📜

५. भिक्खुनीसंयुत्तं

१. आळविकासुत्तं

१६२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आळविका भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि विवेकत्थिनी. अथ खो मारो पापिमा आळविकाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो विवेकम्हा चावेतुकामो येन आळविका भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा आळविकं भिक्खुनिं गाथाय अज्झभासि –

‘‘नत्थि निस्सरणं लोके, किं विवेकेन काहसि;

भुञ्जस्सु कामरतियो, माहु पच्छानुतापिनी’’ति.

अथ खो आळविकाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो आळविकाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो विवेकम्हा चावेतुकामो गाथं भासती’’ति. अथ खो आळविका भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘अत्थि निस्सरणं लोके, पञ्ञाय मे सुफुस्सितं [सुफस्सितं (सी. पी.)];

पमत्तबन्धु पापिम, न त्वं जानासि तं पदं.

‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं त्वं कामरतिं ब्रूसि, अरति मय्ह सा अहू’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं आळविका भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

२. सोमासुत्तं

१६३. सावत्थिनिदानं . अथ खो सोमा भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा सोमाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन सोमा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा सोमं भिक्खुनिं गाथाय अज्झभासि –

‘‘यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवं;

न तं द्वङ्गुलपञ्ञाय, सक्का पप्पोतुमित्थिया’’ति.

अथ खो सोमाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो सोमाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति. अथ खो सोमा भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘इत्थिभावो किं कयिरा, चित्तम्हि सुसमाहिते;

ञाणम्हि वत्तमानम्हि, सम्मा धम्मं विपस्सतो.

‘‘यस्स नून सिया एवं, इत्थाहं पुरिसोति वा;

किञ्चि वा पन अञ्ञस्मि [अस्मीति (स्या. कं. पी.)], तं मारो वत्तुमरहती’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं सोमा भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

३. किसागोतमीसुत्तं

१६४. सावत्थिनिदानं. अथ खो किसागोतमी भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि , दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा किसागोतमिया भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन किसागोतमी भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा किसागोतमिं भिक्खुनिं गाथाय अज्झभासि –

‘‘किं नु त्वं मतपुत्ताव, एकमासि रुदम्मुखी;

वनमज्झगता एका, पुरिसं नु गवेससी’’ति.

अथ खो किसागोतमिया भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो किसागोतमिया भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति.

अथ खो किसागोतमी भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘अच्चन्तं मतपुत्ताम्हि, पुरिसा एतदन्तिका;

न सोचामि न रोदामि, न तं भायामि आवुसो.

‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो;

जेत्वान मच्चुनो [जेत्वा नमुचिनो (सी.)] सेनं, विहरामि अनासवा’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं किसागोतमी भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

४. विजयासुत्तं

१६५. सावत्थिनिदानं. अथ खो विजया भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा विजयाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन विजया भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा विजयं भिक्खुनिं गाथाय अज्झभासि –

‘‘दहरा त्वं रूपवती, अहञ्च दहरो सुसु;

पञ्चङ्गिकेन तुरियेन, एहय्येभिरमामसे’’ति [एहि अय्ये रमामसेति (सी.)].

अथ खो विजयाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो विजयाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति. अथ खो विजया भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

निय्यातयामि तुय्हेव, मार नाहं तेनत्थिका.

‘‘इमिना पूतिकायेन, भिन्दनेन पभङ्गुना;

अट्टीयामि हरायामि, कामतण्हा समूहता.

‘‘ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो [आरुप्पट्ठायिनो (सी. पी.)];

या च सन्ता समापत्ति, सब्बत्थ विहतो तमो’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं विजया भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

५. उप्पलवण्णासुत्तं

१६६. सावत्थिनिदानं. अथ खो उप्पलवण्णा भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे… अञ्ञतरस्मिं सुपुप्फितसालरुक्खमूले अट्ठासि. अथ खो मारो पापिमा उप्पलवण्णाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन उप्पलवण्णा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा उप्पलवण्णं भिक्खुनिं गाथाय अज्झभासि –

‘‘सुपुप्फितग्गं उपगम्म भिक्खुनि,

एका तुवं तिट्ठसि सालमूले;

न चत्थि ते दुतिया वण्णधातु,

बाले न त्वं भायसि धुत्तकान’’न्ति.

अथ खो उप्पलवण्णाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो उप्पलवण्णाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति. अथ खो उप्पलवण्णा भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘सतं सहस्सानिपि धुत्तकानं,

इधागता तादिसका भवेय्युं;

लोमं न इञ्जामि न सन्तसामि,

न मार भायामि तमेकिकापि.

‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते;

पखुमन्तरिकायम्पि, तिट्ठन्तिं मं न दक्खसि.

‘‘चित्तस्मिं वसीभूताम्हि, इद्धिपादा सुभाविता;

सब्बबन्धनमुत्ताम्हि, न तं भायामि आवुसो’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं उप्पलवण्णा भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

६. चालासुत्तं

१६७. सावत्थिनिदानं. अथ खो चाला भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा येन चाला भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा चालं भिक्खुनिं एतदवोच – ‘‘किं नु त्वं, भिक्खुनि, न रोचेसी’’ति? ‘‘जातिं ख्वाहं, आवुसो, न रोचेमी’’ति.

‘‘किं नु जातिं न रोचेसि, जातो कामानि भुञ्जति;

को नु तं इदमादपयि, जातिं मा रोच [मा रोचेसि (सी. पी.)] भिक्खुनी’’ति.

‘‘जातस्स मरणं होति, जातो दुक्खानि फुस्सति [पस्सति (सी. पी.)];

बन्धं वधं परिक्लेसं, तस्मा जातिं न रोचये.

‘‘बुद्धो धम्ममदेसेसि, जातिया समतिक्कमं;

सब्बदुक्खप्पहानाय, सो मं सच्चे निवेसयि.

‘‘ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो;

निरोधं अप्पजानन्ता, आगन्तारो पुनब्भव’’न्ति.

अथ खो मारो पापिमा ‘‘जानाति मं चाला भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

७. उपचालासुत्तं

१६८. सावत्थिनिदानं . अथ खो उपचाला भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा येन उपचाला भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा उपचालं भिक्खुनिं एतदवोच – ‘‘कत्थ नु त्वं, भिक्खुनि, उप्पज्जितुकामा’’ति? ‘‘न ख्वाहं, आवुसो, कत्थचि उप्पज्जितुकामा’’ति.

‘‘तावतिंसा च यामा च, तुसिता चापि देवता;

निम्मानरतिनो देवा, ये देवा वसवत्तिनो;

तत्थ चित्तं पणिधेहि, रतिं पच्चनुभोस्ससी’’ति.

‘‘तावतिंसा च यामा च, तुसिता चापि देवता;

निम्मानरतिनो देवा, ये देवा वसवत्तिनो;

कामबन्धनबद्धा ते, एन्ति मारवसं पुन.

‘‘सब्बो आदीपितो [सब्बोव आदित्तो (स्या. कं.)] लोको, सब्बो लोको पधूपितो;

सब्बो पज्जलितो [पज्जलितो (सब्बत्थ)] लोको, सब्बो लोको पकम्पितो.

‘‘अकम्पितं अपज्जलितं [अचलितं (सी. स्या. कं. पी.)], अपुथुज्जनसेवितं;

अगति यत्थ मारस्स, तत्थ मे निरतो मनो’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं उपचाला भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

८. सीसुपचालासुत्तं

१६९. सावत्थिनिदानं . अथ खो सीसुपचाला [सीसूपचाला (सी.)] भिक्खुनी पुब्बण्हसमयं निवासेत्वा …पे… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा येन सीसुपचाला भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा सीसुपचालं भिक्खुनिं एतदवोच – ‘‘कस्स नु त्वं, भिक्खुनि, पासण्डं रोचेसी’’ति? ‘‘न ख्वाहं, आवुसो, कस्सचि पासण्डं रोचेमी’’ति.

‘‘कं नु उद्दिस्स मुण्डासि, समणी विय दिस्ससि;

न च रोचेसि पासण्डं, किमिव चरसि मोमूहा’’ति.

‘‘इतो बहिद्धा पासण्डा, दिट्ठीसु पसीदन्ति ते;

न तेसं धम्मं रोचेमि, ते धम्मस्स अकोविदा.

‘‘अत्थि सक्यकुले जातो, बुद्धो अप्पटिपुग्गलो;

सब्बाभिभू मारनुदो, सब्बत्थमपराजितो.

‘‘सब्बत्थ मुत्तो असितो, सब्बं पस्सति चक्खुमा;

सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिसङ्खये;

सो मय्हं भगवा सत्था, तस्स रोचेमि सासन’’न्ति.

अथ खो मारो पापिमा ‘‘जानाति मं सीसुपचाला भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

९. सेलासुत्तं

१७०. सावत्थिनिदानं . अथ खो सेला भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा सेलाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो…पे… सेलं भिक्खुनिं गाथाय अज्झभासि –

‘‘केनिदं पकतं बिम्बं, क्वनु [क्वन्नु (सी. पी.), क्वचि (स्या. कं. क.)] बिम्बस्स कारको;

क्वनु बिम्बं समुप्पन्नं, क्वनु बिम्बं निरुज्झती’’ति.

अथ खो सेलाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो सेलाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति. अथ खो सेला भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘नयिदं अत्तकतं [नयिदं पकतं (स्या. कं.)] बिम्बं, नयिदं परकतं [नयिदं पकतं (स्या. कं.)] अघं;

हेतुं पटिच्च सम्भूतं, हेतुभङ्गा निरुज्झति.

‘‘यथा अञ्ञतरं बीजं, खेत्ते वुत्तं विरूहति;

पथवीरसञ्चागम्म, सिनेहञ्च तदूभयं.

‘‘एवं खन्धा च धातुयो, छ च आयतना इमे;

हेतुं पटिच्च सम्भूता, हेतुभङ्गा निरुज्झरे’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं सेला भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

१०. वजिरासुत्तं

१७१. सावत्थिनिदानं . अथ खो वजिरा भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा वजिराय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन वजिरा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा वजिरं भिक्खुनिं गाथाय अज्झभासि –

‘‘केनायं पकतो सत्तो, कुवं सत्तस्स कारको;

कुवं सत्तो समुप्पन्नो, कुवं सत्तो निरुज्झती’’ति.

अथ खो वजिराय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो वजिराय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति. अथ खो वजिरा भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा, मारं पापिमन्तं गाथाहि पच्चभासि –

‘‘किं नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.

‘‘यथा हि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति [सम्मति (स्या. कं.)].

‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;

नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति.

अथ खो मारो पापिमा ‘‘जानाति मं वजिरा भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति.

भिक्खुनीसंयुत्तं समत्तं.

तस्सुद्दानं –

आळविका च सोमा च, गोतमी विजया सह;

उप्पलवण्णा च चाला, उपचाला सीसुपचाला च;

सेला वजिराय ते दसाति.