📜

१०. यक्खसंयुत्तं

१. इन्दकसुत्तं

२३५. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति इन्दकूटे पब्बते, इन्दकस्स यक्खस्स भवने. अथ खो इन्दको यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘रूपं न जीवन्ति वदन्ति बुद्धा, कथं न्वयं विन्दतिमं सरीरं;

कुतस्स अट्ठीयकपिण्डमेति, कथं न्वयं सज्जति गब्भरस्मि’’न्ति.

‘‘पठमं कललं होति, कलला होति अब्बुदं;

अब्बुदा जायते पेसि, पेसि निब्बत्तती घनो;

घना पसाखा जायन्ति, केसा लोमा नखापि च.

‘‘यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनं;

तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति.

२. सक्कनामसुत्तं

२३६. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो सक्कनामको यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –

‘‘सब्बगन्थप्पहीनस्स , विप्पमुत्तस्स ते सतो;

समणस्स न तं साधु, यदञ्ञमनुसाससी’’ति [यदञ्ञमनुसासतीति (सी. स्या. कं. पी.)].

‘‘येन केनचि वण्णेन, संवासो सक्क जायति;

न तं अरहति सप्पञ्ञो, मनसा अनुकम्पितुं.

‘‘मनसा चे पसन्नेन, यदञ्ञमनुसासति;

न तेन होति संयुत्तो, यानुकम्पा [सानुकम्पा (सी. पी.)] अनुद्दया’’ति.

३. सूचिलोमसुत्तं

२३७. एकं समयं भगवा गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवने. तेन खो पन समयेन खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्ति. अथ खो खरो यक्खो सूचिलोमं यक्खं एतदवोच – ‘‘एसो समणो’’ति! ‘‘नेसो समणो, समणको एसो’’. ‘‘याव जानामि यदि वा सो समणो यदि वा पन सो समणको’’ति.

अथ खो सूचिलोमो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कायं उपनामेसि. अथ खो भगवा कायं अपनामेसि. अथ खो सूचिलोमो यक्खो भगवन्तं एतदवोच – ‘‘भायसि मं समणा’’ति? ‘‘न ख्वाहं तं, आवुसो, भायामि; अपि च ते सम्फस्सो पापको’’ति. ‘‘पञ्हं तं, समण पुच्छिस्सामि. सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय [पारं गङ्गाय (क.)] खिपिस्सामी’’ति. ‘‘न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो मे चित्तं वा खिपेय्य हदयं वा फालेय्य पादेसु वा गहेत्वा पारगङ्गाय खिपेय्य; अपि च त्वं, आवुसो, पुच्छ यदा कङ्खसी’’ति. अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि – ( ) [(अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि.) (सी.)]

‘‘रागो च दोसो च कुतोनिदाना,

अरती रती लोमहंसो कुतोजा;

कुतो समुट्ठाय मनोवितक्का,

कुमारका धङ्कमिवोस्सजन्ती’’ति.

‘‘रागो च दोसो च इतोनिदाना,

अरती रती लोमहंसो इतोजा;

इतो समुट्ठाय मनोवितक्का,

कुमारका धङ्कमिवोस्सजन्ति.

‘‘स्नेहजा अत्तसम्भूता, निग्रोधस्सेव खन्धजा;

पुथू विसत्ता कामेसु, मालुवाव वितता [वित्थता (स्या. कं.)] वने.

‘‘ये नं पजानन्ति यतोनिदानं,

ते नं विनोदेन्ति सुणोहि यक्ख;

ते दुत्तरं ओघमिमं तरन्ति,

अतिण्णपुब्बं अपुनब्भवाया’’ति.

४. मणिभद्दसुत्तं

२३८. एकं समयं भगवा मगधेसु विहरति मणिमालिके चेतिये मणिभद्दस्स यक्खस्स भवने. अथ खो मणिभद्दो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो सन्तिके इमं गाथं अभासि –

‘‘सतीमतो सदा भद्दं, सतिमा सुखमेधति;

सतीमतो सुवे सेय्यो, वेरा च परिमुच्चती’’ति.

‘‘सतीमतो सदा भद्दं, सतिमा सुखमेधति;

सतीमतो सुवे सेय्यो, वेरा न परिमुच्चति.

‘‘यस्स सब्बमहोरत्तं [रत्तिं (स्या. कं. क.)], अहिंसाय रतो मनो;

मेत्तं सो सब्बभूतेसु, वेरं तस्स न केनची’’ति.

५. सानुसुत्तं

२३९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरिस्सा उपासिकाय सानु नाम पुत्तो यक्खेन गहितो होति. अथ खो सा उपासिका परिदेवमाना तायं वेलायं इमा गाथायो अभासि –

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

‘‘उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये;

न तेहि यक्खा कीळन्ति, इति मे अरहतं सुतं;

सा दानि अज्ज पस्सामि, यक्खा कीळन्ति सानुना’’ति.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;

उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये.

‘‘न तेहि यक्खा कीळन्ति, साहु ते अरहतं सुतं;

सानुं पबुद्धं वज्जासि, यक्खानं वचनं इदं;

माकासि पापकं कम्मं, आवि वा यदि वा रहो.

‘‘सचे [सचेव (स्या. कं. पी. क.), यञ्चेव (सी.)] पापकं कम्मं, करिस्ससि करोसि वा;

न ते दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतो’’ति.

‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;

जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति.

‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति;

यो च कामे चजित्वान, पुनरागच्छते इध;

तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो.

‘‘कुक्कुळा उब्भतो तात, कुक्कुळं [कुक्कुळे (सी.)] पतितुमिच्छसि;

नरका उब्भतो तात, नरकं पतितुमिच्छसि.

‘‘अभिधावथ भद्दन्ते, कस्स उज्झापयामसे;

आदित्ता नीहतं [निब्भतं (स्या. कं. क.), निभतं (पी. क.)] भण्डं, पुन डय्हितुमिच्छसी’’ति.

६. पियङ्करसुत्तं

२४०. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा अनुरुद्धो रत्तिया पच्चूससमयं पच्चुट्ठाय धम्मपदानि भासति. अथ खो पियङ्करमाता यक्खिनी पुत्तकं एवं तोसेसि –

‘‘मा सद्दं करि पियङ्कर, भिक्खु धम्मपदानि भासति;

अपि [अपि (सी.)] च धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया.

‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे;

सिक्खेम सुसील्यमत्तनो [सुसीलमत्तनो (सी. क.)], अपि मुच्चेम पिसाचयोनिया’’ति.

७. पुनब्बसुसुत्तं

२४१. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति. अथ खो पुनब्बसुमाता यक्खिनी पुत्तके एवं तोसेसि –

‘‘तुण्ही उत्तरिके होहि, तुण्ही होहि पुनब्बसु;

यावाहं बुद्धसेट्ठस्स, धम्मं सोस्सामि सत्थुनो.

‘‘निब्बानं भगवा आह, सब्बगन्थप्पमोचनं;

अतिवेला च मे होति, अस्मिं धम्मे पियायना.

‘‘पियो लोके सको पुत्तो, पियो लोके सको पति;

ततो पियतरा मय्हं, अस्स धम्मस्स मग्गना.

‘‘न हि पुत्तो पति वापि, पियो दुक्खा पमोचये;

यथा सद्धम्मस्सवनं, दुक्खा मोचेति पाणिनं.

‘‘लोके दुक्खपरेतस्मिं, जरामरणसंयुते;

जरामरणमोक्खाय, यं धम्मं अभिसम्बुधं;

तं धम्मं सोतुमिच्छामि, तुण्ही होहि पुनब्बसू’’ति.

‘‘अम्मा न ब्याहरिस्सामि, तुण्हीभूतायमुत्तरा;

धम्ममेव निसामेहि, सद्धम्मस्सवनं सुखं;

सद्धम्मस्स अनञ्ञाय, अम्मा दुक्खं चरामसे.

‘‘एस देवमनुस्सानं, सम्मूळ्हानं पभङ्करो;

बुद्धो अन्तिमसारीरो, धम्मं देसेति चक्खुमा’’ति.

‘‘साधु खो पण्डितो नाम, पुत्तो जातो उरेसयो;

पुत्तो मे बुद्धसेट्ठस्स, धम्मं सुद्धं पियायति.

‘‘पुनब्बसु सुखी होहि, अज्जाहम्हि समुग्गता;

दिट्ठानि अरियसच्चानि, उत्तरापि सुणातु मे’’ति.

८. सुदत्तसुत्तं

२४२. एकं समयं भगवा राजगहे विहरति सीतवने. तेन खो पन समयेन अनाथपिण्डिको गहपति राजगहं अनुप्पत्तो होति केनचिदेव करणीयेन. अस्सोसि खो अनाथपिण्डिको गहपति – ‘‘बुद्धो किर लोके उप्पन्नो’’ति. तावदेव च पन भगवन्तं दस्सनाय उपसङ्कमितुकामो होति. अथस्स अनाथपिण्डिकस्स गहपतिस्स एतदहोसि – ‘‘अकालो खो अज्ज भगवन्तं दस्सनाय उपसङ्कमितुं. स्वे दानाहं कालेन भगवन्तं दस्सनाय गमिस्सामी’’ति बुद्धगताय सतिया निपज्जि. रत्तिया सुदं तिक्खत्तुं वुट्ठासि पभातन्ति मञ्ञमानो. अथ खो अनाथपिण्डिको गहपति येन सिवथिकद्वारं [सीवथिकद्वारं (सी. स्या. कं. पी.)] तेनुपसङ्कमि. अमनुस्सा द्वारं विवरिंसु. अथ खो अनाथपिण्डिकस्स गहपतिस्स नगरम्हा निक्खमन्तस्स आलोको अन्तरधायि, अन्धकारो पातुरहोसि, भयं छम्भितत्तं लोमहंसो उदपादि, ततोव पुन निवत्तितुकामो अहोसि. अथ खो सिवको [सीवको (सी. पी.)] यक्खो अन्तरहितो सद्दमनुस्सावेसि –

‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा;

सतं कञ्ञासहस्सानि, आमुक्कमणिकुण्डला;

एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं.

‘‘अभिक्कम गहपति, अभिक्कम गहपति;

अभिक्कमनं ते सेय्यो, नो पटिक्कमन’’न्ति.

अथ खो अनाथपिण्डिकस्स गहपतिस्स अन्धकारो अन्तरधायि, आलोको पातुरहोसि, यं अहोसि भयं छम्भितत्तं लोमहंसो, सो पटिप्पस्सम्भि. दुतियम्पि खो अनाथपिण्डिकस्स गहपतिस्स आलोको अन्तरधायि, अन्धकारो पातुरहोसि, भयं छम्भितत्तं लोमहंसो उदपादि, ततोव पुन निवत्तितुकामो अहोसि. दुतियम्पि खो सिवको यक्खो अन्तरहितो सद्दमनुस्सावेसि –

‘‘सतं हत्थी सतं अस्सा…पे…

कलं नाग्घन्ति सोळसिं.

‘‘अभिक्कम गहपति, अभिक्कम गहपति;

अभिक्कमनं ते सेय्यो, नो पटिक्कमन’’न्ति.

अथ खो अनाथपिण्डिकस्स गहपतिस्स अन्धकारो अन्तरधायि , आलोको पातुरहोसि, यं अहोसि भयं छम्भितत्तं लोमहंसो, सो पटिप्पस्सम्भि. ततियम्पि खो अनाथपिण्डिकस्स गहपतिस्स आलोको अन्तरधायि, अन्धकारो पातुरहोसि, भयं छम्भितत्तं लोमहंसो उदपादि, ततोव पुन निवत्तितुकामो अहोसि. ततियम्पि खो सिवको यक्खो अन्तरहितो सद्दमनुस्सावेसि –

‘‘सतं हत्थी सतं अस्सा…पे…

कलं नाग्घन्ति सोळसिं.

‘‘अभिक्कम गहपति, अभिक्कम गहपति;

अभिक्कमनं ते सेय्यो, नो पटिक्कमन’’न्ति.

अथ खो अनाथपिण्डिकस्स गहपतिस्स अन्धकारो अन्तरधायि, आलोको पातुरहोसि, यं अहोसि भयं छम्भितत्तं लोमहंसो, सो पटिप्पस्सम्भि. अथ खो अनाथपिण्डिको गहपति येन सीतवनं येन भगवा तेनुपसङ्कमि.

तेन खो पन समयेन भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय अब्भोकासे चङ्कमति. अद्दसा खो भगवा अनाथपिण्डिकं गहपतिं दूरतोव आगच्छन्तं. दिस्वान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘एहि सुदत्ता’’ति. अथ खो अनाथपिण्डिको गहपति, नामेन मं भगवा आलपतीति, हट्ठो उदग्गो तत्थेव भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘कच्चि, भन्ते, भगवा सुखमसयित्था’’ति?

‘‘सब्बदा वे सुखं सेति, ब्राह्मणो परिनिब्बुतो;

यो न लिम्पति कामेसु, सीतिभूतो निरूपधि.

‘‘सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं;

उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसा’’ति [चेतसोति (सी.)].

९. पठमसुक्कासुत्तं

२४३. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन सुक्का भिक्खुनी महतिया परिसाय परिवुता धम्मं देसेति. अथ खो सुक्काय भिक्खुनिया अभिप्पसन्नो यक्खो राजगहे रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा तायं वेलायं इमा गाथायो अभासि –

‘‘किं मे कता राजगहे मनुस्सा, मधुपीताव सेयरे;

ये सुक्कं न पयिरुपासन्ति, देसेन्तिं अमतं पदं.

‘‘तञ्च पन अप्पटिवानीयं, असेचनकमोजवं;

पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिव पन्थगू’’ति [वलाहकमिवद्धगूति (सी.)].

१०. दुतियसुक्कासुत्तं

२४४. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अञ्ञतरो उपासको सुक्काय भिक्खुनिया भोजनं अदासि. अथ खो सुक्काय भिक्खुनिया अभिप्पसन्नो यक्खो राजगहे रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा तायं वेलायं इमं गाथं अभासि –

‘‘पुञ्ञं वत पसवि बहुं, सप्पञ्ञो वतायं उपासको;

यो सुक्काय अदासि भोजनं, सब्बगन्थेहि विप्पमुत्तिया’’ति [विप्पमुत्तायाति (स्या. कं.)].

११. चीरासुत्तं

२४५. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अञ्ञतरो उपासको चीराय [चिराय (क.)] भिक्खुनिया चीवरं अदासि. अथ खो चीराय भिक्खुनिया अभिप्पसन्नो यक्खो राजगहे रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा तायं वेलायं इमं गाथं अभासि –

‘‘पुञ्ञं वत पसवि बहुं, सप्पञ्ञो वतायं उपासको;

यो चीराय अदासि चीवरं, सब्बयोगेहि विप्पमुत्तिया’’ति [विप्पमुत्तायाति (स्या. कं.)].

१२. आळवकसुत्तं

२४६. एवं मे सुतं – एकं समयं भगवा आळवियं विहरति आळवकस्स यक्खस्स भवने. अथ खो आळवको यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘साधावुसो’’ति भगवा निक्खमि. ‘‘पविस, समणा’’ति. ‘‘साधावुसो’’ति भगवा पाविसि. दुतियम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘साधावुसो’’ति भगवा निक्खमि. ‘‘पविस, समणा’’ति. ‘‘साधावुसो’’ति भगवा पाविसि. ततियम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘साधावुसो’’ति भगवा निक्खमि. ‘‘पविस, समणा’’ति. ‘‘साधावुसो’’ति भगवा पाविसि. चतुत्थम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘न ख्वाहं तं, आवुसो, निक्खमिस्सामि. यं ते करणीयं तं करोही’’ति. ‘‘पञ्हं तं, समण, पुच्छिस्सामि. सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय खिपिस्सामी’’ति. ‘‘न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, ये मे चित्तं वा खिपेय्य हदयं वा फालेय्य, पादेसु वा गहेत्वा पारगङ्गाय खिपेय्य. अपि च त्वं, आवुसो, पुच्छ यदा कङ्खसी’’ति [(अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभासि.) (सी.)].

‘‘किंसूध वित्तं पुरिसस्स सेट्ठं, किंसु सुचिण्णं सुखमावहाति;

किंसु हवे सादुतरं रसानं, कथंजीविं जीवितमाहु सेट्ठ’’न्ति.

‘‘सद्धीध वित्तं पुरिस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहाति;

सच्चं हवे सादुतरं रसानं, पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति.

‘‘कथंसु तरति ओघं, कथंसु तरति अण्णवं;

कथंसु दुक्खमच्चेति, कथंसु परिसुज्झती’’ति.

‘‘सद्धाय तरति ओघं, अप्पमादेन अण्णवं;

वीरियेन दुक्खमच्चेति, पञ्ञाय परिसुज्झती’’ति.

‘‘कथंसु लभते पञ्ञं, कथंसु विन्दते धनं;

कथंसु कित्तिं पप्पोति, कथं मित्तानि गन्थति;

अस्मा लोका परं लोकं, कथं पेच्च न सोचती’’ति.

‘‘सद्दहानो अरहतं, धम्मं निब्बानपत्तिया;

सुस्सूसं [सुस्सूसा (सी. पी.)] लभते पञ्ञं, अप्पमत्तो विचक्खणो.

‘‘पतिरूपकारी धुरवा, उट्ठाता विन्दते धनं;

सच्चेन कित्तिं पप्पोति, ददं मित्तानि गन्थति;

अस्मा लोका परं लोकं, एवं पेच्च न सोचति.

‘‘यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो;

सच्चं दम्मो धिति चागो, स वे पेच्च न सोचति.

‘‘इङ्घ अञ्ञेपि पुच्छस्सु, पुथू समणब्राह्मणे;

यदि सच्चा दम्मा चागा, खन्त्या भिय्योध विज्जती’’ति.

‘‘कथं नु दानि पुच्छेय्यं, पुथू समणब्राह्मणे;

योहं [सोहं (सी.), स्वाहं (क.)] अज्ज पजानामि, यो अत्थो सम्परायिको.

‘‘अत्थाय वत मे बुद्धो, वासायाळविमागमा [मागतो (पी. क.)];

योहं [सोहं (सी.)] अज्ज पजानामि, यत्थ दिन्नं महप्फलं.

‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;

नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति.

यक्खसंयुत्तं समत्तं.

तस्सुद्दानं –

इन्दको सक्क सूचि च, मणिभद्दो च सानु च;

पियङ्कर पुनब्बसु सुदत्तो च, द्वे सुक्का चीरआळवीति द्वादस.