📜
६. ब्रह्मसंयुत्तं
१. पठमवग्गो
१. ब्रह्मायाचनसुत्तवण्णना
१७२. परिवितक्को ¶ ¶ उदपादीति धम्मगम्भीरतापच्चवेक्खणहेतुको धम्मदेसनाय अप्पोस्सुक्को उप्पज्जि. अयं परिवितक्को कस्मा उदपादि? कत्थ च उदपादीति तं सब्बं विभावेतुं ‘‘सब्बबुद्धान’’न्तिआदि आरद्धं. तत्थ आचिण्णसमाचिण्णोति आचरितो चेव आचरन्तेहि च सम्मदेव आचरितोति अत्थो. एतेन अयं परिवितक्को सब्बबुद्धानं पठमाभिसम्बोधियं उप्पज्जतेवाति अयमेत्थ धम्मताति दस्सेति. तत्थ अट्ठमे सत्ताहेति इदं सत्तमसत्ताहतो परं सत्ताहब्भन्तरे उप्पन्नत्ता वुत्तं, न पन इतरेसं विय अट्ठमस्स नाम सत्ताहस्स पवत्तितस्स सब्भावा. सपच्चग्घेति महग्घे. ‘‘पच्चग्घे’’ति वा पाठो, अभिनवेति अत्थो. सेलमयेति मुग्गवण्णसिलामये.
पटिविद्धोति सयम्भुञाणेन ‘‘इदं दुक्ख’’न्तिआदिना पटिमुखं निब्बिज्झनवसेन पत्तो, याथावतो अवबुद्धोति अत्थो. धम्मोति चतुसच्चधम्मो तब्बिनिमुत्तस्स पटिविज्झितब्बधम्मस्स अभावतो. गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र समुपचितपरिपक्कञाणसम्भारेहि अञ्ञेसं ञाणेन अलब्भनेय्यपतिट्ठो. तेनाह ‘‘उत्तानपटिक्खेपवचनमेत’’न्ति. यो अलब्भनेय्यपतिट्ठो, सो ओगाहितुं असक्कुणेय्यताय सरूपतो विसेसतो च पस्सितुं न सक्काति आह ‘‘गम्भीरत्ताव दुद्दसो’’ति. दुक्खेन दट्ठब्बोति किच्छेन केनचि कदाचिदेव दट्ठब्बो. यं पन दट्ठुमेव न सक्का, तस्स ओगाहेत्वा अनु अनु बुज्झनको कदाचि नत्थीति आह ‘‘दुद्दसत्ताव दुरनुबोधो’’ति. दुक्खेन अवबुज्झितब्बो अवबोधस्स दुक्करभावतो. इमस्मिं ठाने ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा’’ति (सं. नि. ५.१११५) सुत्तपदं वत्तब्बं. सन्तारम्मणताय वा सन्तो. निब्बुतसब्बपरिळाहताय निब्बुतो. अत्तनो पच्चयेहि पधानभावं नीतोति ¶ वा पणीतो ¶ . अतित्तिकरणट्ठेन अतप्पको सादुरसभोजनं विय. तत्थ च निरोधसच्चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्चं सन्तं सन्तारम्मणञ्चाति सन्तारम्मणं, अनुपसन्तसभावानं किलेसानं सङ्खारानञ्च अभावतो सन्तो. निब्बुतसब्बपरिळाहत्ता निब्बुतो. सन्तपणीतभावेनेव तदत्थाय असेचनकताय अतप्पकता दट्ठब्बा. तेनाह ‘‘इदं द्वयं लोकुत्तरमेव सन्धाय वुत्त’’न्ति. उत्तमञाणस्स विसयत्ता न तक्केन अवचरितब्बो. ततो एव निपुणञाणगोचरताय सण्हसुखुमसभावत्ता च निपुणो. बालानं अविसयत्ता यथावुत्तेहि पण्डितेहि एव वेदितब्बोति पण्डितवेदनीयो. आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्च कामगुणा. आलयन्ति अल्लीयन्ति अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि. रमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति. आलयरताति आलयनिरता.
ठानं सन्धायाति ठानसद्दं सन्धाय, अत्थको पन ठानन्ति च पटिच्चसमुप्पादो एव अधिप्पेतो. तिट्ठति फलं तदायत्तवुत्तितायाति हि ठानं, सङ्खारादीनं पच्चयभूता अविज्जादयो. इमेसं सङ्खारादीनं पच्चया इदप्पच्चया, अविज्जादयो. इदप्पच्चया एव इदप्पच्चयता यथा ‘‘देवो एव देवता’’. इदप्पच्चयानं वा अविज्जादीनं अत्तनो फलं पति पच्चयभावो उप्पादनसमत्थता इदप्पच्चयता. तेन परमत्थपच्चयलक्खणो पटिच्चसमुप्पादो दस्सितो होति. पटिच्च समुप्पज्जति फलं एतस्माति पटिच्चसमुप्पादो. पदद्वयेनपि धम्मानं पच्चयट्ठो एव विभावितो. तेनाह ‘‘सङ्खारादिपच्चयानं एतं अधिवचन’’न्ति. सङ्खारादीनं पच्चया सङ्खारादिपच्चया, अविज्जादयो. तेसं सङ्खारादिपच्चयानं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.५७२-५७३) वुत्तनयेन वेदितब्बो. सब्बसङ्खारसमथोतिआदि सब्बन्ति सब्बसङ्खारसमथादिअभिधेय्यं सब्बं अत्थतो निब्बानमेव. इदानि अस्स निब्बानभावं दस्सेतुं ‘‘यस्मा ही’’तिआदि वुत्तं. तन्ति निब्बानं. आगम्माति पटिच्च अरियमग्गस्स आरम्मणपच्चयहेतु. सम्मन्तीति पटिप्पस्सद्धिवूपसमवसेन सम्मन्ति. तथा सन्ता च सविसेसं उपसन्ता नाम होन्तीति आह ‘‘वूपसम्मन्ती’’ति. एतेन ¶ सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथो, निब्बानन्ति दस्सेति. सब्बसङ्खारविसंयुत्ते हि निब्बाने सब्बसङ्खारवूपसमपरियायो अट्ठकथायं वुत्तो एव. सेसपदेसुपि एसेव नयो.
उपधीयति एत्थ दुक्खन्ति उपधि, खन्धादयो. पटिनिस्सट्ठाति समुच्छेदवसेन परिच्चत्ता होन्ति. सब्बा तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा. सब्बे किलेसरागाति कामरागरूपरागादिभेदा सब्बेपि किलेसभूता रागा, सब्बेपि वा किलेसा इध ‘‘किलेसरागा’’ति अधिप्पेता, न लोभविसेसा एव चित्तस्स परिळाहभावापादनतो. यथाह ‘‘रत्तम्पि चित्तं विपरिणतं ¶ , दुट्ठम्पि चित्तं विपरिणतं, मूळ्हम्पि चित्तं विपरिणत’’न्ति (पारा. २७१). विरज्जन्तीति पलुज्जन्ति विक्खम्भनतो सब्बसो तेन विसंयुत्तभावतो. सब्बं दुक्खन्ति जरामरणादिभेदं सब्बं वट्टदुक्खं. भवेन भवन्ति तेन तेन भवेन भवन्तरं भवनिकन्तिभावेन संसिब्बति. फलेन वा सद्धिं कम्मं सतण्हस्सेव आयतिं पुनब्भवभावतो. ततो वानतो निक्खन्तं तत्थ तस्स सब्बसो अभावतो. चिरनिसज्जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा. सा च खो देसनाय अत्थमजानन्तानं अपटिपज्जन्तानञ्च वसेन, जानन्तानं पन पटिपज्जन्तानञ्च देसनाय कायपरिस्समोपि सत्थु अपरिस्समोयेव. तेनाह भगवा – ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति (उदा. १०). तेनेवाह – ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति. उभयन्ति चित्तकिलमथो चित्तविहेसा चाति उभयम्पेतं बुद्धानं नत्थि बोधिमूले एव समुच्छिन्नत्ता. अनुब्रूहनं सम्पिण्डनं. सोति अपिस्सूति निपातो. वुद्धिप्पत्ता वा अच्छरिया अनच्छरिया, वुद्धिअत्थोपि हि -कारो होति यथा ‘‘असेक्खा धम्मा’’ति. कप्पानं सतसहस्सं चत्तारि च असङ्ख्येय्यानि सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा इदानि समधिगतधम्मरज्जस्स तत्थ अप्पोस्सुक्कतापत्तिदीपनता गाथत्थस्स च अच्छरियता तस्स वुद्धिप्पत्तीति वेदितब्बं. अत्थद्वारेन हि गाथानं अनच्छरियता. गोचरा अहेसुन्ति उपट्ठहिंसु. उपट्ठानञ्च वितक्केतब्बतावाति आह ‘‘परिवितक्कयितब्बतं पापुणिंसू’’ति.
यदि ¶ सुखापटिपदाव, कथं किच्छताति आह ‘‘पारमीपूरणकाले पना’’तिआदि. एवमादीनि दुप्परिच्चजानि देन्तस्स. ह-इति वा ब्यत्तन्ति एतस्मिं अत्थे निपातो. ‘‘एकंसत्थे’’ति केचि. ह ब्यत्तं, एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतस्स पकासितुं देसितुन्ति योजना. हलन्ति वा अलन्ति इमिना समानत्थपदं ‘‘हलन्ति वदामी’’तिआदीसु विय. रागदोसफुट्ठेहीति फुट्ठविसेन विय सप्पेन रागेन दोसेन च फुट्ठेहि अभिभूतेहि. रागदोसानुगतेहीति रागदोसेहि अनुबन्धेहि.
निच्चादीनन्ति निच्चादीनं चतुन्नं विपल्लासानं. एवंगतन्ति एवं अनिच्चन्तिआदिना आकारेन पवत्तं बुज्झितब्बं. कामरागरत्ता च भवरागरत्ता च नीवरणेहि निवुतचित्तताय दिट्ठिरागरत्ता विपरीताभिनिवेसेन न दक्खन्ति याथावतो धम्मं न पटिविज्झिस्सन्ति. सभावेनाति अविपरीतसभावेन. एवं गाहापेतुन्ति अनिच्चन्तिआदिना सभावेन याथावतो धम्मं जानापेतुं. रागदोसपरेततापि नेसं सम्मूळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति.
धम्मदेसनाय ¶ अप्पोस्सुक्कतापत्तिया कारणं विभावेतुं ‘‘कस्मा पना’’तिआदिना सयमेव चोदनं समुट्ठापेति. अञ्ञातवेसेनाति इमस्स भगवतो सावकभावूपगमनेन अञ्ञातवेसेन. ‘‘अञ्ञतरतापसवेसेना’’ति केचि, सो पनस्स अरहत्ताधिगमनेनेव विगच्छेय्य. तिविधं कारणं अप्पोस्सुक्कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स गम्भीरता, तत्थ च भगवतो सातिसयं गारवन्ति तं दस्सेतुं ‘‘तस्स ही’’तिआदि आरद्धं. तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता. तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलपुरिसं अधिभवित्वा अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्निवेसं कण्टकदुग्गम्पि अधिसेन्ति. दूरपभेददुच्छेज्जताहि दुब्बिसोधियतं पन दस्सेतुं ‘‘अथस्सा’’तिआदि वुत्तं. तत्थ च अन्तो अमट्ठताय कञ्जियपुण्णा लाबु, चिरपारिवासिकताय तक्कभरिता चाटि, स्नेहतिन्तदुब्बलभावेन वसापीतपिलोतिका, तेलमिस्सितताय अञ्जनमक्खितहत्थो दुब्बिसोधनीया वुत्ता. हीनूपमा चेता रूपपबन्धभावतो अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो ¶ अनादिकालिकत्ता अरूपनिस्सितत्ता च. तेनाह ‘‘अतिसंकिलिट्ठा’’ति.
यथा च दुब्बिसोधनीयतरताय, एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्तउपमा हीनूपमाव. गम्भीरोपि धम्मो पटिपक्खविधमनेन ञाणेन विसदभावं आपन्नेन सुपाकटो भवेय्य, पटिपक्खविधमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मस्सवनाधीना, तं सत्थरि धम्मे च पसादायत्तं. सो गरुट्ठानियानं अज्झेसनहेतुकोति पणालिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मायाचनानिमित्तन्ति तं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह.
उपक्किलेसभूतं अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञ्ञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति इममत्थं दस्सेन्तो ‘‘पञ्ञामये’’तिआदिमाह. अप्पं रागादिरजं येसं तंसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो वेदितब्बो. अस्सवनताति ‘‘सयं अभिञ्ञा’’तिआदीसु विय करणे पच्चत्तवचनन्ति आह ‘‘अस्सवनताया’’ति. दसपुञ्ञकिरियवसेनाति दानादिदसविधपुञ्ञकिरियवत्थूनं वसेन. तेनाह ‘‘कताधिकारा’’तिआदि. पपञ्चसूदनियं (म. नि. अट्ठ. १.२८२) पन ‘‘द्वादसपुञ्ञकिरियवसेना’’ति वुत्तं, तं दानादीसु सरणगमन-परहितपरिणामनादिपक्खिपनवसेन वुत्तं.
रागादिमलेन समलेहि पूरणादीहि छहि सत्थारेहि सत्थुपटिञ्ञेहि कब्बरचनावसेन चिन्ताकविआदिभावे ठत्वा तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं चिन्तितो. ते किर बुद्धकोलाहलानुस्सवेन ¶ सञ्जातकुतूहलं लोकं वञ्चेन्ता कोहञ्ञे ठत्वा सब्बञ्ञुतं पटिजानन्ता यं कञ्चि अधम्ममेव ‘‘धम्मो’’ति दीपेसुं. तेनाह ‘‘ते हि पुरेतरं उप्पज्जित्वा’’तिआदि. अपापुरेतन्ति एतं कस्सपस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बानमहाद्वारं अरियमग्गं सद्धम्मदेसनाहत्थेन अपापुर विवर.
सेलो पब्बतो उच्चो होति थिरो च, न पंसुपब्बतो मिस्सकपब्बतो चाति आह ‘‘सेले यथा पब्बतमुद्धनी’’ति. धम्ममयं पासादन्ति लोकुत्तरधम्ममाह. सो हि सब्बसो पसादावहो, सब्बधम्मे ¶ अतिक्कम्म अब्भुग्गतट्ठेन पासादसदिसो च. पञ्ञापरियायो वा इध धम्म-सद्दोति वुत्तं ‘‘पञ्ञामय’’न्ति. सा हि अब्भुग्गतट्ठेन पासादोति अभिधम्मे आगता. तथा चाह –
‘‘पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति. (ध. प. २८);
यथा हीतिआदीसु यथा च पब्बते ठत्वा अन्धकारे हेट्ठा ओलोकेन्तस्स पुरिसस्स खेत्तकेदारपाळिकुटिकायो तत्थ सयितमनुस्सा च न पञ्ञायन्ति अनुज्जलभावतो, कुटिकासु पन अग्गिजाला पञ्ञायति समुज्जलभावतो, एवं धम्मपासादमारुय्ह सत्तलोकं ओलोकयतो भगवतो ञाणस्स आपाथं नागच्छन्ति अकतकल्याणा सत्ता, ञाणग्गिना अनुज्जलभावतो अनुळारभावतो च रत्तिं खित्ता सरा विय होन्ति, कतकल्याणा पन भब्बपुग्गला दूरे ठितापि भगवतो आपाथं आगच्छन्ति परिपक्कञाणग्गिताय समुज्जलभावतो उळारसन्तानताय हिमवन्तपब्बतो विय चाति एवं योजना वेदितब्बा.
गरुट्ठानीयं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, सापि अत्थतो याचनाव होतीति आह ‘‘अज्झेसनन्ति याचन’’न्ति. पदेसविसयं ञाणदस्सनं अहुत्वा बुद्धानंयेव आवेणिकभावतो इदं ञाणद्वयं ‘‘बुद्धचक्खू’’ति वुच्चतीति आह ‘‘इमेसञ्हि द्विन्नं ञाणानं ‘बुद्धचक्खू’ति नाम’’न्ति. तिण्णं मग्ग्गञाणानन्ति हेट्ठिमानं तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति नामं चतुसच्चधम्मदस्सनमत्तभावतो. यतो तानि ञाणानि विज्जूपमभावेन वुत्तानि, अग्गमग्गञाणं पन ञाणकिच्चस्स सिखाप्पत्तिया दस्सनमत्तं न होतीति ‘‘धम्मचक्खू’’ति न वुच्चति, यतो तं वजिरूपमभावेन वुत्तं. वुत्तनयेनाति ‘‘अप्परजक्खजातिका’’ति एत्थ वुत्तनयेन. यस्मा मन्दकिलेसा ‘‘अप्परजक्खा’’ति वुत्ता, तस्मा ¶ बहलकिलेसा ‘‘महारजक्खा’’ति वेदितब्बा. पटिपक्खविधमनसमत्थताय तिक्खानि सूरानि विसदानि, वुत्तविपरियायेन मुदूनि. सद्धादयो आकाराति सद्दहनादिप्पकारे वदति. सुन्दराति कल्याणा. सम्मोहविनोदनियं पन ‘‘येसं आसयादयो कोट्ठासा ¶ सुन्दरा, ते स्वाकारा’’ति वुत्तं, तं इमाय अत्थवण्णनाय अञ्ञदत्थु संसन्दतीति दट्ठब्बं. कारणं नाम पच्चयाकारो, सच्चानि वा. परलोकन्ति सम्परायं. तं दुक्खावहं वज्जं विय भयतो पस्सितब्बन्ति वुत्तं ‘‘परलोकञ्चेव वज्जञ्च भयतो पस्सन्ती’’ति. सम्पत्तिभवतो वा अञ्ञत्ता विपत्तिभवो परलोकोति वुत्तं ‘‘पर…पे… पस्सन्ती’’ति.
अयं पनेत्थ पाळीति एत्थ ‘‘अप्परजक्खा’’ति पदानं अत्थविभावने अयं तस्स तथाभावसाधनपाळि. सद्धादीनञ्हि विमुत्तपरिपाचकधम्मानं बलवभावो तप्पटिपक्खानं पापधम्मानं दुब्बलभावे सति होति. तेसञ्च बलवभावो सद्धादीनं दुब्बलभावेति विमुत्तिपरिपाचकधम्मानं सविसेसं अत्थितानत्थितावसेन अप्परजक्खा महारजक्खातिआदयो पाळियं (पटि. म. १.१११) विभजित्वा दस्सिता ‘‘सद्धो पुग्गलो अप्परजक्खो’’तिआदिना. खन्धादयो एव लुज्जनपलुज्जनट्ठेन लोको सम्पत्तिभवभूतो लोको सम्पत्तिभवलोको, सुगतिसङ्खातो उपपत्तिभवो. सम्पत्ति भवति एतेनाति सम्पत्तिसम्भवलोको, सुगतिसंवत्तनियो कम्मभवो. दुग्गतिसङ्खातउपपत्तिभव-दुग्गतिसंवत्तनियकम्मभवा विपत्तिभवलोक-विपत्तिसम्भवलोका. पुन एककदुकादिवसेन लोकं विभजित्वा दस्सेतुं ‘‘एको लोको’’तिआदि वुत्तं. आहारादयो विय हि आहारट्ठितिका सङ्खारा सब्बे लुज्जनट्ठेन लोकोति. तत्थ एको लोको सब्बे सत्ता आहारट्ठितिकाति यायं पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एको एकविधो पकारन्तरस्स अभावतो. द्वे लोकातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो. नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता.
ननु च ‘‘आहारट्ठितिका’’ति एत्थ पच्चयायत्तवुत्तिताय मग्गफलानम्पि लोकता आपज्जतीति? नापज्जति, परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध ‘‘लोको’’ति अधिप्पेतत्ता. अथ वा न लुज्जति न पलुज्जतीति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. अनुरोधादिवत्थुभूता लाभादयो अट्ठ ¶ लोकधम्मा. दसायतनानीति दस रूपायतनानि. सेसं सुविञ्ञेय्यमेव. विवट्टज्झासयस्स अधिप्पेतत्ता तस्स च सब्बं तेभूमककम्मं गरहितब्बं वज्जितब्बञ्च हुत्वा उपट्ठातीति वुत्तं ‘‘सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा’’ति ¶ . अप्परजक्खतादीसु पञ्चसु दुकेसु एकेकस्मिं दस दस कत्वा ‘‘पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाती’’ति वुत्तं. अथ वा अन्वयतो ब्यतिरेकतो च सद्धादीनं इन्द्रियानं परोपरियत्तं जानातीति कत्वा तथा वुत्तं. एत्थ च अप्परजक्खादिभब्बादिवसेन आवज्जेन्तस्स भगवतो ते सत्ता पुञ्जपुञ्जाव हुत्वा उपट्ठहन्ति, न एकेका.
उप्पलानि एत्थ सन्तीति उप्पलिनी. उप्पलगच्छोपि जलासयोपि च. इध पन जलासयो अधिप्पेतोति आह ‘‘उप्पलवने’’ति. यानि हि उदकस्स अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि. दीपितानीति अट्ठकथायं पकासितानि, इधेव वा ‘‘अञ्ञानिपी’’तिआदिना दस्सितानि. उग्घटितञ्ञूति उग्घटनं नाम ञाणुग्घटनं, ञाणेन उग्घटितमत्तेनेव जानातीति अत्थो. विपञ्चितं वित्थारितमेव अत्थं जानातीति विपञ्चितञ्ञू. निद्देसादीहि धम्माभिसमयाय नेतब्बोति नेय्यो. पज्जति अत्थो एतेनाति पदं, पज्जते ञायतेति वा पदं, तदत्थो. पदं परमं एतस्स, न सच्चाभिसम्बोधोति पदपरमो.
उदाहटवेलायाति उदाहारे धम्मस्स उद्देसे उदाहटमत्तेयेव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो. अयं वुच्चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो ‘‘उग्घटितञ्ञू’’ति वुच्चति. अयं वुच्चतीति संखित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे विभजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो ‘‘विपञ्चितञ्ञू’’ति वुच्चति. उद्देसतोति उद्देसहेतु. उद्दिसन्तस्स उद्दिसापेन्तस्स वाति अत्थो. परिपुच्छतोति अत्थं परिपुच्छन्तस्स. अनुपुब्बेन धम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्ति होति. न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति. अयं वुच्चति पदपरमोति अयं पुग्गलो छब्बिधं ब्यञ्जनपदं छब्बिधं अत्थपदन्ति इदं पदमेव परमं अस्साति पदपरमोति वुच्चतीति अत्थो.
वासना ¶ होतीति देसना फलवोहारेन वासना होतीति वुत्ता. न हि काचि बुद्धानं देसना निरत्थका. येति ये दुविधे पुग्गले. विभङ्गे कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुका पटिसन्धिपि विपाकावरणमेवाति वेदितब्बा. किलेसावरणेनाति नियतमिच्छादिट्ठिया. अस्सद्धाति बुद्धादीसु सद्धारहिता. अच्छन्दिकाति कत्तुकम्यताछन्दरहिता. उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना. भवङ्गपञ्ञाय ¶ पन परिपुण्णायपि यस्स भवङ्गचलनं लोकुत्तरस्स पच्चयो न होति, सोपि दुप्पञ्ञो एव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं मग्गं ओक्कमितुं अधिगन्तुं अभब्बा. न कम्मावरणेनातिआदीनि वुत्तविपरियायेन वेदितब्बानि. रागचरितादिआदीसु यं वत्तब्बं, तं परमत्थदीपनियं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. १.४३) वुत्तनयेन वेदितब्बं.
निब्बानस्स द्वारं पविसनमग्गो विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुञाणेन अधिगतत्ता. सद्धं पमुञ्चन्तूति अत्तनो सद्धं धम्मसम्पटिच्छनयोग्यं कत्वा विस्सज्जेन्तु, सद्दहनाकारेन नं उपट्ठपेन्तूति अत्थो. सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं. न भासिं न भासिस्सामीति चिन्तेसिं.
सत्थु सन्तिकं उपगतानं देवानं ब्रह्मानञ्च तस्स पुरतो अन्तरधानं नाम अतिट्ठनन्ति आह ‘‘सकट्ठानमेव गतो’’ति. सद्धिन्द्रियादि सम्मादिट्ठिआदिको धम्मो एव विनेय्यसन्ताने पवत्तनट्ठेन चक्कन्ति धम्मचक्कं. अथ वा चक्कन्ति आणा. धम्मन्ति देसना. अथ वा अत्थधम्मतो अनपेतत्ता धम्मञ्च तं पवत्तनट्ठेन चक्कञ्चाति धम्मचक्कं. धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. यथाह ‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं, चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्तेतीति धम्मचक्कं, धम्मचरियाय पवत्तेतीति धम्मचक्क’’न्तिआदि (पटि. म. २.४०-४१). पवत्तेसीति पट्ठपेसि.
ब्रह्मायाचनसुत्तवण्णना निट्ठिता.
२. गारवसुत्तवण्णना
१७३. अयं ¶ वितक्कोति अयं ‘‘किन्ताहं विहरेय्य’’न्ति एवं पवत्तितवितक्को. अञ्ञस्मिन्ति परस्मिं. अत्ता न होतीति हि अञ्ञो, परो. सो पनेत्थ न यो कोचि अधिप्पेतो, अथ खो गरुट्ठानीयो. तेनाह ‘‘कञ्चि गरुट्ठाने अट्ठपेत्वा’’ति. पतिस्सवति गरुनो ‘‘आमा’’ति सम्पटिच्छतीति पतिस्सो, न पतिस्सोति अप्पतिस्सो. पतिस्सयरहितो गरुपस्सयरहितोति अत्थो.
सदेवकेति अवयवेन विग्गहो समुदायो समासत्थो. सदेवकग्गहणेन पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता, समारकग्गहणेन छट्ठकामावचरदेवग्गहणं ¶ पच्चासत्तिञायेन. तत्थ हि मारो जातो तन्निवासी च होति. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं पच्चासत्तिञायेनेव. ‘‘सस्समणब्राह्मणिया पजाया’’ति सासनस्स पच्चत्थिकसमणब्राह्मणग्गहणं. निदस्सनमत्तञ्चेतं अपच्चत्थिकानं असमितपापानं अबाहितपापानञ्च समणब्राह्मणानं तेनेव वचनेन गहितत्ता. कामं ‘‘सदेवके’’तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं. ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति पजावचनेन सत्तलोकग्गहणं. देवभावसामञ्ञेन मारब्रह्मेसु गहितेसुपि इतरेहि तेसं लब्भमानविसेसदस्सनत्थं विसुं गहणन्ति दस्सेन्तो ‘‘मारो नामा’’तिआदिमाह. मारो ब्रह्मानम्पि विचक्खुकम्माय पहोतीति आह ‘‘सब्बेस’’न्ति. उपरीति उपरिभावे. ब्रह्माति दससहस्सिब्रह्मानं सन्धायाह. तथा चाह ‘‘दसहि अङ्गुलीही’’तिआदि. इध दीघनिकायादयो विय बाहिरकानम्पि गन्थनिकायो लब्भतीति आह ‘‘एकनिकायादिवसेना’’ति.
वत्थुविज्जादीति आदि-सद्देन विज्जाट्ठानानि सङ्गहितानि. यथासकं कम्मकिलेसेहि पजातत्ता निब्बत्तत्ता पजा, सत्तनिकायो. तस्सा पजाय. सदेवमनुस्सायाति वा इमिना सम्मुतिदेवग्गहणं तदवसिट्ठमनुस्सलोकग्गहणञ्च दट्ठब्बं. एवं भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं. लोकवसेन वुत्तानि ‘‘लोकीयन्ति एत्थ कम्मकम्मफलानी’’ति ¶ कत्वा, पजावसेन ‘‘हेतुपच्चयेहि पजायती’’ति कत्वा. सीलसम्पन्नतरन्ति एत्थ परिपुण्णसम्पन्नता अधिप्पेता ‘‘सम्पन्नं सालिकेदार’’न्तिआदीसु (जा. १.१४.१) विय. तेनाह ‘‘अधिकतरन्ति अत्थो’’ति. परिपुण्णम्पि ‘‘अधिकतर’’न्ति वत्तब्बतमरहति. सेसेसूति ‘‘समाधिसम्पन्नतर’’न्तिआदीसु.
कारणन्तिआदीसु कारणन्ति युत्तिं. अत्थन्ति अविपरीतत्थं. वुड्ढिन्ति अभिवुड्ढिनिमित्तं.
इमिना वचनेनाति इमस्मिं सुत्ते अनन्तरं वुत्तवचनेन. न केवलं इमिनाव, सुत्तन्तरम्पि आनेत्वा पटिबाहितब्बोति दस्सेन्तो ‘‘न मे आचरियो अत्थी’’तिआदिमाह. एत्थ यं वत्तब्बं, तं सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय (दी. नि. अट्ठ. ३.१६२) वुत्तमेव. सरन्ति करणे एतं पच्चत्तवचनन्ति आह ‘‘सरन्तेना’’ति, सरन्ति वा सरणहेतूति अत्थो.
गारवसुत्तवण्णना निट्ठिता.
३. ब्रह्मदेवसुत्तवण्णना
१७४. एककोति ¶ विवेकट्ठितताय निस्सटो. गणसङ्गणिकाभावो तस्सानेन दीपितो, किलेससङ्गणिकाभावो पन ‘‘अप्पमत्तो’’तिआदीहि पकासितो. पेसितत्तोति निब्बानं पति पेसितचित्तो. सम्मदेवाति ञायेनेव. सो पन यदि आगमनतो पट्ठाय लब्भति, वत्तब्बमेव नत्थि, अथ पटिपदारम्भतो पट्ठाय लब्भति, एवम्पि वट्टतेवाति दस्सेतुं ‘‘यथा वा तथा वा’’तिआदि वुत्तं. अग्गमग्गाधिगमेन असम्मोहपटिवेधस्स सिखाप्पत्तत्ता मग्गधम्मेसु विय फलधम्मेसुपि सातिसयो असम्मोहोति ‘‘सयं अभिञ्ञा’’ति वुत्तन्ति आह ‘‘सामं जानित्वा’’ति. यथा जानना पनस्स सच्छिकरणं अत्तपच्चक्खकिरियाति ‘‘सच्छिकत्वा’’ति वुत्तन्ति आह ‘‘पच्चक्खं कत्वा’’ति. तथा सच्छिकिरिया चस्स विपस्सनापटिलाभोति ‘‘उपसम्पज्जा’’ति वुत्तन्ति आह ‘‘पटिलभित्वा’’ति. एतेनाति ‘‘खीणा जाती’’तिआदिवचनेन.
जाति ¶ खीणाति एत्थ जातिसीसेन तब्बिकारवन्तो खन्धा वुत्ता. पुब्बेव खीणत्ताति मग्गाधिगमनतो पगेव अतीतभावेनेव खीणत्ता. तत्थ अनागतेसु. वायामाभावतोति अविज्जमानत्ता. अनागतभावसामञ्ञं गहेत्वा लेसेन वुत्तं. न पच्चुप्पन्ना विज्जमानत्ताति संकिलिट्ठा च मग्गभावनाति सियाति वचनसेसो. यथा अजातफलतरुणरुक्खमूले छिन्ने आयतिउप्पज्जनारहानि फलानि छेदनपच्चया अनुप्पज्जमानानि नट्ठानि नाम होन्ति, एवमेव भावनाय असति उप्पज्जनारहा किलेसा तप्पच्चया जाति च मग्गभावनाय सति न उप्पज्जमाना पहीनाति वुच्चन्तीति इममत्थं दस्सेति ‘‘मग्गस्स पना’’तिआदिना. अनुप्पादधम्मतं आपज्जनेन ञाणेन खीणरागवसेन.
सोळसकिच्चभावायाति सोळसकिच्चताय, सोळसविधस्स वा किच्चस्स भावाय उप्पादनाय. पाळियं सपदानन्ति सपदानचारो वुत्तो भावनपुंसकनिद्देसेनाति आह ‘‘सपदानचार’’न्ति. अनुक्कम्माति अनतिक्कमित्वा. आहुतिपिण्डन्ति जुहितब्बपिण्डं, जुहनवसेन अग्गिम्हि पक्खिपितब्बपायासपिण्डन्ति अधिप्पायो. भूतबलिकम्मन्ति तथा पक्खिपित्वा बलिकम्मकरणं. हरितुपलित्तन्ति अल्लगोमयेन कतपरिभण्डं. वनमालपरिक्खित्तन्ति मनोहराहि वनपुप्फमालाहि परिक्खित्तं. धूमकटच्छूति धूमपानं. सीलगन्धन्ति सीलं पटिच्च उप्पन्नकित्तिगन्धं. घायमानस्साति उपगतं गण्हन्तस्स.
इमम्हा ¶ ठानाति इमस्मा मनुस्सानं वसनट्ठाना, महापथवितलतोति अधिप्पायो. सब्बहेट्ठिमोति ब्रह्मपारिसज्जानं वासब्रह्मलोकमाह. ब्रह्मपथो नाम चत्तारि कुसलज्झानानि ब्रह्मलोकमग्गभावतो. जीवितपथो नाम जीवितपवत्तिउपायभावतो. ‘‘भुञ्जतु भवं महाब्रह्मा’’ति वचनं सन्धायाह ‘‘किं जप्पसी’’तिआदि. तिणबीजानीति सालितण्डुलादीनि. गोयूसन्ति खीरं जिगुच्छन्तो वदति. अयम्पि अत्थो ‘‘नेतादिसो ब्रह्मभक्खो’’ति वदन्तेन दीपितोति.
अतिदेवपत्तोपि पञ्चखन्धूपधीनं अत्थिताय किलेसूपधिआदीनंयेव विरहितभावो गहितो. अञ्ञत्र हि भावपच्चयं तदत्थो विञ्ञायतीति आह ‘‘अतिदेवभावं पत्तो’’ति. यस्मा ब्रह्मानोपि देवगतिपरियापन्नत्ता देवा एव, तस्मा वुत्तं ‘‘अतिब्रह्मभावं पत्तो’’ति.
अत्तानं ¶ भावेत्वाति सीलादीहि गुणेहि अत्तानं वड्ढेत्वा परिब्रूहित्वा ठितो.
पुथुज्जना तसा तण्हामानदिट्ठिपरित्तासवसेन तासनतो. खीणासवा थावरा नाम सब्बसो गतीसु सञ्चरणाभावतो. तथा हि चतुन्नं सच्चानं सब्बसो अदिट्ठत्ता भवदायज्जस्स तण्हादासब्यस्स भावतो एकच्चासु गतीसु सञ्चरणसभावतो सेक्खा थावरा न होन्ति. भजमानाति भजापियमाना. थावरपक्खमेव भजन्ति सब्बसेट्ठपक्खं एकन्तपसट्ठं भजमानभावं उपादाय.
पहीनकिलेसो खीणासवो विसेनो. सुखं आयति सुखायति, तस्स कारकं सुखायतिकं.
ब्रह्मदेवसुत्तवण्णना निट्ठिता.
४. बकब्रह्मसुत्तवण्णना
१७५. ‘‘सस्सतो अत्ता च लोको चा’’ति एवं पवत्ता दिट्ठि सस्सतदिट्ठि. सह कायेनाति सह तेन ब्रह्मत्तभावेन. ब्रह्मट्ठानन्ति अत्तनो ब्रह्मवत्थुं. अनिच्चं ‘‘निच्च’’न्ति वदति अनिच्चताय अत्तनो अपञ्ञायमानत्ता. थिरन्ति दळ्हं, विनासाभावतो सारभूतन्ति अत्थो. उप्पादविपरिणामाभावतो सदा विज्जमानं. केवलन्ति परिपुण्णं. तेनाह ‘‘अखण्ड’’न्ति. केवलन्ति वा जातिआदीहि असम्मिस्सं, विरहितन्ति अधिप्पायो. उप्पादादीनं अभावतो एव अचवनधम्मं. कोचि जायनको…पे… उपपज्जनको वा नत्थि निच्चभावतो ¶ ठानेन सद्धिं तन्निवासीनं. निच्चभावञ्हि सो पटिजानाति. तिस्सो झानभूमियोति दुतियततियचतुत्थज्झानभूमियो. चतुत्थज्झानभूमिविसेसा हि असञ्ञसुद्धावासारुप्पभवा. निब्बानन्ति वा एत्थ इति-सद्दो आदिअत्थो, न परिसमापनत्थो, तस्मा ‘‘सब्ब’’न्ति इमिना ‘‘असञ्ञ…पे… भवा’’ति वुत्तं सङ्गण्हाति. पटिबाहतीति सन्तंयेव समानं अजानन्तोव ‘‘नत्थी’’ति पटिक्खिपति. एके उत्तरविहारवासिनो.
हेट्ठूपपत्तिकोति ¶ हेट्ठा भूमीसु उप्पन्नउपपत्तिको. इदानि तमत्थं विवरितुं ‘‘अनुप्पन्ने’’तिआदि वुत्तं. हेट्ठुपपत्तिकं कत्वाति यथाठितभूमितो हेट्ठा ततियज्झानभूमियं उपपत्तिझानं कत्वा, न उपरिझानस्स विय पत्थनामत्तन्ति अधिप्पायो. पठमकालेति तस्मिं भवे पठमकाले. अञ्ञासि आसन्नभावतो. उभयन्ति तं तं अत्तना कतकम्मञ्चेव निब्बत्तट्ठानञ्चाति उभयं. पमुस्सित्वा निब्बत्तिं अनुपधारेन्तो.
अविज्जाय गतोति अविज्जाय सह पवत्तो. सहयोगे हि इदं करणवचनं. तेनाह ‘‘समन्नागतो’’ति. अञ्ञाणीति अविद्वा. पञ्ञाचक्खुविरहतो अन्धीभूतो, अन्धभावं आपन्नोति अत्थो. अनागते सद्दो होतायं ‘‘वक्खती’’ति यत्रसद्दपयोगेन, अत्थो पन वत्तमानकालिको. तेनाह ‘‘भणती’’ति. तेनाह ‘‘यत्रा’’तिआदि.
मग्गचोरोति मग्गपरिबुन्धकचोरो. सन्तज्जियमानोति ‘‘अविज्जागतो वत, भो, बको ब्रह्मा’’तिआदिना सन्तज्जियमानो. सतिं लभित्वाति तेनेव सन्तज्जनेन योनिसो उम्मुज्जित्वा पुरिमजातिविसयं सतिं लभित्वा. निप्पीळितुकामोति घंसेतुकामो दोसं दस्सेतुकामो ‘‘इदं पस्स यावञ्च ते अपरद्ध’’न्ति. पुञ्ञकम्माति पुञ्ञकारिनो. वेदेहि ञाणेहि गतत्ता पवत्तत्ता. अन्तिमा ब्रह्मुपपत्तीति सब्बपच्छिमा ब्रह्मभावप्पत्ति. अस्माभिजप्पन्तीति अस्मे अभिजप्पन्ति. आयुवण्णादिवसेन ब्रूहितगुणत्ता ब्रह्मा. अञ्ञेहि महन्ता ब्रह्मा महाब्रह्मा. अभिभूति तं ब्रह्मलोकं जेट्ठकभावेन अभिभवित्वा ठितो. अनभिभूतोति अञ्ञेहि न अभिभूतो. अञ्ञदत्थूति एकंसवचनमेतं. दस्सनवसेन दसो, सब्बं पस्सतीति अधिप्पायो. वसवत्तीति सब्बजनं वसे वत्तेति. इस्सरोति लोके इस्सरो. कत्ता निम्माताति लोकस्स कत्ता निम्माता. सेट्ठो सजिताति अयं लोकस्स उत्तमो संविभजिता च. वसी पिता भूतभब्यानन्ति आचिण्णवसित्ता वसी, अयं पिता भूतानं निब्बत्तानं भब्यानं सम्भवेसीनन्ति पत्थेन्ति विकत्थेन्ति पिहेन्ति मानेन्ति.
एतन्ति ¶ ¶ विपरीतसञ्ञावसेन ‘‘इदं निच्चं इदं धुवं इदं सस्सत’’न्तिआदिना वुत्तं एतं अप्पं परित्तकन्ति तं भगवा परिच्छिन्दित्वा दस्सेति. तं पन ‘‘एकस्मिं कोसलके तिलवाहे वस्ससते वस्ससते एकेकतिलुद्धारे कयिरमाने तिलानि परिक्खयं गच्छन्ति, न त्वेव अब्बुदे आयू’’ति एवं वुत्तो अब्बुदो, तंवसेन वीसतिगुणं निरब्बुदो, तेसं निरब्बुदानं वसेन निरब्बुदसतसहस्सं. अयमेत्थ सङ्खेपो, वित्थारतो पन पदुमे आयुनो वस्सगणना इमस्मिंयेव संयुत्ते परतो आगमिस्सति. अनन्तदस्सीति अनन्तस्स ञेय्यस्स अनवसेसतो दस्सी. वतसीलवत्तन्ति समादानवसेन वतभूतं चारित्तसीलवसेन समाचिण्णत्ता सीलवत्तं. तं पन एकमेवाति आह ‘‘सीलमेवा’’ति.
अपायेसीति एत्थ यदा सो पिपासिते मनुस्से पानीयं पायेसि, तं समुदागमतो पट्ठाय दस्सेतुं ‘‘तत्रा’’तिआदि आरद्धं. पुब्बेति पुरिमजातियं. एस ब्रह्मा ‘‘जरामरणस्स अन्तं करिस्सामी’’ति अज्झासयवसेन झानं निब्बत्तेत्वा ब्रह्मलोके निब्बत्ति, सो तत्थ निब्बानसञ्ञी अहोसि. झानरतिया वीतिनामेतीति तदा तस्सा किरियाय अविच्छेदतो पवत्तिं उपादाय वत्तमानपयोगो. रत्तन्धकारे पुरतो पुरतो गच्छन्तस्स सकटस्स अनुस्सरणवसेन गच्छन्तानं सकटानं निवत्तनं होतीति ‘‘सब्बसकटानि तथेव निवत्तित्वा’’ति वुत्तं.
कम्मसज्जाति युद्धसज्जा. विलोपन्ति विलुत्तभण्डं. एणिकूलस्मिन्ति एत्थ ‘‘पनिहताय निच्चगङ्गाय नाम’’न्ति केचि. ‘‘एणिमिगबहुलताय सो गङ्गाय तीरप्पदेसो एणिकूलन्ति वुत्त’’न्ति अपरे. गङ्गेय्यकोति गङ्गासन्निवासी.
बद्धचरोति पटिबद्धचरियो. तेनाह ‘‘अन्तेवासिको’’ति. यस्मा बुद्धो सब्बञ्ञू, तस्मा अञ्ञासि, इध मय्हं पमुट्ठञ्च सब्बं जानासीति अधिप्पायो. सब्बं ब्रह्मलोकं ओभासयन्तो सब्बम्पिमं ब्रह्मलोकं भगवा ओभासं अभिभवित्वा अनञ्ञसाधारणं अत्तनो ओभासं ओभासेन्तो तिट्ठति.
बकब्रह्मसुत्तवण्णना निट्ठिता.
५. अञ्ञतरब्रह्मसुत्तवण्णना
१७६. तेजोकसिणपरिकम्मं ¶ कत्वाति ‘‘तेजोकसिणपरिकम्मज्झानं समापज्जिस्सामी’’ति चित्तुप्पादो एवेत्थ तेजोकसिणपरिकम्मं. न हि बुद्धानं अञ्ञेसं विय तत्थ झानसमापज्जनेन ¶ परिकम्मपपञ्चो अत्थि सब्बत्थेव चिण्णवसीभावस्स परमुक्कंसभावप्पत्तत्ता. तस्स किर ब्रह्मुनो ‘‘यथाहं एवं महानुभावो अञ्ञो नत्थी’’ति लद्धि, यं सन्धाय वुत्तं – ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’’ति. भगवा तस्स तं लद्धिं विस्सज्जेतुं तेजोधातुं समापज्जित्वा तस्स उपरि आकासे निसीदि. तेन वुत्तं ‘‘तेजोधातुं…पे… तथागतं दिस्वा’’ति. अट्ठिवेधं वियं विज्झितब्बो अट्ठिवेधी, यथा अट्ठिं विज्झित्वा अट्ठिमिञ्जं आहच्च तिट्ठति, एवं विज्झितब्बोति अत्थो. अयं पन अट्ठिवेधी विय अट्ठिवेधी, यथा सो लद्धिं विस्सज्जेति, एवं पटिपज्जितब्बोति अत्थो. सेसानन्ति महाकस्सपमहाकप्पिनअनुरुद्धत्थेरानं.
अञ्ञब्रह्मसरीरविमानालङ्कारादीनं पभाति ब्रह्मानं सरीरप्पभा विमानप्पभा अलङ्कारवत्थादीनं पभाति इमस्मिं ब्रह्मलोके इमा सब्बा पभा अत्तनो पभस्सरभावेन अभिभवन्तं. नत्थि मे साति इदानि मे सा दिट्ठि नत्थि, ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’’ति अयं लद्धि नत्थि. तेनाह ‘‘तत्रास्स…पे… पहीना’’ति. एत्थाति एतस्मिं समागमे. यथा तस्स ब्रह्मुनो सब्बसो दिट्ठिगतं विमुच्चति धम्मचक्खु उप्पज्जति, एवं महन्तं धम्मदेसनं देसेसि.
‘‘अज्जापि ते, आवुसो’’तिआदिना वुत्तेन तत्तकेनेव. सरूपेन वुत्ताति पठमेन पादेन चतस्सो, दुतियेन एकन्ति एवं पञ्च अभिञ्ञा सरूपेन वुत्ता. कस्मा एत्थ दिब्बसोतं नागतन्ति? आह ‘‘तासं वसेन आगतमेवा’’ति. येन इमा लोकुत्तरा अभिञ्ञा अधिगता, न तस्स दिब्बसोतसम्पादनं भारियं पटिपक्खविगमेन सुखेनेव इज्झनतो.
अञ्ञतरब्रह्मसुत्तवण्णना निट्ठिता.
६. ब्रह्मलोकसुत्तवण्णना
१७७. पच्चेकं ¶ द्वारबाहन्ति पच्चेकं द्वारबाहं. पच्चेक-सद्दो चेत्थ आवुत्तिवसेन वेदितब्बो; ‘‘पच्चेकं पच्चेक’’न्ति आह ‘‘एकेको एकेक’’न्ति. तेसु हि एको पच्चेकब्रह्मा गन्धकुटिया एकद्वारबाहं निस्साय ठितो, अपरो अञ्ञं. पच्चेकब्रह्माति च एकचारी ब्रह्मा, न परिसचारी ब्रह्माति अत्थो. समिद्धि नाम सग्गे सुखुपकरणेहि, ब्रह्मानञ्च झानं सुखुपकरणन्ति झानसुखेन समिद्धोति. सम्पत्तिया वेपुल्लप्पत्तता ब्रह्मानञ्च अभिञ्ञागुणेहि वेपुल्लप्पत्तीति ¶ आह ‘‘फीतोति अभिञ्ञापुप्फेहि सुपुप्फितो’’ति. असहन्तोति नसहन्तो नरोचेन्तो.
सतपदन्ति सतसद्दो. रूपवसेनाति रूपसद्दवसेन, रूपसद्देन सद्धिन्ति अत्थो. तथा पन्तिवसेनाति एत्थापि. एकच्चेति एके मिगारी, तेसं ब्यग्घीनिसारूपकानं पञ्चसतानीति अत्थो. ‘‘कस्स अञ्ञस्स उपट्ठानं गमिस्सामी’’ति विमानसम्पत्तियं विम्हयक्खिको अहङ्कारवसेन वदति. रणन्ति निन्दन्ति एतेहीति रणा, दोसा. विरोधिपच्चयसन्निपाते विकारुप्पत्ति रुप्पनं रूपस्स पवेधनन्ति आह ‘‘सीतादीहि च निच्चं पवेधित’’न्ति. सुमेधो सुन्दरपञ्ञो सो सत्था रूपे न रमति, किं पन मन्दपञ्ञो रूपे सरणञ्च पवेधितञ्च अपस्सन्तो रमसीति अधिप्पायो.
ब्रह्मलोकसुत्तवण्णना निट्ठिता.
७. कोकालिकसुत्तवण्णना
१७८. पमाणकरानं रागादीनं अभावतो खीणासवो रागादिवसेन न सक्का इमं पमातुन्ति अप्पमेय्यो, अप्पमेय्यानि वा चत्तारि अरियसच्चानि विज्झित्वा ठितत्ता पमितं पमेय्यं तस्स कतो परिमेय्यो नत्थि. तेनाह ‘‘खीणासवो…पे… दीपेती’’ति. तन्ति खीणासवं. पमेतुं रन्धगवेसी हुत्वा वज्जतो परिच्छिन्दितुं. यथासभावतो तस्स मिनने निहीनपञ्ञताय अवकुज्जपञ्ञं.
कोकालिकसुत्तवण्णना निट्ठिता.
८. कतमोदकतिस्ससुत्तवण्णना
१७९. किं ¶ कुसलगवेसिताय ‘‘किं कुसलं अकुसल’’न्तिआदिना किन्ति सुणाति एतायाति किस्स वा वुच्चति पञ्ञा.
कतमोदकतिस्ससुत्तवण्णना निट्ठिता.
९. तुरूब्रह्मसुत्तवण्णना
१८०. आबाधो एतस्स अत्थीति आबाधिको. अनन्तरसुत्तेति अनागतानन्तरे सुत्ते. वराकोति ¶ अनुग्गहवचनमेव, न निप्परियायेन वुत्तवचनं. पियसीलाति इमिना एतस्मिं अत्थे निरुत्तिनयेन ‘‘पेसला’’ति पदसिद्धीति दस्सेति. कबरक्खीनीति ब्याधिबलेन परिभिन्नवण्णताय कबरभूतानि अक्खीनि. यत्तकन्ति यं त्वं भगवतो वचनं अञ्ञथा करोसि, तत्तकं तया अपरद्धं, तस्स पमाणं नत्थीति अत्थो. यस्मा अनागामिनो नाम कामच्छन्दब्यापादा पहीना होन्ति, त्वञ्च दिट्ठो कामच्छन्दब्यापादवसेन इधागतो, तस्मा याव ते इदं अपरद्धन्ति अयमेवेत्थ अत्थो दट्ठब्बो.
अदिट्ठिप्पत्तोति अप्पत्तदिट्ठिनिमित्तो. गिलविसो विय विसं गिलित्वा ठितो विय. कुठारिसदिसा मूलपच्छिन्दनट्ठेन. उत्तमत्थेति अरहत्ते. खीणासवोति वदति सुनक्खत्तो विय अचेलं कोरक्खत्तियं. यो अग्गसावको विय पसंसितब्बो खीणासवो, तं ‘‘दुस्सीलो अय’’न्ति यो वा वदति. समकोव विपाकोति पसंसियनिन्दा विज्जमानगुणपरिधंसनवसेन पवत्ता याव महासावज्जताय कटुकतरविपाका, ताव निन्दियपसंसापि महासावज्जताय समविपाका तत्थ अविज्जमानगुणसमारोपनेन अत्तनो परेसं मिच्छापटिपत्तिहेतुभावतो पसंसियेन तस्स समभावकरणतो च. लोकेपि हि अयं पुरे समणगारय्हो होति, पगेव दुप्पटिपन्नदुप्पटिपन्नोति समं करोन्तीति.
सकेनाति अत्तनो सापतेय्येन. अयं अप्पमत्तको अपराधो दिट्ठधम्मिकत्ता सप्पतिकारत्ता च तस्स. अयं महन्ततरो कलि कतूपचितस्स सम्परायिकत्ता अप्पतिकारत्ता च.
‘‘निरब्बुदो’’ति ¶ गणनाविसेसो एकोति आह ‘‘निरब्बुदगणनाया’’ति, सतसहस्सं निरब्बुदानन्ति अत्थो. निरब्बुदपरिगणनं पन हेट्ठा वुत्तमेव. यमरियगरही निरयं उपेतीति एत्थ यथावुत्तं आयुप्पमाणं पाकतिकेन अरियूपवादिना वुत्तन्ति वेदितब्बं. ‘‘अग्गसावकानं पन गुणमहन्तताय ततोपि अतिविय महन्ततरा एवा’’ति वदन्ति.
तुरूब्रह्मसुत्तवण्णना निट्ठिता.
१०. कोकालिकसुत्तवण्णना
१८१. द्वे कोकालिकनामका भिक्खू, ततो इध अधिप्पेतं निद्धारेत्वा दस्सेतुं – ‘‘को अयं कोकालिको’’ति? पुच्छा. सुत्तस्स अट्ठुप्पत्तिं दस्सेतुं – ‘‘कस्मा च उपसङ्कमी’’ति? पुच्छा ¶ . अयं किरातिआदि यथाक्कमं तासं विस्सज्जनं. विवेकवासं वसितुकामत्ता अप्पिच्छताय च मा कस्सचि…पे… वसिंसु.
पक्कमिस्सन्तीति आघातं उप्पादेसि अत्तनो इच्छाविघातनतो. थेरा भिक्खुसङ्घस्स निय्यादयिंसु पयुत्तवाचाय अकतत्ता थेरेहि च अदीपितत्ता. पुब्बेपि…पे… मञ्ञेति इमिना थेरानं कोहञ्ञे ठितभावं आसङ्कति अवणे वणं पस्सन्तो विय, सुद्धे आदासतले लेखं उट्ठापेन्तो विय च.
अपरज्झित्वाति भगवतो सम्मुखा ‘‘पापभिक्खू जाता’’ति वत्वा. आह ‘‘सद्धाय आकरो पसादावहो’’ति. पवत्तसद्धायिको वाति अत्थोति आह ‘‘सद्धातब्बवचनो’’ति.
पीळका नाम बाहिरतो पट्ठाय अट्ठिं भिन्दति, इमा पन पठमंयेव अट्ठिं भिन्दित्वा उग्गता. तरुणबेलुवमत्तियोति तरुणबिल्लफलमत्तियो. विसगिलितोति खित्तपहरणो. तञ्च बळिसं विससमञ्ञा लोके. ‘‘आरक्खदेवतानं सुत्वा’’ति पदं आनेत्वा सम्बन्धो.
मगधरट्ठे ¶ संवोहारतो मागधको पत्तो, तेन. तिलसकटं तिलवाहाएति वुत्तो. पच्चितब्बट्ठानस्साति निरयदुक्खेन पच्चितब्बपदेसस्स. एतं ‘‘अब्बुदो’’ति नामं.
वस्सगणनाति एकतो पट्ठाय दसगुणितं अब्बुदआयुम्हि, ततो परं वीसतिगुणं निरब्बुदादीसु वस्सगणना वेदितब्बा. सब्बत्थाति अबबादीसु पदुमपरियोसानेसु सब्बेसु निरयेसु. एसेव नयोति हेट्ठिमतो उपरिमस्स उपरिमस्स वीसतिगुणतं अतिदिसति.
कोकालिकसुत्तवण्णना निट्ठिता.
पठमवग्गवण्णना निट्ठिता.
२. दुतियवग्गो
१. सनङ्कुमारसुत्तवण्णना
१८२. पोराणकत्ताति ¶ निब्बत्तित्वा चिरकालत्ता. जातत्ता जनो, तं इतो जनेतो, तस्मिं. खत्तियो सेट्ठो लोकमरियादपरिपालनादिना सम्मापटिपत्तियं सत्तानं नियोजनेन बहुकारत्ता. सो हि परे तथा पटिपादेन्तो सयम्पि तत्थ पतिट्ठितोयेव होतीति सेट्ठो वुत्तो. पटिपक्खविज्झनट्ठेन पुब्बेनिवासादीनं विदितकरणट्ठेन विज्जाति. सद्धाहिरोत्तप्पबाहुसच्चवीरियसतिपञ्ञाति इमे सत्त सद्धम्मा. चरन्ति अगतपुब्बं दिसं एतेहीति चरणानि, सीलादयो पन्नरस धम्मा.
सनङ्कुमारसुत्तवण्णना निट्ठिता.
२. देवदत्तसुत्तवण्णना
१८३. अप्पञ्ञत्ते एव सिक्खापदे छेज्जगामिकम्मस्स कतत्ता सलिङ्गेनेव च ठितत्ता ‘‘देवदत्तो सासनतो पक्कन्तो’’ति न वत्तब्बोति अचिरपक्कन्तेति एत्थ ‘‘सासनतो पक्कन्ते’’ति अवत्वा ‘‘वेळुवनतो ¶ गयासीसं गते’’ति वुत्तं. पकतत्तो हि भिक्खुसङ्घं भिन्देय्य, न अपकतत्तोति. वळवायाति वळवाय कुच्छियं जातं.
देवदत्तसुत्तवण्णना निट्ठिता.
३. अन्धकविन्दसुत्तवण्णना
१८४. जनतन्ति जनानं समूहं, जनसञ्चरणट्ठानन्ति अत्थो. मनुस्सानं अनुपचारेति यत्तके कसनादिकिच्चं करोन्तानं सञ्चारो होति, एत्तकं अतिक्कमित्वा अनुपचारे. संयोजनविप्पमोक्खाति संयोजनविमोक्खहेतु. विवेकरतिं पविवेकसुखज्झानं अलभन्तो. चित्तानुरक्खणत्थन्ति पुब्बे मं मनुस्सा ‘‘अरञ्ञवासेन पविवित्तो असंसट्ठो आरद्धवीरियो’’ति मञ्ञिंसु, इदानि गामन्ते वसन्तं दिस्वा गणसङ्गणिकाय निवुट्ठोति अप्पसादं आपज्जिस्सन्ति. यदिपि मे इध अभिरति नत्थि, एवं सन्तेपि इधेव वसिस्सामीति विक्खित्तचित्तेन हुत्वा न वसितब्बं, को अत्थो चित्तवसं गन्त्वाति अधिप्पायो. सतिपट्ठानपरायणोति ¶ सतिपट्ठानभावनारतो. एवं हिस्स गणवासोपि पासंसो विवेकवासेन विना समणकिच्चस्स असिज्झनतो.
वट्टभयतो पमुत्तो अज्झासयवसेनाति अधिप्पायो.
निसीदि तत्थ भिक्खूति इमिना सत्तूपलद्धिया अनिस्सितत्ता यथारुचिया तेसं निसज्जं दस्सेति. तेनाह ‘‘इमिना’’तिआदि.
इमिना च इमिना च आकारेन जातन्ति न अनुस्सवदस्सनमेतं, न अनुस्सवग्गहणं. तक्कहेतु नयहेतु वा न वदामीति योजना. पिटकं गन्थो सम्पदीयति एतस्साति पिटकसम्पदानं, गन्थस्स उग्गण्हनतो तेन पिटकस्स उग्गण्हनकभावेन, केनचि गन्थानुसारेन एवं न वदामीति अत्थो. ब्रह्मस्स सेट्ठस्स धम्मस्स चरियं वाचसिकं पवत्ततीति ब्रह्मचरियं, धम्मदेसना. भावितेन मरणस्स सब्बसो भागेन विप्पहानेन मरणपरिच्चागीनं. ते च खीणजातिकाति आह ‘‘खीणासवान’’न्ति.
दसधा ¶ दसाति दसक्खत्तुं दस. अञ्ञन्ति पञ्चसताधिकसहस्सतो अञ्ञं. पुञ्ञभागिनोति विवट्टनिस्सितपुञ्ञस्स भागिनो तस्सा देसनाय एत्तका सत्ता जाताति गणेतुं अहं न सक्कोमीति दस्सेति. ब्रह्मधम्मदेसनन्ति ब्रह्मुना वुत्तं आह.
अन्धकविन्दसुत्तवण्णना निट्ठिता.
४. अरुणवतीसुत्तवण्णना
१८५. अभिभू सम्भवोति तेसं द्विन्नं महाथेरानं नामानि. तेसं विभागं दस्सेतुं ‘‘तेसू’’तिआदि वुत्तं. एते द्वे तस्स भगवतो अग्गसावकाति दस्सेति. अवज्झायन्तीति हेट्ठा कत्वा चिन्तेन्ति. खिय्यन्ति तं लामकतो चिन्तेतब्बतं पापेन्ति पापकतं करोन्ति. वित्थारयन्ताति तमेव लामकतो चिन्तेतब्बतं वेपुल्लं पापेन्ता. सब्बे पासण्डा अत्तनो अत्तनो समये सिद्धन्ते सब्बे देवमनुस्सा अत्तनो अत्तनो समये पटिलाभे पटिलद्धअत्थे पुरिसकारं वण्णयन्तीति योजना.
आरम्भवीरियन्ति मच्चुसेनासङ्खातकिलेसधुनने आरम्भवीरियं, या ‘‘आरम्भधातू’’ति वुच्चति ¶ . निक्कमवीरियन्ति कोसज्जपटिपक्खभूतं वीरियं, या ‘‘निक्कमधातू’’ति वुच्चति. पयोगं करोथाति परं परं ठानं अक्कमनतो ततोपि बलवतरं भावनाभियोगं पवत्तेथाति अत्थो. तेनाह ‘‘परक्कमथा’’ति. किलेससेना नाम रागादिकिलेससमूहो, सो मरणपच्चयभावतो ‘‘मच्चुनो सेना’’ति वुच्चति. तञ्हि सन्धाय वुत्तं ‘‘महासेनेन मच्चुना’’ति (म. नि. ३.२७२, २७५, २७६). खन्धानं पठमाभिनिब्बत्ति जाति, तदञ्ञं पन तेसं पटिपाटि पवत्तं संसारोति अधिप्पायेनाह ‘‘जातिञ्च संसारञ्चा’’ति. यस्मा ‘‘एकम्पि जातिं द्वेपि जातियो’’तिआदीसु तस्मिं तस्मिं भवे आदाननिक्खेपपरिच्छिन्नखन्धप्पवत्ति ‘‘जाती’’ति वुच्चति, सा एव याव परिनिब्बाना अपरापरं पवत्तमानो संसारो ‘‘इतो चितो संसरण’’न्ति कत्वा, तस्मा आह ‘‘जातिसङ्खातं वा संसार’’न्ति. परिच्छेदन्ति परियोसानं. ओभासं फरीति सम्बन्धो. आलोकट्ठानेति अत्तना ¶ कतआलोकट्ठाने. आलोककिच्चं नत्थीति अन्धकारट्ठाने आलोकदस्सनं विय आलोकट्ठाने आलोकदस्सनकिच्चं नत्थि. तस्मा तेसं सत्तानं ‘‘किं आलोको अयं, कस्स नु खो अयं आलोको’’ति? विचिनन्तानं चिन्तेन्तानं. सब्बेति सहस्सिलोकधातुयं सब्बे देवमनुस्सा. ओसटाय परिसायाति धम्मस्सवनत्थं सब्बोसटाय परिचितपरिच्छिन्नाय परिसाय. सद्दं सुणिंसूति न केवलं सद्दमेव सुणिंसु, अथ खो अत्थोपीति यथाधिप्पेतो तेसं पकतिसवनुपचारे विय पाकटो अहोसि, तिसहस्सिलोकधातुं विञ्ञापेसीति.
अरुणवतीसुत्तवण्णना निट्ठिता.
५. परिनिब्बानसुत्तवण्णना
१८६. एवं तं कुसिनाराय होतीति यथा अनुरोधपुरस्स थूपारामो दक्खिणपच्छिमदिसायं, एवं तं उय्यानं कुसिनाराय दक्खिणपच्छिमदिसायं होति. तस्माति यस्मा नगरं पविसितुकामा उय्यानतो उपेच्च वत्तन्ति गच्छन्ति एतेनाति उपवत्तनन्ति वुच्चति, तस्मा. तन्ति सालपन्तिभावेन ठितं सालवनं. अन्तरेनाति वेमज्झे. अप्पमज्जनं अप्पमादो, सो पन अत्थतो ञाणूपसंहिता सति. यस्मा तत्थ सतिया ब्यापारो सातिसयो, तस्मा ‘‘सतिअविप्पवासेना’’ति वुत्तं. अप्पमादपदेयेव पक्खिपित्वा अभासि अत्थतो तस्स सकलस्स बुद्धवचनस्स सङ्गण्हनतो.
झानादीसु चित्ते च परमुक्कंसगतवसीभावताय ‘‘एत्तके काले एत्तका समापत्तियो समापज्जित्वा ¶ परिनिब्बायिस्सामी’’ति कालपरिच्छेदं कत्वा समापत्तिसमापज्जनं परिनिब्बानपरिकम्मन्ति अधिप्पेतं. थेरोति अनुरुद्धत्थेरो.
अयम्पि चाति यथावुत्तपञ्चसट्ठिया झानानं समापन्नकथापि सङ्खेपकथा एव. कस्मा? यस्मा भगवा तदा देवसिकं वळञ्जनसमापत्तियो सब्बापि अपरिहापेत्वा समापज्जि एवाति दस्सेन्तो ‘‘निब्बानपुरं पविसन्तो’’तिआदिमाह. चतुवीसति…पे… पविसित्वाति एत्थ केचि ताव आहु ¶ ‘‘भगवा देवसिकं द्वादसकोटिसतसहस्सक्खत्तुं महाकरुणासमापत्तिं समापज्जति, द्वादसकोटिसतसहस्सक्खत्तुमेव फलसमापत्तिं समापज्जति, तस्मा तदापि चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्जति. वुत्तञ्हेतं भगवता ‘तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का बहुलं समुदाचरन्ति खेमो च वितक्को पविवेको च वितक्को’ति (इतिवु. ३८). खेमो हि वितक्को भगवतो महाकरुणासमापत्तिं पूरेत्वा ठितो, पविवेकवितक्को अरहत्तफलसमापत्तिं. बुद्धानं हि भवङ्गपरिवासो लहुको मत्थकप्पत्तो समापत्तीसु वसीभावो, तस्मा समापज्जनवुट्ठानानि कतिपयचित्तक्खणेहेव इज्झन्ति. पञ्च रूपावचरसमापत्तियो चतस्सो अरूपसमापत्तियो अप्पमञ्ञासमापत्तिया सद्धिं निरोधसमापत्ति अरहत्तफलसमापत्ति चाति द्वादसेता समापत्तियो भगवा पच्चेकं दिवसे दिवसे कोटिसतसहस्सक्खत्तुं पुरेभत्तं समापज्जति, तथा पच्छाभत्तन्ति एवं चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनककसिणसमापत्तियो’’ति.
अपरे पनाहु ‘‘यं तं भगवता अभिसम्बोधिदिवसे पच्छिमयामे पटिच्चसमुप्पादङ्गमुखेन पटिलोमनयेन जरामरणतो पट्ठाय ञाणं ओतारेत्वा अनुपदधम्मविपस्सनं आरभन्तेन यथा नाम पुरिसो सुविदुग्गं महागहनं महावनं छिन्दन्तो अन्तरन्तरा निसानसिलायं फरसुं निसितं करोति, एवमेवं निसानसिलासदिसियो समापत्तियो अन्तरन्तरा समापज्जित्वा ञाणस्स तिक्खविसदभावं सम्पादेतुं अनुलोमपटिलोमतो पच्चेकं पटिच्चसमुप्पादङ्गेसु लक्खकोटिसमापत्तिसमापज्जनवसेन सम्मसनञाणं पवत्तेति, तदनुसारेन भगवा बुद्धभूतोपि अनुलोमपटिलोमतो पटिच्चसमुप्पादङ्गमुखेन विपस्सनावसेन दिवसे दिवसे लक्खकोटिफलसमापत्तियो समापज्जति, तं सन्धाय वुत्तं, ‘चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो पविसित्वा’’’ति.
इमानि द्वेपि समनन्तरानेव पच्चवेक्खणायपि येभुय्येन नानन्तरियकताय झानपक्खिकभावतो. यस्मा सब्बपच्छिमं भवङ्गचित्तं ततो ततो ¶ चवनतो ‘‘चुती’’ति वुच्चति ¶ , तस्मा न केवलं अयमेव भगवा, अथ खो सब्बेपि सत्ता भवङ्गचित्तेनेव चवन्तीति दस्सेतुं ‘‘ये हि केची’’तिआदि वुत्तं. दुक्खसच्चेनाति दुक्खसच्चपरियापन्नेन चुतिचित्तेन कालं कालकिरियं करोन्ति पापुणन्ति, कालगमनतो वा करोन्ति पेच्चाति.
पटिभागपुग्गलविरहितो सीलादिगुणेहि असदिसताय सदिसपुग्गलरहितो. सङ्खारा वूपसम्मन्ति एत्थाति वूपसमोति एवं सङ्खातं ञातं कथितं निब्बानमेव सुखन्ति. लोमहंसनकोति लोमानं हट्ठभावापादनो. भिंसनकोति अवीतरागानं भयजनको आसि अहोसि. सब्बाकारवरगुणूपेतेति सब्बेहि आकारवरेहि उत्तमकारणेहि सीलादिगुणेहि समन्नागते. असङ्कुटितेनाति अकुटितेन विप्फारिकाभावतो. सुविकसितेनेवाति पीतिसोमनस्सयोगतो सुट्ठु विकसितेन. वेदनं अधिवासेसि सभावसमुदयादितो सुट्ठु पञ्ञातत्ता. अनावरणविमोक्खो सब्बसो निब्बिदभावो. तेनाह ‘‘अपञ्ञत्तिभावूपगमो’’ति. पज्जोतनिब्बानसदिसोति पदीपस्स निब्बानसदिसो तत्थ विलीयित्वा अवट्ठानाभावतो.
परिनिब्बानसुत्तवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
ब्रह्मसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.