तं ठितो खो सुब्रह्मा देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गमिदं [उब्बिग्गिदं (महासतिपट्ठानसुत्तवण्णनायं)] मनो;

अनुप्पन्नेसु किच्छेसु [किच्चेसु (बहूसु)], अथो उप्पतितेसु च;

सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति.

‘‘नाञ्ञत्र बोज्झा तपसा [बोज्झङ्गतपसा (सी. स्या. कं. पी.)], नाञ्ञत्रिन्द्रियसंवरा;

नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति.

‘‘इदमवोच…पे… तत्थेवन्तरधायी’’ति.

८. ककुधसुत्तं

९९. एवं मे सुतं – एकं समयं भगवा साकेते विहरति अञ्जनवने मिगदाये. अथ खो ककुधो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं अञ्जनवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो ककुधो देवपुत्तो भगवन्तं एतदवोच – ‘‘नन्दसि, समणा’’ति? ‘‘किं लद्धा, आवुसो’’ति? ‘‘तेन हि, समण, सोचसी’’ति? ‘‘किं जीयित्थ, आवुसो’’ति? ‘‘तेन हि, समण, नेव नन्दसि न च [नेव (सी. स्या. कं.)] सोचसी’’ति? ‘‘एवमावुसो’’ति.

‘‘कच्चि त्वं अनघो [अनिघो (सब्बत्थ)] भिक्खु, कच्चि नन्दी [नन्दि (सी. स्या. कं.)] न विज्जति;

कच्चि तं एकमासीनं, अरती नाभिकीरती’’ति.

‘‘अनघो वे अहं यक्ख, अथो नन्दी न विज्जति;

अथो मं एकमासीनं, अरती नाभिकीरती’’ति.

‘‘कथं त्वं अनघो भिक्खु, कथं नन्दी न विज्जति;

कथं तं एकमासीनं, अरती नाभिकीरती’’ति.

‘‘अघजातस्स वे नन्दी, नन्दीजातस्स वे अघं;

अनन्दी अनघो भिक्खु, एवं जानाहि आवुसो’’ति.

‘‘चिरस्सं वत पस्सामि, ब्राह्मणं परिनिब्बुतं;

अनन्दिं अनघं भिक्खुं, तिण्णं लोके विसत्तिक’’न्ति.

९. उत्तरसुत्तं

१००. राजगहनिदानं . एकमन्तं ठितो खो उत्तरो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘उपनीयति जीवितमप्पमायु,

जरूपनीतस्स न सन्ति ताणा;

एतं भयं मरणे पेक्खमानो,

पुञ्ञानि कयिराथ सुखावहानी’’ति.

‘‘उपनीयति जीवितमप्पमायु,

जरूपनीतस्स न सन्ति ताणा;

एतं भयं मरणे पेक्खमानो,

लोकामिसं पजहे सन्तिपेक्खो’’ति.

१०. अनाथपिण्डिकसुत्तं

१०१. एकमन्तं ठितो खो अनाथपिण्डिको देवपुत्तो भगवतो सन्तिके इमा गाथायो अभासि –

‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं;

आवुत्थं धम्मराजेन, पीतिसञ्जननं मम.

‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमं;

एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा.

‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;

योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति.

‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;

योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति.

इदमवोच अनाथपिण्डिको देवपुत्तो. इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो, भिक्खवे, सो देवपुत्तो मम सन्तिके इमा गाथायो अभासि –

‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं;

आवुत्थं धम्मराजेन, पीतिसञ्जननं मम.

‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमं;

एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा.

‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;

योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति.

‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;

योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति.

‘‘इदमवोच, भिक्खवे, सो देवपुत्तो. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति.

एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सो हि नून, भन्ते, अनाथपिण्डिको देवपुत्तो भविस्सति. अनाथपिण्डिको गहपति आयस्मन्ते सारिपुत्ते अभिप्पसन्नो अहोसी’’ति. ‘‘साधु साधु, आनन्द, यावतकं खो, आनन्द, तक्काय पत्तब्बं अनुप्पत्तं तं तया. अनाथपिण्डिको हि सो, आनन्द, देवपुत्तो’’ति.

अनाथपिण्डिकवग्गो दुतियो.

तस्सुद्दानं –

चन्दिमसो [चन्दिमासो (पी. क.)] च वेण्डु [वेण्हु (सी. क.)] च, दीघलट्ठि च नन्दनो;

चन्दनो वासुदत्तो च, सुब्रह्मा ककुधेन च;

उत्तरो नवमो वुत्तो, दसमो अनाथपिण्डिकोति.

३. नानातित्थियवग्गो

१. सिवसुत्तं

१०२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सिवो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सिवो देवपुत्तो भगवतो सन्तिके इमा गाथायो अभासि –

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, पञ्ञा लब्भति नाञ्ञतो.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सोकमज्झे न सोचति.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, ञातिमज्झे विरोचति.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सत्ता गच्छन्ति सुग्गतिं.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सत्ता तिट्ठन्ति सातत’’न्ति.

अथ खो भगवा सिवं देवपुत्तं गाथाय पच्चभासि –

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सब्बदुक्खा पमुच्चती’’ति.

२. खेमसुत्तं

१०३. एकमन्तं ठितो खो खेमो देवपुत्तो भगवतो सन्तिके इमा गाथायो अभासि –

‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना;

करोन्ता पापकं कम्मं, यं होति कटुकप्फलं.

‘‘न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति;

यस्स अस्सुमुखो रोदं, विपाकं पटिसेवति.

‘‘तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;

यस्स पतीतो सुमनो, विपाकं पटिसेवति.

‘‘पटिकच्चेव [पटिगच्चेव (सी.)] तं कयिरा, यं जञ्ञा हितमत्तनो;

न साकटिकचिन्ताय, मन्ता धीरो परक्कमे.

‘‘यथा साकटिको मट्ठं [पन्थं (सी.), पसत्थं (स्या. कं.)], समं हित्वा महापथं;

विसमं मग्गमारुय्ह, अक्खच्छिन्नोव झायति.

‘‘एवं धम्मा अपक्कम्म, अधम्ममनुवत्तिय;

मन्दो मच्चुमुखं पत्तो, अक्खच्छिन्नोव झायती’’ति.

३. सेरीसुत्तं

१०४. एकमन्तं ठितो खो सेरी देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘अन्नमेवाभिनन्दन्ति , उभये देवमानुसा;

अथ को नाम सो यक्खो, यं अन्नं नाभिनन्दती’’ति.

‘‘ये नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा;

तमेव अन्नं भजति, अस्मिं लोके परम्हि च.

‘‘तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.

‘‘अच्छरियं , भन्ते, अब्भुतं, भन्ते! यावसुभासितमिदं, भन्ते, भगवता –

‘‘ये नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा;

तमेव अन्नं भजति, अस्मिं लोके परम्हि च.

‘‘तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.

‘‘भूतपुब्बाहं, भन्ते, सिरी [सेरी (सी. स्या. कं. पी.)] नाम राजा अहोसिं दायको दानपति दानस्स वण्णवादी. तस्स मय्हं, भन्ते, चतूसु द्वारेसु दानं दीयित्थ समण-ब्राह्मण-कपणद्धिक-वनिब्बकयाचकानं. अथ खो मं, भन्ते, इत्थागारं उपसङ्कमित्वा एतदवोच [इत्थागारा उपसङ्कमित्वा एतदवोचुं (क.)] – ‘देवस्स खो [देवस्सेव खो (क. सी.)] दानं दीयति; अम्हाकं दानं न दीयति. साधु मयम्पि देवं निस्साय दानानि ददेय्याम, पुञ्ञानि करेय्यामा’ति. तस्स मय्हं, भन्ते, एतदहोसि – ‘अहं खोस्मि दायको दानपति दानस्स वण्णवादी. दानं दस्सामाति वदन्ते किन्ति वदेय्य’न्ति? सो ख्वाहं, भन्ते, पठमं द्वारं इत्थागारस्स अदासिं. तत्थ इत्थागारस्स दानं दीयित्थ; मम दानं पटिक्कमि.

‘‘अथ खो मं, भन्ते, खत्तिया अनुयन्ता उपसङ्कमित्वा एतदवोचुं – ‘देवस्स खो दानं दीयति; इत्थागारस्स दानं दीयति; अम्हाकं दानं न दीयति. साधु मयम्पि देवं निस्साय दानानि ददेय्याम, पुञ्ञानि करेय्यामा’ति . तस्स मय्हं, भन्ते, एतदहोसि – ‘अहं खोस्मि दायको दानपति दानस्स वण्णवादी. दानं दस्सामाति वदन्ते किन्ति वदेय्य’न्ति ? सो ख्वाहं, भन्ते, दुतियं द्वारं खत्तियानं अनुयन्तानं अदासिं. तत्थ खत्तियानं अनुयन्तानं दानं दीयित्थ, मम दानं पटिक्कमि.

‘‘अथ खो मं, भन्ते, बलकायो उपसङ्कमित्वा एतदवोच – ‘देवस्स खो दानं दीयति; इत्थागारस्स दानं दीयति; खत्तियानं अनुयन्तानं दानं दीयति; अम्हाकं दानं न दीयति. साधु मयम्पि देवं निस्साय दानानि ददेय्याम, पुञ्ञानि करेय्यामा’ति. तस्स मय्हं, भन्ते, एतदहोसि – ‘अहं खोस्मि दायको दानपति दानस्स वण्णवादी. दानं दस्सामाति वदन्ते किन्ति वदेय्य’न्ति? सो ख्वाहं भन्ते, ततियं द्वारं बलकायस्स अदासिं. तत्थ बलकायस्स दानं दीयित्थ, मम दानं पटिक्कमि.

‘‘अथ खो मं, भन्ते, ब्राह्मणगहपतिका उपसङ्कमित्वा एतदवोचुं – ‘देवस्स खो दानं दीयति; इत्थागारस्स दानं दीयति; खत्तियानं अनुयन्तानं दानं दीयति; बलकायस्स दानं दीयति; अम्हाकं दानं न दीयति. साधु मयम्पि देवं निस्साय दानानि ददेय्याम, पुञ्ञानि करेय्यामा’ति. तस्स मय्हं, भन्ते, एतदहोसि – ‘अहं खोस्मि दायको दानपति दानस्स वण्णवादी. दानं दस्सामाति वदन्ते किन्ति वदेय्य’न्ति? सो ख्वाहं, भन्ते, चतुत्थं द्वारं ब्राह्मणगहपतिकानं अदासिं. तत्थ ब्राह्मणगहपतिकानं दानं दीयित्थ, मम दानं पटिक्कमि.

‘‘अथ खो मं, भन्ते, पुरिसा उपसङ्कमित्वा एतदवोचुं – ‘न खो दानि देवस्स कोचि दानं दीयती’ति. एवं वुत्ताहं, भन्ते, ते पुरिसे एतदवोचं – ‘तेन हि, भणे, यो बाहिरेसु जनपदेसु आयो सञ्जायति ततो उपड्ढं अन्तेपुरे पवेसेथ, उपड्ढं तत्थेव दानं देथ समण-ब्राह्मण-कपणद्धिक-वनिब्बक-याचकान’न्ति . सो ख्वाहं, भन्ते, एवं दीघरत्तं कतानं पुञ्ञानं एवं दीघरत्तं कतानं कुसलानं धम्मानं परियन्तं नाधिगच्छामि – एत्तकं पुञ्ञन्ति वा एत्तको पुञ्ञविपाकोति वा एत्तकं सग्गे ठातब्बन्ति वाति. अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावसुभासितमिदं, भन्ते, भगवता –

‘‘ये नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा;

तमेव अन्नं भजति, अस्मिं लोके परम्हि च.

‘‘तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.

४. घटीकारसुत्तं

१०५. एकमन्तं ठितो खो घटीकारो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो;

रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिक’’न्ति.

‘‘के च ते अतरुं पङ्कं, मच्चुधेय्यं सुदुत्तरं;

के हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति.

‘‘उपको पलगण्डो [फलगण्डो (क.)] च, पुक्कुसाति च ते तयो;

भद्दियो खण्डदेवो च, बाहुरग्गि च सङ्गियो [बाहुदन्ती च पिङ्गियो (सी. स्या.)];

ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति.

‘‘कुसली भाससी तेसं, मारपासप्पहायिनं;

कस्स ते धम्ममञ्ञाय, अच्छिदुं भवबन्धन’’न्ति.

‘‘न अञ्ञत्र भगवता, नाञ्ञत्र तव सासना;

यस्स ते धम्ममञ्ञाय, अच्छिदुं भवबन्धनं.

‘‘यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;

तं ते धम्मं इधञ्ञाय, अच्छिदुं भवबन्धन’’न्ति.

‘‘गम्भीरं भाससी वाचं, दुब्बिजानं सुदुब्बुधं;

कस्स त्वं धम्ममञ्ञाय, वाचं भाससि ईदिस’’न्ति.

‘‘कुम्भकारो पुरे आसिं, वेकळिङ्गे घटीकरो;

मातापेत्तिभरो आसिं, कस्सपस्स उपासको.

‘‘विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो;

अहुवा ते सगामेय्यो, अहुवा ते पुरे सखा.

‘‘सोहमेते पजानामि, विमुत्ते सत्त भिक्खवो;

रागदोसपरिक्खीणे, तिण्णे लोके विसत्तिक’’न्ति.

‘‘एवमेतं तदा आसि, यथा भाससि भग्गव;

कुम्भकारो पुरे आसि, वेकळिङ्गे घटीकरो.

‘‘मातापेत्तिभरो आसि, कस्सपस्स उपासको;

विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो;

अहुवा मे सगामेय्यो, अहुवा मे पुरे सखा’’ति.

‘‘एवमेतं पुराणानं, सहायानं अहु सङ्गमो;

उभिन्नं भावितत्तानं, सरीरन्तिमधारिन’’न्ति.

५. जन्तुसुत्तं

१०६. एवं मे सुतं – एकं समयं सम्बहुला भिक्खू, कोसलेसु विहरन्ति हिमवन्तपस्से अरञ्ञकुटिकाय उद्धता उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सतिनो असम्पजाना असमाहिता विब्भन्तचित्ता पाकतिन्द्रिया.

अथ खो जन्तु देवपुत्तो तदहुपोसथे पन्नरसे येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू गाथाहि अज्झभासि –

‘‘सुखजीविनो पुरे आसुं, भिक्खू गोतमसावका;

अनिच्छा पिण्डमेसना [पिण्डमेसाना (?)], अनिच्छा सयनासनं;

लोके अनिच्चतं ञत्वा, दुक्खस्सन्तं अकंसु ते.

‘‘दुप्पोसं कत्वा अत्तानं, गामे गामणिका विय;

भुत्वा भुत्वा निपज्जन्ति, परागारेसु मुच्छिता.

‘‘सङ्घस्स अञ्जलिं कत्वा, इधेकच्चे वदामहं [वन्दामहं (क.)];

अपविद्धा अनाथा ते, यथा पेता तथेव ते [तथेव च (सी.)].

‘‘ये खो पमत्ता विहरन्ति, ते मे सन्धाय भासितं;

ये अप्पमत्ता विहरन्ति, नमो तेसं करोमह’’न्ति.

६. रोहितस्ससुत्तं

१०७. सावत्थिनिदानं. एकमन्तं ठितो खो रोहितस्सो देवपुत्तो भगवन्तं एतदवोच – ‘‘यत्थ नु खो, भन्ते, न जायति न जीयति न मीयति [न जिय्यति न मिय्यति (स्या. कं. क.)] न चवति न उपपज्जति, सक्का नु खो सो, भन्ते, गमनेन लोकस्स अन्तो ञातुं वा दट्ठुं वा पापुणितुं वा’’ति? ‘‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’’ति.

‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावसुभासितमिदं, भन्ते, भगवता – ‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’ति.

‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसि अहोसिं भोजपुत्तो इद्धिमा वेहासङ्गमो. तस्स मय्हं, भन्ते, एवरूपो जवो अहोसि; सेय्यथापि नाम दळ्हधम्मा [दळ्हधम्मो (सब्बत्थ) टीका च मोग्गल्लानब्याकरणं च ओलोकेतब्बं] धनुग्गहो सुसिक्खितो कतहत्थो कतयोग्गो कतूपासनो लहुकेन असनेन अप्पकसिरेनेव तिरियं तालच्छायं अतिपातेय्य. तस्स मय्हं, भन्ते, एवरूपो पदवीतिहारो अहोसि; सेय्यथापि नाम पुरत्थिमा समुद्दा पच्छिमो समुद्दो. तस्स मय्हं, भन्ते, एवरूपं इच्छागतं उप्पज्जि – ‘अहं गमनेन लोकस्स अन्तं पापुणिस्सामी’ति. सो ख्वाहं, भन्ते, एवरूपेन जवेन समन्नागतो एवरूपेन च पदवीतिहारेन अञ्ञत्रेव असित-पीत-खायित-सायिता अञ्ञत्र उच्चार-पस्सावकम्मा अञ्ञत्र निद्दाकिलमथपटिविनोदना वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तराव कालङ्कतो.

‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावसुभासितमिदं, भन्ते, भगवता – ‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामी’’’ति.

‘‘न खो पनाहं, आवुसो, अप्पत्वा लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि. अपि च ख्वाहं, आवुसो, इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपदन्ति.

‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं;

न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं.

‘‘तस्मा हवे लोकविदू सुमेधो,

लोकन्तगू वुसितब्रह्मचरियो;

लोकस्स अन्तं समितावि ञत्वा,

नासीसति लोकमिमं परञ्चा’’ति.

७. नन्दसुत्तं

१०८. एकमन्तं ठितो खो नन्दो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –

‘‘अच्चेन्ति काला तरयन्ति रत्तियो,

वयोगुणा अनुपुब्बं जहन्ति;

एतं भयं मरणे पेक्खमानो,

पुञ्ञानि कयिराथ सुखावहानी’’ति.

‘‘अच्चेन्ति काला तरयन्ति रत्तियो,

वयोगुणा अनुपुब्बं जहन्ति;

एतं भयं मरणे पेक्खमानो,

लोकामिसं पजहे सन्तिपेक्खो’’ति.

८. नन्दिविसालसुत्तं

१०९. एकमन्तं ठितो खो नन्दिविसालो देवपुत्तो भगवन्तं गाथाय अज्झभासि –

‘‘चतुचक्कं नवद्वारं, पुण्णं लोभेन संयुतं;

पङ्कजातं महावीर, कथं यात्रा भविस्सती’’ति.

‘‘छेत्वा नद्धिं वरत्तञ्च, इच्छालोभञ्च पापकं;

समूलं तण्हमब्बुय्ह, एवं यात्रा भविस्सती’’ति.

९. सुसिमसुत्तं

११०. सावत्थिनिदानं . अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘तुय्हम्पि नो, आनन्द, सारिपुत्तो रुच्चती’’ति?

‘‘कस्स हि नाम, भन्ते, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स आयस्मा सारिपुत्तो न रुच्चेय्य? पण्डितो, भन्ते, आयस्मा सारिपुत्तो . महापञ्ञो, भन्ते, आयस्मा सारिपुत्तो. पुथुपञ्ञो, भन्ते, आयस्मा सारिपुत्तो. हासपञ्ञो [हासुपञ्ञो (सी.)], भन्ते, आयस्मा सारिपुत्तो. जवनपञ्ञो, भन्ते, आयस्मा सारिपुत्तो. तिक्खपञ्ञो, भन्ते, आयस्मा सारिपुत्तो. निब्बेधिकपञ्ञो, भन्ते, आयस्मा सारिपुत्तो. अप्पिच्छो, भन्ते, आयस्मा सारिपुत्तो. सन्तुट्ठो, भन्ते, आयस्मा सारिपुत्तो. पविवित्तो, भन्ते, आयस्मा सारिपुत्तो. असंसट्ठो, भन्ते, आयस्मा सारिपुत्तो. आरद्धवीरियो, भन्ते, आयस्मा सारिपुत्तो. वत्ता, भन्ते, आयस्मा सारिपुत्तो. वचनक्खमो, भन्ते, आयस्मा सारिपुत्तो. चोदको, भन्ते, आयस्मा सारिपुत्तो. पापगरही, भन्ते, आयस्मा सारिपुत्तो. कस्स हि नाम, भन्ते, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स आयस्मा सारिपुत्तो न रुच्चेय्या’’ति?

‘‘एवमेतं , आनन्द, एवमेतं, आनन्द! कस्स हि नाम, आनन्द, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स सारिपुत्तो न रुच्चेय्य? पण्डितो, आनन्द, सारिपुत्तो. महापञ्ञो, आनन्द, सारिपुत्तो. पुथुपञ्ञो, आनन्द, सारिपुत्तो. हासपञ्ञो, आनन्द, सारिपुत्तो. जवनपञ्ञो, आनन्द, सारिपुत्तो. तिक्खपञ्ञो, आनन्द, सारिपुत्तो. निब्बेधिकपञ्ञो, आनन्द, सारिपुत्तो. अप्पिच्छो, आनन्द, सारिपुत्तो. सन्तुट्ठो, आनन्द, सारिपुत्तो. पविवित्तो, आनन्द, सारिपुत्तो. असंसट्ठो, आनन्द, सारिपुत्तो. आरद्धवीरियो, आनन्द, सारिपुत्तो. वत्ता, आनन्द, सारिपुत्तो. वचनक्खमो, आनन्द, सारिपुत्तो . चोदको, आनन्द, सारिपुत्तो. पापगरही, आनन्द, सारिपुत्तो. कस्स हि नाम, आनन्द, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स सारिपुत्तो न रुच्चेय्या’’ति?

अथ खो सुसिमो [सुसीमो (सी.)] देवपुत्तो आयस्मतो सारिपुत्तस्स वण्णे भञ्ञमाने महतिया देवपुत्तपरिसाय परिवुतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सुसिमो देवपुत्तो भगवन्तं एतदवोच –

‘‘एवमेतं , भगवा, एवमेतं, सुगत. कस्स हि नाम, भन्ते, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स आयस्मा सारिपुत्तो न रुच्चेय्य? पण्डितो, भन्ते, आयस्मा सारिपुत्तो. महापञ्ञो, भन्ते, पुथुपञ्ञो, भन्ते, हासपञ्ञो, भन्ते, जवनपञ्ञो, भन्ते, तिक्खपञ्ञो, भन्ते, निब्बेधिकपञ्ञो, भन्ते, अप्पिच्छो, भन्ते, सन्तुट्ठो, भन्ते, पविवित्तो, भन्ते, असंसट्ठो, भन्ते, आरद्धवीरियो, भन्ते, वत्ता, भन्ते, वचनक्खमो, भन्ते, चोदको, भन्ते, पापगरही, भन्ते, आयस्मा सारिपुत्तो. कस्स हि नाम, भन्ते, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स आयस्मा सारिपुत्तो न रुच्चेय्य?

‘‘अहम्पि हि, भन्ते, यञ्ञदेव देवपुत्तपरिसं उपसङ्कमिं, एतदेव बहुलं सद्दं सुणामि – ‘पण्डितो आयस्मा सारिपुत्तो; महापञ्ञो आयस्मा, पुथुपञ्ञो आयस्मा, हासपञ्ञो आयस्मा, जवनपञ्ञो आयस्मा, तिक्खपञ्ञो आयस्मा, निब्बेधिकपञ्ञो आयस्मा, अप्पिच्छो आयस्मा, सन्तुट्ठो आयस्मा, पविवित्तो आयस्मा, असंसट्ठो आयस्मा, आरद्धवीरियो आयस्मा, वत्ता आयस्मा, वचनक्खमो आयस्मा, चोदको आयस्मा, पापगरही आयस्मा सारिपुत्तो’ति . कस्स हि नाम, भन्ते, अबालस्स अदुट्ठस्स अमूळ्हस्स अविपल्लत्थचित्तस्स आयस्मा सारिपुत्तो न रुच्चेय्या’’ति?

अथ खो सुसिमस्स देवपुत्तस्स देवपुत्तपरिसा आयस्मतो सारिपुत्तस्स वण्णे भञ्ञमाने अत्तमना पमुदिता पीतिसोमनस्सजाता उच्चावचा वण्णनिभा उपदंसेति.

‘‘सेय्यथापि नाम मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च विरोचति च; एवमेवं सुसिमस्स देवपुत्तस्स देवपुत्तपरिसा आयस्मतो सारिपुत्तस्स वण्णे भञ्ञमाने अत्तमना पमुदिता पीतिसोमनस्सजाता उच्चावचा वण्णनिभा उपदंसेति.

‘‘सेय्यथापि नाम निक्खं जम्बोनदं दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठं पण्डुकम्बले निक्खित्तं भासते च तपते च विरोचति च; एवमेवं सुसिमस्स देवपुत्तस्स देवपुत्तपरिसा आयस्मतो सारिपुत्तस्स वण्णे भञ्ञमाने अत्तमना पमुदिता पीतिसोमनस्सजाता उच्चावचा वण्णनिभा उपदंसेति.

‘‘सेय्यथापि नाम सरदसमये विद्धे विगतवलाहके देवे रत्तिया पच्चूससमयं ओसधितारका भासते च तपते च विरोचति च; एवमेवं सुसिमस्स देवपुत्तस्स देवपुत्तपरिसा आयस्मतो सारिपुत्तस्स वण्णे भञ्ञमाने अत्तमना पमुदिता पीतिसोमनस्सजाता उच्चावचा वण्णनिभा उपदंसेति.

‘‘सेय्यथापि नाम सरदसमये विद्धे विगतवलाहके देवे आदिच्चो नभं अब्भुस्सक्कमानो [अब्भुस्सुक्कमानो (सी. स्या. कं. पी.), अब्भुग्गममानो (दी. नि. २.२५८)] सब्बं आकासगतं तमगतं अभिविहच्च भासते च तपते च विरोचति च; एवमेवं सुसिमस्स देवपुत्तस्स देवपुत्तपरिसा आयस्मतो सारिपुत्तस्स वण्णे भञ्ञमाने अत्तमना पमुदिता पीतिसोमनस्सजाता उच्चावचा वण्णनिभा उपदंसेति.

अथ खो सुसिमो देवपुत्तो आयस्मन्तं सारिपुत्तं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘पण्डितोति समञ्ञातो, सारिपुत्तो अकोधनो;

अप्पिच्छो सोरतो दन्तो, सत्थुवण्णाभतो इसी’’ति.

अथ खो भगवा आयस्मन्तं सारिपुत्तं आरब्भ सुसिमं देवपुत्तं गाथाय पच्चभासि –

‘‘पण्डितोति समञ्ञातो, सारिपुत्तो अकोधनो;

अप्पिच्छो सोरतो दन्तो, कालं कङ्खति सुदन्तो’’ [कालं कङ्खति भतको सुदन्तो (सी.), कालं कङ्खति भावितो सुदन्तो (स्या. कं.), कालं कङ्खति भतिको सुदन्तो (पी.)] ति.

१०. नानातित्थियसावकसुत्तं

१११. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो सम्बहुला नानातित्थियसावका देवपुत्ता असमो च सहलि [सहली (सी. स्या. कं. पी.)] च नीको [निङ्को (सी. पी.), निको (स्या. कं.)] च आकोटको च वेगब्भरि च [वेटम्बरी च (सी. स्या. कं. पी.)] माणवगामियो च अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वेळुवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठितो खो असमो देवपुत्तो पूरणं कस्सपं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘इध छिन्दितमारिते, हतजानीसु कस्सपो;

न पापं समनुपस्सति, पुञ्ञं वा पन अत्तनो;

स वे विस्सासमाचिक्खि, सत्था अरहति मानन’’न्ति.

अथ खो सहलि देवपुत्तो मक्खलिं गोसालं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘तपोजिगुच्छाय सुसंवुतत्तो,

वाचं पहाय कलहं जनेन;

समोसवज्जा विरतो सच्चवादी,

न हि नून तादिसं करोति [न ह नुन तादी पकरोति (सी. स्या. कं.)] पाप’’न्ति.

अथ खो नीको देवपुत्तो निगण्ठं नाटपुत्तं [नाथपुत्तं (सी.)] आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘जेगुच्छी निपको भिक्खु, चातुयामसुसंवुतो;

दिट्ठं सुतञ्च आचिक्खं, न हि नून किब्बिसी सिया’’ति.

अथ खो आकोटको देवपुत्तो नानातित्थिये आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘पकुधको कातियानो निगण्ठो,

ये चापिमे मक्खलिपूरणासे;

गणस्स सत्थारो सामञ्ञप्पत्ता,

न हि नून ते सप्पुरिसेहि दूरे’’ति.

अथ खो वेगब्भरि देवपुत्तो आकोटकं देवपुत्तं गाथाय पच्चभासि –

‘‘सहाचरितेन [सहारवेनापि (क. सी.), सगारवेनापि (पी.)] छवो सिगालो [सिङ्गालो (क.)],

न कोत्थुको सीहसमो कदाचि;

नग्गो मुसावादी गणस्स सत्था,

सङ्कस्सराचारो न सतं सरिक्खो’’ति.

अथ खो मारो पापिमा बेगब्भरिं देवपुत्तं अन्वाविसित्वा भगवतो सन्तिके इमं गाथं अभासि –

‘‘तपोजिगुच्छाय आयुत्ता, पालयं पविवेकियं;

रूपे च ये निविट्ठासे, देवलोकाभिनन्दिनो;

ते वे सम्मानुसासन्ति, परलोकाय मातिया’’ति.

अथ खो भगवा, ‘मारो अयं पापिमा’ इति विदित्वा, मारं पापिमन्तं गाथाय पच्चभासि –

‘‘ये केचि रूपा इध वा हुरं वा,

ये चन्तलिक्खस्मिं पभासवण्णा;

सब्बेव ते ते नमुचिप्पसत्था,

आमिसंव मच्छानं वधाय खित्ता’’ति.

अथ खो माणवगामियो देवपुत्तो भगवन्तं आरब्भ भगवतो सन्तिके इमा गाथायो अभासि –

‘‘विपुलो राजगहीयानं, गिरिसेट्ठो पवुच्चति;

सेतो हिमवतं सेट्ठो, आदिच्चो अघगामिनं.

‘‘समुद्दो उदधिनं सेट्ठो, नक्खत्तानञ्च चन्दिमा [नक्खत्तानंव चन्दिमा (क.)];

सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चती’’ति.

नानातित्थियवग्गो ततियो.

तस्सुद्दानं –

सिवो खेमो च सेरी च, घटी जन्तु च रोहितो;

नन्दो नन्दिविसालो च, सुसिमो नानातित्थियेन ते दसाति.

देवपुत्तसंयुत्तं समत्तं.