📜
१. देवतासंयुत्तं
१. नळवग्गो
१. ओघतरणसुत्तवण्णना
विभागवन्तानं ¶ ¶ सभावविभावनं विभागदस्सनवसेनेव होतीति पठमं ताव संयुत्तवग्गसुत्तादिवसेन संयुत्तागमस्स विभागं दस्सेतुं ‘‘तत्थ संयुत्तागमो नामा’’तिआदिमाह. तत्थ तत्थाति यं वुत्तं – ‘‘संयुत्तागमवरस्स अत्थं पकासयिस्सामी’’ति, तस्मिं वचने. तत्थाति वा ‘‘एताय अट्ठकथाय विजानाथ संयुत्तनिस्सितं अत्थ’’न्ति एत्थ यं संयुत्तग्गहणं कतं, तत्थ. पञ्च वग्गा एतस्साति पञ्चवग्गो. अवयवेन विग्गहो, समुदायो समासत्थो.
इदानि तं आदितो पट्ठाय संवण्णेतुकामो अत्तनो संवण्णनाय तस्स पठममहासङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावं दस्सेतुं, ‘‘तस्स वग्गेसु सगाथावग्गो आदी’’तिआदि वुत्तं. तत्थ यथापच्चयं तत्थ तत्थ देसितत्ता पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति, महाविसयत्ता पूजनियत्ता च महती सङ्गीति महासङ्गीति. पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तितकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले.
निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं. यो लोके गन्थस्स उपोग्घातोति वुच्चति, स्वायमेत्थ ‘‘एवं मे सुत’’न्ति-आदिको गन्थो वेदितब्बो, न पन ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’तिआदीसु (अ. नि. ३.१२६) विय अत्तज्झासयादिदेसनुप्पत्तिहेतु. तेनेवाह – ‘‘एवं मे सुतन्ति-आदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादी’’ति. कामञ्चेत्थ यस्सं पठममहासङ्गीतियं निक्खित्तानुक्कमेन संवण्णनं कत्तुकामो, सा वित्थारतो वत्तब्बा, सुमङ्गलविलासिनियं ¶ पन अत्तना वित्थारितत्ता तत्थेव गहेतब्बाति इमिस्सा संवण्णनाय महत्तं परिहरन्तो ‘‘सा पनेसा’’तिआदिमाह.
१. एवं बाहिरनिदाने वत्तब्बं अतिदिसित्वा इदानि अब्भन्तरनिदानं आदितो पट्ठाय संवण्णेतुं ‘‘यं पनेत’’न्तिआदि वुत्तं. तत्थ यस्मा संवण्णनं करोन्तेन संवण्णेतब्बे धम्मे पदविभागं पदत्थञ्च दस्सेत्वा ततो परं पिण्डत्थादिदस्सनवसेन संवण्णना कातब्बा, तस्मा पदानि ताव दस्सेन्तो ¶ ‘‘एवन्ति निपातपद’’न्ति-आदिमाह. तत्थ पदविभागोति पदानं विसेसो, न पदविग्गहो. अथ वा पदानि च पदविभागो च पदविभागो. पदविग्गहो च पदविभागो च पदविभागोति वा एकसेसवसेन पदपदविग्गहा पदविभागसद्देन वुत्ताति वेदितब्बं. तत्थ पदविग्गहो ‘‘जेतस्स वनं जेतवन’’न्तिआदिना समासपदेसु दट्ठब्बो.
अत्थतोति पदत्थतो. तं पन पदत्थं अत्थुद्धारक्कमेन पठमं एवंसद्दस्स दस्सेन्तो ‘‘एवंसद्दो तावा’’तिआदिमाह. अवधारणादीति एत्थ आदि-सद्देन इदमत्थपुच्छापरिमाणादिअत्थानं सङ्गहो दट्ठब्बो. तथा हि ‘‘एवंगतानि पुथुसिप्पायतनानि (दी. नि. १.१६३, १६५), एवंविधो एवमाकारो’’ति च आदीसु इदं-सद्दस्स अत्थे एवं-सद्दो. गत-सद्दो हि पकारपरियायो, तथा विधाकार-सद्दो च. तथा हि गतविधआकारसद्दे लोकिया पकारत्थे वदन्ति. ‘‘एवं सु ते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमालाभरणा ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति, सेय्यथापि त्वं एतरहि साचरियकोति. नो हिदं, भो गोतमा’’तिआदीसु (दी. नि. १.२८६) पुच्छायं, ‘‘एवं लहुपरिवत्तं (अ. नि. १.४८), एवमायुपरियन्तो’’ति (पारा. १२) च आदीसु परिमाणे.
ननु च ‘‘एवं सु ते सुन्हाता सुविलित्ता, एवमायुपरियन्तो’’ति एत्थ एवं-सद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवं-सद्दोति? न, विसेससब्भावतो. आकारमत्तवाचको हि एवं-सद्दो, आकारत्थोति अधिप्पेतो यथा ‘‘एवं ब्याखो’’तिआदीसु, न पन आकारविसेसवाचको. एवञ्च कत्वा, ‘‘एवं जातेन मच्चेना’’तिआदीनि (ध. प. ५३) उपमादीसु उदाहरणानि उपपन्नानि होन्ति. तथा हि ‘‘यथापि…पे… बहु’’न्ति (ध. प. ५३)? एत्थ पुप्फरासिट्ठानियतो मनुस्सूपपत्तिसप्पुरिसूपनिस्सय-सद्धम्मस्सवन- योनिसोमनसिकार-भोगसम्पत्तिआदिदानादिपुञ्ञकिरियहेतुसमुदायतो सोभासुगन्धतादिगुणयोगतो मालागुळसदिसियो पहूता पुञ्ञकिरिया मरितब्बसभावताय मच्चेन सत्तेन कत्तब्बाति जोतितत्ता ¶ पुप्फरासिमालागुळाव उपमा, तेसं उपमाकारो यथा-सद्देन अनियमतो वुत्तोति ‘‘एवं-सद्दो उपमाकारनिगमनत्थो’’ति ¶ वत्थुं युत्तं, सो पन उपमाकारो नियमियमानो अत्थतो उपमाव होतीति आह ‘‘उपमायं आगतो’’ति. तथा ‘‘एवं इमिना आकारेन अभिक्कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदिसनाकारो, सो अत्थतो उपदेसो एवाति वुत्तं, ‘‘एवं ते…पे… उपदेसे’’ति. तथा ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एत्थ च भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं. यो तत्थ सम्पहंसनाकारोति योजेतब्बं.
एवमेवं पनायन्ति एत्थ गरहणाकारोति योजेतब्बं, सो च गरहणाकारो वसलीति-आदिखुंसनसद्दसन्निधानतो इध एवं-सद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतोति दट्ठब्बं. एवं, भन्तेति पन धम्मस्स साधुकं सवनमनसिकारे सन्नियोजितेहि भिक्खूहि अत्तनो तत्थ ठितभावस्स पटिजाननवसेन वुत्तत्ता एत्थ एवं-सद्दो ‘‘वचनसम्पटिच्छनत्थो’’ति वुत्तो. तेन एवं, भन्तेति साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति. एवञ्च वदेहीति यथाहं वदामि, एवं समणं आनन्दं वदेहीति यो एवं वदनाकारो इदानि वत्तब्बो, सो एवं-सद्देन निदस्सीयतीति ‘‘निदस्सनत्थो’’ति वुत्तोति. एवं नोति एत्थापि नेसं यथावुत्तधम्मानं अहितदुक्खावहभावे सन्निट्ठानजननत्थं अनुमतिगहणवसेन ‘‘संवत्तन्ति वा नो वा, कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्निट्ठानं एवं-सद्देन विभावितन्ति विञ्ञायति. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति आह – ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति.
नानानयनिपुणन्ति एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता, नन्दियावट्टतिपुक्खलसीहविक्कीळितअङ्कुसदिसालोचनसङ्खाता वा आधारादिभेदवसेन नानाविधा नया नानानया. नया वा पाळिगतियो ता च पञ्ञत्तिअनुपञ्ञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन सङ्गहादिवसेन समयविमुत्तादिवसेन ठपनादिवसेन कुसलमूलादिवसेन तिकप्पट्ठानादिवसेन ¶ च नानप्पकाराति नानानया, तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं. आसयोव अज्झासयो, ते च सस्सतादिभेदेन तत्थ च अप्परजक्खतादिभेदेन अनेके, अत्तज्झासयादयो एव वा समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं ¶ . अत्थब्यञ्जनसम्पन्नन्ति अत्थब्यञ्जनपरिपुण्णं उपनेतब्बाभावतो, सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतन्ति वा अत्थो दट्ठब्बो.
विविधपाटिहारियन्ति एत्थ पाटिहारियपदस्स वचनत्थं (उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना; ध. स. मूलटी. २) ‘‘पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारिय’’न्ति वदन्ति. भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा, पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. पटीति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छाहरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपत्तिलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति, पटिहारियमेव पाटिहारियं. पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. तस्स पन इद्धिआदिभेदेन विसयभेदेन च बहुविधस्स ¶ भगवतो देसनायं लब्भमानत्ता आह ‘‘विविधपाटिहारिय’’न्ति.
न अञ्ञथाति भगवतो सम्मुखा सुताकारतो न अञ्ञथाति अत्थो, न पन भगवतो देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना. एवञ्च कत्वा ‘‘सब्बप्पकारेन को समत्थो विञ्ञातु’’न्ति इदं वचनं समत्थितं भवति, धारणबलदस्सनञ्च न विरुज्झति सुताकारअविरज्झनस्स अधिप्पेतत्ता. न हेत्थ अत्थन्तरतापरिहारो द्विन्नम्पि अत्थानं एकविसयत्ता. इतरथा थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थो चाति आपज्जेय्याति.
‘‘यो ¶ परो न होति, सो अत्ता’’ति एवं वुत्ताय नियकज्झत्तसङ्खाताय ससन्ततिया वत्तनतो तिविधोपि मे-सद्दो किञ्चापि एकस्मिं एव अत्थे दिस्सति, करणसम्पदानसामिनिद्देसवसेन पन विज्जमानं भेदं सन्धायाह, ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति.
किञ्चापि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुत-सद्दो एव तं तं अत्तं वदतीति अनुपसग्गस्स सुत-सद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झतीति दस्सेन्तो ‘‘सउपसग्गो अनुपसग्गो चा’’तिआदिमाह. अस्साति सुत-सद्दस्स. कम्मभावसाधनानि इध सुतसद्दे सम्भवन्तीति वुत्तं ‘‘उपधारितन्ति वा उपधारणन्ति वा अत्थो’’ति. मयाति अत्थे सतीति यदा मे-सद्दस्स कत्तुवसेन करणनिद्देसो, तदाति अत्थो. ममाति अत्थे सतीति यदा सम्बन्धवसेन सामिनिद्देसो, तदा.
सुत-सद्दसन्निधाने पयुत्तेन एवं-सद्देन सवनकिरियाजोतकेन भवितब्बन्ति वुत्तं ‘‘एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सन’’न्ति. आदि-सद्देन सम्पटिच्छनादीनं पञ्चद्वारिकविञ्ञाणानं तदभिनीहटानञ्च मनोद्वारिकविञ्ञाणानं गहणं वेदितब्बं. सब्बेसम्पि वाक्यानं एवकारत्थसहितत्ता ‘‘सुत’’न्ति एतस्स सुतमेवाति अयमत्थो लब्भतीति आह ‘‘अस्सवनभावपटिक्खेपतो’’ति. एतेन अवधारणेन निरासङ्कतं दस्सेति. यथा च सुतं सुतमेवाति नियमेतब्बं, तं सम्मा सुतं होतीति आह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. अथ वा सद्दन्तरत्थापोहनवसेन ¶ सद्दो अत्थं वदतीति सुतन्ति असुतं न होतीति अयमेतस्स अत्थोति वुत्तं ‘‘अस्सवनभावपटिक्खेपतो’’ति. इमिना दिट्ठादिविनिवत्तनं करोति.
इदं वुत्तं होति – न इदं मया दिट्ठं, न सयम्भूञाणेन सच्छिकतं, अथ खो सुतं, तञ्च खो सम्मदेवाति. तेनेवाह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. अवधारणत्थे वा एवं-सद्दे अयमत्थयोजना करीयतीति तदपेक्खस्स सुत-सद्दस्स अयमत्थो वुत्तो ‘‘अस्सवनभावपटिक्खेपतो’’ति. तेनेवाह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. सवनसद्दो चेत्थ कम्मत्थो वेदितब्बो ‘‘सुय्यती’’ति.
एवं सवनहेतुसवनविसेसवसेन पदत्तयस्स एकेन पकारेन अत्थयोजनं दस्सेत्वा इदानि पकारन्तरेहि तं दस्सेतुं ‘‘तथा एव’’न्तिआदि वुत्तं. तत्थ तस्साति या सा भगवतो सम्मुखा ¶ धम्मस्सवनाकारेन पवत्ता मनोद्वारविञ्ञाणवीथि, तस्सा. सा हि नानप्पकारेन आरम्मणे पवत्तेतुं समत्था. तथा च वुत्तं ‘‘सोतद्वारानुसारेना’’ति. नानप्पकारेनाति वक्खमानानं अनेकविहितानं ब्यञ्जनत्थग्गहणानं नानाकारेन. एतेन इमिस्सा योजनाय आकारत्थो एवं-सद्दो गहितोति दीपेति. पवत्तिभावप्पकासनन्ति पवत्तिया अत्थितापकासनं. सुतन्ति धम्मप्पकासनन्ति यस्मिं आरम्मणे वुत्तप्पकारा विञ्ञाणवीथि नानप्पकारेन पवत्ता, तस्स धम्मत्ता वुत्तं, न सुत-सद्दस्स धम्मत्थत्ता. वुत्तस्सेवत्थस्स पाकटीकरणं ‘‘अयं हेत्था’’तिआदि. तत्थ विञ्ञाणवीथियाति करणत्थे करणवचनं, मयाति कत्तुअत्थे.
एवन्ति निद्दिसितब्बप्पकासनन्ति निदस्सनत्थमेवं सद्दं गहेत्वा वुत्तं निदस्सेतब्बस्स निद्दिसितब्बत्ताभावाभावतो. तेन एवं-सद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति दस्सेति. सुत-सद्दस्स किरियासद्दत्ता सवनकिरियाय च साधारणविञ्ञाणप्पबन्धपटिबद्धत्ता तत्थ च पुग्गलवोहारोति वुत्तं ‘‘सुतन्ति पुग्गलकिच्चप्पकासन’’न्ति. न हि पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भतीति.
यस्स चित्तसन्तानस्सातिआदिपि आकारत्थमेव एवं-सद्दं गहेत्वा पुरिमयोजनाय अञ्ञथा अत्थयोजनं दस्सेतुं वुत्तं. तत्थ आकारपञ्ञत्तीति उपादापञ्ञत्ति एव धम्मानं पवत्तिआकारुपादानवसेन तथा ¶ वुत्ता. सुतन्ति विसयनिद्देसोति सोतब्बभूतो धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानन्ति कत्वा वुत्तं. चित्तसन्तानविनिमुत्तस्स परमत्थतो कस्सचि कत्तु अभावेपि सद्दवोहारेन बुद्धिपरिकप्पितभेदवचनिच्छाय चित्तसन्तानतो अञ्ञं विय तंसमङ्गिं कत्वा वुत्तं ‘‘चित्तसन्तानेन तंसमङ्गीनो’’ति. सवनकिरियाविसयोपि सोतब्बधम्मो सवनकिरियावसेन पवत्तचित्तसन्तानस्स इध परमत्थतो कत्तुभावतो, सवनवसेन चित्तप्पवत्तिया एव वा सवनकिरियाभावतो तंकिरियाकत्तु च विसयो होतीति वुत्तं ‘‘तंसमङ्गीनो कत्तुविसये’’ति. सुताकारस्स च थेरस्स सम्मानिच्छितभावतो आह ‘‘गहणसन्निट्ठान’’न्ति. एतेन वा अवधारणत्थं एवं-सद्दं गहेत्वा अयमत्थयोजना कताति दट्ठब्बं.
पुब्बे सुतानं नानाविहितानं सुत्तसङ्खातानं अत्थब्यञ्जनानं उपधारितरूपस्स आकारस्स निदस्सनस्स, अवधारणस्स वा पकासनसभावो एवं-सद्दोति तदाकारादिउपधारणस्स पुग्गलपञ्ञत्तिया उपादानभूतधम्मप्पबन्धब्यापारताय वुत्तं ‘‘एवन्ति पुग्गलकिच्चनिद्देसो’’ति. सवनकिरिया पन पुग्गलवादिनोपि विञ्ञाणनिरपेक्खा नत्थीति विसेसतो विञ्ञाणब्यापारोति आह ¶ ‘‘सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. मेति सद्दप्पवत्तिया एकन्तेनेव सत्तविसयत्ता विञ्ञाणकिच्चस्स च तत्थेव समोदहितब्बतो ‘‘मेति उभयकिच्चयुत्तपुग्गलनिद्देसो’’ति वुत्तं. अविज्जमानपञ्ञत्तिविज्जमानपञ्ञत्तिसभावा यथाक्कमं एवं-सद्दसुत-सद्दानं अत्थाति ते तथारूप-पञ्ञत्ति-उपादानभूत-धम्मप्पबन्धब्यापारभावेन दस्सेन्तो आह – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो, सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. एत्थ च करणकिरियाकत्तुकम्म-विसेसप्पकासनवसेन पुग्गलब्यापारविसय-पुग्गलब्यापारनिदस्सनवसेन गहणाकारगाहकतब्बिसयविसेसनिद्देसवसेन कत्तुकरणब्यापार-कत्तुनिद्देसवसेन च दुतियादयो चतस्सो अत्थयोजना दस्सिताति दट्ठब्बं.
सब्बस्सपि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादिवसेन छसु पञ्ञत्तिभेदेसु अन्तोगधत्ता तेसु ‘‘एव’’न्तिआदीनं पञ्ञत्तीनं सरूपं निद्धारेन्तो आह ‘‘एवन्ति च मेति चा’’तिआदि. तत्थ एवन्ति च मेति च वुच्चमानस्स अत्थस्स आकारादिनो ¶ धम्मानं असलक्खणभावतो अविज्जमानपञ्ञत्तिभावोति आह ‘‘सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ती’’ति. तत्थ सच्चिकट्ठपरमत्थवसेनाति भूतत्थउत्तमत्थवसेन. इदं वुत्तं होति – यो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो, रुप्पनानुभवनादिसभावो वा अत्थो सच्चिकट्ठो परमत्थो चाति वुच्चति, न तथा एवं मेति पदानं अत्थोति. एतमेवत्थं पाकटतरं कातुं ‘‘किञ्हेत्थत’’न्तिआदि वुत्तं. सुतन्ति पन सद्दायतनं सन्धायाह ‘‘विज्जमानपञ्ञत्ती’’ति. तेनेव हि ‘‘यञ्हि तं एत्थ सोतेन उपलद्ध’’न्ति वुत्तं. सोतद्वारानुसारेन उपलद्धन्ति पन वुत्ते अत्थब्यञ्जनादि सब्बं लब्भतीति. तं तं उपादाय वत्तब्बतोति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादिनो पच्चामसनवसेन एवन्ति, ससन्ततिपरियापन्ने खन्धे उपादाय मेति वत्तब्बत्ताति अत्थो. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो ‘‘दुतियं ततिय’’न्तिआदिको विय पठमादीनि दिट्ठमुतविञ्ञाते अपेक्खित्वा पवत्तोति आह ‘‘दिट्ठादीनि उपनिधाय वत्तब्बतो’’ति. असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति.
अत्तना पटिविद्धा सुत्तस्स पकारविसेसा एवन्ति थेरेन पच्चामट्ठाति आह ‘‘असम्मोहं दीपेती’’ति. नानप्पकारपटिवेधसमत्थो होतीति एतेन वक्खमानस्स सुत्तस्स नानप्पकारतं दुप्पटिविज्झतञ्च दस्सेति. सुतस्स असम्मोसं दीपेतीति सुताकारस्स याथावतो दस्सियमानत्ता वुत्तं. असम्मोहेनाति सम्मोहाभावेन, पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरकालपञ्ञासिद्धि ¶ . एवं असम्मोसेनाति एत्थापि वत्तब्बं. ब्यञ्जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूताति वुत्तं ‘‘पञ्ञापुब्बङ्गमाया’’तिआदि पञ्ञाय पुब्बङ्गमाति कत्वा. पुब्बङ्गमता चेत्थ पधानता ‘‘मनोपुब्बङ्गमा’’तिआदीसु विय. पुब्बङ्गमताय वा चक्खुविञ्ञाणादीसु आवज्जनादीनं विय अप्पधानत्ते पञ्ञा पुब्बङ्गमा एतिस्साति अयम्पि अत्थो युज्जति, एवं सति पुब्बङ्गमायाति एत्थापि वुत्तविपरियायेन यथासम्भवं अत्थो वेदितब्बो. अत्थब्यञ्जनसम्पन्नस्साति अत्थब्यञ्जनपरिपुण्णस्स ¶ , सङ्कासन-पकासन-विवरण-विभजन-उत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतस्साति वा अत्थो दट्ठब्बो.
योनिसो मनसिकारं दीपेति एवं-सद्देन वुच्चमानानं आकारनिदस्सनावधारणत्थानं अविपरीतसद्धम्मविसयत्ताति अधिप्पायो. अविक्खेपं दीपेतीति ‘‘ओघतरणसुत्तं कत्थ भासित’’न्तिआदिपुच्छावसेन पकरणप्पवत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवतीति कत्वा वुत्तं. विक्खित्तचित्तस्सातिआदि तस्सेवत्थस्स समत्थनवसेन वुत्तं. सब्बसम्पत्तियाति अत्थब्यञ्जनदेसक-पयोजनादिसम्पत्तिया. अविपरीतसद्धम्मविसयेहि विय आकारनिदस्सनावधारणत्थेहि योनिसोमनसिकारस्स, सद्धम्मस्सवनेन विय च अविक्खेपस्स यथा योनिसोमनसिकारेन फलभूतेन अत्तसम्मापणिधिपुब्बेकतपुञ्ञतानं सिद्धि वुत्ता तदविनाभावतो, एवं अविक्खेपेनेव फलभूतेन कारणभूतानं सद्धम्मस्सवनसप्पुरिसूपनिस्सयानं सिद्धि दस्सेतब्बा सिया अस्सुतवतो सप्पुरिसूपनिस्सयरहितस्स च तदभावतो. ‘‘न हि विक्खित्तचित्तो’’तिआदिना समत्थनवचनेन पन अविक्खेपेन कारणभूतेन सप्पुरिसूपनिस्सयेन च फलभूतस्स सद्धम्मस्सवनस्स सिद्धि दस्सिता. अयं पनेत्थ अधिप्पायो युत्तो सिया, सद्धम्मस्सवनसप्पुरिसूपनिस्सया न एकन्तेन अविक्खेपस्स कारणं बाहिरङ्गत्ता. अविक्खेपो पन सप्पुरिसूपनिस्सयो विय सद्धम्मस्सवनस्स एकन्तकारणन्ति, एवम्पि अविक्खेपेन सप्पुरिसूपनिस्सयसिद्धिजोतना न समत्थिताव, नो न समत्थिता विक्खित्तचित्तानं सप्पुरिसपयिरूपासनाभावस्स अत्थसिद्धितो. एत्थ च पुरिमं फलेन कारणस्स सिद्धिदस्सनं नदीपूरेन विय उपरि वुट्ठिसब्भावस्स. दुतियं कारणेन फलस्स सिद्धिदस्सनं दट्ठब्बं एकन्तवस्सिना विय मेघवुट्ठानेन वुट्ठिप्पवत्तिया.
भगवतो वचनस्स अत्थब्यञ्जनपभेद-परिच्छेदवसेन सकलसासनसम्पत्ति-ओगाहनाकारो निरवसेसपरहित-पारिपूरिकारणन्ति वुत्तं ‘‘एवं भद्दको आकारो’’ति. यस्मा न होतीति सम्बन्धो ¶ . पच्छिमचक्कद्वयसम्पत्तिन्ति अत्तसम्मापणिधि-पुब्बेकतपुञ्ञता-सङ्खातं गुणद्वयं. अपरापरवुत्तिया चेत्थ चक्कभावो, चरन्ति एतेहि सत्ता, सम्पत्तिभवेसूति वा ¶ . ये सन्धाय वुत्तं ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’तिआदि (अ. नि. ४.३१). पुरिमपच्छिमभावो चेत्थ देसनक्कमवसेन दट्ठब्बो. पच्छिमचक्कद्वयसिद्धियाति पच्छिमचक्कद्वयस्स च अत्थिताय. सम्मापणिहितत्तो पुब्बे च कतपुञ्ञो सुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतोति आह ‘‘आसयसुद्धि सिद्धा होती’’ति. तथा हि वुत्तं – ‘‘सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३) ‘‘कतपुञ्ञोसि, त्वं आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. तेनेवाह ‘‘आसयसुद्धिया अधिगमब्यत्तिसिद्धी’’ति. पयोगसुद्धियाति योनिसोमनसिकारपुब्बङ्गमस्स धम्मस्सवनपयोगस्स विसदभावेन. तथा चाह ‘‘आगमब्यत्तिसिद्धी’’ति, सब्बस्स वा कायवचीपयोगस्स निद्दोसभावेन. परिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होतीति.
नानप्पकारपटिवेधदीपकेनातिआदिना अत्थब्यञ्जनेसु थेरस्स एवं-सद्दसुत-सद्दानं असम्मोहासम्मोसदीपनतो चतुपटिसम्भिदावसेन अत्थयोजनं दस्सेति. तत्थ सोतब्बभेदपटिवेधदीपकेनाति एतेन अयं सुत-सद्दो एवं-सद्दसन्निधानतो, वक्खमानापेक्खाय वा सामञ्ञेनेव सोतब्बधम्मविसेसं आमसतीति दीपेति. मनोदिट्ठीहि परियत्तिधम्मानं अनुपेक्खनसुप्पटिवेधा विसेसतो मनसिकारपटिबद्धाति ते वुत्तनयेन योनिसोमनसिकारदीपकेन एवं सद्देन योजेत्वा, सवनधारणवचीपरिचया परियत्तिधम्मानं विसेसेन सोतावधानपटिबद्धाति ते वुत्तनयेन अविक्खेपदीपकेन सुत-सद्देन योजेत्वा दस्सेन्तो सासनसम्पत्तिया धम्मस्सवने उस्साहं जनेति. तत्थ धम्माति परियत्तिधम्मा. मनसा अनुपेक्खिताति ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनुपेक्खिता. दिट्ठिया सुप्पटिविद्धाति निज्झानक्खन्ति भूताय, ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना सुट्ठु ववत्थपेत्वा पटिविद्धा.
सकलेन वचनेनाति पुब्बे तीहि पदेहि विसुं विसुं योजितत्ता वुत्तं. अत्तनो अदहन्तोति ‘‘ममेद’’न्ति अत्तनि अट्ठपेन्तो. भुम्मत्थे चेतं ¶ सामिवचनं. असप्पुरिसभूमिन्ति अकतञ्ञुतं. ‘‘इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’’ति (पारा. १९५) एवं वुत्तं अनरियवोहारावत्थं, सा एव अनरियवोहारावत्था असद्धम्मो ¶ . ननु च आनन्दत्थेरस्स ‘‘ममेदं वचन’’न्ति अधिमानस्स, महाकस्सपत्थेरादीनञ्च तदासङ्काय अभावतो असप्पुरिसभूमि-समतिक्कमादिवचनं निरत्थकन्ति? नयिदमेवं. ‘‘एवं मे सुत’’न्ति वदन्तेन अयम्पि अत्थो विभावितोति दस्सनतो. केचि पन ‘‘देवतानं परिवितक्कापेक्खं तथावचनन्ति एदिसी चोदना अनवकासा’’ति वदन्ति. तस्मिं किर खणे एकच्चानं देवतानं एवं चेतसो परिवितक्को उदपादि ‘‘भगवा च परिनिब्बुतो, अयञ्च आयस्मा देसनाकुसलो इदानि धम्मं देसेति, सक्यकुलप्पसुतो तथागतस्स भाता चूळपितुपुत्तो. किं नु खो सयं सच्छिकतं धम्मं देसेति? उदाहु भगवतो एव वचनं यथासुत’’न्ति, एवं तदासङ्कितप्पकारतो असप्पुरिसभूमिसमोक्कमादितो अतिक्कमादि विभावितन्ति. अप्पेतीति निदस्सेति. दिट्ठधम्मिक-सम्परायिक-परमत्थेसु यथारहं सत्ते नेतीति नेत्ति, धम्मो एव नेत्ति धम्मनेत्ति.
दळ्हतरनिविट्ठा विचिकिच्छा कङ्खा, नातिसंसप्पना मतिभेदमत्ता विमति. अस्सद्धियं विनासेतीति भगवता भासितत्ता सम्मुखावस्स पटिग्गहितत्ता खलितदुरुत्तादिगहणदोसाभावतो च. एत्थ च पठमादयो तिस्सो अत्थयोजना आकारादिअत्थेसु अग्गहितविसेसमेव एवं-सद्दं गहेत्वा दस्सिता, ततो परा चतस्सो आकारत्थमेव एवं-सद्दं गहेत्वा विभाविता. पच्छिमा पन तिस्सो यथाक्कमं आकारत्थं निदस्सनत्थं अवधारणत्थञ्च एवं-सद्दं गहेत्वा योजिताति दट्ठब्बं.
एक-सद्दो अञ्ञसेट्ठअसहायसङ्खयादीसु दिस्सति. तथा हेस ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) अञ्ञत्थे दिस्सति. ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (दी. नि. १.२२८; पारा. ११) सेट्ठे, ‘‘एको वूपकट्ठो’’तिआदीसु (दी. नि. १.४०५) असहाये, ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) सङ्खयायं. इधापि सङ्खयायन्ति दस्सेन्तो आह ‘‘एकन्ति ¶ गणनपरिच्छेदनिद्देसो’’ति. कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च. खणोति ओकासो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयस्स पटिलाभहेतुत्ता. खणो एव च समयो, यो खणोति च समयोति च वुच्चति, सो एको एवाति हि अत्थो. महासमयोति महासमूहो. समयोपि खोति सिक्खापदपूरणस्स हेतुपि. समयप्पवादकेति दिट्ठिप्पवादके. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्ति. अत्थाभिसमयाति हितपटिलाभा. अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयत्थोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा ¶ वुत्तानि. अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयत्थोति तानेव तथा एकत्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं, सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं.
तत्थ सहकारिकारणं सन्निज्झं समेति समवेतीति समयो, समवायो. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति समयो, खणो. समेति एत्थ, एतेन वा संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि, उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहोति. अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति. समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति संगति समोधानन्ति समयो, पटिलाभो. समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अपवत्ति समयो, पहानं. अभिमुखं ञाणेन सम्मा एतब्बो अधिगन्तब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं अविपरीतसभावावबोधो ¶ . एवं तस्मिं तस्मिं अत्थे समयसद्दप्पवत्ति वेदितब्बा. समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स उदाहरणं वुत्तनयेनेव वेदितब्बं. अस्साति समयसद्दस्स. कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो देसदेसकपरिसानं विय सुत्तस्स निदानभावेन कालस्स अपदिसितब्बतो च.
कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो? न उतुसंवच्छरादिवसेन नियमितोति आह ‘‘तत्थ किञ्चापी’’तिआदि. उतुसंवच्छरादिवसेन नियमं अकत्वा समयसद्दस्स वचने अयम्पि गुणो लद्धो होतीति दस्सेन्तो ‘‘ये वा इमे’’तिआदिमाह. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति. तत्थ दिट्ठधम्मसुखविहारसमयो देवसिकं झानफलसमापत्तीहि वीतिनामनकालो, विसेसतो सत्तसत्ताहानि. सुप्पकासाति दससहस्सिलोकधातुपकम्पन-ओभासपातुभावादीहि पाकटा. यथावुत्तप्पभेदेसु एव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं ‘‘यो चाय’’न्तिआदिमाह. तथा हि ञाणकिच्चसमयो, अत्तहितपटिपत्तिसमयो ¶ च अभिसम्बोधिसमयो, अरियतुण्हीभावसमयो, दिट्ठधम्मसुखविहारसमयो, करुणाकिच्चपरहितपटिपत्तिधम्मीकथासमया, देसनासमयो एव.
करणवचनेन निद्देसो कतोति सम्बन्धो. तत्थाति अभिधम्मतदञ्ञसुत्तपदविनयेसु. तथाति भुम्मकरणेहि. अधिकरणत्थो आधारत्थो. भावो नाम किरिया, ताय किरियन्तरलक्खणं भावेनभावलक्खणं. तत्थ यथा कालो सभावधम्मपरिच्छिन्नो सयं परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो, सायन्हे गच्छती’’ति च आदीसु, समूहो च अवयवविनिमुत्तो विसुं अविज्जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्ञापीयति यथा ‘‘रुक्खे साखा, यवरासियं सम्भूतो’’तिआदीसु, एवं इधापीति दस्सेन्तो आह ‘‘अधिकरणञ्हि…पे… धम्मान’’न्ति. यस्मिं काले, धम्मपुञ्जे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं एव काले धम्मपुञ्जे च फस्सादयोपि होन्तीति अयं हि तत्थ अत्थो. यथा च ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि यस्मिं समये, तस्मिं समयेति च वुत्ते ¶ ‘‘सती’’ति अयमत्थो विञ्ञायमानो एव होति पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादिभवनकिरिया च लक्खीयति. यस्मिं समयेति यस्मिं नवमे खणे, यस्मिं योनिसोमनसिकारादिहेतुम्हि, पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव खणे, हेतुम्हि, पच्चयसमवाये वा फस्सादयोपि होन्तीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति दस्सेन्तो आह ‘‘खण…पे… लक्खीयती’’ति.
हेतुअत्थो करणत्थो च सम्भवति ‘‘अन्नेन वसति, विज्जाय वसति, फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय. वीतिक्कमञ्हि सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदानि पञ्ञपेन्तो भगवा विहरति सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो ततियपाराजिकादीसु विय.
अच्चन्तमेव आरम्भतो पट्ठाय याव देसनानिट्ठानं. परहितपटिपत्तिसङ्खातेन करुणाविहारेन. तदत्थजोतनत्थन्ति अच्चन्तसंयोगत्थजोतनत्थं. उपयोगनिद्देसो कतो यथा ‘‘मासं सज्झायती’’ति ¶ . पोराणाति अट्ठकथाचरिया. अभिलापमत्तभेदोति वचनमत्तेन विसेसो. तेन सुत्तविनयेसु विभत्तिब्यत्तयो कतोति दस्सेति.
सेट्ठन्ति सेट्ठवाचकं वचनं ‘‘सेट्ठ’’न्ति वुत्तं सेट्ठगुणसहचरणतो, तथा ‘‘उत्तम’’न्ति एत्थापि. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणारहताय वा गारवयुत्तो. वुत्तोयेव, न पन इध वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतोति अधिप्पायो.
अपरो नयो (इतिवु. अट्ठ. निदानवण्णना; सारत्थ. टी. १.१.वेरञ्जकण्डवण्णना; विसुद्धि. महाटी. १.१४४) – भागवाति भगवा, भतवाति भगवा, भागे वनीति भगवा, भगे वनीति भगवा, भत्तवाति भगवा, भगे वमीति भगवा, भागे वमीति भगवा.
‘‘भागवा ¶ भतवा भागे, भगे च वनि भत्तवा;
भगे वमि तथा भागे, वमीति भगवा जिनो’’.
तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणभागा गुणकोट्ठासा, ते अनञ्ञसाधारणा निरतिसया तथागते अत्थि उपलब्भन्ति. तथा हिस्स सीलं समाधि पञ्ञा विमुत्ति विमुत्तिञाणदस्सनं, हिरी ओत्तप्पं, सद्धा वीरियं, सति सम्पजञ्ञं, सीलविसुद्धि दिट्ठिविसुद्धि, समथो विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्का, तिस्सो अनवज्जसञ्ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणानि, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया सञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्तदक्खिणेय्यपुग्गलदेसना, सत्तखीणासवबलदेसना, अट्ठपञ्ञापटिलाभहेतुदेसना अट्ठ सम्मत्तानि, अट्ठलोकधम्मातिक्कमो, अट्ठ ¶ आरम्भवत्थूनि, अट्ठअक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठअभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नवसत्तावासदेसना, नव आघातपटिविनया, नव सञ्ञा, नवनानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्माचक्काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपञ्ञास कुसला धम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससङ्खसमापत्तिसञ्चारिमहावजिरञाणं ¶ , अनन्तनयसमन्तपट्ठान-पविचय-पच्चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्जन्ति उपलब्भन्ति, तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति ‘‘भागवा’’ति वत्तब्बे आकारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो. एवं ताव भागवाति भगवा.
‘‘यस्मा सीलादयो सब्बे, गुणभागा असेसतो;
विज्जन्ति सुगते तस्मा, भगवाति पवुच्चति’’.
कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्कमापन्नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरितब्बा दानपारमी, सील, नेक्खम्म, पञ्ञा, वीरिय, खन्ति, सच्च, अधिट्ठान, मेत्ता, उपेक्खापारमीति दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, सच्चादीनि चत्तारि अधिट्ठानानि, अङ्गपरिच्चागो, जीवित, रज्ज, पुत्त, दारपरिच्चागोति पञ्च महापरिच्चागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धिचरियाति एवमादयो, सङ्खेपतो वा सब्बे पुञ्ञञाणसम्भारा बुद्धकरधम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि यथा हानभागिया संकिलेसभागिया ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्कच्चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति ‘‘भतवा’’ति वत्तब्बे ‘‘भगवा’’ति वुत्तो निरुत्तिनयेन त-कारस्स ग-कारं कत्वा ¶ . अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरधम्मे वुत्तनयेनेव भरि, सम्भरि, परिपूरेसीति अत्थो. एवम्पि भतवाति भगवा.
‘‘सम्मासम्बोधिया सब्बे, दानपारमिआदिके;
सम्भारे भतवा नाथो, तस्मापि भगवा मतो’’.
कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं ¶ अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्चकप्पं वनि, भजि, सेवि, बहुलमकासीति भागे वनीति भगवा. अथ वा अभिञ्ञेय्यधम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्ञेय्यं सोतं…पे… जरामरणं परिञ्ञेय्य’’न्तिआदिना (पटि. म. १.२१) अनेके परिञ्ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे… जरामरणस्स समुदयो पहातब्बो’’तिआदिना पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुनिरोधगामिनीपटिपदा’’तिआदिना, ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा, ते सब्बे वनि, भजि, यथारहं गोचरभावनासेवनानं वसेन सेवि. एवम्पि भागे वनीति भगवा. अथ वा ‘‘ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणकोट्ठासा गुणभागा, किन्ति नु खो ते विनेय्यसन्तानेसु पतिट्ठपेय्य’’न्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि. एवम्पि भागे वनीति भगवा.
‘‘यस्मा ञेय्यसमापत्ति-गुणभागे तथागतो;
भजि पत्थयि सत्तानं, हिताय भगवा ततो’’.
कथं भगे वनीति भगवा? समासतो ताव कतपुञ्ञेहि पयोगसम्पन्नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरसम्पत्तियो. तत्थ लोकिये ताव तथागतो सम्मासम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्कंसगते, वनि, भजि, सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्नानेन्तो बुद्धधम्मे परिपाचेसि, बुद्धभूतो पन ते निरवज्जेसु उपसंहिते अनञ्ञसाधारणे लोकुत्तरेपि, वनि, भजि, सेवि, वित्थारतो पन पदेसरज्ज-इस्सरियचक्कवत्तिसम्पत्ति-देवरज्जसम्पत्तिआदिवसेन झान-विमोक्ख-समाधिसमापत्ति-ञाणदस्सन-मग्गभावना-फलसच्छि-किरियादि-उत्तरिमनुस्सधम्मवसेन ¶ च अनेकविहिते अनञ्ञसाधारणे, भगे, वनि, भजि, सेवि. एवम्पि भगे वनीति भगवा.
‘‘या ¶ ता सम्पत्तियो लोके, या च लोकुत्तरा पुथु;
सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतो’’.
कथं सत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा. तथागतो हि महाकरुणासब्बञ्ञुतञ्ञाणादि-अपरिमितनिरुपमप्पभाव-गुणविसेससमङ्गिभावतो सब्बसत्तुत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय द्वत्तिंसमहापुरिसलक्खणअसीति अनुब्यञ्जनब्यामप्पभादि अनञ्ञसाधारणविसेसपटिमण्डितरूपकायताय यथाभुच्चगुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्नागतत्ता उक्कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिआदीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्जादि-निरतिसयगुणविसेस-समङ्गीभावतो च रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति एवं चतुप्पमाणिके लोकसन्निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं. ये तस्स ओवादे पतिट्ठिता अवेच्चप्पसादेन समन्नागता होन्ति, केनचि असंहारिया तेसं पसादभत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा. तथा हि ते अत्तनो जीवितपरिच्चागेपि तत्थ पसादं न परिच्चजन्ति, तस्स वा आणं दळ्हभत्तिभावतो.
तेनेवाह –
‘‘यो वे कतञ्ञू कतवेदि धीरो;
कल्याणमित्तो दळ्हभत्ति च होती’’ति. (जा. २.१७.७८);
‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (उदा. ४५; चूळव. ३८५) च. –
एवं ¶ ¶ भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स ग-कारं कत्वा.
‘‘गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो;
सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चती’’ति.
कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि अपरिमाणासु जातीसु पारमियो परिपूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि, खेळपिण्डं विय अनपेक्खो छड्डयि, चरिमत्तभावेपि हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चतुदीपिस्सरियं चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरीआदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठियभावतो, तेपि भगवा वमि तन्निवासिसत्तावाससमतिक्कमतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति. एवम्पि भगे वमीति भगवा.
‘‘चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं;
पहासि लोकचित्तञ्च, सुगतो भगवा ततो’’.
कथं भागे वमीति भगवा? भागा नाम सभागधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन पथवियादिवसेन अतीतादिवसेन च अनेकविधा, ते च भगवा सब्बं पपञ्चं सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतधातुं समधिगच्छन्तो वमि उग्गिरि, अनपेक्खो छड्डयि न पच्चावमि. तथा हेस ‘‘सब्बत्थकमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं, चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे… मनोसम्फस्सजं सञ्ञं, चक्खुसम्फस्सजं चेतनं…पे… मनोसम्फस्सजं चेतनं, रूपतण्हं…पे… धम्मतण्हं, रूपवितक्कं…पे… धम्मवितक्कं, रूपविचारं…पे… धम्मविचार’’न्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि, अनपेक्खपरिच्चागेन छड्डयि. वुत्तञ्हेतं ‘‘यं ¶ तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चावमिस्सतीति नेतं ठानं विज्जती’’ति (दी. नि. २.१८३). एवम्पि ¶ भागे वमीति भगवा. अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनपणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि, अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि. वुत्तम्पि चेतं ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा (म. नि. १.२४०). कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म. नि. १.२४०). एवम्पि भागे वमीति भगवा.
‘‘खन्धायतनधातादि-धम्मभागा-महेसिना;
कण्हसुक्का यतो वन्ता, ततोपि भगवा मतो’’.
तेन वुत्तं –
‘‘भागवा भतवा भागे, भगे च वनि भत्तवा;
भगे वमि तथा भागे, वमीति भगवा जिनो’’ति.
धम्मसरीरं पच्चक्खं करोतीति ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति वचनतो धम्मस्स सत्थुभावपरियायो विज्जतीति कत्वा वुत्तं. वजिरसङ्घातसमानकायो परेहि अभेज्जसरीरत्ता. न हि भगवतो रूपकाये केनचि सक्का अन्तरायं कातुन्ति. देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलस्स सुत्तस्स ‘‘एव’’न्ति निदस्सनतो. सावकसम्पत्तिं निद्दिसति पटिसम्भिदाप्पत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन मया महासावकेन सुतं, तञ्च खो मयाव सुतं, न अनुस्सुतं न परंपराभतन्ति इमस्सत्थस्स दीपनतो. कालसम्पत्तिं निद्दिसति भगवासद्दसन्निधाने पयुत्तस्स समयसद्दस्स बुद्धुप्पादपटिमण्डितभावदीपनतो. बुद्धुप्पादपरमा हि कालसम्पदा. तेनेतं वुच्चति –
‘‘कप्पकसाये कलियुगे, बुद्धुप्पादो अहो महच्छरियं;
हुतावहमज्झे जातं, समुदितमकरन्दमरविन्द’’न्ति.
भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमभावदीपनतो गरुगारवाधिवचनभावतो.
अविसेसेनाति ¶ ¶ न विसेसेन, विहारभावसामञ्ञेनाति अत्थो. इरियापथ…पे… विहारेसूति इरियापथविहारो, दिब्बविहारो, ब्रह्मविहारो, अरियविहारोति एतेसु चतूसु विहारेसु. समङ्गीपरिदीपनन्ति समङ्गीभावपरिदीपनं. एतन्ति ‘‘विहरती’’ति एतं पदं. तथा हि तं ‘‘इधेकच्चो गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी’’तिआदीसु (सं. नि. ४.२४१) इरियापथविहारे आगतं. ‘‘यस्मिं, भिक्खवे, समये भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरती’’ति (ध. स. १६०; विभ. ६२४) एत्थ दिब्बविहारे. ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदीसु (दी. नि. १.५५६; ३.३०८; म. नि. १.७७; २.३०९; ३.२३०) ब्रह्मविहारे. ‘‘सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने तस्मिं एव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) अरियविहारे.
तत्थ इरियनं वत्तनं इरिया, कायप्पयोगो. तस्सा पवत्तनुपायभावतो ठानादि इरियापथो. ठानसमङ्गी वा हि कायेन किञ्चि करेय्य गमनादीसु अञ्ञतरसमङ्गी वा. अथ वा इरियति पवत्तति एतेन अत्तभावो कायकिच्चं वाति इरिया, तस्सा पवत्तिउपायभावतो इरिया च सो पथो चाति इरियापथो, ठानादि एव. सो च अत्थतो गतिनिवत्तिआदिआकारेन पवत्तो चतुसन्ततिरूपपबन्धो एव. विहरणं, विहरति एतेनाति वा विहारो, इरियापथो एव विहारो इरियापथविहारो. दिवि भवो दिब्बो, तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्जादिदेवलोके भवोति अत्थो. तत्थ यो दिब्बानुभावो, तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, चतस्सो रूपावचरसमापत्तियो. आरुप्पसमापत्तियोपि एत्थेव सङ्गहं गच्छन्ति. ब्रह्मूनं, ब्रह्मानो वा विहारा ब्रह्मविहारा, चतस्सो अप्पमञ्ञायो. अरियानं, अरिया वा विहारा अरियविहारा, चत्तारि सामञ्ञफलानि. सो हि एकं इरियापथबाधनन्तिआदि यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्कोति, तथापि उपादिन्नकसरीरस्स नाम अयं सभावोति दस्सेतुं वुत्तं ¶ . यस्मा वा भगवा यत्थ कत्थचि वसन्तो विनेय्यानं धम्मं देसेन्तो, नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति सत्तानं अत्तनो च विविधं हितसुखं हरति उपनेति उप्पादेति, तस्मा विविधं हरतीति एवमेत्थ अत्थो वेदितब्बो.
पच्चत्थिके जिनातीति जेतो. जेत-सद्दो हि सोत-सद्दो विय कत्तुसाधनोपि अत्थीति. रञ्ञो ¶ वा पच्चत्थिकानं जितकाले जातत्ता जेतो. रञ्ञो हि अत्तनो जयं तत्थ आरोपेत्वा जितवाति जेतोति कुमारो वुत्तो. मङ्गलकामताय वा जेतोतिस्स नामं कतं, तस्मा ‘‘जेय्यो’’ति एतस्मिं अत्थे ‘‘जेतो’’ति वुत्तन्ति दट्ठब्बं. तस्स जेतस्स राजकुमारस्स. वनेतिआदितो पट्ठायेव तं तस्स सन्तकन्ति दस्सेतुं ‘‘तं ही’’तिआदि वुत्तं. सब्बकामसमिद्धिताय विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं उपट्ठपितो अनाथानं पिण्डो एतस्स अत्थीति अनाथपिण्डिको, तस्स अनाथपिण्डिकस्स. यदि जेतवनं, कथं अनाथपिण्डिकस्स आरामोति आह ‘‘अनाथपिण्डिकेना’’तिआदि. पञ्चविधसेनासनङ्गसम्पत्तिया आरमन्ति एत्थ पब्बजिताति आरामो, तस्मिं आरामे. यदिपि सो भूमिभागो कोटिसन्थरेन महासेट्ठिना कीतो, रुक्खा पन जेतेन न विक्कीताति तं ‘‘जेतवन’’न्ति वत्तब्बतं लभतीति वदन्ति. उभिन्नम्पि वा तत्थ परिच्चागविसेसकित्तनत्थं उभयवचनं, जेतेनपि हि भूमिभागविक्कयेन लद्धधनं तत्थ द्वारकोट्ठककरणवसेन विनियुत्तं. सावत्थिजेतवनानं भूमिभागवसेन भिन्नत्ता वुत्तं ‘‘न हि सक्का उभयत्थ एकं समयं विहरितु’’न्ति.
अपाकटाति सक्को सुयामोतिआदिना अनभिञ्ञाता. अभिञ्ञातानम्पि अञ्ञतरसद्दो दिस्सतेव एकसदिसायत्तत्ताति दस्सेतुं ‘‘अभिजानाति नो’’तिआदि वुत्तं. अहुना इदानेव. साधारणवचनं दिब्बतं अन्तोनीतं कत्वा. देवो एव देवता पुरिसेपि वत्तनतो. तेनेवाह ‘‘इमस्मिं पनत्थे’’तिआदि. ननु च रूपावचरसत्तानं पुरिसिन्द्रियं नत्थि, येन ते पुरिसाति वुच्चेय्युं? यदिपि पुरिसिन्द्रियं नत्थि, पुरिससण्ठानस्स पन पुरिसवेसस्स च वसेन पुरिसपुग्गलात्वेव वुच्चन्ति पुरिसपकतिभावतो.
अभिक्कन्ताति ¶ अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति उपरि वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो. तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति. कोति देवनागयक्खगन्धब्बादीसु को कतमो? मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन परिच्छदेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनियेन अभिरूपेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति सब्बापि दिसा पभासेन्तो चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे.
कञ्चनसन्निभत्तचता सुवण्णवण्णग्गहणेन गहिताति अधिप्पायेनाह ‘‘छविय’’न्ति. छविगता ¶ पन वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे. वण्णनं कित्तिया उग्घोसनन्ति वण्णो, थुति. वण्णीयति असङ्करतो ववत्थपीयतीति वण्णो, कुलवग्गो. वण्णीयति फलं एतेन यथासभावतो विभावीयतीति वण्णो, कारणं. वण्णनं दीघरस्सादिवसेन सण्ठहनन्ति वण्णो, सण्ठानं. वण्णीयति अणुमहन्तादिवसेन पमीयतीति वण्णो, पमाणं. वण्णेति विकारं आपज्जमानं हदयङ्गतभावं पकासेतीति वण्णो, रूपायतनं. एवं तेन तेन पवत्तिनिमित्तेन वण्णसद्दस्स तस्मिं तस्मिं अत्थे पवत्ति वेदितब्बा. इद्धिं मापेत्वाति वत्थालङ्कारकायादीहि ओभासमुञ्चनादिवसेन दिब्बं इद्धानुभावं निम्मिनित्वा. कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्कोन्ति ओळारिकरूपत्ता. तथा हि ते कबळीकारभक्खा. रूपावचरा न सक्कोन्ति ततो सुखुमतररूपत्ता. तेनाह ‘‘तेसं ही’’तिआदि. तत्थ ‘‘अतिसुखुमो’’ति मूलपटिसन्धिरूपं सन्धाय वदति. न तेन इरियापथकप्पनं होतीति एतेन ब्रह्मलोकेपि ब्रह्मानो येभुय्येन निम्मितरूपेनेव पवत्तन्तीति दस्सेति. इतरञ्हि अतिविय सुखुमं रूपं केवलं चित्तुप्पादस्स निस्सयाधिट्ठानभूतं सण्ठानवन्तं हुत्वा तिट्ठति.
अनवसेसत्तं सकलता. येभुय्यता बहुलभावो. अब्यामिस्सता विजातियेन असङ्करो. सुखेन हि अवोकिण्णता तत्थ अधिप्पेता ¶ . अनतिरेकता तंपरमता विसेसाभावो. केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो. सङ्घभेदायाति सङ्घे विवादाय, विवादुप्पादायाति अत्थो. केवलं वुच्चति निब्बानं सब्बसङ्खतविवित्तत्ता, एतस्स तं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो. तेनाह ‘‘विसंयोगो अत्थो’’ति.
कप्पसद्दो पनायं सउपसग्गो अनुपसग्गो चाति अधिप्पायेन ओकप्पनियपदे लब्भमानं कप्पसद्दमत्तं दस्सेति, अञ्ञथा कप्पपदं अनिदस्सनमेव सिया. समणकप्पेहीति विनयसिद्धेहि समणवोहारेहि. निच्चकप्पन्ति निच्चकालं. पञ्ञत्तीति नामं. नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति. कप्पितकेसमस्सूति कत्तरिकाय छेदितकेसमस्सु. द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्कन्ताय द्वङ्गुलताविकप्पो. लेसोति अपदेसो. अनवसेसं फरितुं समत्थस्सपि ओभासस्स केनचिपि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसोव फरतीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति. ईसं असमत्तं, केवलं वा केवलकप्पं. भगवतो आभाय अनोभासितमेव हि पदेसं देवता अत्तनो पभाय ओभासेन्ति. न हि भगवतो पभा कायचि पभाय अभिभुय्यति, सूरियादीनम्पि पभं सा अभिभुय्य तिट्ठतीति.
येन ¶ वा कारणेनाति हेतुम्हि इदं करणवचनं. हेतुअत्थो हि किरियाय कारणं, न करणं विय किरियत्थो, तस्मा नानप्पकार-गुणविसेसाधिगमनत्था इध उपसङ्कमनकिरियाति ‘‘अन्नेन वसति, विज्जाय वसती’’तिआदीसु विय हेतुअत्थमेव तं करणवचनं युत्तं न करणत्थं तस्स अयुज्जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’तिआदि. भगवतो सततप्पवत्तनिरतिसय-सादुविपुलमतरस-सद्धम्मफलताय सादुफलनिच्चफलितमहारुक्खेन भगवा उपमितो. सादुफलूपभोगाधिप्पायग्गहणेनेव हि महाकारुणिकस्स सादुफलता गहिताति. उपसङ्कमीति उपसङ्कन्ता. सम्पत्तकामताय हि किञ्चि ठानं गच्छन्तो ¶ तंतंपदेसातिक्कमनेन उपसङ्कमि, उपसङ्कन्तोति वत्तब्बतं लभति. तेनाह ‘‘गताति वुत्तं होती’’ति, उपगताति अत्थो. उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति. ततोति यं ठानं पत्ता ‘‘उपसङ्कमी’’ति वुत्ता, ततो उपगतट्ठानतो.
गतिनिवत्तिअत्थतो सामञ्ञतो आसनम्पि ठानग्गहणेन गय्हतीति वुत्तं ‘‘आसनकुसलताय एकमन्तं तिट्ठन्ती’’ति. निसिन्नापि हि गमनतो निवत्ता नाम होन्ति ठत्वा निसीदितब्बत्ता, यथावुत्तट्ठानादयोपि आसनेनेव सङ्गहिताति. अतिदूरअच्चासन्नपटिक्खेपेन नातिदूरनच्चासन्नं नाम गहितं. तं पन अवकंसतो उभिन्नं पसारितहत्थसङ्घट्टनेन दट्ठब्बं. गीवं पसारेत्वाति गीवं परिवत्तनवसेन पसारेत्वा.
कामं ‘‘कथ’’न्ति अयमाकारपुच्छा, तरणाकारो इध पुच्छितो. सो पन तरणाकारो अत्थतो कारणमेवाति आह ‘‘कथं नूति कारणपुच्छा’’ति? पाकटो अभिसम्बोधियं महापथवीकम्पनादिअनेकच्छरियपातुभावादिना.
मरिसनट्ठेन पापानं रोगादिअनत्थानं अभिभवनट्ठेन मारिसो, दुक्खरहितो. तेनाह ‘‘निद्दुक्खाति वुत्तं होती’’ति. निरयपक्खे पियालपनवचनवसेन उपचारवचनञ्चेतं यथा ‘‘देवानं पिया’’ति. तेनेवाह ‘‘यदि एव’’न्तिआदि. सङ्कुना सङ्कूति मत्थकतो समकोट्टितेन याव हदयपदेसा निब्बिज्झित्वा ओतिण्णेन सङ्कुना पादतलतो समकोट्टितो सङ्कु निब्बिज्झित्वा आरोहन्तो हदये हदयस्स पदेसे समागच्छेय्य, अथ नेसं सङ्कूनं समागमसमकाले नं यथातिक्कन्तसङ्कुकरणकालं जानेय्यासि. किञ्चि निमित्तं उपादाय किस्मिञ्चि अत्थे पवत्तस्स सद्दस्स तन्निमित्तरहिते पवत्ति रुळ्ही नाम गमनकिरियारहिते सासनादिमति पटिपिण्डे यथा गोसद्दस्स.
ओघमतरीति ¶ येसं ओघानं तरणं पुच्छितं, ते गणनपरिच्छेदतो सरूपतो च दस्सेतुं ‘‘चत्तारो’’तिआदि वुत्तं. कस्मा पनेत्थ चत्तारो ¶ एव ओघा वुत्ता, ते च कामादयो एवाति? न चोदेतब्बमेतं, यस्मा धम्मानं सभावकिच्चविसेसञ्ञुना भगवता सब्बं ञेय्यं याथावतो अभिसम्बुज्झित्वा एत्तकाव ओघा देसिता, इमे एव च देसिताति. वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा, ओहनन्ति हेट्ठा कत्वा हनन्ति गामेन्ति, तथाभूता सत्ते अधो गामेन्ति नाम. अयञ्च अत्थो ‘‘सब्बोपि चेसा’’तिआदिना परतो अट्ठकथायमेव आगमिस्सति. कामनट्ठेन कामो, कामो च सो यथावुत्तेनत्थेन ओघो चाति, कामेसु ओघोति वा कामोघो. भवोघो नाम भवरागोति दस्सेतुं ‘‘रूपारूपभवेसु छन्दरागो झाननिकन्ति चा’’ति वुत्तं. सुमङ्गलविलासिनीआदीसु (दी. नि. अट्ठ. ३.३१२) पन ‘‘सस्सतदिट्ठिसहगतरागो चा’’ति वुत्तं. तत्थ पठमो उपपत्तिभवेसु रागो, दुतियो कम्मभवे. भवदिट्ठिविनिमुत्तस्स दिट्ठिगतस्स अभावतो. ‘‘द्वासट्ठिदिट्ठियो दिट्ठोघो’’ति वुत्तं, चतुसच्चन्तोगधत्ता सब्बस्स ञेय्यस्स ‘‘चतूसु सच्चेसु अञ्ञाणं अविज्जोघो’’ति आह.
इदानि तेसं ओघसङ्खातानं पापधम्मानं उप्पत्तिट्ठानं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं, पवत्तिट्ठानं पन कामगुणादयो दस्सिता एव. ‘‘पञ्चसु कामगुणेसु छन्दरागो कामोघो’’ति एत्थ भवोघं ठपेत्वा सब्बो लोभो कामोघोति युत्तं सिया. सस्सतदिट्ठिसहगतो रागो भवदिट्ठिसम्पयुत्तत्ता भवोघोति अट्ठकथासु वुत्तो, भवोघो पन दिट्ठिगतविप्पयुत्तेसु एव उप्पज्जतीति पाळियं वुत्तो. तेनेवाह – ‘‘भवोघो चतूसु दिट्ठिविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति. तस्मा दिट्ठिसहगतलोभोपि कामोघोति युत्तं सिया. दिट्ठधम्मिकसम्परायिकदुक्खानञ्हि कारणभूता कामासवादयोपि द्विधा वुत्ता, आसवा एव च ओघा. कामासवनिद्देसे च कामेसूति कामरागदिट्ठिरागादीनं आरम्मणभूतेसु तेभूमकेसु वत्थुकामेसूति अत्थो सम्भवति. तत्थ हि उप्पज्जमाना सायं तण्हा सब्बापि न कामच्छन्दादिनामं न लभतीति.
यदि पन पञ्चकामगुणिको च रागो कामोघोति वुत्तोति कत्वा ब्रह्मानं विमानादीसु रागस्स दिट्ठिरागस्स च कामोघभावो पटिसेधितब्बो सिया, एवं सति कामोघभवोघविनिमुत्तेन नाम लोभेन भवितब्बं ¶ . सो यदा दिट्ठिगतविप्पयुत्तेसु उप्पज्जति, तदा तेन सम्पयुत्तो अविज्जोघो ओघविप्पयुत्तोति दोमनस्सविचिकिच्छुद्धच्चसम्पयुत्तस्स विय तस्सपि ओघविप्पयुत्तता वत्तब्बा सिया ‘‘चतूसुपि दिट्ठिगतविप्पयुत्तलोभसहगतेसु चित्तुप्पादेसु उप्पन्नो मोहो सिया ओघसम्पयुत्तो सिया ओघविप्पयुत्तो’’ति. ‘‘कामोघो अट्ठसु लोभसहगतेसु ¶ चित्तुप्पादेसु उप्पज्जती’’ति, ‘‘कामोघं पटिच्च दिट्ठोघो अविज्जोघो’’ति च वचनतो दिट्ठिसहगतो कामोघो न होतीति न सक्का वत्तुं. तथा हेत्थ ‘‘रूपारूपभवेसु छन्दरागो झाननिकन्ति च भवोघो नामाति एत्तकमेव वुत्तं, न वुत्तं सस्सतदिट्ठिसहगतो रागो’’ति.
अधोगमनट्ठेनाति हेट्ठापवत्तनट्ठेन. हेट्ठापवत्तनञ्चेत्थ न केवलं अपायगमनियभावेन, अथ खो संसारतरकावरोधनेनपीति दस्सेतुं ‘‘उपरिभवञ्चा’’तिआदि वुत्तं. कामं निब्बानं अरूपिभावा अदेसं, न तस्स ठानवसेन उपरिगहणं, सब्बसङ्खतविनिस्सटत्ता पन सब्बस्सपि भवस्स उपरीति वत्तब्बतं अरहतीति कत्वा वुत्तं ‘‘उपरिभवं निब्बान’’न्ति. ‘‘महाउदकोघो’’तिआदीसु रासट्ठो ओघ-सद्दोति ‘‘महा हेसो किलेसरासी’’ति वुत्तं सेसेसुपीति भवोघादीसुपि.
अप्पतिट्ठहन्तोति किलेसादीनं वसेन असन्तिट्ठन्तो, असंसीदन्तोति अत्थो. अनायूहन्तोति अभिसङ्खारादिवसेन न आयूहन्तो मज्झिमं पटिपदं विलङ्घित्वा निब्बुय्हन्तो. तेनाह – ‘‘अवायमन्तो’’ति, मिच्छावायामवसेन अवायमन्तोति अधिप्पायो. गूळ्हन्ति संवुतं. पटिच्छन्नन्ति तस्सेव वेवचनं. अत्थवसेन वा संवुत्तं गूळ्हं, सद्दवसेनपि अपाकटं पटिच्छन्नं अन्तरदीपादिके ठातब्बट्ठाने. आयूहन्ताति हत्थेहि च पादेहि च वायमन्ता. एतं अत्थजातं, एतं वा विस्सज्जनं.
इदानि येनाधिप्पायेन भगवता तथागूळ्हं कत्वा पञ्हो कथितो, तं दस्सेतुं ‘‘किं पनातिआदि वुत्तं. निग्गहमुखेनाति वेनेय्यानं विनयउपायभूतनिग्गहवसेन. तेनाह ये पण्डितमानिनो’’तिआदि. पवय्ह पवय्हाति ओफुणित्वा ओफुणित्वा.
सोति ¶ देवपुत्तो निहतमानो अहोसि यथाविस्सज्जितस्स अत्थस्स अजानन्तो. यथाति अनियमवचनं नियमनिद्दिट्ठं होति, तंसम्बन्धञ्च कथन्ति पुच्छावचनन्ति तदुभयस्स अत्थं दस्सेन्तो ‘‘यथाहं जानामि, एवं मे कथेही’’ति आह.
यदास्वाहन्ति यदा सु अहं, सु-कारो निपातमत्तं ‘‘यदिदं कथं सू’’तिआदीसु विय. सब्बपदेसूति ‘‘तदास्सु संसीदामी’’तिआदीसु तीसुपि पदेसु. अतरन्तोति ओघानं अतिक्कमनत्थं तरणप्पयोगं अकरोन्तो. तत्थेवाति ओघनियओघेसु एव. ओसीदामीति निमुज्जामि ¶ ओघेहि अज्झोत्थटो होमि. निब्बुय्हामीति ओघेहि निब्बूळ्हो होमि. ठातुं असक्कोन्तो असंसीदन्तो. अतिवत्तामीति अनुपयोगं अतिक्कमामि, अपनिधानवसेन सम्मापटिपत्तिं विराधेमीति अत्थो. ठाने च वायामे चाति वक्खमानविभागे पतिट्ठहने वायामे च दोसं दिस्वाति पतिट्ठानायूहनेसु संसीदननिब्बुय्हनसङ्खातं तरणस्स विबन्धनभूतं आदीनवं दिस्वान. इदं भगवता बोधिमूले अत्तना पवत्तित-पुब्बभाग-मनसिकारवसेन वुत्तं. अतिट्ठन्तो अवायमन्तोति पतिट्ठानायूहनकरणकिलेसादीनं परिवज्जनेन असंसीदन्तो अनिब्बुय्हन्तो. देवतायपि पटिविद्धो तदत्थो उपनिस्सयसम्पन्नताय विमुत्तिपरिपाचनीयधम्मानं परिपक्कत्ता. न पन पाकटो विपञ्चितञ्ञूआदीनं, उग्घटितञ्ञूनं पन यथा तस्सा देवताय, तथा पाकटो एवाति. सत्त दुका इदानि वुच्चमानरूपा दस्सिता पोराणट्ठकथायं. किलेसवसेन सन्तिट्ठन्तोति लोभादीहि अभिभूतताय संसारे पतिट्ठहन्तो सम्मा अप्पटिपज्जनेन तत्थेव संसीदति नाम. अभिसङ्खारवसेनाति तत्थेवाभिसङ्खारचेतनाय चेतेन्तो सम्मापटिपत्तियोग्यस्स खणस्स अतिवत्तनेन निब्बुय्हति नाम. इमिना नयेन सेसदुकेसुपि अत्थो वेदितब्बो.
एत्थ च वट्टमूलका किलेसाति तेसं वसेन संसारे अवट्ठानं तंतंकम्मुना तत्थ तत्थ भवे अभिनिब्बत्ति, किलेसा पन तेसं पच्चयमत्तं. तत्थ तत्थ भवे अपरापरं निब्बत्तेन्तो संसारे निब्बुय्हति नामाति इमस्स अत्थस्स दस्सनवसेन पठमदुको वुत्तो. इमे सत्ता संसारे परिब्भमन्ता दुविधा तण्हाचरिता दिट्ठिचरिता चाति तेसं संसारनायिकभूतानं धम्मानं वसेन सन्तिट्ठनं, तदञ्ञेसं पवत्तिपच्चयानं वसेन ¶ आयूहनन्ति इमस्स अत्थस्स दस्सनवसेन दुतियदुको वुत्तो. संयोजनियेसु धम्मेसु अस्साददस्सनसभावाय तण्हाय वसेन विसेसतो पतिट्ठानं, अमुत्तिमग्गे मुत्तिमग्गपरामासतो तथा आयूहनम्पि दिट्ठिया वसेन होतीति दस्सेतुं ततियदुको वुत्तो. चतुत्थदुके पन अधिप्पायो अट्ठकथाय एव विभावितो. यस्मा ‘‘सस्सतो अत्ता’’ति अभिनिविसन्तो अरूपरागं, असञ्ञूपगं वा अविमोक्खंयेव विमोक्खोति गहेत्वा संसारे एव ओलीयति. तेनाह ‘‘ओलीयनाभिनिवेसा हि भवदिट्ठी’’ति. यस्मा पन कामभवादीसु यं वा तं वा भवं पत्वा अत्ता उच्छिज्जति विनस्सति, न होति परं मरणाति अभिनिविसन्तो भवविप्पमोक्खावहाय सम्मापटिपत्तिया अप्पटिपज्जनेन तं अतिवत्तति. तेन वुत्तं ‘‘अतिधावनाभिनिवेसा विभवदिट्ठी’’ति.
लीनवसेन सन्तिट्ठन्तोति कोसज्जादिवसेन संकोचापज्जनेन सम्मा अप्पटिपज्जन्तो. उद्धच्चवसेन आयूहन्तोति सम्मासमाधिनो अभावेन विक्खेपवसेन पञ्चमो दुको वुत्तो. यथा कामसुखं पविट्ठस्स समाधानं नत्थि चित्तस्स उपक्किलिट्ठत्ता, एवं अत्तपरितापनमनुयुत्तस्स कायस्स ¶ उपक्किलिट्ठत्ता. इति चित्तकायपरिक्किलेसकरा द्वे अन्ता तण्हादिट्ठिनिस्सयताय संसीदननिब्बुय्हननिमित्ता वुत्ता छट्ठदुके. पुब्बे सप्पदेसतोव संकिलेसधम्मा ‘‘संसीदननिमित्त’’न्ति दस्सिताति इदानि निप्पदेसतो दस्सनवसेन, पुब्बे च साधारणतो अभिसङ्खारधम्मा ‘‘निब्बुय्हननिमित्त’’न्ति दस्सिताति इदानि पुञ्ञानेञ्जाभिसङ्खारे एव ‘‘आयूहननिमित्त’’न्ति दस्सनवसेन सत्तमदुको वुत्तो. एवञ्हि दुग्गतिसुगतूपपत्तिवसेन संसीदननिब्बुय्हनानि विभज्ज दस्सितानि होन्तीति. तेनेवाह ‘‘वुत्तम्पि चेत’’न्तिआदि. अधोभागं दुग्गतिं गमेन्तीति अधोभागङ्गमनीया अनुनासिकलोपं अकत्वा. तथा उपरिभागं गमेन्तीति उपरिभागङ्गमनीया.
एत्थ च ओघतरणं पुच्छितेन भगवता ‘‘अप्पतिट्ठं अनायूह’’न्ति तस्स पहानङ्गमेव दस्सितं, न सम्पयोगङ्गन्ति? न एवं दट्ठब्बं, यावता येन पतिट्ठानं होति, येन च आयूहनं, तदुभयपटिक्खेपमुखेन तप्पटिपक्खधम्मदस्सनमेतन्ति. न हेस अ-कारो केवलं पटिसेधे, अथ ¶ खो पटिपक्खे ‘‘अकुसला धम्मा, अहितो, अधम्मो’’तिआदीसु विय, तस्मा अप्पतिट्ठं अनायूहन्ति पतिट्ठानायूहनानं पटिपक्खवसेन पवत्तमानो तथापवत्तिहेतूवाति अयमेत्थ अत्थो. खोति च अवधारणत्थे निपातो ‘‘अस्सोसि खो’’तिआदीसु (पारा. १) विय. तेन अप्पतिट्ठानस्स एकंसिकतं दस्सेति. सोयं खो-सद्दो ‘‘अनायूह’’न्ति एत्थापि आनेत्वा वत्तब्बो. अनायूहनम्पि हि एकंसिकमेवाति तस्स पटिपक्खो सह विपस्सनाय अरियमग्गो. तेन हि ओघतरणं होति, न अञ्ञथा. एवमयं यथानुसन्धिदेसना कता, देवता च सहविपस्सनं मग्गं पटिविज्झीति पठमफले पतिट्ठासि. तेन वुत्तं ‘‘इमं पञ्हविस्सज्जन’’न्तिआदि.
‘‘चिरस्सा’’ति इमिना समानत्थं पदन्तरमेतन्ति आह ‘‘चिरस्स कालस्सा’’ति यथा ‘‘ममं वा, भिक्खवे’’ति (दी. नि. १.५-६) एत्थ ‘‘ममा’’ति इमिना समानत्थं पदन्तरं ममन्ति. न दिट्ठपुब्बाति अदस्सावी. अदस्साविता च दिस्वा कत्तब्बकिच्चस्स असिद्धताय वेदितब्बा. अञ्ञथा का नाम सा देवता, या भगवन्तं न दिट्ठवती? तेनाह ‘‘किं पनिमाया’’तिआदि. दस्सनं उपादाय एवं वत्तुं वत्ततीति यदा कदाचि कञ्चि पियजातिकं दिस्वा तं दस्सनं उपादाय ‘‘चिरेन वत मयं आयस्मन्तं पस्सामा’’ति अदिट्ठपुब्बं दिट्ठपुब्बं वा एवं वत्तुं युज्जति, अयं लोके निरुळ्हे समुदाचारोति दस्सेति. ब्रह्मं वा वुच्चति अरियमग्गो, तस्स अणनतो जाननतो पटिविज्झनतो ब्राह्मणो. किलेसनिब्बानेनाति किलेसानं ¶ अच्चन्तसमुच्छेदसङ्खातेन निब्बानेन निब्बुतं सम्मदेव वूपसन्त-सब्बकिलेसदरथ-परिळाहं. आसत्तविसत्तादीहीति आदि-सद्देन विसतादिआकारे सङ्गण्हाति. वुत्तञ्हेतं –
‘‘विसताति विसत्तिका, विसटाति विसत्तिका, विसालाति विसत्तिका, विसक्कतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसं हरतीति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगोति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे विसता वित्थताति विसत्तिका’’ति (महानि. ३).
तत्थ ¶ विसताति वित्थता रूपादीसु तेभूमकधम्मेसु अभिब्यापनवसेन विसटाति पुरिमवचनमेव त-कारस्स ट-कारं कत्वा वुत्तं. विसालाति विपुला. विसक्कतीति परिसक्कति, सहति वा. रत्तो हि रागवत्थुना पादेन ताळियमानोपि सहतीति. ओसक्कनं विप्फन्दनं वा ‘‘विसक्कन’’न्तिपि वदन्ति. अनिच्चादिं निच्चादितो. गण्हातीति विसंवादिका होति. विसं हरतीति तथा तथा कामेसु आनिसंसं पस्सन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति संखिपति, विसं वा दुक्खं, तं हरति, वहतीति अत्थो. दुक्खनिब्बत्तककम्मस्स हेतुभावतो विसमूला. विसं वा दुक्खाभिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति विसपरिभोगोति वुत्ता, सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा. यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसाला वा पना’’तिआदि वुत्तन्ति एवमेत्थ विसत्तिकापदस्स अत्थो वेदितब्बो. तिण्णं पठमदुतियमग्गेहि. नित्तिण्णं ततियमग्गेन. उत्तिण्णं चतुत्थमग्गेन.
समनुञ्ञोति सम्मदेव कतानुञ्ञो. तेनाह ‘‘एकज्झासयो अहोसी’’ति. अन्तरधायीति अदस्सनं अगमासि. यथा पन अन्तरधायि, तं दस्सेतुं ‘‘अभिसङ्खतकाय’’न्तिआदि वुत्तं. मालेहीति लिङ्गविपल्लासेन वुत्तं, ‘‘मालाही’’ति केचि पठन्ति, ‘‘मल्येही’’ति वत्तब्बे य-कारलोपं कत्वा निद्देसो. अयं ताव अट्ठकथाय लीनत्थवण्णना.
नेत्तिनयवण्णना
इदानि पकरणनयेन पाळिया अत्थवण्णनं करिस्साम. सा पन अत्थवण्णना यस्मा देसनाय ¶ समुट्ठानप्पयोजनभाजनेसु पिण्डत्थेसु च निद्धारितेसु सुकरा होति सुविञ्ञेय्या च, तस्मा सुत्तदेसनाय समुट्ठानादीनि पठमं निद्धारयिस्साम. तत्थ समुट्ठानं ताव देसनानिदानं, तं साधारणं असाधारणन्ति दुविधं. तत्थ साधारणम्पि अब्भन्तरबाहिरभेदतो दुविधं. तत्थ साधारणं अब्भन्तरसमुट्ठानं नाम लोकनाथस्स महाकरुणा. ताय हि समुस्साहितस्स भगवतो वेनेय्यानं धम्मदेसनाय चित्तं उदपादि, यं सन्धाय वुत्तं – ‘‘सत्तेसु च ¶ कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसी’’तिआदि (म. नि. १.२८३; सं. नि. १.१७२; महाव. ९). एत्थ च हेतुअवत्थायपि महाकरुणाय सङ्गहो दट्ठब्बो यावदेव संसारमहोघतो सद्धम्मदेसनाहत्थदानेहि सत्तसन्तारणत्थं तदुप्पत्तितो. यथा च महाकरुणा, एवं सब्बञ्ञुतञ्ञाणं दसबलञाणादीनि च देसनाय अब्भन्तरसमुट्ठानभावेन वत्तब्बानि. सब्बञ्हि ञेय्यधम्मं तेसं देसेतब्बप्पकारं सत्तानञ्च आसयानुसयादिं याथावतो जानन्तो भगवा ठानाट्ठानादीसु कोसल्लेन वेनेय्यज्झासयानुरूपं विचित्तनयदेसनं पवत्तेसीति. बाहिरं पन साधारणं समुट्ठानं दससहस्समहाब्रह्मपरिवार-सहम्पतिमहाब्रह्मुनो अज्झेसनं. तदज्झेसनुत्तरकालञ्हि धम्मगम्भीरतापच्चवेक्खणाजनितं अप्पोस्सुक्कतं पटिप्पस्सम्भेत्वा धम्मस्सामी धम्मदेसनाय उस्साहजातो अहोसि. असाधारणम्पि अब्भन्तरबाहिरभेदतो दुविधमेव. तत्थ अब्भन्तरं याय महाकरुणाय येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयं वेदितब्बं बाहिरं पन तस्सा देवताय पुच्छा, पुच्छावसिको हेस सुत्तनिक्खेपो. तयिदं पाळियं आगतमेव.
पयोजनम्पि साधारणासाधारणतो दुविधं. तत्थ साधारणं अनुक्कमेन याव अनुपादापरिनिब्बानं विमुत्तिरसत्ता भगवतो देसनाय. तेनेवाह ‘‘एतदत्था कथा, एतदत्था मन्तना’’तिआदि (परि. ३६६). असाधारणं पन तस्सा देवताय दस्सनमग्गसमधिगमो, उभयम्पेतं बाहिरमेव. सचे पन वेनेय्यसन्तानगतम्पि देसनाबलसिद्धिसङ्खातं पयोजनं अधिप्पायसमिज्झनभावतो यथाधिप्पेतत्थसिद्धिया महाकारुणिकस्स भगवतोपि पयोजनमेवाति गण्हेय्य, इमिना परियायेनस्स अब्भन्तरतापि सिया.
अपिच तस्सा देवताय ओघतरणाकारस्स याथावतो अनवबोधो इमिस्सा देसनाय समुट्ठानं, तदवबोधो पयोजनं. सो हि इमाय देसनाय भगवन्तं पयोजेति तन्निप्फादनपरायं देसनाति कत्वा. यञ्हि देसनाय साधेतब्बं फलं, तं आकङ्खितब्बत्ता देसकं देसनाय पयोजेतीति पयोजनन्ति वुच्चति. तथा देवताय तदञ्ञेसञ्च विनेय्यानं पतिट्ठानायूहनविस्सज्जनञ्चेत्थ पयोजनं ¶ . तथा संसारचक्कनिवत्ति-सद्धम्मचक्कप्पवत्तिसस्सतादिमिच्छाचार-निराकरणं ¶ सम्मावादपुरेक्खारो अकुसलमूलसमूहननं कुसलमूलसमारोपनं अपायद्वारपिदहनं सग्गमोक्खद्वारविवरणं परियुट्ठानवूपसमनं अनुसयसमुग्घातनं ‘‘मुत्तो मोचेस्सामी’’ति पुरिमपटिञ्ञाअविसंवादनं तप्पटिपक्खमारमनोरथविसंवादनं तित्थियसमयनिम्मथनं बुद्धधम्मपतिट्ठापनन्ति एवमादीनिपि पयोजनानि इध वेदितब्बानि.
यथा देवता ओघतरणे संसयपक्खन्दा, तादिसा अञ्ञे च सङ्खातधम्मानं सम्मासम्बुद्धस्स च पटिपत्तिं अजानन्ता असद्धम्मस्सवन-धारण-परिचय-मनसिकारविपल्लत्थबुद्धिका सद्धम्मस्सवन-धारण-परिचयविमुखा च भवविमोक्खेसिनो विनेय्या इमिस्सा देसनाय भाजनं.
पिण्डत्था पन ‘‘अप्पतिट्ठं अनायूह’’न्ति पदद्वये चतुसच्चकम्मट्ठानानुयोगवसेन योनिसोमनसिकारबहुलीकारो कुसलमूलसमायोगो ओलीयनातिधावनाविस्सज्जनं उपायविनिबन्धविधमनं मिच्छाभिनिवेसदूरीभावो तण्हाविज्जाविसोधनं वट्टत्तयविच्छेदनुपायो आसवोघ-योग-गन्थागति-तण्हुप्पादुपादानवियोगो चेतोखिलविवेचनं अभिनन्दननिवारणं संसग्गातिक्कमो विवादमूलपरिच्चागो अकुसलकम्मपथविद्धंसनं मिच्छत्तातिवत्तनं अनुसयमूलच्छेदो. सब्बकिलेस-दरथपरिळाह-सारम्भपटिप्पस्सम्भनं दस्सनसवननिद्देसो विज्जूपमवजिरूपमधम्मापदेसो अपचयगामिधम्मविभावना पहानत्तयदीपना सिक्खत्तयानुयोगो समथविपस्सनानुट्ठानं भावनासच्छिकिरियासिद्धि सीलक्खन्धादिपारिसुद्धीति एवमादयो वेदितब्बा.
तत्थ येसं किलेसादीनं वसेन पतिट्ठाति संसीदति, येसञ्च अभिसङ्खारादीनं वसेन आयूहति निब्बुय्हति, उभयमेतं समुदयसच्चं, तप्पभाविता तदुभयनिस्सिता च खन्धा दुक्खसच्चं, तदुभयमत्थो, ‘‘अप्पतिट्ठं अनायूह’’न्ति अधिप्पेतस्स अत्थस्स पटिच्छन्नं कत्वा देसना उपायो माननिग्गण्हनवसेन तस्सा देवताय सच्चाभिसमयकारणभावतो पतिट्ठानायूहनपटिक्खेपोपदेसेन चतुरोघनिरत्थरणत्थिकेहि अन्तद्वयरहिता मज्झिमा पटिपत्ति पटिपज्जितब्बाति अयमेत्थ भगवतो आणत्तीति अयं देसनाहारो.
परसंसयपक्खन्दनताय ¶ ञातुकामताय च कथं नूति पुच्छावसेन वुत्तं? अभिमुखभावतो एकपुग्गलभावतो च ‘‘त्व’’न्ति वुत्तं. परमुक्कंसगतस्स गरुभावस्स अनञ्ञयोग्यस्स सद्धम्मधुरस्स परिदीपनतो साधूति मरिससीलादिगुणताय ‘‘मारिसा’’ति वुत्तं ¶ . अवहननतो रासिभावतो च ‘‘ओघ’’न्ति वुत्तं. ञातुं इच्छितस्स अत्थस्स कतत्ता परियोसापितत्ता ‘‘इती’’ति वुत्तं. संसीदनलक्खणस्स पतिट्ठानस्स अकातब्बतो सब्बसो च अकतत्ता. ‘‘अप्पतिट्ठ’’न्ति वुत्तं. तयिदं अकरणं एकंसिकन्ति खोति अवधारणवसेन वुत्तं. तस्स च अप्पतिट्ठानस्स ससन्ततिगतत्ता ‘‘त्व’’न्ति च पुच्छितत्ता ‘‘अह’’न्ति वुत्तं. देवताय सम्बोधनतो पियालपनतो च, ‘‘आवुसो’’ति वुत्तं. निब्बुय्हनलक्खणस्स आयूहनस्स अकातब्बतो सब्बसो च अकतत्ता अनायूहन्ति वुत्तं. तिण्णाकारस्स ओघानं अनिच्छितभावतो एव तत्थ संसयस्स अनपगतत्ता ओघतरणस्स च अविसेसत्ता ‘‘यथा कथं पना’’ति वुत्तं. तथा संसीदनलक्खणं पतिट्ठानं संसारे च सण्ठानन्ति अनत्थन्तरत्ता अभिन्नकालिकं. तथा निब्बुय्हनलक्खणं आयूहनं सम्मापटिपत्तिया अतिवत्तनन्ति अनत्थन्तरत्ता अभिन्नकालिकन्ति वुत्तं ‘‘यदा स्वाहं…पे… तदास्सु निब्बुय्हामी’’ति. तदुभयस्स पटिपक्खभावतो पटिबाहनतो च ओघातिण्णाति वुत्तं ‘‘एवं ख्वाहं…पे… ओघमतरि’’न्ति.
एकबुद्धन्तरन्तरिकत्ता सुदूरकालिकताय ‘‘चिरस्स’’न्ति वुत्तं. अन्तरा अदिट्ठपुब्बताय विम्हयनीयताय च ‘‘वता’’ति वुत्तं. तदा उपलब्भमानताय अत्तपच्चक्खताय च ‘‘पस्सामी’’ति वुत्तं. बाहितपापतो ब्रह्मस्स च अरियमग्गस्स अणनतो पटिविज्झनतो ‘‘ब्राह्मण’’न्ति वुत्तं. किलेससन्तापवूपसमनतो दुक्खसन्तापवूपसमनतो च सब्बसो निब्बुतत्ता ‘‘परिनिब्बुत’’न्ति वुत्तं. तरणपयोगस्स निब्बत्तितत्ता उपरि तरितब्बाभावतो च ‘‘तिण्ण’’न्ति वुत्तं. ञाणचक्खुना ओलोकेतब्बतो लुज्जनतो पलुज्जनतो च ‘‘लोके’’ति वुत्तं. विसयेसु सञ्जनतो जातभावतो ‘‘विसत्तिक’’न्ति वुत्तं. ञाणस्स पच्चक्खभावतो निगमनतो च ‘‘इद’’न्ति वुत्तं. भासितत्ता परिसमत्तत्ता च ‘‘अवोचा’’ति वुत्तं. पठमं गहितत्ता पच्चामसनतो च ‘‘सा देवता’’ति वुत्तं. पटिक्खेपस्स अभावतो अत्थस्स अनुमोदितब्बतो ‘‘समनुञ्ञो’’ति वुत्तं. विनेय्यानं ¶ सासनतो परमत्थसम्पत्तितो च ‘‘सत्था’’ति वुत्तं. चक्खुपथातिक्कमेन तिरोभावूपगमनतो ‘‘अन्तरधायी’’ति वुत्तन्ति अयं अनुपदविचयतो विचयहारो.
अप्पतिट्ठानानायूहनेहि ओघतरणं युज्जति किलेसाभिसङ्खारविजहनेन पारसम्पत्तिसमिज्झनतो. सब्बकिलेस-तण्हादिट्ठि-तण्हायतन-सस्सतादिवसेन सन्तिट्ठतो संसारे संसीदनं होतीति युज्जति कारणस्स सुप्पतिट्ठितभावतो. अभिसङ्खरणकिच्चे किलेसाभिसङ्खारे विज्जमाने सब्बदिट्ठाभिनिवेस-अतिधावनाभिनिवेसादीनं वसेन आयूहन्तस्स संसारमहोघेन निब्बुय्हनं ¶ होतीति युज्जति सम्मापटिपत्तिया अतिवत्तनतो. ब्रह्मस्स अरियमग्गस्स अणनतो पटिविज्झनतो ब्राह्मणभावो युज्ज्जति बाहितपापत्ता. सम्मदेव सन्तधम्मसमधिगमतो परिनिब्बुतभावो युज्जति सब्बसो सवासनपहीनकिलेसत्ता. तथा च विसत्तिकाय तिण्णभावो युज्जति यथा याय लेसोपि न दिस्सति, एवं अग्गमग्गेन तस्सा समुच्छिन्नत्ताति अयं युत्तिहारो.
किलेसवट्टवसेन पतिट्ठानं विसेसतो कम्मवट्टस्स पदट्ठानं. अभिसङ्खारवसेन आयूहनञ्च विपाकवट्टस्स पदट्ठानं. अप्पतिट्ठानानायूहनानि ओघतरणस्स पदट्ठानं, ओघतरणं अनुपादिसेसनिब्बानस्स. तण्हावसेन पतिट्ठानस्स अस्सादानुपस्सिता पदट्ठानं. तेनाह भगवा – ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२, ५६).
खन्धाविज्जा-फस्स-सञ्ञा-वितक्कायोनिसोमनसिकार-पापमित्तपरतोघोसा दिट्ठिवसेन पतिट्ठानस्स पदट्ठानं. यथाह – पटिसम्भिदामग्गे (पटि. म. १.१२४) ‘‘खन्धापि दिट्ठिट्ठानं, अविज्जापि दिट्ठिट्ठान’’न्तिआदि. तण्हादिट्ठाभिनन्दनअवसेसकिलेसाभिसङ्खारवसेन आयूहनस्स पदट्ठानं. इमिना नयेन यथारहं तण्हादिट्ठादिवसेन पतिट्ठानायूहनानं पदट्ठानभावो वत्तब्बो. सेसमेत्थ पाळितो एव सुनिद्धारियं. अयं पदट्ठानहारो.
अप्पतिट्ठं अनायूहन्ति पतिट्ठानायूहनपटिक्खेपेन विस्सज्जेन्तेन निय्यानावहा सम्मापटिपत्ति गहिता एकन्ततो ओघनित्थरणूपायभावतो. तग्गहणेन च सब्बेपि सत्ततिंस बोधिपक्खियधम्मा गहिता होन्ति निय्यानलक्खणेन एकलक्खणत्ताति अयं लक्खणहारो.
निदानमस्सा ¶ देवताय ओघतरणाकारस्स याथावतो अनवबोधोति वुत्तोवायमत्थो. अञ्ञेपि ये इमं देसनं निस्साय ओघतरणूपायं पटिविज्झन्ति, तेपि इमिस्सा देसनाय निदानन्ति दट्ठब्बा. ‘‘कथं नु खो इमं देसनं निस्साय सम्मदेव पटिविज्झन्ता चतुब्बिधम्पि ओघं तरन्ता सकलसंसारमहोघतो नित्थरेय्युं, परे च तत्थ पतिट्ठपेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो. पदनिब्बचनं निरुत्तं, तं ‘‘एव’’न्तिआदिनिदानपदानं ‘‘कथ’’न्तिआदिपाळिपदानञ्च अट्ठकथाय तस्सा लीनत्थवण्णनाय च वुत्तनयानुसारेन सुकरत्ता अतिवित्थारभयेन न वित्थारयिम्ह.
पद-पदत्थ-देसना-निक्खेप-सुत्तसन्धि-वसेन पञ्चविधा सन्धि. तत्थ पदस्स पदन्तरेन सम्बन्धो ¶ पदसन्धि. तथा पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि, यो ‘‘किरियाकारकसम्बन्धो’’ति वुत्तो. नानानुसन्धिकस्स तंतंअनुसन्धीति सम्बन्धो, एकानुसन्धिकस्स पन पुब्बापरसम्बन्धो देसनासन्धि, या अट्ठकथायं ‘‘पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धी’’ति तिधा विभत्ता. अज्झासयो चेत्थ अत्तज्झासयो परज्झासयोति द्विधा वेदितब्बो. निक्खेपसन्धि चतुन्नं सुत्तनिक्खेपानं वसेन वेदितब्बा. यं पनेत्थ वत्तब्बं, तं पपञ्चसूदनीटीकायं वुत्तनयेन गहेतब्बं. सुत्तसन्धि इध पठमनिक्खेपवसेन वेदितब्बा.
‘‘कस्मा पनेत्थ ओघतरणसुत्तमेव पठमं निक्खित्त’’न्ति नायमनुयोगो कत्थचि न पवत्तति? अपिच ‘‘अप्पतिट्ठं अनायूहं ओघमतरि’’न्ति पतिट्ठानायूहनपटिक्खेपवसेन अन्तद्वयविवज्जनमुखेन वा मज्झिमाय पटिपदाय विभावनतो सब्बपठममिदं सुत्तं इध निक्खित्तं. अन्तद्वयं अनुपगम्म मज्झिमाय पटिपत्तिया सङ्कासनपरञ्हि बुद्धानं सासनन्ति. यं पन एकिस्सा देसनाय देसनन्तरेन सद्धिं संसन्दनं, अयम्पि देसनासन्धि. सा इध एवं वेदितब्बा –
‘‘अप्पतिट्ठं…पे… अनायूहं ओघमतरि’’न्ति अयं देसना –
‘‘सब्बदा सीलसम्पन्नो, पञ्ञवा सुसमाहितो;
आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तरं.
‘‘विरतो कामसञ्ञाय, रूपसंयोजनातिगो;
नन्दीरागपरिक्खीणो, सो गम्भीरे न सीदति; (सं. नि. १.९६);
सद्धाय ¶ तरति ओघं, अप्पमादेन अण्णवं. (सं. नि. १.२४६; सु. नि. १८६);
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति. (सं. नि. १.५; ध. प. ३७०);
‘‘तस्मा ¶ जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू. (सु. नि. ७७७; महानि. ६; नेत्ति. ५);
‘‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९; महानि. १९१; चूळनि. पारायनानुगीतिगाथानिद्देस १०७; पठमवग्ग १२१; नेत्ति. १७०) –
एवमादीहि देसनाहि संसन्दतीति अयं चतुब्यूहो हारो.
अप्पतिट्ठं अनायूहन्ति एत्थ संकिलेसवसेन पतिट्ठानं आयूहनञ्च. तेन अयोनिसोमनसिकारो दीपितो, सन्तकिलेसवसेन अनायूहनेन योनिसोमनसिकारो. तत्थ अयोनिसोमनसिकरोतो तण्हाविज्जा पवड्ढति. तेसु तण्हागहणेन च तण्हामूलका धम्मा आवत्तन्ति. अविज्जागहणेन अविज्जामूलकं सब्बं भवचक्कं आवत्तति. योनिसोमनसिकारग्गहणेन च योनिसोमनसिकारमूलका धम्मा आवत्तन्ति चतुब्बिधञ्च सम्पत्तिचक्कं. पतिट्ठानायूहनपटिक्खेपेन पन सम्मापटिपत्ति दीपिता, सा च सङ्खेपतो सीलादिसङ्गहा. तत्थ सीलग्गहणेन एकादस सीलानिसंसा आवत्तन्ति, समाधिग्गहणेन पञ्चङ्गिको सम्मासमाधि पञ्चञ्ञाणिको सम्मासमाधि समाधिपरिक्खारा च आवत्तन्ति. पञ्ञागहणेन पञ्ञा च सम्मादिट्ठीति सम्मादिट्ठिसुदस्सना सब्बेपि अरियमग्गधम्मा आवत्तन्तीति अयं आवत्तो हारो.
पतिट्ठानं किलेसादिवसेन सत्तविधं. आयूहनं अभिसङ्खारादिवसेन सत्तविधं. तथा तप्पटिपक्खतो अप्पतिट्ठानं अनायूहनञ्च. अयमेत्थ धम्मविभत्ति. पदट्ठानभूमिविभत्तियो पन हेट्ठा वुत्तनयानुसारेन वेदितब्बा. अयं विभत्तिहारो.
पुब्बभागप्पटिपदं सम्मदेव सम्पादेत्वा समथविपस्सनं युगनद्धं कत्वा भावनं उस्सक्केन्तो किलेसादीनं दूरीकरणतो तेसं वसेन असंसीदन्तो ¶ अनिब्बुय्हन्तो अप्पतिट्ठं अनायूहं ओघं तरति. किलेसादीनं वसेन पन संसीदन्तो निब्बुय्हन्तो संसारे पतिट्ठानतो आयतिं पुनब्भवाभिनिब्बत्तिया आयूहनतो ओघं न तरतीति अयं परिवत्तो हारो.
अप्पतिट्ठं ¶ असन्तिट्ठन्तो असंसीदन्तो अनिब्बिसं अनविनिब्बिसन्ति परियायवचनं, अनायूहं अनिब्बुय्हन्तो अचेतेन्तो अपकप्पेन्तोति परियायवचनं, ओघं किलेससमुद्दन्ति परियायवचनं, अतरि अतिक्कमि अच्चवायीति परियायवचनं. इमिना नयेन सेसपदेसुपि परियायवचनं वेदितब्बन्ति अयं वेवचनो हारो.
अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठं आयूहन्ति किलेसानं किच्चकरणपञ्ञत्ति. परियुट्ठानानं विभावनपञ्ञत्ति. अभिसङ्खारानं विरुहनपञ्ञत्ति. तण्हाय अस्सादपञ्ञत्ति. दिट्ठिया परिनिप्फन्दनपञ्ञत्ति. भवदिट्ठिया भवाभिनिवेसपञ्ञत्ति. विभवदिट्ठिया विपल्लासपञ्ञत्ति. कामसुखानुयोगस्स कामेसु अनुगिज्झनपञ्ञत्ति. अत्तकिलमथानुयोगस्स अत्तपरितापनपञ्ञत्ति. अप्पतिट्ठं अनायूहन्ति पन अभिञ्ञेय्यधम्मानं अभिञ्ञापञ्ञत्ति. परिञ्ञेय्यधम्मानं परिञ्ञापञ्ञत्ति. ओघमतरिन्ति पहातब्बधम्मानं पहानपञ्ञत्ति. मग्गस्स भावनापञ्ञत्ति. निरोधस्स सच्छिकिरियापञ्ञत्तीति अयं पञ्ञत्तिहारो.
अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठानायूहनग्गहणेन ओघग्गहणेन च समुदयसच्चं गहितं. अप्पतिट्ठं अनायूहं अतरिन्ति पन पदत्तयेन मग्गसच्चं गहितं, हेतुगहणेन च हेतुमतो गहणं सिद्धमेवाति दुक्खनिरोधसच्चानि अत्थतो गहितानेवाति अयं सच्चेहि ओतरणा. तत्थ ये लोकिया पञ्चक्खन्धा, येसं वसेन पतिट्ठानायूहनसिद्धि. ये लोकुत्तरा चत्तारो खन्धा, येसं वसेन ओघतरणसिद्धि. अयं खन्धमुखेन ओतरणा. ये एव पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो, ते चत्तारो खन्धा द्वायतनानि द्वे धातुयोति अयं आयतनमुखेन धातुमुखेन च ओतरणा. तथा अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठानायूहनग्गहणेन किलेसाभिसङ्खारादीनं गहणं. किलेसाभिसङ्खारादयो ओघा च सङ्खारक्खन्धा धम्मायतनं धम्मधातु च, अप्पतिट्ठानानायूहनग्गहणेन ओघतरणवचनेन च सह विपस्सनाय मग्गो कथितो. एवञ्च सङ्खारक्खन्धो धम्मायतनं धम्मधातु च ¶ गहिताति एवम्पि खन्धमुखेन आयतनमुखेन धातुमुखेन ओतरणा. विपस्सना चे अनिच्चानुपस्सना, अनिमित्तमुखेन विमोक्खमुखं, दुक्खानुपस्सना चे, अप्पणिहितविमोक्खमुखं, अनत्तानुपस्सना चे, सुञ्ञतविमोक्खमुखन्ति एवं विमोक्खमुखेन ओतरणं. मग्गे सेक्खा सीलक्खन्धादयो धम्मायतनधम्मधातू अनासवा च एवम्पि खो खन्धादिमुखेन ओतरणाति अयं ओतरणो हारो.
अप्पतिट्ठन्ति आरम्भो. अनायूहन्ति पदसुद्धि, नो आरम्भसुद्धि, तथा ओघन्ति. अतरिन्ति पन पदसुद्धि चेव आरम्भसुद्धि चाति अयं सोधनो हारो.
अप्पतिट्ठं ¶ अनायूहन्ति सामञ्ञतो अधिट्ठानं तण्हादिट्ठिआदिवसेन पतिट्ठानायूहनानं साधारणतो पटिक्खेपचोदनाति कत्वा ओघमतरिन्ति तं विकप्पेत्वा विसेसवचनं. ओघतरणञ्हि चत्तारो अरियमग्गा. तत्थ पठमदुतियमग्गा अविसेसेन दिट्ठोघतरणं, ततियमग्गो कामोघतरणं, अग्गमग्गो सेसोघतरणन्ति अयं अधिट्ठानो हारो.
किलेसवसेन पतिट्ठानस्स अयोनिसोमनसिकारो हेतु. अभिसङ्खारवसेन आयूहनस्स किलेसा हेतू. अप्पतिट्ठानानायूहनानं पन यथाक्कमं योनिसोमनसिकारपहानानि हेतू. संयोजनियेसु धम्मेसु अस्सादानुपस्सना तण्हावसेन यथारहं तस्स हेतू. तेनाह भगवा – ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति. खन्धाविज्जाफस्ससञ्ञावितक्कायोनिसोमनसिकारपापमित्तपरतोघोसा दिट्ठिवसेन पतिट्ठानस्स हेतू. तेनाह – पटिसम्भिदामग्गे ‘‘खन्धापि दिट्ठिट्ठानं, अविज्जापि दिट्ठिट्ठान’’न्तिआदि. तण्हाभिनन्दना अवसेसकिलेसाभिसङ्खारवसेन आयूहनस्स हेतू. इमिना नयेन यथारहं तण्हादिट्ठिवसेन पतिट्ठानायूहनानं हेतुविभागो निद्धारेतब्बो, तब्बिपरियायेन अप्पतिट्ठानानायूहनानं. किलेसुप्पादने हि सम्मदेव आदीनवदस्सनं अप्पतिट्ठानस्स हेतू, अभिसङ्खरणे आदीनवदस्सनं अनायूहनस्स हेतू, विपस्सनाय उस्सुक्कापनं ओघतरणस्स हेतूति अयं परिक्खारो हारो.
यथावुत्तविभागेहि ¶ पतिट्ठानायूहनेहि चतुब्बिधस्सपि ओघस्स परिसुद्धि. अप्पतिट्ठानानायूहनेहि पन सोतानं संवरो सब्बसो पिधानञ्चाति चतुब्बिधस्सपि ओघस्स विसेसतो पिधानं अप्पवत्तिकरणं. अरियमग्गस्स भावनाय हि किलेसवसेन पतिट्ठानं अभिसङ्खारवसेन आयूहनं उपच्छिन्नं, तस्स सब्बेपि ओघा तिण्णा सम्मतिण्णा पहीना होन्तीति अयं समारोपनो हारो.
अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठागहणेन तण्हाविज्जा गहिता. तासं हि वसेन सत्तो तत्थ तत्थ भवे पतिट्ठाति. आयूहनग्गहणेन तप्पच्चया अभिसङ्खारधम्मा गहिता. तत्थ तण्हाय विसेसतो रूपधम्मा अधिट्ठानं, अविज्जाय अरूपधम्मा. तेसं यथाक्कमं समथो च विपस्सना च पटिपक्खा, ते ‘‘अप्पतिट्ठं अनायूहं ओघमतरि’’न्ति पदेहि पकासिता होन्ति, तेसु समथस्स चेतोविमुत्ति फलं, विपस्सनाय पञ्ञाविमुत्ति. तथा हि सा ‘‘रागविरागा अविज्जाविरागा’’ति विसेसेत्वा वुच्चति. तत्थ तण्हाविज्जा अभिसङ्खारो च समुदयसच्चं, तेसं अधिट्ठानभूता रूपारूपधम्मा दुक्खसच्चं, तेसं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा ओघतरणपरियायेन वुत्ता मग्गसच्चं. तण्हागहणेन चेत्थ माया-साठेय्यमानातिमान-मदप्पमाद-पापिच्छता-पापमित्तता-अहिरिकानोत्तप्पादिवसेन ¶ अकुसलपक्खो नेतब्बो. अविज्जागहणेन विपरीतमनसिकार-कोधूपनाह-मक्खपळास-इस्सामच्छरिय-सारम्भ- दोवचस्सता-भवदिट्ठिआदिवसेन अकुसलपक्खो नेतब्बो. वुत्तविपरियायेन अमायाअसाठेय्यादिअविपरीतमनसिकारादिवसेन. तथा समथपक्खियानं सद्धिन्द्रियानं विपस्सनापक्खियानं अनिच्चसञ्ञादीनञ्च वसेन वोदानपक्खो नेतब्बोति अयं नन्दियावत्तस्स नयस्स भूमि.
तथा वुत्तनयेन गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु तण्हा लोभो, अविज्जा मोहो, अविज्जाय सम्पयुत्तो लोहिते सति पुब्बो विय तण्हाय सति सिज्झमानो आघातो दोसो इति तीहि अकुसलमूलेहि गहितेहि, तप्पटिपक्खतो ‘‘अप्पतिट्ठ’’न्तिआदिवचनेहि च तीणि अकुसलमूलानि तीणि कुसलमूलानि च सिद्धानि एव होन्ति. इधापि लोभो सब्बानि सासवकुसलमूलानि आयूहनधम्मा च समुदयसच्चं, तन्निब्बत्ता तेसं अधिट्ठानगोचरभूता च उपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना योजेतब्बा. फलं पनेत्थ विमोक्खत्तयवसेन ¶ निद्धारेतब्बं, तीहि अकुसलमूलेहि तिविधदुच्चरित-संकिलेसमलविसमअकुसलसञ्ञा-वितक्कादिवसेन अकुसलपक्खो नेतब्बो, तथा तीहि कुसलमूलेहि तिविधसुचरित-समकुसलसञ्ञा-वितक्क-समाधि-विमोक्खमुखादिवसेन वोदानपक्खो नेतब्बोति अयं तिपुक्खलस्स नयस्स भूमि.
तथा वुत्तनयेन गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु विसेसतो तण्हादिट्ठीनं वसेन असुभे ‘‘सुभ’’न्ति, दुक्खे ‘‘सुख’’न्ति च विपल्लासा, अविज्जादिट्ठीनं वसेन ‘‘अनिच्चे निच्च’’न्ति अनत्तनि ‘‘अत्ता’’ति विपल्लासा वेदितब्बा. तेसं पटिपक्खतो ‘‘अप्पतिट्ठ’’न्तिआदिवचनेहि च लद्धेहि सतिवीरियसमाधिपञ्ञिन्द्रियेहि चत्तारि सतिपट्ठानानि सिद्धानेव होन्ति.
तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा. कथं? दुविधो हि तण्हाचरितो मुदिन्द्रियो तिक्खिन्द्रियोति, तथा दिट्ठिचरितो. तेसु पठमो असुभे ‘‘सुभ’’न्ति विपरियेसग्गाही सतिबलेन यथाभूतं कायसभावं सल्लक्खेन्तो भावनाबलेन तं विपल्लासं समुग्घातेत्वा सम्मत्तनियामं ओक्कमति. दुतियो असुखे ‘‘सुख’’न्ति विपरियेसग्गाही ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना वुत्तेन वीरियसंवरभूतेन वीरियबलेन पटिपक्खं विनोदेन्तो भावनाबलेन तं विपल्लासं विद्धंसेत्वा सम्मत्तनियामं ओक्कमति. ततियो ¶ अनिच्चे ‘‘निच्च’’न्ति अयाथावग्गाही समथबलेन समाहितचित्तो सङ्खारानं तङ्खणिकभावं सल्लक्खेन्तो भावनाबलेन तं विपल्लासं समुग्घातेत्वा सम्मत्तनियामं ओक्कमति. चतुत्थो सन्तति-समूह-किच्चारम्मण-घनवञ्चितताय फस्सादिधम्मपुञ्जमत्ते अनत्तनि ‘‘अत्ता’’ति मिच्छाभिनिवेसी चतुकोटिकसुञ्ञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेत्वा सामञ्ञफलं सच्छिकरोति. सुभसञ्ञासुखसञ्ञादीहि चतूहि वा विपल्लासेहि समुदयसच्चं, तेसमधिट्ठानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ चत्तारि सामञ्ञफलानि, चतूहि चेत्थ विपल्लासेहि चतुरासवोघयोग-कायगन्थ-अगति-तण्हुप्पादुपादान-सत्तविञ्ञाणट्ठिति-अपरिञ्ञादिवसेन अकुसलपक्खो नेतब्बो, तथा चतूहि सतिपट्ठानेहि चतुब्बिधझान-विहाराधिट्ठान-सुखभागियधम्म-अप्पमञ्ञासम्मप्पधानिद्धिपादादिवसेन वोदानपक्खो नेतब्बोति अयं सीहविक्कीळितस्स नयस्स भूमि.
इमेसं ¶ पन तिण्णं अत्थनयानं सिद्धिया वोहारनयद्वयं सिद्धमेव होति. तथा हि अत्थनयानं दिसाभूतधम्मालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति पञ्चपि नया इध नियुत्ताति वेदितब्बा. इदञ्च सुत्तं सोळसविधे सुत्तन्तपट्ठाने निब्बेधसेक्खभागियं ब्यतिरेकमुखेन पतिट्ठानायूहनानि गहितानीति संकिलेसनिब्बेधसेक्खभागियं चाति दट्ठब्बं. अट्ठवीसतिविधे पन सुत्तन्तपट्ठाने लोकियलोकुत्तरं सत्ताधिट्ठानं ञाणञेय्यं दस्सनभावनं सकवचनं विस्सज्जनीयं कुसलं अनुञ्ञातन्ति वेदितब्बं.
ओघतरणसुत्तवण्णना निट्ठिता.
२. निमोक्खसुत्तवण्णना
२. पठममागतन्ति संवण्णनावसेन पठमसुत्तादीसु पठमं आगतपदं. उत्तानत्थन्ति पाकटत्थं. अपुब्बंयेव हि दुविञ्ञेय्यत्थञ्च पदं संवण्णेतब्बं. नोति पुच्छायं नु-सद्देन समानत्थो निपातोति आह ‘‘जानासि नोति जानासि नू’’ति. वट्टतो निमुच्चन्ति तेन सत्ताति निमोक्खो, मग्गो. सो च पमुच्चन्ति तेनाति पमोक्खो, पमुच्चनन्ते पन अधिगन्तब्बत्ताफलं ‘‘पमोक्खो’’ति वुत्तं, यथा अरहत्तं ‘‘रागक्खयो दोसक्खयो मोहक्खयो’’ति वुत्तं. तेति सत्ता. विविच्चतीति विसुं असम्मिस्सो होति, विगच्छतीति अत्थो. विविच्चति दुक्खं एतस्माति विवेको. दुतियविकप्पे पन सकलवट्टदुक्खतो सत्ता निमुच्चन्ति एत्थ पमुच्चन्ति विविच्चन्ति चाति निमोक्खो पमोक्खो विवेको, निब्बानन्ति अत्थो ¶ वेदितब्बो. एत्थाति च निमित्तत्थे भुम्मवचनं दट्ठब्बं. अवधारणत्थो खो-कारो ‘‘अस्सोसि खो’’तिआदीसु विय.
नन्दीमूलको भवो नन्दीभवो पुरिमपदे उत्तरपदलोपेन ‘‘साकभक्खो पत्थवो साकपत्थवो’’ति यथा. पठमं कम्मवट्टपधानं अत्थं वत्वा पुन किलेसकम्मानं वसेन उभयप्पधानं अत्थं वदन्तो ‘‘नन्दिया चा’’तिआदिमाह. पुरिमनयेति नन्दीमूलको कम्मभवो नन्दीभवोति एतस्मिं पक्खे. नन्दीभवेनाति नन्दीभवपदेन. तिविधकम्माभिसङ्खारवसेनाति पुञ्ञाभिसङ्खारादिवसेन कायसङ्खारादिवसेन च तिप्पकारस्स कम्माभिसङ्खारस्स ¶ वसेन. सङ्खारक्खन्धो गहितो चेतनापधानत्ता सङ्खारक्खन्धस्स. सञ्ञाविञ्ञाणेहीति ‘‘सञ्ञाविञ्ञाणसङ्खया’’ति एवं वुत्तसञ्ञाविञ्ञाणपदेहि. तंसम्पयुत्ता चाति तेन यथावुत्तसङ्खारक्खन्धेन समं युत्ता एव. द्वे खन्धाति सञ्ञाविञ्ञाणक्खन्धा.
ननु एत्थ वेदनाक्खन्धो न गहितोति? नो न गहितोति दस्सेन्तो ‘‘तेहि पना’’तिआदिमाह. तीहि खन्धेहीति सञ्ञासङ्खारविञ्ञाणक्खन्धेहि. गहिताव अविनाभावतो. न हि वेदनारहितो कोचि चित्तुप्पादो अत्थि. अनुपादिण्णकानन्ति कुसलाकुसलानं. न हेत्थ किरियाखन्धानं अप्पवत्ति अधिप्पेता. अप्पवत्तिवसेनाति अनुप्पत्तिधम्मतापत्तिवसेन. निब्बत्तनवसेन कम्मकिलेसेहि उपादीयतीति उपादि, पञ्चक्खन्धा. उपादिनो सेसो उपादिसेसो, सह उपादिसेसेनाति सउपादिसेसं. निब्बानं कथितं सकलकम्मकिलेसवूपसमत्थस्स जोतितत्ता. हेट्ठा द्वीहि पदेहि अनुपादिण्णकक्खन्धा गहिताति ‘‘वेदनान’’न्ति एत्थ उपादिण्णकग्गहणं युत्तन्ति आह ‘‘उपादिण्णकवेदनान’’न्ति. निरोधेनाति तप्पटिबद्धछन्दरागनिरोधवसेन निरुज्झनेन. उपसमेनाति अच्चन्तूपसमेन अप्पवत्तनेन. एवञ्च कत्वा च-सद्दग्गहणं समत्थितं होति. तेसन्ति तस्सा वेदनाय तंसम्पयुत्तानञ्च तिण्णं खन्धानं. वत्थारम्मणवसेनाति वत्थुभूतानं छन्नं आरम्मणभूतानञ्च सब्बेसम्पि उपादिण्णकरूपधम्मानं वसेन.
कस्मा पन हेट्ठा चत्तारो अरूपक्खन्धायेव वुत्ता, रूपक्खन्धो न गहितोति? विसेसभावतो. सउपादिसेसनिब्बानप्पत्तियञ्हि उपादिण्णकरूपधम्मानं विय अनुपादिण्णकरूपधम्मानं अप्पवत्तियेव नत्थि. दुतियनयेति नन्दिया च भवस्स चाति एतम्हि पक्खे. नन्दिग्गहणेन सङ्खारक्खन्धो गहितो तंसहचरणतो. उपपत्तिभवसङ्खातो रूपक्खन्धोति उपादिण्णकरूपधम्ममेव वदति. तग्गहणेनेव च तन्निमित्तकानि उतुआहारजानि, विञ्ञाणग्गहणेन ¶ चित्तजानीति चतुसन्ततिरूपस्सपेत्थ गहितता वेदितब्बा. सञ्ञादीहीति सञ्ञाविञ्ञाणवेदनागहणेहि तयो खन्धा गहिता, तञ्च खो उपादिण्णा अनुपादिण्णाति विभागं अकत्वा अविसेसतो. अविसेसेन हि पञ्चन्नं खन्धानं अप्पवत्ति निब्बानं. तेनाह ‘‘एवं…पे… निब्बानं कथितं होती’’ति. ‘‘निब्बान’’न्ति हि इध अमतमहानिब्बानं अधिप्पेतं. इममेव च नयन्ति इदं यथावुत्तं दुतियमेव. चत्तारो ¶ महानिकाये धारेतीति चतुनिकायिको. भण्डिकनामको थेरो भण्डिकत्थेरो. इतीति वुत्तप्पकारपरामसनं. निब्बानवसेनेवाति पठमनये सउपादिसेसनिब्बानस्स अनुपादिसेसनिब्बानस्स च, दुतिये पन ‘‘अमतमहानिब्बानस्सा’’ति सब्बथापि निब्बानस्सेव वसेन भगवा देसनं निट्ठपेसि समापेसीति.
निमोक्खसुत्तवण्णना निट्ठिता.
३. उपनीयसुत्तवण्णना
३. अनेकत्थत्ता धातुसद्दानं उपसग्गवसेन अत्थविसेसवाचको होतीति आह ‘‘उपनीयतीति परिक्खीयति निरुज्झती’’ति. विनस्सतीति अत्थो. उपनीयतीति वा सरसेनेव जीवितस्स मरणूपगमनं वुत्तन्ति आह – ‘‘उपगच्छति वा, अनुपुब्बेन मरणं उपेतीति अत्थो’’ति. कामञ्चेत्थ ‘‘उपनीयती’’ति पदं अपाकटकम्मविसेसं वुत्तं. यथा पन ‘‘सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं योब्बनं जरापरियोसानं, सब्बं जीवितं मरणपरियोसान’’न्ति, ‘‘उपनीयति जीवित’’न्ति वुत्तत्ता ‘‘मरणं उपेती’’ति वुत्तं. कम्मकत्तुवसेन हेतं वुत्तं.
इदानि कम्मसाधनवसेन अत्थं दस्सेतुं ‘‘यथा वा’’तिआदि वुत्तं. गोपालेन गोगणो नीयति यथिच्छितं ठानं. जीवन्ति तेन सत्ता, सहजातधम्मा वाति जीवितं, तदेव तेसं अनुपालने आधिपच्चसब्भावतो इन्द्रियन्ति आह ‘‘जीवितन्ति जीवितिन्द्रिय’’न्ति परित्तन्ति इत्तरं. तेनाह ‘‘थोक’’न्ति. पबन्धानुपच्छेदस्स पच्चयभावो इध जीवितस्स मरणकिच्चन्ति अधिप्पेतन्ति आह ‘‘सरसपरित्तताय चा’’तिआदि. आयूति च परमायु इधाधिप्पेतं, तञ्च अज्जकालवसेन वेदितब्बं.
इमस्मिञ्हि बुद्धुप्पादे अयं कथाति जीवितस्स अतिइत्तरभावदीपनपरा अयं देसना. जीवितिन्द्रियवसेन जीवितक्खयं नियमेन्तो ‘‘एकचित्तप्पवत्तिमत्तोयेवा’’ति आह, एकस्स चित्तुप्पादस्स ¶ पवत्तिक्खणमत्तो एवाति अत्थो. इदानि तमत्थं उपमाय विभावेतुं ‘‘यथा नामा’’तिआदि वुत्तं. तत्थ पवत्तमानन्ति नेमिरथीसा वत्तन्ती एकेनेव नेमिप्पदेसेन ¶ पवत्तति एकस्मिं खणेति अधिप्पायो. ‘‘एकेनेव तिट्ठती’’ति एत्थापि एसेव नयो. एकचित्तक्खणिकन्ति एकचित्तक्खणमत्तवन्तं. तस्मिं चित्तेति तस्मिं यस्मिं किस्मिञ्चि एकस्मिं चित्ते. निरुद्धमत्तेति निरुद्धभावप्पत्तमत्ते. निरुद्धोति वुच्चतीति मतोति वुच्चति तंसमङ्गी सत्तो परमत्थतो. अविसेसविदुनो पन अविञ्ञायमानन्तरेन अनुसन्धानस्स निरुद्धनं निरोधं सल्लक्खेन्ति. यथावुत्तमत्थं सुत्तेन विभावेतुं ‘‘यथाहा’’तिआदि वुत्तं. तेन तीसुपि कालेसु सत्तानं परमत्थतो जीवनं मरणं चित्तक्खणवसेनेवाति दस्सेति.
जीवितन्ति जीवितिन्द्रियं. अत्तभावोति जीवितवेदनाविञ्ञाणानि ठपेत्वा अवसिट्ठधम्मा अधिप्पेता. सुखदुक्खाति सुखदुक्खा वेदना, उपेक्खापि इध सुखदुक्खास्वेव अन्तोगधा इट्ठानिट्ठभावतो. केवलाति अत्तना, निच्चभावेन वा अवोमिस्सा. एकचित्तसमायुत्ताति एककेन चित्तेन सहिता. लहुसो वत्तते खणोति वुत्तनयेन एकचित्तक्खणिकताय लहुको अतिइत्तरो जीवितादीनं खणो वत्तति.
ये निरुद्धा मरन्तस्साति चवन्तस्स सत्तस्स चुतितो उद्धं निरुद्धाति वत्तब्बा ये खन्धा. तिट्ठमानस्स वा इधाति ये वा इध पवत्तियं तिट्ठमानस्स धरन्तस्स भङ्गप्पत्तिया निरुद्धा खन्धा, सब्बेपि सदिसा ते सब्बेपि एकसदिसा गता अत्थङ्गता अप्पटिसन्धिया पुन आगन्त्वा पटिसन्धानाभावेन विगता. यथा हि चुतिखन्धा न निब्बत्तन्ति, एवं ततो पुब्बेपि खन्धा. तस्मा एकचित्तक्खणिकं सत्तानं जीवितन्ति अधिप्पायो.
अनिब्बत्तेन न जातोति अनुप्पन्नेन चित्तेन जातो न होति ‘‘अनागते चित्तक्खणे न जीवित्थ न जीवति जीविस्सती’’ति वत्तब्बतो. पच्चुप्पन्नेन वत्तमानेन चित्तेन जीवति जीवमानो नाम होति, न जीवित्थ न जीविस्सति. चित्तभङ्गा मतो लोकोति चुतिचित्तस्स विय सब्बस्सपि तस्स तस्स चित्तस्स भङ्गप्पत्तिया अयं लोको परमत्थतो मतो नाम होति ‘‘अतीते चित्तक्खणे जीवित्थ न जीवति न जीविस्सती’’ति वत्तब्बतो, निरुद्धस्स अप्पटिसन्धिकत्ता. एवं सन्तेपि पञ्ञत्ति परमत्थिया, यायं तं तं पवत्तं चित्तं उपादाय ‘‘तिस्सो जीवति, फुस्सो जीवती’’ति वचनप्पवत्तिया ¶ विसयभूता सन्तानपञ्ञत्ति, सा एत्थ परमत्थिया परमत्थभूता. तथा हि वुत्तं ‘‘नामगोत्तं न जीरती’’ति (सं. नि. १.७६).
न ¶ सन्ति ताणाति जरं उपगतस्स ततो तंनिमित्तं यं वा पापकारिनो पापकम्मानं उपट्ठानवसेन पुञ्ञकारिनो पियविप्पयोगवसेन चित्तदुक्खं उभयेसम्पि बन्धनच्छेदनादिवसेन वितुज्जमानं अनप्पकं सरीरदुक्खं सम्मोहप्पत्ति च होति, ततो तायन्ता न सन्ति. तेनाह – ‘‘ताणं लेणं सरणं भवितुं समत्था नाम केचि नत्थी’’ति. भायति एतस्माति भयं, भयनिमित्तन्ति आह ‘‘भयवत्थू’’ति. तग्गहणेन च चित्तुत्रासलक्खणं भयं गहितमेव, सति निमित्ते नेमित्तं सन्तमेवाति. पुब्बचेतनन्ति एकावज्जनवीथियं नानावज्जनवीथियं सम्पवत्तं उपचारज्झानचेतनं. अपरचेतनन्ति वसीभावापादनवसेन परतो समापज्जनवसेन च पवत्तं समापत्तिचेतनं. मुञ्चचेतनन्ति विक्खम्भनवसेन पवत्तं पठमप्पनाचेतनं. कुसलज्झानस्स विपाकज्झानेव लब्भमानं सुखं झानसुखं. इट्ठपरियायो चेत्थ सुख-सद्दो. झाने अपेक्खा झाननिकन्ति. झानस्स अस्सादवसेन पवत्तो लोभो झानस्सादो. येन ते ते ब्रह्मानो झानतो वुट्ठाय ‘‘अहो सुखं अहो सुख’’न्ति वाचं निच्छारेसुन्ति. यथा देवा सुखबहुला तिहेतुपटिसन्धिकावाति पटिपज्जन्ता झानं अधिगन्तुं भब्बा, न इतरेति ‘‘कामावचरदेवेसू’’ति वुत्तं. कामावचरा च उपरिदेवा च कामावचरदेवाति एकदेससरूपेकसेसो दट्ठब्बो. तेन मनुस्सानम्पि एकच्चानं सब्बेसम्पि वा सङ्गहो सिद्धो होति पत्थनापरिकप्पनाय विसयभावतो. तेनाह ‘‘अहो वतिमे च…पे… तिट्ठेय्यु’’न्ति. थुल्लानि फुसितानि विप्फुरानि एत्थाति थुल्लफुसितको, कालो, देसो वा. तस्मिं थुल्लफुसितके.
‘‘पुञ्ञानि कयिराथ सुखावहानी’’ति वुत्तत्ता ‘‘अनिय्यानिकं वट्टकथं कथेती’’ति वुत्तं. लुज्जनपलुज्जनट्ठेन लोको, किलेसेहि आमसितब्बतो आमिसञ्चाति लोकामिसं. निप्परियायामिसं पन लोके आमिसन्तिपि लोकामिसं. परियायेति सभावतो परिवत्तेत्वा ञापेति एतेनाति परियायो, लेसो, कारणं वाति आह ‘‘निप्परियायेन चत्तारो पच्चया’’ति, वट्टस्स एकन्ततो बाललोकेहेव ¶ आमसितब्बभावतो परियायामिसता वुत्ता. इध परि..पे… अधिप्पेतं विवट्टपटियोगिनो इच्छितत्ता. चतुपच्चयापेक्खञ्हि पहानं. एकच्चस्स सकलवट्टापेक्खप्पहानस्सपि पच्चयो होतीति ‘‘वट्टतियेवा’’ति सासङ्कं वदति. वूपसमति एत्थ सकलवट्टदुक्खन्ति सन्ति, असङ्खतधातूति आह ‘‘निब्बानसङ्खात’’न्ति.
उपनीयसुत्तवण्णना निट्ठिता.
४. अच्चेन्तिसुत्तवण्णना
४. कालयन्ति ¶ खेपेन्तीति काला. पुरेभत्तादयो हि काला धम्मप्पवत्तिमत्तताय परमत्थतो अविज्जमानापि लोकसङ्केतमत्तसिद्धा तस्सायेव धम्मप्पवत्तिया गतगताय अनिवत्तनतो तं तं धम्मप्पवत्तिं खेपेन्ता विनासयन्ता विय सयञ्च ताहि सद्धिं अच्चेन्ता विय होन्ति. तेनाह – ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा. १.२.१९०). ‘‘तरयन्ति रत्तियो’’ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. ‘‘एतं भयं मरणे पेक्खमानो’’ति वुच्चमानत्ता पुग्गलं मरणूपगमनाय तरयन्तीति अत्थो वुत्तो. वयोगुणाति एत्थ कोट्ठासा गुणा. तित्थियानं हि चरिमचित्तेन सकलचित्ते वयसमूहे वयसमञ्ञाति आह – ‘‘पठममज्झिमपच्छिमवयानं गुणा, रासयोति अत्थो’’ति. आनिसंसट्ठो गुणट्ठो ‘‘वाकचिरं निवासेसिं, द्वादसगुणमुपागत’’न्तिआदीसु (बु. वं. २.३०) विय. ‘‘तन्दिगुणाहं करिस्सामि, दिगुणं दिगुणं वद्धेय्या’’ति च एवमादीसु पन तब्भाववुत्तिअत्थो गुणट्ठो.
‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;
गुणेन नाममुद्धेय्यं, अपि नाम सहस्सतो’’ति. (ध. स. अट्ठ. १३१३; उदा. ५३; पटि. म. अट्ठ. १.१.७६) –
आदीसु पसंसट्ठो गुणट्ठो दट्ठब्बो. ‘‘वयोगुणा अनुपुब्बं जहन्ती’’ति एत्थ अत्थो ‘‘अच्चेन्ति काला’’ति एत्थ वुत्तनयो एव. पठममज्झिमवयाति पठमग्गहणञ्चेत्थ वयस्स गतस्स अपुनरावत्तिदस्सनत्थं कतं. तेनेवाह – ‘‘मरणक्खणे पन तयोपि वया जहन्तेवा’’ति.
एत्थ ¶ च पाळियं ‘‘अच्चेन्ति काला’’ति सामञ्ञतो कालस्स अपगमनं दस्सितं, पुन तं विसेसतोपि दस्सेतुं इतरद्वयं वुत्तं. अट्ठकथायं पन मुदिन्द्रियस्स वसेन ‘‘वयोगुणा अनुपुब्बं जहन्ती’’ति वुत्तं, मज्झिमिन्द्रियस्स वसेन ‘‘तरयन्ति रत्तियो’’ति वुत्तन्ति अधिप्पायेन ‘‘कालाति पुरेभत्तादयो काला’’ति वुत्तं. तस्मा तत्थ आदि-सद्देन पच्छाभत्तपठमयाम-मुहुत्तकालादि-कालकोट्ठासो एव अणुपभेदो कालविभागो गहितोति वेदितब्बो. सेसन्ति इध द्वीसु गाथासु पच्छिमद्धो. सो हि इध अत्थतो अधिगतत्ता अनन्तरसुत्ते च वुत्तत्ता अतिदिसितो.
अच्चेन्तिसुत्तवण्णना निट्ठिता.
५. कतिछिन्दसुत्तवण्णना
५. छिन्दन्तोति ¶ समुच्छिन्दन्तो. कति छिन्देय्याति कित्तके पापधम्मे समुच्छिन्देय्य, अनुप्पत्तिधम्मतं पापेय्य. सेसपदेसुपीति सेसेसुपि द्वीसु पदेसु. जहन्तो कति जहेय्य, भावेन्तो कति उत्तरि भावेय्याति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति. चतुत्थपदस्स पन अत्थो सरूपेनेव दस्सितो. अत्थतो एकन्ति भावत्थतो एकं. यदि एवं किमत्थं परियायन्तरं गहितन्ति आह ‘‘गाथाबन्धस्स पना’’तिआदि. अत्थतो एत्थ पुनरुत्ति अत्थेवाति आह ‘‘सद्दपुनरुत्तिं वज्जयन्ती’’ति. सङ्गं अतिक्कमयतीति सङ्गातिगोति आह ‘‘अयमेवत्थो’’ति.
ओरं वुच्चति कामधातु, पटिसन्धिया पच्चयभावेन तञ्च भजन्तीति ओरम्भागियानि. तत्थ च कम्मं तब्बिपाकं सत्ते दुक्खं, कम्मुना विपाकं, सत्तेन दुक्खं संयोजेन्तीति संयोजनानि, सक्कायदिट्ठि-विचिकिच्छा-सीलब्बतपरामास-कामराग-पटिघा. उद्धं वुच्चति चतस्सो अरूपधातुयो, वुत्तनयेन तं भजन्तीति उद्धम्भागियानि, संयोजनानि रूपारूपरागमानुद्धच्चाविज्जा. आरोपितवचनानुरूपेनेव एवमाहाति ‘‘पञ्च छिन्दे पञ्च जहे’’ति एवं कथेसि तस्सा देवताय सुखग्गहणत्थं. न केवलं ताय देवताय वुत्तवचनानुरूपतो एव, अथ खो तेसु संयोजनेसु ¶ वत्तब्बाकारतोपीति दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तेन ओरम्भागियसंयोजनानि नाम गरूनि दुच्छेदानि गाळ्हबन्धनभावतो, तस्मा तानि सन्धाय ‘‘पञ्च छिन्दे’’ति वुत्तं.
उद्धम्भागियसंयोजनानि पन लहूनि सुच्छेदानि हेट्ठा पवत्तितानुक्कमेन भावनानयेन पहातब्बतो, तस्मा तानि सन्धाय ‘‘पञ्च जहे’’ति वुत्तं. तेनाह ‘‘पादेसु बद्धपाससकुणो विया’’तिआदि. विसेसन्ति भावनानं विसेसं विपस्सनाभावनं भावेन्तो उप्पादेन्तो विपच्चेन्तो वड्ढेन्तो च. संसारपङ्के सञ्जनट्ठेन रागो एव सङ्गो ‘‘रागसङ्गो’’. एस नयो सेसेसुपि. यस्मा एत्थ राग-मोह-दिट्ठि-तब्भागियसक्कायदिट्ठि-सीलब्बतपरामास-कामरागाविज्जा अत्थतो ओघा एव, इतरे तदेकट्ठा, तस्मा भगवा संयोजनप्पहानसङ्गातिक्कमेहि ओघतरणं कथेसि. लोकियलोकुत्तरानि कथितानि ‘‘भावये’’ति पुब्बभागाय मग्गभावनाय अधिप्पेतत्ता.
कतिछिन्दसुत्तवण्णना निट्ठिता.
६. जागरसुत्तवण्णना
६. जागरतन्ति ¶ अनादरे सामिवचनं. तेनाह ‘‘इन्द्रियेसु जागरन्तेसू’’ति. ‘‘विस्सज्जनगाथायं पना’’ति इमस्स पदस्स ‘‘अयमत्थो वेदितब्बो’’ति इमिना सम्बन्धो. पुच्छागाथाय पन अत्थो इमिनाव नयेन विञ्ञायतीति अधिप्पायो. पञ्च जागरतं सुत्ताति एत्थ ‘‘सुत्ता’’ति पदं अपेक्खित्वा पञ्चाति पच्चत्तवचनं ‘‘जागरत’’न्ति पदं अपेक्खित्वा सामिवसेन परिणामेतब्बं ‘‘पञ्चन्नं जागरत’’न्ति. तेनाह – ‘‘पञ्चसु इन्द्रियेसु जागरन्तेसू’’ति, जागरन्तेसु बद्धाभावेन सकिच्चप्पसुतताय सकिच्चसमत्थताय चाति अत्थो. सोत्तंव सुत्ता पमादनिद्दाभावतो. तमेव सुत्तभावं पुग्गलाधिट्ठानाय कथाय दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं. पमज्जति, पमादो वा एतस्स अत्थीति पमादो, तस्स भावो पमादता, ताय, पमत्तभावेनाति अत्थो.
एवं ¶ गाथाय पठमस्स पादस्स अत्थं वत्वा दुतियस्स वत्तुं ‘‘एवं सुत्तेसू’’तिआदि वुत्तं. तस्सत्थो वुत्तनयेन वेदितब्बो. यस्मा अप्पहीनसुपनकिरियावसेन सनीवरणस्स पुग्गलस्स अनुप्पन्नरागरजादयो उप्पज्जन्ति, उप्पन्ना पवड्ढन्ति, तस्मा वुत्तं ‘‘नीवरणेहेव किलेसरजं आदियती’’ति. तेनेवाह ‘‘पुरिमा’’तिआदि. पुरिमानं पच्छिमानं अपरापरुप्पत्तिया पच्चयभावो हेत्थ आदियनं. पञ्चहि इन्द्रियेहि परिसुज्झतीति मग्गपरियापन्नेहि सद्धादीहि पञ्चहि इन्द्रियेहि सकलसंकिलेसतो विसुज्झति. पञ्ञिन्द्रियमेव हि अनञ्ञातञ्ञस्सामीतिन्द्रियादीनि, इतरानि च अन्वयानीति.
जागरसुत्तवण्णना निट्ठिता.
७. अप्पटिविदितसुत्तवण्णना
७. पवत्तिनिवत्तितदुभयहेतुविभागस्स धम्मस्सपि चतुसच्चन्तोगधत्ता आह ‘‘धम्माति चतुसच्चधम्मा’’ति. चत्तारिपि हि अरियसच्चानि चतुसच्चन्तोगधानि. अप्पटिविद्धाति परिञ्ञाभिसमयादिवसेन अनभिसमिता. दिट्ठिगतवादेसूति दिट्ठिगतसञ्ञितेसु वादेसु. दिट्ठिगतेहि ते पवत्तिता. इतो परेसन्ति इतो सासनिकेहि परेसं अञ्ञेसं. धम्मतायाति सभावेन, सयमेवाति अत्थो. गच्छन्तीति पवत्तन्ति दिट्ठिवादं पग्गय्ह तिट्ठन्ति. परेनाति दिट्ठिगतिकेन. नीयन्तीति दिट्ठिवादसङ्गण्हने उय्योजीयन्ति. तेनाह ‘‘तत्था’’तिआदि. पबुज्झितुन्ति ¶ पमादनिद्दाय पटिबुज्झितुं. पटिपदा यथादेसितस्स धम्मस्स कथितताय, पटिबुज्झितुं योनिसो पवत्तियमानत्ता भद्दिका.
हेतुनाति ञायेन. कारणेनाति चतुसच्चानं सम्बोधयुत्तिया. हत्थतले आमलकं विय सब्बं ञेय्यं जानातीति सब्बञ्ञू, तेनेव सब्बञ्ञुताभिसम्बोधेन बुद्धोति सब्बञ्ञुबुद्धो. पच्चेकं परेहि असाधारणताय विसुं सयम्भुञाणेन सच्चानि बुद्धवाति पच्चेकबुद्धो. परोपदेसेन चतुसच्चं बुज्झतीति चतुसच्चबुद्धो. तथा हि सो सयम्भुताय अभावतो केवलं चतुसच्चबुद्धोति वुच्चति. सुतेन सुतमयञाणेन खन्धादिभेदं ञेय्यं बुद्धवाति सुतबुद्धो. सब्बञ्ञुबुद्धपच्चेकबुद्धे ¶ ठपेत्वा अवसेसा अग्गसावकमहासावकापि पकतिसावकापि वीतरागा अवसेसा खीणासवा. तयोपि पुरिमा वट्टन्ति सम्बुद्धातिआदिवचनतो. सन्निवसति एतेनाति सन्निवासो, चरितं. लोकस्स सन्निवासो लोकसन्निवासो, तस्मिं. कायदुच्चरितादिभेदे विसमे. सतिसम्मोसेन विसमे वा सत्तनिकाये. सो हि विसमयोगतो विसमो. रागविसमादिके विसमे वा किलेसजाते. तं विसमं पहाय तं विसमं अज्झुपेक्खित्वा समं सदिसं युत्तरूपं, पुरिमकेहि वा सम्बुद्धेहि समं सदिसं चरन्ति वत्तन्ति.
अप्पटिविदितसुत्तवण्णना निट्ठिता.
८. सुसम्मुट्ठसुत्तवण्णना
८. सुसम्मुट्ठाति सुट्ठु अतिविय सम्मुट्ठा. सत्त सेक्खा हि सुसम्मुसिता विनट्ठा. कथं पन ते अनधिगता नट्ठा नाम होन्तीति आह ‘‘यथा ही’’तिआदि. अधिगतस्साति अधिगतो अस्स. सो वदन्तोति सम्बन्धो. सेसन्ति ‘‘धम्मा’’तिआदि. पुरिमसदिसमेवाति अनन्तरगाथाय वुत्तसदिसमेव.
सुसम्मुट्ठसुत्तवण्णना निट्ठिता.
९. मानकामसुत्तवण्णना
९. सेय्यादिभेदं मानं अप्पहाय तं पग्गय्ह विचरन्तो कामेन्तो नाम होतीति आह ‘‘मानं कामेन्तस्स इच्छन्तस्सा’’ति. दमति चित्तं एतेनाति दमो, सतिसम्बोज्झङ्गादिको समाधिपक्खिको दमो. मनच्छट्ठानि इन्द्रियानि दमेतीति दमो, इन्द्रियसंवरो. किलेसे दमेति पजहतीति दमो, पञ्ञा. उपवसनवसेन कायकम्मादिं दमेतीति दमो, उपोसथकम्मं. कोधूपनाहमक्खमानादिके ¶ दमेति विनेतीति दमो, अधिवासनखन्ति. तेनेवाति ‘‘दमो’’ति समाधिपक्खिकधम्मानं एव अधिप्पेतत्ता ¶ . ‘‘न मोनं अत्थी’’ति च पाठो. असमाहितस्साति समाधिपटिक्खेपो जोतितो.
मच्चुधेय्यस्स पारतरणस्स वुच्चमानत्ता ‘‘मोनन्ति चतुमग्गञाण’’न्ति वुत्तं. न हि ततो अञ्ञेन तं सम्भवति. जानाति असम्मोहपटिवेधवसेन पटिविज्झतीति अत्थो. मच्चु धीयति एत्थाति मच्चुधेय्यं, खन्धपञ्चकं मरणधम्मत्ता. तस्सेवाति मच्चुधेय्यस्सेव. पारं परतीरभूतं निब्बानं. तरेय्याति एत्थ तरणं नाम अरियमग्गब्यापारोति आह ‘‘पटिविज्झेय्य पापुणेय्या’’ति. तथा हि वक्खति ‘‘पटिवेधतरणं नाम वुत्त’’न्ति. ‘‘न तरेय्य न पटिविज्झेय्य न पापुणेय्य वा’’ति अयमेत्थ पाठो युत्तो. अञ्ञथा ‘‘इदं वुत्तं होती’’तिआदिवचनं विरुज्झेय्य. एको अरञ्ञे विहरन्तोति एकाकी हुत्वा अरञ्ञे विहरन्तोति अत्थो.
कामं हेट्ठिममग्गेहिपि एकच्चस्स मानस्स पहानं लब्भति. अग्गमग्गेनेव पन तस्स अनवसेसतो पहानन्ति आह – ‘‘अरहत्तमग्गेन नवविधमानं पजहित्वा’’ति. उपचारसमाधिपुब्बको अप्पनासमाधीति वुत्तं ‘‘उपचारप्पनासमाधीही’’ति, न उपचारसमाधिमत्तेन समाधिमत्तं सन्धाय पच्चेकं वाक्यपरिसमापनस्स अयुज्जनतो. न हि अप्पनं अप्पत्तं लोकुत्तरज्झानं अत्थि. ‘‘सुचेतसो’’ति चित्तस्स ञाणसहितताय लक्खणवचनन्ति आह ‘‘ञाणसम्पयुत्तताया’’तिआदि. तथा हि वक्खति ‘‘सुचेतसोति एत्थ चित्तेन पञ्ञा दस्सिता’’ति. ‘‘सब्बधि विप्पमुत्तो’’ति सब्बेसु भवादीसु विसंसट्ठचित्तो सब्बसो खन्धादीहि विसंयुत्तो होतीति वुत्तं ‘‘सब्बेसु खन्धायतनादीसु विप्पमुत्तो हुत्वा’’ति. परिञ्ञापटिवेधो सच्छिकिरियपटिवेधेन विना नत्थीति आह ‘‘तेभूमक…पे… वुत्त’’न्ति.
मानं निस्साय दुच्चरितचरणतो मानो नामायं सीलभेदनो. तस्माति मानस्स सीलपटिपक्खभावतो. इमिना पटिपक्खप्पहानकित्तनेन. अधिचित्तसिक्खा कथिता सरूपतो एवाति अधिप्पायो. एत्थ चित्तेनाति सु-सद्देन विसेसितचित्तेन. तस्माति पञ्ञाय दस्सितत्ता. इमिनाति ‘‘सुचेतसो’’ति इमिना पदेन. अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खाति सीलादीनिपि विसेसेत्वा वुत्तानि. सम्भवे ब्यभिचारे च विसेसनविसेसितब्बताति तं दस्सेन्तो ‘‘अधिसीलञ्च नाम सीले सति होती’’तिआदिं वत्वा तदुभयं ¶ विभागेन दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. पठमनयो सङ्करवसेन पवत्तोति असङ्करवसेन दस्सेतुं ‘‘अपिचा’’तिआदिना ¶ दुतियनयो वुत्तो. ‘‘समापन्ना’’ति एत्थापि ‘‘निब्बानं पत्थयन्तेना’’ति आनेत्वा सम्बन्धो. विपस्सनाय पादकभावं अनुपगतापि तदत्थं निब्बत्तनादिवसेन समापन्नाति अयमत्थो पुरिमनयतो विसेसो. अधिपञ्ञाय पनेत्थ पुरिमनयतो विसेसो नत्थीति सा अनुद्धटा. समोधानेत्वाति परियायतो सरूपतो च सङ्गहेत्वा. सकलसासनन्ति तिस्सन्नं कथितत्ता एव सिक्खत्तयसङ्गहं सकलसासनं कथितं होतीति.
मानकामसुत्तवण्णना निट्ठिता.
१०. अरञ्ञसुत्तवण्णना
१०. सन्तकिलेसानन्ति वूपसन्तकिलेसपरिळाहानं. यस्मा सीलादिगुणसम्भवं ततो एव भयसन्तञ्च उपादाय पण्डिता ‘‘सन्तो’’ति वुच्चन्ति, तस्मा वुत्तं ‘‘पण्डितानं वा’’ति. तेनाह ‘‘सन्तो हवे’’तिआदि. सेट्ठचारीनन्ति सेट्ठचरियं चरन्तानं. यस्मा पुथुज्जनकल्याणतो पट्ठाय भिक्खु मग्गब्रह्मचरियवासं वसति नाम, तस्मा आह ‘‘मग्गब्रह्मचरियवासं वसन्तान’’न्ति. अरियानं पन मुखवण्णस्स पसीदने वत्तब्बमेव नत्थि. मूलकम्मट्ठानन्ति पारिहारियकम्मट्ठानं. विसभागसन्ततीति नानारम्मणेसु पवत्तचित्तसन्तति. सा हि विक्खेपब्याकुलताय अप्पसन्ना समाहितचित्तसन्ततिया विसभागसन्तति. ओक्कमतीति समाधिसभागा चित्तसन्तति समथवीथिं अनुपविसति. चित्तं पसीदतीति कम्मट्ठाननिरतं भावनाचित्तं सन्धायाह, तं पसन्नं हुत्वा पवत्तति. लोहितं पसीदतीति चित्तकालुस्सियस्साभावतो लोहितं अनाविलं होति. परिसुद्धानि होन्ति कारणस्स परिसुद्धभावतो. तालफलमुखस्स विय मुखस्स वण्णो होतीति मुख-सद्दस्स आदिम्हि पमुत्तपदेन योजेतब्बो. एवञ्हि चस्स पमुत्तग्गहणं समत्थितं होति तालफलमुखस्स वण्णसम्पदासदिसत्ता. तिभूमको एव तेभूमको.
अतीतं नानुसोचन्ति अतीतं पच्चयलाभं लक्खणं कत्वा न सोचन्ति न अनुत्थुनन्ति. जप्पनतण्हाय वसेन न परिकप्पन्तीति आह ‘‘न पत्थेन्ती’’ति ¶ . येन केनचीति इतरीतरेन. तङ्खणे लद्धेनाति सन्निधिकारपरिभोगाभावमाह. तिविधेनपि कारणेनाति तिप्पकारेन हेतुना, तिलक्खणसन्तोसनिमित्तन्ति अत्थो.
विनासन्ति विनासनहेतुं. विनस्सन्ति एतेहीति विनासो, लोभदोसा तदेकट्ठा च पापधम्मा ¶ . अरूपकायस्स विय रूपकायस्सपि विसेसतो सुक्खभावकारणन्ति आह ‘‘एतेन कारणद्वयेना’’ति. लुतोति लूनो.
अरञ्ञसुत्तवण्णना निट्ठिता.
नळवग्गवण्णना निट्ठिता.
२. नन्दनवग्गो
१. नन्दनसुत्तवण्णना
११. ‘‘तत्र भगवा’’ति वुत्ते न तथा ब्यञ्जनानं सिलिट्ठता, यथा ‘‘तत्र खो भगवा’’ति वुत्तेति आह ‘‘ब्यञ्जनसिलिट्ठतावसेना’’ति. परिसजेट्ठकेति परिसाय जेट्ठके, ये तस्सा देसनाय विसेसतो भाजनभूता. परिसजेट्ठके भिक्खूति चतुपरिसजेट्ठके भिक्खू. चतुन्नं हि परिसानं जेट्ठा भिक्खुपरिसा पठमुप्पन्नत्ता. आमन्तेसीति सम्बोधेसि, सम्बोधनञ्च जानापनन्ति आह ‘‘जानापेसी’’ति. भदन्तेति गरुगारवसप्पतिस्सववचनमेतं, अत्थतो पन भदन्तेति भद्दं तव होतु अत्तनो निट्ठानपरियोसानत्ता परेसञ्च सन्ततावहत्ता. भगवतो पच्चस्सोसुन्ति एत्थ भगवतोति सामिवचनं आमन्तनमेव सम्बन्धिअत्थपदं अपेक्खतीति अधिप्पायेनाह ‘‘भगवतो वचनं पतिअस्सोसु’’न्ति. भगवतोति पन इदं पतिस्सवनसम्बन्धेन सम्पदानवचनं यथा ‘‘देवदत्तस्स पटिस्सुणाती’’ति. यं पनेत्थ वत्तब्बं, तं निदानवग्गस्स आदिसुत्तवण्णनायं आगमिस्सति.
तावतिंसकायोति तावतिंससञ्ञितो देवनिकायो. दुतियदेवलोकोति छसु कामलोकेसु दुतियो देवलोको. तेत्तिंस जना सहपुञ्ञकारिनो तत्थ उप्पन्ना, तंसहचरितट्ठानं तावतिंसं ¶ , तन्निवासिनोपि तावतिंसनामका सहचरणञायेनाति आह ‘‘मघेन माणवेना’’तिआदि. अयं पन केचिवादो ब्यापन्नो होतीति तं अरोचेन्तेन ‘‘वदन्ती’’ति वुत्तं. ब्यापन्नतं दस्सेन्तो ‘‘यस्मा पना’’तिआदिमाह. तथा हि वक्खति ‘‘एवं हि निद्दोसं पदं होती’’ति. नामपण्णत्तियेवाति अत्थनिरपेक्खत्ता निरुळ्हसमञ्ञा एव.
तं वनन्ति तं उपवनं. पविट्ठे पविट्ठे दुक्खप्पत्तेपि अत्तनो सम्पत्तिया नन्दयति, पगेव ¶ अदुक्खप्पत्तेति दस्सेतुं ‘‘पञ्चसु ही’’तिआदि वुत्तं. पवेसितानन्ति पकोट्ठवारेन पवेसितानम्पीति अधिप्पायो. चवनकालेयेव थोकं दिस्समानविकारा हुत्वा चवन्ति, ते सन्धाय ‘‘हिमपिण्डो विय विलीयन्ती’’ति वुत्तं. ये पन अदिस्समानविकारा सहसा अन्तरधायन्ति, ते सन्धाय ‘‘दीपसिखा विय विज्झायन्ती’’ति वुत्तन्ति वदन्ति. नन्दयति पकतिया सोमनस्सितं दोमनस्सितञ्च. नन्दनेति एवंअन्वत्थनामके उय्याने. परिवुताति ‘‘देवता’’ति वचनं उपादाय इत्थिलिङ्गवसेन वुत्तं. देवपुत्तो हि सो.
दिवि भवत्ता दिब्बाति आह ‘‘देवलोके निब्बत्तेही’’ति. कामेतब्बताय कामबन्धनेहि, तथा अञ्ञमञ्ञं असंकिण्णसभावताय कामकोट्ठासेहि. उपेताति उपगता समन्नागता. परिचारयमानाति परिरममाना. इदञ्हि पदं अपेक्खित्वा ‘‘कामगुणेही’’ति कत्तरि करणवचनं, पुरिमानि अपेक्खित्वा सहयोगे. रममाना चरन्तीति कत्वा वुत्तं ‘‘रममाना’’ति. परिचारयमानाति वा परितो समन्ततो चारयमानाति अत्थोति आह ‘‘इन्द्रियानि सञ्चारयमाना’’ति. पठमनये हि अनुभवनत्थो परिचरणसद्दो, दुतियनये परिवत्तनत्थो. सो पनाति ‘‘तायं वेलाय’’न्ति वुत्तकालो. अधुनाति सम्पति. सो विचरीति सम्बन्धो. कामगुणेहीति हेतुम्हि करणवचनं. ओवुतोति यथा तं न ञायति, एवं पिहितचित्तो. निवुतो परियोनद्धोति तस्सेव वेवचनं. तेनाह ‘‘लोकाभिभूतो’’ति. आसभिन्ति सेट्ठं ‘‘अग्गोहमस्मि लोकस्सा’’तिआदिना (दी. नि. २.३१; म. नि. ३.२०७) भासन्तो बोधिसत्तो विय.
केवलं ¶ दस्सनं किमत्थियन्ति आह – ‘‘ये…पे… वसेना’’ति, तस्मिं नन्दनवने अवट्ठितकामभागानुभवनवसेनाति अत्थो. नरदेवानन्ति पुरिसभूतदेवतानं. तेनाह ‘‘देवपुरिसान’’न्ति. अप्पकं अधिकं ऊनं वा गणनूपगं नाम न होतीति ‘‘तिक्खत्तुं दसन्न’’न्ति वुत्तं. ‘‘तेत्तिंसान’’न्ति हि वत्तब्बे अयं रुळ्ही. परिवारसङ्खातेन, न कित्तिसङ्खातेनाति अधिप्पायो. सीलाचारादिगुणनेमित्तिका हि कित्ति. ‘‘तावतिंसा देवा दीघायुका वण्णवन्तो सुखबहुला’’ति एवमादिवचनेन यसे इच्छिते अविसेसेत्वाव ‘‘यसेन सम्पन्नान’’न्ति सक्का वत्तुं.
अरियसाविकाति सोतापन्ना. ‘‘सकदागामिनी’’ति केचि. अधिप्पायं विवट्टेत्वाति यथा त्वं अन्धबाले मञ्ञसि, धम्मसभावो एवं न होतीति तस्सा देवताय अधिप्पायं विपरिवत्तेत्वा. एकन्ततो सुखं नाम निब्बानमेव. कामा हि दुक्खा विपरिणामधम्माति इमिना ¶ अधिप्पायेन तस्सा अधिप्पायं पटिक्खिपित्वा. कामं चतुत्थभूमकापि सङ्खारा अनिच्चा एव, ते पन सम्मसनूपगा न होन्तीति तेभूमकग्गहणं सम्मसनयोग्गेन. हुत्वाति पुब्बे अविज्जमाना पच्चयसमवायेन भवित्वा उप्पज्जित्वा. एतेन नेसं भावभागो दस्सितो. अभावत्थेनाति सरसनिरोधभूतेन विद्धंसनभावेन.
अनिच्चा अद्धुवा, ततो एव ‘‘मय्हं इमे सुखा’’ति वा न इच्चाति अनिच्चा. उप्पादवयसभावाति खणे खणे उप्पज्जननिरुज्झनसभावा. तेनाह ‘‘उप्प…पे… वेवचन’’न्ति. पुरिमस्स वा पच्छिमं कारणवेवचनन्ति आह ‘‘यस्मा वा’’तिआदि. तदनन्तराति तेसं उप्पादवयानं अन्तरे. वेमज्झट्ठानन्ति ठितिक्खणं वदति. ये पन ‘‘सङ्खारानं ठिति नत्थी’’ति वदन्ति, तेसं तं मिच्छा. यथा हि तस्सेव धम्मस्स उप्पादावत्थाय भिन्ना भङ्गावत्था इच्छिता, अञ्ञथा अञ्ञं उप्पज्जति, अञ्ञं निरुज्झतीति आपज्जति, एवं उप्पन्नस्स भङ्गाभिमुखावत्था इच्छितब्बा, साव ठितिक्खणो. न हि उप्पज्जमानो भिज्जतीति सक्का विञ्ञातुन्ति. वूपसमसङ्खातन्ति अच्चन्तं वूपसमसङ्खातं निब्बानमेव सुखं, न तया अधिप्पेता कामाति अधिप्पायो.
नन्दनसुत्तवण्णना निट्ठिता.
२. नन्दतिसुत्तवण्णना
१२. नन्दतीति ¶ एत्थ नन्दनं सप्पीतिककामतण्हाकिच्चन्ति आह – ‘‘तुस्सती’’ति, तस्मा कामपरितोसेन हट्ठतुट्ठो होतीति अत्थो. पुत्तिमाति पुत्तवा. पहूते चायं मा-सद्दोति आह ‘‘बहुपुत्तो’’ति. बहुपुत्ततागहणेन इदं पयोजनन्ति दस्सेन्तो ‘‘तस्स ही’’तिआदिमाह. पूरेन्तीति पदं अपेक्खित्वा धञ्ञस्साति सामिवचनं. इति आहाति इममत्थं सन्धायाह, एवंअधिप्पायो हुत्वाति अत्थो. गोसामिकोति गोमा. इधापि पहूते मा-सद्दो. गोरससम्पत्तिन्ति गोरसेहि निप्फज्जनसम्पत्तिं. उपधीति पच्चत्तबहुवचनं. हीति हेतुअत्थे निपातो. नन्दयन्ति पीतिसोमनस्सं जनयन्तीति नन्दना. कामं दुक्खस्स अधिट्ठानभावतो निप्परियायतो कामा ‘‘उपधी’’ति वत्तब्बतं अरहन्ति, तस्सा पन देवताय अधिप्पायवसेनाह ‘‘सुखस्स अधिट्ठानभावतो’’ति. किलेसवत्थुहेतुकत्ता सेसपदद्वयस्स किञ्चापि सब्बं संसारदुक्खं किलेसहेतुकं, विसेसतो पन पापधम्मा अपायूपपत्तिं निब्बत्तेन्तीति आह – ‘‘किलेसापि अपायदुक्खस्स अधिट्ठानभावतो’’ति. उपसंहरमानाति उपनेन्ता उप्पादेन्ता. मनुस्सजातिकोपि दुल्लभघासच्छादनताय ¶ दुक्खबहुलो पेतो वियाति मनुस्सपेतो. मनुस्सजातिकोपि वुत्तरूपो अनत्थपातितो परेहि हिंसितो समानो नेरयिको वियाति मनुस्सनेरयिको.
फलेन रुक्खतो फलं पातेन्तो विय. तथेव नवहाकारेहीति यथा तीसु कालेसु नासमरणभेदनवसेन पुत्तिमा पुत्तनिमित्तं, तथेव गोमा गोनिमित्तं सोचति नवप्पकारेहि. पञ्च कामगुणोपधीपि नरं सोचेन्तीति योजना. तस्साति यो उत्तरि अनुगिज्झति तस्स. कामयानस्साति जातकामच्छन्दस्स. जन्तुनोति सत्तस्स. परिहायन्ति चे विनस्सन्ति चे. सल्लविद्धोवाति सल्लेन विद्धो विय. रुप्पतीति विकारं आपज्जति, सोचतीति अत्थो. नरस्स सोचना सोकघट्टनपच्चयो. उपधयो नत्थीति कामं किलेसाभिसङ्खारूपधयो ताव खीणासवस्स नत्थेव मग्गाधिगमेन निरोधितत्ता, खन्धूपधयो पन कथन्ति? तेपि तस्स सउपादिसेसकालेपि अट्ठुप्पत्तिहेतुभूता न सन्तेव, अयञ्च अनुपादिसेसकाले. तेनाह ‘‘सो निरुपधि महाखीणासवो’’ति.
नन्दतिसुत्तवण्णना निट्ठिता.
३. नत्थिपुत्तसमसुत्तवण्णना
१३. पुत्तपेमं ¶ पुत्तग्गहणेन गहितं उत्तरपदलोपेनाति आह ‘‘पुत्तपेमसम’’न्ति. गोसमितन्ति गोहि समं कतं. तेनाह ‘‘गोहि सम’’न्ति. सूरियस्स समाति सूरियसमा. अवयवसम्बन्धे चेतं सामिवचनं. अवयवो चेत्थ आभा एवाति विञ्ञायति ‘‘अनन्तरं आभा’’ति वुच्चमानत्ताति आह ‘‘सूरियाभाय समा’’तिआदि. महोघभावेन सरन्ति सवन्तीति सरा, महन्ता जलासया. सब्बे ते समुद्दपरमा ओरिमजनेहि अदिट्ठपरतीरत्ता तस्स.
नत्थि अत्तसमं पेमन्ति गाथाय पठमगाथायं वुत्तनयेन अत्थो वेदितब्बो. अत्तपेमेन समं पेमं नाम नत्थीति अयमत्थो. अनुदककन्तारे घम्मसन्तापं असहन्तिया अङ्के ठपितपुत्तकं कन्दन्तं भूमियं निपज्जापेत्वा तस्स उपरि ठत्वा मतइत्थिवत्थुना दीपेतब्बं. तेनाह – ‘‘मातापितादयो हि छड्डेत्वापि पुत्तधीतादयो’’ति. तथा चाह –
‘‘सब्बा दिसा अनुपरिगम्म चेतसा,
नेवज्झगा पियतरमत्तना क्वचि;
एवं ¶ पियो पुथु अत्ता परेसं,
तस्मा न हिंसे परमत्तकामो’’ति. (सं. नि. १.११९; उदा. ४१; नेत्ति. ११३);
धञ्ञेन समं धनं नाम नत्थि, यस्मा तप्पटिबद्धा आहारूपजीवीनं सत्तानं जीवितवुत्ति. तथारूपे कालेति दुब्भिक्खकाले. एकदेसंयेव ओभासन्तीति एकस्मिं खणे चतूसु महादीपेसु ओभासं फरितुं असमत्थत्ता सूरियस्सपि, पगेव इतरेसं. बोधिसत्तस्स उदयब्बयस्स ञाणानुभावेन सकलजातिखेत्तं एकालोकं अहोसीति आह ‘‘पञ्ञा…पे… सक्कोती’’ति. तमं विधमतीति पुब्बेनिवासञाणादयो पञ्ञा यत्थ पवत्तन्ति, तमनवसेसं ब्यापेत्वा एकप्पहारेन पवत्तनतो. ‘‘वुट्ठिया पन पवत्तमानाय याव आभस्सरभवना’’ति पचुरवसेन वुत्तं.
नत्थिपुत्तसमसुत्तवण्णना निट्ठिता.
४. खत्तियसुत्तवण्णना
१४. खेत्ततो ¶ विवादा सत्ते तायतीति खत्तियो. वदति देवता अत्तनो अज्झासयवसेन. द्विपदादीनन्ति आदि-सद्देन चतुप्पदभरियपुत्ता गहिता. बुद्धादयोति आदि-सद्देन आजानीयसुस्सूसभरियस्सवपुत्ता. द्विपदानं सेट्ठोति एत्थ द्विपदानं एव सेट्ठोति नायं नियमो इच्छितो, सेट्ठो एवाति पन इच्छितो, तस्मा सम्बुद्धो द्विपदेसु अञ्ञेसु तत्थ च उप्पज्जनतो सेट्ठो एव सब्बेसम्पि उत्तरितरस्स अभावतोति अयमेत्थ अत्थो. तेनाह ‘‘उप्पज्जमानो पनेसा’’तिआदि. कारणाकारणं आजानातीति आजानीयो. गण्हापेथाति यथा उदको न तेमिस्सति, एवं वाळं गण्हापेथ. ‘‘असुस्सूसा’’ति केचि पठन्ति. आसुणमानोति सप्पटिस्सवो हुत्वा वचनसम्पटिच्छको.
खत्तियसुत्तवण्णना निट्ठिता.
५. सणमानसुत्तवण्णना
१५. ठिते मज्झन्हिकेति पुब्बद्धं निक्खमित्वा अपरद्धं अप्पत्वा ठितमज्झन्हे. सन्निसीवेसूति परिस्समविनोदनत्थं सब्बसो सन्निसीदन्तेसु. द-कारस्स हि व-कारं कत्वा निद्देसो. तेनाह ‘‘सन्निसिन्नेसु विस्सममानेसू’’ति. सब्बसत्तानन्ति सब्बेसञ्च आहारूपजीवितसत्तानं ¶ घम्मतापने सन्तत्तकायानं इरियापथदुब्बल्यकालोति ठानादिइरियापथस्स असमत्थकालो. सणति वियाति सद्दं करोति विय, यथा तं अञ्ञम्पि महावनं वक्खमाननयेन. तेनाह ‘‘तप्पटिभागं नामेत’’न्ति छिद्दवेणुपब्बानन्ति रन्धजातकीचकमहावेळुपब्बानं. दुतियकं सहायं अलभन्ती अनभिरतिपरितस्सनाय एवमाह. अनप्पकं सुखन्ति विपुलं उळारं विवेकसुखं.
एकविहारताय सुञ्ञागारं पविट्ठस्स. तेन कायविवेकं दस्सेति. अनिच्चानुपस्सनादीहि निच्चसञ्ञादिप्पहानेन सन्तचित्तस्स. तेन चित्तविवेकं दस्सेति. संसारे भयं इक्खनतो भिक्खुनो उभयविवेकसम्पन्नस्स, ततो ¶ एव उत्तरिं मनुस्सधम्मतो रतिं लाभिनो. अमानुसी रतीति भावनारति. पुरतोति पुरिमभागे. पच्छतोति पच्छिमभागे. अपरोति अञ्ञो. पुरतोति वा अनागते, अनागतं आरब्भाति अत्थो. पच्छतोति अतीते अतीतं आरब्भ पटिपत्तिया विबाधनतो. परोति कोधो चित्तपटिदुस्सनताय. न परोति अपरो, लोभो, सो चे न विज्जति. एतेन अनागतप्पजप्पनाय अतीतानुसोचनाय च अभावं दस्सेति. अतीव फासु भवतीति नीवरणजेट्ठकस्स कामच्छन्दस्स विगमेन विक्खम्भितनीवरणस्स झानस्स वसेन अतिविय फासुविहारो होति. एकस्स वसतो वनेति तण्हादुतियिकाभावेन एकस्स अरञ्ञे विवेकवासं वसतो. सेसं तादिसमेवाति सेसमेत्थ यं वत्तब्बं, तं पठमगाथायं वुत्तसदिसमेव.
सणमानसुत्तवण्णना निट्ठिता.
६. निद्दातन्दीसुत्तवण्णना
१६. पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानोति एत्तकं पाठं सङ्खिपित्वा ‘‘निद्दं ओक्कमिता’’ति वुत्तं. किरियामयचित्तेहि अवोमिस्सो भवङ्गसोतो अब्याकतनिद्दा. सा हि खीणासवानं उप्पज्जनारहा, तस्सा पुब्बभागापरभागेसु…पे… उप्पन्नं थिनमिद्धं इधाधिप्पेता निद्दा, सा अखीणासवानं येभुय्येन अनियतकाला, तब्बिधुरनियतसब्भावं दस्सेन्तो ‘‘अतिच्छात…पे… आगन्तुकं आलसिय’’न्ति आह. कायालसियपच्चया वीरियस्स पटिपक्खभूता चत्तारो अकुसलक्खन्धा तन्दी नाम. तन्दीति सभावनिद्देसो. तन्दियनाति आकारनिंद्देसो. तन्दीमनताति तन्दीभूतचित्तता. आलस्यन्ति अलसभावाहरणं. आलस्यायितत्तन्ति अलसभावप्पत्ति. कायविजम्भनाति कायस्स विनामना. अकुसलपक्खा उक्कण्ठितताति अकुसलपक्खिया ¶ अनभिरति. भत्तकिलमथोति यथावुत्तस्स भत्तवत्थुकस्स आहारस्स वसेन सरीरे उप्पज्जनकखेदो. उपक्किलिट्ठोति पञ्ञाय दुब्बलीकरणेन उपक्किलिट्ठचित्तो. चित्तस्स असमाहितत्ता निवारितपातुभावो. अरियमग्गस्स जोतनं नाम उप्पज्जनमेवाति आह ‘‘न जोतति ¶ , न पातुभवतीति अत्थो’’ति. न हि अरियमग्गो जोतिअजोतिनामो पवत्तति.
मग्गसहजातवीरियेनाति लोकियलोकुत्तरमग्गसहजातवीरियेन. मिस्सकमग्गो हि इध अधिप्पेतो. नीहरित्वाति नीहरणहेतु. हेतुअत्थो हि अयं त्वा-सद्दो ‘‘पञ्ञाय चस्स दिस्वा’’तिआदीसु (म. नि. १.२७१) विय. तेन ‘‘मग्गो विसुज्झती’’ति वचनं समत्थितं होति. ‘‘अरियमग्गं विसुज्झती’’ति केचि पठन्ति.
निद्दातन्दीसुत्तवण्णना निट्ठिता.
७. दुक्करसुत्तवण्णना
१७. दुक्खं तितिक्खन्ति दुत्तितिक्खं. तञ्च दुक्खमं दुस्सहनं आरम्भवसेन दुक्करं, अनुयुञ्जनवसेन दुत्तितिक्खन्ति. अब्यत्तेनाति सामञ्ञस्स उपकारानुपकारे धम्मे जाननसमत्थाय वेय्यत्तियसङ्खाताय पञ्ञाय अभावतो न ब्यत्तेन. तेनाह ‘‘बालेना’’ति. यस्मिं धम्मे सति समणोति वुच्चति, तं सामञ्ञन्ति आह ‘‘समणधम्मो’’ति. इमिनाति ‘‘दुक्करं दुत्तितिक्खञ्च, अब्यत्तेन च सामञ्ञ’’न्ति इमिना गाथद्धेन इदं दस्सेतीति इदं इदानि वुच्चमानं अत्थजातं दस्सेति. अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो. सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति. आधायाति निप्पीळनवसेनेव ठपेत्वा. तालुं आहच्चाति तालुपदेसमाहनित्वा विय. चेतसाति कुसलचित्तेन. चित्तन्ति अकुसलचित्तं. अभिनिग्गण्हित्वाति यथा अतिसमुदाचारो न होति, एवं विबाधनवसेन निग्गहेत्वा. आपाणकोटिकन्ति पाणकोटिपरियोसानं, परिजीवन्ति अत्थो. सम्बाधेतीति सम्बाधो, अन्तरायिको. बहू परिस्सयाति अयोनिसो कामवितक्कादिवसेन.
पज्जति चित्तमेत्थाति पदं, आरम्मणं. इरियापथं एव पदं इरियापथपदं.
गीवा ¶ चत्तारो पादाति गीवपञ्चमानि. समोदहन्ति वा समोधानहेतूति अयमेत्थ अत्थोति आह – ‘‘समोदहित्वा वा’’ति, सम्मा ओधाय अन्तो पवेसेत्वाति अत्थो. सके आरम्मणकपालेति गोचरज्झत्तं वदति. समोदहन्ति समोदहन्तो. अनिस्सितोति तेभूमकधम्मेसु कञ्चिपि ¶ धम्मं तण्हादिट्ठाभिनिवेसवसेन अनिस्सितो. अविहिंसमानो विहिंसानिमित्तानं पजहनेन. उल्लुम्पनसभावसण्ठितेनाति सीलब्यसनतो उद्धरणरूपे सण्ठितेन, करुणायुत्तेनाति अत्थो. तेनाह ‘‘कारुञ्ञतं पटिच्चा’’ति.
दुक्करसुत्तवण्णना निट्ठिता.
८. हिरीसुत्तवण्णना
१८. निसेधेतीति निवारेति पवत्तितुं न देति. पुच्छति देवता. अपहरन्तोति अपनेन्तो, यथा सब्बेन सब्बं अक्कोसवत्थु न होति, एवं परिहरन्तोति अत्थो. बुज्झति सारथिविधं. अत्तनि निपातं न देति, आजानीयो हि युत्तं पजानाति. अभूतेन अभूतक्कोसेन परिमुत्तो नाम नत्थि बालानञ्च जनानं परापवादे युत्तपयुत्तभावतो. तेनाह भगवा –
‘‘निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं;
मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो’’ति. (ध. प. २२७);
तनुयाति वा कतिपया. तेनाह ‘‘अप्पका’’ति. सदा सताति हिरिनिसेधभावे कारणवचनं. पप्पुय्याति पत्वा अधिगन्त्वा. वानतो निक्खन्तत्ता निब्बानं, असङ्खतधातु.
हिरीसुत्तवण्णना निट्ठिता.
९. कुटिकासुत्तवण्णना
१९. अन्तोति कुच्छिअब्भन्तरे. वसनट्ठानट्ठेनाति वसनभावेन. कुलपवेणिन्ति कुलाचारं कुलतन्तिं. सन्तानकट्ठेनाति कुलसन्ततिया बन्धनभावेन ¶ . एवं सब्बपदेहि पुच्छितत्थस्स अनुजाननवसेन ‘‘एकंसवचने निपातो’’ति वुत्तं. आपादिका पोसिका मातुच्छा महापजापति माता एवाति कत्वा ‘‘पहाय पब्बजितत्ता’’ति अविसेसतो वुत्तं. पहाय पब्बजितत्ता नत्थीति आनेत्वा सम्बन्धो. पुन मातुकुच्छिवासादीनं अभाववचनेनेव वट्टम्हि बन्धनस्स अभावो दीपितो होतीति न गहितो. अयं किर देवता यथा पुथुज्जना बुद्धानं गुणे न जानन्ति, एवं न जानाति, तस्मा ‘‘मया सन्नाहं बन्धित्वा’’तिआदिमाह.
कुटिकासुत्तवण्णना निट्ठिता.
१०. समिद्धिसुत्तवण्णना
२०. तपनभावेन ¶ तपनोदकत्ता तपोदाति तस्स रहदस्स नामं. तेनाह ‘‘तत्तोदकस्स रहदस्सा’’ति. ततोति नागभवने उदकरहदतो तपोदा नाम नदी सन्दति. सा हि नदी भूमितलं आरोहति. ‘‘एदिसा जाता’’ति वचनसेसो. पेतलोकोति लोहकुम्भिनिरया इधाधिप्पेताति वदन्ति. रहदस्स पन आदितो पब्बतपादवनन्तरेसु बहू पेता विहरन्ति, स्वायमत्थो पेतवत्थुपाळियालक्खणसंयुत्तेन च दीपेतब्बो. यतायन्ति यतो रहदतो अयं. सातोदकोति मधुरोदको. सेतोदकोति परिसुद्धोदको, अनाविलोदकोति अत्थो. ततोति तपोदानदितो.
समिद्धोति अवयवानं सम्पुण्णताय संसिद्धियाव सम्मा इद्धो. तेनाह ‘‘अभिरूपो’’तिआदि. पधाने सम्मसनधम्मे नियुत्तो, तं वा एत्थ अत्थीति पधानिको. सेनासनं सुट्ठपितद्वारवातपानं, तेसं पिदहनेन उतुं गाहापेत्वा.
पुब्बापयमानोति न्हानतो पुब्बभागे विय वोदकभावं आपज्जमानो गमेन्तो. अवत्तं पटिक्खिपित्वा वत्तं दस्सेतुं ‘‘तत्थ…पे… न ओतरितब्ब’’न्ति पठमं वुत्तं. सब्बदिसापलोकनं यथा न्हायनट्ठानस्स मनुस्सेहि विवित्तभावजाननत्थं. खाणुआदिववत्थापनं चीवरादीनं ठपनत्थं उदकसमीपेति ¶ अधिप्पायो. उक्कासनं अमनुस्सानं अपगमनत्थं. अवकुज्जट्ठानं तङ्खणेपि उपरिमकायस्स उजुकं अविवटकरणत्थं. चीवरपिट्ठेयेव ठपेतब्बं यत्थ वा तत्थ वा अट्ठपेत्वा. उदकन्तेति उदकसमीपे. सिन्नट्ठानन्ति सेदगतपदेसो. पसारेतब्बं तस्स सुक्खापनत्थं. संहरित्वा ठपनं पुन सुखेन गहेत्वा निवासनत्थं. नाभिप्पमाणमत्तंओतरणं तावता उदकपटिच्छादिलक्खणप्पत्ततो. वीचिं अनुट्ठापेन्तेनातिआदि संयतकारितादस्सनं. निवासनं परिक्खिपित्वाति अन्तरवासकं कटिप्पदेसस्स यथा परितो होति, एवं खिपित्वा परिवसित्वा.
सरीरवण्णोपि विप्पसीदि सम्मदेव भावनानुस्सतिम्पि विन्दन्तस्साति अधिप्पायो. समनं निग्गहेतुन्ति किलेसवसं गतं अत्तनो चित्तं निग्गण्हितुं. कामूपनीताति कामं उपगतचित्ता. अथ वा किलेसकामेन थेरे उपनीतचित्ता.
अपरिभुञ्जित्वाति अननुभोत्वा. अनुभवितब्बन्ति अत्थतो आपन्नमेवाति आह ‘‘पञ्चकामगुणे’’ति ¶ . भिक्खसीति याचसि. तञ्च भिक्खाचरियवसेनाति आह ‘‘पिण्डाय चरसी’’ति. कामपरिभोगगरुगमनकालो नाम विसेसतो पठमयोब्बनावत्थाति आह ‘‘दहरयोब्बनकालो’’ति. ओभग्गेनाति मज्झे संभग्गकायेन. जिण्णकाले हि सत्तानं कटियं कायो ओभग्गो होति.
वोति निपातमत्तं ‘‘ये हि वो अरिया’’तिआदीसु विय. सत्तानन्ति सामञ्ञवचनं, न मनुस्सानं एव. देहनिक्खेपनन्ति कळेवरट्ठपितट्ठानं. नत्थि एतेसं निमित्तन्ति अनिमित्ता, ‘‘एत्तकं अयं जीवती’’तिआदिना सञ्जानननिमित्तरहिताति अत्थो. न नायरेति न ञायन्ति. इतो परन्ति एत्थ परन्ति अञ्ञं कालं. तेन ओरकालस्सपि सङ्गहो सिद्धो होति. परमायुनो ओरकाले एव चेत्थ परन्ति अधिप्पेतं ततो परं सत्तानं जीवितस्स अभावतो. ववत्थानाभावतोति कालवसेन ववत्थानाभावतो. ववत्थानन्ति चेत्थ परिच्छेदो वेदितब्बो, न असङ्करतो ववत्थानं, निच्छयो वा. अब्बुदपेसीतिआदीसु अब्बुदकालो पेसिकालोतिआदिना काल-सद्दो पच्चेकं योजेतब्बो. कालोति इध पुब्बण्हादिवेला अधिप्पेता. तेनाह पुब्बण्हेपि हीतिआदि ¶ . इधेव देहेन पतितब्बन्ति सम्बन्धो. अनेकप्पकारतोति नगरे जातानं गामे, गामे जातानं नगरे, वने जातानं जनपदे, जनपदे जातानं वनेतिआदिना अनेकप्पकारतो. इतो चुतेनाति इतो गतितो चुतेन. इध इमिस्सं गतियं. यन्ते युत्तगोणो वियाति यथा यन्ते युत्तगोणो यन्तं नातिवत्तति, एवं कालो गतिपञ्चकन्ति एवं उपमासंसन्दनं वेदितब्बं.
अयं कालोति अयं मरणकालो. पच्छिमे कालेति पच्छिमे वये. तिस्सो वयोसीमाति. पठमादिका तिस्सो वयस्स सीमा अतिक्कन्तेन. पुरिमानं हि द्विन्नं वयानं सब्बसो सीमा अतिक्कमित्वा पच्छिमस्स आदिसीमं अतिक्कन्तो तथा वुत्तो. ‘‘अयञ्हि समणधम्मो…पे… न सक्का कातु’’न्ति वत्वा तमत्थं वित्थारतो दस्सेतुं ‘‘तदा ही’’तिआदि वुत्तं. गण्हितुन्ति पाळितो अत्थतो च हदये ठपनवसेन गण्हितुं. परिभुञ्जितुन्ति वुत्तधम्मपरिहरणसुखं अनुभवितुं. एकस्स कथनतो पठमं गाथं सुत्तं वा उस्सारेति, तस्मिं निट्ठिते इतरो धम्मकथिको तंयेव वित्थारेन्तो धम्मं कथेति, अयं सरभाणधम्मकथा. सुत्तगेय्यानुसारेन याव परियोसाना उस्सारणं सरभञ्ञधम्मकथा. ‘‘मा मं कालो उपच्चगा’’ति वदन्तो ‘‘समणधम्मस्स करणस्स अयं मे कालो’’ति कथेति, ततो परो ‘‘पच्छिमवयो अञ्ञो कालो’’ति कथेति. ‘‘कालं वोहं…पे… तस्मा अभुत्वा भिक्खामी’’ति वदन्तो अत्तना कतं पटिपत्तिञ्च सहेतुकं सानिसंसं कथेति.
तं ¶ गारवकारणं सन्धाय. एतन्ति ‘‘अथ खो सा देवता पथवियं पतिट्ठहित्वा’’ति एतं वुत्तं. दहरो त्वन्तिआदिमाह लोभाभिभूतताय अधिगतत्ता. सब्बसम्पत्तियुत्तोति भोगसम्पदा परिवारसम्पदाति सब्बसम्पत्तीहि युत्तो. अलङ्कारपरिहारन्ति अलङ्कारकरणं. अनिक्कीळितावीति अकीळितपुब्बो. कीळनञ्चेत्थ कामानं परिभोगोति आह ‘‘अभुत्तावी’’ति. अकतकामकीळोति अकतकामानुभवनप्पयोगो. सयं अत्तना एव दिस्सन्तीति सन्दिट्ठा, सन्दिट्ठा एव सन्दिट्ठिका, अत्तपच्चक्खतो सन्दिट्ठिका. पकट्ठो कालो पत्तो एतेसन्ति कालिका, ते कालिके.
चित्तानन्तरन्ति ¶ इच्छितचित्तानन्तरं, इच्छितिच्छितारम्मणाकारेति अत्थो. तेनेवाह ‘‘चित्तानन्तरं इच्छितिच्छितारम्मणानुभवनं न सम्पज्जती’’तिआदि. चित्तानन्तरं लद्धब्बतायाति अनन्तरितसमाधिचित्तानन्तरं लद्धब्बफलताय. समोहितेसुपीति सम्भतेसुपि. सम्पन्नकामस्साति समिद्धकामस्स. चित्तकारा रूपलाभेन, पोत्थकारा पटिमाकारका, रूपकारा दन्तरूपकट्ठरूप-लोहरूपादिकारका. आदिसद्देन नानारूपवेसधारीनं नटादीनं सङ्गहो. सेसद्वारेसूति एत्थ गन्धब्बमालाकारसूपकारादयो वत्तब्बा.
सोति समिद्धित्थेरो. समोहितसम्पत्तिनाति सङ्गाहभोगूपकरणसम्पत्तिना. पत्तब्बदुक्खस्साति कामानं आपज्जनरक्खणवसेन लद्धब्बस्स कायिकचेतसिकदुक्खस्स. उपायासस्साति दळ्हपरिस्समस्स विरतस्स. ‘‘विस्सातस्सा’’ति केचि. ‘‘पच्चवेक्खणञाणेना’’ति केचि पठन्ति. असुकस्मिं नाम काले फलं होतीति एवं उदिक्खितब्बो नस्स कालोति अकालो. एत्थाति एतेसु नवसु लोकुत्तरधम्मेसु. एहिपस्सविधिन्ति ‘‘एहि पस्सा’’ति एवं पवत्तविधिवचनं. उपनेतब्बोति वा उपनेय्यो, सो एव ओपनेय्यिको. विञ्ञूहीति विदूहि पटिविद्धसच्चेहि. ते एकंसतो उग्घटितञ्ञूआदयो होन्तीति आह ‘‘उग्घटितञ्ञूआदीही’’ति. ‘‘पच्चत्त’’न्ति एतस्स पतिअत्तनीति भुम्मवसेन अत्थो गहेतब्बोति आह ‘‘अत्तनि अत्तनी’’ति.
सब्बपदेहि सम्बन्धोति ‘‘कथं आदीनवो एत्थ भिय्यो, कथं अकालिको’’तिआदिना सब्बेहि पच्चेकं सम्बन्धो वेदितब्बो.
नवोति तरुणो न चिरवस्सो. ये भिक्खुनोवादकलक्खणप्पत्ता, ते सन्धाय ‘‘वीसतिवस्सतो पट्ठाय थेरो’’ति वुत्तं. इध सासनं नाम सिक्खत्तयसङ्गहं पिटकत्तयन्ति आह ‘‘धम्मेन ¶ ही’’तिआदि. तत्थ धम्मेन विनयो एत्थ विना दण्डसत्थेहीति धम्मविनयो. धम्माय विनयो एत्थ न आमिसत्थन्ति धम्मविनयो. धम्मतो विनयो न अधम्मतोति धम्मविनयो. धम्मो वा भगवा धम्मस्सामी धम्मकायत्ता, तस्स धम्मसञ्ञितस्स सत्थु विनयो, न तक्किकानन्ति धम्मविनयो. धम्मे विनयो न अधम्मे विनयो. धम्मो च सो यथानुसिट्ठं पटिपज्जमाने सत्ते अपायेसु अपतमाने धारेतीति, सब्बे संकिलेसतो विनेतीति विनयो चाति धम्मविनयो. तेनाह ‘‘उभयम्पेतं सासनस्सेव नाम’’न्ति.
धम्मविनयोति ¶ धम्मेन युत्तो विनयोति धम्मविनयो आजञ्ञरथो विय. धम्मो च विनयो चाति वा धम्मविनयो, तं धम्मविनयं. धम्मविनयानञ्हि सत्थुभाववचनतो धम्मविनयत्तसंसिद्धि धम्मविनयानं अञ्ञमञ्ञं विसेसनतो. अभिधम्मेपि विनयवचनन्ति धम्मविनयद्वयसिद्धि, देसितपञ्ञत्तवचनतो धम्मविनयसिद्धि. धम्मो चतुधा देसितो सन्दस्सन-समादापन-समुत्तेजन-सम्पहंसनवसेन, विनयो चतुधा पञ्ञत्तो सीलाचारतो पराजितवसेन. धम्मचरिया सकविसयो, विनयपञ्ञत्ति बुद्धविसयो. परियायेन देसितो धम्मो, निप्परियायेन पञ्ञत्तो विनयो. धम्मदेसना अधिप्पायत्थप्पधाना, विनयपञ्ञत्ति वचनत्थप्पधाना. परमत्थसच्चप्पधानो धम्मो, सम्मुतिसच्चप्पधानो विनयो. आसयसुद्धिपधानो धम्मो, पयोगसुद्धिपधानो विनयो.
किरियद्वयसिद्धिया धम्मविनयसिद्धि. धम्मेन हि अनुसासनसिद्धि, विनयेन ओवादसिद्धि. धम्मेन धम्मकथासिद्धि, विनयेन अरियतुण्हीभावसिद्धि. सावज्जद्वयपरिवज्जनतो धम्मविनयसिद्धि. धम्मेन हि विसेसतो पकतिसावज्जपरिच्चागसिद्धि, विनयेन पञ्ञत्तिसावज्जपरिच्चागसिद्धि. गहट्ठपब्बजितानं साधारणासाधारणगुणद्वयसिद्धि. बहुस्सुतसुतपसन्नद्वयतो परियत्ति-परियापुणन-धम्मविहार-विभागतो धम्मधरविनयधरविभागतो च धम्मविनयद्वयसिद्धि, सरणद्वयसिद्धिया धम्मविनयद्वयसिद्धि. इध सत्तानं दुविधं सरणं धम्मो अत्ता च. तत्थ धम्मो सुचिण्णो सरणं. ‘‘धम्मो हवे रक्खति धम्मचारि’’न्ति (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५) हि वुत्तं. सुदन्तो अत्तापि सरणं ‘‘अत्ता हि अत्तनो नाथो’’ति (ध. प. १६०, ३८०) वचनतो. तेन वुत्तं ‘‘सरणद्वयसिद्धिया धम्मविनयसिद्धी’’ति. तत्थ यतस्स धम्मसिद्धि, यतो च विनयसिद्धि, तदुभयं दस्सेन्तो आह – ‘‘धम्मेन हेत्थ द्वे पिटकानि वुत्तानि, विनयेन विनयपिटक’’न्ति. अधुना आगतो इदानेव न चिरस्सेव उपगतो.
महन्ते ¶ ठाने ठपेत्वाति महेसक्खतादस्सनत्थं अत्तनो परिवारेन महन्तट्ठाने ठपितभावं पवेदेत्वा. महतियाति उपसङ्कमनवन्दनादिवचनापज्जनवसेन समाचिण्णाय. सब्बेपि किर निसीदन्ता तं ठानं ठपेत्वाव निसीदन्ति. थिरकरणवसेनाति दळ्हीकरणवसेन. अयं किर देवता ञाणसम्पन्ना मानजातिका, तस्मा नायं मानं अप्पहाय ¶ मम देसनं पटिविज्झितुं सक्कोतीति माननिग्गण्हनत्थं आदितो दुविञ्ञेय्यं कथेन्तो भगवा ‘‘अक्खेय्यसञ्ञिनो’’तिआदिना ताय ञातुमिच्छितकामानं कालिकादिभावं, धम्मस्स च सन्दिट्ठिकादिभावं विभावेन्तो द्वे गाथा अभासि.
अक्खेय्यतोति गिहिलिङ्गपरियायनामविसेसादिवसेन तथा तथा अक्खातब्बतो. तेनाह ‘‘कथानं वत्थुभूततो’’ति. एतेसन्ति सत्तानं. पतिट्ठिताति पवत्तिता आसत्ता. पञ्चन्नं कामसङ्गादीनं वसेन आसत्ता होन्तु, इतरेसं पन कथन्ति? अनिट्ठङ्गतोपि हि ‘‘इदं नु खो’’तिआदिना कङ्खतो तत्थ आसत्तो एव नाम अविजहनतो, तथा विक्खेपगतो विक्खेपवत्थुस्मिं, अनुसयानं पन आसत्तभावे वत्तब्बमेव नत्थि. मच्चुनो योगन्ति, मच्चुबन्धनं, मरणधम्मतन्ति अत्थो. यस्मा अपरिञ्ञातवत्थुका अनतीतमरणत्ता मच्चुना यथारुचि पयोजेतब्बा, तत्थ तत्थ उपरूपरि च खिपिताय आणाय अब्भन्तरे एव होन्ति, तस्मा वुत्तं ‘‘पयोगं…पे… आगच्छन्ती’’ति. यस्मा तेभूमका धम्मा कमनीयट्ठेन कामा, नेसम्पि कालस्स लद्धब्बताय कालिकता इध अक्खेय्यवचनेन पवेदिता. तेनाह – ‘‘एवमिमाय गाथाय कालिका कामा कथिता’’ति. सब्बेपि तेभूमका धम्मा कमनीया, यस्मा च कालिकानं कामानं तथासभावता कथिता. अयम्पि गाथा तदत्थमेव दीपेतीति इमाय ते कथिता एव होन्ति. ये च सत्ता पञ्चसु खन्धेसु दिट्ठितण्हादिवसेन पतिट्ठिता ‘‘इत्थी, पुरिसो, अहं, ममा’’ति च अभिनिविसिय कामे परिभुञ्जन्ति, ते मरणं नातिवत्तन्ति. एवम्पेत्थ कामानं कालिकत्थो कथितोति आह ‘‘कालिका कामा कथिता’’ति.
अयं ञातपरिञ्ञाति रूपारूपधम्मे लक्खणादितो ञाते कत्वा परिच्छिन्दनपञ्ञा. तेनाह ‘‘एवं ञातं कत्वा’’तिआदि. पदट्ठानग्गहणेनेव चेत्थ तेसं रूपारूपधम्मानं पच्चयो गहितोति पच्चयपरिग्गहस्सपि सङ्गहो दट्ठब्बो. तीरेति तुलेति वीमंसति. द्वाचत्तालीसाय आकारेहीति इमिना मत्थकप्पत्तं महाविपस्सनं दस्सेति. ते पन आकारा विसुद्धिमग्गसंवण्णनाय वुत्तनयेन वेदितब्बा. ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिना विपस्सनाक्खणेपि एकदेसेन पहानं लब्भतेव, अनवसेसतो पन पहानवसेन पहानपरिञ्ञं दस्सेन्तो ¶ आह ‘‘अग्गमग्गेन ¶ …पे… अयं पहानपरिञ्ञा’’ति. तथा च आह ‘‘एवं तीहि परिञ्ञाही’’तिआदि.
अक्खातारन्ति अक्खातब्बं, न अक्खेय्यकं. तेनाह ‘‘कम्मवसेन कारक’’न्तिआदि. कारकन्ति च साधनमाह. न मञ्ञतीति वा मञ्ञनं नप्पवत्तेति अक्खातारन्ति खीणासवं. अथ वा तञ्हि तस्स न होतीति तं कारणं तस्स खीणासवस्स न होति न विज्जति, येन दिट्ठितण्हादिकारणेन अक्खेय्यं खन्धपञ्चकं ‘‘तिस्सो’’ति वा ‘‘फुस्सो’’ति वा ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा अभिनिविस्स वदेय्याति एवमेत्थ अत्थो वेदितब्बो. मनुस्सनागादीहि पूजनीयत्ता ‘‘यक्खो’’ति सब्बदेवानं साधारणवचनन्ति देवधीतापि ‘‘यक्खी’’ति वुत्ता. अक्खेय्यन्ति पहानपरिञ्ञाय पहानमग्गो, तस्स आरम्मणभूतं निब्बानम्पि गहितं. न मञ्ञतीति खीणासवस्स अस्स फलप्पत्तीति आह ‘‘नवविधो लोकुत्तरधम्मो कथितो’’ति.
विसेसीति विसेसजातिआदिवसेन सेय्योति अत्थो. तेसु गहितेसूति तेसु सेय्यमानादीसु तीसु मानेसु गहितेसु. तयो सेय्यमाना, तयो सदिसमाना, तयो हीनमाना गहिताव होन्ति. सो पुग्गलोति सो अप्पहीनमञ्ञनपुग्गलो. तेनेव मानेन हेतुभूतेन. उपड्ढगाथायाति पुरिमद्धेन पन वत्थुकामा वुत्ताति आह ‘‘कालिका कामा कथिता’’ति.
विधीयति विसदिसाकारेन ठपीयतीति विधा, कोट्ठासो. कथंविधन्ति कथं पतिट्ठितं, केन पकारेन पवत्तितन्ति अत्थो. विदहनतो हीनादिवसेन विविधेनाकारेन दहनतो उपधारणतो विधा, मानो. मानेसूति निमित्तत्थे भुम्मं, मानहेतूति अत्थो. न चलतीति न वेधति अत्तनो परिसुद्धपकतिं अविजहनतो.
पञ्ञा ‘‘सङ्खा’’ति आगता, पञ्ञाति योनिसो पटिसङ्खानं. सङ्खायकोति सङ्कलनपदुप्पादनादि-पिण्डगणनावसेन गणको पपञ्चसङ्खाति मानादिपपञ्चभागा. ते ते धम्मा सम्मा याथावतो सङ्खायन्ति उपतिट्ठन्ति एतायाति सङ्खा, पञ्ञा. एकं द्वेतिआदिना सङ्खानं गणनं परिच्छिन्दनन्ति सङ्खा, गणना. सङ्खायति भागसो कथीयतीति सङ्खा ¶ , कोट्ठासो. सङ्खानं सत्तो पुग्गलोतिआदिना सञ्ञापनन्ति सङ्खा, रत्तोतिआदि पण्णत्ति. खीणासवो जहि पजहि रागादीनं सुप्पहीनत्ता. नवभेदं पभेदतो, सङ्खेपतो तिविधमानन्ति अत्थो. नवविधन्ति वा पाठे नवभेदत्ता अन्तरभेदवसेन नवविधन्ति अत्थो. पच्चयविसेसेहि इत्थिभावादिविसेसेहि विसेसेन ¶ मानीयति गब्भो एत्थाति विमानं, गब्भासयो. न उपगच्छीति न उपगमिस्सति. तेनाह ‘‘अनागतत्थे अतीतवचन’’न्ति. ‘‘नाज्झगा’’ति हि अतीतं ‘‘न गमिस्सती’’ति एतस्मिं अत्थे. छिन्दि अरियमग्गसत्थेन. ओलोकयमाना उपपत्तीसु. सत्तनिवेसनेसूति सत्तानं उपपज्जट्ठानेसु. लोकुत्तरधम्ममेव कथेसि अरहत्तस्स पवेदितत्ता.
‘‘गाथाय अत्थं कथेतुं वट्टती’’ति अत्थ-सद्दो आहरित्वा वत्तब्बो. अट्ठङ्गिकमग्गवसेनपीति एत्थापि एसेव नयो. सतिसम्पजञ्ञं नाम कुसलधम्मानुयोगे कारणन्ति आह ‘‘दसकुसलकम्मपथकारण’’न्ति.
अट्ठङ्गिकमग्गवसेन च गाथाअत्थवचने अयं इदानि वुच्चमानो वित्थार-नयो. तस्मिं किर ठानेति तस्मिं किर देवताय पुच्छितं पञ्हं विस्सज्जनट्ठाने. देवताय ञाणपरिपाकं ओलोकेत्वा अनुपुब्बिया कथाय सद्धिं सामुक्कंसिकदेसना महती धम्मदेसना अहोसि. ञाणं पेसेत्वाति सत्थुदेसनाय अनुस्सरणवसेन पत्तविसुद्धिपटिपाटिपवत्तं भावनाञाणं बन्धित्वा. सोतापत्तिफले पतिट्ठायाति सत्थुदेसनाविलासेन अत्तनो च परिपक्कञाणत्ता पठमं फलं पत्वा. एवमाहाति एवं ‘‘पापं न कयिरा’’तिआदिप्पकारेन गाथमाह. अङ्गं न होति, आजीवो यथा कुप्पमानो वाचाकम्मन्तवसेन कुप्पति, तथा सम्पज्जमानोपीति. सो वाचाकम्मन्तपक्खिको, तस्मा तग्गहणेन गहितोव होति. वायामसतिसमाधयो गहिता समाधिक्खन्धसङ्गहतो. सम्मादिट्ठिसम्मासङ्कप्पा गहिता पञ्ञाक्खन्धसङ्गहतो. अन्तद्वयविवज्जनं गहितं सरूपेनेवाति अधिप्पायो. इतीतिआदि निगमनं.
समिद्धिसुत्तवण्णना निट्ठिता.
नन्दनवग्गवण्णना निट्ठिता.
३. सत्तिवग्गो
१.सत्तिसुत्तवण्णना
२१. देसनासीसन्ति ¶ देसनापदेसलक्खणवचनन्ति अधिप्पायो. ओमट्ठोति अधोमुखं कत्वा दिन्नप्पहारो. इमिना एव पसङ्गेन पहारे विभागतो दस्सेतुं ‘‘चत्तारो ही’’तिआदि वुत्तं ¶ . उपरि ठत्वाति हत्थिआदीनं उपरि ठत्वा. अधोमुखं दिन्नप्पहारोति खग्गकरवालादीनं अधोमुखं कत्वा पहतपहारो. उम्मट्ठो वुत्तविपरियायेन वेदितब्बो. विविधप्पहारो विमट्ठो. ‘‘ओमट्ठो गहितो’’ति वत्वा तस्सेव गहणे कारणं दस्सेतुं ‘‘सो ही’’तिआदि वुत्तं. दुग्गन्धकिमिआदीनं वसेन अन्तोदोसो. मञ्चेन सद्धिं बन्धित्वाति यस्मिं मञ्चे वणिकपुग्गलो निपन्नो, तत्थ तं सुबन्धं कत्वा पादट्ठानं उद्धं करोन्तेहि सीसट्ठानं अधो कातब्बं. तेनाह ‘‘अधोसिरो कातब्बो’’ति. परिब्बजेति पवत्तेय्य. सा पन पवत्ति भावनाविहारेन युत्ताति आह ‘‘विहरेय्या’’ति.
सल्लस्स उब्बहनं सल्लुब्बहनं. अत्थं परित्तकं गहेत्वा ठिता उपमाकारस्स विक्खम्भनप्पहानस्स अधिप्पेतत्ता. तेनाह ‘‘पुनप्पुन’’न्तिआदि. अनुबन्धोव होति सति पच्चये उप्पज्जनारहतो देवताय कामरागप्पहानस्स जोतितत्ता. ननु भगवता अनागामिमग्गेन देसना निट्ठापेतब्बाति? न, इतरिस्सा ञाणबलानुरूपदेसनाय पवत्तेतब्बतो. वेनेय्यज्झासयानुकुलञ्हि धम्मं धम्मस्सामी देसेतीति.
सत्तिसुत्तवण्णना निट्ठिता.
२. फुसतिसुत्तवण्णना
२२. कम्मं अफुसन्तन्ति कम्मफस्सं अफुसन्तं, कम्मं अकरोन्तन्ति अत्थो. विपाको न फुसतीति विपाकफस्सो न फुसति, विपाको न उप्पज्जतेव कारणस्स अभावतो. एवं ब्यतिरेकमुखेन कम्मवट्टेन विपाकवट्टं सम्बन्धं कत्वा अत्थं वत्वा इदानि केवलं कम्मवट्टवसेन अत्थं वदन्तो ‘‘कम्ममेवा’’तिआदिमाह. तत्थ नाकरोतो करियतीति कम्मं अकुब्बतो न कयिरति, अनभिसन्धिकतकम्मं नाम नत्थीति अत्थो. इदानि ¶ तमेवत्थं अन्वयतो दस्सेतुं ‘‘फुसन्तञ्चा’’तिआदि वुत्तं. तत्थ ततोति फुसनहेतु. सेसं वुत्तनयमेव. वुत्तमेवत्थं सकारणं कत्वा परिवेठितवसेन विभूतं कत्वा दस्सेतुं ‘‘तस्मा फुसन्त’’न्तिआदि वुत्तं. धम्मताति कारकस्सेव कम्मविपाकानुबन्धो, नाकारकस्साति अयं कम्मविपाकानं सभावो.
पच्चेति उपगच्छति अनुबन्धति. पापन्ति पापकं कम्मं फलञ्च. अयञ्च अत्थो अरञ्ञे लुद्दकस्स उय्योजनाय सुनखेहि परिवारियमानस्स भिक्खुनो भयेन रुक्खं आरुळ्हस्स ¶ चीवरे लुद्दस्स उपरि पतिते तस्स सुनखेहि खादित्वा मारितवत्थुना दीपेतब्बोति.
फुसतिसुत्तवण्णना निट्ठिता.
३. जटासुत्तवण्णना
२३. येन अत्थेन तण्हा ‘‘जटा’’ति वुत्ता, तमेवत्थं दस्सेतुं ‘‘जालिनिया’’ति वुत्तं. सा हि अट्ठसततण्हाविचरितपभेदा अत्तनो अवयवभूता एव जाला एतिस्सा अत्थीति जालिनीति वुच्चति. इदानिस्सा जटाकारेन पवत्तिं दस्सेतुं ‘‘सा ही’’तिआदि वुत्तं. तत्थ रूपादीसु आरम्मणेसूति तस्सा पवत्तिट्ठानमाह रूपादिछळारम्मणविनिमुत्तस्स तण्हाविसयस्स अभावतो. हेट्ठुपरियवसेनाति कदाचि रूपारम्मणे कदाचि याव धम्मारम्मणा, कदाचि धम्मारम्मणे कदाचि याव रूपारम्मणाति एवं हेट्ठा च उपरि च पवत्तिवसेन. देसनाक्कमेन चेत्थ हेट्ठुपरियता वेदितब्बा, कामरागादिवसेनपि अयमत्थो वेदितब्बो. सङ्खारानं खणिकभावतो अपरापरुप्पत्ति एत्थ संसिब्बनन्ति आह ‘‘पुनप्पुनं उप्पज्जनतो संसिब्बनट्ठेना’’ति. इदं येन सम्बन्धेन जटा वियाति जटाति जटातण्हानं उपमूपमेय्यता, तंदस्सनं. अयञ्हेत्थ अत्थो – यथा जालिनी वेळुगुम्बस्स साखा, तासं सञ्चयादयो च अत्तनो अवयवेहि संसिब्बिता विनद्धा ‘‘जटा’’ति वुच्चन्ति, एवं तण्हापि संसिब्बनसभावेनाति.
इमे ¶ सत्ता ‘‘मम इद’’न्ति परिग्गहितं अत्तनिब्बिसेसं मञ्ञमाना अब्भन्तरिमं करोन्ति. अब्भन्तरट्ठो च अन्तो-सद्दोति सकपरिक्खारेसु उप्पज्जनमानापि तण्हा ‘‘अन्तोजटा’’ति वुत्ता. पब्बजितस्स पत्तादि, गहट्ठस्स हत्थिआदि सकपरिक्खारो. अत्ताति भवति एत्थ अभिमानोति अत्तभावो, उपादानक्खन्धपञ्चकं. सरीरन्ति केचि. ‘‘मम अत्तभावो सुन्दरो, असुकस्स विय मम अत्तभावो भवेय्या’’तिआदिना सकअत्तभावादीसु तण्हाय उप्पज्जनाकारो वेदितब्बो. अत्तनो चक्खादीनि अज्झत्तिकायतनानि, अत्तनो च परेसञ्च रूपादीनि बाहिरायतनानि, परेसं सब्बानि वा. सपरसन्ततिपरियापन्नानि वा चक्खादीनि अज्झत्तिकायतनानि, तथा रूपादीनि बाहिरायतनानि. परित्तमहग्गतभवेसु पवत्तियापि तण्हाय अन्तोजटाबहिजटाभावो वेदितब्बो. कामभवो हि कस्सचिपि किलेसस्स अविक्खम्भितत्ता कत्थचिपि अविमुत्तो अज्झत्तग्गहणस्स विसेसपच्चयोति ‘‘अज्झत्तं अन्तो’’ति ¶ च वुच्चति, तब्बिपरियायतो रूपारूपभवो ‘‘बहिद्धा बही’’ति च. तेनाह भगवा – ‘‘अज्झत्तसंयोजनो पुग्गलो, बहिद्धासंयोजनो पुग्गलो’’ति (अ. नि. २.३७).
विसयभेदेन पवत्तिआकारभेदेन अनेकभेदभिन्नम्पि तण्हं जटाभावसामञ्ञेन एकन्ति गहेत्वा ‘‘ताय एवं उप्पज्जमानाय जटाया’’ति वुत्तं. सा पन पजाति वुत्तसत्तसन्तानपरियापन्ना एव हुत्वा पुनप्पुनं तं जटेन्ती विनन्धन्ती पवत्ततीति आह ‘‘जटाय जटिता पजा’’ति. तथा हि परमत्थतो यदिपि अवयवब्यतिरेकेन समुदायो नत्थि, एकदेसो पन समुदायो नाम न होतीति अवयवतो समुदायं भिन्नं कत्वा उपमूपमेय्यं दस्सेन्तो ‘‘यथा नाम वेळुजटादीहि…पे… संसिब्बिता’’ति आह. इमं जटन्ति सम्बन्धो. तीसु धातूसु एकम्पि असेसेत्वा संसिब्बनेन तेधातुकं जटेत्वा ठितं. तेनस्सा महाविसयतं विजटनस्स च सुदुक्करभावमाह. विजटेतुं को समत्थोति इमिना ‘‘विजटये’’ति पदं सत्तिअत्थं, न विधिअत्थन्ति दस्सेति.
एवं ‘‘अन्तोजटा’’तिआदिना पुट्ठो अथस्स भगवा तमत्थं विस्सज्जेन्तो ‘‘सीले पतिट्ठाया’’तिआदिमाह. एत्थ सीलेति कुसलसीले. तं पन पातिमोक्खसंवरादिभेदेसु परिसुद्धमेव इच्छितब्बन्ति आह ‘‘चतुपारिसुद्धिसीले’’ति.
नरति ¶ नेतीति नरो, पुरिसो. कामं इत्थीपि तण्हाजटाविजटने समत्था अत्थि, पधानमेव पन सत्तं दस्सेन्तो ‘‘नरो’’ति आह यथा ‘‘सत्था देवमनुस्सान’’न्ति, अट्ठकथायं पन अविभागेन पुग्गलपरियायो अयन्ति दस्सेतुं ‘‘नरोति सत्तो’’ति वुत्तं. विपाकभूताय सह पञ्ञाय भवतीति सपञ्ञो. ताय हि आदितो पट्ठाय सन्तानवसेन बहुलं पवत्तमानाय अयं सत्तो सविसेसं सपञ्ञोति वत्तब्बतं अरहति. विपाकपञ्ञापि हि सन्तानविसेसेन भावनापञ्ञुप्पत्तिया उपनिस्सयपच्चयो होति अहेतुकद्विहेतुकानं तदभावतो. कम्मजतिहेतुकपटिसन्धिपञ्ञायाति कम्मजाय तिहेतुकपटिसन्धियं पञ्ञायाति एवं तिहेतुकसद्दो पटिसन्धिसद्देन सम्बन्धितब्बो, न पञ्ञासद्देन. न हि पञ्ञा तिहेतुका अत्थि. पटिसन्धितो पभुति पवत्तमाना पञ्ञा ‘‘पटिसन्धियं पञ्ञा’’ति वुत्ता तंमूलकत्ता, न पटिसन्धिक्खणे पवत्ता एव.
चिन्तेति आरम्मणं उपनिज्झायतीति चित्तं, समाधि. सो हि सातिसयं उपनिज्झानकिच्चो. न हि वितक्कादयो विना समाधिना तमत्थं साधेन्ति, समाधि पन तेहि विनापि ¶ साधेतीति. पगुणबलवभावापादनेन पच्चयेहि चित्तं, अत्तसन्तानं चिनोतीतिपि चित्तं, समाधि. पठमज्झानादिवसेन चित्तविचित्तताय इद्धिविधादिचित्तकरणेन च समाधि चित्तन्ति विनापि परोपदेसेनस्स चित्तपरियायो लब्भतेव. अट्ठकथायं पन चित्त-सद्दो विञ्ञाणे निरुळ्होति कत्वा वुत्तं ‘‘चित्तसीसेन हेत्थ अट्ठ समापत्तियो कथिता’’ति. यथासभावं पकारेहि जानातीति पञ्ञा. सा यदिपि कुसलादिभेदतो बहुविधा, ‘‘भावय’’न्ति पन वचनतो भावेतब्बा इधाधिप्पेताति तं दस्सेन्तो ‘‘पञ्ञानामेन विपस्सना कथिता’’ति. यदिपि किलेसानं पहानं आतापनं, तं सम्मादिट्ठिआदीनम्पि अत्थेव, आतप्पसद्दो विय पन आताप-सद्दो वीरिये एव निरुळ्होति आह ‘‘आतापीति वीरियवा’’ति. यथा कम्मट्ठानं ताय पञ्ञाय परितो हरीयति पवत्तीयति, एवं सापि तदत्थं योगिनाति आह ‘‘पारिहारियपञ्ञा’’ति. अभिक्कमादीनि सब्बकिच्चानि सात्थकसम्पजञ्ञादिवसेन परिच्छिज्ज नेतीति सब्बकिच्चपरिणायिका.
यस्मा पुग्गलाधिट्ठानेन गाथा भासिता, तस्मा पुग्गलाधिट्ठानमेव उपमं दस्सेन्तो ‘‘यथा नाम पुरिसो’’तिआदिमाह. तत्थ सुनिसितन्ति सुट्ठु ¶ निसितं, अतिविय तिखिणन्ति अत्थो. सत्थस्स निसिततरभावकरणं निसानसिलायं, बाहुबलेन चस्स उक्खिपनन्ति उभयम्पेतं अत्थापन्नं कत्वा उपमा वुत्ताति तदुभयं उपमेय्यं दस्सेन्तो ‘‘समाधिसिलायं सुनिसितं…पे… पञ्ञाहत्थेन उक्खिपित्वा’’ति आह. समाधिगुणेन हि पञ्ञाय तिक्खभावो. यथाह ‘‘समाहितो यथाभूतं पजानाती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१). वीरियञ्चस्सा उपत्थम्भकं पग्गण्हनतो. विजटेय्याति विजटेतुं सक्कुणेय्य. वुट्ठानगामिनिविपस्सनाय हि वत्तमानाय योगावचरो तण्हाजटं विजटेतुं समत्थो नाम. विजटनञ्चेत्थ समुच्छेदवसेन पहानन्ति आह – ‘‘सञ्छिन्देय्य सम्पदालेय्या’’ति.
मग्गक्खणे पनेस विजटेति नाम, अग्गफलक्खणे सब्बसो विजटितजटो नाम. तेनाह ‘‘इदानी’’तिआदि. यस्मा जटाय विजटनं अरियमग्गेन, तञ्च खो निब्बानं आगम्म, तस्मा तं सन्धायाह ‘‘जटाय विजटनोकास’’न्ति. यत्थ पन सा विजटीयति, तं दस्सेतुं ‘‘यत्थ नामञ्चा’’तिआदि वुत्तं. ‘‘पटिघं रूपसञ्ञा चा’’ति गाथासुखत्थं सानुनासिकं कत्वा निद्देसो, ‘‘पटिघरूपसञ्ञा’’ति वुत्तं होति. पटिघसञ्ञावसेन कामभवो गहितो कामभवपरियापन्नत्ता ताय. पथवीकसिणादिरूपे सञ्ञा रूपसञ्ञा. उभयत्थापि सञ्ञासीसेन चित्तुप्पादस्सेव गहणं. भवसङ्खेपेनाति भवभावेन सङ्खिपितब्बताय, भवलक्खणेन एकलक्खणत्ताति अत्थो. रूपे वा विरज्जनवसेन च वत्तुं सक्कुणेय्या इध रूपसञ्ञाति वुत्ता ¶ , एवम्पेत्थ अरूपभवस्स च गहितता वेदितब्बा. ‘‘नामञ्च रूपञ्चा’’ति अनवसेसतो नामरूपं गहितन्ति अरूपभव-असञ्ञभवानम्पेत्थ गहणं सिद्धन्ति अपरे. परियादियनट्ठानेति परियादियनकारणे सब्बसो खेपननिमित्ते निब्बाने. तेनाह ‘‘निब्बानं…पे… दस्सितो होती’’ति.
जटासुत्तवण्णना निट्ठिता.
४. मनोनिवारणसुत्तवण्णना
२४. एवंलद्धिकाति सब्बथापि चित्तुप्पत्ति सदुक्खा, सब्बथापि अचित्तकभावो सेय्यो, तस्मा यतो कुतोचि चित्तं निवारेतब्बन्ति एवंदिट्ठिका ¶ . सोति सत्तो. अनिय्यानिककथं कथेति अयोनिसो चित्तनिवारणं वदन्ती. संयतभावं आगतन्ति रागविसेवनादितो सम्मदेव संयतभावं ओतरभावं. धम्मचरियावसेन हि पवत्तमाने चित्ते नत्थि ईसकम्पि रागादिविसेवनं, न तस्स सम्पति आयतिञ्च कोचि अनत्थो सिया, तस्मा तं मनो सब्बतो अनवज्जवुत्तितो न निवारेतब्बं. तेनाह ‘‘दानं दस्सामी’’तिआदि. यतो यतोति यतो यतो सावज्जवुत्तितो अयोनिसोमनसिकारतो. तन्ति मनो निवारेतब्बं अनत्थावहत्ता.
मनोनिवारणसुत्तवण्णना निट्ठिता.
५. अरहन्तसुत्तवण्णना
२५. कतावीति कतवा, परिञ्ञादिकिच्चं कत्वा निट्ठपेत्वा ठितोति अत्थो. तेनाह ‘‘चतूहि मग्गेहि कतकिच्चो’’ति. स्वायमत्थो अरहन्तिआदिसद्दसन्निधानतो विञ्ञायति. एवं ‘‘अहं वदामी’’तिआदिआकारेन पुच्छति.
खन्धादीसु कुसलोति खन्धायतनादीसु सलक्खणादीसु च समूहादिवसेन पवत्तियञ्च छेको यथाभूतवेदी. उपलद्धिनिस्सितकथन्ति अत्तुपलद्धिनिस्सितकथं हित्वा. वोहारभेदं अकरोन्तोति ‘‘अहं परमत्थं जानामी’’ति लोकवोहारं भिन्दन्तो अविनासेन्तो लोके लोकसमञ्ञमेव निस्साय ‘‘अहं, ममा’’ति वदेय्य. खन्धा भुञ्जन्तीतिआदिना वोहारभेदं, तत्थ च आदीनवं दस्सेति.
मानो नाम दिट्ठिया समधुरो. तथा हि दुतियमग्गादीसु सम्मादिट्ठिया पहानाभिसमयस्स ¶ पटिविपच्चनीके पटिपत्तिसिद्धि. तेनाह ‘‘यदि दिट्ठिया वसेन न वदति, मानवसेन नु खो वदतीति चिन्तेत्वा’’ति. विधूपिताति सन्तापिता ञाणग्गिना दड्ढा. ते पन विद्धंसिता नाम होन्तीति आह ‘‘विधमिता’’ति. ममङ्कारादयो मयन्ति सत्तसन्ताने सति पवत्तन्ति एतेनाति मयो, मञ्ञना. मयो एव मयताति आह ‘‘मयतन्ति मञ्ञन’’न्ति.
अरहन्तसुत्तवण्णना निट्ठिता.
६. पज्जोतसुत्तवण्णना
२६. दिवारत्तिन्ति ¶ न आदिच्चो विय दिवा एव, न चन्दिमा विय रत्तिं एव, अथ खो दिवा च रत्तिञ्च. तत्थ तत्थाति यत्थ यत्थ सम्पज्जलितो, तत्थ तत्थेव पदेसे, न आदिच्चो विय चन्दिमा विय सकलं महादिसं दिसन्तराळञ्च. ञाणानुभावेन उप्पन्नालोको ञाणालोकोति वदन्ति. ‘‘इदं दुक्खं अरियसच्चन्ति पुब्बे मे, भिक्खवे, अननुस्सुतेसु धम्मेसु चक्खुं उदपादि ञाणं उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादी’’ति (सं. नि. ५.१०८१; महाव. १५; पटि. म. २.३०) पन वचनतो मग्गो ञाणालोको. ‘‘तमो विहतो, आलोको उप्पन्नो’’ति (म. नि. १.३८६; पारा. १२) वा वचनतो विज्जत्तयालोको ञाणालोको. पठमाभिसम्बोधियं विय सञ्जातपीतिविप्फारो, विसेसतो रतनघरे समन्तपट्ठानविचिनने सञ्जातपीतिवसेन उप्पन्नसरीरोभासो वा पीतिआलोको. तत्थेव उप्पन्नपसादवसेन सञ्जातआलोकोव पसादालोको. धम्मचक्कपवत्तने ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो’’ति उप्पन्नपसादालोकोति च वदन्ति. सब्बत्थेव सत्थु धम्मदेसना सत्तानं हदयतमं विधमन्ती धम्मकथाआलोको. सब्बोपि बुद्धानं पातुभावा उप्पन्नो आलोकोति इमिना सावकानं देसनाय सञ्जातधम्मालोकोपि बुद्धानुभावोति दस्सेति.
पज्जोतसुत्तवण्णना निट्ठिता.
७. सरसुत्तवण्णना
२७. सरणतो अविच्छेदवसेन पवत्तनतो खन्धादीनं पटिपाटि सरा. तेनाह ‘‘इमे संसारसरा’’ति. कुतोति केन कारणेन, किम्हि वा? तेनाह ‘‘किं आगम्मा’’ति? न पतिट्ठाति पच्चयाभावतो. आपोतिआदिना पाळियं चतुन्नं महाभूतानं अप्पतिट्ठानापदेसेन तत्थ कामरूपभवानं अभावो दस्सितो. तदुभयाभावदस्सनेन हेट्ठा वुत्तनयेनेव अरूपभवस्सपि ¶ अभावो दस्सितोव होति, यथारुतवसेन वा एत्थ अत्थो वेदितब्बो. यस्मा पुरिमा द्वे गहिता, गहितञ्च अत्थं परिग्गहेत्वाव पच्छिमत्थो पवत्तोति.
सरसुत्तवण्णना निट्ठिता.
८. महद्धनसुत्तवण्णना
२८. निधीयतीति ¶ निधानं. निधातब्बतं गतं निहितन्ति अत्थो. मुत्तसारादीति मुत्तामणिवेळुरियपवाळरजतजातरूपादि. सुवण्णरजतभाजनादीति आदि-सद्देन कहापण-धञ्ञकोट्ठभण्डादिं सङ्गण्हाति. तम्पि हि निच्चपरिब्बयवसेन भुञ्जीयतीति ‘‘भोगो’’ति वुच्चति. अञ्ञमञ्ञं अभिगिज्झन्तीति अञ्ञमञ्ञस्स सन्तकं अभिगिज्झन्ति. तेनाह ‘‘पत्थेन्ती’’ति. अनलङ्कताति न अलं परियत्तन्ति एवं कतचित्ता, अत्रिच्छतामहिच्छताहि अभिभूता. तेनाह ‘‘अतित्ता अपरियत्तजाता’’ति. उस्सुक्कजातेसूति तंतंकिच्चे सञ्जातउस्सुक्केसु. नानाकिच्चजातेसूति नानाविधकिच्चेसु, सञ्जातनानाकिच्चेसु वा. वट्टगामिकपसुतेन वट्टसोतं अनुसरन्तेसु. तण्हानिवासताय गेहन्तिपि अगारन्तिपि वुच्चतीति आह ‘‘मातुगामेन सद्धिं गेह’’न्ति. विराजियाति हेतुअत्थदीपकं पदन्ति आह ‘‘विराजेत्वा’’ति, त्वा-सद्दोपि चायं हेतुअत्थोति.
महद्धनसुत्तवण्णना निट्ठिता.
९. चतुचक्कसुत्तवण्णना
२९. इरिया वुच्चति कायेन कत्तब्बकिरिया, तस्सा पवत्तिट्ठानभावतो इरियापथो, गमनादि. तं अपरापरप्पवत्तिया चक्कं. तेनाह ‘‘चतुचक्कन्ति चतुइरियापथ’’न्ति. नवद्वारन्ति करजकायो अधिप्पेतो. सो च केसादिअसुचिपरिपूरोति आह ‘‘पुण्णन्ति असुचिपूर’’न्ति. तण्हाय संयुत्तन्ति तण्हासहितं. तेन न केवलं सभावतो एव, अथ खो निस्सितधम्मो च असुचिं दस्सेति. मातुकुच्छिसङ्खाते असुचिपङ्के जातत्ता पङ्कजातं, केसादिअसुचिपङ्कजातत्ता च पङ्कजातं. यात्राति अपगमो. तेन सभावतो निस्सितधम्मतो च असुचिसभावतो कायतो कथं अपगमो सियाति पुच्छति. तेनाह ‘‘एतस्सा’’तिआदि.
नहनट्ठेन बन्धनट्ठेन नद्धीति उपनाहो इधाधिप्पेतोति आह ‘‘नद्धिन्ति उपनाह’’न्ति. सो पन इतो पुब्बकाले कोधोति आह ‘‘पुब्बकाले’’तिआदि ¶ . पाळिनिद्दिट्ठेति उपनाहइच्चादिके ¶ इध पाळियं निद्दिट्ठे किलेसे ठपेत्वा अवसेसा दिट्ठिविचिकिच्छादयो सत्त किलेसा दुम्मोचयताय वरत्ता वियाति वरत्ताति वेदितब्बा. आरम्मणग्गहणसभावतो एको एवेस धम्मो, पवत्ति-आकारभेदेन पन इच्छनट्ठेन पत्थनट्ठेन इच्छा, लुब्भनट्ठेन गिज्झनट्ठेन लोभोति वुत्तो. पठमुप्पत्तिकाति एकस्मिं आरम्मणे, वारे वा पठमं उप्पन्ना. अपरापरुप्पत्तिकोति पुनप्पुनं उप्पज्जमानको. अलद्धपत्थना अप्पटिलद्धवत्थुम्हि आसत्ति लोभो. उप्पाटेत्वाति ससन्तानतो उद्धरित्वा.
चतुचक्कसुत्तवण्णना निट्ठिता.
१०. एणिजङ्घसुत्तवण्णना
३०. एणिमिगस्स वियाति एणिमिगस्स जङ्घा विय. अवयवीसम्बन्धे हि इदं सामिवचनं. पिण्डिमंसस्स परितो समसण्ठितत्ता सुवट्टीतजङ्घो. किसन्ति थूलभावपटिक्खेपपराजोतना, न सुट्ठु किसभावदीपनपराति आह ‘‘अथूलं समसरीर’’न्ति. आतपेन मिलातन्ति तपसा मिलातकायं इन्द्रियसन्तापनभावतो. तेनेवाह – ‘‘तपो मिलात’’न्तिआदि, तथा चाह पाळियं ‘‘अप्पाहारं अलोलुप’’न्ति. यथा ‘‘वीरस्स भावो वीरिय’’न्ति वीरभावेन वीरियं लक्खीयति, एवं वीरियसम्भवेन वीरभावोति आह ‘‘वीरन्ति वीरियवन्त’’न्ति. ‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे’’ति (थेरगा. ९८३; मि. प. ६.५.१०) धम्मसेनापतिवुत्तनियामेन परिमितभोजिताय अप्पाहारता भोजने मत्तञ्ञुता. ‘‘मिताहार’’न्ति वत्वा पुन परिच्छिन्नकालभोजितायपि अप्पाहारतं दस्सेन्तो ‘‘विकाल…पे… परित्ताहार’’न्ति आह. चतूसु पच्चयेसु लोलुप्पविरहितं बोधिमूले एव सब्बसो लोलुप्पस्स पहीनत्ता. ‘‘चतूसु पच्चयेसू’’ति हि इमिनाव सब्बत्थ लोलुप्पविगमो दीपितोवाति. रसतण्हापटिक्खेपो वा एस ‘‘अप्पाहार’’न्ति वत्वा ‘‘अलोलुप’’न्ति वुत्तत्ता. ‘‘सीहं वा’’ति एत्थ एकचरसद्दो विय इव-सद्दो अत्थतो ‘‘नाग’’न्ति एत्थापि आनेत्वा, सम्बन्धितब्बोति ¶ आह – ‘‘एकचरं सीहं विय, एकचरं नागं विया’’ति. एकचरा अप्पमत्ता एकीकताय.
पञ्चकामगुणवसेन रूपं गहितं तेसं रूपसभावत्ता. मनेन नामं गहितं मनस्स नामसभावत्ता. अविनिभुत्तधम्मेति अविनाभावधम्मे गहेत्वा. आदि-सद्देन आयतनधातुआदयो गहिता. कामगुणग्गहणेन हेत्थ रूपभावसामञ्ञेन पञ्च वत्थूनि गहितानेव होन्ति, मनोगहणेन धम्मायतनं, एवं द्वादसायतनानि गहितानि होन्ति. इमिना नयेन धातुआदीनम्पि ¶ गहितता योजेतब्बा. तेनाह ‘‘पञ्चक्खन्धादिवसेनपेत्थ भुम्मं योजेतब्ब’’न्ति. एत्थाति पाळियं. कामवत्थु भुम्मं.
एणिजङ्घसुत्तवण्णना निट्ठिता.
सत्तिवग्गवण्णना निट्ठिता.
४. सतुल्लपकायिकवग्गो
१. सब्भिसुत्तवण्णना
३१. सतं साधूनं सरणगमनसीलादिभेदस्स धम्मस्स उल्लपनतो, अत्तनो वा पुब्बेनिवासानुस्सतिया तस्स धम्मस्स उल्लपनतो कथनतो सतुल्लपा, देवता, तासं कायो समूहो, तत्थ भवाति सतुल्लपकायिका. तेनाह ‘‘सतं धम्म’’न्तिआदि. समादानवसेन उल्लपेत्वा, न वण्णनाकथनमत्तेन तत्राति तस्मिं तासं देवतानं सतुल्लपकायिकभावे. इदं वत्थूति इदं कारणं. समुद्दवाणिजाति संयत्तिका. खित्तसरवेगेनाति जियामुत्तसरसदिसवेगेन, सीघओघेनाति अत्थो. उप्पततीति उप्पातो. उप्पाते भवं ब्यसनं उप्पातिकं. पतिट्ठाति हितपतिट्ठा. परलोके हितसुखावहं अभयकारणं. जङ्घसतन्ति मनुस्ससतं. जङ्घासीसेन हि मनुस्से वदति सहचारिभावतो. अग्गहेसि पञ्चसीलानि. आसन्नानासन्नेसु आसन्नस्सेव पठमं विपच्चनतो ‘‘आसन्नकाले गहितसीलं निस्साया’’ति वुत्तं. घटावसेनाति समूहवसेन.
सब्भीति ¶ साधूहि. ते हि सपरहितसाधनतो पासंसताय सन्तगुणताय च सन्तोति वुच्चति. ते पन यस्मा पण्डितलक्खणेहि समन्नागता होन्ति, तस्मा ‘‘पण्डितेही’’ति आह. समासेथाति संवसेथाति अयमेत्थ अधिप्पायोति आह ‘‘सब्बइरियापथे’’तिआदि. मित्तसन्थवन्ति मेत्तिसन्धानं. सत्तानं हितेसितालक्खणा हि मेत्ति, सा च ञाणसहिता ञाणपुब्बङ्गमावाति मित्तसन्थवो असंकिलिट्ठो, इतरो संकिलिट्ठोति आह ‘‘न केनचि सद्धिं कातब्बो’’ति. सद्धम्मन्ति दिट्ठधम्मिकादिहितावहं सुन्दरधम्मं. सेय्योति हितवड्ढनतादि वुत्तन्ति आह ‘‘वड्ढी’’ति.
सतं साधूनं, पण्डितानन्ति अयमेत्थ अत्थो. तप्पटियोगविसयत्ता अञ्ञ-सद्दस्स वुत्तं ‘‘अञ्ञतो ¶ अन्धबालतो’’ति. सोकनिमित्तं सोककारणं उत्तरपदलोपेन इध सोकसद्देन गहितन्ति आह ‘‘सोकवत्थून’’न्तिआदि. सोकवत्थूनि नाम चोरादयो अच्छिन्दनादिवसेन परेसं सोककरणतो. सोकानुगता सोकप्पत्ता.
थेरस्साति संकिच्चत्थेरस्स. अत्तनो भगिनिया जेट्ठत्ता ‘‘तुम्हे’’ति आह. अयं ‘‘इध चोरा पटिपज्जिंसू’’ति अम्हे तिणायपि न मञ्ञतीति चिन्तेत्वा एकच्चे ‘‘मारेम न’’न्ति आहंसु. करुणाय एकच्चे ‘‘विस्सज्जेमा’’ति आहंसु. मन्तेत्वाति भासेत्वा.
अहु अहोसि, भूतपुब्बन्ति अत्थो. अरञ्ञस्मिं ब्रहावनेति तादिसे ब्रहावने, महारञ्ञे निवासीति अत्थो चेतोति ब्याधो. कूटानीति वाकुरादयो. ओड्डेत्वाति सज्जेत्वा. ससकन्ति पेलकं उब्बिग्गाति भीततसिता. एकरत्तिन्ति एकरत्तेनेव. धनजानीति परिब्बयवसेन अद्धिकेहि लद्धब्बधनतो हानि, ‘‘समणम्पि नाम हन्ति, किं अम्हेसु लज्जिस्सती’’ति अद्धिकानं अनागमनतो एकदिवसं लद्धब्बपरिब्बयम्पि न लभिस्सन्तीति अधिप्पायो.
ञातयोपि मातापितुभातुभगिनिआदिके ञातके. ते किर अधिमुत्तस्स भगिनिया सन्तिकं उपगच्छन्ता अन्तरामग्गे तेन समागता, अधिमुत्तो ¶ सच्चवाचं अनुरक्खन्तो चोरभयं तेसं नारोचेसि. तेन वुत्तं ‘‘तेसम्पी’’तिआदि. तं निस्साय पब्बजितत्ता ‘‘अधिमुत्तसामणेरस्स सन्तिके’’ति वुत्तं, न उपसम्पदाचरियो हुत्वा. तेनाह ‘‘अत्तनो अन्तेवासिके कत्वा’’ति. सच्चानुरक्खणेन अनुत्तरगुणाधिगमेन च ञातिमज्झे विरोचति.
साततन्ति सततं. स-सद्दस्स हि इध साभावो यथा ‘‘सारागो’’तिआदीसु. सातभावो वा साततन्ति आह ‘‘सुखं वा’’ति. कारणेनाति तेन तेन कारणेन. सब्बासं तासं वचनं सुभासितं, भगवतो पन उक्कंसगतं सुभासितमेव. स्वायमत्थो तंतंगाथापदेनेव विञ्ञायतीति तं नीहरित्वा दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं. तेन सप्पुरिसूपसंसेवसद्धम्माभियोगो यथा सत्तानं वड्ढिया पञ्ञापटिलाभस्स एकन्तिकं कारणं, एवं सोकपच्चये सति विसोकभावस्स, ञातिमज्झे सोभाय, सुगतिगमनस्स, चिरं सुखट्ठानस्स, वट्टदुक्खमोचनस्सपि अञ्ञासाधारणं होतीति वुत्तमेवाति दट्ठब्बं.
सब्भिसुत्तवण्णना निट्ठिता.
२. मच्छरिसुत्तवण्णना
३२. पमज्जनाकारेन ¶ पवत्ता अनुपलद्धि पमादो. तेन एकन्ततो सतिरहिता होन्तीति वुत्तं ‘‘सतिविप्पवासलक्खणेना’’ति. दिट्ठिविचिकिच्छादयो चेत्थ पमादेनेव सङ्गहिता. इदानि यथा मच्छरियनिमित्तञ्च पमादनिमित्तञ्च दानं न दीयति, तं दस्सेतुं ‘‘एकच्चो ही’’तिआदि वुत्तं. परिक्खयं गमिस्सतीति भोगपरिहानिं गमिस्सति. खिड्डादीति आदि-सद्देन मण्डनविभूसनछणनक्खत्तकिच्चब्यसनादिं सङ्गण्हाति. यसदायकन्ति कित्तियसस्स परिवारयसस्स च दायकं. सिरीदायकन्ति सोभग्गदायकं. सम्पत्तिदायकन्ति कुलभोगरूपभोगसम्पदाहि सम्पत्तिदायकं. पुञ्ञन्ति वा इध पुञ्ञफलं दट्ठब्बं ‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) विय. अत्थि दानस्स फलन्ति एत्थ देय्यधम्मस्स अनवट्ठिततं बहुलसाधारणतं, तं पहाय गमनीयतं ¶ , तब्बिसयाय पीतिया सावज्जतं, दानधम्मस्स अनञ्ञसाधारणतं अनुगामिकतं, तब्बिसयाय पीतिया अनवज्जतं, लोभादिपापधम्मानं विनोदनं, सेसपुञ्ञानं उपनिस्सयञ्च जानन्तेनाति वत्तब्बं.
तंयेव बालन्ति यो मच्छरी, तमेव. अदानसीला बाला. एकच्चो धनस्स परिभोगपरिक्खयभयेन अत्तनापि न परिभुञ्जति अतिलोभसेट्ठि वियाति आह ‘‘इधलोकपरलोकेसू’’ति.
यस्मा एकच्चो अदानसीलो पुरिसो अद्धिके दिस्वा पस्सन्तोपि न पस्सति, तेसं कथं सुणन्तोपि न सुणोति, सयं किञ्चि न कथेति, अदातुकम्यताथम्भे बद्धो होति, तस्मा तत्थ मतलिङ्गानि उपलब्भन्तियेवाति आह ‘‘अदानसीलताय मरणेन मतेसू’’ति. अट्ठकथायं पन दानमत्तमेव गहेत्वा मतेनस्स समतं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. दानसीलस्स पन अमतलिङ्गानि वुत्तविपरियायतो वेदितब्बानि. वजन्ति पुथुत्ते एकवचनं, तस्मा वचनविपल्लासेन वुत्तन्ति आह ‘‘सह वजन्ता’’ति. दानसीलादिधम्मो पुरातनो, न अज्जतनोति सनन्तनो, सो एतेसु अत्थीति सनन्तना, पण्डिता, तेसं धम्माति तेसं वसेनपि धम्मो सनन्तनोति आह ‘‘सनन्तनानं वा पण्डितानं एस धम्मो’’ति. अप्पस्मिम्पि देय्यधम्मे सति एके दानं ददन्ति, एके न ददन्ति मच्छरिभावा. सहस्सदानसदिसाति एकापि दक्खिणा परिच्चागचेतनाय उळारभावतो सहस्सदानसदिसा होति.
दुरनुगमनोति असमङ्गिना अनुगन्तुं दुक्करो. अननुगमनञ्चस्स धम्मस्स अपूरणमेवाति आह ¶ ‘‘दुप्पूरो’’ति. ‘‘धम्मं चरे’’ति अयं धम्मचरिया गहट्ठस्स वसेन आरद्धाति आह ‘‘दसकुसलकम्मपथधम्मं चरती’’ति. तेनाह ‘‘दारञ्च पोस’’न्ति. समुञ्जकन्ति कस्सकेहि अत्तना कातब्बं कत्वा विसट्ठधञ्ञकरणतो खले उञ्छाचरियवसेन समुञ्जनिआदिना छड्डितधञ्ञसंहरणं. तेनाह ‘‘यो अपि…पे… समुञ्जकं चरती’’ति. एतेनाति सतसहस्ससहस्सयागिग्गहणेन दसन्नम्पि भिक्खुकोटीनं पिण्डपातो दस्सितो होति. ‘‘दिन्नो’’ति पदं आनेत्वा योजना. दसन्नं वा कहापणकोटीनं पिण्डपातोति दसन्नं कहापणकोटीनं विनियुञ्जनवसेन सम्पादितपिण्डपातो. तयिदं सतसहस्सं ¶ सहस्सयागीनं दानं एत्तकं होतीति कत्वा वुत्तं. समुञ्जकं चरन्तोपीति समुञ्जकं चरित्वापि, समुञ्जकचरणहेतूति अत्थो. सेसपदद्वयेपि एसेव नयो. दारं पोसेन्तोपि धम्मं चरति, अप्पकस्मिं ददन्तोपि धम्मं चरतीति योजना. तथाविधस्साति तादिसस्स तथाधम्मचारिनो या धम्मचरिया, तस्सा कलम्पि नग्घन्ति एते सहस्सयागिनो अत्तनो सहस्सयागिताय. यं तेन दलिद्देनातिआदि तस्सेवत्थस्स विवरणं. सब्बेसम्पि तेसन्ति ‘‘सतंसहस्सानं सहस्सयागिन’’न्ति वुत्तानं तेसं सब्बेसम्पि. इतरेसन्ति ‘‘तथाविधस्सा’’ति वुत्तपुरिसतो अञ्ञेसं. दसकोटिसहस्सदानन्ति दसकोटिसङ्खातं ततो अनेकसहस्सभेदताय सहस्सदानं.
‘‘कलं नग्घती’’ति इदं तेसं दानतो इमस्स दानस्स उळारतरभावेन विपुलतरभावेन विपुलतरफलताय वुत्तन्ति आह ‘‘कथं नु खो एतं महप्फलतरन्ति जाननत्थ’’न्ति. पच्चयविसेसेन महत्तं गतोति महग्गतो, उळारोति अत्थो. तेनाह ‘‘विपुलस्सेतं वेवचन’’न्ति. समेनाति ञायेन, धम्मेनाति अत्थो. विसमेति न समे मच्छरियलक्खणप्पत्ते. छेत्वाति पीळेत्वा. तं पन पीळनं पोथनन्ति दस्सेन्तो ‘‘पोथेत्वा’’ति आह. अस्सुमुखाति तिन्तअस्सुमुखसम्मिस्सा परं रोदापेत्वा. महादानन्ति यथावुत्तं बहुदेय्यधम्मस्स परिच्चजनेन महन्तदानं. उप्पत्तिया अपरिसुद्धतायाति अज्झासयस्स देय्यधम्मगवेसनाय च सुद्धताय मलीनत्ता. इतरं धम्मचरियाय निब्बत्तितदानं. परित्तदानन्ति परित्तस्स देय्यधम्मस्स वसेन परित्तदानं. अत्तनो उप्पत्तिया परिसुद्धतायाति अज्झासयस्स देय्यधम्मगवेसनाय च विसुद्धताय. एवन्तिआदिमाहाति ‘‘एवं सहस्सानं सहस्सयागिन’’न्ति अवोच. तत्थ सहस्सानन्ति सतंसहस्सानं. गाथाबन्धसुखत्थं सतग्गहणं न कतं. सेसं वुत्तनयमेव.
मच्छरिसुत्तवण्णना निट्ठिता.
३. साधुसुत्तवण्णना
३३. उदानं ¶ उदानेसीति पीतिवेगेन उग्गिरितब्बताय उदानं उग्गिरि उच्चारेसि. तयिदं यस्मा पीतिसमुट्ठापितं वचनं, तस्मा वुत्तं ‘‘उदाहारं उदाहरी’’ति ¶ . यथा पन तं वचनं ‘‘उदान’’न्ति वुच्चति, तं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. सद्धायाति एत्थ य-कारो हेतुअत्थो. परिच्चागचेतनाय हि सद्धा विसेसपच्चयो अस्सद्धस्स तदभावतो. पि-सद्दो वुत्तत्थसम्पिण्डनत्थो. ‘‘साहू’’ति पदं साधुसद्देन समानत्थं दट्ठब्बं. कथन्ति दानयुद्धानं विपक्खसभावाति अधिप्पायो. एतं उभयन्ति दानं युद्धन्ति इदं द्वयं. जीवितभीरुकोति जीवितविनासभीरुको. खयभीरुकोति भोगक्खयस्स भीरुको. वदन्तोति जीविते सालयतं, ततो एव युज्झने असमत्थतं पवेदेन्तो. छेज्जन्ति हत्थपादादिछेदो. उस्सहन्तोति वीरियं करोन्तो. एवं भोगे रक्खिस्सामीति तथा भोगे अपरिक्खीणे करिस्सामीति. वदन्तोति इध भोगेसु लोभं, ततो एव दातुं असमत्थतं पवेदेन्तो. एवन्ति एवं जीवितभोगनिरपेक्खताय दानञ्च युद्धञ्च समं होति. सद्धादिसम्पन्नोति सद्धाधम्मजीवितावीमंसासीलादिगुणसमन्नागतो. सो हि देय्यवत्थुनो परित्तकत्ता अप्पकम्पि ददन्तो अत्तनो पन चित्तसम्पत्तिया खेत्तसम्पत्तिया च बहुं उळारपुञ्ञं पवड्ढेन्तो बहुविधं लोभ-दोस-इस्सा-मच्छरिय-दिट्ठिविचिकिच्छादिभेदं तप्पटिपक्खं अभिभवति, ततो एव च तं महप्फलं होति महानिसंसं. अट्ठकथायं पन ‘‘मच्छेरं मद्दति’’च्चेव वुत्तं, तस्स पन उजुविपच्चनीकभावतो.
परत्थाति परलोके. एकसाटकब्राह्मणवत्थु अन्वयवसेन, अङ्कुरवत्थु ब्यतिरेकवसेन वित्थारेतब्बं.
धम्मो लद्धो एतेनाति धम्मलद्धो, पुग्गलो. अग्गिआहितपदस्स विय सद्दसिद्धि दट्ठब्बा. ‘‘उट्ठानन्ति कायिकं वीरियं, वीरियन्ति चेतसिक’’न्ति वदन्ति. उट्ठानन्ति भोगुप्पादे युत्तपयुत्तता. वीरियन्ति तज्जो उस्साहो. यमस्स आणापवत्तिट्ठानं. वेतरणिम्पि इतरे निरये च अतिक्कम्म. ते पन अब्बुदादीनं वसेन अवीचिं दसधा कत्वा अवसेसमहानिरये सत्तपि आयुप्पमाणभेदेन तयो तयो कत्वा एकतिंसाति वदन्ति. सञ्जीवादिनिरयसंवत्तनस्स कम्मस्स तिक्खमज्झमुदुभावेन तस्स आयुप्पमाणस्स तिविधता विभावेतब्बा. अपरे पन ‘‘अट्ठ महानिरया सोळस उस्सदनिरया आदितो चत्तारो सितनिरये एकं कत्वा सत्त सितनिरयाति एवं एकतिंस महानिरया’’ति ¶ वदन्ति. महानिरयग्गहणतो आदितो चत्तारो सितनिरया एको निरयो कतोति.
तेसन्ति ¶ विचिनित्वा गहितपच्चयानं. पञ्चनवुतिपासण्डभेदा पपञ्चसूदनिसंवण्णनायं वुत्तनयेन वेदितब्बा. तत्थाति तेसु द्वीसु विचिननेसु. दक्खिणाविचिननं आह, उपमानानि हि नाम यावदेव उपमेय्यत्थविभावनत्थानि. एतेन सुखेत्तगहणतोपि दक्खिणेय्यविचिननं दट्ठब्बं.
पाणेसु संयमोति इमिना दसविधम्पि कुसलकम्मपथधम्मं दस्सेति. यथा हि ‘‘पाणेसु संयमो’’ति इमिना सत्तानं जीवितावोरोपनतो संयमो वुत्तो, एवं तेसं सापतेय्यावहारतो परदारामसनतो विसंवादनतो अञ्ञमञ्ञभेदनतो फरुसवचनेन सङ्घट्टनतो निरत्थकविप्पलपनतो परसन्तकाभिज्झानतो उच्छेदचिन्तनतो मिच्छाभिनिवेसनतो च संयमो होतीति. तेनाह ‘‘सीलानिसंसं कथेतुमारद्धा’’ति. फरुसवचनसंयमो पनेत्थ सरूपेनेव वुत्तो.
परस्स उपवादभयेनाति पापकिरियहेतु परेन अत्तनो वत्तब्बउपवादभयेन. उपवादभयाति उपवादभयनिमित्तं. ‘‘कथं नु खो अम्हे परे न उपवदेय्यु’’न्ति आसीसन्ता पापं न करोन्ति. धम्मपदमेवाति असङ्खतधम्मकोट्ठासो एव सेय्यो सेट्ठो. यस्मा सब्बसङ्खतं अनिच्चं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं, तस्मा तदधिगमाय उस्साहो करणीयोति दस्सेति. पुब्बसद्दो कालविसेसविसयोति आह ‘‘पुब्बे च कस्सपबुद्धादिकालेपी’’तिआदि. पुन अकालविसेसो अपाटियेक्को भुम्मत्थविसयोवाति आह ‘‘सब्बेपि वा’’तिआदि. तत्थ सब्बेपि वाति एते सब्बेपि कस्सपबुद्धादयो लोकनाथा सन्तो नाम वूपसन्तसब्बकिलेससन्तापा सन्तसब्भूतगुणत्ता.
साधुसुत्तवण्णना निट्ठिता.
४. नसन्तिसुत्तवण्णना
३४. कमनीयानीति ¶ कन्तानि. ततो एव एतानि इट्ठारम्मणानि सुखारम्मणानि रूपादीनि, ते पन वत्थुकामा, तदारम्मणकिलेसकामा वा. ‘‘न सन्ति कामा मनुजेसू’’ति देसनासीसमेतं, निच्छयेन कामा अनिच्चायेव. मच्चु धीयति एत्थाति मच्चुधेय्यं. न पुन आगच्छति एत्थ तं अपुनागमनं. अपुनागमनसङ्खातं निब्बानं अनुपगच्छनतो. निब्बानं हीतिआदि वुत्तस्सेवत्थस्स विवरणं. बद्धोति पटिबद्धचित्तो. पमत्तोति वोस्सग्गपमादं आपन्नो.
तण्हाछन्दतो ¶ जातं तस्स विसेसपच्चयत्ता. इच्छितं हनतीति अघं, दुक्खं. इध पन अनवसेसपरियादानवसेन पञ्चुपादानक्खन्धा दुक्खन्ति. छन्दविनया अघविनयोति हेतुनिरोधेन हि फलनिरोधो, एवं सउपादिसेसनिब्बानं वत्वा अघविनया दुक्खविनयोति अनुपादिसेसनिब्बानं वदति.
चित्रानीति किलेसकामापि वेदनादिट्ठिसम्पयोगभेदेन होन्ति, आकारभेदेन च अत्थि सविघाताविघाताति ततो विसेसेतुं ‘‘आरम्मणचित्तानी’’ति वुत्तं. सङ्कप्पितरागोति सुभादिवसेन सङ्कप्पितवत्थुम्हि रागो. किलेसकामो कामोति वुत्तो तस्सेविध विसेसतो कामभावसिद्धितो. पसूरसुत्तेन विभावेतब्बो ‘‘न ते कामा’’तिआदिना तस्स वत्थुम्हि आगतत्ता. इदानि तमत्थं सङ्खेपेनेव विभावेन्तो ‘‘पसूरपरिब्बाजको ही’’तिआदिमाह. न ते कामा यानि चित्रानि लोकेति ते चे कामा न होन्ति, यानि लोके चित्रानि रूपादिआरम्मणानि. वेदेसीति केवलं सङ्कप्परागञ्च कामं कत्वा वदेसि चे. हेहिन्तीति भवेय्युन्ति अत्थो. सुणन्तो सद्दानि मनोरमानि, सत्थापि ते हेहिति कामभोगीति पच्चेकं गाथा, इध पन संखिपित्वा दस्सिता. धीरा नाम धितिसम्पन्नाति आह ‘‘पण्डिता’’ति.
तस्साति यो पहीनकोधमानो सब्बसो संयोजनातिगो नामरूपस्मिं असज्जन्तो रागादिकिञ्चनरहितो, तस्स. मोघराजा नाम थेरो बावरीब्राह्मणस्स परिचारकानं सोळसन्नं अञ्ञतरो. यथानुसन्धिं अप्पत्तो सावसेस-अत्थो, किञ्चि वत्तब्बं अत्थीति अधिप्पायो ¶ . सब्बसो विमुत्तत्ताव देवमनुस्सा नमस्सन्ति, ये तं पटिपज्जन्ति. तेसं किं होति? किञ्चिपि न सियाति अयमेत्थ अत्थविसेसो? दसबलं सन्धायेवमाह उक्कट्ठनिद्देसेन. अनुपटिपत्तियाति पटिपत्तिं अनुगन्त्वा पटिपज्जनेन. नमस्सन्ति तं पूजेन्ति.
चतुसच्चधम्मं जानित्वाति तेन पटिविद्धं चतुसच्चधम्मं पटिविज्झित्वा. तथा च बुद्धसुबुद्धताय निब्बेमतिका होन्तीति आह ‘‘विचिकिच्छं पहाया’’ति. ततो परं पन अनुक्कमेन अग्गमग्गाधिगमेन सङ्गातिगापि होन्ति. असेक्खधम्मपारिपूरिया पसंसिया विञ्ञूनं पसंसापि होन्तीति.
नसन्तिसुत्तवण्णना निट्ठिता.
५. उज्झानसञ्ञिसुत्तवण्णना
३५. उज्झानवसेन ¶ पवत्ता सञ्ञा एतेसं अत्थि, उज्झानवसेन वा सञ्जानन्तीति उज्झानसञ्ञी. कारयेति कतानं परियन्तं कारयेति अत्थो. परियन्तकारितन्ति परिच्छिन्नकारितं परिमितवचनन्ति अत्थो. पंसुकूलादिपटिपक्खनयेन पत्तुण्णदुकुलादि वुत्तं. नामं गहितन्ति एतेन ‘‘उज्झानसञ्ञिका’’ति एत्थ क-सद्दो सञ्ञायन्ति दस्सेति.
अञ्ञेनाकारेन भूतन्ति अत्तना पवेदियमानाकारतो अञ्ञेन असुद्धेन आकारेन विज्जमानं उपलब्भमानं अत्तानं. वञ्चेत्वाति पलम्भेत्वा. तस्स कुहकस्स. तं चतुन्नं पच्चयानं परिभुञ्जनं. परिजानन्तीति तस्स पटिपत्तिं परिच्छिज्ज जानन्ति. कारकोति सम्मापटिपत्तिया कत्ता, सम्मापटिपज्जिताति अत्थो.
इदन्ति लिङ्गविपल्लासेन वुत्तं, अयन्ति अत्थो. धम्मानुधम्मपटिपदाति निब्बानधम्मस्स अनुच्छविकताय अनुधम्मभूता पटिपदा. पटिपक्खविधमने असिथिलताय दळ्हा. भासितमत्तेन च सवनमत्तेन चाति एत्थ च-सद्दो विसेसनिवत्तिअत्थो. तेन भासितस्स सुतस्स च सम्मापटिपत्तिविसेसं निवत्तेति. लोकपरियायन्ति लोकस्स परिविधमनं उप्पादनिरोधवसेन सङ्खारानं परावुत्तिं. तेनाह ‘‘सङ्खारलोकस्स उदयब्बय’’न्ति. स्वायमत्थो सच्चपटिवेधेनेव होतीति आह ‘‘चतुसच्चधम्मञ्च अञ्ञाया’’ति ¶ . एवं न कुब्बन्तीति अत्तनि विज्जमानम्पि गुणं अनावीकरोन्तो ‘‘यथा तुम्हे वदथ, एवं न कुब्बन्ती’’ति अविज्जमानतं ब्याकरोतीति अत्थो.
अकारकमेवाति दोसं अकारकमेव. अच्चयस्स पटिग्गण्हनं नाम अधिवासनं, एवं सो देसकेन देसियमानो ततो विगतो नाम होति. तेनाह ‘‘पटिग्गण्हातूति खमतू’’ति.
सभावेनाति सभावतो. एकसदिसन्ति परेसं चित्ताचारं जानन्तम्पि अजानन्तेहि सह एकसदिसं करोन्ता. परतोति पच्छा. कथाय उप्पन्नायाति ‘‘कस्सच्चया न विज्जन्ती’’तिआदिकथाय पवत्तमानाय ‘‘तथागतस्स बुद्धस्सा’’तिआदिना बुद्धबलं बुद्धानुभावं दीपेत्वा. खमिस्सामीति अच्चयदेसनं पटिग्गण्हिस्सामि. तप्पटिग्गहो हि इध खमनन्ति अधिप्पेतं, सत्था पन सब्बकालं खमो एव.
कोपो ¶ अन्तरे चित्ते एतस्साति कोपन्तरो. दोसो गरु गरुकातब्बो अस्साति दोसगरु. ‘‘पटिमुच्चती’’ति वा पाठो, अयमेव अत्थो. अच्चायिककम्मन्ति सहसा अनुपधारेत्वा किरिया. नो चिधाति नो चे इध. इधाति निपातमत्तं. अपगतं अपनीतं. दोसो नो चे सिया, तेन परियायेन यदि अपराधो नाम न भवेय्याति. न सम्मेय्युं न वूपसमेय्युं. कुसलोति अनवज्जो.
धीरो सतोति पदद्वयेन वट्टछिन्दं आह. को निच्चमेव पण्डितो नामाति अत्थोति ‘‘कस्सच्चया’’तिआदिकाय पुच्छागाथाय अत्थो. दीघमज्झिमसंवण्णनासु तथागत-सद्दो वित्थारतो संवण्णितोति आह ‘‘एवमादीहि कारणेहि तथागतस्सा’’ति. बुद्धत्तादीहीति आदि-सद्देन ‘‘बोधेता पजाया’’तिआदिना (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७) निद्देसे आगतकारणानि सङ्गय्हन्ति. विमोक्खं वुच्चति अरियमग्गो, तस्स अन्तो अग्गफलं, तत्थ भवा पण्णत्ति, तस्सा वसेन. एवं बुद्धबलं दीपेति. इदानि खित्तं सङ्खेपेन संहरापितं होतीति दस्सेति.
उज्झानसञ्ञिसुत्तवण्णना निट्ठिता.
६. सद्धासुत्तवण्णना
३६. तत्वस्साति ¶ ओ-कारस्स व-कारादेसं अ-कारस्स च लोपं कत्वा निद्देसोति आह ‘‘ततो अस्सा’’ति. ‘‘ततस्सा’’ति वा पाठो, ततोति च सद्धाहेतूति अत्थो. नानुपतन्तीति न वत्तन्ति. पमादं करोन्तीति पमज्जन्ति, मिच्छा पटिपज्जन्तीति अत्थो. लक्खणानीति अनिच्चादिलक्खणानि. उपनिज्झायतीति उपेच्च ञाणचक्खुना पेक्खति, अनुपस्सतीति अत्थो. आगतकिच्चन्ति आहतकिच्चं, अयमेव वा पाठो. साधेतीति असम्मोहपटिवेधवसेन निप्फादेति, तथलक्खणं निरोधसच्चं उपनिज्झायतीति अयमत्थो मग्गेपि वत्तब्बो तेन विना असम्मोहपटिवेधस्स असम्भवतो. कसिणारम्मणस्साति इदं लक्खणवचनं. अकसिणारम्मणसमापत्तियोपि हि सन्तीति. यथा च कसिणारम्मणानि अट्ठन्नं समापत्तीनं अवसेसानञ्च तदारम्मणानं पच्चवेक्खणवसेन चित्तानं, एवं तेन तानि आरम्मणानि गहितानीति ‘‘कसिणारम्मणस्स’’इच्चेव वुत्तं. परमं उत्तमं सुखन्ति वत्तब्बतो परमसुखं अरहत्तं.
सद्धासुत्तवण्णना निट्ठिता.
७. समयसुत्तवण्णना
३७. उदानं ¶ पटिच्चाति उक्काकरञ्ञा जातिसम्भेदपरिहारनिमित्तं अत्तनो वंसपरिसुद्धं निस्साय वुत्तं पीतिउदाहारं पटिच्च गोत्तवसेन ‘‘सक्का’’ति लद्धनामानं. यदि एकोपि जनपदो, कथं बहुवचनन्ति आह ‘‘रुळ्हीसद्देना’’ति. अक्खरचिन्तिका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि इच्छन्ति, अयमेत्थ रुळ्ही यथा ‘‘अवन्ती कुरू’’ति, तब्बिसेसने पन जनपदसद्दे जातिसद्दताय एकवचनमेव. अरोपिमेति केनचि न रोपिमे.
आवरणेनाति सेतुना. बन्धापेत्वाति पण्डुपलासपासाणमत्तिकखण्डादीहि आलिं थिरं कारापेत्वा. सस्सानि कारेन्तीति जेट्ठमासे किर घम्मस्स बलवभावेन हिमवन्ते हिमं विलीयित्वा सन्दित्वा अनुक्कमेन रोहिणिं नदिं पविसति, तं बन्धित्वा सस्सानि कारेन्ति. ‘‘जातिं ¶ घट्टेत्वा कलहं वड्ढयिंसू’’ति सङ्खेपेन वुत्तमत्थं पाकटतरं कातुं ‘‘कोलियकम्मकरा वदन्ती’’ति आह. नियुत्तअमच्चानन्ति तस्मिं सस्सपरिपालनकम्मे नियोजितमहामत्तानं.
तीणि जातकानीति ‘‘कुठारिहत्थो पुरिसो’’तिआदिना फन्दनजातकं (जा. १.१३.१४ आदयो) ‘‘दुद्दुभायति भद्दन्ते’’तिआदिना दुद्दुभजातकं, (जा. १.४.८५ आदयो) ‘‘वन्दामि तं कुञ्जरा’’तिआदिना लटुकिकजातकन्ति (जा. १.५.३९ आदयो) इमानि तीणि जातकानि. द्वे जातकानीति –
‘‘साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;
वातो वहति एकट्ठं, ब्रहन्तम्पि वनप्पति’’न्ति. –
आदिना रुक्खधम्मजातकं (जा. १.१.७४).
‘‘सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;
यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वस’’न्ति. (जा. १.१.३३) –
आदिना सम्मोदमानजातकन्ति इमानि द्वे जातकानि.
‘‘अत्तदण्डा ¶ भयं जातं, जनं पस्सथ मेधगं;
संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति. (सु. नि. ९४१) –
आदिना अत्तदण्डसुत्तं.
तेनाति भगवता. कलहकरणभावोति कलहकरणस्स अत्थिभावो. महापथविया महग्घे खत्तिये कस्मा नासेथाति दस्सेत्वा कलहं वूपसमेतुकामो भगवा पथविं निदस्सनभावेन गण्हीति दस्सेन्तो ‘‘पथवी नाम किं अग्घती’’तिआदिमाह. अट्ठानेति अकारणे. वेरं कत्वाति विरोधं उप्पादेत्वा. तंतंपलोभनकिरियाय परक्कमन्तियो ‘‘उक्कण्ठन्तू’’ति सासनं पेसेन्ति. कुणालदहेति कुणालदहतीरे पतिट्ठाय. पुच्छितं कथेसि अनुक्कमेन कुणालसकुणराजस्स पुच्छापसङ्गेन कुणालजातकं (जा. २.२१.कुणालजातक) कथेस्सामीति. अनभिरतिं विनोदेसि इत्थीनं दोसदस्सनमुखेन कामानं आदीनवोकारसंकिलेसविभावनवसेन. पुरिसपुरिसेहीति कोसज्जं विद्धंसेत्वा पुरिसथामब्रूहनेन उत्तमपुरिसेहि नो भवितुं वट्टतीति उप्पन्नचित्ता ¶ . अविस्सट्ठसमणकम्मन्ता अपरिच्चत्तकम्मट्ठानाभियोगाति अत्थो. निसीदितुं वट्टतीति भगवा चिन्तेसीति योजना.
पदुमिनियन्ति पदुमवने. विकसिंसु गुणगणविबोधेन. अयंइमस्स…पे… न कथेसीति इमिना सब्बेपि ते भिक्खू तावदेव पटिपाटिया आगतत्ता अञ्ञमञ्ञस्स लज्जमाना अत्तना पटिलद्धविसेसं भगवतो नारोचेसुन्ति दस्सेति. खीणासवानन्तिआदिना तत्थ कारणमाह.
ओसटमत्तेति भगवतो सन्तिकं उपगतमत्ते. अरियमण्डलेति अरियपुग्गलसमूहे. पाचीनयुगन्धरपरिक्खेपतोति युगन्धरपब्बतस्स पाचीनपरिक्खेपतो, न बाहिरकेहि वुच्चमानउदयपब्बततो. रामणेय्यकदस्सनत्थन्ति बुद्धुप्पादपटिमण्डितत्ता विसेसतो रमणीयस्स लोकस्स रमणीयभावदस्सनत्थं. उल्लङ्घित्वाति उट्ठहित्वा. एवरूपे खणे लये मुहुत्तेति यथावुत्ते चन्दमण्डलस्स उट्ठितक्खणे उट्ठितवेलायं उट्ठितमुहुत्तेति उपरूपरिकालस्स वड्ढितभावदस्सनत्थं वुत्तं.
तेसं भिक्खूनं जातिआदिवसेन भगवतो अनुरूपपरिवारभावं दस्सेन्तो ‘‘तत्था’’तिआदिमाह. महासम्मतस्स वंसे उप्पन्नोतिआदि कुलवंससुद्धिदस्सनं. खत्तियगब्भे जातोति इदं सतिपि जातिविसुद्धियं मातापितूनं वसेन अविसुद्धता सियाति तेसम्पि ‘‘अविसुद्धता नत्थि इमेस’’न्ति ¶ विसुद्धिदस्सनत्थं वुत्तं. सतिपि च गब्भविसुद्धियं कतदोसेन मिस्सकत्ता अरज्जारहतापि सियाति ‘‘तम्पि नत्थि इमेस’’न्ति दस्सनत्थं ‘‘राजपब्बजिता’’तिआदि वुत्तं.
सामन्ताति समीपे. चलिंसूति उट्ठहिंसु. कोसमत्तं ठानं सद्दन्तरं, ‘‘सद्दसवनट्ठानमेव सद्दन्तर’’न्ति अपरे. तिक्खत्तुं तेसट्ठिया नगरसहस्सेसूति जम्बुदीपे किर आदितो महन्तानि तेसट्ठि नगरसहस्सानि उप्पन्नानि, तथा दुतियं, तथा ततियं. तं सन्धायाह ‘‘तिक्खत्तुं तेसट्ठिया नगरसहस्सेसू’’ति. तानि पन सम्पिण्डेत्वा सतसहस्सतो परं नवसहस्साधिकानि असीतिसहस्सानि. नवनवुतिया दोणमुखसतसहस्सेसूति नवसतसहस्साधिकेसु ¶ नवुतिसतसहस्सेसु दोणमुखेसु. दोणमुखन्ति च महानगरस्स आयुप्पत्तिट्ठानभूतं पादनगरं वुच्चति. छनवुतिया पट्टनकोटिसतसहस्सेसूति छकोटिसतसहस्सअधिकेसु नवुतिकोटिसतसहस्सपट्टनेसु. तम्बपण्णिदीपादिछपण्णासाय रतनाकरेसु. एवं पन नगर-दोणमुखपट्टन-रतनाकरादिभावेन कथनं तंतंअधिवत्थाय वसन्तीनं तासं देवतानं बहुभावदस्सनत्थं. यदि दससहस्सचक्कवाळेसु देवता सन्निपतिता. अथ कस्मा पाळियं ‘‘दसहि च लोकधातूही’’ति? वुत्तन्ति आह ‘‘दससहस्स…पे… अधिप्पेत’’न्ति. तेन सहस्सिलोकधातु इध ‘‘एका लोकधातू’’ति वेदितब्बा.
लोहपासादेति सब्बपठमकते लोहपासादे. ब्रह्मलोकेति हेट्ठिमे ब्रह्मलोके. यदि ता देवता एवं निरन्तरा हुत्वा सन्निपतिता, पच्छा आगतानं ओकासो एव न भवेय्याति चोदनं सन्धायाह ‘‘यथा खो पना’’तिआदि.
सुद्धावासकाये उप्पन्ना सुद्धावासकायिका. तासं पन यस्मा सुद्धावासभूमि निवासट्ठानं, तस्मा वुत्तं ‘‘सुद्धावासवासीन’’न्ति. आवासाति आवासट्ठानभूता. देवता पन ओरम्भागियानं इतरेसञ्च संयोजनानं समुच्छिन्नट्ठेन सुद्धो आवासो विहारो एतेसन्ति सुद्धावासा. महासमागमं ञत्वाति महासमागमं गताति ञत्वा.
पुरत्थिमचक्कवाळमुखवट्टियं ओतरि अञ्ञत्थ ओकासं अलभमानो. एवं सेसापि. मणिवम्मन्ति इन्दनीलमणिमयं कवचं. बुद्धानं अभिमुखभागो बुद्धवीथि, सा याव चक्कवाळा उत्तरितुं न सक्का. महतिया बुद्धवीथियावाति बुद्धानं सन्तिकं उपसङ्कमन्तेहि तेहि देवब्रह्मेहि वलञ्जितबुद्धवीथियाव.
समिति ¶ सङ्गति सन्निपातो समयो, महन्तो समयो महासमयोति आह ‘‘महासमूहो’’ति. पवद्धं वनं पवनन्ति आह ‘‘वनसण्डो’’ति. देवघटाति देवसमूहा. समादहंसूति समाहितं लोकुत्तरसमाधिं सुट्ठु अप्पितं अकंसु. तथा समाहितं पन समाधिना नियोजितं नाम होतीति वुत्तं ‘‘समाधिना योजेसु’’न्ति. सब्बेसं गोमुत्तवङ्कादीनं दूरसमुस्सारितत्ता अत्तनो…पे… अकरिंसु. विनयति अस्से एतेहीति नेत्तानि, योत्तानि. अवीथिपटिपन्नानं अस्सानं वीथिपटिपादनं रस्मिग्गहणेन होतीति ‘‘योत्तानि गहेत्वा अचोदेन्तो’’ति वत्वा तं पन अचोदनं अवारणमेवाति आह ‘‘अचोदेन्तो अवारेन्तो’’ति.
यथा ¶ खीलं भित्तियं, भूमियं वा आकोटितं दुन्नीहरणं, यथा च पलिघं नगरप्पवेसनिवारणं, यथा च इन्दखीलं गम्भीरनेमि सुनिखातं दुन्नीहरणं, एवं रागादयो सत्तसन्तानतो दुन्नीहरणा निब्बाननगरप्पवेसनिवारणा चाति ते ‘‘खीलं पलिघं इन्दखील’’न्ति च वुत्ता. ऊहच्चाति उद्धरित्वा. तण्हाएजाय अभावेन अनेजा. परमसन्तुट्ठभावेन चातुद्दिसत्ता अप्पटिहतचारिकं चरन्ति. बुद्धचक्खु-धम्मचक्खु-दिब्बचक्खु-समन्तचक्खु-पकतिचक्खूनं वसेन पञ्चहि चक्खूहि. सुदन्ता कुतोति आह ‘‘चक्खुतोपी’’ति. छन्दादीहीति छन्दादीनं वसेन न गच्छन्ति न वत्तन्ति. न आगच्छन्ति अनुप्पादनतो. आगुन्ति अपराधं.
सब्बसंयोगाति विभत्तिलोपेन निद्देसो, सब्बे संयोगेति अत्थो. विसज्जाति विसज्जित्वा. एवम्पीति इमायपि गाथाय वसेन ‘‘आगुं न करोती’’ति पदे.
गतासेति गता एव. न गमिस्सन्ति परिनिट्ठितसरणगमनत्ता. लोकुत्तरसरणगमनञ्हेत्थ अधिप्पेतं. तेनाह ‘‘निब्बेमतिकसरणगमनेन गता’’ति. ते हि नियमेन अपायं न गमिस्सन्ति, देवकायञ्च परिपूरेस्सन्ति. ये पन लोकियेन सरणगमनेन बुद्धं सरणं गता, न ते गमिस्सन्ति अपायं, सति च पच्चयन्तरसमवाये पहाय मानुसं देहं देवकायं परिपूरेस्सन्तीति. तेनाह सो ब्रह्मा ‘‘ये केचि बुद्धं…पे… परिपूरेस्सन्ती’’ति.
समयसुत्तवण्णना निट्ठिता.
८. सकलिकसुत्तवण्णना
३८. तन्ति उय्यानं सङ्खं गतन्ति सम्बन्धो. धनुना सरेन गहन्ति पोथयन्ति बाधेन्तीति धनुग्गहा. तं सम्पटिच्छीति तस्सा सिलाय हेट्ठाभागेन उग्गन्त्वा सम्पटिच्छि. सत्थु पुञ्ञानुभावेन ¶ उपहतत्ता सयम्पि परिपतन्ती वातं उपत्थम्भेति. अभिहनि सत्थारा अनावज्जितत्ता. तञ्च खो कम्मफलवसेनाति दट्ठब्बं. ततो एव ततो पट्ठाय भगवतो अफासु जातन्ति एतेनपि उपादिण्णकसरीरे नाम अनिट्ठापि सम्फस्सका पतन्ति एव तथारूपेन कम्मुना कतोकासेति दस्सेति. अयं ¶ विहारोति गिज्झकूटविहारो. उज्जङ्गलो न कत्तब्बपरो. विसमोति भूमिभागवसेन विसमो. सिविकाकारेन सज्जितो मञ्चो एव मञ्चसिविका.
भुसाति दळ्हा. दुक्खाति दुक्खमा दुत्तितिक्खा. खराति कक्कसा. कटुकाति अनिट्ठा. असाताति न साता अप्पिया. न अप्पेतीति न उपेति. न अप्पायन्तीति न खमन्ति. वेदनाधिवासनखन्तिया सतिसम्पजञ्ञयुत्तत्ता सब्बसत्तट्ठिताहारसमुदयवत्थुजातस्स आदीनवनिस्सरणानं पगेव सुप्पटिविदितत्ता यथा समुदाचारो चित्तं नाभिभवति, एवं सम्मदेव उपट्ठापितसतिसम्पजञ्ञत्ता वुत्तं ‘‘वेदनाधिवासन…पे… हुत्वा’’ति. अपीळियमानोति अबाधियमानो. कामं अनिट्ठाय वेदनाय फुट्ठो ताय अपीळियमानो नाम नत्थि, परिञ्ञातवत्थुकत्ता पन तस्सा वसे अवत्तमानो ‘‘अविहञ्ञमानो’’ति वुत्तो. तेनाह ‘‘सम्परिवत्तसायिताय वेदनानं वसं अगच्छन्तो’’ति.
सीहसेय्यन्ति एत्थ सयनं सेय्या, सीहस्स विय सेय्या सीहसेय्या, तं सीहसेय्यं. अथ वा सीहसेय्यन्ति सेट्ठसेय्यं उत्तमसेय्यं. स्वायमत्थो अट्ठकथायमेव आगमिस्सति. ‘‘वामेन पस्सेन सेन्ती’’ति एवं वुत्ता कामभोगिसेय्या. दक्खिणपस्सेन सयानो नाम नत्थि दक्खिणहत्थस्स सरीरग्गहणादियोगक्खमतो. पुरिसवसेन चेतं वुत्तं. एकेन पस्सेन सयितुं न सक्कोन्ति दुक्खुप्पत्तितो. अयं सीहसेय्याति अयं यथावुत्ता सीहसेय्या. तेजुस्सदत्ताति इमिना सीहस्स अभीतभावं दस्सेति. भीरुकजातिका हि सेसमिगा अत्तनो आसयं पविसित्वा उत्रासबहुला सन्तासपुब्बकं यथा तथा सयन्ति, सीहो पन अभिरुकभावतो सतोकारी भिक्खु विय सतिं उपट्ठपेत्वाव सयति. तेनाह ‘‘द्वे पुरिमपादे’’तिआदि. पुरिमपादेति दक्खिणपुरिमपादे वामस्स पुरिमपादस्स ठपनवसेन द्वे पुरिमपादे एकस्मिं ठाने ठपेत्वा. पच्छिमपादेति द्वे पच्छिमपादे. वुत्तनयेनेव इधापि एकस्मिं ठाने ठपनं वेदितब्बं. ठितोकाससल्लक्खणं अभीरुकभावेनेव. सीसं पन उक्खिपित्वातिआदिना वुत्तसीहकिरिया अनुत्रासपबुज्झनं विय अभीरुकभावसिद्धा धम्मतावसेनेवाति वेदितब्बा. सीहविजम्भितविजम्भनं अतिवेलं एकाकारेन ठपितानं सरीरावयवानं ¶ गमनादिकिरियासु योग्गभावापादनत्थं. तिक्खत्तुं सीहनादनदनं अप्पेसक्खमिगजातपरिहरणत्थं.
सेति ¶ अब्यावटभावेन पवत्तति एत्थाति सेय्या, चतुत्थज्झानमेव सेय्या चतुत्थज्झानसेय्या. किं पनेत्थ तं चतुत्थज्झानन्ति? आनापानचतुत्थज्झानं. ततो हि वुट्ठहित्वा विपस्सनं वड्ढेत्वा अनुक्कमेन अग्गमग्गं अधिगन्त्वा तथागतो जातोति. ‘‘तयिदं पदट्ठानं नाम, न सेय्या, तथापि यस्मा ‘चतुत्थज्झाना वुट्ठहित्वा समनन्तरं भगवा परिनिब्बायी’ति महापरिनिब्बाने (दी. नि. २.२१९) आगतं. तस्मा लोकियचतुत्थज्झानसमापत्ति एव तथागतसेय्या’’ति केचि. एवं सति परिनिब्बानकालिकाव तथागतसेय्याति आपज्जति; न च तथागतो लोकियचतुत्थज्झानसमापज्जनबहुलो विहासि. अग्गफलवसेन पवत्तं पनेत्थ चतुत्थज्झानं वेदितब्बं. तत्थ यथा सत्तानं निद्दुपगमलक्खणा सेय्या भवङ्गचित्तवसेन होति, सा च नेसं पठमं जातिसमन्वया येभुय्यवुत्तिका, एवं भगवतो अरियजातिसमन्वयं येभुय्यवुत्तिकं अग्गफलभूतं चतुत्थज्झानं तथागतसेय्याति वेदितब्बा. सीहसेय्या नाम सेट्ठसेय्याति आह ‘‘उत्तमसेय्या’’ति.
‘‘कालपरिच्छेदं कत्वा यथापरिच्छेदं उट्ठहिस्सामी’’ति एवं तदा मनसिकारस्स अकतत्ता पाळियं ‘‘उट्ठानसञ्ञं मनसिकरित्वा’’ति न वुत्तन्ति आह ‘‘उट्ठानसञ्ञन्ति पनेत्थ न वुत्त’’न्ति. तत्थ कारणमाह ‘‘गिलानसेय्या हेसा’’ति. सा हि चिरकालप्पवत्तिका होति.
विसुं विसुं रासिवसेन अनागन्त्वा एकज्झं पुञ्जवसेन आगतत्ता वुत्तं ‘‘सब्बापि ता’’ति. तेनाह ‘‘सत्तसता’’ति. विकारमत्तम्पीति वेदनाय असहनवसेन पवत्तनाकारमत्तम्पि. सुसम्मट्ठकञ्चनं वियाति सम्मट्ठसुसज्जितसुवण्णं विय.
धम्मालपनन्ति असङ्खारिकसमुप्पन्नसभावालपनं. समुल्लपितञ्हि आकारसमानवचनमेतं. नागो विय वाति पवत्ततीति नागवो. तस्स भावो नागवता. विभत्तिलोपेन हेस निद्देसो, महानागहत्थिसदिसतायाति अत्थो. ब्यत्तुपरिचरणट्ठेनाति ब्यत्तं उपरूपरि अत्तनो किरियाचरणेन. आजानीयोति सम्मापतितं दुक्खं सहन्तो ¶ अत्तना कातब्बकिरियं धीरो हुत्वा नित्थारको. कारणाकारणजाननेनाति निय्यानिकानिय्यानिककरणञातताय. तेनेवट्ठेनाति अप्पटिसमट्ठेनेव. ‘‘मुत्तो मोचेय्य’’न्तिआदि धुरवाहट्ठेन. निब्बिसेवनट्ठेनाति रागादिविसविगतभावेन.
अनियमिताणत्तीति अनुद्देसिकं आणापनं. सामञ्ञकतोपि समाधिसद्दो पकरणतो इध विसेसत्थोति आह ‘‘समाधिन्ति अरहत्तफलसमाधि’’न्ति. पटिप्पस्सद्धिवसेन सब्बकिलेसेहि सुट्ठु ¶ विमुत्तन्ति सुविमुत्तं. अभिनतं नाम आरम्मणे अभिमुखभावेन पवत्तिया. अपनतं अपगमनवसेन पवत्तिया, विमुखतायाति अत्थो. लोकियज्झानचित्तं विय विपस्सना विय च ससङ्खारेन सप्पयोगेन तदङ्गप्पहानविक्खम्भनपहानवसेन च विक्खम्भेत्वा न अधिगतं न ठपितं, किञ्चरहि किलेसानं सब्बसो छिन्नतायाति आह ‘‘छिन्नत्ता वतं फलसमाधिना समाहित’’न्ति. अतिक्कमितब्बन्ति आचारातिक्कमवसेन लङ्घितब्बं. सा पन लङ्घना आसादना घट्टनाति आह ‘‘घट्टेतब्ब’’न्ति.
पञ्चवेदा नाम – इरुवेदो, यजुवेदो, सामवेदो, आथब्बणवेदो, इतिहासो चाति एवं इतिहासपञ्चमानं वेदानं. ‘‘चर’’न्ति वचनविपल्लासेन वुत्तन्ति आह ‘‘चरन्ता’’ति, तपन्ताति अत्थो. हीनत्तरूपाति हीनाधिमुत्तिकताय निहीनचित्तसभावा. विमुत्तिकताय अभावतो निब्बानङ्गमा न होन्ति. अरहत्ताधिगमकम्मस्स अभब्बताय परिहीनत्था. अज्झोत्थटाति अभिभूता. तादिसेहेव सीलेहीति गोसीलादीहि. बद्धाति समादपेत्वा पवत्तनवसेन अनुबद्धा. लूखं तपन्ति अत्तकिलमथानुयोगं. तं पन एकदेसेन दस्सेन्तो ‘‘पञ्चातपतापन’’न्तिआदिमाह. ‘‘एवं पटिपन्नस्स मोक्खो नत्थि, एवं पटिपन्नस्स वट्टतो मुत्ति अत्थी’’ति वदन्ती सा अत्ततो सासनस्स निय्यानभावो कथितो नाम होतीति आह ‘‘सासनस्स निय्यानिकभावं कथेन्ती’’ति. आदिन्ति गाथाद्वयं.
सकलिकसुत्तवण्णना निट्ठिता.
९. पठमपज्जुन्नधीतुसुत्तवण्णना
३९. चातुमहाराजिकस्साति ¶ चातुमहाराजिककायिकस्स. धम्मो अनुबुद्धोति चतुसच्चधम्मो परिञ्ञेय्यादिभावस्स अनुरूपतो बुद्धो. पच्चक्खमेवाति परपत्तिया अहुत्वा अत्तपच्चक्खमेव कत्वा जानामि. धम्मं गरहन्ता नाम सद्ददोसवसेन वा अत्थदोसवसेन वा गरहेय्युन्ति तं दस्सेन्तो ‘‘हीनक्खर…पे… कोतिवा’’ति आह. सा पन ‘‘तेसं विगरहा दुम्मेधताय महानत्थावहावा’’ति दस्सेन्ती देवता आह ‘‘दुम्मेधा उपेन्ति रोरुव’’न्ति. विसुं होतीति अवीचिमहानिरयतो विसुं एव होति. खन्तियाति ञाणखन्तिया. उपसमेनाति रागादीनं सब्बसो वूपसमेन. तेनाह ‘‘रुच्चित्वा’’तिआदि.
पठमपज्जुन्नधीतुसुत्तवण्णना निट्ठिता.
१०. दुतियपज्जुन्नधीतुसुत्तवण्णना
४०. बुद्धञ्च ¶ धम्मञ्च नमस्समानाति बुद्धसुबुद्धतं धम्मसुधम्मतञ्च ञत्वा तदुभयं नमस्समाना. यस्मा बुद्धे च धम्मे च पसन्नो सङ्घे च पसन्नो एव होति तस्स सुप्पटिपत्तिया विजाननतो, तस्मा सो अत्थो गाथाय च-सद्दसङ्गहितोति दस्सेन्तो ‘‘च-सद्देन सङ्घञ्चा’’ति आह अत्थवतियोति लोकियलोकुत्तरअत्थसङ्गहिता लोकियकुसललोकुत्तरमग्गसङ्गण्हनतो. यं धम्मं सा अभासीति यं तुम्हाकं धम्मं पटिविज्झित्वा ठिता, सा महाकोकनदा अत्तनो बलानुरूपं अभासि. बहुनाति नानप्पकारेन. परियायेनाति कारणेन. तादिसोति तथारूपो तथापटिविद्धसच्चो अत्थधम्मादीसु कुसलो एकेकं पदम्पि उदाहरणहेतुनिगमनानि नीहरन्तो आचिक्खति देसेति पञ्ञपेति पठपेति विवरति विभजति उत्तानीकरोति. तेनाह ‘‘अयं भगवा’’तिआदि. एतेन अतिविय वित्थारक्खमो सुगतधम्मोति दस्सेति. परियापुटन्ति परिवत्तितं. एवं वित्थारक्खमं ¶ धम्मं यस्मा देवधीता ‘‘संखित्तमत्थं लपयिस्सामी’’ति अवोच, तस्मा वुत्तं ‘‘तस्सत्थ’’न्तिआदि.
दुतियपज्जुन्नधीतुसुत्तवण्णना निट्ठिता.
सतुल्लपकायिकवग्गवण्णना निट्ठिता.
५. आदित्तवग्गो
१. आदित्तसुत्तवण्णना
४१. सीसन्ति देसनापदेसो, देसनाय अञ्ञेसुपि वत्तब्बेसु कस्सचिदेव सीसभागेन अपदिसनं. तेनाह ‘‘रागादीही’’तिआदि. दानेनाति अत्तनो सन्तकस्स परेसं परिच्चजनेन. तं पन परिच्चजनं चेतनाय होतीति आह ‘‘दानचेतनाया’’ति दानपुञ्ञचेतनाति दानमया पुञ्ञचेतना दायकस्सेव होति तंसन्ततिपरियापन्नत्ता. नीहतभण्डकन्ति आदित्तगेहतो बहि निक्खामितं भण्डकं. एतन्ति ‘‘दिन्नं होती’’तिआदिवचनं. अदिन्नेति दानमुखे अनियुञ्जिते भोगे. ‘‘अन्तेना’’ति जीवितस्स अन्तो अधिप्पेतोति आह ‘‘मरणेना’’ति. ममाति परिग्गहितत्ता परिग्गहा, भोगा. तेपि केनचि आकारेन विनासं अनुपगता मरणेन पहीयन्ति ¶ नामाति वुत्तं ‘‘चोरादीनं वसेन अविनट्ठभोगे’’ति. सोभना अग्गभूता रूपादयो एत्थाति सग्गो, तं सग्गं.
आदित्तसुत्तवण्णना निट्ठिता.
२. किंददसुत्तवण्णना
४२. द्वे तीणि भत्तानि अभुत्वाति द्वे तयो वारे भत्तानि अभुञ्जित्वा. उट्ठातुं न सक्कोतीति उट्ठातुम्पि न सक्कोती, पगेव अञ्ञं सरीरेन कातब्बकिच्चं दुब्बलभावतो. दुब्बलोपि हुत्वाति भुञ्जनतो पुब्बे दुब्बलो हुत्वा बलसम्पन्नो होति. एवं ब्यतिरेकतो अन्वयतो च आहारस्स सरीरे बलवतं आह. यस्मा अन्नदो ¶ दायको पटिग्गाहकस्स बलदो होति, तस्मा सो आयतिं अत्तनो सरीरे बलदो अविनासवसेन बलस्स रक्खको च होति. तेनाह भगवा – ‘‘बलं खो पन दत्वा बलस्स भागी होती’’ति (अ. नि. ५.३७) सेसपदेसुपि एसेव नयो. सुरूपोपीति अभिरूपोपि. विरूपो होतीति बीभच्छरूपो कोपीनस्स अच्छन्नत्ता. इदञ्च यानन्ति सामञ्ञतो वुत्तं. उपाहनाति सरूपतो दस्सेति. अदुक्खप्पत्तो हुत्वा याति वत्तति एतेनाति यानन्ति छत्तादीनम्पि यानभावो वुत्तो. तेनाह ‘‘यानदो सुखदो होती’’ति. चक्खुदो नाम होति चक्खुना कातब्बकिच्चे सहकारीकारणभावतो दीपस्स.
‘‘सब्बेसंयेव बलादीनं दायको होती’’ति सङ्खेपतो वुत्तं अत्थं वित्थारतो दस्सेतुं ‘‘द्वे तयो गामे’’तिआदि वुत्तं. निसज्जादिवसेन पतिस्सयितब्बतो पतिस्सयो, विहारो. पक्खित्तं विय होति परिस्समस्स विनोदितत्ता. बहि विचरन्तस्साति पतिस्सयं अलभित्वा बहि विवटङ्गणे विचरन्तस्स. झायतीति झायन्तं होति, किलमतीति अत्थो. सीतुण्हादिविरोधिपच्चयवसेन ससन्ताने विसभागसन्तति, तब्बिपरियायतो सभागसन्तति वेदितब्बा. सुखं नाम दुक्खपच्चयपरिहारतो सुखपच्चयुप्पन्नतो च होति, तदुभयं पतिस्सयवसेन लभतीति दस्सेन्तो ‘‘बहि विचरन्तस्स पादे’’तिआदिमाह. धम्मपीतिसुखन्ति धम्मपच्चवेक्खणेन उप्पन्नपीतिसुखं. उपसमसुखन्ति किलेसानं वूपसमेन पवत्तसुखं. निवातं पिहितवातपानं पतिस्सयं पविसित्वा द्वारं पिधाय ठितस्स अन्धकारो होतीति वुत्तं ‘‘कूपे ओतिण्णो विय होती’’ति. तेनाह ‘‘मञ्चपीठादीनि न पञ्ञायन्ती’’ति. तयिदं बहिसमापन्नपरिस्समदोसेन, न च पतिस्सयदोसेन. तेनाह ‘‘मुहुत्त’’न्तिआदि.
न ¶ मरति एतेनाति अमरणं, निब्बानाधिगमादयो. तस्स दानं धम्मूपदेसो, तं देति. तेनाह ‘‘यो धम्मं अनुसासती’’ति. तयिदं धम्मानुसासनं कथं होतीति आह ‘‘अट्ठकथ’’न्तिआदि. अट्ठकथं कथेतीति अविवटपाठस्स पाळिया अत्थसंवण्णनं करोतीति अत्थो. अनधीतिनो पन पाळिं वाचेति. तत्थ तत्थ गतट्ठाने पुच्छितपञ्हं विस्सज्जेति, अयं ताव गन्थधुरो, पटिपत्तिवासधुरे पन कम्मट्ठानं आचिक्खति, उभयेसम्पि ¶ धम्मस्सवनं करोति. सब्बदानन्ति यथावुत्तआमिसदानं अभयदानं. धम्मदानन्ति धम्मदेसना. धम्मरतीति समथविपस्सनाधम्मे अभिरति. धम्मरसोति सद्धम्मसन्निस्सयं पीतिपामोज्जं.
किंददसुत्तवण्णना निट्ठिता.
३. अन्नसुत्तवण्णना
४३. पत्थेन्तीति पिहेन्ति. यत्थस्स उपगमनं लोके पाकटतरं अहोसि, ते उदाहरणवसेन दस्सेन्तो ‘‘चित्तगहपतिसीवलित्थेरादिके विया’’ति आह. अन्नन्ति अन्नसञ्ञितो चतुब्बिधोपि पच्चयो. सब्बेपि दायके एकज्झं गहेत्वा सामञ्ञतो एकवसेन ‘‘दायकमेवा’’ति वुत्तं, यथा चाह ‘‘को नाम सो यक्खो, यं अन्नं नाभिनन्दती’’ति? तत्थ यक्खोति सत्तो. सामञ्ञजोतना च नाम यस्मा पुथुअत्थविसया, तस्मा ‘‘ये नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा. तमेव अन्नं भजती’’ति वुत्तं. तत्थ म-कारो पदसन्धिकरो, ते एवाति अत्थो. दायकं अपरिच्चजनमेव अनुगच्छति चक्कं विय कुब्बरं.
अन्नसुत्तवण्णना निट्ठिता.
४. एकमूलसुत्तवण्णना
४४. पतिट्ठट्ठेन अविज्जासङ्खातं एकं मूलं एतिस्साति एकमूला. तं एकमूलं. यथा संयोजनीयेसु अस्सादानुपस्सनावसेन तण्हासमुप्पादो, एवं तण्हाभिभववसेन अनवबोधोति अविज्जा तण्हाय मूलं, तण्हा च अविज्जाय मूलं. अयञ्हि नयो उपनिस्सयतावसेन वुत्तो, सहजातवसेन चायं अञ्ञमञ्ञं मूलभावो पाकटोयेव. इध पन इमिस्सं गाथायं अधिप्पेता ‘‘एकमूल’’न्ति सा तण्हा. तत्थ या भवतण्हा, सा सस्सतदिट्ठिवसेन आवट्टति परिवत्तति, विभवतण्हा ¶ उच्छेददिट्ठिवसेन, एवं द्विरावट्टं. सहजातकोटियाति सहजातकोटियापि, पगेव सम्मुय्हं आपन्नस्स पन वत्तमानाय तण्हाय बलवभावेन मलीनता सिया. उपनिस्सयकोटियाति उपनिस्सयकोटियाव सहजातकोटिया असम्भवतो. पत्थरणट्ठानाति वित्थता हुत्वा पवत्तिट्ठानभूमि ¶ . तेनाह ‘‘तेसु सा पत्थरती’’ति. समुद्दनट्ठेन समुद्दो. उत्तरितुं असक्कुणेय्यताय पताय अलं परियत्तोति पातालो, अयं पन पातालो वियाति पातालो. तेनाह ‘‘अप्पतिट्ठट्ठेना’’ति. अगाधगम्भीरतायाति अत्थो.
एकमूलसुत्तवण्णना निट्ठिता.
५. अनोमसुत्तवण्णना
४५. अनोमनामन्ति अनूननामं. गुणनेमित्तिकानि एव हि भगवतो नामानि. गुणानञ्चस्स परिपुण्णताय अनूननामन्ति आह ‘‘सब्बगुणसमन्नागतत्ता’’तिआदि. अपिच तथा तेविज्जो, छळभिञ्ञोतिआदीनि नामानि अनोमनामानि न होन्ति परिच्छिन्नविसयत्ता, भगवतो पन सत्था, सब्बञ्ञू, सम्मासम्बुद्धोतिआदीनि नामानि अनोमनामानि नाम महाविसयत्ता अनूनभावतो. तेनाह ‘‘अवेकल्लनाम’’न्ति. खन्धन्तरादयोति खन्धविसेसादिके. ञाणेन याथावतो अरणीयट्ठेन अत्थे. अन्वयपञ्ञाधिगमायाति लोकुत्तरपञ्ञापटिलाभाय. पटिपदन्ति समथविपस्सनापटिपदं. किलेसकामानं वसेन अल्लीयितब्बट्ठेन कामा एव आलयो. अतीतकालेयेव कमनतं गहेत्वा वुत्तं ‘‘कममान’’न्ति. न एतरहि तदभावतोति आह ‘‘अतीतं पन उपादाय इदं वुत्त’’न्ति. महानुभावतादिना महन्तानं.
अनोमसुत्तवण्णना निट्ठिता.
६. अच्छरासुत्तवण्णना
४६. ‘‘अच्छरागणसङ्घुट्ठ’’न्ति गाथा देवपुत्तेन येनाधिप्पायेन गायिता, सो अनुपुब्बिकथाय विना न पञ्ञायतीति तं आगमनतो पट्ठाय ¶ कथेन्तो ‘‘अयं किर देवपुत्तो’’तिआदिमाह. तत्थ सासनेति इमस्सेव सत्थुसासने. कम्माकम्मन्ति कम्मविनिच्छयं. अत्थपुरेक्खारताय अप्पकिच्चताय च सल्लहुकवुत्तिको. सयनस्स कोट्ठासोति दिवसं पुरिमयामञ्च भावनानुयोगवसेन किलन्तकायस्स समस्सासनत्थं सेय्याय उपगमनभागो अनुञ्ञातो.
अब्भन्तरेति कुच्छियं भत्तस्स परित्तताय सत्थकवाताति तिक्खभावेन सत्थका विय कन्तनका वाता. धुरस्मिंयेवाति किलेसमारेन युद्धे एव. विमुत्तायतनसीसे ठत्वा धम्मं देसेन्तो वा. उपनिस्सयमन्दताय अपरिपक्कञाणताय आसवक्खयं अप्पत्तो कालं कत्वाति योजना. उपरि ठितन्ति परिक्खारभावेन दिब्बदुस्सूपरि ठितं. तथेव अट्ठासीति ताहि तथा वुत्तेपि ¶ यथा ततो पुब्बे, तथेव अट्ठासि. सुवण्णपट्टन्ति निब्बुद्धे पटिजिनित्वा लद्धब्बसुवण्णपट्टं. वीतिक्कमस्स अकतत्ता असम्भिन्नेनेव सीलेन. यस्मा तस्मिं सत्थु सन्तिकं आगच्छन्ते तापि तेन सद्धिं आगमंसु तस्मा ‘‘अच्छरासङ्घपरिवुतो’’ति वुत्तं.
सङ्घोसितन्ति सङ्गम्म घोसितं, तत्थ तत्थ अच्छरानं गीतसद्दवसेन घोसितं. पिसाचगणं कत्वा वदति अच्छन्दरागताय. नियामचित्ततायाति सम्मत्तनियामे निन्नचित्तताय. गरुभावेनाति तासं वसे अवत्तनतो गरुट्ठानभावेन. यात्राति निब्बानं पति यात्रा. तं पन वट्टतो निग्गमनं होतीति आह ‘‘कथं निग्गमनं भविस्सती’’ति.
अतिसल्लेखतेवाति अतिविय किलेसानं सल्लेखितवुत्तिको. अकताभिनिवेसस्साति भावनमननुयुत्तस्स अनारद्धविपस्सकस्स. कारकस्साति सुगतोवादकारकस्स सम्मापटिपज्जतो. सुञ्ञताविपस्सनन्ति सुञ्ञतादीपनं विपस्सनं दुच्चरिततण्हाय दूरीकरणेन एकविहारिताय. एको मग्गो अस्साति लोकुत्तरमग्गो एव अस्स अनागतो, पुब्बभागमग्गो पन कतपरिचयोति अत्थो.
कायवङ्कादीनन्ति कायदुच्चरितादीनं अभावतो समुच्छिन्दनेन अनुपलब्भनतो. नत्थि एत्थ भयं, अस्मिं वा अधिगते पुग्गलस्स नत्थि भयन्ति ¶ अभयं नाम. संसारकन्तारं अतिक्कमित्वा निब्बानसङ्खातं खेमं अमतट्ठानं गमने सुगतसारथिना सुसज्जितयानभावतो रथो अकूजनोति अट्ठङ्गिको मग्गोव अधिप्पेतो. धम्मतो अनपेतताय अपरापरुप्पत्तिया च धम्मचक्केहि.
ओत्तप्पम्पि गहितमेव अविनाभावा. अपालम्बोति अवस्सयो. परिवारोति परिक्खारो अभिसङ्खरणतो. मग्गस्स करणट्ठाने धम्मो तप्परियापन्ना सम्मादिट्ठि. अनिच्चादिवसेनाति अनिच्चानुपस्सनादिवसेन. सोधितेसु वज्झमानेसु. भूमिलद्धवट्टन्ति भूमिलद्धसङ्खातं वट्टं. तत्थ विपस्सनाय पवत्तिट्ठानभावतो पञ्चक्खन्धा भूमि नाम, वट्टमयकम्मभावतो तत्थ उप्पज्जनारहं किलेसजातं भूमिलद्धवट्टं. परिजानमानाति परिच्छिन्दनवसेन समतिक्कमवसेन जानमाना पटिविज्झन्ती.
कस्मा देवपुत्तो सोतापत्तिफलेयेव पतिट्ठासि, ननु च सा देसना भगवता चतुमग्गप्पधानभावेन पवत्तिताति आह ‘‘यथा ही’’तिआदि.
अच्छरासुत्तवण्णना निट्ठिता.
७. वनरोपसुत्तवण्णना
४७. केसन्ति ¶ सामिवसेन वुत्तकसद्दो ‘‘धम्मट्ठा सीलसम्पन्ना’’ति एत्थ पच्चत्तबहुवचनवसेन परिणामेतब्बो. अत्थवसेन हि विभत्तिविपरिणामो. के जनाति एत्थ वा वुत्तकेसद्दो सीहविलोकननयेन आनेत्वा योजेतब्बोति आह ‘‘के धम्मट्ठा, के सीलसम्पन्ना’’ति? पुच्छतीति इमिना तत्थ कारणमाह. फलादिसम्पत्तिया आरमन्ति एत्थ सत्ताति आरामो. आरामे रोपेन्ति निप्फादेन्तीति आरामरोपा. वनीयति छायासम्पत्तिया भजीयतीति वनं. तत्थ यं उपवनलक्खणं वनं, तं आरामग्गहणेनेव गहितन्ति तपोवनलक्खणं, तं दस्सेन्तो ‘‘सीमं परिक्खिपित्वा’’तिआदिमाह. विसमेति उदकचिक्खल्लेन विसमे पदेसे. पानीयं पिवन्ति एत्थाति पपा, तं पपं. उदकं पीयति एत्थाति वा पपा. तळाकादीति आदि-सद्देन मातिकं सङ्गण्हाति.
इममत्थं ¶ सन्धायाति इमिना कम्मप्पथप्पत्तं पटिक्खिपति. अत्तना कतञ्हि पुञ्ञं अनुस्सरतो तं आरब्भ बहुं पुञ्ञं पसवति, न पन यथा कतं पुञ्ञं सयमेव पवड्ढति. तस्मिं धम्मे ठितत्ताति तस्मिं आरामरोपनादिधम्मे पतिट्ठितत्ता. तेनपि सीलेन सम्पन्नत्ताति तेन यथावुत्तधम्मे कतसीले ठत्वा चिण्णेन तदञ्ञेनपि कायवाचसिकसंवरलक्खणेन सीलेन समन्नागतत्ता. दस कुसला धम्मा पूरेन्ति दुच्चरितपरिवज्जनतो. सेसं वुत्तनयमेव.
वनरोपसुत्तवण्णना निट्ठिता.
८. जेतवनसुत्तवण्णना
४८. एसितगुणत्ता एसियमानगुणत्ता च इसी, असेक्खा सेक्खकल्याणपुथुज्जना च. इसीनं सङ्घो इसिसङ्घो. इसिसङ्घेन निसेवितं. तेनाह ‘‘भिक्खुसङ्घनिसेवित’’न्ति.
तं कारेन्तस्स गन्धकुटिपासादकूटागारादिवसेन सिनिद्धसन्दच्छायरुक्खलतावसेन भूमिभागसम्पत्तिया च अनञ्ञसाधारणं अतिरमणीयं तं जेतवनं चित्तं तोसेति, तथा अरियानं निवासभावेनपीति आह ‘‘एवं पठमगाथाय जेतवनस्स वण्णं कथेत्वा’’ति. तेनाह भगवा – ‘‘यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति (ध. प. ९८; थेरगा. ९९१). अपचयगामिचेतना सत्तानं विसुद्धिं आवहति कम्मक्खयाय संवत्तनतोति आह ‘‘कम्मन्ति मग्गचेतना’’ति. चतुन्नं अरियसच्चानं विदितकरणट्ठेन किलेसानं विज्झनट्ठेन च विज्जा ¶ . मग्गपञ्ञा सम्मादिट्ठीति आह ‘‘विज्जाति मग्गपञ्ञा’’ति. समाधिपक्खिका धम्मा सम्मावायामसतिसमाधयो. यथा हि विज्जापि विज्जाभागिया, एवं समाधिपि समाधिपक्खिको. सीलं एतस्स अत्थीति सीलन्ति आह ‘‘सीले पतिट्ठितस्स जीवितं उत्तम’’न्ति. दिट्ठिसङ्कप्पाति सम्मादिट्ठिसङ्कप्पा. तत्थ सम्मासङ्कप्पस्स सम्मादिट्ठिया उपकारभावेन विज्जाभावो वुत्तो. तथा हि सो पञ्ञाक्खन्धसङ्गहितोति वुच्चति. यथा च सम्मासङ्कप्पादयो पञ्ञाक्खन्धसङ्गहिता, एवं वायामसतियो ¶ समाधिक्खन्धसङ्गहिताति आह ‘‘वायामसतिसमाधयो’’ति. धम्मोति हि इध समाधि अधिप्पेतो ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३; म. नि. ३.१९७; सं. नि. ५.३७८) विय. वाचाकम्मन्ताजीवाति सम्मावाचाकम्मन्ताजीवा. मग्गपरियापन्ना एव हेते सङ्गहिता. तेनाह ‘‘एतेन अट्ठङ्गिकमग्गेना’’ति.
उपायेन विधिना अरियमग्गो भावेतब्बो. तेनाह ‘‘समाधिपक्खियधम्म’’न्ति. सम्मासमाधिपक्खियं विपस्सनाधम्मञ्चेव मग्गधम्मञ्च. ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म. नि. ३.१३६) हि वचनतो सम्मादिट्ठिआदयो मग्गधम्मा सम्मासमाधिपरिक्खारा. विचिनेय्याति वीमंसेय्य, भावेय्याति अत्थो. तत्थाति हेतुम्हि भुम्मवचनं. अरियमग्गहेतुका हि सत्तानं विसुद्धि. तेनाह ‘‘तस्मिं अरियमग्गे विसुज्झती’’ति. पञ्चक्खन्धधम्मं विचिनेय्याति पच्चुप्पन्ने पञ्चक्खन्धे विपस्सेय्य. तेसु विपस्सियमानेसु विपस्सनाय उक्कंसगताय यदग्गेन दुक्खसच्चं परिञ्ञापटिवेधेन पटिविज्झीयति, तदग्गेन समुदयसच्चं पहानपटिवेधेन पटिविज्झीयति, निरोधसच्चं सच्छिकिरियापटिवेधेन, मग्गसच्चं भावनापटिवेधेन पटिविज्झीयतीति एवं तेसु चतूसु सच्चेसु विसुज्झतीति इमस्मिं पक्खे निमित्तत्थे एव भुम्मं, तेसु सच्चेसु पटिविज्झियमानेसूति अत्थो.
अवधारणवचनन्ति ववत्थापनवचनं, अवधारणन्ति अत्थो. ‘‘सारिपुत्तोवा’’ति च अवधारणं सावकेसु सारिपुत्तोव सेय्योति इममत्थं दीपेति तस्सेवुक्कंसभावतो. किलेसउपसमेनाति इमिना महाथेरस्स तादिसो किलेसवूपसमोति दस्सेति. तस्स सावकविसये पञ्ञाय पारमिप्पत्ति अहोसि. यदि एवं ‘‘योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति इदं तेसं बुद्धानं ञाणविसये पञ्ञापारमिप्पत्तानं वसेनेव वुत्तन्ति दट्ठब्बं. अवधारणम्पि विमुत्तिया नानत्ता तीहि विमुत्तीहि पारङ्गते सन्धायेतं वुत्तं. तेनाह – ‘‘पारं गतोति निब्बानं ¶ गतो’’तिआदि. न थेरेन उत्तरितरो नाम अत्थि लब्भति, लब्भति चे, एवमेव लब्भेय्याति अधिप्पायो.
जेतवनसुत्तवण्णना निट्ठिता.
९. मच्छरिसुत्तवण्णना
४९. मच्छरिनोति ¶ मच्छेरवन्तो मच्छेरसमङ्गिनोति आह ‘‘मच्छेरेन समन्नागता’’ति. मच्छेरं मच्छरियन्ति अत्थतो एकं. न वन्दतीति वन्दनमत्तम्पि न करोति, कुतो दानन्ति अधिप्पायो. उपट्ठानं कातुन्ति मधुरपटिसन्थारं करोतीति योजना. इदं ताव मुदुमच्छरियं न हदयं विय अत्तानं दस्सेन्तस्स मच्छरियन्ति कत्वा. किं तुय्हं पादा रुज्जन्ति ननु तुय्हंयेव आगतगमनेसु पादा रुज्जन्ति, किन्ते इमे छिन्दन्तीति अधिप्पायो. सामीचिम्पि न करोति कुतो दानन्ति अधिप्पायो. यथाकम्मं तंतंगतियो अरन्ति उपगच्छन्तीति अरिया, सत्ता. इमे पन कुच्छिता अरियाति कदरिया, थद्धमच्छरिनो. मच्छरियसदिसञ्हि कुच्छितं सब्बहीनं नत्थि सब्बगुणाभिभूतत्ता भोगसम्पत्तिआदिसब्बसम्पत्तीनं मूलभूतस्स दानस्स निसेधतो. इतिआदीहि वचनेहि. अत्तनो उपघातकोति मच्छरियानुयोगेन कुसलधम्मानं गतिसम्पत्तिया च विनासको.
पुञ्ञपापवसेन सम्परेतब्बतो उपगन्तब्बतो सम्परायो, परलोको. कामगुणरतीति कामगुणसन्निस्सयो अस्सादो. खिड्डाति कायिकखिड्डा वाचसिकखिड्डा चेतसिकखिड्डाति एवं तिविधा. एस विपाकोति चोळादीनं किच्छलाभोति एस एवरूपो विपाको. यमलोकन्ति परलोकं. उपपज्जरेति एत्थ इति-सद्दो पकारत्थो. तेन पाळियं वुत्तं निरयं तिरच्छानयोनिञ्च सङ्गण्हाति.
याचन्ति नाम अरिययाचनाय. वुत्तञ्हेतं ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (जा. १.७.५९). ये संविभजन्ति, ते वदञ्ञू नाम ञत्वा कत्तब्बकरणतो. विमानप्पभायाति निदस्सनमत्तं, उय्यानकप्परुक्खप्पभाहि देवतानं वत्थाभरणसरीरप्पभाहिपि सग्गे पकासेन्तियेव. पकासन्तीति वा पाकटा होन्ति, न अपायलोके विय अपाकटाति अत्थो. परसम्भतेसूति सयं सम्भतं अनापज्जित्वा परेहेव सम्भरितेसु सुखूपकरणेसु. तेनाह पाळियं ‘‘वसवत्तीव मोदरे’’ति, परनिम्मितभोगेसु वसवत्ती देवपुत्ता विय सुखसमङ्गिताय मोदन्तीति अत्थो. एवं वुत्तसम्परायोति एते सग्गाति एवं हेट्ठा ¶ वुत्तसम्परायो. उभिन्नन्ति एतेसं यथावुत्तानं उभिन्नं दुक्कटसुकटकम्मकारीनं. ततो चवित्वा ततो निरयसग्गादितो चवित्वा ¶ मनुस्सेसु निब्बत्तति. तेसु यो मच्छरी मनुस्सेसु निब्बत्तो, सो दलिद्दो हुत्वा पुब्बचरियवसेन मच्छरीयेव होन्तो दारादिभरणत्थं मच्छकच्छपादीनि हन्त्वा पुनपि निरये निब्बत्तो. इतरो सुद्धासयो समिद्धो हुत्वा पुब्बचरियावसेन पुनपि पुञ्ञानि कत्वा सग्गे निब्बत्तेय्य. तेनाह ‘‘पुन सम्परायेपि दुग्गतिसुगतियेव होती’’ति.
मच्छरिसुत्तवण्णना निट्ठिता.
१०. घटीकारसुत्तवण्णना
५०. ‘‘उपपन्नासे’’ति से-कारागमं कत्वा निद्देसो, ‘‘उपपन्ना’’इच्चेव अत्थोति आह ‘‘निब्बत्तिवसेन उपगता’’ति. अत्तनो सम्पत्तितो अविहानतो अविहा, तेसं ब्रह्मलोको अविहाब्रह्मलोको, तस्मिं. उपपत्तिसमनन्तरमेवाति पठमकोट्ठासे एव. अरहत्तफलविमुत्तियाति असेक्खविमुत्तिया. सेक्खविमुत्तिया पन अविहूपपत्तितो पगेव विमुत्ता. मानुसं देहं समतिक्कमन्ति चित्तुपक्किलेसपहानवसेनाति फलेन हेतुदस्सनमिदन्ति आह ‘‘मानुसं देहन्ति इध…पे… वुत्तानी’’ति. दिवि भवं दिब्बं, ब्रह्मत्तभावसञ्ञितं खन्धपञ्चकं. तत्थ संयोजनकोति वुत्तं ‘‘दिब्बं योगन्ति पञ्च उद्धम्भागियसंयोजनानी’’ति. इमस्साति देवपुत्तस्स. ‘‘हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति तेसं त्वं कुसलं सब्बावज्जप्पहानेन अनवज्जतं भासतीति कुसली वदेसि. अत्थेन सद्दस्स अभेदोपचारं कत्वा गम्भीरवचनं वुत्तन्ति आह ‘‘गम्भीरत्थ’’न्ति अत्थस्सेव गम्भीरतो, न सद्दस्स. समुच्छिन्नकामरागताय सब्बसो कामविसयप्पहानेन निरामिसब्रह्मचारी नाम अनागामी. निवासनट्ठानभूतो समानो एको गामो एतस्साति आह ‘‘एकगामवासी’’ति.
घटीकारसुत्तवण्णना निट्ठिता.
आदित्तवग्गवण्णना निट्ठिता.
६. जरावग्गो
१. जरासुत्तवण्णना
५१. हितस्स ¶ साधनतो साधु, यं किञ्चि अत्थजातं. तं पन अत्थकामेन लभितब्बतो उपसेवितब्बतो ¶ लद्धकं, कल्याणट्ठेन भद्दकन्ति वुच्चतीति आह ‘‘साधूति लद्धकं भद्दक’’न्ति. ‘‘सीलं याव जरा साधू’’ति वुत्तमत्थं ब्यतिरेकतो विभावेतुं ‘‘इमिना इदं दस्सेती’’ति वुत्तं. इदन्ति इदं अत्थजातं.
पतिट्ठिताति चित्तसन्ताने लद्धपतिट्ठा, केनचि असंहारिया. तेनाह ‘‘मग्गेन आगता’’ति. चित्तीकतट्ठादीहीति पूजनीयभावादीहि. वुत्तं हेतं पोराणट्ठकथायं. चित्तीकतन्ति रतनन्ति इदं रतनं नाम लोके चित्तीकतं वत्थूनं सहस्सग्घनतादिवसेन. येपि लोके चित्तीकता खत्तियपण्डित-चतुमहाराज-सक्क-सुयाम-महाब्रह्मादयो, तेसं चित्तीकतो तेहि सरणन्ति उपगन्तब्बतादिवसेन. रतिकरन्ति पीतिसुखावहं. झानरतिसुखेनाति दुविधेनपि झानरतिसुखेन. तुलेतुन्ति परिच्छिन्दितुं. गुणपारमिन्ति गुणानं उक्कंसपारमिं. दुल्लभो अनेकानि असङ्ख्येय्यानि अतिधावित्वापि लद्धुं असक्कुणेय्यत्ता. अनोमोति अनूनो परिपुण्णो. तत्थ विसेसतो अनोमसत्तपरिभोगतो तेहि ‘‘सम्मासम्बुद्धो भगवा’’ति अनुस्सरितब्बतोति आह ‘‘भगवा अनोमो सीलेना’’तिआदि.
अरियमग्गपञ्ञायेव इध अधिप्पेताति ‘‘इध पन दुल्लभपातुभावट्ठेन पञ्ञा ‘रतन’न्ति वुत्त’’न्ति आह. पुज्जफलनिब्बत्तनतो, अत्तनो सन्तानं पुनातीति च पुञ्ञचेतना पुञ्ञं, सा पन यस्स उप्पन्ना, तस्सेव आवेणिकताय अनञ्ञसाधारणत्ता केनचिपि अनाहटा, अट्ठकथायं पन ‘‘अरूपत्ता’’ति वुत्तं.
जरासुत्तवण्णना निट्ठिता.
२. अजरसासुत्तवण्णना
५२. अजीरणेनाति ¶ जिण्णभावानापज्जनेन. लक्खणवचनञ्चेतं अविनासप्पत्तिया. तेनाह ‘‘अविपत्तियाति अत्थो’’ति. निद्धमितब्बोति नीहरितब्बो.
अजरसासुत्तवण्णना निट्ठिता.
३. मित्तसुत्तवण्णना
५३. सह अत्थेन वत्ततीति सत्थो, भण्डमूलं गहेत्वा वाणिज्जवसेन देसन्तरादीसु विचरणकजनसमूहो. तेनाह ‘‘सद्धिंचरो’’ति, सहचरणकोति अत्थो. मित्तन्ति सिनेहयोगेन मित्तकिच्चयुत्तं ¶ . इधाधिप्पेतप्पकारं दस्सेतुं ‘‘रोगे उप्पन्ने’’तिआदि वुत्तं. तथारूपेति जिगुच्छनीये, दुत्तिकिच्छे वा. यथा असण्ठितानं सण्ठापनवसेन पवसतो पुरिसस्स भोगब्यसने नाथता, एवं पुत्तसिनेहवसेन पुत्तस्स मातुया अन्तोगेहे नाथताति वुत्तं ‘‘माता मित्तं सके घरे’’ति. अत्थजातस्साति उपट्ठितपयोजनस्साति अत्थोति आह ‘‘उप्पन्नकिच्चस्सा’’ति. सम्परायहितन्ति सम्पराये हितावहं.
मित्तसुत्तवण्णना निट्ठिता.
४. वत्थुसुत्तवण्णना
५४. पतिट्ठाति अवस्सयो. गुय्हस्साति गुहितब्बस्स रहस्सस्स. परमो सखा नाम अतिपियट्ठानताय.
वत्थुसुत्तवण्णना निट्ठिता.
५. पठमजनसुत्तवण्णना
५५. विधावतीति विविधं रूपं पधावति, यथाकामं पवत्ततीति अत्थो.
पठमजनसुत्तवण्णना निट्ठिता.
६. दुतियजनसुत्तवण्णना
५६. वट्टदुक्खतोति ¶ संसारदुक्खतो. संसारो हि किलेसकम्मविपाकानं अपरापरुप्पत्तिताय विधावति. तञ्च दुक्खं दुक्खमत्ताय नानाविधदुक्खरासिभावतो.
दुतियजनसुत्तवण्णना निट्ठिता.
७. ततियजनसुत्तवण्णना
५७. निप्फत्तीति इट्ठानिट्ठविपाकानं निप्फज्जनतो निप्फत्ति. ततो एव अवस्सयो, निप्फत्तितविपाकस्स अवस्सयो अधिट्ठानं कारणन्ति अत्थो.
ततियजनसुत्तवण्णना निट्ठिता.
८. उप्पथसुत्तवण्णना
५८. अमग्गोति ¶ न मग्गो अनुपायो. रत्तिन्दिवक्खयोति तत्थ वयक्खणस्स पाकटभावतो. वुत्तक्खणोपि हि सयं खीयतेव. सेसं बाहिरमलं वत्थसरीरादिभूतं. तथा हि ‘‘भस्मखारादीहि धोवित्वा सक्का सोधेतु’’न्ति वुत्तं. दुट्ठोति दूसितो सत्तसन्तानो न सक्का सुद्धो नाम कातुं अब्भन्तरमलीनभावापादनतो. इत्थियन्ति ब्रह्मचरियस्स अन्तरायकरायपि. पजाति सत्तकायो सज्जति सङ्गं करोति याथावतो आदीनवं अपस्सन्तो. इन्द्रियसंवरादि किलेसानं तापनतो तपो, तेनाह ‘‘सब्बापी’’तिआदि.
उप्पथसुत्तवण्णना निट्ठिता.
९. दुतियसुत्तवण्णना
५९. किस्साति ¶ भुम्मत्थे सामिवचनन्ति आह ‘‘किस्मिं अभिरतो’’ति. सद्धा नाम अनवज्जसभावा, तस्मा लोकियलोकुत्तरहितसुखावहाति आह ‘‘सुगतिञ्चेव निब्बानञ्च गच्छन्तस्स दुतियिका’’ति. अनुसासति हितचरियाय परिणायिकभावतो.
दुतियसुत्तवण्णना निट्ठिता.
१०. कविसुत्तवण्णना
६०. गायत्तिआदिकोति छब्बीसतिया छन्देसु गायत्तिआदिको उक्कतिपरियोसानो छन्दो गाथानं निदानं समुट्ठानं ‘‘समुट्ठहति एतेना’’ति कत्वा. तेहि पन अनुट्ठुभादिको होतीति आह ‘‘छन्दो गाथानं निदान’’न्ति. पुब्बपट्ठापनगाथाति धम्मकथाय आदितो आरोचनभावजाननत्थं सतिजननं विय पवत्तितगाथा. अक्खरञ्हि पदं जनेतीति यस्मा अक्खरसमुदायो पदं, पदसमुदायो गाथा, समुदायो च समुदायीहि ब्यञ्जीयति तंपवत्तनतो, तस्मा ब्यञ्जनभावे ठितं अक्खरं, तंसमुदायो पदं, पदं तं वियञ्जेता जनेता विय होतीति ‘‘अक्खरञ्हि पदं जनेती’’ति वुत्तं. अक्खरं हि उच्चारितविद्धंसिताय तंतंखणमत्तावट्ठायीपि परतो पवत्तिया मनोविञ्ञाणवीथिया सङ्कलनवसेन एकज्झं कत्वा पदभावेन गय्हमानं यथासङ्केतमत्थं ब्यञ्जेति. पदं गाथं जनेतीति एत्थापि एसेव नयो. गाथा अत्थं पकासेतीति गाथासञ्ञितो पदसमुदायो किरियाकारकसम्बन्धवसेन सम्बन्धितो कत्तुअधिप्पायानुरूपं आलोचितविलोचितं संहितं अत्थं विभावेति. समुद्दादिपण्णत्तिनिस्सिता वोहारसन्निस्सयेनेव ¶ पवत्ततीति कत्वा. तेनाह ‘‘गाथा आरभन्तो’’तिआदि. आसयोति अवस्सयोति आह ‘‘पतिट्ठा’’ति कवितोति विचित्तकथीआदितो.
कविसुत्तवण्णना निट्ठिता.
जरावग्गवण्णना निट्ठिता.
७. अद्धवग्गो
१. नामसुत्तवण्णना
६१. नामन्ति ¶ सामञ्ञनामादिभेदं नामं. सब्बन्ति सब्बं पञ्ञत्तिपथं सब्बं ञेय्यपवत्तिपथं. अद्धभवीति कामं पाळियं अतीतकालनिद्देसो कतो, तं पन लक्खणमत्तं. अभिभवति अनुपततीति एतेन अभिभवो अनुपतनं पवत्ति एवाति दस्सेति. तं पनस्स अभिभवनं अप्पविसये अनामसित्वा महाविसयानं वसेन दस्सेन्तो ‘‘ओपपातिकेन वा’’तिआदिमाह. तस्स नामं होतीति तस्स रुक्खपासाणादिकस्स अनामकोइच्चेव समञ्ञा होति, तथा नं सञ्जानन्तीति अत्थो.
नामसुत्तवण्णना निट्ठिता.
२. चित्तसुत्तवण्णना
६२. ये चित्तस्स वसं गच्छन्तीति ये अपरिञ्ञातवत्थुका, तेसंयेव. अनवसेसपरियादानन्ति अनवसेसग्गहणं. न हि परिञ्ञातक्खन्धा पहीनकिलेसा चित्तस्स वसं गच्छन्ति, तं अत्तनो वसे वत्तेन्ति.
चित्तसुत्तवण्णना निट्ठिता.
३. तण्हासुत्तवण्णना
६३. ततिये ¶ ‘‘सब्बेव वसमन्वगू’’ति ये तण्हाय वसं गच्छन्ति, तेसं एव अनवसेसपरियादानन्ति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिस्सति.
तण्हासुत्तवण्णना निट्ठिता.
४. संयोजनसुत्तवण्णना
६४. किं ¶ सु संयोजनोति सूति निपातमत्तन्ति आह ‘‘किं-संयोजनो’’ति? विचरन्ति एतेहीति विचारणा, पादा. बहुवचने हि वत्तब्बे एकवचनं कतं. तस्साति लोकस्स.
संयोजनसुत्तवण्णना निट्ठिता.
५. बन्धनसुत्तवण्णना
६५. चतुत्थे आगतअत्थो एव अनन्तरेपि वुत्तो, ब्यञ्जनमेव नानन्ति आह ‘‘पञ्चमेपि एसेव नयो’’ति.
बन्धनसुत्तवण्णना निट्ठिता.
६. अत्तहतसुत्तवण्णना
६६. ‘‘केनस्सुब्भाहतो’’ति पाठोति अधिप्पायेन ‘‘सु-कारो निपातमत्त’’न्ति आह, ‘‘केनस्सब्भाहतो’’ति पन पाठे उ-कारलोपेन पदसन्धि. इच्छाधूपायितोति असम्पत्तविसयिच्छालक्खणाय तण्हाय सन्तापितो दड्ढो. तेनाह ‘‘इच्छाय आदित्तो’’ति.
अत्तहतसुत्तवण्णना निट्ठिता.
७. उड्डितसुत्तवण्णना
६७. उल्लङ्घितोति उब्बन्धित्वा लङ्घितो. सद्दादीसूति सद्दादिनागदन्तेसु सोतादीनि उड्डितानि तण्हारज्जुना दळ्हबन्धनेन बद्धत्ता तदनतिवत्तनतो. लोकोति आयतनलोको. तथा अत्थयोजनाय कतत्ता खन्धादिलोकवसेनपि योजना कातब्बा. न दूरं ¶ अनन्तरभवकत्ता. चुतिचित्तअन्तरितत्ता ¶ एकचित्तन्तरभवस्स कम्मस्स अबुज्झनं, एवं सन्ते कस्मा सत्ता न बुज्झन्तीति आह ‘‘बलवतिया’’तिआदि.
उड्डितसुत्तवण्णना निट्ठिता.
८. पिहितसुत्तवण्णना
६८. पञ्होति ञातुं इच्छितो अत्थो. पुच्छितोति सत्तमसुत्ते गाथाय पुरिमद्धं पच्छिमद्धं, पच्छिमं पुरिमं कत्वा अट्ठमसुत्ते देवताय पुच्छितत्ता वुत्तं ‘‘हेट्ठुपरियायवसेन पुच्छितो’’ति. पुच्छानुरूपं विस्सज्जनन्ति अवुत्तम्पि सिद्धमेतन्ति अनाहटं.
पिहितसुत्तवण्णना निट्ठिता.
९. इच्छासुत्तवण्णना
६९. नवमे विनयायाति विनयेन. करणत्थे हि इदं सम्पदानवचनं. किस्सस्सूति किस्स, सु-कारो निपातमत्तं. सब्बं छिन्दति बन्धनन्ति सब्बं दसविधम्पि संयोजनं समुच्छिन्दति. न हि तं किञ्चि किलेसबन्धनं अत्थि, यं असमुच्छिन्नं हुत्वा ठितं अस्सा तण्हाय समुच्छिन्नाय. स्वायमत्थो सुविञ्ञेय्योति आह ‘‘सब्बं उत्तानमेवा’’ति.
इच्छासुत्तवण्णना निट्ठिता.
१०. लोकसुत्तवण्णना
७०. किस्मिन्ति किस्मिं सति? तस्स पन सन्तभावो उप्पत्तिवसेनेवाति आह ‘‘किस्मिं उप्पन्ने’’ति? लोको उप्पन्नोति वुच्चति अनुपादानत्ता लोकसमञ्ञाय. छसूति एत्थापि एसेव नयो सन्थवन्ति अधिकसिनेहं ¶ करोति अधिकसिनेहवत्थुभावतो अज्झत्तिकायतनानं. उपादायाति पुब्बकालकिरिया अपरकालकिरियं अपेक्खतीति वचनसेसवसेन किरियापदं गहितं ‘‘पवत्तती’’ति. किं पन पवत्तति? लोको, लोकसमञ्ञाति अत्थो. छसूति इदं निमित्तत्थे भुम्मं. छळायतननिमित्तञ्हि सब्बदुक्खं. अयन्ति सत्तलोको. उप्पन्नो नाम होति छळायतनं नाम मूलं सब्बदुक्खानन्ति कत्वा. बाहिरेसु आयतनेसु सन्थवं करोति विसेसतो रूपादीनं तण्हावत्थुकत्ता. यस्मा चक्खादीनं सन्तप्पनवसेन ¶ रूपादीनं परिग्गहितत्ता लोकस्स निसेविताय संवत्तति, तस्मा वुत्तं ‘‘छन्नं…पे… विहञ्ञती’’ति.
लोकसुत्तवण्णना निट्ठिता.
अद्धवग्गवण्णना निट्ठिता.
८. छेत्वावग्गो
१. छेत्वासुत्तवण्णना
७१. वधित्वाति हन्त्वा विनासेत्वा. अपरिदय्हमानत्ताति अपीळियमानत्ता. विनट्ठदोमनस्सत्ता न सोचति चेतोदुक्खदुक्खाभावतो. विसं नाम दुक्खं अनिट्ठभावतो, तस्स मूलकारणं कोधो अनिट्ठफलत्ताति आह ‘‘विसमूलस्साति दुक्खविपाकस्सा’’ति. अक्कुट्ठस्साति अक्कोसापराधस्स. अक्कोसपहारत्थसम्बन्धेन हि ‘‘कुद्धस्सा’’ति उपयोगत्थे सम्पदानवचनं. सुखं उप्पज्जति कोधं नस्सति. सुखुप्पत्तिं सन्धाय एस कोधो ‘‘मधुरग्गो’’ति वुत्तो, सुखावसानोति अत्थो.
छेत्वासुत्तवण्णना निट्ठिता.
२. रथसुत्तवण्णना
७२. पञ्ञाणन्ति लक्खणं सल्लक्खणूपायो. दिस्वाति दस्सनहेतु. ‘‘चोळरञ्ञो रट्ठं चोळरट्ठ’’न्ति एवं रट्ठं रञ्ञा पञ्ञायति.
रथसुत्तवण्णना निट्ठिता.
३. वित्तसुत्तवण्णना
७३. सद्धायाति ¶ सद्धाहेतु. कुलसम्पदाति खत्तियादिसम्पत्तियो. सब्बलोकियलोकुत्तरवित्तपटिलाभहेतुतो सद्धावित्तमेव. हेट्ठा तिण्णं द्वारानं वसेन उप्पन्नकस्स सब्बस्सपि अनवज्जधम्मस्स सङ्गण्हनतो ‘‘धम्मोति दसकुसलकम्मपथो’’ति वुत्तं. असंकिलिट्ठसुखन्ति. निरामिसं ¶ सुखं. तमेव सामिसं उपनिधाय सम्भावेन्तो आह ‘‘असंकिलिट्ठ’’न्ति. असेचनकभावेन अभिरुचिजननतो पियाकिच्छकरणतो बहुं सुचिरम्पि कालं आसेवन्तस्स अदोसावहतो सच्चमेव मधुरतरं. न हि तं पिवितब्बतो सादितब्बतो अनुभवितब्बतो रसोति वत्तब्बतं अरहति. इदानि तस्स किच्चसम्पत्तिअत्थेहिपि महारहतं दस्सेतुं ‘‘सच्चस्मिं ही’’तिआदि वुत्तं. तत्थ नदीनिवत्तनं महाकप्पिनवत्थुआदीहि (ध. प. अट्ठ. १.महाकप्पिनत्थेरवत्थु; अ. नि. अट्ठ. १.१.२३१; थेरगा. अट्ठ. २.महाकप्पिनत्थेरगाथावण्णना) दीपेतब्बं, इतरानि कण्हदीपायनजातक- (जा. १.१०.६२ आदयो) सुतसोम- (जा. २.२१.३७१ आदयो) मच्छजातकेहि (जा. १.१.३४, ७५; १.२.१३१ आदयो) दीपेतब्बानि. निम्मद्देन्ति अभिभवन्ति. मधुरतरन्ति सुन्दरतरं सेट्ठेसूति अत्थो. पञ्ञाजीवीति पञ्ञाय जीवनसीलोति पञ्ञाजीवी, पञ्ञापुब्बङ्गमचरियोति अत्थो. पञ्ञाजीवीति च पञ्ञावसेन इरियति वत्तति जीवितं पवत्तेतीति अत्थोति दस्सेन्तो ‘‘यो पञ्ञाजीवी’’तिआदिमाह. ‘‘जीवत’’न्ति केचि पठन्ति, जीवन्तानं पञ्ञाजीविं सेट्ठमाहूति अत्थो.
वित्तसुत्तवण्णना निट्ठिता.
४. वुट्ठिसुत्तवण्णना
७४. उप्पतन्तानन्ति पथविं भिन्दित्वा उट्ठहन्तानं. ‘‘सेट्ठ’’न्ति वुच्चमानत्ता ‘‘सत्तविध’’न्ति वुत्तं, इतरेसं वा तदनुलोमतो. खेमो होति दुब्भिक्खुपद्दवाभावतो. तेनाह ‘‘सुभिक्खो’’ति. निपतन्तानन्ति अधोमुखं पवत्तन्तानं. पवजमानानन्ति वजनसीलानं. ते पन यस्मा जङ्गमा नाम होन्ति, न रुक्खादयो विय थावरा, तस्मा आह ‘‘जङ्गमान’’न्ति. गावोति धेनुयो. तेन महिंसादिकानम्पि सङ्गहो दट्ठब्बो. वदन्तानन्ति उप्पन्नं अत्थं वदन्तानं.
अत्तनो ¶ खन्तियाति अत्तनो खन्तिया रुचिया गहितभावेन. इतरा देवता तस्सा विस्सज्जने अपरितुस्समाना आह. याव पधंसीति गुणधंसी सत्थुदेसनाय लद्धब्बगुणनासनतो. पगब्बाति पागब्बियेन समन्नागता, यथा वचीपागब्बियेन अखरा, तथा वाचाय भवितब्बं. मुखराति मुखखरा. दसबलं पुच्छि सण्हं सुखुमं रतनत्तयसंहितं अत्थं सोतुकामा. अस्सा देवताय विस्सज्जेन्तो अज्झासयानुरूपं. उप्पतमानाति उप्पतन्ती समुग्घाटेति ओधिसो. वट्टमूलकमहाअविज्जाति तस्सा आदीनवदस्सनत्थं भूतकथनविसेसनं. ओसीदन्तानन्ति पटिपक्खवसेन अधो सीदन्तानं, उस्सादयमानानन्ति अत्थो. पुञ्ञक्खेत्तभूतोति इदं ‘‘पदसा चरमानान’’न्ति ¶ पदस्स अत्थविवरणवसेन भूतकथनविसेसनं. यादिसो पुत्तो वा होतूति इदं पुरिमपदे देवताय पुत्तगहणस्स कतत्ता वुत्तं.
वुट्ठिसुत्तवण्णना निट्ठिता.
५. भीतासुत्तवण्णना
७५. किं सूध भीताति एत्थ सु-इधाति निपातमत्तन्ति आह ‘‘किं भीता’’ति? मग्गो च नेकायतनप्पवुत्तोति अनेककारणं नानाविधाधिगमोकासं कत्वा पवुत्तो कथितो. तेनाह ‘‘अट्ठतिंसारम्मणवसेना’’तिआदि. एवं सन्तेति एवं सब्बसाधारणानेकायतनेहि निब्बानगामिमग्गस्स तुम्हेहि पवेदितत्ता लब्भमाने खेमे मग्गे किं भीतायं जनता उप्पथभूता विपरीतदिट्ठितो गण्हीति अत्थो? एवं देवता यथिच्छाय पुरिमद्धेन अत्तना यथाचिन्तितमत्थं सत्थु पवेदिता, पच्छिमद्धेन अत्तनो संसयं पुच्छति. बहुपञ्ञाति पुथुपञ्ञ. उस्सन्नपञ्ञाति अधिकपञ्ञा. ठपेत्वाति संयमेत्वा. संविभागीति आहारपरिभोगे सम्मदेव विभजनसीलो. तेनाह ‘‘अच्छराया’’तिआदि. वुत्तत्थमेव हेट्ठा.
मनेनाति मनोगहणेन. पुब्बसुद्धिअङ्गन्ति पुब्बभागसुद्धिभूतं अङ्गं. चतूसूति वुत्तअङ्गपरियापन्नं. यञ्ञउपक्खरोति दानस्स साधनं. एतेसु धम्मेसूति ¶ एतेसु सद्धादिगुणेसु. यथा हि सद्धो पच्चयं पच्चुपट्ठपेत्वा वत्थुपरिच्चागस्स विसेसपच्चयो कम्मफलस्स परलोकस्स च पच्चक्खतो विय पत्तियायनतो, एवं मुदुहदयो. मुदुहदयो हि अनुदयं पत्वा यं किञ्चि अत्तनो सन्तकं परेसं देति. यो च संविभागसीलो, सो अप्पकस्मिम्पि अत्तनो सन्तके परेहि साधारणभोगी होति. वदञ्ञू वदानियताय यागिनोव युत्तं युत्तकालं ञत्वा अत्थिकानं मनोरथं पूरेतीति वुत्तं ‘‘इति…पे… चतूसूति आहा’’ति.
वाचन्तिआदीनि तीणि अङ्गानि तिविधसीलसम्पत्तिदीपनतो. सम्पन्नसीलो हि परलोकं न भासेय्य. सद्धो एकं अङ्गं पयोगासयसुद्धिदीपनतो. सुद्धासयस्स सम्मापयोगे ठितस्स कथं परलोकतो भयन्ति. दुकवसेन चतुरङ्गयोजना दुकनयो. एतेसु चतूसु धम्मेसु ठितोति एतेसु यथावुत्तदुकसङ्गहेसु चतूसु गुणेसु पतिट्ठितो.
भीतासुत्तवण्णना निट्ठिता.
६. नजीरतिसुत्तवण्णना
७६. नामगोत्तन्ति ¶ तिस्सो कस्सपो गोतमोति एवरूपं नामञ्च गोत्तञ्च. निदस्सनमत्तमेतं, तस्मा सब्बस्स पञ्ञत्तिया लक्खणवचनन्ति दट्ठब्बं. न जीरतीति असभावधम्मत्ता उप्पादवयाभावतो जरं न पापुणाति. तेनाह ‘‘जीरणसभावो न होती’’ति. यस्मा समञ्ञाभावतो कालन्तरेपि तं समञ्ञायतेव, तस्मा ‘‘अतीतबुद्धानं…पे… न जीरतीति वुच्चती’’ति आह.
आलसियन्ति अलसभावो दळ्हकोसज्जं. तेनाह ‘‘येना’’तिआदि. ठितिन्ति ब्यापारं. निद्दावसेन पमज्जनं कत्तब्बस्स अकरणं. किलेसवसेन पमज्जनं अकत्तब्बस्स करणम्पि. कम्मसमयेति कम्मं कातुं युत्तकाले. कम्मकरणवीरियाभावोति तंकम्मकिरियसमुट्ठापकवीरियाभावो. सो पन अत्थतो वीरियपटिपक्खो अकुसलचित्तुप्पादो, न वीरियस्स अभावमत्तं. सीलसञ्ञमाभावो दुस्सील्यं. विस्सट्ठाचारता नाम अनाचारो. सोप्पबहुलताति निद्दालुता ¶ . यतो गहणहत्थोपि न किलासुपि पुरिसो निद्दाय अभिभुय्यति. तेनाह ‘‘ताया’’तिआदि. अतिच्छातादीनीति आदि-सद्देन अभिभुय्यतादिं सङ्गण्हाति. आगन्तुकालसियं न पुब्बे वुत्तआलस्यं विय पकतिसिद्धं. ‘‘ते छिद्दे’’ति पाळियं लिङ्गविपल्लासेन वुत्तन्ति आह ‘‘तानि छ छिद्दानी’’ति. कुसलचित्तप्पवत्तिया अनोकासभावतो छिद्दानि. तेनाह भगवा – ‘‘यत्थ वित्तं न तिट्ठती’’ति. सब्बाकारेन लेसमत्तं असेसेत्वाति अधिप्पायो.
नजीरतिसुत्तवण्णना निट्ठिता.
७. इस्सरियसुत्तवण्णना
७७. सत्थस्स मलन्ति सत्थमलं, येन सत्थं मलीनं होति, सत्थमलग्गहणेन चेत्थ मलीनं सत्थमेव गहितन्ति आह ‘‘मलग्गहितसत्थ’’न्ति. आणापवत्तनन्ति अप्पके वा महन्ते वा यत्थ कत्थचि अत्तनो आणाय पवत्तनवसेन वसनं इस्सरियत्तमिच्छन्ति. मणिरतनम्पि विस्सज्जनीयपक्खिकत्ता उत्तमं भण्डं नाम न होति, इत्थी पन परिच्चत्तकुलाचारित्थिकायपि अनिस्सज्जनीयताय उत्तमभण्डं नाम. तेनाह ‘‘इत्थी भण्डानमुत्तम’’न्ति. तेसं तेसञ्हि पुरिसाजानीयानं उप्पत्तिट्ठानताय उत्तमरतनाकरत्ता इत्थी भण्डानमुत्तमं. मलग्गहितसत्थसदिसो अवबोधकिच्चविबन्धनतो. सत्थमलं विय सत्थस्स पञ्ञासत्थस्स गुणाभावकरणतो पञ्ञासत्थमलं ¶ . अब्बु वुच्चति उपद्दवं, तं देतीति अब्बुदं, विनासकारणं. ननु हरणं समणस्स अयुत्तन्ति? युत्तं. तस्स अन्वयतो ब्यतिरेकतो च युत्ततं दस्सेन्तो ‘‘सलाकभत्तादीनी’’तिआदिमाह.
इस्सरियसुत्तवण्णना निट्ठिता.
८. कामसुत्तवण्णना
७८. ‘‘अत्तकामो’’ति ¶ पाळियं वुत्तत्ता आह ‘‘ठपेत्वा सब्बबोधिसत्ते’’ति. ते हि सब्बसो परत्थाय एव पटिपज्जमाना महाकारुणिका परत्थकामा, अत्थकामा नाम न होन्ति, या च तेसं अत्तत्थावहा पटिपत्ति, सापि यावदेव परत्था एवाति. वुत्तं पोराणट्ठकथायं. यस्मा बोधिसत्ता परहितपटिपत्तिया पारमियो पूरेन्ता तथारूपं कारणं पत्वा अत्तानं परेसं परिच्चजन्ति पञ्ञापारमिया परिपूरणतो, तस्मा इधापि ‘‘सब्बबोधिसत्ते ठपेत्वायेवाति वुत्त’’न्ति आह. कल्याणन्ति भद्दकं. वाचाय अधिप्पेतत्ता आह ‘‘सण्हं मुदुक’’न्ति. पापिकन्ति लामकं निहीनं. तं पन फरुसं वाचन्ति सरूपतो दस्सेति.
कामसुत्तवण्णना निट्ठिता.
९. पाथेय्यसुत्तवण्णना
७९. सद्धा बन्धति पाथेय्यन्ति सद्धा नाम सत्तस्स मरणवसेन महापथं संवजतो महाकन्तारं पटिपज्जतो महाविदुग्गं पक्खन्दतो पाथेय्यपुटं बन्धति सम्बलं सज्जेति. कथन्ति आह ‘‘सद्धं उप्पादेत्वा’’तिआदि. एतं वुत्तन्ति ‘‘सद्धा बन्धति पाथेय्य’’न्ति एतं गाथापदं वुत्तं भगवता. सिरीति कतपुञ्ञेहि सेवीयति तेहि पटिलभीयतीति सिरी. इस्सरियं विभवो. आसयितब्बतो आसयो, वसनट्ठानं निकेतन्ति अत्थो. परिकड्ढतीति इच्छावसिकं पुग्गलं तत्थ तत्थ उपकड्ढति.
पाथेय्यसुत्तवण्णना निट्ठिता.
१०. पज्जोतसुत्तवण्णना
८०. तं तं समविसमं पज्जोततीति पज्जोतो. पदीपो अन्धकारं विधमित्वा पच्चक्खतो रूपगतं दस्सेति, एवं पञ्ञापज्जोतो अविज्जन्धकारं विधमित्वा धम्मानं परमत्थभूतं ¶ रूपं दस्सेति. जागरब्राह्मणो वियाति जागरखीणासवब्राह्मणो विय. सो हि सतिपञ्ञावेपुल्लप्पत्तिया सब्बदापि जागरो होति. गावोति गोजातियो. इदं ¶ गुन्नं गोणानञ्च सामञ्ञतो गहणं. कम्मेति करणत्थे भुम्मवचनं. जीवनं जीवो, सह जीवेनाति सजीविनो. तेनाह ‘‘कम्मेन सह जीवन्तान’’न्ति, कसिवाणिज्जादिकम्मं कत्वा जीवन्तानन्ति अत्थो. गोमण्डलेहि सद्धिन्ति गोगणेन सह. न तेन विना कसिकम्मादीनि उप्पज्जन्ति, गोरससिद्धिया चेव कसनभारवहनसिद्धिया च कसिकम्मएकच्चवाणिज्जकम्मादीनि इज्झन्ति. सत्तकायस्साति आहारुपजीविनो सत्तकायस्स कसितो अञ्ञथा जीविकं कप्पेन्तस्सपि कसिजीवितवुत्तिया मूलकारणं फलनिप्फत्तिनिमित्तत्ता तस्स. इरियापथो च इरियनकिरियानं पवत्तनुपायो. ‘‘सीतन्ति नङ्गलसीतकम्म’’न्ति वदन्ति.
पज्जोतसुत्तवण्णना निट्ठिता.
११. अरणसुत्तवण्णना
८१. रणन्ति कन्दन्ति एतेहीति रणा, रागादयो. तेहि अभिभूतताय हि सत्ता नानप्पकारं कन्दन्ति परिदेवन्ति. ते पन सब्बसो नत्थि एतेसं रणाति अरणा. निक्किलेसा खीणासवा. वुसितवासोति वुसितब्रह्मचरियवासो. भोजिस्सियन्ति भुजिस्सभावो. तेनाह ‘‘अदासभावो’’ति. समणाति समितपापसमणाति आह ‘‘खीणासवसमणा’’ति. पुथुज्जनकल्याणकाले लोकियपरिञ्ञाय, सेक्खा पुब्बभागे लोकियपरिञ्ञाय, पच्चवेक्खणे लोकियलोकुत्तराय परिञ्ञाय परिञ्ञेय्यं तेभूमकं खन्धपञ्चकं परिजानन्ति परिच्छिज्जन्ति. खीणासवा पन परिञ्ञातपरिञ्ञेय्या होन्ति. तथा हि ते सामी हुत्वा परिभुञ्जन्ति. वन्दन्ति नं पतिट्ठितन्ति वुत्तं, वन्दनीयभावो च सीलसम्पन्नतायाति आह ‘‘पतिट्ठितन्ति सीले पतिट्ठित’’न्ति. इधाति इमस्मिं लोके. खत्तियाति लक्खणवचनन्ति आह ‘‘न केवलं खत्तियावा’’तिआदि.
अरणसुत्तवण्णना निट्ठिता.
छेत्वावग्गवण्णना निट्ठिता.
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
देवतासंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.