📜
११. सक्कसंयुत्तं
१. पठमवग्गो
१. सुवीरसुत्तं
२४७. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, असुरा देवे अभियंसु. अथ खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं आमन्तेसि – ‘एते, तात सुवीर, असुरा देवे अभियन्ति. गच्छ, तात सुवीर, असुरे पच्चुय्याही’ति. ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुवीरो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा पमादं आपादेसि [आहरेसि (कत्थचि) नवङ्गुत्तरे सीहनादसुत्तेपि]. दुतियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं आमन्तेसि – ‘एते, तात सुवीर, असुरा देवे अभियन्ति. गच्छ, तात सुवीर, असुरे पच्चुय्याही’ति. ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुवीरो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा दुतियम्पि पमादं आपादेसि. ततियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं आमन्तेसि – ‘एते, तात सुवीर, असुरा देवे अभियन्ति. गच्छ, तात सुवीर, असुरे पच्चुय्याही’ति ¶ . ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुवीरो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा ततियम्पि पमादं आपादेसि. अथ ¶ खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं गाथाय अज्झभासि –
‘‘अनुट्ठहं अवायामं, सुखं यत्राधिगच्छति;
सुवीर तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति.
‘‘अलस्वस्स ¶ [अलस’स्स (सी. पी.), अलस्वायं (स्या. कं.)] अनुट्ठाता, न च किच्चानि कारये;
सब्बकामसमिद्धस्स, तं मे सक्क वरं दिसा’’ति.
‘‘यत्थालसो ¶ अनुट्ठाता, अच्चन्तं सुखमेधति;
सुवीर तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति.
‘‘अकम्मुना [अकम्मना (सी. पी.)] देवसेट्ठ, सक्क विन्देमु यं सुखं;
असोकं अनुपायासं, तं मे सक्क वरं दिसा’’ति.
‘‘सचे अत्थि अकम्मेन, कोचि क्वचि न जीवति;
निब्बानस्स हि सो मग्गो, सुवीर तत्थ गच्छाहि;
मञ्च तत्थेव पापया’’ति.
‘‘सो हि नाम, भिक्खवे, सक्को देवानमिन्दो सकं पुञ्ञफलं उपजीवमानो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेन्तो उट्ठानवीरियस्स वण्णवादी भविस्सति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना उट्ठहेय्याथ ¶ घटेय्याथ वायमेय्याथ अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाया’’ति.
२. सुसीमसुत्तं
२४८. सावत्थियं. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, असुरा देवे अभियंसु. अथ खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं [सुसिमं (स्या. कं. क.)] देवपुत्तं आमन्तेसि – ‘एते, तात सुसीम, असुरा देवे अभियन्ति. गच्छ, तात सुसीम, असुरे पच्चुय्याही’ति. ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुसीमो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा पमादं आपादेसि. दुतियम्पि ¶ खो, भिक्खवे, सक्को ¶ देवानमिन्दो सुसीमं देवपुत्तं आमन्तेसि…पे… दुतियम्पि पमादं आपादेसि. ततियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं देवपुत्तं आमन्तेसि…पे… ततियम्पि पमादं आपादेसि. अथ खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं देवपुत्तं गाथाय अज्झभासि –
‘‘अनुट्ठहं ¶ अवायामं, सुखं यत्राधिगच्छति;
सुसीम तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति.
‘‘अलस्वस्स ¶ अनुट्ठाता, न च किच्चानि कारये;
सब्बकामसमिद्धस्स, तं मे सक्क वरं दिसा’’ति.
‘‘यत्थालसो अनुट्ठाता, अच्चन्तं सुखमेधति;
सुसीम तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति.
‘‘अकम्मुना देवसेट्ठ, सक्क विन्देमु यं सुखं;
असोकं अनुपायासं, तं मे सक्क वरं दिसा’’ति.
‘‘सचे अत्थि अकम्मेन, कोचि क्वचि न जीवति;
निब्बानस्स हि सो मग्गो, सुसीम तत्थ गच्छाहि;
मञ्च तत्थेव पापया’’ति.
‘‘सो हि नाम, भिक्खवे, सक्को देवानमिन्दो सकं पुञ्ञफलं उपजीवमानो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेन्तो उट्ठानवीरियस्स वण्णवादी भविस्सति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना उट्ठहेय्याथ घटेय्याथ वायमेय्याथ अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाया’’ति.
३. धजग्गसुत्तं
२४९. सावत्थियं ¶ . तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति ¶ . ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि. अथ खो, भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे आमन्तेसि –
‘सचे, मारिसा, देवानं सङ्गामगतानं उप्पज्जेय्य ¶ भयं वा छम्भितत्तं वा लोमहंसो वा, ममेव तस्मिं समये धजग्गं उल्लोकेय्याथ. ममञ्हि वो धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति’.
‘नो चे मे धजग्गं उल्लोकेय्याथ, अथ पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथ. पजापतिस्स हि वो देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति’.
‘नो ¶ चे पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथ, अथ वरुणस्स देवराजस्स धजग्गं उल्लोकेय्याथ. वरुणस्स हि वो देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति’.
‘नो चे वरुणस्स देवराजस्स धजग्गं उल्लोकेय्याथ, अथ ईसानस्स देवराजस्स धजग्गं उल्लोकेय्याथ. ईसानस्स हि वो देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सती’’’ति.
‘‘तं खो पन, भिक्खवे, सक्कस्स वा देवानमिन्दस्स धजग्गं उल्लोकयतं, पजापतिस्स वा देवराजस्स धजग्गं उल्लोकयतं, वरुणस्स वा देवराजस्स धजग्गं उल्लोकयतं, ईसानस्स वा देवराजस्स धजग्गं उल्लोकयतं यं ¶ भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयेथापि नोपि पहीयेथ [नो पहीयेथ (क.)].
‘‘तं ¶ किस्स हेतु? सक्को हि, भिक्खवे, देवानमिन्दो अवीतरागो अवीतदोसो अवीतमोहो भीरु छम्भी उत्रासी पलायीति.
‘‘अहञ्च खो, भिक्खवे, एवं वदामि – ‘सचे तुम्हाकं, भिक्खवे, अरञ्ञगतानं वा रुक्खमूलगतानं वा सुञ्ञागारगतानं वा उप्पज्जेय्य भयं वा छम्भितत्तं वा लोमहंसो वा, ममेव तस्मिं समये अनुस्सरेय्याथ – इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. ममञ्हि वो, भिक्खवे, अनुस्सरतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति.
‘‘नो ¶ चे मं अनुस्सरेय्याथ, अथ धम्मं अनुस्सरेय्याथ – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मञ्हि वो, भिक्खवे, अनुस्सरतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति.
‘‘नो चे धम्मं अनुस्सरेय्याथ, अथ सङ्घं अनुस्सरेय्याथ – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो उजुप्पटिपन्नो भगवतो सावकसङ्घो ¶ ञायप्पटिपन्नो भगवतो सावकसङ्घो सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो, आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. सङ्घञ्हि वो, भिक्खवे, अनुस्सरतं ¶ यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति.
‘‘तं किस्स हेतु? तथागतो हि, भिक्खवे, अरहं सम्मासम्बुद्धो वीतरागो वीतदोसो वीतमोहो अभीरु अच्छम्भी अनुत्रासी अपलायी’’ति. इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘अरञ्ञे रुक्खमूले वा, सुञ्ञागारेव भिक्खवो;
अनुस्सरेथ [अनुस्सरेय्याथ (क.) पदसिद्धि पन चिन्तेतब्बा] सम्बुद्धं, भयं तुम्हाक नो सिया.
‘‘नो ¶ चे बुद्धं सरेय्याथ, लोकजेट्ठं नरासभं;
अथ धम्मं सरेय्याथ, निय्यानिकं सुदेसितं.
‘‘नो चे धम्मं सरेय्याथ, निय्यानिकं सुदेसितं;
अथ सङ्घं सरेय्याथ, पुञ्ञक्खेत्तं अनुत्तरं.
‘‘एवं बुद्धं सरन्तानं, धम्मं सङ्घञ्च भिक्खवो;
भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती’’ति.
४. वेपचित्तिसुत्तं
२५०. सावत्थिनिदानं. ‘‘भूतपुब्बं ¶ , भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो असुरे आमन्तेसि – ‘सचे, मारिसा, देवानं असुरसङ्गामे समुपब्यूळ्हे असुरा ¶ जिनेय्युं देवा पराजिनेय्युं [पराजेय्युं (सी. पी.)], येन नं सक्कं देवानमिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा मम सन्तिके आनेय्याथ असुरपुर’न्ति. सक्कोपि खो, भिक्खवे, देवानमिन्दो देवे तावतिंसे आमन्तेसि – ‘सचे, मारिसा, देवानं असुरसङ्गामे समुपब्यूळ्हे देवा जिनेय्युं असुरा पराजिनेय्युं, येन नं वेपचित्तिं असुरिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा मम सन्तिके आनेय्याथ सुधम्मसभ’’’न्ति. तस्मिं खो पन, भिक्खवे, सङ्गामे देवा जिनिंसु ¶ , असुरा पराजिनिंसु [पराजिंसु (सी. पी.)]. अथ खो, भिक्खवे, देवा तावतिंसा वेपचित्तिं असुरिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा सक्कस्स देवानमिन्दस्स सन्तिके आनेसुं सुधम्मसभं. तत्र सुदं, भिक्खवे, वेपचित्ति असुरिन्दो कण्ठपञ्चमेहि बन्धनेहि बद्धो सक्कं देवानमिन्दं सुधम्मसभं पविसन्तञ्च निक्खमन्तञ्च असब्भाहि फरुसाहि वाचाहि अक्कोसति परिभासति. अथ खो, भिक्खवे, मातलि सङ्गाहको सक्कं देवानमिन्दं गाथाहि अज्झभासि –
‘‘भया नु मघवा सक्क, दुब्बल्या नो तितिक्खसि;
सुणन्तो फरुसं वाचं, सम्मुखा वेपचित्तिनो’’ति.
‘‘नाहं ¶ भया न दुब्बल्या, खमामि वेपचित्तिनो;
कथञ्हि मादिसो विञ्ञू, बालेन पटिसंयुजे’’ति.
‘‘भिय्यो बाला पभिज्जेय्युं, नो चस्स पटिसेधको;
तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति.
‘‘एतदेव ¶ अहं मञ्ञे, बालस्स पटिसेधनं;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति.
‘‘एतदेव तितिक्खाय, वज्जं पस्सामि वासव;
यदा नं मञ्ञति बालो, भया म्यायं तितिक्खति;
अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति.
‘‘कामं ¶ मञ्ञतु वा मा वा, भया म्यायं तितिक्खति;
सदत्थपरमा अत्था, खन्त्या भिय्यो न विज्जति.
‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति;
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो.
‘‘अबलं तं बलं आहु, यस्स बालबलं बलं;
बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्जति.
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं ¶ चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
‘‘उभिन्नं ¶ तिकिच्छन्तानं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति.
‘‘सो हि नाम, भिक्खवे, सक्को देवानमिन्दो सकं पुञ्ञफलं उपजीवमानो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेन्तो खन्तिसोरच्चस्स वण्णवादी भविस्सति. इध खो तं, भिक्खवे, सोभेथ यं ¶ तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चा’’ति.
५. सुभासितजयसुत्तं
२५१. सावत्थिनिदानं. ‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘होतु, देवानमिन्द, सुभासितेन जयो’ति. ‘होतु, वेपचित्ति, सुभासितेन जयो’ति. अथ खो, भिक्खवे, देवा च असुरा च पारिसज्जे ठपेसुं – ‘इमे नो सुभासितदुब्भासितं आजानिस्सन्ती’ति. अथ खो, भिक्खवे, वेपचित्तिं असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘भण, देवानमिन्द, गाथ’न्ति. एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो वेपचित्ति असुरिन्दं एतदवोच – ‘तुम्हे ख्वेत्थ, वेपचित्ति, पुब्बदेवा. भण, वेपचित्ति, गाथ’न्ति. एवं ¶ वुत्ते, भिक्खवे, वेपचित्ति असुरिन्दो इमं गाथं अभासि –
‘‘भिय्यो बाला पभिज्जेय्युं, नो चस्स पटिसेधको;
तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति.
‘‘भासिताय खो पन, भिक्खवे, वेपचित्तिना असुरिन्देन गाथाय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुं. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘भण, देवानमिन्द, गाथ’न्ति. एवं ¶ वुत्ते, भिक्खवे, सक्को देवानमिन्दो इमं गाथं अभासि –
‘‘एतदेव ¶ अहं मञ्ञे, बालस्स पटिसेधनं;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति.
‘‘भासिताय ¶ खो पन, भिक्खवे, सक्केन देवानमिन्देन गाथाय, देवा अनुमोदिंसु, असुरा तुण्ही अहेसुं. अथ खो, भिक्खवे, सक्को देवानमिन्दो वेपचित्तिं असुरिन्दं एतदवोच – ‘भण, वेपचित्ति, गाथ’न्ति. एवं वुत्ते, भिक्खवे, वेपचित्ति असुरिन्दो इमं गाथं अभासि –
‘‘एतदेव तितिक्खाय, वज्जं पस्सामि वासव;
यदा नं मञ्ञति बालो, भया म्यायं तितिक्खति;
अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति.
‘‘भासिताय खो पन, भिक्खवे, वेपचित्तिना असुरिन्देन गाथाय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुं. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘भण, देवानमिन्द, गाथ’न्ति. एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो इमा गाथायो अभासि –
‘‘कामं मञ्ञतु वा मा वा, भया म्यायं तितिक्खति;
सदत्थपरमा अत्था, खन्त्या भिय्यो न विज्जति.
‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति;
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो.
‘‘अबलं ¶ तं बलं आहु, यस्स बालबलं बलं;
बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्जति.
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं ¶ चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
‘‘उभिन्नं ¶ तिकिच्छन्तानं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति.
‘‘भासितासु खो पन, भिक्खवे, सक्केन देवानमिन्देन गाथासु, देवा अनुमोदिंसु, असुरा तुण्ही अहेसुं. अथ खो, भिक्खवे, देवानञ्च असुरानञ्च पारिसज्जा एतदवोचुं – ‘भासिता खो वेपचित्तिना असुरिन्देन गाथायो. ता च खो सदण्डावचरा ससत्थावचरा, इति भण्डनं इति ¶ विग्गहो इति कलहो. भासिता खो [भासिता खो पन (सी.)] सक्केन देवानमिन्देन गाथायो. ता च खो अदण्डावचरा असत्थावचरा, इति अभण्डनं इति अविग्गहो इति अकलहो. सक्कस्स देवानमिन्दस्स सुभासितेन जयो’ति. इति खो, भिक्खवे सक्कस्स देवानमिन्दस्स सुभासितेन जयो अहोसी’’ति.
६. कुलावकसुत्तं
२५२. सावत्थियं. ‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि. तस्मिं खो पन, भिक्खवे, सङ्गामे असुरा जिनिंसु ¶ , देवा पराजिनिंसु. पराजिता च खो, भिक्खवे, देवा अपायंस्वेव उत्तरेनमुखा, अभियंस्वेव ने असुरा. अथ खो, भिक्खवे, सक्को देवानमिन्दो मातलि सङ्गाहकं गाथाय अज्झभासि –
‘‘कुलावका मातलि सिम्बलिस्मिं,
ईसामुखेन परिवज्जयस्सु;
कामं चजाम असुरेसु पाणं,
मायिमे दिजा विकुलावका [विकुलावा (स्या. कं. क.)] अहेसु’’न्ति.
‘‘‘एवं भद्दन्तवा’ति खो, भिक्खवे, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्ञरथं पच्चुदावत्तेसि. अथ खो, भिक्खवे, असुरानं एतदहोसि ¶ – ‘पच्चुदावत्तो खो दानि सक्कस्स देवानमिन्दस्स सहस्सयुत्तो आजञ्ञरथो ¶ . दुतियम्पि खो देवा असुरेहि सङ्गामेस्सन्तीति भीता असुरपुरमेव पाविसिंसु. इति खो, भिक्खवे, सक्कस्स देवानमिन्दस्स धम्मेन जयो अहोसी’’’ति.
७. नदुब्भियसुत्तं
२५३. सावत्थियं. ‘‘भूतपुब्बं, भिक्खवे, सक्कस्स देवानमिन्दस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘योपि मे अस्स सुपच्चत्थिको तस्सपाहं न दुब्भेय्य’न्ति. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कस्स देवानमिन्दस्स चेतसा चेतोपरिवितक्कमञ्ञाय ¶ येन सक्को देवानमिन्दो तेनुपसङ्कमि. अद्दसा ¶ खो, भिक्खवे, सक्को देवानमिन्दो वेपचित्तिं असुरिन्दं दूरतोव आगच्छन्तं. दिस्वान वेपचित्तिं असुरिन्दं एतदवोच – ‘तिट्ठ, वेपचित्ति, गहितोसी’’’ति.
‘‘यदेव ते, मारिस, पुब्बे चित्तं, तदेव त्वं मा पजहासी’’ति [तदेव त्वं मारिस पहासीति (सी. स्या. कं.)].
‘‘सपस्सु च मे, वेपचित्ति, अदुब्भाया’’ति [अद्रुब्भाय (क.)].
‘‘यं मुसा भणतो पापं, यं पापं अरियूपवादिनो;
मित्तद्दुनो च यं पापं, यं पापं अकतञ्ञुनो;
तमेव पापं फुसतु [फुसति (सी. पी.)], यो ते दुब्भे सुजम्पती’’ति.
८. वेरोचनअसुरिन्दसुत्तं
२५४. सावत्थियं जेतवने. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सक्को च देवानमिन्दो वेरोचनो च असुरिन्दो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं निस्साय अट्ठंसु. अथ खो वेरोचनो असुरिन्दो भगवतो सन्तिके इमं गाथं अभासि –
‘‘वायमेथेव ¶ पुरिसो, याव अत्थस्स निप्फदा;
निप्फन्नसोभनो [सोभिनो (सी.), सोभणो (पी. क.)] अत्थो [अत्था (सी.)], वेरोचनवचो इद’’न्ति.
‘‘वायमेथेव ¶ पुरिसो, याव अत्थस्स निप्फदा;
निप्फन्नसोभनो अत्थो [निप्फन्नसोभिनो अत्था (सी. स्या. कं.)], खन्त्या भिय्यो न विज्जती’’ति.
‘‘सब्बे ¶ सत्ता अत्थजाता, तत्थ तत्थ यथारहं;
संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनं;
निप्फन्नसोभनो अत्थो, वेरोचनवचो इद’’न्ति.
‘‘सब्बे सत्ता अत्थजाता, तत्थ तत्थ यथारहं;
संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनं;
निप्फन्नसोभनो अत्थो, खन्त्या भिय्यो न विज्जती’’ति.
९. अरञ्ञायतनइसिसुत्तं
२५५. सावत्थियं ¶ . ‘‘भूतपुब्बं, भिक्खवे, सम्बहुला इसयो सीलवन्तो कल्याणधम्मा अरञ्ञायतने पण्णकुटीसु सम्मन्ति. अथ खो, भिक्खवे, सक्को च देवानमिन्दो वेपचित्ति च असुरिन्दो येन ते इसयो सीलवन्तो कल्याणधम्मा तेनुपसङ्कमिंसु. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो पटलियो [अटलियो (सी. स्या. कं. पी.), आटलियो (क.) म. नि. २.४१०] उपाहना आरोहित्वा खग्गं ओलग्गेत्वा छत्तेन धारियमानेन अग्गद्वारेन अस्समं पविसित्वा ते इसयो सीलवन्ते कल्याणधम्मे अपब्यामतो करित्वा अतिक्कमि. अथ खो, भिक्खवे, सक्को देवानमिन्दो पटलियो उपाहना ओरोहित्वा खग्गं अञ्ञेसं दत्वा छत्तं अपनामेत्वा द्वारेनेव अस्समं पविसित्वा ते इसयो सीलवन्ते कल्याणधम्मे अनुवातं पञ्जलिको नमस्समानो अट्ठासि’’. अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सक्कं देवानमिन्दं गाथाय अज्झभासिंसु –
‘‘गन्धो ¶ इसीनं चिरदिक्खितानं,
काया चुतो गच्छति मालुतेन;
इतो ¶ पटिक्कम्म सहस्सनेत्त,
गन्धो इसीनं असुचि देवराजा’’ति.
‘‘गन्धो इसीनं चिरदिक्खितानं,
काया चुतो गच्छतु [गच्छति (सी. स्या. कं.)] मालुतेन,
सुचित्रपुप्फं सिरस्मिंव मालं;
गन्धं ¶ एतं पटिकङ्खाम भन्ते,
न हेत्थ देवा पटिकूलसञ्ञिनो’’ति.
१०. समुद्दकसुत्तं
२५६. सावत्थियं. ‘‘भूतपुब्बं, भिक्खवे, सम्बहुला इसयो सीलवन्तो कल्याणधम्मा समुद्दतीरे पण्णकुटीसु सम्मन्ति. तेन खो पन समयेन देवासुरसङ्गामो समुपब्यूळ्हो अहोसि. अथ खो, भिक्खवे, तेसं इसीनं सीलवन्तानं कल्याणधम्मानं एतदहोसि – ‘धम्मिका खो देवा, अधम्मिका असुरा. सियापि नो असुरतो भयं. यंनून मयं सम्बरं असुरिन्दं उपसङ्कमित्वा ¶ अभयदक्खिणं याचेय्यामा’’’ति. ‘‘अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा – सेय्यथापि ¶ नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – समुद्दतीरे पण्णकुटीसु अन्तरहिता सम्बरस्स असुरिन्दस्स सम्मुखे पातुरहेसुं. अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सम्बरं असुरिन्दं गाथाय अज्झभासिंसु –
‘‘इसयो सम्बरं पत्ता, याचन्ति अभयदक्खिणं;
कामंकरो हि ते दातुं, भयस्स अभयस्स वा’’ति.
‘‘इसीनं अभयं नत्थि, दुट्ठानं सक्कसेविनं;
अभयं याचमानानं, भयमेव ददामि वो’’ति.
‘‘अभयं ¶ याचमानानं, भयमेव ददासि नो;
पटिग्गण्हाम ते एतं, अक्खयं होतु ते भयं.
‘‘यादिसं वपते बीजं, तादिसं हरते फलं;
कल्याणकारी कल्याणं, पापकारी च पापकं;
पवुत्तं तात ते बीजं, फलं पच्चनुभोस्ससी’’ति.
‘‘अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सम्बरं असुरिन्दं अभिसपित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – सम्बरस्स असुरिन्दस्स सम्मुखे अन्तरहिता समुद्दतीरे पण्णकुटीसु पातुरहेसुं. अथ ¶ ¶ खो, भिक्खवे, सम्बरो असुरिन्दो तेहि इसीहि सीलवन्तेहि कल्याणधम्मेहि अभिसपितो रत्तिया सुदं तिक्खत्तुं उब्बिज्जी’’ति.
पठमो वग्गो.
तस्सुद्दानं –
सुवीरं सुसीमञ्चेव, धजग्गं वेपचित्तिनो;
सुभासितं जयञ्चेव, कुलावकं नदुब्भियं;
वेरोचन असुरिन्दो, इसयो अरञ्ञकञ्चेव;
इसयो च समुद्दकाति.
२. दुतियवग्गो
१. वतपदसुत्तं
२५७. सावत्थियं ¶ ¶ . ‘‘सक्कस्स, भिक्खवे, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त वतपदानि ¶ [वत्तपदानि (क.)] समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा. कतमानि सत्त वतपदानि? यावजीवं मातापेत्तिभरो अस्सं, यावजीवं कुले जेट्ठापचायी अस्सं, यावजीवं सण्हवाचो अस्सं, यावजीवं अपिसुणवाचो अस्सं, यावजीवं विगतमलमच्छेरेन चेतसा अगारं अज्झावसेय्यं मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो, यावजीवं सच्चवाचो अस्सं, यावजीवं अक्कोधनो अस्सं – सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव नं पटिविनेय्य’’न्ति. ‘‘सक्कस्स, भिक्खवे, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा’’ति.
‘‘मातापेत्तिभरं ¶ जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति.
२. सक्कनामसुत्तं
२५८. सावत्थियं ¶ जेतवने. तत्र खो भगवा भिक्खू एतदवोच – ‘‘सक्को, भिक्खवे, देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा मघवाति वुच्चति.
‘‘सक्को, भिक्खवे, देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे [पुरे पुरे (सी. पी.)] दानं अदासि, तस्मा पुरिन्ददोति वुच्चति.
‘‘सक्को, भिक्खवे, देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा सक्कोति वुच्चति.
‘‘सक्को ¶ ¶ , भिक्खवे, देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवसथं अदासि, तस्मा वासवोति वुच्चति.
‘‘सक्को, भिक्खवे, देवानमिन्दो सहस्सम्पि अत्थानं मुहुत्तेन चिन्तेति, तस्मा सहस्सक्खोति वुच्चति.
‘‘सक्कस्स, भिक्खवे, देवानमिन्दस्स सुजा नाम असुरकञ्ञा पजापति, तस्मा सुजम्पतीति वुच्चति.
‘‘सक्को, भिक्खवे, देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेति, तस्मा देवानमिन्दोति वुच्चति.
‘‘सक्कस्स ¶ , भिक्खवे देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा. कतमानि सत्त वतपदानि? यावजीवं मातापेत्तिभरो अस्सं, यावजीवं कुले जेट्ठापचायी अस्सं, यावजीवं सण्हवाचो अस्सं, यावजीवं अपिसुणवाचो अस्सं, यावजीवं विगतमलमच्छेरेन चेतसा अगारं अज्झावसेय्यं मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो, यावजीवं सच्चवाचो अस्सं, यावजीवं अक्कोधनो अस्सं – सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव नं पटिविनेय्य’’न्ति. ‘‘सक्कस्स, भिक्खवे, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा’’ति.
‘‘मातापेत्तिभरं ¶ जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति.
३. महालिसुत्तं
२५९. एवं ¶ मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो महालि लिच्छवी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो महालि लिच्छवी भगवन्तं एतदवोच –
‘‘दिट्ठो खो ¶ , भन्ते, भगवता सक्को देवानमिन्दो’’ति?
‘‘दिट्ठो खो मे, महालि, सक्को देवानमिन्दो’’ति.
‘‘सो हि नून, भन्ते, सक्कपतिरूपको भविस्सति. दुद्दसो हि, भन्ते, सक्को देवानमिन्दो’’ति.
‘‘सक्कञ्च ख्वाहं, महालि, पजानामि सक्ककरणे च धम्मे, येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामि.
‘‘सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा मघवाति वुच्चति.
‘‘सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा सक्कोति वुच्चति.
‘‘सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे दानं अदासि, तस्मा पुरिन्ददोति वुच्चति.
‘‘सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवसथं अदासि, तस्मा वासवोति वुच्चति.
‘‘सक्को, महालि, देवानमिन्दो सहस्सम्पि अत्थानं मुहुत्तेन चिन्तेति, तस्मा सहस्सक्खोति वुच्चति.
‘‘सक्कस्स ¶ , महालि, देवानमिन्दस्स सुजा नाम असुरकञ्ञा पजापति, तस्मा सुजम्पतीति वुच्चति.
‘‘सक्को, महालि, देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं ¶ रज्जं कारेति, तस्मा देवानमिन्दोति वुच्चति.
‘‘सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त ¶ वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा. कतमानि सत्त वतपदानि? यावजीवं मातापेत्तिभरो अस्सं, यावजीवं कुले जेट्ठापचायी अस्सं, यावजीवं सण्हवाचो अस्सं, यावजीवं अपिसुणवाचो अस्सं, यावजीवं विगतमलमच्छेरेन चेतसा अगारं अज्झावसेय्यं मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो, यावजीवं सच्चवाचो अस्सं, यावजीवं अक्कोधनो अस्सं – सचेपि मे कोधो उप्पजेय्य, खिप्पमेव नं पटिविनेय्य’’न्ति. ‘‘सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि ¶ सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा’’ति.
‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति.
४. दलिद्दसुत्तं
२६०. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरो पुरिसो इमस्मिंयेव ¶ राजगहे मनुस्सदलिद्दो [मनुस्सदळिद्दो (सी. स्या. कं.)] अहोसि मनुस्सकपणो ¶ मनुस्सवराको. सो तथागतप्पवेदिते धम्मविनये सद्धं समादियि, सीलं समादियि, सुतं समादियि, चागं समादियि, पञ्ञं समादियि. सो तथागतप्पवेदिते धम्मविनये सद्धं समादियित्वा सीलं समादियित्वा सुतं समादियित्वा चागं समादियित्वा पञ्ञं समादियित्वा कायस्स भेदा परं मरणा सुगतिं ¶ सग्गं लोकं उपपज्जि देवानं तावतिंसानं सहब्यतं. सो अञ्ञे देवे अतिरोचति वण्णेन चेव यससा च. तत्र सुदं, भिक्खवे, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘अच्छरियं वत भो, अब्भुतं वत भो! अयञ्हि देवपुत्तो पुब्बे मनुस्सभूतो समानो मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको; सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नो देवानं तावतिंसानं सहब्यतं. सो अञ्ञे देवे अतिरोचति वण्णेन चेव यससा चा’’’ति.
‘‘अथ खो, भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे आमन्तेसि – ‘मा खो तुम्हे, मारिसा, एतस्स देवपुत्तस्स उज्झायित्थ. एसो खो, मारिसा, देवपुत्तो पुब्बे मनुस्सभूतो समानो तथागतप्पवेदिते ¶ धम्मविनये सद्धं समादियि, सीलं समादियि, सुतं समादियि, चागं समादियि, पञ्ञं समादियि. सो तथागतप्पवेदिते धम्मविनये सद्धं समादियित्वा सीलं समादियित्वा सुतं समादियित्वा चागं समादियित्वा पञ्ञं समादियित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नो देवानं तावतिंसानं सहब्यतं ¶ . सो अञ्ञे देवे अतिरोचति वण्णेन चेव यससा चा’’’ति. अथ खो, भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे अनुनयमानो तायं वेलायं इमा गाथायो अभासि –
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.
‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति.
५. रामणेय्यकसुत्तं
२६१. सावत्थियं ¶ जेतवने. अथ खो सक्को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सक्को देवानमिन्दो भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, भूमिरामणेय्यक’’न्ति?
‘‘आरामचेत्या ¶ वनचेत्या, पोक्खरञ्ञो सुनिम्मिता;
मनुस्सरामणेय्यस्स, कलं नाग्घन्ति सोळसिं.
‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति.
६. यजमानसुत्तं
२६२. एकं ¶ समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो सक्को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सक्को देवानमिन्दो भगवन्तं गाथाय अज्झभासि –
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, कत्थ दिन्नं महप्फल’’न्ति.
‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फल’’न्ति.
७. बुद्धवन्दनासुत्तं
२६३. सावत्थियं ¶ जेतवने. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं निस्साय अट्ठंसु. अथ खो सक्को देवानमिन्दो भगवतो सन्तिके इमं गाथं अभासि –
‘‘उट्ठेहि ¶ वीर विजितसङ्गाम,
पन्नभार अनण विचर लोके;
चित्तञ्च ते सुविमुत्तं,
चन्दो यथा पन्नरसाय रत्ति’’न्ति.
‘‘न ¶ खो, देवानमिन्द, तथागता एवं वन्दितब्बा. एवञ्च खो, देवानमिन्द, तथागता वन्दितब्बा –
‘‘उट्ठेहि वीर विजितसङ्गाम,
सत्थवाह अनण विचर लोके;
देसस्सु भगवा धम्मं,
अञ्ञातारो भविस्सन्ती’’ति.
८. गहट्ठवन्दनासुत्तं
२६४. सावत्थियं. तत्र…पे… एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘योजेहि, सम्म मातलि, सहस्सयुत्तं ¶ आजञ्ञरथं. उय्यानभूमिं गच्छाम सुभूमिं दस्सनाया’ति. ‘एवं भद्दन्तवा’ति खो, भिक्खवे, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्ञरथं योजेत्वा सक्कस्स देवानमिन्दस्स पटिवेदेसि – ‘युत्तो खो ते, मारिस, सहस्सयुत्तो आजञ्ञरथो. यस्स दानि कालं मञ्ञसी’’’ति. अथ खो, भिक्खवे, सक्को देवानमिन्दो वेजयन्तपासादा ओरोहन्तो ¶ अञ्जलिं कत्वा [पञ्जलिको (पी.), पञ्जलिं कत्वा (क.)] सुदं पुथुद्दिसा नमस्सति. अथ ¶ खो, भिक्खवे, मातलि सङ्गाहको सक्कं देवानमिन्दं गाथाय अज्झभासि –
‘‘तं नमस्सन्ति तेविज्जा, सब्बे भुम्मा च खत्तिया;
चत्तारो च महाराजा, तिदसा च यसस्सिनो;
अथ को नाम सो यक्खो, यं त्वं सक्क नमस्ससी’’ति.
‘‘मं नमस्सन्ति तेविज्जा, सब्बे भुम्मा च खत्तिया;
चत्तारो च महाराजा, तिदसा च यसस्सिनो.
‘‘अहञ्च सीलसम्पन्ने, चिररत्तसमाहिते;
सम्मापब्बजिते वन्दे, ब्रह्मचरियपरायने.
‘‘ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका;
धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली’’ति.
‘‘सेट्ठा हि किर लोकस्मिं, ये त्वं सक्क नमस्ससि;
अहम्पि ते नमस्सामि, ये नमस्ससि वासवा’’ति.
‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;
पुथुद्दिसा नमस्सित्वा, पमुखो रथमारुही’’ति.
९. सत्थारवन्दनासुत्तं
२६५. सावत्थियं ¶ जेतवने. ‘‘भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘योजेहि, सम्म मातलि, सहस्सयुत्तं आजञ्ञरथं, उय्यानभूमिं गच्छाम सुभूमिं दस्सनाया’ति. ‘एवं भद्दन्तवा’ति खो, भिक्खवे, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा ¶ सहस्सयुत्तं आजञ्ञरथं योजेत्वा सक्कस्स देवानमिन्दस्स ¶ पटिवेदेसि ¶ – ‘युत्तो खो ते, मारिस, सहस्सयुत्तो आजञ्ञरथो. यस्स दानि कालं मञ्ञसी’’’ति. अथ खो, भिक्खवे, सक्को देवानमिन्दो वेजयन्तपासादा ओरोहन्तो अञ्जलिं कत्वा सुदं भगवन्तं नमस्सति. अथ खो, भिक्खवे, मातलि सङ्गाहको सक्कं देवानमिन्दं गाथाय अज्झभासि –
‘‘यञ्हि देवा मनुस्सा च, तं नमस्सन्ति वासव;
अथ को नाम सो यक्खो, यं त्वं सक्क नमस्ससी’’ति.
‘‘यो इध सम्मासम्बुद्धो, अस्मिं लोके सदेवके;
अनोमनामं सत्थारं, तं नमस्सामि मातलि.
‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;
खीणासवा अरहन्तो, ते नमस्सामि मातलि.
‘‘ये रागदोसविनया, अविज्जासमतिक्कमा;
सेक्खा अपचयारामा, अप्पमत्तानुसिक्खरे;
ते नमस्सामि मातली’’ति.
‘‘सेट्ठा हि किर लोकस्मिं, ये त्वं सक्क नमस्ससि;
अहम्पि ते नमस्सामि, ये नमस्ससि वासवा’’ति.
‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;
भगवन्तं नमस्सित्वा, पमुखो रथमारुही’’ति.
१०. सङ्घवन्दनासुत्तं
२६६. सावत्थियं ¶ जेतवने. तत्र खो…पे… एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘योजेहि, सम्म मातलि, सहस्सयुत्तं आजञ्ञरथं ¶ , उय्यानभूमिं गच्छाम सुभूमिं दस्सनाया’ति. ‘एवं ¶ भद्दन्तवा’ति खो, भिक्खवे, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा, सहस्सयुत्तं आजञ्ञरथं योजेत्वा सक्कस्स देवानमिन्दस्स पटिवेदेसि – ‘युत्तो खो ते, मारिस, सहस्सयुत्तो आजञ्ञरथो, यस्स दानि कालं मञ्ञसी’’’ति. अथ खो, भिक्खवे ¶ , सक्को देवानमिन्दो वेजयन्तपासादा ओरोहन्तो अञ्जलिं कत्वा सुदं भिक्खुसङ्घं नमस्सति. अथ खो, भिक्खवे, मातलि सङ्गाहको सक्कं देवानमिन्दं गाथाय अज्झभासि –
‘‘तञ्हि एते नमस्सेय्युं, पूतिदेहसया नरा;
निमुग्गा कुणपम्हेते, खुप्पिपाससमप्पिता.
‘‘किं नु तेसं पिहयसि, अनागारान वासव;
आचारं इसिनं ब्रूहि, तं सुणोम वचो तवा’’ति.
‘‘एतं तेसं पिहयामि, अनागारान मातलि;
यम्हा गामा पक्कमन्ति, अनपेक्खा वजन्ति ते.
‘‘न तेसं कोट्ठे ओपेन्ति, न कुम्भि [न कुम्भा (स्या. कं. पी. क.)] न कळोपियं [खळोपियं (सी.)];
परनिट्ठितमेसाना [परनिट्ठितमेसना (स्या. कं. क.)], तेन यापेन्ति सुब्बता.
‘‘सुमन्तमन्तिनो ¶ धीरा, तुण्हीभूता समञ्चरा;
देवा विरुद्धा असुरेहि, पुथु मच्चा च मातलि.
‘‘अविरुद्धा विरुद्धेसु, अत्तदण्डेसु निब्बुता;
सादानेसु अनादाना, ते नमस्सामि मातली’’ति.
‘‘सेट्ठा हि किर लोकस्मिं, ये त्वं सक्क नमस्ससि;
अहम्पि ते नमस्सामि, ये नमस्ससि वासवा’’ति.
‘‘इदं ¶ वत्वान मघवा, देवराजा सुजम्पति;
भिक्खुसङ्घं नमस्सित्वा, पमुखो रथमारुही’’ति.
दुतियो वग्गो.
तस्सुद्दानं –
देवा पन [व तपदेन (सी. स्या. कं.)] तयो वुत्ता, दलिद्दञ्च रामणेय्यकं;
यजमानञ्च वन्दना, तयो सक्कनमस्सनाति.
३. ततियवग्गो
१. छेत्वासुत्तं
२६७. सावत्थियं ¶ ¶ ¶ जेतवने. अथ खो सक्को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सक्को देवानमिन्दो भगवन्तं गाथाय अज्झभासि –
‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति;
किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति.
‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;
कोधस्स विसमूलस्स, मधुरग्गस्स वासव;
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति.
२. दुब्बण्णियसुत्तं
२६८. सावत्थियं ¶ जेतवने. तत्र खो…पे… एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरो यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नो अहोसि. तत्र सुदं, भिक्खवे, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘अच्छरियं वत भो, अब्भुतं वत, भो! अयं यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नो’’’ति! यथा ¶ यथा खो, भिक्खवे, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति, तथा तथा सो यक्खो अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो च.
‘‘अथ खो, भिक्खवे, देवा तावतिंसा येन सक्को देवानमिन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोचुं – ‘इध ते, मारिस, अञ्ञतरो यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नो. तत्र सुदं, मारिस, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – अच्छरियं वत, भो, अब्भुतं वत, भो! अयं यक्खो दुब्बण्णो ओकोटिमको ¶ सक्कस्स देवानमिन्दस्स आसने निसिन्नोति. यथा यथा खो, मारिस, देवा उज्झायन्ति खिय्यन्ति विपाचेन्ति, तथा तथा सो यक्खो अभिरूपतरो चेव होति दस्सनीयतरो ¶ च पासादिकतरो चाति. सो हि नून, मारिस, कोधभक्खो यक्खो भविस्सती’’’ति.
‘‘अथ खो, भिक्खवे, सक्को देवानमिन्दो येन सो कोधभक्खो यक्खो तेनुपसङ्कमि; उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं निहन्त्वा येन सो कोधभक्खो यक्खो तेनञ्जलिं पणामेत्वा तिक्खत्तुं नामं सावेति – ‘सक्कोहं मारिस, देवानमिन्दो, सक्कोहं, मारिस, देवानमिन्दो’ति. यथा यथा खो, भिक्खवे, सक्को देवानमिन्दो नामं सावेसि, तथा तथा सो यक्खो दुब्बण्णतरो चेव अहोसि ओकोटिमकतरो च. दुब्बण्णतरो चेव ¶ हुत्वा ओकोटिमकतरो च तत्थेवन्तरधायी’’ति. अथ खो, भिक्खवे, सक्को देवानमिन्दो सके आसने निसीदित्वा देवे तावतिंसे अनुनयमानो तायं वेलायं इमा गाथायो अभासि –
‘‘न ¶ सूपहतचित्तोम्हि, नावत्तेन सुवानयो;
न वो चिराहं कुज्झामि, कोधो मयि नावतिट्ठति.
‘‘कुद्धाहं न फरुसं ब्रूमि, न च धम्मानि कित्तये;
सन्निग्गण्हामि अत्तानं, सम्पस्सं अत्थमत्तनो’’ति.
३. सम्बरिमायासुत्तं
२६९. सावत्थियं…पे… भगवा एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, वेपचित्ति असुरिन्दो आबाधिको अहोसि दुक्खितो बाळ्हगिलानो. अथ खो भिक्खवे, सक्को देवानमिन्दो येन वेपचित्ति असुरिन्दो तेनुपसङ्कमि गिलानपुच्छको. अद्दसा खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं दूरतोव आगच्छन्तं. दिस्वान सक्कं देवानमिन्दं एतदवोच – ‘तिकिच्छ मं देवानमिन्दा’ति. ‘वाचेहि ¶ मं, वेपचित्ति, सम्बरिमाय’न्ति. ‘न तावाहं वाचेमि, यावाहं, मारिस, असुरे पटिपुच्छामी’’’ति. ‘‘अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो असुरे पटिपुच्छि – ‘वाचेमहं, मारिसा, सक्कं देवानमिन्दं सम्बरिमाय’न्ति? ‘मा खो त्वं, मारिस, वाचेसि सक्कं देवानमिन्दं सम्बरिमाय’’’न्ति. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं गाथाय ¶ अज्झभासि –
‘‘मायावी ¶ मघवा सक्क, देवराज सुजम्पति;
उपेति निरयं घोरं, सम्बरोव सतं सम’’न्ति.
४. अच्चयसुत्तं
२७०. सावत्थियं…पे… आरामे. तेन खो पन समयेन द्वे भिक्खू सम्पयोजेसुं. तत्रेको भिक्खु अच्चसरा. अथ खो सो भिक्खु तस्स भिक्खुनो सन्तिके अच्चयं अच्चयतो देसेति; सो भिक्खु नप्पटिग्गण्हाति. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, द्वे भिक्खू सम्पयोजेसुं, तत्रेको भिक्खु अच्चसरा ¶ . अथ खो सो, भन्ते, भिक्खु तस्स भिक्खुनो सन्तिके अच्चयं अच्चयतो देसेति, सो भिक्खु नप्पटिग्गण्हाती’’ति.
‘‘द्वेमे, भिक्खवे, बाला. यो च अच्चयं अच्चयतो न पस्सति, यो च अच्चयं देसेन्तस्स यथाधम्मं नप्पटिग्गण्हा’’ति – इमे खो, भिक्खवे, द्वे बाला. ‘‘द्वेमे, भिक्खवे, पण्डिता. यो च अच्चयं अच्चयतो पस्सति, यो च अच्चयं देसेन्तस्स यथाधम्मं पटिग्गण्हा’’ति – इमे खो, भिक्खवे, द्वे पण्डिता.
‘‘भूतपुब्बं ¶ , भिक्खवे, सक्को देवानमिन्दो सुधम्मायं सभायं देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि –
‘‘कोधो ¶ वो वसमायातु, मा च मित्तेहि वो जरा;
अगरहियं मा गरहित्थ, मा च भासित्थ पेसुणं;
अथ पापजनं कोधो, पब्बतोवाभिमद्दती’’ति.
५. अक्कोधसुत्तं
२७१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू…पे… भगवा एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो सुधम्मायं सभायं देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि –
‘‘मा ¶ वो कोधो अज्झभवि, मा च कुज्झित्थ कुज्झतं;
अक्कोधो अविहिंसा च, अरियेसु च पटिपदा [वसती सदा (सी. स्या. कं. पी.)];
अथ पापजनं कोधो, पब्बतोवाभिमद्दती’’ति.
ततियो वग्गो.
तस्सुद्दानं ¶ –
छेत्वा दुब्बण्णियमाया, अच्चयेन अकोधनो;
देसितं बुद्धसेट्ठेन, इदञ्हि सक्कपञ्चकन्ति.
सक्कसंयुत्तं समत्तं.
सगाथावग्गो पठमो.
तस्सुद्दानं –
देवता ¶ देवपुत्तो च, राजा मारो च भिक्खुनी;
ब्रह्मा ब्राह्मण वङ्गीसो, वनयक्खेन वासवोति.
सगाथावग्गसंयुत्तपाळि निट्ठिता.