📜

६. ब्रह्मसंयुत्तं

१. पठमवग्गो

१. ब्रह्मायाचनसुत्तं

१७२. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं इदप्पच्चयतापटिच्चसमुप्पादो. इदम्पि खो ठानं दुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. अहञ्चेव खो पन धम्मं देसेय्यं; परे च मे न आजानेय्युं; सो ममस्स किलमथो, सा ममस्स विहेसा’’ति. अपिस्सु भगवन्तं इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –

‘‘किच्छेन मे अधिगतं, हलं दानि पकासितुं;

रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.

‘‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं;

रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’ति [तमोक्खन्धेन आवुताति (सी. स्या. कं. पी.)].

इतिह भगवतो पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति, नो धम्मदेसनाय.

अथ खो ब्रह्मुनो सहम्पतिस्स भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय एतदहोसि – ‘‘नस्सति वत भो लोको, विनस्सति वत भो लोको, यत्र हि नाम तथागतस्स अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्कताय चित्तं नमति [नमिस्सति (?)], नो धम्मदेसनाया’’ति. अथ खो ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं निहन्त्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं. सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति. भविस्सन्ति धम्मस्स अञ्ञातारो’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वा अथापरं एतदवोच –

‘‘पातुरहोसि मगधेसु पुब्बे,

धम्मो असुद्धो समलेहि चिन्तितो;

अपापुरेतं [अवापुरेतं (सी.)] अमतस्स द्वारं,

सुणन्तु धम्मं विमलेनानुबुद्धं.

‘‘सेले यथा पब्बतमुद्धनिट्ठितो,

यथापि पस्से जनतं समन्ततो;

तथूपमं धम्ममयं सुमेध,

पासादमारुय्ह समन्तचक्खु;

सोकावतिण्णं [सोकावकिण्णं (सी.)] जनतमपेतसोको,

अवेक्खस्सु जातिजराभिभूतं.

‘‘उट्ठेहि वीर विजितसङ्गाम,

सत्थवाह अनण [अणण (रूपसिद्धिटीका)] विचर लोके;

देसस्सु [देसेतु (स्या. कं. पी. क.)] भगवा धम्मं,

अञ्ञातारो भविस्सन्ती’’ति.

अथ खो भगवा ब्रह्मुनो च अज्झेसनं विदित्वा सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसि. अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने [दस्साविनो (सी. स्या. कं. पी.)] विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तो निमुग्गपोसीनि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदका अच्चुग्गम्म ठितानि [तिट्ठन्ति (सी. स्या. कं. पी.)] अनुपलित्तानि उदकेन; एवमेव भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते. दिस्वान ब्रह्मानं सहम्पतिं गाथाय पच्चभासि –

‘‘अपारुता तेसं अमतस्स द्वारा,

ये सोतवन्तो पमुञ्चन्तु सद्धं;

विहिंससञ्ञी पगुणं न भासिं,

धम्मं पणीतं मनुजेसु ब्रह्मे’’ति.

अथ खो ब्रह्मा सहम्पति ‘‘कतावकासो खोम्हि भगवता धम्मदेसनाया’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

२. गारवसुत्तं

१७३. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, कं नु ख्वाहं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा [गरुकत्वा (सी. स्या. कं. पी.)] उपनिस्साय विहरेय्य’’न्ति?

अथ खो भगवतो एतदहोसि – ‘‘अपरिपुण्णस्स खो सीलक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं . न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अत्तना सीलसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.

‘‘अपरिपुण्णस्स खो समाधिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके लोके…पे… अत्तना समाधिसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.

‘‘अपरिपुण्णस्स पञ्ञाक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके…पे… अत्तना पञ्ञासम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.

‘‘अपरिपुण्णस्स खो विमुत्तिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके…पे… अत्तना विमुत्तिसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.

‘‘अपरिपुण्णस्स खो विमुत्तिञाणदस्सनक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अत्तना विमुत्तिञाणदस्सनसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. यंनूनाहं य्वायं धम्मो मया अभिसम्बुद्धो तमेव धम्मं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’न्ति.

अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘एवमेतं , भगवा, एवमेतं, सुगत! येपि ते, भन्ते, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो धम्मञ्ञेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिंसु; येपि ते, भन्ते, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो धम्मञ्ञेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिस्सन्ति. भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो धम्मञ्ञेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरतू’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वा अथापरं एतदवोच –

‘‘ये च अतीता सम्बुद्धा, ये च बुद्धा अनागता;

यो चेतरहि सम्बुद्धो, बहूनं [बहुन्नं (सी. स्या. कं. पी.)] सोकनासनो.

‘‘सब्बे सद्धम्मगरुनो, विहंसु [विहरिंसु (सी. स्या. कं. पी.)] विहरन्ति च;

तथापि विहरिस्सन्ति, एसा बुद्धान धम्मता.

‘‘तस्मा हि अत्तकामेन [अत्थकामेन (सी. पी. क.)], महत्तमभिकङ्खता;

सद्धम्मो गरुकातब्बो, सरं बुद्धान सासन’’न्ति.

३. ब्रह्मदेवसुत्तं

१७४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरिस्सा ब्राह्मणिया ब्रह्मदेवो नाम पुत्तो भगवतो सन्तिके अगारस्मा अनगारियं पब्बजितो होति.

अथ खो आयस्मा ब्रह्मदेवो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति , वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा ब्रह्मदेवो अरहतं अहोसि.

अथ खो आयस्मा ब्रह्मदेवो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं सपदानं पिण्डाय चरमानो येन सकमातु निवेसनं तेनुपसङ्कमि. तेन खो पन समयेन आयस्मतो ब्रह्मदेवस्स माता ब्राह्मणी ब्रह्मुनो आहुतिं निच्चं पग्गण्हाति . अथ खो ब्रह्मुनो सहम्पतिस्स एतदहोसि – ‘‘अयं खो आयस्मतो ब्रह्मदेवस्स माता ब्राह्मणी ब्रह्मुनो आहुतिं निच्चं पग्गण्हाति. यंनूनाहं तं उपसङ्कमित्वा संवेजेय्य’’न्ति. अथ खो ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो आयस्मतो ब्रह्मदेवस्स मातु निवेसने पातुरहोसि. अथ खो ब्रह्मा सहम्पति वेहासं ठितो आयस्मतो ब्रह्मदेवस्स मातरं ब्राह्मणिं गाथाय अज्झभासि –

‘‘दूरे इतो ब्राह्मणि ब्रह्मलोको,

यस्साहुतिं पग्गण्हासि निच्चं;

नेतादिसो ब्राह्मणि ब्रह्मभक्खो,

किं जप्पसि ब्रह्मपथं अजानं [अजानन्ती (सी. पी. क.)].

‘‘एसो हि ते ब्राह्मणि ब्रह्मदेवो,

निरूपधिको अतिदेवपत्तो;

अकिञ्चनो भिक्खु अनञ्ञपोसी,

यो ते सो [ते सो (सी. पी.), यो ते स (?)] पिण्डाय घरं पविट्ठो.

‘‘आहुनेय्यो वेदगु भावितत्तो,

नरानं देवानञ्च दक्खिणेय्यो;

बाहित्वा पापानि अनूपलित्तो,

घासेसनं इरियति सीतिभूतो.

‘‘न तस्स पच्छा न पुरत्थमत्थि,

सन्तो विधूमो अनिघो निरासो;

निक्खित्तदण्डो तसथावरेसु,

सो त्याहुतिं भुञ्जतु अग्गपिण्डं.

‘‘विसेनिभूतो उपसन्तचित्तो,

नागोव दन्तो चरति अनेजो;

भिक्खु सुसीलो सुविमुत्तचित्तो,

सो त्याहुतिं भुञ्जतु अग्गपिण्डं.

‘‘तस्मिं पसन्ना अविकम्पमाना,

पतिट्ठपेहि दक्खिणं दक्खिणेय्ये;

करोहि पुञ्ञं सुखमायतिकं,

दिस्वा मुनिं ब्राह्मणि ओघतिण्ण’’न्ति.

‘‘तस्मिं पसन्ना अविकम्पमाना,

पतिट्ठपेसि दक्खिणं दक्खिणेय्ये;

अकासि पुञ्ञं सुखमायतिकं,

दिस्वा मुनिं ब्राह्मणी ओघतिण्ण’’न्ति.

४. बकब्रह्मसुत्तं

१७५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन बकस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘इदं निच्चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति, इतो च पनञ्ञं उत्तरिं [उत्तरिं (सी. स्या. कं. पी.)] निस्सरणं नत्थी’’ति.

अथ खो भगवा बकस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अद्दसा खो बको ब्रह्मा भगवन्तं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोच – ‘‘एहि खो मारिस, स्वागतं ते, मारिस! चिरस्सं खो मारिस! इमं परियायमकासि यदिदं इधागमनाय. इदञ्हि, मारिस, निच्चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति. इतो च पनञ्ञं उत्तरि निस्सरणं नत्थी’’ति.

एवं वुत्ते, भगवा बकं ब्रह्मानं एतदवोच – ‘‘अविज्जागतो वत, भो, बको ब्रह्मा; अविज्जागतो वत, भो, बको ब्रह्मा. यत्र हि नाम अनिच्चंयेव समानं निच्चन्ति वक्खति, अधुवंयेव समानं धुवन्ति वक्खति, असस्सतंयेव समानं सस्सतन्ति वक्खति, अकेवलंयेव समानं केवलन्ति वक्खति, चवनधम्मंयेव समानं अचवनधम्मन्ति वक्खति. यत्थ च पन जायति च जीयति च मीयति च चवति च उपपज्जति च, तञ्च तथा वक्खति – ‘इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति’. सन्तञ्च पनञ्ञं उत्तरि निस्सरणं, ‘नत्थञ्ञं उत्तरि निस्सरण’न्ति वक्खती’’ति.

‘‘द्वासत्तति गोतम पुञ्ञकम्मा,

वसवत्तिनो जातिजरं अतीता;

अयमन्तिमा वेदगू ब्रह्मुपपत्ति,

अस्माभिजप्पन्ति जना अनेका’’ति.

‘‘अप्पञ्हि एतं न हि दीघमायु,

यं त्वं बक मञ्ञसि दीघमायुं;

सतं सहस्सानं [सहस्सान (स्या. कं.)] निरब्बुदानं,

आयुं पजानामि तवाहं ब्रह्मे’’ति.

‘‘अनन्तदस्सी भगवाहमस्मि,

जातिजरं सोकमुपातिवत्तो;

किं मे पुराणं वतसीलवत्तं,

आचिक्ख मे तं यमहं विजञ्ञा’’ति.

‘‘यं त्वं अपायेसि बहू मनुस्से,

पिपासिते घम्मनि सम्परेते;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामि.

‘‘यं एणिकूलस्मिं जनं गहीतं,

अमोचयी गय्हकं नीयमानं;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामि.

‘‘गङ्गाय सोतस्मिं गहीतनावं,

लुद्देन नागेन मनुस्सकम्या;

पमोचयित्थ बलसा पसय्ह,

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामि.

‘‘कप्पो च ते बद्धचरो अहोसिं,

सम्बुद्धिमन्तं [सम्बुद्धिवन्तं (बहूसु)] वतिनं अमञ्ञि;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति.

‘‘अद्धा पजानासि ममेतमायुं,

अञ्ञेपि [अञ्ञम्पि (सी. पी.)] जानासि तथा हि बुद्धो;

तथा हि त्यायं जलितानुभावो,

ओभासयं तिट्ठति ब्रह्मलोक’’न्ति.

५. अञ्ञतरब्रह्मसुत्तं

१७६. सावत्थिनिदानं . तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘नत्थि सो समणो वा ब्राह्मणो वा यो इध आगच्छेय्या’’ति. अथ खो भगवा तस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो…पे… तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो भगवा तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा.

अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो पुरत्थिमं दिसं निस्साय [उपनिस्साय (सी.)] तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा महाकस्सपो भगवन्तं दिब्बेन चक्खुना…पे… दिस्वान – सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकस्सपो दक्खिणं दिसं निस्साय तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

अथ खो आयस्मतो महाकप्पिनस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा महाकप्पिनो भगवन्तं दिब्बेन चक्खुना…पे… तेजोधातुं समापन्नं. दिस्वान – सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकप्पिनो पच्छिमं दिसं निस्साय तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा अनुरुद्धो…पे… तेजोधातुं समापन्नं. दिस्वान – सेय्यथापि नाम बलवा पुरिसो…पे… तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा अनुरुद्धो उत्तरं दिसं निस्साय तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मानं गाथाय अज्झभासि –

‘‘अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सर’’न्ति.

‘‘न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;

पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो’’ति.

अथ खो भगवा तं ब्रह्मानं संवेजेत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – तस्मिं ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसि. अथ खो सो ब्रह्मा अञ्ञतरं ब्रह्मपारिसज्जं आमन्तेसि – ‘‘एहि त्वं, मारिस, येनायस्मा महामोग्गल्लानो तेनुपसङ्कम; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एवं वदेहि – ‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा ; सेय्यथापि भवं मोग्गल्लानो कस्सपो कप्पिनो अनुरुद्धो’’’ति? ‘‘एवं, मारिसा’’ति खो सो ब्रह्मपारिसज्जो तस्स ब्रह्मुनो पटिस्सुत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा; सेय्यथापि भवं मोग्गल्लानो कस्सपो कप्पिनो अनुरुद्धो’’ति? अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मपारिसज्जं गाथाय अज्झभासि –

‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.

अथ खो सो ब्रह्मपारिसज्जो आयस्मतो महामोग्गल्लानस्स भासितं अभिनन्दित्वा अनुमोदित्वा येन सो ब्रह्मा तेनुपसङ्कमि; उपसङ्कमित्वा तं ब्रह्मानं एतदवोच – ‘‘आयस्मा मारिस, महामोग्गल्लानो एवमाह –

‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.

इदमवोच सो ब्रह्मपारिसज्जो. अत्तमनो च सो ब्रह्मा तस्स ब्रह्मपारिसज्जस्स भासितं अभिनन्दीति.

६. ब्रह्मलोकसुत्तं

१७७. सावत्थिनिदानं. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं [पच्चेकद्वारबाहं (पी. क.)] उपनिस्साय अट्ठंसु. अथ खो सुब्रह्मा पच्चेकब्रह्मा सुद्धावासं पच्चेकब्रह्मानं एतदवोच – ‘‘अकालो खो ताव, मारिस, भगवन्तं पयिरुपासितुं; दिवाविहारगतो भगवा पटिसल्लीनो च. असुको च ब्रह्मलोको इद्धो चेव फीतो च, ब्रह्मा च तत्र पमादविहारं विहरति. आयाम, मारिस, येन सो ब्रह्मलोको तेनुपसङ्कमिस्साम; उपसङ्कमित्वा तं ब्रह्मानं संवेजेय्यामा’’ति. ‘‘एवं , मारिसा’’ति खो सुद्धावासो पच्चेकब्रह्मा सुब्रह्मुनो पच्चेकब्रह्मुनो पच्चस्सोसि.

अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा – सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव – भगवतो पुरतो अन्तरहिता तस्मिं ब्रह्मलोके पातुरहेसुं. अद्दसा खो सो ब्रह्मा ते ब्रह्मानो दूरतोव आगच्छन्ते. दिस्वान ते ब्रह्मानो एतदवोच – ‘‘हन्द कुतो नु तुम्हे, मारिसा, आगच्छथा’’ति? ‘‘आगता खो मयं, मारिस, अम्ह तस्स भगवतो सन्तिका अरहतो सम्मासम्बुद्धस्स. गच्छेय्यासि पन त्वं, मारिस, तस्स भगवतो उपट्ठानं अरहतो सम्मासम्बुद्धस्सा’’ति?

एवं वुत्तो [एवं वुत्ते (सी. स्या. कं.)] खो सो ब्रह्मा तं वचनं अनधिवासेन्तो सहस्सक्खत्तुं अत्तानं अभिनिम्मिनित्वा सुब्रह्मानं पच्चेकब्रह्मानं एतदवोच – ‘‘पस्ससि मे नो त्वं, मारिस, एवरूपं इद्धानुभाव’’न्ति? ‘‘पस्सामि खो त्याहं, मारिस, एवरूपं इद्धानुभाव’’न्ति. ‘‘सो ख्वाहं, मारिस, एवंमहिद्धिको एवंमहानुभावो कस्स अञ्ञस्स समणस्स वा ब्राह्मणस्स वा उपट्ठानं गमिस्सामी’’ति?

अथ खो सुब्रह्मा पच्चेकब्रह्मा द्विसहस्सक्खत्तुं अत्तानं अभिनिम्मिनित्वा तं ब्रह्मानं एतदवोच – ‘‘पस्ससि मे नो त्वं, मारिस, एवरूपं इद्धानुभाव’’न्ति? ‘‘पस्सामि खो त्याहं, मारिस, एवरूपं इद्धानुभाव’’न्ति. ‘‘तया च खो, मारिस, मया च स्वेव भगवा महिद्धिकतरो चेव महानुभावतरो च. गच्छेय्यासि त्वं, मारिस, तस्स भगवतो उपट्ठानं अरहतो सम्मासम्बुद्धस्सा’’ति? अथ खो सो ब्रह्मा सुब्रह्मानं पच्चेकब्रह्मानं गाथाय अज्झभासि –

‘‘तयो सुपण्णा चतुरो च हंसा,

ब्यग्घीनिसा पञ्चसता च झायिनो;

तयिदं विमानं जलते च [जलतेव (पी. क.)] ब्रह्मे,

ओभासयं उत्तरस्सं दिसाय’’न्ति.

‘‘किञ्चापि ते तं जलते विमानं,

ओभासयं उत्तरस्सं दिसायं;

रूपे रणं दिस्वा सदा पवेधितं,

तस्मा न रूपे रमती सुमेधो’’ति.

अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा तं ब्रह्मानं संवेजेत्वा तत्थेवन्तरधायिंसु . अगमासि च खो सो ब्रह्मा अपरेन समयेन भगवतो उपट्ठानं अरहतो सम्मासम्बुद्धस्साति.

७. कोकालिकसुत्तं

१७८. सावत्थिनिदानं. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं निस्साय अट्ठंसु. अथ खो सुब्रह्मा पच्चेकब्रह्मा कोकालिकं भिक्खुं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘अप्पमेय्यं पमिनन्तो, कोध विद्वा विकप्पये;

अप्पमेय्यं पमायिनं, निवुतं तं मञ्ञे पुथुज्जन’’न्ति.

८. कतमोदकतिस्ससुत्तं

१७९. सावत्थिनिदानं. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं निस्साय अट्ठंसु. अथ खो सुद्धावासो पच्चेकब्रह्मा कतमोदकतिस्सकं [कतमोरकतिस्सकं (सी. स्या. कं.)] भिक्खुं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘अप्पमेय्यं पमिनन्तो, कोध विद्वा विकप्पये;

अप्पमेय्यं पमायिनं, निवुतं तं मञ्ञे अकिस्सव’’न्ति.

९. तुरूब्रह्मसुत्तं

१८०. सावत्थिनिदानं. तेन खो पन समयेन कोकालिको भिक्खु आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो तुरू [तुदु (सी. स्या. कं. पी.)] पच्चेकब्रह्मा अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन कोकालिको भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा वेहासं ठितो कोकालिकं भिक्खुं एतदवोच – ‘‘पसादेहि, कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तं. पेसला सारिपुत्तमोग्गल्लाना’’ति. ‘‘कोसि त्वं, आवुसो’’ति? ‘‘अहं तुरू पच्चेकब्रह्मा’’ति. ‘‘ननु त्वं, आवुसो, भगवता अनागामी ब्याकतो, अथ किञ्चरहि इधागतो? पस्स, यावञ्च ते इदं अपरद्ध’’न्ति.

‘‘पुरिसस्स हि जातस्स, कुठारी [दुधारी (स्या. कं. क.)] जायते मुखे;

याय छिन्दति अत्तानं, बालो दुब्भासितं भणं.

‘‘यो निन्दियं पसंसति,

तं वा निन्दति यो पसंसियो;

विचिनाति मुखेन सो कलिं,

कलिना तेन सुखं न विन्दति.

‘‘अप्पमत्तको अयं कलि,

यो अक्खेसु धनपराजयो;

सब्बस्सापि सहापि अत्तना,

अयमेव महन्ततरो कलि;

यो सुगतेसु मनं पदोसये.

‘‘सतं सहस्सानं निरब्बुदानं,

छत्तिंसति पञ्च च अब्बुदानि;

यमरियगरही [यमरिये गरही (स्या. कं.), यमरियं गरहं (क.)] निरयं उपेति,

वाचं मनञ्च पणिधाय पापक’’न्ति.

१०. कोकालिकसुत्तं

१८१. सावत्थिनिदानं . अथ खो कोकालिको भिक्खु येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो कोकालिको भिक्खु भगवन्तं एतदवोच – ‘‘पापिच्छा, भन्ते, सारिपुत्तमोग्गल्लाना पापिकानं इच्छानं वसं गता’’ति. एवं वुत्ते, भगवा कोकालिकं भिक्खुं एतदवोच – ‘‘मा हेवं, कोकालिक, अवच; मा हेवं, कोकालिक, अवच. पसादेहि, कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तं. पेसला सारिपुत्तमोग्गल्लाना’’ति. दुतियम्पि खो कोकालिको भिक्खु भगवन्तं एतदवोच – ‘‘किञ्चापि मे, भन्ते, भगवा सद्धायिको पच्चयिको; अथ खो पापिच्छाव भन्ते, सारिपुत्तमोग्गल्लाना पापिकानं इच्छानं वसं गता’’ति. दुतियम्पि खो भगवा कोकालिकं भिक्खुं एतदवोच – ‘‘मा हेवं, कोकालिक, अवच; मा हेवं, कोकालिक, अवच. पसादेहि, कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तं. पेसला सारिपुत्तमोग्गल्लाना’’ति. ततियम्पि खो कोकालिको भिक्खु भगवन्तं एतदवोच – ‘‘किञ्चापि…पे… इच्छानं वसं गता’’ति. ततियम्पि खो भगवा कोकालिकं भिक्खुं एतदवोच – ‘‘मा हेवं…पे… पेसला सारिपुत्तमोग्गल्लाना’’ति.

अथ खो कोकालिको भिक्खु उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अचिरपक्कन्तस्स च कोकालिकस्स भिक्खुनो सासपमत्तीहि पीळकाहि [पिळकाहि (सी. पी.)] सब्बो कायो फुटो अहोसि. सासपमत्तियो हुत्वा मुग्गमत्तियो अहेसुं, मुग्गमत्तियो हुत्वा कलायमत्तियो अहेसुं, कलायमत्तियो हुत्वा कोलट्ठिमत्तियो अहेसुं, कोलट्ठिमत्तियो हुत्वा कोलमत्तियो अहेसुं, कोलमत्तियो हुत्वा आमलकमत्तियो अहेसुं, आमलकमत्तियो हुत्वा बेलुवसलाटुकमत्तियो अहेसुं, बेलुवसलाटुकमत्तियो हुत्वा बिल्लमत्तियो अहेसुं, बिल्लमत्तियो हुत्वा पभिज्जिंसु. पुब्बञ्च लोहितञ्च पग्घरिंसु. अथ खो कोकालिको भिक्खु तेनेव आबाधेन कालमकासि . कालङ्कतो च कोकालिको भिक्खु पदुमं निरयं उपपज्जि सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा.

अथ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो ब्रह्मा सहम्पति भगवन्तं एतदवोच – ‘‘कोकालिको, भन्ते, भिक्खु कालङ्कतो. कालङ्कतो च, भन्ते, कोकालिको भिक्खु पदुमं निरयं उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो, भिक्खवे, ब्रह्मा सहम्पति मं एतदवोच – ‘कोकालिको, भन्ते, भिक्खु कालङ्कतो. कालङ्कतो च, भन्ते, कोकालिको भिक्खु पदुमं निरयं उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा’ति. इदमवोच, भिक्खवे , ब्रह्मा सहम्पति, इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति.

एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘कीवदीघं नु खो, भन्ते, पदुमे निरये आयुप्पमाण’’न्ति? ‘‘दीघं खो, भिक्खु, पदुमे निरये आयुप्पमाणं. तं न सुकरं सङ्खातुं – एत्तकानि वस्सानि इति वा, एत्तकानि वस्ससतानि इति वा, एत्तकानि वस्ससहस्सानि इति वा, एत्तकानि वस्ससतसहस्सानि इति वा’’ति. ‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति? ‘‘सक्का , भिक्खू’’ति भगवा अवोच –

‘‘सेय्यथापि, भिक्खु वीसतिखारिको कोसलको तिलवाहो. ततो पुरिसो वस्ससतस्स वस्ससतस्स अच्चयेन एकमेकं तिलं उद्धरेय्य; खिप्पतरं खो सो, भिक्खु, वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव एको अब्बुदो निरयो. सेय्यथापि, भिक्खु, वीसति अब्बुदा निरया, एवमेको निरब्बुदनिरयो. सेय्यथापि, भिक्खु, वीसति निरब्बुदा निरया, एवमेको अबबो निरयो. सेय्यथापि, भिक्खु, वीसति अबबा निरया, एवमेको अटटो निरयो. सेय्यथापि, भिक्खु, वीसति अटटा निरया, एवमेको अहहो निरयो. सेय्यथापि, भिक्खु, वीसति अहहा निरया, एवमेको कुमुदो निरयो. सेय्यथापि, भिक्खु, वीसति कुमुदा निरया, एवमेको सोगन्धिको निरयो. सेय्यथापि, भिक्खु, वीसति सोगन्धिका निरया, एवमेको उप्पलनिरयो. सेय्यथापि, भिक्खु, वीसति उप्पला निरया, एवमेको पुण्डरिको निरयो. सेय्यथापि , भिक्खु, वीसति पुण्डरिका निरया, एवमेको पदुमो निरयो. पदुमे पन, भिक्खु, निरये कोकालिको भिक्खु उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा’’ति. इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘पुरिसस्स हि जातस्स,

कुठारी जायते मुखे;

याय छिन्दति अत्तानं,

बालो दुब्भासितं भणं.

‘‘यो निन्दियं पसंसति,

तं वा निन्दति यो पसंसियो;

विचिनाति मुखेन सो कलिं,

कलिना तेन सुखं न विन्दति.

‘‘अप्पमत्तको अयं कलि,

यो अक्खेसु धनपराजयो;

सब्बस्सापि सहापि अत्तना,

अयमेव महन्तरो कलि;

यो सुगतेसु मनं पदोसये.

‘‘सतं सहस्सानं निरब्बुदानं,

छत्तिंसति पञ्च च अब्बुदानि;

यमरियगरही निरयं उपेति,

वाचं मनञ्च पणिधाय पापक’’न्ति.

पठमो वग्गो.

तस्सुद्दानं –

आयाचनं गारवो ब्रह्मदेवो,

बको च ब्रह्मा अपरा च दिट्ठि;

पमादकोकालिकतिस्सको च,

तुरू च ब्रह्मा अपरो च कोकालिकोति.

२. दुतियवग्गो

१. सनङ्कुमारसुत्तं

१८२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति सप्पिनीतीरे. अथ खो ब्रह्मा सनङ्कुमारो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं सप्पिनीतीरं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो ब्रह्मा सनङ्कुमारो भगवतो सन्तिके इमं गाथं अभासि –

‘‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;

विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’’ति.

इदमवोच ब्रह्मा सनङ्कुमारो. समनुञ्ञो सत्था अहोसि. अथ खो ब्रह्मा सनङ्कुमारो ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

२. देवदत्तसुत्तं

१८३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. अथ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं गिज्झकूटं पब्बतं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो ब्रह्मा सहम्पति देवदत्तं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –

‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळं;

सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति.

३. अन्धकविन्दसुत्तं

१८४. एकं समयं भगवा मागधेसु विहरति अन्धकविन्दे. तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति. अथ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं अन्धकविन्दं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो ब्रह्मा सहम्पति भगवतो सन्तिके इमा गाथायो अभासि –

‘‘सेवेथ पन्तानि सेनासनानि,

चरेय्य संयोजनविप्पमोक्खा;

सचे रतिं नाधिगच्छेय्य तत्थ,

सङ्घे वसे रक्खितत्तो सतीमा.

‘‘कुलाकुलं पिण्डिकाय चरन्तो,

इन्द्रियगुत्तो निपको सतीमा;

सेवेथ पन्तानि सेनासनानि,

भया पमुत्तो अभये विमुत्तो.

‘‘यत्थ भेरवा सरीसपा [सिरिं सपा (सी. स्या. कं. पी.)],

विज्जु सञ्चरति थनयति देवो;

अन्धकारतिमिसाय रत्तिया,

निसीदि तत्थ भिक्खु विगतलोमहंसो.

‘‘इदञ्हि जातु मे दिट्ठं, नयिदं इतिहीतिहं;

एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्चुहायिनं.

‘‘भिय्यो [भीयो (सी. स्या. कं. पी.)] पञ्चसता सेक्खा, दसा च दसधा दस;

सब्बे सोतसमापन्ना, अतिरच्छानगामिनो.

‘‘अथायं [अत्थायं-इतिपि दी. नि. २.२९०] इतरा पजा, पुञ्ञभागाति मे मनो;

सङ्खातुं नोपि सक्कोमि, मुसावादस्स ओत्तप’’न्ति [ओत्तपेति (सी. स्या. कं. पी.), ओत्तप्पेति (क.)].

४. अरुणवतीसुत्तं

१८५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति…पे… तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘भूतपुब्बं, भिक्खवे, राजा अहोसि अरुणवा नाम. रञ्ञो खो पन, भिक्खवे, अरुणवतो अरुणवती नाम राजधानी अहोसि. अरुणवतिं खो पन, भिक्खवे, राजधानिं [अरुणवतियं खो पन भिक्खवे राजधानियं (पी. क.)] सिखी भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि. सिखिस्स खो पन, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स अभिभूसम्भवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं. अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसि – ‘आयाम, ब्राह्मण, येन अञ्ञतरो ब्रह्मलोको तेनुपसङ्कमिस्साम, याव भत्तस्स कालो भविस्सती’ति. ‘एवं, भन्ते’ति खो भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पच्चस्सोसि. अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभू च भिक्खु – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – अरुणवतिया राजधानिया अन्तरहिता तस्मिं ब्रह्मलोके पातुरहेसुं.

‘‘अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसि – ‘पटिभातु, ब्राह्मण, तं ब्रह्मुनो च ब्रह्मपरिसाय च ब्रह्मपारिसज्जानञ्च धम्मी कथा’ति. ‘एवं, भन्ते’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पटिस्सुत्वा, ब्रह्मानञ्च ब्रह्मपरिसञ्च ब्रह्मपारिसज्जे च धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. तत्र सुदं, भिक्खवे, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च उज्झायन्ति खिय्यन्ति [खीयन्ति (सी. स्या. कं. पी.)] विपाचेन्ति – ‘अच्छरियं वत , भो, अब्भुतं वत भो, कथञ्हि नाम सत्थरि सम्मुखीभूते सावको धम्मं देसेस्सती’’’ति !

‘‘अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसि – ‘उज्झायन्ति खो ते, ब्राह्मण, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च – अच्छरियं वत, भो, अब्भुतं वत, भो, कथञ्हि नाम सत्थरि सम्मुखीभूते सावको धम्मं देसेस्सतीति! तेन हि त्वं ब्राह्मण, भिय्योसोमत्ताय ब्रह्मानञ्च ब्रह्मपरिसञ्च ब्रह्मपारिसज्जे च संवेजेही’ति. ‘एवं, भन्ते’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पटिस्सुत्वा दिस्समानेनपि कायेन धम्मं देसेसि, अदिस्समानेनपि कायेन धम्मं देसेसि, दिस्समानेनपि हेट्ठिमेन उपड्ढकायेन अदिस्समानेन उपरिमेन उपड्ढकायेन धम्मं देसेसि, दिस्समानेनपि उपरिमेन उपड्ढकायेन अदिस्समानेन हेट्ठिमेन उपड्ढकायेन धम्मं देसेसि. तत्र सुदं, भिक्खवे, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च अच्छरियब्भुतचित्तजाता अहेसुं – ‘अच्छरियं वत, भो, अब्भुतं वत, भो, समणस्स महिद्धिकता महानुभावता’’’ति!

‘‘अथ खो अभिभू भिक्खु सिखिं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – ‘अभिजानामि ख्वाहं, भन्ते, भिक्खुसङ्घस्स मज्झे एवरूपिं वाचं भासिता – पहोमि ख्वाहं आवुसो, ब्रह्मलोके ठितो सहस्सिलोकधातुं [सहस्सीलोकधातुं (सी. स्या. कं. पी.)] सरेन विञ्ञापेतु’न्ति. ‘एतस्स, ब्राह्मण, कालो, एतस्स, ब्राह्मण, कालो; यं त्वं, ब्राह्मण, ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विञ्ञापेय्यासी’ति. ‘एवं, भन्ते’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पटिस्सुत्वा ब्रह्मलोके ठितो इमा गाथायो अभासि –

‘‘आरम्भथ [आरब्भथ (सब्बत्थ)] निक्कमथ [निक्खमथ (सी. पी.)], युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;

पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति.

‘‘अथ खो, भिक्खवे, सिखी च भगवा अरहं सम्मासम्बुद्धो अभिभू च भिक्खु ब्रह्मानञ्च ब्रह्मपरिसञ्च ब्रह्मपारिसज्जे च संवेजेत्वा – सेय्यथापि नाम…पे… तस्मिं ब्रह्मलोके अन्तरहिता अरुणवतिया राजधानिया पातुरहेसुं. अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अस्सुत्थ नो, तुम्हे, भिक्खवे, अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्सा’ति? ‘अस्सुम्ह खो मयं, भन्ते, अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्सा’ति. ‘यथा कथं पन तुम्हे, भिक्खवे, अस्सुत्थ अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्सा’’’ति? एवं खो मयं, भन्ते, अस्सुम्ह अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्स –

‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;

पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति.

‘‘‘एवं खो मयं, भन्ते, अस्सुम्ह अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्सा’ति. ‘साधु साधु, भिक्खवे; साधु खो तुम्हे, भिक्खवे! अस्सुत्थ अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्सा’’’ति.

इदमवोच भगवा, अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

५. परिनिब्बानसुत्तं

१८६. एकं समयं भगवा कुसिनारायं विहरति उपवत्तने मल्लानं सालवने अन्तरेन यमकसालानं परिनिब्बानसमये. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘हन्द दानि, भिक्खवे , आमन्तयामि वो – ‘वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा’ति. अयं तथागतस्स पच्छिमा वाचा’’.

अथ खो भगवा पठमं झानं [पठमज्झानं (स्या. कं.) एवं दुतियं झानं इच्चादीसुपि] समापज्जि. पठमा झाना [पठमज्झाना (स्या. कं.) एवं दुतिया झाना इच्चादीसुपि] वुट्ठहित्वा दुतियं झानं समापज्जि. दुतिया झाना वुट्ठहित्वा ततियं झानं समापज्जि. ततिया झाना वुट्ठहित्वा चतुत्थं झानं समापज्जि. चतुत्था झाना वुट्ठहित्वा आकासानञ्चायतनं समापज्जि. आकासानञ्चायतना वुट्ठहित्वा विञ्ञाणञ्चायतनं समापज्जि. विञ्ञाणञ्चायतना वुट्ठहित्वा आकिञ्चञ्ञायतनं समापज्जि. आकिञ्चञ्ञायतना वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि. नेवसञ्ञानासञ्ञायतना वुट्ठहित्वा सञ्ञावेदयितनिरोधं समापज्जि.

सञ्ञावेदयितनिरोधा वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि. नेवसञ्ञानासञ्ञायतना वुट्ठहित्वा आकिञ्चञ्ञायतनं समापज्जि. आकिञ्चञ्ञायतना वुट्ठहित्वा विञ्ञाणञ्चायतनं समापज्जि. विञ्ञाणञ्चायतना वुट्ठहित्वा आकासानञ्चायतनं समापज्जि. आकासानञ्चायतना वुट्ठहित्वा चतुत्थं झानं समापज्जि. चतुत्था झाना वुट्ठहित्वा ततियं झानं समापज्जि. ततिया झाना वुट्ठहित्वा दुतियं झानं समापज्जि. दुतिया झाना वुट्ठहित्वा पठमं झानं समापज्जि. पठमा झाना वुट्ठहित्वा दुतियं झानं समापज्जि. दुतिया झाना वुट्ठहित्वा ततियं झानं समापज्जि. ततिया झाना वुट्ठहित्वा चतुत्थं झानं समापज्जि. चतुत्था झाना वुट्ठहित्वा समनन्तरं भगवा परिनिब्बायि. परिनिब्बुते भगवति सह परिनिब्बाना ब्रह्मा सहम्पति इमं गाथं अभासि –

‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सयं;

यत्थ एतादिसो सत्था, लोके अप्पटिपुग्गलो;

तथागतो बलप्पत्तो, सम्बुद्धो परिनिब्बुतो’’ति.

परिनिब्बुते भगवति सह परिनिब्बाना सक्को देवानमिन्दो इमं गाथं अभासि –

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति.

परिनिब्बुते भगवति सह परिनिब्बाना आयस्मा आनन्दो इमं गाथं अभासि –

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुते’’ति.

परिनिब्बुते भगवति सह परिनिब्बाना आयस्मा अनुरुद्धो इमा गाथायो अभासि –

‘‘नाहु अस्सासपस्सासो, ठितचित्तस्स तादिनो;

अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो [यं कालमकरी मुनि (महापरिनिब्बानसुत्ते)].

‘‘असल्लीनेन चित्तेन, वेदनं अज्झवासयि;

पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहू’’ति.

दुतियो वग्गो.

तस्सुद्दानं –

ब्रह्मासनं देवदत्तो, अन्धकविन्दो अरुणवती;

परिनिब्बानेन च देसितं, इदं ब्रह्मपञ्चकन्ति.

ब्रह्मसंयुत्तं समत्तं. [इतो परं मरम्मपोत्थकेसु एवम्पि दिस्सति –§ब्रह्मायाचनं अगारवञ्च, ब्रह्मदेवो बको च ब्रह्मा.§अञ्ञतरो च ब्रह्माकोकालिकञ्च, तिस्सकञ्च तुरू च§ब्रह्मा कोकालिकभिक्खु, सनङ्कुमारेन देवदत्तं.§अन्धकविन्दं अरुणवति, परिनिब्बानेन पन्नरसाति]