📜
७. ब्राह्मणसंयुत्तं
१. अरहन्तवग्गो
१. धनञ्जानीसुत्तं
१८७. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अञ्ञतरस्स भारद्वाजगोत्तस्स ब्राह्मणस्स धनञ्जानी [धानञ्जानी (पी. सी. अट्ठ.)] नाम ब्राह्मणी अभिप्पसन्ना होति बुद्धे च धम्मे च सङ्घे च. अथ खो धनञ्जानी ब्राह्मणी भारद्वाजगोत्तस्स ब्राह्मणस्स भत्तं उपसंहरन्ती उपक्खलित्वा तिक्खत्तुं उदानं उदानेसि –
‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स;
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स;
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति.
एवं वुत्ते, भारद्वाजगोत्तो ब्राह्मणो धनञ्जानिं ब्राह्मणिं एतदवोच – ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणस्स वण्णं भासति. इदानि त्याहं, वसलि, तस्स सत्थुनो वादं आरोपेस्सामी’’ति. ‘‘न ख्वाहं तं, ब्राह्मण, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो तस्स भगवतो वादं आरोपेय्य अरहतो सम्मासम्बुद्धस्स. अपि च त्वं, ब्राह्मण, गच्छ, गन्त्वा विजानिस्ससी’’ति [गन्त्वापि जानिस्ससीति (स्या. कं.)].
अथ ¶ खो भारद्वाजगोत्तो ब्राह्मणो कुपितो अनत्तमनो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो भारद्वाजगोत्तो ब्राह्मणो भगवन्तं गाथाय अज्झभासि –
‘‘किंसु ¶ छेत्वा सुखं सेति, किंसु छेत्वा न सोचति;
किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति.
‘‘कोधं ¶ छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;
कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण;
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति.
एवं वुत्ते, भारद्वाजगोत्तो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
अलत्थ खो भारद्वाजगोत्तो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनायस्मा भारद्वाजो एको वूपकट्ठो अप्पमत्तो ¶ आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसीति.
२. अक्कोससुत्तं
१८८. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अस्सोसि खो अक्कोसकभारद्वाजो ब्राह्मणो – ‘‘भारद्वाजगोत्तो किर ब्राह्मणो समणस्स गोतमस्स सन्तिके अगारस्मा अनगारियं पब्बजितो’’ति कुपितो अनत्तमनो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा ¶ भगवन्तं असब्भाहि फरुसाहि वाचाहि अक्कोसति परिभासति.
एवं ¶ वुत्ते, भगवा अक्कोसकभारद्वाजं ब्राह्मणं एतदवोच – ‘‘तं किं मञ्ञसि, ब्राह्मण, अपि नु खो ते आगच्छन्ति मित्तामच्चा ञातिसालोहिता अतिथियो [अतिथयो (?)]’’ति? ‘‘अप्पेकदा मे, भो गोतम, आगच्छन्ति मित्तामच्चा ¶ ञातिसालोहिता अतिथियो’’ति. ‘‘‘तं किं मञ्ञसि, ब्राह्मण, अपि नु तेसं अनुप्पदेसि खादनीयं वा भोजनीयं वा सायनीयं वा’’’ति? ‘‘‘अप्पेकदा नेसाहं, भो गोतम, अनुप्पदेमि खादनीयं वा भोजनीयं वा सायनीयं वा’’’ति. ‘‘‘सचे खो पन ते, ब्राह्मण, नप्पटिग्गण्हन्ति ¶ , कस्स तं होती’’’ति? ‘‘‘सचे ते, भो गोतम, नप्पटिग्गण्हन्ति, अम्हाकमेव तं होती’’’ति. ‘‘एवमेव खो, ब्राह्मण, यं त्वं अम्हे अनक्कोसन्ते अक्कोससि, अरोसेन्ते रोसेसि, अभण्डन्ते भण्डसि, तं ते मयं नप्पटिग्गण्हाम. तवेवेतं, ब्राह्मण, होति; तवेवेतं, ब्राह्मण, होति’’.
‘‘यो खो, ब्राह्मण, अक्कोसन्तं पच्चक्कोसति, रोसेन्तं पटिरोसेति, भण्डन्तं पटिभण्डति, अयं वुच्चति, ब्राह्मण, सम्भुञ्जति वीतिहरतीति. ते मयं तया नेव सम्भुञ्जाम न वीतिहराम. तवेवेतं, ब्राह्मण, होति; तवेवेतं, ब्राह्मण, होती’’ति. ‘‘भवन्तं खो गोतमं सराजिका परिसा एवं जानाति – ‘अरहं समणो गोतमो’ति. अथ च पन भवं गोतमो कुज्झती’’ति.
‘‘अक्कोधस्स कुतो कोधो, दन्तस्स समजीविनो;
सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
‘‘उभिन्नं तिकिच्छन्तानं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति.
एवं ¶ ¶ वुत्ते, अक्कोसकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… एसाहं ¶ भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं, भन्ते, भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
अलत्थ खो अक्कोसकभारद्वाजो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनायस्मा अक्कोसकभारद्वाजो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो ¶ नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसीति.
३. असुरिन्दकसुत्तं
१८९. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अस्सोसि खो असुरिन्दकभारद्वाजो ब्राह्मणो – ‘‘भारद्वाजगोत्तो ब्राह्मणो किर समणस्स गोतमस्स सन्तिके अगारस्मा अनगारियं पब्बजितो’’ति कुपितो अनत्तमनो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं असब्भाहि फरुसाहि वाचाहि अक्कोसति परिभासति. एवं वुत्ते, भगवा तुण्ही अहोसि. अथ खो असुरिन्दकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘जितोसि, समण, जितोसि, समणा’’ति.
‘‘जयं ¶ वे मञ्ञति बालो, वाचाय फरुसं भणं;
जयञ्चेवस्स तं होति, या तितिक्खा विजानतो.
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
‘‘उभिन्नं ¶ तिकिच्छन्तानं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति.
एवं ¶ वुत्ते, असुरिन्दकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अब्भञ्ञासि. अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसी’’ति.
४. बिलङ्गिकसुत्तं
१९०. एकं ¶ समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अस्सोसि खो बिलङ्गिकभारद्वाजो ब्राह्मणो – ‘‘भारद्वाजगोत्तो किर ब्राह्मणो समणस्स गोतमस्स सन्तिके अगारस्मा अनगारियं पब्बजितो’’ति कुपितो अनत्तमनो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा तुण्हीभूतो एकमन्तं अट्ठासि. अथ खो भगवा बिलङ्गिकस्स भारद्वाजस्स ब्राह्मणस्स चेतसा चेतोपरिवितक्कमञ्ञाय बिलङ्गिकं भारद्वाजं ब्राह्मणं गाथाय अज्झभासि ¶ –
‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति,
सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं,
सुखुमो रजो पटिवातंव खित्तो’’ति.
एवं वुत्ते, विलङ्गिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अब्भञ्ञासि. अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसी’’ति.
५. अहिंसकसुत्तं
१९१. सावत्थिनिदानं. अथ खो अहिंसकभारद्वाजो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो अहिंसकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहिंसकाहं, भो गोतम, अहिंसकाहं, भो गोतमा’’ति.
‘‘यथा ¶ ¶ नामं तथा चस्स, सिया खो त्वं अहिंसको;
यो च कायेन वाचाय, मनसा च न हिंसति;
स वे अहिंसको होति, यो परं न विहिंसती’’ति.
एवं वुत्ते, अहिंसकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अब्भञ्ञासि. अञ्ञतरो च पनायस्मा अहिंसकभारद्वाजो अरहतं अहोसी’’ति.
६. जटासुत्तं
१९२. सावत्थिनिदानं ¶ . अथ खो जटाभारद्वाजो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जटाभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासि –
‘‘अन्तोजटा बहिजटा, जटाय जटिता पजा;
तं तं गोतम पुच्छामि, को इमं विजटये जट’’न्ति.
‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जटं.
‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;
खीणासवा अरहन्तो, तेसं विजटिता जटा.
‘‘यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
पटिघं रूपसञ्ञा च, एत्थेसा छिज्जते जटा’’ति.
एवं ¶ वुत्ते, जटाभारद्वाजो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसी’’ति.
७. सुद्धिकसुत्तं
१९३. सावत्थिनिदानं ¶ . अथ खो सुद्धिकभारद्वाजो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो सुद्धिकभारद्वाजो ब्राह्मणो भगवतो सन्तिके इमं गाथं अज्झभासि –
‘‘न ब्राह्मणो [नाब्राह्मणो (?)] सुज्झति कोचि, लोके सीलवापि तपोकरं;
विज्जाचरणसम्पन्नो, सो सुज्झति न अञ्ञा इतरा पजा’’ति.
‘‘बहुम्पि पलपं जप्पं, न जच्चा होति ब्राह्मणो;
अन्तोकसम्बु सङ्किलिट्ठो, कुहनं उपनिस्सितो.
‘‘खत्तियो ¶ ब्राह्मणो वेस्सो, सुद्दो चण्डालपुक्कुसो;
आरद्धवीरियो पहितत्तो, निच्चं दळ्हपरक्कमो;
पप्पोति परमं सुद्धिं, एवं जानाहि ब्राह्मणा’’ति.
एवं वुत्ते, सुद्धिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसी’’ति.
८. अग्गिकसुत्तं
१९४. एकं ¶ समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अग्गिकभारद्वाजस्स ब्राह्मणस्स सप्पिना पायसो सन्निहितो होति – ‘‘अग्गिं जुहिस्सामि, अग्गिहुत्तं परिचरिस्सामी’’ति.
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. राजगहे सपदानं पिण्डाय चरमानो येन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा एकमन्तं अट्ठासि. अद्दसा खो अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं. दिस्वान भगवन्तं गाथाय अज्झभासि –
‘‘तीहि विज्जाहि सम्पन्नो, जातिमा सुतवा बहू;
विज्जाचरणसम्पन्नो, सोमं भुञ्जेय्य पायस’’न्ति.
‘‘बहुम्पि पलपं जप्पं, न जच्चा होति ब्राह्मणो;
अन्तोकसम्बु संकिलिट्ठो, कुहनापरिवारितो.
‘‘पुब्बेनिवासं ¶ यो वेदी, सग्गापायञ्च पस्सति;
अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि.
‘‘एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो;
विज्जाचरणसम्पन्नो, सोमं भुञ्जेय्य पायस’’न्ति.
‘‘भुञ्जतु भवं गोतमो. ब्राह्मणो भव’’न्ति.
‘‘गाथाभिगीतं ¶ ¶ मे अभोजनेय्यं,
सम्पस्सतं ब्राह्मण नेस धम्मो;
गाथाभिगीतं पनुदन्ति बुद्धा,
धम्मे सति ब्राह्मण वुत्तिरेसा.
‘‘अञ्ञेन च केवलिनं महेसिं,
खीणासवं कुक्कुच्चवूपसन्तं;
अन्नेन पानेन उपट्ठहस्सु,
खेत्तञ्हि तं पुञ्ञपेक्खस्स होती’’ति.
एवं ¶ वुत्ते, अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अञ्ञतरो च पनायस्मा अग्गिकभारद्वाजो अरहतं अहोसी’’ति.
९. सुन्दरिकसुत्तं
१९५. एकं समयं भगवा कोसलेसु विहरति सुन्दरिकाय नदिया तीरे. तेन खो पन समयेन सुन्दरिकभारद्वाजो ब्राह्मणो सुन्दरिकाय नदिया तीरे अग्गिं जुहति, अग्गिहुत्तं परिचरति. अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो अग्गिं जुहित्वा अग्गिहुत्तं परिचरित्वा उट्ठायासना समन्ता चतुद्दिसा अनुविलोकेसि – ‘‘को नु खो इमं हब्यसेसं भुञ्जेय्या’’ति? अद्दसा खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं अञ्ञतरस्मिं रुक्खमूले ससीसं पारुतं निसिन्नं. दिस्वान वामेन हत्थेन ¶ हब्यसेसं गहेत्वा दक्खिणेन हत्थेन कमण्डलुं गहेत्वा येन भगवा तेनुपसङ्कमि. अथ खो भगवा सुन्दरिकभारद्वाजस्स ब्राह्मणस्स पदसद्देन सीसं विवरि. अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो ‘मुण्डो अयं ¶ भवं, मुण्डको अयं भव’न्ति ततोव पुन निवत्तितुकामो अहोसि. अथ खो सुन्दरिकभारद्वाजस्स ब्राह्मणस्स एतदहोसि – ‘मुण्डापि हि इधेकच्चे ब्राह्मणा भवन्ति; यंनूनाहं तं उपसङ्कमित्वा जातिं पुच्छेय्य’न्ति.
अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘किंजच्चो भव’न्ति?
‘‘मा ¶ जातिं पुच्छ चरणञ्च पुच्छ,
कट्ठा हवे जायति जातवेदो;
नीचाकुलीनोपि मुनि धितिमा,
आजानीयो होति हिरीनिसेधो.
‘‘सच्चेन दन्तो दमसा उपेतो,
वेदन्तगू वुसितब्रह्मचरियो;
यञ्ञोपनीतो ¶ तमुपव्हयेथ,
कालेन सो जुहति दक्खिणेय्ये’’ति.
‘‘अद्धा सुयिट्ठं सुहुतं मम यिदं,
यं तादिसं वेदगुमद्दसामि;
तुम्हादिसानञ्हि ¶ अदस्सनेन,
अञ्ञो जनो भुञ्जति हब्यसेस’’न्ति.
‘‘भुञ्जतु भवं गोतमो. ब्राह्मणो भव’’न्ति.
‘‘गाथाभिगीतं मे अभोजनेय्यं,
सम्पस्सतं ब्राह्मण नेस धम्मो;
गाथाभिगीतं पनुदन्ति बुद्धा,
धम्मे सति ब्राह्मण वुत्तिरेसा.
‘‘अञ्ञेन च केवलिनं महेसिं,
खीणासवं कुक्कुच्चवूपसन्तं;
अन्नेन पानेन उपट्ठहस्सु,
खेत्तञ्हि तं पुञ्ञपेक्खस्स होती’’ति.
‘‘अथ कस्स चाहं, भो गोतम, इमं हब्यसेसं दम्मी’’ति? ‘‘न ख्वाहं, ब्राह्मण, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यस्सेसो हब्यसेसो भुत्तो सम्मा परिणामं गच्छेय्य ¶ अञ्ञत्र, ब्राह्मण, तथागतस्स वा तथागतसावकस्स वा. तेन हि त्वं, ब्राह्मण, तं हब्यसेसं अप्पहरिते वा छड्डेहि अप्पाणके वा उदके ओपिलापेही’’ति.
अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो तं हब्यसेसं अप्पाणके उदके ओपिलापेसि. अथ खो सो हब्यसेसो उदके पक्खित्तो चिच्चिटायति ¶ चिटिचिटायति सन्धूपायति सम्पधूपायति ¶ . सेय्यथापि नाम ¶ फालो [लोहो (क.)] दिवसंसन्तत्तो [दिवससन्तत्तो (सी. स्या. कं. पी.)] उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति; एवमेव सो हब्यसेसो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति.
अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो संविग्गो लोमहट्ठजातो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो सुन्दरिकभारद्वाजं ब्राह्मणं भगवा गाथाहि अज्झभासि –
‘‘मा ब्राह्मण दारु समादहानो,
सुद्धिं अमञ्ञि बहिद्धा हि एतं;
न हि तेन सुद्धिं कुसला वदन्ति,
यो बाहिरेन परिसुद्धिमिच्छे.
‘‘हित्वा अहं ब्राह्मण दारुदाहं
अज्झत्तमेवुज्जलयामि [अज्झत्तमेव जलयामि (सी. स्या. कं. पी.)] जोतिं;
निच्चग्गिनी निच्चसमाहितत्तो,
अरहं अहं ब्रह्मचरियं चरामि.
‘‘मानो हि ते ब्राह्मण खारिभारो,
कोधो धुमो भस्मनि मोसवज्जं;
जिव्हा सुजा हदयं जोतिठानं,
अत्ता सुदन्तो पुरिसस्स जोति.
‘‘धम्मो ¶ रहदो ब्राह्मण सीलतित्थो,
अनाविलो सब्भि सतं पसत्थो;
यत्थ हवे वेदगुनो सिनाता,
अनल्लगत्ताव [अनल्लीनगत्ताव (सी. पी. क.)] तरन्ति पारं.
‘‘सच्चं धम्मो संयमो ब्रह्मचरियं,
मज्झे सिता ब्राह्मण ब्रह्मपत्ति;
तमहं नरं धम्मसारीति ब्रूमी’’ति.
एवं ¶ वुत्ते, सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसी’’ति.
१०. बहुधीतरसुत्तं
१९६. एकं समयं भगवा कोसलेसु विहरति अञ्ञतरस्मिं वनसण्डे. तेन खो पन समयेन अञ्ञतरस्स भारद्वाजगोत्तस्स ब्राह्मणस्स चतुद्दस बलीबद्दा नट्ठा होन्ति. अथ खो भारद्वाजगोत्तो ब्राह्मणो ते बलीबद्दे गवेसन्तो येन सो वनसण्डो तेनुपसङ्कमि; उपसङ्कमित्वा अद्दस भगवन्तं तस्मिं वनसण्डे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. दिस्वान येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो सन्तिके इमा गाथायो अभासि –
‘‘न ¶ हि नूनिमस्स [नहनूनिमस्स (सी. स्या. कं.)] समणस्स, बलीबद्दा चतुद्दस;
अज्जसट्ठिं न दिस्सन्ति, तेनायं समणो सुखी.
‘‘न हि नूनिमस्स समणस्स, तिलाखेत्तस्मि पापका;
एकपण्णा दुपण्णा [द्विपण्णा (सी. पी.)] च, तेनायं समणो सुखी.
‘‘न हि नूनिमस्स समणस्स, तुच्छकोट्ठस्मि मूसिका;
उस्सोळ्हिकाय नच्चन्ति, तेनायं समणो सुखी.
‘‘न हि नूनिमस्स समणस्स, सन्थारो सत्तमासिको;
उप्पाटकेहि सञ्छन्नो, तेनायं समणो सुखी.
‘‘न ¶ हि नूनिमस्स समणस्स, विधवा सत्त धीतरो;
एकपुत्ता दुपुत्ता [द्विपुत्ता (सी. पी.)] च, तेनायं समणो सुखी.
‘‘न हि नूनिमस्स समणस्स, पिङ्गला तिलकाहता;
सोत्तं पादेन बोधेति, तेनायं समणो सुखी.
‘‘न हि नूनिमस्स समणस्स, पच्चूसम्हि इणायिका;
देथ देथाति चोदेन्ति, तेनायं समणो सुखी’’ति.
‘‘न ¶ हि मय्हं ब्राह्मण, बलीबद्दा चतुद्दस;
अज्जसट्ठिं न दिस्सन्ति, तेनाहं ब्राह्मणा सुखी.
‘‘न ¶ हि मय्हं ब्राह्मण, तिलाखेत्तस्मि पापका;
एकपण्णा दुपण्णा च, तेनाहं ब्राह्मणा सुखी.
‘‘न हि मय्हं ब्राह्मण, तुच्छकोट्ठस्मि मूसिका;
उस्सोळ्हिकाय नच्चन्ति, तेनाहं ब्राह्मणा सुखी.
‘‘न ¶ हि मय्हं ब्राह्मण, सन्थारो सत्तमासिको;
उप्पाटकेहि सञ्छन्नो, तेनाहं ब्राह्मणा सुखी.
‘‘न हि मय्हं ब्राह्मण, विधवा सत्त धीतरो;
एकपुत्ता दुपुत्ता च, तेनाहं ब्राह्मणा सुखी.
‘‘न हि मय्हं ब्राह्मण, पिङ्गला तिलकाहता;
सोत्तं पादेन बोधेति, तेनाहं ब्राह्मणा सुखी.
‘‘न ¶ हि मय्हं ब्राह्मण, पच्चूसम्हि इणायिका;
देथ देथाति चोदेन्ति, तेनाहं ब्राह्मणा सुखी’’ति.
एवं वुत्ते, भारद्वाजगोत्तो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेव भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
अलत्थ खो भारद्वाजगोत्तो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो पनायस्मा भारद्वाजो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं ¶ इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा भारद्वाजो अरहतं अहोसीति.
अरहन्तवग्गो पठमो.
तस्सुद्दानं –
धनञ्जानी च अक्कोसं, असुरिन्दं बिलङ्गिकं;
अहिंसकं जटा चेव, सुद्धिकञ्चेव अग्गिका;
सुन्दरिकं बहुधीतरेन च ते दसाति.
२. उपासकवग्गो
१. कसिभारद्वाजसुत्तं
१९७. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा मगधेसु विहरति दक्खिणागिरिस्मिं एकनाळायं ब्राह्मणगामे. तेन खो पन समयेन कसिभारद्वाजस्स [कसिकभारद्वाजस्स (क.)] ब्राह्मणस्स पञ्चमत्तानि नङ्गलसतानि पयुत्तानि होन्ति वप्पकाले. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन कसिभारद्वाजस्स ब्राह्मणस्स कम्मन्तो तेनुपसङ्कमि.
तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स परिवेसना वत्तति. अथ खो भगवा येन परिवेसना तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि. अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं. दिस्वा भगवन्तं एतदवोच – ‘‘अहं खो, समण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामि. त्वम्पि, समण, कसस्सु च वपस्सु च, कसित्वा च वपित्वा च भुञ्जस्सू’’ति. ‘‘अहम्पि खो, ब्राह्मण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी’’ति. न खो मयं पस्साम भोतो गोतमस्स युगं वा नङ्गलं वा फालं वा पाचनं वा बलीबद्दे वा, अथ च पन ¶ भवं गोतमो एवमाह – ‘‘अहम्पि खो, ब्राह्मण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी’’ति ¶ . अथ खो कसिभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासि –
‘‘कस्सको पटिजानासि, न च पस्सामि ते कसिं;
कस्सको पुच्छितो ब्रूहि, कथं जानेमु तं कसि’’न्ति.
‘‘सद्धा बीजं तपो वुट्ठि, पञ्ञा मे युगनङ्गलं;
हिरी ईसा मनो योत्तं, सति मे फालपाचनं.
‘‘कायगुत्तो ¶ वचीगुत्तो, आहारे उदरे यतो;
सच्चं करोमि निद्दानं, सोरच्चं मे पमोचनं.
‘‘वीरियं ¶ मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
गच्छति अनिवत्तन्तं, यत्थ गन्त्वा न सोचति.
‘‘एवमेसा कसी कट्ठा, सा होति अमतप्फला;
एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चती’’ति.
‘‘भुञ्जतु भवं गोतमो. कस्सको भवं. यञ्हि भवं गोतमो अमतप्फलम्पि कसिं कसती’’ति [भासतीति (क.)].
‘‘गाथाभिगीतं मे अभोजनेय्यं,
सम्पस्सतं ब्राह्मण नेस धम्मो;
गाथाभिगीतं पनुदन्ति बुद्धा,
धम्मे सति ब्राह्मण वुत्तिरेसा.
‘‘अञ्ञेन ¶ च केवलिनं महेसिं,
खीणासवं कुक्कुच्चवूपसन्तं;
अन्नेन पानेन उपट्ठहस्सु,
खेत्तञ्हि तं पुञ्ञपेक्खस्स होती’’ति.
एवं वुत्ते, कसिभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
२. उदयसुत्तं
१९८. सावत्थिनिदानं. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन ¶ उदयस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि. अथ ¶ खो उदयो ब्राह्मणो भगवतो पत्तं ओदनेन पूरेसि. दुतियम्पि खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन उदयस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि…पे… ततियम्पि खो उदयो ब्राह्मणो भगवतो पत्तं ओदनेन ¶ पूरेत्वा भगवन्तं एतदवोच – ‘‘पकट्ठकोयं समणो गोतमो पुनप्पुनं आगच्छती’’ति.
‘‘पुनप्पुनञ्चेव ¶ वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.
‘‘पुनप्पुनं याचका याचयन्ति, पुनप्पुनं दानपती ददन्ति;
पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.
‘‘पुनप्पुनं खीरनिका दुहन्ति, पुनप्पुनं वच्छो उपेति मातरं;
पुनप्पुनं किलमति फन्दति च, पुनप्पुनं गब्भमुपेति मन्दो.
‘‘पुनप्पुनं जायति मीयति च, पुनप्पुनं सिवथिकं [सीवथिकं (सी. स्या. कं. पी.)] हरन्ति;
मग्गञ्च लद्धा अपुनब्भवाय, न पुनप्पुनं जायति भूरिपञ्ञो’’ति [पुनप्पुनं जायति भूरिपञ्ञोति (स्या. कं. क.)].
एवं वुत्ते, उदयो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
३. देवहितसुत्तं
१९९. सावत्थिनिदानं ¶ . तेन खो पन समयेन भगवा वातेहाबाधिको होति; आयस्मा च उपवाणो भगवतो उपट्ठाको होति. अथ खो भगवा आयस्मन्तं उपवाणं आमन्तेसि – ‘‘इङ्घ मे त्वं, उपवाण, उण्होदकं जानाही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा उपवाणो भगवतो पटिस्सुत्वा निवासेत्वा पत्तचीवरमादाय येन देवहितस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा तुण्हीभूतो एकमन्तं अट्ठासि. अद्दसा खो देवहितो ब्राह्मणो आयस्मन्तं ¶ उपवाणं तुण्हीभूतं एकमन्तं ठितं. दिस्वान आयस्मन्तं उपवाणं गाथाय अज्झभासि –
‘‘तुण्हीभूतो ¶ ¶ भवं तिट्ठं, मुण्डो सङ्घाटिपारुतो;
किं पत्थयानो किं एसं, किं नु याचितुमागतो’’ति.
‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि;
सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.
‘‘पूजितो पूजनेय्यानं, सक्करेय्यान सक्कतो;
अपचितो अपचेय्यानं [अपचिनेय्यानं (सी. स्या. कं.) टीका ओलोकेतब्बा], तस्स इच्छामि हातवे’’ति.
अथ खो देवहितो ब्राह्मणो उण्होदकस्स काजं पुरिसेन गाहापेत्वा फाणितस्स च पुटं आयस्मतो उपवाणस्स पादासि. अथ खो आयस्मा उपवाणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं ¶ उण्होदकेन न्हापेत्वा [नहापेत्वा (सी. पी.)] उण्होदकेन फाणितं आलोलेत्वा भगवतो पादासि. अथ खो भगवतो आबाधो पटिप्पस्सम्भि.
अथ खो देवहितो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो देवहितो ब्राह्मणो भगवन्तं गाथाय अज्झभासि –
‘‘कत्थ दज्जा देय्यधम्मं, कत्थ दिन्नं महप्फलं;
कथञ्हि यजमानस्स, कथं इज्झति दक्खिणा’’ति.
‘‘पुब्बेनिवासं यो वेदी, सग्गापायञ्च पस्सति;
अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि.
‘‘एत्थ ¶ दज्जा देय्यधम्मं, एत्थ दिन्नं महप्फलं;
एवञ्हि यजमानस्स, एवं इज्झति दक्खिणा’’ति.
एवं वुत्ते, देवहितो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
४. महासालसुत्तं
२००. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरो ब्राह्मणमहासालो लूखो लूखपावुरणो ¶ [लूखपापुरणो (सी. स्या. कं. पी.)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं ब्राह्मणमहासालं भगवा ¶ एतदवोच – ‘‘किन्नु त्वं, ब्राह्मण, लूखो लूखपावुरणो’’ति? ‘‘इध मे, भो गोतम, चत्तारो पुत्ता. ते मं दारेहि संपुच्छ घरा निक्खामेन्ती’’ति. ‘‘तेन हि त्वं, ब्राह्मण, इमा गाथायो परियापुणित्वा सभायं महाजनकाये सन्निपतिते पुत्तेसु च सन्निसिन्नेसु भासस्सु –
‘‘येहि जातेहि नन्दिस्सं, येसञ्च भवमिच्छिसं;
ते मं दारेहि संपुच्छ, साव वारेन्ति सूकरं.
‘‘असन्ता किर मं जम्मा, तात ताताति भासरे;
रक्खसा पुत्तरूपेन, ते जहन्ति वयोगतं.
‘‘अस्सोव जिण्णो निब्भोगो, खादना अपनीयति;
बालकानं पिता थेरो, परागारेसु भिक्खति.
‘‘दण्डोव किर मे सेय्यो, यञ्चे पुत्ता अनस्सवा;
चण्डम्पि गोणं वारेति, अथो चण्डम्पि कुक्कुरं.
‘‘अन्धकारे ¶ पुरे होति, गम्भीरे गाधमेधति;
दण्डस्स आनुभावेन, खलित्वा पतितिट्ठती’’ति.
अथ खो सो ब्राह्मणमहासालो भगवतो सन्तिके इमा गाथायो परियापुणित्वा सभायं महाजनकाये सन्निपतिते पुत्तेसु च सन्निसिन्नेसु अभासि –
‘‘येहि जातेहि नन्दिस्सं, येसञ्च भवमिच्छिसं;
ते ¶ मं दारेहि संपुच्छ, साव वारेन्ति सूकरं.
‘‘असन्ता किर मं जम्मा, तात ताताति भासरे;
रक्खसा पुत्तरूपेन, ते जहन्ति वयोगतं.
‘‘अस्सोव ¶ जिण्णो निब्भोगो, खादना अपनीयति;
बालकानं पिता थेरो, परागारेसु भिक्खति.
‘‘दण्डोव किर मे सेय्यो, यञ्चे पुत्ता अनस्सवा;
चण्डम्पि गोणं वारेति, अथो चण्डम्पि कुक्कुरं.
‘‘अन्धकारे पुरे होति, गम्भीरे गाधमेधति;
दण्डस्स आनुभावेन, खलित्वा पतितिट्ठती’’ति.
अथ ¶ खो नं ब्राह्मणमहासालं पुत्ता घरं नेत्वा न्हापेत्वा पच्चेकं दुस्सयुगेन अच्छादेसुं. अथ खो सो ब्राह्मणमहासालो एकं दुस्सयुगं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो ब्राह्मणमहासालो भगवन्तं एतदवोच – ‘‘मयं, भो गोतम, ब्राह्मणा नाम आचरियस्स आचरियधनं परियेसाम. पटिग्गण्हतु मे भवं गोतमो आचरियधन’’न्ति. पटिग्गहेसि भगवा अनुकम्पं उपादाय. अथ खो सो ब्राह्मणमहासालो भगवन्तं ¶ एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
५. मानत्थद्धसुत्तं
२०१. सावत्थिनिदानं ¶ . तेन खो पन समयेन मानत्थद्धो नाम ब्राह्मणो सावत्थियं पटिवसति. सो नेव मातरं अभिवादेति, न पितरं अभिवादेति, न आचरियं अभिवादेति, न जेट्ठभातरं अभिवादेति. तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेति. अथ खो मानत्थद्धस्स ब्राह्मणस्स एतदहोसि – ‘‘अयं खो समणो गोतमो महतिया परिसाय परिवुतो धम्मं देसेति. यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं. सचे मं समणो गोतमो आलपिस्सति, अहम्पि तं आलपिस्सामि. नो चे मं समणो गोतमो आलपिस्सति, अहम्पि नालपिस्सामी’’ति. अथ खो मानत्थद्धो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा तुण्हीभूतो एकमन्तं अट्ठासि. अथ खो भगवा तं नालपि. अथ खो मानत्थद्धो ब्राह्मणो – ‘नायं समणो ¶ गोतमो किञ्चि जानाती’ति ततोव पुन निवत्तितुकामो अहोसि. अथ ¶ खो भगवा मानत्थद्धस्स ब्राह्मणस्स चेतसा चेतोपरिवितक्कमञ्ञाय मानत्थद्धं ब्राह्मणं गाथाय अज्झभासि –
‘‘न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण;
येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति.
अथ खो मानत्थद्धो ब्राह्मणो – ‘‘चित्तं मे समणो गोतमो जानाती’’ति तत्थेव भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि ¶ मुखेन च परिचुम्बति पाणीहि च परिसम्बाहति, नामञ्च सावेति – ‘‘मानत्थद्धाहं, भो गोतम, मानत्थद्धाहं, भो गोतमा’’ति. अथ खो सा परिसा अब्भुतचित्तजाता [अब्भुतचित्तजाता (सी. स्या. कं. पी.), अच्छरियब्भुतचित्तजाता (क.)] अहोसि – ‘अच्छरियं वत भो, अब्भुतं वत भो! अयञ्हि मानत्थद्धो ब्राह्मणो नेव मातरं अभिवादेति, न पितरं अभिवादेति, न आचरियं अभिवादेति, न जेट्ठभातरं अभिवादेति; अथ च पन समणे गोतमे एवरूपं परमनिपच्चकारं करोती’ति. अथ खो भगवा मानत्थद्धं ब्राह्मणं एतदवोच – ‘‘अलं, ब्राह्मण ¶ , उट्ठेहि, सके आसने निसीद. यतो ते मयि चित्तं पसन्न’’न्ति. अथ खो मानत्थद्धो ब्राह्मणो सके आसने निसीदित्वा भगवन्तं गाथाय अज्झभासि –
‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो;
क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति.
‘‘मातरि पितरि चापि, अथो जेट्ठम्हि भातरि;
आचरिये चतुत्थम्हि,
तेसु न मानं कयिराथ;
तेसु अस्स सगारवो,
त्यस्स अपचिता अस्सु;
त्यस्सु साधु सुपूजिता.
‘‘अरहन्ते सीतीभूते, कतकिच्चे अनासवे;
निहच्च मानं अथद्धो, ते नमस्से अनुत्तरे’’ति.
एवं ¶ वुत्ते, मानत्थद्धो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
६. पच्चनीकसुत्तं
२०२. सावत्थिनिदानं ¶ ¶ . तेन खो पन समयेन पच्चनीकसातो नाम ब्राह्मणो सावत्थियं पटिवसति. अथ खो पच्चनीकसातस्स ब्राह्मणस्स एतदहोसि – ‘‘यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं. यं यदेव समणो गोतमो भासिस्सति तं तदेवस्साहं [तदेव साहं (क.)] पच्चनीकास्स’’न्ति [पच्चनीकस्सन्ति (पी.), पच्चनीकसातन्ति (क.)]. तेन खो पन समयेन भगवा अब्भोकासे चङ्कमति. अथ खो पच्चनीकसातो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं चङ्कमन्तं एतदवोच – ‘भण समणधम्म’न्ति.
‘‘न ¶ पच्चनीकसातेन, सुविजानं सुभासितं;
उपक्किलिट्ठचित्तेन, सारम्भबहुलेन च.
‘‘यो च विनेय्य सारम्भं, अप्पसादञ्च चेतसो;
आघातं पटिनिस्सज्ज, स वे [सचे (स्या. कं. क.)] जञ्ञा सुभासित’’न्ति.
एवं वुत्ते, पच्चनीकसातो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
७. नवकम्मिकसुत्तं
२०३. एकं समयं भगवा कोसलेसु विहरति अञ्ञतरस्मिं वनसण्डे ¶ . तेन खो पन समयेन नवकम्मिकभारद्वाजो ब्राह्मणो तस्मिं वनसण्डे कम्मन्तं कारापेति. अद्दसा खो नवकम्मिकभारद्वाजो ब्राह्मणो भगवन्तं अञ्ञतरस्मिं सालरुक्खमूले निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. दिस्वानस्स एतदहोसि – ‘‘अहं खो इमस्मिं वनसण्डे कम्मन्तं कारापेन्तो रमामि. अयं समणो गोतमो किं कारापेन्तो रमती’’ति? अथ ¶ खो नवकम्मिकभारद्वाजो ब्राह्मणो येन भगवा ¶ तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘के नु कम्मन्ता करीयन्ति, भिक्खु सालवने तव;
यदेकको अरञ्ञस्मिं, रतिं विन्दति गोतमो’’ति.
‘‘न मे वनस्मिं करणीयमत्थि,
उच्छिन्नमूलं मे वनं विसूकं;
स्वाहं वने निब्बनथो विसल्लो,
एको रमे अरतिं विप्पहाया’’ति.
एवं ¶ वुत्ते, नवकम्मिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
८. कट्ठहारसुत्तं
२०४. एकं समयं भगवा कोसलेसु विहरति अञ्ञतरस्मिं वनसण्डे. तेन खो पन समयेन अञ्ञतरस्स भारद्वाजगोत्तस्स ब्राह्मणस्स ¶ सम्बहुला अन्तेवासिका कट्ठहारका माणवका येन वनसण्डो तेनुपसङ्कमिंसु; उपसङ्कमित्वा अद्दसंसु भगवन्तं तस्मिं वनसण्डे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. दिस्वान येन भारद्वाजगोत्तो ब्राह्मणो तेनुपसङ्कमिंसु; उपसङ्कमित्वा भारद्वाजगोत्तं ब्राह्मणं एतदवोचुं – ‘‘यग्घे, भवं जानेय्यासि! असुकस्मिं वनसण्डे समणो निसिन्नो पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा’’. अथ खो भारद्वाजगोत्तो ब्राह्मणो तेहि माणवकेहि सद्धिं येन सो वनसण्डो तेनुपसङ्कमि. अद्दसा खो भगवन्तं तस्मिं वनसण्डे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. दिस्वान येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘गम्भीररूपे बहुभेरवे वने,
सुञ्ञं अरञ्ञं विजनं विगाहिय;
अनिञ्जमानेन ¶ ठितेन वग्गुना,
सुचारुरूपं वत भिक्खु झायसि.
‘‘न ¶ यत्थ गीतं नपि यत्थ वादितं,
एको अरञ्ञे वनवस्सितो मुनि;
अच्छेररूपं पटिभाति मं इदं,
यदेकको पीतिमनो वने वसे.
‘‘मञ्ञामहं ¶ लोकाधिपतिसहब्यतं,
आकङ्खमानो तिदिवं अनुत्तरं;
कस्मा ¶ भवं विजनमरञ्ञमस्सितो,
तपो इध कुब्बसि ब्रह्मपत्तिया’’ति.
‘‘या काचि कङ्खा अभिनन्दना वा,
अनेकधातूसु पुथू सदासिता;
अञ्ञाणमूलप्पभवा पजप्पिता,
सब्बा मया ब्यन्तिकता समूलिका.
‘‘स्वाहं अकङ्खो असितो अनूपयो,
सब्बेसु धम्मेसु विसुद्धदस्सनो;
पप्पुय्य सम्बोधिमनुत्तरं सिवं,
झायामहं ब्रह्म रहो विसारदो’’ति.
एवं वुत्ते, भारद्वाजगोत्तो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम अभिक्कन्तं, भो गोतम…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
९. मातुपोसकसुत्तं
२०५. सावत्थिनिदानं. अथ खो मातुपोसको ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मातुपोसको ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहञ्हि, भो ¶ गोतम, धम्मेन भिक्खं परियेसामि, धम्मेन भिक्खं परियेसित्वा मातापितरो पोसेमि. कच्चाहं, भो गोतम, एवंकारी किच्चकारी होमी’’ति? ‘‘तग्घ त्वं, ब्राह्मण, एवंकारी किच्चकारी होसि. यो खो, ब्राह्मण, धम्मेन भिक्खं परियेसति, धम्मेन भिक्खं ¶ परियेसित्वा मातापितरो पोसेति, बहुं सो पुञ्ञं पसवती’’ति.
‘‘यो ¶ ¶ मातरं पितरं वा, मच्चो धम्मेन पोसति;
ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति.
एवं वुत्ते, मातुपोसको ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
१०. भिक्खकसुत्तं
२०६. सावत्थिनिदानं. अथ खो भिक्खको ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो भिक्खको ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहम्पि खो, भो गोतम, भिक्खको, भवम्पि भिक्खको, इध नो किं नानाकरण’’न्ति?
‘‘न तेन भिक्खको होति, यावता भिक्खते परे;
विस्सं धम्मं समादाय, भिक्खु होति न तावता.
‘‘योध ¶ पुञ्ञञ्च पापञ्च, बाहित्वा ब्रह्मचरियं;
सङ्खाय लोके चरति, स वे भिक्खूति वुच्चती’’ति.
एवं वुत्ते, भिक्खको ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
११. सङ्गारवसुत्तं
२०७. सावत्थिनिदानं. तेन खो पन समयेन सङ्गारवो नाम ब्राह्मणो सावत्थियं पटिवसति उदकसुद्धिको, उदकेन परिसुद्धिं पच्चेति, सायं पातं उदकोरोहनानुयोगमनुयुत्तो विहरति. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय ¶ पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इध, भन्ते, सङ्गारवो नाम ब्राह्मणो सावत्थियं पटिवसति उदकसुद्धिको ¶ , उदकेन सुद्धिं पच्चेति, सायं पातं उदकोरोहनानुयोगमनुयुत्तो विहरति. साधु, भन्ते, भगवा येन सङ्गारवस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सङ्गारवस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सङ्गारवो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सङ्गारवं ब्राह्मणं भगवा एतदवोच – ‘‘सच्चं किर त्वं, ब्राह्मण, उदकसुद्धिको, उदकेन सुद्धिं पच्चेसि, सायं पातं उदकोरोहनानुयोगमनुयुत्तो विहरसी’’ति? ‘‘एवं, भो गोतम’’. ‘‘किं पन त्वं, ब्राह्मण, अत्थवसं सम्पस्समानो उदकसुद्धिको, उदकसुद्धिं पच्चेसि, सायं पातं उदकोरोहनानुयोगमनुयुत्तो विहरसी’’ति? ‘‘इध मे, भो गोतम [इध मे भो गोतम अहं (पी. क.)], यं दिवा पापकम्मं कतं होति, तं सायं न्हानेन [नहानेन (सी. स्या. कं. पी.)] पवाहेमि, यं रत्तिं पापकम्मं कतं होति तं पातं न्हानेन पवाहेमि. इमं ख्वाहं, भो गोतम, अत्थवसं सम्पस्समानो उदकसुद्धिको, उदकेन सुद्धिं पच्चेमि, सायं पातं उदकोरोहनानुयोगमनुयुत्तो विहरामी’’ति.
‘‘धम्मो रहदो ब्राह्मण सीलतित्थो,
अनाविलो सब्भि सतं पसत्थो;
यत्थ हवे वेदगुनो सिनाता,
अनल्लगत्ताव [अनल्लीनगत्ताव (क.)] तरन्ति पार’’न्ति.
एवं वुत्ते, सङ्गारवो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
१२. खोमदुस्ससुत्तं
२०८. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सक्केसु विहरति खोमदुस्सं नामं सक्यानं निगमो. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा ¶ पत्तचीवरमादाय खोमदुस्सं निगमं पिण्डाय पाविसि. तेन खो पन समयेन खोमदुस्सका ब्राह्मणगहपतिका सभायं सन्निपतिता होन्ति केनचिदेव करणीयेन, देवो च एकमेकं फुसायति. अथ खो भगवा येन सा सभा तेनुपसङ्कमि. अद्दसंसु खोमदुस्सका ब्राह्मणगहपतिका भगवन्तं दूरतोव आगच्छन्तं. दिस्वान एतदवोचुं – ‘‘के च मुण्डका समणका, के च सभाधम्मं जानिस्सन्ती’’ति? अथ खो भगवा खोमदुस्सके ब्राह्मणगहपतिके गाथाय अज्झभासि –
‘‘नेसा सभा यत्थ न सन्ति सन्तो,
सन्तो न ते ये न वदन्ति धम्मं;
रागञ्च दोसञ्च पहाय मोहं,
धम्मं वदन्ता च भवन्ति सन्तो’’ति.
एवं वुत्ते, खोमदुस्सका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम; सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति, एवमेवं भोता गोतमेन अनेकपरियायेन ¶ धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गते’’ति.
उपासकवग्गो दुतियो.
तस्सुद्दानं –
कसि उदयो देवहितो, अञ्ञतरमहासालं;
मानथद्धं पच्चनीकं, नवकम्मिककट्ठहारं;
मातुपोसकं भिक्खको, सङ्गारवो च खोमदुस्सेन द्वादसाति.
ब्राह्मणसंयुत्तं समत्तं.