📜

४. मारसंयुत्तं

१. पठमवग्गो

१. तपोकम्मसुत्तं

१३७. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘मुत्तो वतम्हि ताय दुक्करकारिकाय. साधु मुत्तो वतम्हि ताय अनत्थसंहिताय दुक्करकारिकाय. साधु वतम्हि मुत्तो बोधिं समज्झग’’न्ति [साधु ठितो सतो बोधिं समज्झेगन्ति (सी. पी.), साधु वतम्हि सत्तो बोधिसमज्झगूति (स्या. कं.)].

अथ खो मारो पापिमा भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘तपोकम्मा अपक्कम्म, येन न सुज्झन्ति माणवा;

असुद्धो मञ्ञसि सुद्धो, सुद्धिमग्गा अपरद्धो’’ [सुद्धिमग्गमपरद्धो (सी. स्या. कं. पी.)] ति.

अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि अज्झभासि –

‘‘अनत्थसंहितं ञत्वा, यं किञ्चि अमरं तपं [अपरं तपं (क.)];

सब्बं नत्थावहं होति, फियारित्तंव धम्मनि [वम्मनि (सी.), धम्मनिं (पी.), जम्मनिं (क.) एत्थायं धम्मसद्दो सक्कते धन्वनं-सद्देन सदिसो मरुवाचकोति वेदितब्बो, यथा दळ्हधम्मातिपदं].

‘‘सीलं समाधि पञ्ञञ्च, मग्गं बोधाय भावयं;

पत्तोस्मि परमं सुद्धिं, निहतो त्वमसि अन्तका’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति, दुक्खी दुम्मनो तत्थेवन्तरधायीति.

२. हत्थिराजवण्णसुत्तं

१३८. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो . तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति. अथ खो मारो पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमि. सेय्यथापि नाम महाअरिट्ठको मणि, एवमस्स सीसं होति. सेय्यथापि नाम सुद्धं रूपियं, एवमस्स दन्ता होन्ति. सेय्यथापि नाम महती नङ्गलीसा [नङ्गलसीसा (पी. क.)], एवमस्स सोण्डो होति. अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –

‘‘संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभं;

अलं ते तेन पापिम, निहतो त्वमसि अन्तका’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

३. सुभसुत्तं

१३९. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति. अथ खो मारो पापिमा, भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे उच्चावचा वण्णनिभा उपदंसेति, सुभा चेव असुभा च. अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि अज्झभासि –

‘‘संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभं;

अलं ते तेन पापिम, निहतो त्वमसि अन्तक.

‘‘ये च कायेन वाचाय, मनसा च सुसंवुता;

न ते मारवसानुगा, न ते मारस्स बद्धगू’’ [बद्धभू (क.), पच्चगू (सी. स्या. कं. पी.)] ति.

अथ खो मारो…पे… तत्थेवन्तरधायीति.

४. पठममारपाससुत्तं

१४०. एवं मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘मय्हं खो, भिक्खवे, योनिसो मनसिकारा योनिसो सम्मप्पधाना अनुत्तरा विमुत्ति अनुप्पत्ता, अनुत्तरा विमुत्ति सच्छिकता. तुम्हेपि, भिक्खवे, योनिसो मनसिकारा योनिसो सम्मप्पधाना अनुत्तरं विमुत्तिं अनुपापुणाथ, अनुत्तरं विमुत्तिं सच्छिकरोथा’’ति. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘बद्धोसि मारपासेन, ये दिब्बा ये च मानुसा;

मारबन्धनबद्धोसि, न मे समण मोक्खसी’’ति.

‘‘मुत्ताहं [मुत्तोहं (सी. स्या. कं. पी.)] मारपासेन, ये दिब्बा ये च मानुसा;

मारबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तका’’ति.

अथ खो मारो पापिमा…पे… तत्थेवन्तरधायीति.

५. दुतियमारपाससुत्तं

१४१. एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘मुत्ताहं, भिक्खवे, सब्बपासेहि ये दिब्बा ये च मानुसा. तुम्हेपि, भिक्खवे, मुत्ता सब्बपासेहि ये दिब्बा ये च मानुसा. चरथ, भिक्खवे, चारिकं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. मा एकेन द्वे अगमित्थ. देसेथ, भिक्खवे, धम्मं आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेथ. सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति. भविस्सन्ति धम्मस्स अञ्ञातारो. अहम्पि, भिक्खवे, येन उरुवेला सेनानिगमो तेनुपसङ्कमिस्सामि धम्मदेसनाया’’ति. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘बद्धोसि सब्बपासेहि, ये दिब्बा ये च मानुसा;

महाबन्धनबद्धोसि, न मे समण मोक्खसी’’ति.

‘‘मुत्ताहं सब्बपासेहि, ये दिब्बा ये च मानुसा;

महाबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तका’’ति.

अथ खो मारो पापिमा…पे… तत्थेवन्तरधायीति.

६. सप्पसुत्तं

१४२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति.

अथ खो मारो पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमि. सेय्यथापि नाम महती एकरुक्खिका नावा, एवमस्स कायो होति. सेय्यथापि नाम महन्तं सोण्डिकाकिळञ्जं, एवमस्स फणो होति. सेय्यथापि नाम महती कोसलिका कंसपाति, एवमस्स अक्खीनि भवन्ति. सेय्यथापि नाम देवे गळगळायन्ते विज्जुल्लता निच्छरन्ति, एवमस्स मुखतो जिव्हा निच्छरति. सेय्यथापि नाम कम्मारगग्गरिया धममानाय सद्दो होति, एवमस्स अस्सासपस्सासानं सद्दो होति.

अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि अज्झभासि –

‘‘यो सुञ्ञगेहानि सेवति,

सेय्यो सो मुनि अत्तसञ्ञतो;

वोस्सज्ज चरेय्य तत्थ सो,

पतिरूपञ्हि तथाविधस्स तं.

‘‘चरका बहू भेरवा बहू,

अथो डंससरीसपा [डंस सिरिंसपा (सी. स्या. कं. पी.)] बहू;

लोमम्पि न तत्थ इञ्जये,

सुञ्ञागारगतो महामुनि.

‘‘नभं फलेय्य पथवी चलेय्य,

सब्बेपि पाणा उद सन्तसेय्युं;

सल्लम्पि चे उरसि पकप्पयेय्युं,

उपधीसु ताणं न करोन्ति बुद्धा’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

७. सुपतिसुत्तं

१४३. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो भगवा बहुदेवरत्तिं अब्भोकासे चङ्कमित्वा रत्तिया पच्चूससमयं पादे पक्खालेत्वा विहारं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘किं सोप्पसि किं नु सोप्पसि,

किमिदं सोप्पसि दुब्भगो [दुब्भतो (स्या. कं.), दुब्भयो (पी.)] विय;

सुञ्ञमगारन्ति सोप्पसि,

किमिदं सोप्पसि सूरिये उग्गते’’ति.

‘‘यस्स जालिनी विसत्तिका,

तण्हा नत्थि कुहिञ्चि नेतवे;

सब्बूपधिपरिक्खया बुद्धो,

सोप्पति किं तवेत्थ मारा’’ति.

अथ खो मारो पापिमा…पे… तत्थेवन्तरधायीति.

८. नन्दतिसुत्तं

१४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो सन्तिके इमं गाथं अभासि –

‘‘नन्दति पुत्तेहि पुत्तिमा, गोमा गोभि तथेव नन्दति;

उपधीहि नरस्स नन्दना, न हि सो नन्दति यो निरूपधी’’ति.

‘‘सोचति पुत्तेहि पुत्तिमा, गोमा गोभि तथेव सोचति;

उपधीहि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

९. पठमआयुसुत्तं

१४५. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु. गमनीयो सम्परायो, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं. नत्थि जातस्स अमरणं. यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति.

अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘दीघमायु मनुस्सानं, न नं हीळे सुपोरिसो;

चरेय्य खीरमत्तोव, नत्थि मच्चुस्स आगमो’’ति.

‘‘अप्पमायु मनुस्सानं, हीळेय्य नं सुपोरिसो;

चरेय्यादित्तसीसोव, नत्थि मच्चुस्स नागमो’’ति.

अथ खो मारो…पे… तत्थेवन्तरधायीति.

१०. दुतियआयुसुत्तं

१४६. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तत्र खो भगवा…पे… एतदवोच –

‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु. गमनीयो सम्परायो, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं. नत्थि जातस्स अमरणं. यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति.

अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘नाच्चयन्ति अहोरत्ता, जीवितं नूपरुज्झति;

आयु अनुपरियायति, मच्चानं नेमीव रथकुब्बर’’न्ति.

‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति;

आयु खीयति मच्चानं, कुन्नदीनंव ओदक’’न्ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

पठमो वग्गो.

तस्सुद्दानं –

तपोकम्मञ्च नागो च, सुभं पासेन ते दुवे;

सप्पो सुपति नन्दनं, आयुना अपरे दुवेति.

२. दुतियवग्गो

१. पासाणसुत्तं

१४७. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति. अथ खो मारो पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे महन्ते पासाणे पदालेसि.

अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –

‘‘सचेपि केवलं सब्बं, गिज्झकूटं चलेस्ससि [गळेय्यसि (स्या. कं.), चलेय्यासि (क.)];

नेव सम्माविमुत्तानं, बुद्धानं अत्थि इञ्जित’’न्ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

२. किन्नुसीहसुत्तं

१४८. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेति.

अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो महतिया परिसाय परिवुतो धम्मं देसेति. यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘किन्नु सीहोव नदसि, परिसायं विसारदो;

पटिमल्लो हि ते अत्थि, विजितावी नु मञ्ञसी’’ति.

‘‘नदन्ति वे महावीरा, परिसासु विसारदा;

तथागता बलप्पत्ता, तिण्णा लोके विसत्तिक’’न्ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

३. सकलिकसुत्तं

१४९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति मद्दकुच्छिस्मिं मिगदाये. तेन खो पन समयेन भगवतो पादो सकलिकाय खतो होति, भुसा सुदं भगवतो वेदना वत्तन्ति सारीरिका दुक्खा तिब्बा खरा कटुका असाता अमनापा. ता सुदं भगवा सतो सम्पजानो अधिवासेति अविहञ्ञमानो. अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘मन्दिया नु खो सेसि उदाहु कावेय्यमत्तो,

अत्था नु ते सम्पचुरा न सन्ति;

एको विवित्ते सयनासनम्हि,

निद्दामुखो किमिदं सोप्पसे वा’’ति.

‘‘न मन्दिया सयामि नापि कावेय्यमत्तो,

अत्थं समेच्चाहमपेतसोको;

एको विवित्ते सयनासनम्हि,

सयामहं सब्बभूतानुकम्पी.

‘‘येसम्पि सल्लं उरसि पविट्ठं,

मुहुं मुहुं हदयं वेधमानं;

तेपीध सोप्पं लभरे ससल्ला,

तस्मा अहं न सुपे वीतसल्लो.

‘‘जग्गं न सङ्के नपि भेमि सोत्तुं,

रत्तिन्दिवा नानुतपन्ति मामं;

हानिं न पस्सामि कुहिञ्चि लोके,

तस्मा सुपे सब्बभूतानुकम्पी’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

४. पतिरूपसुत्तं

१५०. एकं समयं भगवा कोसलेसु विहरति एकसालायं ब्राह्मणगामे. तेन खो पन समयेन भगवा महतिया गिहिपरिसाय परिवुतो धम्मं देसेति.

अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो महतिया गिहिपरिसाय परिवुतो धम्मं देसेति. यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘नेतं तव पतिरूपं, यदञ्ञमनुसाससि;

अनुरोधविरोधेसु, मा सज्जित्थो तदाचर’’न्ति.

‘‘हितानुकम्पी सम्बुद्धो, यदञ्ञमनुसासति;

अनुरोधविरोधेहि, विप्पमुत्तो तथागतो’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

५. मानससुत्तं

१५१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो;

तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति.

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

एत्थ मे विगतो छन्दो, निहतो त्वमसि अन्तका’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

६. पत्तसुत्तं

१५२. सावत्थिनिदानं . तेन खो पन समयेन भगवा पञ्चन्नं उपादानक्खन्धानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति [समादापेति (?)] समुत्तेजेति सम्पहंसेति. ते च भिक्खू अट्ठिं कत्वा [अट्ठिकत्वा (सी. स्या. कं. पी.)] मनसि कत्वा सब्बचेतसा [सब्बचेतसो (सी. स्या. कं. पी.), सब्बं चेतसा (क.)] समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति.

अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो पञ्चन्नं उपादानक्खन्धानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति. यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति.

तेन खो पन समयेन सम्बहुला पत्ता अब्भोकासे निक्खित्ता होन्ति. अथ खो मारो पापिमा बलीबद्दवण्णं अभिनिम्मिनित्वा येन ते पत्ता तेनुपसङ्कमि. अथ खो अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘भिक्खु, भिक्खु, एसो बलीबद्दो पत्ते भिन्देय्या’’ति. एवं वुत्ते भगवा तं भिक्खुं एतदवोच – ‘‘न सो, भिक्खु, बलीबद्दो. मारो एसो पापिमा तुम्हाकं विचक्खुकम्माय आगतो’’ति. अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –

‘‘रूपं वेदयितं सञ्ञा, विञ्ञाणं यञ्च सङ्खतं;

नेसोहमस्मि नेतं मे, एवं तत्थ विरज्जति.

‘‘एवं विरत्तं खेमत्तं, सब्बसंयोजनातिगं;

अन्वेसं सब्बट्ठानेसु, मारसेनापि नाज्झगा’’ति.

अथ खो मारो पापिमा…पे… तत्थेवन्तरधायीति.

७. छफस्सायतनसुत्तं

१५३. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन भगवा छन्नं फस्सायतनानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति.

अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो छन्नं फस्सायतनानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सप्पहंसेति . ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति. यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे महन्तं भयभेरवं सद्दमकासि, अपिस्सुदं पथवी मञ्ञे उन्द्रीयति [उद्रीयति (सी. स्या. कं. पी) उ + दर + य + ति = उद्रीयति]. अथ खो अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘भिक्खु, भिक्खु, एसा पथवी मञ्ञे उन्द्रीयती’’ति. एवं वुत्ते, भगवा तं भिक्खुं एतदवोच – ‘‘नेसा भिक्खु पथवी उन्द्रीयति. मारो एसो पापिमा तुम्हाकं विचक्खुकम्माय आगतो’’ति. अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –

‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला;

एतं लोकामिसं घोरं, एत्थ लोको विमुच्छितो.

‘‘एतञ्च समतिक्कम्म, सतो बुद्धस्स सावको;

मारधेय्यं अतिक्कम्म, आदिच्चोव विरोचती’’ति.

अथ खो मारो पापिमा…पे… तत्थेवन्तरधायीति.

८. पिण्डसुत्तं

१५४. एकं समयं भगवा मगधेसु विहरति पञ्चसालायं ब्राह्मणगामे. तेन खो पन समयेन पञ्चसालायं ब्राह्मणगामे कुमारिकानं पाहुनकानि भवन्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय पञ्चसालं ब्राह्मणगामं पिण्डाय पाविसि. तेन खो पन समयेन पञ्चसालेय्यका ब्राह्मणगहपतिका मारेन पापिमता अन्वाविट्ठा भवन्ति – मा समणो गोतमो पिण्डमलत्थाति.

अथ खो भगवा यथाधोतेन पत्तेन पञ्चसालं ब्राह्मणगामं पिण्डाय पाविसि तथाधोतेन [यथाधोतेन (?)] पत्तेन पटिक्कमि. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि त्वं, समण, पिण्डमलत्था’’ति? ‘‘तथा नु त्वं, पापिम, अकासि यथाहं पिण्डं न लभेय्य’’न्ति. ‘‘तेन हि, भन्ते, भगवा दुतियम्पि पञ्चसालं ब्राह्मणगामं पिण्डाय पविसतु. तथाहं करिस्सामि यथा भगवा पिण्डं लच्छती’’ति.

‘‘अपुञ्ञं पसवि मारो, आसज्ज नं तथागतं;

किं नु मञ्ञसि पापिम, न मे पापं विपच्चति.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

९. कस्सकसुत्तं

१५५. सावत्थिनिदानं. तेन खो पन समयेन भगवा भिक्खूनं निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति . ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति.

अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो भिक्खूनं निब्बानपटिसंयुत्ताय धम्मिया कथाय…पे… यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति. अथ खो मारो पापिमा कस्सकवण्णं अभिनिम्मिनित्वा महन्तं नङ्गलं खन्धे करित्वा दीघपाचनयट्ठिं गहेत्वा हटहटकेसो साणसाटिनिवत्थो कद्दममक्खितेहि पादेहि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि, समण, बलीबद्दे अद्दसा’’ति? ‘‘किं पन, पापिम, ते बलीबद्देही’’ति? ‘‘ममेव, समण, चक्खु, मम रूपा, मम चक्खुसम्फस्सविञ्ञाणायतनं. कुहिं मे, समण, गन्त्वा मोक्खसि? ममेव, समण, सोतं, मम सद्दा…पे… ममेव, समण, घानं, मम गन्धा; ममेव, समण, जिव्हा, मम रसा; ममेव, समण, कायो, मम फोट्ठब्बा; ममेव, समण, मनो, मम धम्मा, मम मनोसम्फस्सविञ्ञाणायतनं. कुहिं मे, समण, गन्त्वा मोक्खसी’’ति?

‘‘तवेव , पापिम, चक्खु, तव रूपा, तव चक्खुसम्फस्सविञ्ञाणायतनं. यत्थ च खो, पापिम, नत्थि चक्खु, नत्थि रूपा, नत्थि चक्खुसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिम. तवेव, पापिम , सोतं, तव सद्दा, तव सोतसम्फस्सविञ्ञाणायतनं. यत्थ च खो, पापिम, नत्थि सोतं, नत्थि सद्दा, नत्थि सोतसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिम. तवेव , पापिम, घानं, तव गन्धा, तव घानसम्फस्सविञ्ञाणायतनं. यत्थ च खो, पापिम, नत्थि घानं, नत्थि गन्धा, नत्थि घानसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिम. तवेव, पापिम, जिव्हा, तव रसा, तव जिव्हासम्फस्सविञ्ञाणायतनं…पे… तवेव, पापिम, कायो, तव फोट्ठब्बा, तव कायसम्फस्सविञ्ञाणायतनं…पे… तवेव, पापिम, मनो, तव धम्मा, तव मनोसम्फस्सविञ्ञाणायतनं. यत्थ च खो, पापिम, नत्थि मनो, नत्थि धम्मा, नत्थि मनोसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिमा’’ति.

‘‘यं वदन्ति मम यिदन्ति, ये वदन्ति ममन्ति च;

एत्थ चे ते मनो अत्थि, न मे समण मोक्खसी’’ति.

‘‘यं वदन्ति न तं मय्हं, ये वदन्ति न ते अहं;

एवं पापिम जानाहि, न मे मग्गम्पि दक्खसी’’ति.

अथ खो मारो पापिमा…पे… तत्थेवन्तरधायीति.

१०. रज्जसुत्तं

१५६. एकं समयं भगवा कोसलेसु विहरति हिमवन्तपदेसे [हिमवन्तपस्से (सी.)] अरञ्ञकुटिकायं. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘सक्का नु खो रज्जं कारेतुं अहनं अघातयं अजिनं अजापयं असोचं असोचापयं धम्मेना’’ति?

अथ खो मारो पापिमा भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कारेतु, भन्ते, भगवा रज्जं, कारेतु, सुगतो, रज्जं अहनं अघातयं अजिनं अजापयं असोचं असोचापयं धम्मेना’’ति. ‘‘किं पन मे त्वं, पापिम, पस्ससि यं मं त्वं एवं वदेसि – ‘कारेतु, भन्ते, भगवा रज्जं, कारेतु सुगतो , रज्जं अहनं अघातयं अजिनं अजापयं असोचं असोचापयं धम्मेना’’’ति? ‘‘भगवता खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो च, भन्ते, भगवा हिमवन्तं पब्बतराजं सुवण्णं त्वेव अधिमुच्चेय्य सुवण्णञ्च पनस्सा’’ति [सुवण्णपब्बतस्साति (सी. स्या. कं.), सुवण्णञ्च पब्बतस्साति (पी.)].

‘‘पब्बतस्स सुवण्णस्स, जातरूपस्स केवलो;

द्वित्ताव नालमेकस्स, इति विद्वा समञ्चरे.

‘‘यो दुक्खमद्दक्खि यतोनिदानं,

कामेसु सो जन्तु कथं नमेय्य;

उपधिं विदित्वा सङ्गोति लोके,

तस्सेव जन्तु विनयाय सिक्खे’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

दुतियो वग्गो.

तस्सुद्दानं –

पासाणो सीहो सकलिकं [सक्खलिकं (क.)], पतिरूपञ्च मानसं;

पत्तं आयतनं पिण्डं, कस्सकं रज्जेन ते दसाति.

३. ततियवग्गो

१. सम्बहुलसुत्तं

१५७. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति सिलावतियं. तेन खो पन समयेन सम्बहुला भिक्खू भगवतो अविदूरे अप्पमत्ता आतापिनो पहितत्ता विहरन्ति. अथ खो मारो पापिमा ब्राह्मणवण्णं अभिनिम्मिनित्वा महन्तेन जटण्डुवेन अजिनक्खिपनिवत्थो जिण्णो गोपानसिवङ्को घुरुघुरुपस्सासी उदुम्बरदण्डं गहेत्वा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘दहरा भवन्तो पब्बजिता सुसू काळकेसा भद्रेन योब्बनेन समन्नागता पठमेन वयसा अनिक्कीळिताविनो कामेसु. भुञ्जन्तु भवन्तो मानुसके कामे. मा सन्दिट्ठिकं हित्वा कालिकं अनुधावित्था’’ति. ‘‘न खो मयं, ब्राह्मण, सन्दिट्ठिकं हित्वा कालिकं अनुधावाम. कालिकञ्च खो मयं, ब्राह्मण, हित्वा सन्दिट्ठिकं अनुधावाम. कालिका हि, ब्राह्मण, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति. एवं वुत्ते, मारो पापिमा सीसं ओकम्पेत्वा जिव्हं निल्लालेत्वा तिविसाखं नलाटे नलाटिकं वुट्ठापेत्वा दण्डमोलुब्भ पक्कामि.

अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध मयं, भन्ते, भगवतो अविदूरे अप्पमत्ता आतापिनो पहितत्ता विहराम. अथ खो, भन्ते, अञ्ञतरो ब्राह्मणो महन्तेन जटण्डुवेन अजिनक्खिपनिवत्थो जिण्णो गोपानसिवङ्को घुरुघुरुपस्सासी उदुम्बरदण्डं गहेत्वा येन मयं तेनुपसङ्कमि; उपसङ्कमित्वा अम्हे एतदवोच – ‘दहरा भवन्तो पब्बजिता सुसू काळकेसा भद्रेन योब्बनेन समन्नागता पठमेन वयसा अनिक्कीळिताविनो कामेसु. भुञ्जन्तु भवन्तो मानुसके कामे. मा सन्दिट्ठिकं हित्वा कालिकं अनुधावित्था’ति. एवं वुत्ते, मयं, भन्ते, तं ब्राह्मणं एतदवोचुम्ह – ‘न खो मयं, ब्राह्मण, सन्दिट्ठिकं हित्वा कालिकं अनुधावाम. कालिकञ्च खो मयं, ब्राह्मण, हित्वा सन्दिट्ठिकं अनुधावाम. कालिका हि, ब्राह्मण, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. एवं वुत्ते, भन्ते, सो ब्राह्मणो सीसं ओकम्पेत्वा जिव्हं निल्लालेत्वा तिविसाखं नलाटे नलाटिकं वुट्ठापेत्वा दण्डमोलुब्भ पक्कन्तो’’ति.

‘‘नेसो, भिक्खवे, ब्राह्मणो. मारो एसो पापिमा तुम्हाकं विचक्खुकम्माय आगतो’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं गाथं अभासि –

‘‘यो दुक्खमद्दक्खि यतोनिदानं,

कामेसु सो जन्तु कथं नमेय्य;

उपधिं विदित्वा सङ्गोति लोके,

तस्सेव जन्तु विनयाय सिक्खे’’ति.

२. समिद्धिसुत्तं

१५८. एकं समयं भगवा सक्केसु विहरति सिलावतियं. तेन खो पन समयेन आयस्मा समिद्धि भगवतो अविदूरे अप्पमत्तो आतापी पहितत्तो विहरति. अथ खो आयस्मतो समिद्धिस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था अरहं सम्मासम्बुद्धो. लाभा वत मे, सुलद्धं वत मे, य्वाहं एवं स्वाक्खाते धम्मविनये पब्बजितो. लाभा वत मे, सुलद्धं वत मे, यस्स मे सब्रह्मचारिनो सीलवन्तो कल्याणधम्मा’’ति. अथ खो मारो पापिमा आयस्मतो समिद्धिस्स चेतसा चेतोपरिवितक्कमञ्ञाय येनायस्मा समिद्धि तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो समिद्धिस्स अविदूरे महन्तं भयभेरवं सद्दमकासि, अपिस्सुदं पथवी मञ्ञे उन्द्रीयति.

अथ खो आयस्मा समिद्धि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो आयस्मा समिद्धि भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, भगवतो अविदूरे अप्पमत्तो आतापी पहितत्तो विहरामि. तस्स मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था अरहं सम्मासम्बुद्धो. लाभा वत मे, सुलद्धं वत मे, य्वाहं एवं स्वाक्खाते धम्मविनये पब्बजितो. लाभा वत मे, सुलद्धं वत मे, यस्स मे सब्रह्मचारिनो सीलवन्तो कल्याणधम्मा’ति. तस्स मय्हं, भन्ते, अविदूरे महाभयभेरवसद्दो अहोसि, अपिस्सुदं पथवी मञ्ञे उन्द्रीयती’’ति.

‘‘नेसा, समिद्धि, पथवी उन्द्रीयति. मारो एसो पापिमा तुय्हं विचक्खुकम्माय आगतो. गच्छ त्वं, समिद्धि, तत्थेव अप्पमत्तो आतापी पहितत्तो विहराही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा समिद्धि भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. दुतियम्पि खो आयस्मा समिद्धि तत्थेव अप्पमत्तो आतापी पहितत्तो विहासि. दुतियम्पि खो आयस्मतो समिद्धिस्स रहोगतस्स पटिसल्लीनस्स…पे… दुतियम्पि खो मारो पापिमा आयस्मतो समिद्धिस्स चेतसा चेतोपरिवितक्कमञ्ञाय…पे… अपिस्सुदं पथवी मञ्ञे उन्द्रीयति. अथ खो आयस्मा समिद्धि मारं पापिमन्तं गाथाय अज्झभासि –

‘‘सद्धायाहं पब्बजितो, अगारस्मा अनगारियं;

सति पञ्ञा च मे बुद्धा, चित्तञ्च सुसमाहितं;

कामं करस्सु रूपानि, नेव मं ब्याधयिस्ससी’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं समिद्धि भिक्खू’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

३. गोधिकसुत्तं

१५९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा गोधिको इसिगिलिपस्से विहरति काळसिलायं. अथ खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि. अथ खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायि . दुतियम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि. दुतियम्पि खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायि. ततियम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि. ततियम्पि खो आयस्मा गोधिको तम्हा…पे… परिहायि. चतुत्थम्पि खो आयस्मा गोधिको अप्पमत्तो…पे… विमुत्तिं फुसि . चतुत्थम्पि खो आयस्मा गोधिको तम्हा…पे… परिहायि. पञ्चमम्पि खो आयस्मा गोधिको…पे… चेतोविमुत्तिं फुसि. पञ्चमम्पि खो आयस्मा…पे… विमुत्तिया परिहायि. छट्ठम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि. छट्ठम्पि खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायि. सत्तमम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि.

अथ खो आयस्मतो गोधिकस्स एतदहोसि – ‘‘याव छट्ठं ख्वाहं सामयिकाय चेतोविमुत्तिया परिहीनो. यंनूनाहं सत्थं आहरेय्य’’न्ति. अथ खो मारो पापिमा आयस्मतो गोधिकस्स चेतसा चेतोपरिवितक्कमञ्ञाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाहि अज्झभासि –

‘‘महावीर महापञ्ञ, इद्धिया यससा जल;

सब्बवेरभयातीत, पादे वन्दामि चक्खुम.

‘‘सावको ते महावीर, मरणं मरणाभिभू;

आकङ्खति चेतयति, तं निसेध जुतिन्धर.

‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;

अप्पत्तमानसो सेक्खो, कालं कयिरा जनेसुता’’ति.

तेन खो पन समयेन आयस्मतो गोधिकेन सत्थं आहरितं होति. अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –

‘‘एवञ्हि धीरा कुब्बन्ति, नावकङ्खन्ति जीवितं;

समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘आयाम, भिक्खवे, येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमिस्साम यत्थ गोधिकेन कुलपुत्तेन सत्थं आहरित’’न्ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं.

अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मन्तं गोधिकं दूरतोव मञ्चके विवत्तक्खन्धं सेमानं [सेय्यमानं (स्या. कं.), सोप्पमानं (क.)]. तेन खो पन समयेन धूमायितत्तं तिमिरायितत्तं गच्छतेव पुरिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं, गच्छति अधो, गच्छति अनुदिसं.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं धूमायितत्तं तिमिरायितत्तं गच्छतेव पुरिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं, गच्छति अधो, गच्छति अनुदिस’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एसो खो, भिक्खवे, मारो पापिमा गोधिकस्स कुलपुत्तस्स विञ्ञाणं समन्वेसति – ‘कत्थ गोधिकस्स कुलपुत्तस्स विञ्ञाणं पतिट्ठित’न्ति? अप्पतिट्ठितेन च, भिक्खवे, विञ्ञाणेन गोधिको कुलपुत्तो परिनिब्बुतो’’ति. अथ खो मारो पापिमा बेलुवपण्डुवीणं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘उद्धं अधो च तिरियं, दिसा अनुदिसा स्वहं;

अन्वेसं नाधिगच्छामि, गोधिको सो कुहिं गतो’’ति.

‘‘यो [सो (सी. पी.)] धीरो धितिसम्पन्नो, झायी झानरतो सदा;

अहोरत्तं अनुयुञ्जं, जीवितं अनिकामयं.

‘‘जेत्वान मच्चुनो [भेत्वा नमुचिनो (सी.)] सेनं, अनागन्त्वा पुनब्भवं;

समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति.

‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ;

ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति [तत्थेवन्तरधायिथाति (स्या. कं.), तत्थेव अन्तरधायीति (क.)].

४. सत्तवस्सानुबन्धसुत्तं

१६०. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे. तेन खो पन समयेन मारो पापिमा सत्तवस्सानि भगवन्तं अनुबन्धो होति ओतारापेक्खो ओतारं अलभमानो. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘सोकावतिण्णो नु वनम्हि झायसि,

वित्तं नु जीनो उद पत्थयानो;

आगुं नु गामस्मिमकासि किञ्चि,

कस्मा जनेन न करोसि सक्खिं;

सक्खी न सम्पज्जति केनचि ते’’ति.

‘‘सोकस्स मूलं पलिखाय सब्बं,

अनागु झायामि असोचमानो;

छेत्वान सब्बं भवलोभजप्पं,

अनासवो झायामि पमत्तबन्धू’’ति.

‘‘यं वदन्ति मम यिदन्ति, ये वदन्ति ममन्ति च;

एत्थ चे ते मनो अत्थि, न मे समण मोक्खसी’’ति.

‘‘यं वदन्ति न तं मय्हं, ये वदन्ति न ते अहं;

एवं पापिम जानाहि, न मे मग्गम्पि दक्खसी’’ति.

‘‘सचे मग्गं अनुबुद्धं, खेमं अमतगामिनं;

अपेहि गच्छ त्वमेवेको, किमञ्ञमनुसाससी’’ति.

‘‘अमच्चुधेय्यं पुच्छन्ति, ये जना पारगामिनो;

तेसाहं पुट्ठो अक्खामि, यं सच्चं तं निरूपधि’’न्ति.

‘‘सेय्यथापि, भन्ते, गामस्स वा निगमस्स वा अविदूरे पोक्खरणी. तत्रस्स कक्कटको. अथ खो, भन्ते, सम्बहुला कुमारका वा कुमारिकायो वा तम्हा गामा वा निगमा वा निक्खमित्वा येन सा पोक्खरणी तेनुपसङ्कमेय्युं; उपसङ्कमित्वा तं कक्कटकं उदका उद्धरित्वा थले पतिट्ठपेय्युं. यं यदेव हि सो, भन्ते, कक्कटको अळं अभिनिन्नामेय्य तं तदेव ते कुमारका वा कुमारिकायो वा कट्ठेन वा कथलाय वा सञ्छिन्देय्युं सम्भञ्जेय्युं सम्पलिभञ्जेय्युं. एवञ्हि सो, भन्ते, कक्कटको सब्बेहि अळेहि सञ्छिन्नेहि सम्भग्गेहि सम्पलिभग्गेहि अभब्बो तं पोक्खरणिं ओतरितुं. एवमेव खो, भन्ते, यानि कानिचि विसूकायिकानि [यानि विसुकायिकानि (सी. पी. क.)] विसेवितानि विप्फन्दितानि, सब्बानि तानि [कानिचि कानिचि सब्बानि (सी. पी. क.)] भगवता सञ्छिन्नानि सम्भग्गानि सम्पलिभग्गानि. अभब्बो दानाहं, भन्ते, पुन भगवन्तं उपसङ्कमितुं यदिदं ओतारापेक्खो’’ति. अथ खो मारो पापिमा भगवतो सन्तिके इमा निब्बेजनीया गाथायो अभासि –

‘‘मेदवण्णञ्च पासाणं, वायसो अनुपरियगा;

अपेत्थ मुदुं विन्देम, अपि अस्सादना सिया.

‘‘अलद्धा तत्थ अस्सादं, वायसेत्तो अपक्कमे;

काकोव सेलमासज्ज, निब्बिज्जापेम गोतमा’’ति.

५. मारधीतुसुत्तं

१६१. अथ खो मारो पापिमा भगवतो सन्तिके इमा निब्बेजनीया गाथायो अभासित्वा तम्हा ठाना अपक्कम्म भगवतो अविदूरे पथवियं पल्लङ्केन निसीदि तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो कट्ठेन भूमिं विलिखन्तो. अथ खो तण्हा च अरति च रगा च मारधीतरो येन मारो पापिमा तेनुपसङ्कमिंसु; उपसङ्कमित्वा मारं पापिमन्तं गाथाय अज्झभासिंसु –

‘‘केनासि दुम्मनो तात, पुरिसं कं नु सोचसि;

मयं तं रागपासेन, आरञ्ञमिव कुञ्जरं;

बन्धित्वा आनयिस्साम, वसगो ते भविस्सती’’ति.

‘‘अरहं सुगतो लोके, न रागेन सुवानयो;

मारधेय्यं अतिक्कन्तो, तस्मा सोचामहं भुस’’न्ति.

अथ खो तण्हा च अरति च रगा च मारधीतरो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति. अथ खो भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो.

अथ खो तण्हा च अरति च रगा च मारधीतरो एकमन्तं अपक्कम्म एवं समचिन्तेसुं – ‘‘उच्चावचा खो पुरिसानं अधिप्पाया. यंनून मयं एकसतं एकसतं कुमारिवण्णसतं अभिनिम्मिनेय्यामा’’ति. अथ खो तण्हा च अरति च रगा च मारधीतरो एकसतं एकसतं कुमारिवण्णसतं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो.

अथ खो तण्हा च अरति च रगा च मारधीतरो एकमन्तं अपक्कम्म एवं समचिन्तेसुं – ‘‘उच्चावचा खो पुरिसानं अधिप्पाया . यंनून मयं एकसतं एकसतं अविजातवण्णसतं अभिनिम्मिनेय्यामा’’ति. अथ खो तण्हा च अरति च रगा च मारधीतरो एकसतं एकसतं अविजातवण्णसतं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो.

अथ खो तण्हा च…पे… यंनून मयं एकसतं एकसतं सकिं विजातवण्णसतं अभिनिम्मिनेय्यामाति. अथ खो तण्हा च…पे… सकिं विजातवण्णसतं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो.

अथ खो तण्हा च…पे… यंनून मयं एकसतं एकसतं दुविजातवण्णसतं अभिनिम्मिनेय्यामाति. अथ खो तण्हा च…पे… दुविजातवण्णसतं अभिनिम्मिनित्वा येन भगवा…पे… यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो. अथ खो तण्हा च…पे… मज्झिमित्थिवण्णसतं अभिनिम्मिनेय्यामाति. अथ खो तण्हा च…पे… मज्झिमित्थिवण्णसतं अभिनिम्मिनित्वा…पे… अनुत्तरे उपधिसङ्खये विमुत्तो.

अथ खो तण्हा च…पे… महित्थिवण्णसतं अभिनिम्मिनेय्यामाति . अथ खो तण्हा च…पे… महित्थिवण्णसतं अभिनिम्मिनित्वा येन भगवा…पे… अनुत्तरे उपधिसङ्खये विमुत्तो. अथ खो तण्हा च अरति च रगा च मारधीतरो एकमन्तं अपक्कम्म एतदवोचुं – सच्चं किर नो पिता अवोच –

‘‘अरहं सुगतो लोके, न रागेन सुवानयो;

मारधेय्यं अतिक्कन्तो, तस्मा सोचामहं भुस’’न्ति.

‘‘यञ्हि मयं समणं वा ब्राह्मणं वा अवीतरागं इमिना उपक्कमेन उपक्कमेय्याम हदयं वास्स फलेय्य, उण्हं लोहितं वा मुखतो उग्गच्छेय्य, उम्मादं वा पापुणेय्य चित्तक्खेपं वा. सेय्यथा वा पन नळो हरितो लुतो उस्सुस्सति विसुस्सति मिलायति; एवमेव उस्सुस्सेय्य विसुस्सेय्य मिलायेय्या’’ति.

अथ खो तण्हा च अरति च रगा च मारधीतरो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो तण्हा मारधीता भगवन्तं गाथाय अज्झभासि –

‘‘सोकावतिण्णो नु वनम्हि झायसि,

वित्तं नु जीनो उद पत्थयानो;

आगुं नु गामस्मिमकासि किञ्चि,

कस्मा जनेन न करोसि सक्खिं;

सक्खी न सम्पज्जति केनचि ते’’ति.

‘‘अत्थस्स पत्तिं हदयस्स सन्तिं,

जेत्वान सेनं पियसातरूपं;

एकोहं [एकाहं (स्या. कं. पी. क.)] झायं सुखमनुबोधिं,

तस्मा जनेन न करोमि सक्खिं;

सक्खी न सम्पज्जति केनचि मे’’ति.

अथ खो अरति [अरति च (क.)] मारधीता भगवन्तं गाथाय अज्झभासि –

‘‘कथं विहारीबहुलोध भिक्खु,

पञ्चोघतिण्णो अतरीध छट्ठं;

कथं झायिं [कथं झायं (स्या. कं. पी.), कथज्झायं (क.)] बहुलं कामसञ्ञा,

परिबाहिरा होन्ति अलद्ध यो त’’न्ति.

‘‘पस्सद्धकायो सुविमुत्तचित्तो,

असङ्खरानो सतिमा अनोको;

अञ्ञाय धम्मं अवितक्कझायी,

न कुप्पति न सरति न थिनो [न कुप्पती नस्सरती न थीनो (सी.)].

‘‘एवंविहारीबहुलोध भिक्खु,

पञ्चोघतिण्णो अतरीध छट्ठं;

एवं झायिं बहुलं कामसञ्ञा,

परिबाहिरा होन्ति अलद्ध यो त’’न्ति.

अथ खो रगा [रगाच (क.)] मारधीता भगवतो सन्तिके गाथाय अज्झभासि –

‘‘अच्छेज्ज तण्हं गणसङ्घचारी,

अद्धा चरिस्सन्ति [तरिस्सन्ति (सी.)] बहू च सद्धा;

बहुं वतायं जनतं अनोको,

अच्छेज्ज नेस्सति मच्चुराजस्स पार’’न्ति.

‘‘नयन्ति वे महावीरा, सद्धम्मेन तथागता;

धम्मेन नयमानानं, का उसूया विजानत’’न्ति.

अथ खो तण्हा च अरति च रगा च मारधीतरो येन मारो पापिमा तेनुपसङ्कमिंसु. अद्दसा खो मारो पापिमा तण्हञ्च अरतिञ्च रगञ्च मारधीतरो दूरतोव आगच्छन्तियो. दिस्वान गाथाहि अज्झभासि –

‘‘बाला कुमुदनाळेहि, पब्बतं अभिमत्थथ [अभिमन्थथ (सी.)];

गिरिं नखेन खनथ, अयो दन्तेहि खादथ.

‘‘सेलंव सिरसूहच्च [सिरसि ऊहच्च (सी.), सिरसि ओहच्च (स्या. कं.)], पाताले गाधमेसथ;

खाणुंव उरसासज्ज, निब्बिज्जापेथ गोतमा’’ति.

‘‘दद्दल्लमाना आगञ्छुं, तण्हा च अरती रगा;

ता तत्थ पनुदी सत्था, तूलं भट्ठंव मालुतो’’ति.

ततियो वग्गो.

तस्सुद्दानं –

सम्बहुला समिद्धि च, गोधिकं सत्तवस्सानि;

धीतरं देसितं बुद्ध, सेट्ठेन इमं मारपञ्चकन्ति.

मारसंयुत्तं समत्तं.