📜

७. ब्राह्मणसंयुत्तं

१. अरहन्तवग्गो

१. धनञ्जानीसुत्तवण्णना

१८७. धनञ्जानिगोत्ताति एत्थ पुब्बपुरिसतो आगतस्स कुलवंसस्स नामाभिधानसङ्खातं गं तायतीति गोत्तं. (किं पन तन्ति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं.) धनञ्जानिगोत्तं एतिस्सन्ति धनञ्जानिगोत्ता. तस्सा उदानस्स कारणं पुच्छित्वा आदितो पट्ठाय विभावेतुं ‘‘सो किरा’’तिआदि वुत्तं. नानारसभोजनं देतीति योजना. पञ्चगोरससम्पादितं सालिभत्तं सूपसाकब्यञ्जनं नानारसं ब्राह्मणभोजनं. मण्डलग्गखग्गन्ति मण्डलग्गसङ्खातं खग्गं. दुविधो हि खग्गो मण्डलग्गो दीघग्गोति. तत्थ यस्स अग्गो मण्डलाकारेन ठितो, सो मण्डलग्गो. यस्स पन असिपुत्तिका विय दीघो, सो दीघग्गो.

सासनाति अनुसासना. ‘‘नमो…पे… सम्बुद्धस्सा’’ति एवं वुत्ता पञ्चपदिकगाथा. सत्थुसासने हि लोकियच्छन्दं अनपेक्खित्वा एसा पञ्चपदिकगाथाति दट्ठब्बा. ओक्कावरधराति पुब्बपुरिससङ्खातउक्काकवंसवरधारिका. सक्काति सक्कुणेय्यं.

एवन्ति ‘‘सचे मे अङ्गमङ्गानी’’तिआदिना इमिना पकारेन. ‘‘पञ्च गाथासतानि पन अट्ठकथं आरुळ्हानि, इध पन द्वे एव उद्धटा’’ति वदन्ति. पहरितुं वाति एकवारम्पि हत्थेन वा पादेन वा पहरितुम्पि परामसितुम्पि असक्कोन्तोति अत्थो. सो हि तस्सा अरियसाविकाय आनुभावेन अत्तनो सामत्थियेन वसे वत्तापनत्थं सन्तज्जित्वापि तदनुवत्तन्तो निब्बिसो अहोसि. तेनाह ‘‘भोती’’तिआदि.

तस्स ब्राह्मणस्साति अत्तनो सामिकब्राह्मणस्स. उपसंहरन्तीति उपनेन्ती. तस्मिं समयेति तस्मिं दुक्खुप्पत्तिकाले ‘‘सब्बे सङ्खारा दुक्खा’’ति भगवतो वचनं अनुस्सरित्वा ‘‘दसबलस्स भगवतो’’तिआदीसु यथापरिचितं गुणपदं अनुस्सरि. तेनाह ‘‘दसबलं सरी’’ति.

खन्तिसोरच्चरहितताय कुज्झित्वा. भिज्जित्वाति संयताभावतो तस्स ब्राह्मणस्स अन्तरे मेत्तिभेदेन भिज्जित्वा. एवमेवाति यथा एतरहि अकारणेन, एवमेव अञ्ञदापि अकारणेनाति अत्थो. निक्कारणतादीपने एवं-सद्दो, एव-सद्दो पन अवधारणत्थो. निक्कारणता च नाम निरत्थकता, निरत्थकविप्पलापभावेनेत्थ एवं-सद्दस्स गहणे पवत्ति गवेसितब्बा. गरहत्थो वायं एवं-सद्दो अनेकत्थत्ता निपातानं. गरहत्थता चस्स वसलिसद्दसन्निधानतो पाकटा एव.

गामनिगमरट्ठपूजितोति इमिना गामनिगमरट्ठसामिकेहि पूजितभावो दीपितो गामादीनं तेसं वसे वत्तनतो. असुकस्स नाम पुग्गलस्स. सेसन्ति अभिक्कन्तन्तिआदि, यम्पि चञ्ञं इधागतं हेट्ठा वण्णितञ्च.

धनञ्जानीसुत्तवण्णना निट्ठिता.

२. अक्कोससुत्तवण्णना

१८८. भारद्वाजोव सोति भारद्वाजो नाम एव सो ब्राह्मणो. गोत्तवसेन हि तयिदं नामं, विसेसेन पनेतं जातन्ति दस्सेतुं ‘‘पञ्चमत्तेही’’तिआदि वुत्तं. जानिकताति ञातिवग्गहानिकता. पक्खो भिन्नोति ततो एव ञातिपक्खो नट्ठो. यथा दोमनस्सितो अनत्तमनोति वत्तब्बं लभति, एवं कुपितोति आह ‘‘दोमनस्सेन चा’’ति. दसहीति अनवसेसपरियादानवसेन वुत्तं पञ्चहि गाथासतेहि अक्कोसन्तो तथा अक्कोसेय्याति कत्वा. तत्थ पन येन केनचि अक्कोसन्तोपि अक्कोसतियेव नाम. करोसि मम भातिकस्स पब्बज्जं.

सम्भुञ्जतीति सम्भोगं करोति. अक्कोसादीहि एकतो भुञ्जति. वीतिहरतीति ब्यतिहारं करोति, अक्कोसतो पच्चक्कोसनादिना विनिमयं करोतीति अत्थो. तेनाह ‘‘कतस्स पटिकारं करोती’’ति. अस्स अनुस्सववसेन सुत्वा ‘‘सपति म’’न्ति सञ्ञिनो भयं उप्पज्जीति योजना. अस्साति ब्राह्मणस्स. सुत्वाति पदं उभयत्थापि योजेतब्बं ‘‘तवेवेतं ब्राह्मणाति सुत्वा, अनुस्सववसेन सुत्वा’’ति च. कामं किसवच्छादयो सपनं नादंसु, देवतानंयेव हि सो अत्थो, सत्तानं पन तथा सञ्ञा उप्पन्ना, सोपि तथासञ्ञी अहोसि. तेनाह ‘‘अनुस्सववसेना’’ति.

दन्तस्स सब्बसो दमथं उपगतत्ता. निब्बिसेवनस्साति रागदोसादिहेतुकविप्फन्दनरहितस्स. तस्सेवाति पटिकुज्झन्तस्सेव पुग्गलस्स तेन कोधेन पापं होति पापस्स सन्तानन्तरसङ्कन्तिया अभावतो. केचि पन ‘‘तस्सेवाति तस्सेव पटिकुज्झन्तपुरिसस्स तेन पटिकुज्झनेन. पापियोति पटिकुज्झन्तपुग्गलस्स लामकतरो’’ति एवमेत्थ अत्थं वदन्ति. सतिया समन्नागतो हुत्वा पटिसङ्खाने ठितो अधिवासेति, न सहो मूळ्हो हुत्वाति अधिप्पायो. उभिन्नं तिकिच्छन्तन्ति उभिन्नं उप्पन्नकोधसङ्खातं किलेसब्याधिं तिकिच्छन्तं वूपसमेन्तं तं पुग्गलं. यो पुग्गलोतिआदिना पुरिमासु गाथासु पवत्तितानि पदानि सम्बन्धित्वा दस्सेति. पञ्चसु खन्धेसु याथावतो विनीता अरियधम्मस्स कोविदा नाम होन्तीति आह ‘‘धम्मस्साति पञ्चक्खन्धधम्मस्सा’’ति. इदानि तमत्थं परिपुण्णं कत्वा दस्सेन्तो आह ‘‘चतुसच्चधम्मस्स वा’’ति.

अक्कोससुत्तवण्णना निट्ठिता.

३. असुरिन्दकसुत्तवण्णना

१८९. तेनेवाति भातुपब्बजितेनेव. अस्सेवाति तितिक्खस्स. ‘‘तं जयं होती’’ति लिङ्गविपल्लासवसेन वुत्तन्ति आह ‘‘सो जयो होती’’ति, दुज्जयं कोधं तितिक्खाय जिनन्तस्साति अधिप्पायो. यस्मा तितिक्खादयो न कोधवसिकं धुरं, तं पन बालानं मञ्ञनामत्तन्ति इध इममत्थं विभावेतुं ‘‘कतमस्सा’’तिआदि वुत्तं. विजानतोव जयो न अविजानतो तितिक्खाय अभावतो. न हि अविजानन्तो अन्धबालो कोधं विजेतुं सक्कोति. केवलं जयं मञ्ञति किलेसेहि पराजितो समानोपीति अधिप्पायो.

असुरिन्दकसुत्तवण्णना निट्ठिता.

४. बिलङ्गिकसुत्तवण्णना

१९०. सुद्धन्ति केवलं सम्भारविरहितं. सम्भारयुत्तन्ति कटुकभण्डादिसम्भारसहितं. कञ्जितो निब्बत्तत्ता कञ्जिकं, आरनालं, बिलङ्गन्ति अत्थो. नामं गहितं सङ्गीतिकाले ‘‘बिलङ्गिकभारद्वाजो’’ति विसेसनवसेन. तयोति धनञ्जानिया सामिको भारद्वाजो, अक्कोसकभारद्वाजो, असुन्दरिकभारद्वाजोति आदितो तीसु सुत्तेसु आगता तयो. मेति मय्हं.

बिलङ्गिकसुत्तवण्णना निट्ठिता.

५. अहिंसकसुत्तवण्णना

१९१. एसाति ब्राह्मणो. ‘‘अहिंसको अह’’न्ति तदत्थं साधेतुं इच्छाय कथेसीति वुत्तं ‘‘अहिंसकपञ्हं पुच्छी’’ति. तथा चे अस्साति यथा ते नामस्स अत्थो, तथा चेतं भवेय्यासि अन्वत्थनामको भवेय्यासि अहिंसको एव सियाति. न दुक्खापेति दुक्खमत्तम्पि न उप्पादेति, दुक्खतो अपनेतीति अत्थो.

अहिंसकसुत्तवण्णना निट्ठिता.

६. जटासुत्तवण्णना

१९२. जटापञ्हस्साति ‘‘अन्तोजटा बहिजटा’’ति एवं जटापरियायस्स पञ्हस्स.

जटासुत्तवण्णना निट्ठिता.

७. सुद्धिकसुत्तवण्णना

१९३. सुद्धिकपञ्हस्साति ‘‘नाब्राह्मणो सुज्झती’’ति एवं सुद्धसन्निस्सितस्स पञ्हस्स. सीलसम्पन्नोति पञ्चविधनियमलक्खणेन सीलेन समन्नागतो. तपोकम्मन्ति अनसनपञ्चातपतप्पनादिपरिभेदनतपोकम्मं करोन्तोपि. विज्जाति तयो वेदाति वदन्ति ‘‘ताय इधलोकत्थं परलोकत्थं ञायन्ती’’ति कत्वा. गोत्तचरणन्ति गोत्तसङ्खातं चरणं. ब्राह्मणो सुज्झति जेट्ठजातिकत्ता. तथा हि सो एव तपं आचरितुं लभति, न इतरो. अञ्ञा लामिका पजाति इतरवण्णं वदति. वचनसहस्सम्पीति गाथानेकसहस्सम्पि. अन्तो किलेसेहि पूतिको सभावेन पूतिको. किलिट्ठेहि कायकम्मादीहि कायदुच्चरितादीहि.

सुद्धिकसुत्तवण्णना निट्ठिता.

८. अग्गिकसुत्तवण्णना

१९४. अग्गिपरिचरणवसेनाति अग्गिहुत्तजुहनवसेन. सन्निहितोति मिस्सीभावं सम्पापितो. तथाभूतो च सो सप्पिना सद्धिं योजितो नाम होतीति आह ‘‘संयोजितो’’ति. अपायमग्गं ओक्कमति मिच्छादिट्ठिमिच्छासङ्कप्पादीनं अत्तनो सन्ताने समुप्पादनतो. तेनाह ‘‘इमं लद्धि’’न्तिआदि.

जातियाति सदोसकिरियापराधस्स असम्भवेन परिसुद्धाय जातिया. नानप्पकारे अट्ठारसविज्जाट्ठानसञ्ञिते गन्थे. सुतवाति सुत्वा निट्ठं पत्तो अग्गदक्खिणेय्यत्ताति अधिप्पायो.

पुब्बेनिवासञाणेनाति इदं लोके सासने च निरुळ्हतावसेन वुत्तं. अञ्ञे हि पुब्बेनिवासं जानन्ता पुब्बेनिवासञाणेनेव जानन्ति, भगवा पन सब्बञ्ञुतञ्ञाणेनपि जानाति. दिब्बेन चक्खुनाति एत्थापि एसेव नयो. सब्बसो जाति खीयति एतेनाति जातिक्खयो, अग्गमग्गो , तेन पत्तब्बत्ता आपन्नत्ता च जातिक्खयो अरहत्तं. जानित्वा वोसितवोसानोति विजानितब्बं चतुसच्चधम्मं मग्गञाणेन जानित्वा सोळसन्नम्पि किच्चानं वोसितवोसानो.

उप्पत्तिं दीपेत्वाति पायसदानस्स आगमनं पकासेत्वा. गाथाहि अभिगीतन्ति द्वीहि गाथाहि मया अभिगीतं. अभुञ्जितब्बन्ति भुञ्जितुं न युत्तं. ‘‘अभोजनेय्य’’न्ति कस्मा वुत्तं, ननु भगवतो अज्झासयो अच्चन्तमेव सुद्धोति? सच्चमेतं, ब्राह्मणो पन पुब्बे अदातुकामो पच्छा गाथा सुत्वा धम्मदेसनाय मुदुहदयो हुत्वा दातुकामो अहोसि, तस्मा तं भिक्खूनं अनागते दिट्ठानुगतिआपज्जनत्थं पटिक्खिपि. तथा हि अनन्तरसुत्ते कसिभारद्वाजसुत्ते च एवमेव पटिपज्जि. तेनाह ‘‘त्वं ब्राह्मणा’’तिआदि. किलञ्जम्हि…पे… पकासिताति एतेन गाथं उद्देसट्ठानेव ठपेत्वा भगवा ब्राह्मणस्स वित्थारेन धम्मं देसेसीति दस्सेति. गायनेनाति गायनकेन, गानेन वा. अत्थञ्च धम्मञ्चाति सदेवकस्स लोकस्स हितञ्चेव तस्स कारणञ्च. सम्पस्सन्तानन्ति सम्मदेव पस्सन्तानं. धम्मोति पवेणिआगतो चारित्तधम्मो न होति. भोजनेसु उक्कंसगतं दस्सेतुं ‘‘सुधाभोजन’’न्ति आह. धम्मे सतीति अरियानं आचारधम्मे सति तं आलम्बित्वा जीवन्तानं एतदेव सेट्ठन्ति ‘‘सोमं भुञ्जेय्य पायस’’न्ति तं आरब्भ कथाय उप्पन्नत्ता.

सल्लक्खेति अयं ब्राह्मणो. सेसा पच्चया निद्दोसा ते आरब्भ कथाय अप्पवत्तितत्ता. कुक्कुच्चवूपसन्तन्ति अग्गिआहितपदस्स विय सद्दसिद्धि वेदितब्बा. अन्नेन पानेनाति लक्खणवचनमेतं यथा ‘‘काकेहि सप्पि रक्खितब्ब’’न्ति. तेनाह ‘‘देसनामत्तमेत’’न्ति. बहुसस्सफलदायकं सुखेत्तं विय पटियत्तन्ति सम्मा कसनबीजनउदकानयनापनयनादिना सुसज्जितं खेत्तं विय सीलादिगुणविसेससम्पादनेन पटियत्तं पुञ्ञक्खेत्तं एतं.

अग्गिकसुत्तवण्णना निट्ठिता.

९. सुन्दरिकसुत्तवण्णना

१९५. आनेत्वा हुनितब्बतो आहुति. सप्पिमधुपायसादीहि अग्गिं जुहोति एत्थाति अग्गिहुत्तं, साधिट्ठानं वेदितब्बं. तेनाह ‘‘अग्यायतन’’न्तिआदि. सुविसोधितो चस्साति निहीनजातिकानं अनेन सुट्ठु विसोधितो च भवेय्य. ‘‘मे’’ति पदं आनेत्वा सम्बन्धो.

अफलं करोतीति इतो पट्ठाय याव देमीति पदं. ताव अनन्तरसुत्तवण्णनाय आगतसदिसमेवाति पेय्यालवसेन ठपेसि, न सप्पिसङ्खारट्ठपनं. हिमपातस्स च सीतवातस्स च पटिबाहनत्थन्ति अकारणमेतन्ति तं अनादियित्वा अञ्ञमेव सुकारणं दस्सेतुं ‘‘पटिबलोवा’’तिआदि वुत्तं. सञ्जानित्वाति ‘‘नायं ब्राह्मणो’’ति सञ्जानित्वा.

नीचकेसन्तन्ति रस्सकेसन्तं. ब्राह्मणानं सुद्धिअत्था सिखाति आह ‘‘पवत्तमत्तम्पि, सिखं अदिस्वा’’ति, ‘‘परमहंसपरिक्खादिना’’ति केचि.

अकारणं दक्खिणेय्यभावस्स जाति अदक्खिणेय्यभावहेतूनं पापधम्मानं अपटिक्खेपभावतो. एतन्ति सीलादिभेदं चरणं. दक्खिणेय्यभावस्स कारणं अदक्खिणेय्यभावकारकपापधम्मानं तदङ्गादिवसेन पजहनतो. अस्साति ब्राह्मणस्स. तमत्थन्ति तं दक्खिणेय्यभावस्स कारणतासङ्खातमत्थं उपमाय विभावेन्तो. सालादिकट्ठा जातोवाति सालादिविसुद्धकट्ठाव जातो. सापानदोणिआदिअविसुद्धकट्ठा जातो अग्गिकिच्चं न च न करोति. एवन्ति यथा अग्गि यतो कुतोचि जातोपि अग्गिकिच्चं करोतियेव, एवं चण्डालकुलादीसु जातोपि दक्खिणेय्यो न न होति गुणसम्पदावसेन अरियानं वंसे पजातत्ताति आह ‘‘गुणसम्पत्तिया जातिमा’’ति. धितिया गुणसम्पत्तिया पमुखभावं दस्सेतुं ‘‘सो ही’’तिआदि वुत्तं. तत्थ धितियाति वीरियेन. तञ्हि अनुप्पन्नानं कुसलधम्मानं उप्पादनपरिब्रूहनेहि ते धारेति. हिरिया दोसे निसेधेति, सम्मदेव पापानं जिगुच्छने सति तेसं पवत्तिया अवसरो एव नत्थि. मोनधम्मेन ञाणसङ्खातेन ओत्तप्पधम्मेन. कारणाकारणजाननकोति तेसं तेसं धम्मानं यथाभूतं ठानं, पापधम्मानं वा विप्पकारसभावट्ठानं जाननको.

परमत्थसच्चेन निब्बानेन आरम्मणपच्चयभूतेन अरियमग्गेन दन्तो. इन्द्रियदमेनाति ततो एव अरियेन इन्द्रियसंवरेन उपगतो. विदन्ति तेहि सच्चानीति वेदा. मग्गवेदानं अन्तन्ति अरियफलं. किलेसानं अन्तन्ति तेसं अनुप्पादनिरोधट्ठानं. यञ्ञोति अग्गफलं. निरत्थकन्ति अफलं तेसं अनागमनतो, आगतानम्पि अग्गदक्खिणेय्याभावतो. जुहति देति.

सुयिट्ठन्ति सुदानं अग्गदक्खिणेय्यलाभेन. सुहुतन्ति तस्सेव वेवचनं. अथ वा सुयिट्ठन्ति सुट्ठु सम्मदेव यिट्ठं सारे उपनीतं मम इदं देय्यवत्थु. सुहुतन्ति एत्थापि एसेव नयो.

उपहटमत्तेति ब्राह्मणेन ‘‘भुञ्जतु भव’’न्ति उपनीतमत्ते. निब्बत्तितोजमेवाति सवत्थुकं अग्गहेत्वा वत्थुतो विवेचितओजमेव. तेन तं सुखुमत्तं गतन्ति तं हब्यसेसं सब्बसो सुखुमभावं गतन्ति ओजाय अनोळारिकताय पुरिमाकारेनेव पञ्ञायमानतं सन्धाय वुत्तं, न पन ओजाय एव केवलाय गहणं सन्धाय. सा हि अविनिब्भोगवुत्तिताय विसुं गण्हितुं न सक्का, तस्मा देवताहिपि सवत्थुका गय्हति. मनुस्सानं वत्थूति करजकायमाह. ओळारिकवत्थुताय देवानं विय गहणी न तिक्खाति दिब्बोजसम्मिस्सताय सम्मा परिणामं न गच्छति. सुखुमापि समाना दिब्बोजा तेन पायसेन मिस्सिता ओळारिकसम्मिस्सताय सुखुमवत्थुकानं देवानं सुखदा न होतीति इममत्थं दस्सेति ‘‘गोयूसे पना’’तिआदिना. परिभोगवत्थुनो ओळारिकताय वा देवानं दुक्करं सम्मा परिणामेतुं, दिब्बोजाय गरुतरभावेन मनुस्सानं. तेनाह भगवा ‘‘न ख्वाह’’न्तिआदि. समापत्तिचित्तसमुट्ठिता तेजोधातु झानानुभावसन्तेजिता तिक्खतरा होतीति वुत्तं ‘‘अट्ठ…पे… परिणामेय्या’’ति. भगवतो पन सुद्धेनेव परिणमतीति वुत्तं ‘‘पाकतिकेनेवा’’ति, झानानुभावप्पत्तेन झानेन विना सभावसिद्धेनेव.

‘‘अप्पहरिते’’ति एत्थ अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु विय अभावत्थोति आह ‘‘अप्पहरितेति अहरिते’’ति. पातिसतेपि पायसे. न आलुळतीति न आविलं होति. अनागन्ताव गच्छेय्य ‘‘अत्तनापि न परिभुञ्जि, अञ्ञेसं न दापेसि, केवलं पायसं नासेसी’’ति दोमनस्सप्पत्तो.

दारुसमादहानोति दारुहरिद्दि दारुस्मिं तस्स दहन्तो. यदीतिआदि दारुझापनस्स बहिद्धभावसाधनं असुद्धहेतूनं पटिपक्खाभावतो तस्स. खन्धादीसु कुसलाति तेसु सभावतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो जाननतो छेका पण्डिता. ञाणजोतिन्ति ञाणमयं जोतिं. जालेमीति पज्जलितं करोमि. निच्चं पज्जलितग्गि सब्बत्थकमेव विगतसम्मोहन्धकारताय एकोभासभावतो. सब्बसो विक्खेपाभावतो निच्चसमाहितत्तो. एवं वदतीति चरितं ब्रह्मचरियं गहेत्वा चरामीति एवं वत्तमानं विय वदति आसन्नतं हदये ठपेत्वा.

खारिभारोति खारिभारसदिसो. तेनाह ‘‘यथा’’तिआदि. खन्धेन वय्हमानोति काजे पक्खिपित्वा खन्धेन वय्हमानो. पथविया सद्धिं फुसेति भारस्स गरुकभावेन काजस्स परिणमनेन. मानेन अत्तनो जातिआदीनि पग्गण्हतो अञ्ञस्स तानि न सहतीति आह – ‘‘तत्थ तत्थ इस्सं उप्पादेन्तो’’ति, तत्थ तत्थ जातिआदिमानवत्थुस्मिं गरुतरग्गहणेन संसीदेय्याति अधिप्पायो. कोधो धूमोति यथापि भासुरो अग्गि धूमेन उपक्किलिट्ठो, एवं कोधेन उपक्किलिट्ठो. ञाणग्गीति तस्स कोधो धूमो. मुसावादोव मोसवज्जं. यथा ञाणे सति मुसावादो नत्थि, एवं मुसावादे सति ञाणम्पीति तेन तं निरोधितं विय होतीति आह – ‘‘मुसावादेन पटिच्छन्नं ञाण’’न्ति. यथा सुजाय विना ब्राह्मणानं यागो न इज्झति, एवं पहूतजिव्हाय विना सत्थु धम्मयागो न इज्झतीति जिव्हा सुजापरियाया वुत्ता. जोति ठियति एत्थाति जोतिट्ठानं वेदि, यं अग्गिकुण्डं. सत्तानं हदयं जोतिट्ठानं ञाणग्गिनो तत्थ समुज्जलनतो. अत्ताति चित्तं ‘‘आहितो अहं मानो एत्था’’ति कत्वा.

धम्मो रहदोति अस्सद्धियादिआलसियाभावतो किलेसमलपक्खालनतो परमग्गिनिब्बुतावहनतो अरियमग्गधम्मो अनाविलो रहदो. हेट्ठुपरियवालुकाति विपरिवत्तितवालुका हुत्वा. आलुळाति आकुलजाता. पण्डितानं पसत्थोति पण्डितानं पुरतो सेट्ठो. सेट्ठभावेन सन्तो पासंसो हुत्वा किलेसे भिन्दति समुच्छिन्दतीति सब्भीति वुच्चति. तेनाह ‘‘उत्तमट्ठेना’’ति. तथा चाह भगवा ‘‘मग्गानट्ठङ्गिको सेट्ठो’’ति (ध. प. २७३).

वचीसच्चन्ति इमिना ‘‘चतुरङ्गसमन्नागता वाचा सुपरिसुद्धा होती’’ति सम्मावाचं दस्सेति. सच्चसंयमपदेहि दस्सिता मग्गधम्मा इध ‘‘धम्मो’’ति अधिप्पेताति आह – ‘‘धम्मोति इमिना…पे… दस्सेती’’ति. मग्गसच्चं गहितं अनन्तरगाथाय अनेकेहि विसेसेत्वा वुत्तत्ता. अत्थतोति पुब्बङ्गमत्तादिअत्थतो. ताय हि सकिच्चं करोन्तिया इतरे सब्बेपि तदनुवत्तिका होन्ति. तग्गतिकत्ताति सम्मादिट्ठिया उपकारकभावेन ताय समानगतिकत्ता. आरम्मणञ्हि वितक्केनाहटं पञ्ञा विचिनितुं सक्कोति. तथा हि सो पञ्ञाक्खन्धेन सङ्गहं गतो. धम्मोति सभावतो समाधि गहितो, इतरे द्वे तदुपकारत्ता. तथा हि ‘‘एवंधम्मा ते भगवन्तो’’तिआदीसु (दी. नि. २.१३; म. नि. ३.१९७; सं. नि. ५.३७८) समाधि ‘‘धम्मो’’ति वुत्तो. परमत्थसच्चं गहितं सब्बेसं सेट्ठभावतो. यथाह – ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४). अत्थतोति ततो एव परमत्थतो, अनन्तरं वुच्चमानानं वा मग्गधम्मानं आरम्मणभावतो. पञ्चङ्गानि गहितानि तासं मग्गभावतो. तीणि अङ्गानि. ब्रह्मचरियं नामाति एतं निब्बानगामि उत्तमट्ठेन मग्गब्रह्मचरियं नाम. मज्झे सिताति लीनुद्धच्चादिअन्तद्वयविवज्जनेन मज्झे मज्झिमपटिपदाभावनं निस्सिता. सस्सतुच्छेदग्गहणं हेत्थ पधानताय निदस्सनमत्तं. सेट्ठप्पत्तीति सेट्ठभावप्पत्ति. त-कारो पदसन्धिकरोति ‘‘स उजुभूतेसू’’ति वत्तब्बे मज्झे त-कारो पदसन्धिकरो, ‘‘स दुज्जुभूतेसूति केचि पठन्ति, तेसं द-कारो पदसन्धिकरो. स-इति सुन्दरिको ब्राह्मणो वुत्तोति कत्वा आह ‘‘स त्व’’न्ति, सो त्वन्ति अत्थो. धम्मो सारियो परिधानभूता अलङ्कारा एतस्साति धम्मसारी. अथ वा धम्मेहि सारितवाति धम्मसारी, तेहि सारेत्वा ठितवाति अत्थो. तेनाह ‘‘कुसलधम्मेही’’तिआदि.

सुन्दरिकसुत्तवण्णना निट्ठिता.

१०. बहुधीतरसुत्तवण्णना

१९६. समन्ततोति दक्खिणवामानं वसेन समन्ततो. ऊरुबद्धासनन्ति ऊरूनं बन्धनवसेन निसज्जनं. द्विन्नं ऊरूनं अञ्ञमञ्ञबन्धनवसेन आभुजिताकारं सन्धायाह ‘‘आभुजित्वाति बन्धित्वा’’ति. हेट्ठिमकायस्स अनुजुकं ठपनं निसज्जावचनेनेव बोधितन्ति ‘‘उजुं काय’’न्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमं सरीरं उजुकं ठपेत्वा’’ति. तं पन उजुकट्ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं. परिमुखन्ति एत्थ परि-सद्दो अभिसद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरेक्खतोति अत्थो. परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु विय. मुखन्ति निय्यानट्ठो ‘‘सुञ्ञतविमोक्खमुख’’न्तिआदीसु विय. पटिपक्खतो निग्गमनट्ठो हि निय्यानट्ठो, तस्मा परिग्गहितनिय्यानन्ति सब्बथा गहितसम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो. छब्बण्णा…पे… निसीदि ब्राह्मणस्स पसादसञ्जाननत्थं. अटविमुखा चरमानाति गोचरं गण्हन्ता.

अज्जसट्ठिन्ति अज्ज छन्नं पूरणी सट्ठी दिवसवुत्ति, अज्ज आदिं कत्वा छ दिवसेति अत्थो. अच्चन्तसंयोगे चेतं उपयोगवचनं. अज्ज छदिवसमत्तकाति अज्जतो छट्ठदिवसमत्तका. लामकाति निहीना निप्फला. तेनाह ‘‘तिलखाणुका’’तिआदि.

उस्साहेनाति उद्धं उद्धं पसारेन अभिभवनेन. तं पन नेसं अभिभवनं दस्सेतुं ‘‘कण्णनङ्गुट्ठादीनी’’तिआदिमाह.

‘‘उप्पाटकपाणका’’ति तचं उप्पाटेत्वा विय खादकपाणका ऊकामङ्गुलादयो.

कळारपिङ्गलाति निक्खन्तपिङ्गलक्खिका, कळारपिङ्गलाति वा रत्तगत्ता च पिङ्गलचक्खुका च. तिलकाहताति आहततिलका, तिलप्पमाणेहि बिन्दूहि समन्ततो सन्थतसरीरा.

पटिगाथाहि ब्राह्मणस्स धम्मदेसनं वड्ढेसीति पकतिया तस्स अत्तना कथेतब्बं धम्मदेसनं पब्बज्जागुणकित्तनवसेन सत्तहि वड्ढेसि. पब्बजित्वाति इणायिकानं अत्तनो पलिबोधं तथा तथा जानापेत्वा पब्बजित्वा.

यथा च तत्थ भगवा पटिपज्जि, तं दस्सेतुं ‘‘पुन दिवसे’’तिआदि वुत्तं.

तं तं कुलघरं पेसेत्वाति तं तं तस्स ब्राह्मणस्स धीतरं तस्स तस्सानुच्छविकस्स ब्राह्मणस्स देन्तो तं तं कुलघरं पेसेत्वा ब्राह्मणधम्मे गरुकरणाभावतो.

‘‘नट्ठे मते पब्बजिते, नपुंसकेपि भत्तरि;

इत्थिया पतिसेट्ठाय, न अञ्ञो पति इच्छियो’’ति. –

अयञ्हि ब्राह्मणधम्मो. अय्यिकट्ठानेति मातामहिट्ठाने ठपेसि सत्थु चित्ताराधनवसेनाति.

बहुधीतरसुत्तवण्णना निट्ठिता.

पठमवग्गवण्णना निट्ठिता.

२. उपासकवग्गो

१. कसिभारद्वाजसुत्तवण्णना

१९७. दक्खिणागिरिस्मिन्ति दक्खिणागिरिजनपदे, तस्मिं दक्खिणागिरिजनपदे दक्खिणागिरिविहारे. खन्धेसु ठपेत्वा युगे योत्तेहीति योत्तरज्जूहि युत्तानि पयोजितानि इच्चेव अत्थो.

पठमदिवसेति वपनदिवसेसु पठमदिवसे आरद्धदिवसे. पञ्चङ्गानिपि परिपुण्णानि, पगेव इतरङ्गानीति दस्सेतुं ‘‘परिपुण्णपञ्चङ्गा’’इच्चेव वुत्तं. हरितालमनोसिलाअञ्जनेहि उरत्थनादीसु ठपितत्ता आभाय उज्जलगत्ता. अवसेसा बलीबद्दा. किलन्तगोणं मोचेत्वा अकिलन्तस्स योजनं किलन्तपरिवत्तनं.

सीहकुण्डलानीति सीहमुखकुण्डलानि. ब्रह्मवेठनन्ति ब्रह्मुनो वेठनसदिसं, अस्सनखवेठनसदिसन्ति अत्थो.

बुद्धानं किच्चानि कालवसेन विभत्तानि पञ्च किच्चानि भवन्ति. पुरेभत्तकिच्चन्ति भत्ततो पुब्बे बुद्धेन कातब्बकिच्चं. वीतिनामेत्वाति फलसमापत्तिया कालं वीतिनामेत्वा. कदाचि एकोतिआदि तेसं तेसं विनेय्यानं विनयनानुरूपपटिपत्तिदस्सनं. पकतियाति पकतिबुद्धवेसेन. बुद्धानं हि रूपकायस्स असीतिअनुब्यञ्जनपटिमण्डित-बात्तिंसमहापुरिस- लक्खण-कायप्पभा-ब्यामप्पभा-केतुमालाविचित्तता बुद्धवेसो. कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहीति इमिना पारमीनं निस्सन्दभूतानि पाटिहारियानि रुचिवसेनेव पकासनकानि भवन्ति, न सब्बदाति दस्सेति. एवञ्च कत्वा ‘‘इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे’’तिआदिवचनं समत्थितं होति. भगवतो काये पीतरस्मीनं येभुय्यताय ‘‘सुवण्णरससिञ्चनानि विया’’ति वत्वा कायम्हि नीलादिरस्मीहि तहं तहं पीतमिस्सितं सन्धाय ‘‘विचित्रपटपरिक्खित्तानि विय चा’’ति वुत्तं. मधुरेनाकारेन सद्दं करोन्ति तुट्ठरवरवनतो.

तत्थाति विहारे. गन्धमण्डलमाळेति हत्थेन कतपरिभण्डे समोसरितगन्धपुप्फदामे मण्डलमाळे.

उपट्ठानेति पमुखे. ‘‘ओवदती’’ति वत्वा तत्थोवादं सामञ्ञतो दस्सेतुं, ‘‘भिक्खवे’’तिआदि वुत्तं. सम्पत्तीति चक्खादिइन्द्रियपारिपूरि चेव हत्थादिसम्पदा च. समस्सासितकायो किलमथविनोदनेन. ‘‘तञ्च खो समापज्जनेना’’ति वदन्ति. दुतियभागेति इमिना अपरभागं तयो भागे कत्वा तत्थ पुरिमभागं सेय्यनिसज्जावसेन समापत्तीहि वीतिनामेतीति दस्सेति. लोकन्ति राजगहादीसु यं तदा उपनिस्साय विहरति, तत्थ अञ्ञत्थ वा बुज्झनकं विनेय्यसत्तलोकं बुद्धचक्खुना वोलोकेति. कालयुत्तन्ति तेसं इन्द्रियपरिपाककालानुरूपं. समययुत्तन्ति तस्सेव वेवचनं. समययुत्तन्ति वा तेहि आजानितब्बविसेसपटिलाभानुरूपं.

पटिसल्लीनोति कालपरिच्छेदं कत्वा समापत्तिं समापन्नो. अधिप्पायं सम्पादेन्तो तं अविराधेन्तो, अज्झासयानुरूपन्ति अत्थो.

सकल…पे… देवतायोति एत्थ लोकधातुसाकल्यं दट्ठब्बं, न देवतासाकल्यं. न हि महासमये विय सब्बदा मज्झिमयामे दससहस्सचक्कवाळे सब्बत्थ सब्बा देवता सत्थु समीपं उपगच्छन्ति. किलासुभावो किलमथो.

विहारचीवरपरिवत्तनवसेनाति विहारे निवत्थनिवासनपरिवत्तनवसेन. आदियित्वाति पारुपनवसेन गहेत्वा. तेनाह ‘‘धारेत्वा’’ति. भिक्खाचारन्ति भिक्खत्थं चरितब्बट्ठानं.

अतिरोचमानन्ति तं तं अतिक्कमित्वा समन्ततो सब्बदिसासु विरोचमानं. सरीरप्पभन्ति अत्तनो सरीरप्पभं. जङ्गमं विय पदुमसरन्ति रतनमयकिञ्जक्खं रजतमयकण्णिकं समन्ततो सम्फुल्लितकञ्चनपदुमं सञ्चारिमसरं विय. गगनतलन्ति अब्भमहिकादिउपक्किलेसविगमेन सुविसुद्धआकासतलं विय. तम्पि हि तारागणकिरणजालसमुज्जलताय समन्ततो विरोचति. कनकसिखरन्ति कनकगिरिसिखरं. सिरिया जलमानन्ति सब्बसो अनवज्जाय सब्बाकारेन परिपुण्णकायताय अनञ्ञसाधारणाय रूपकायसिरिया समुज्जलं, यस्सा रुचिरभावो विद्धे विगतवलाहके पुण्णमासियं परिपुण्णकलमनोममण्डलं चन्दमण्डलं अतिरोचति, पभस्सरभावो सहस्सरंसिकिरणतेजोजालसमुज्जलं सूरियमण्डलं अभिभवति, हेमसमुज्जलभावो तदुभये अभिभुय्य पवत्तमानं एकक्खणे दससहस्सिलोकधातुविज्जोतनसमत्थ-महाब्रह्मुनो पभासमुदयं अभिविहच्च भासति तपति विरोचति.

समन्तपासादिकेति समन्ततो पसादावहे. तञ्च खो सब्बसो सरितब्बतायाति आह ‘‘पसादनीये’’ति. उत्तमदमथसमथमनुप्पत्तेति कायवाचाहि अनुत्तरं दन्तभावञ्चेव अनुत्तरं चित्तवूपसमञ्च सम्पत्ते. अप्पसादेनाति पसादाभावेन, पसादपटिक्खेपेन वा अस्सद्धियेन. उभयथापि नोति अप्पसादो मच्छरियन्ति उभयथापि नो एव, अथ खो अनत्तमनताय उपारम्भाधिप्पायेन अपसादेन्तो, भगवतो मुखतो किञ्चि देसेतुकामो वा एवमाह. तत्थ कारणं दस्सेन्तो ‘‘भगवतो पना’’तिआदिमाह. अतित्तन्ति तित्तिं अगच्छन्तं. कम्मभङ्गन्ति कम्महानिं.

तिक्खपञ्ञो एस ब्राह्मणो, तथा हि न चिरस्सेव अरहत्तं सच्छिकरिस्सति. कथापवत्तनत्थम्पि एवमाह – ‘‘एवं अहं इमस्स कञ्चि धम्मं सोतुं लभिस्सामी’’ति. वेनेय्यवसेनाति अत्तनो कसनकारिभावकित्तनमुखेन विनेतब्बपुग्गलवसेन.

ओळारिकानीति पाकतिकानि. ‘‘एस उत्तमदक्खिणेय्यो’’ति सञ्जातबहुमानो. पाळियं ‘‘युगं वा नङ्गलं वा’’ति वा-सद्दो अवुत्तविकप्पत्थो. तेन बीजादिं सङ्गण्हाति, तस्मा बीजं वा ईसं वा परिग्गहयोत्तानि वाति अयमत्थो दस्सितो होति. तथा हि भगवा ब्राह्मणस्स पटिवचनं देन्तो ‘‘सद्धा बीज’’न्तिआदिमाह. पुब्बधम्मसभागतायाति पठमं गहितधम्मसभागताय. यं पनेत्थ वत्तब्बं, तं अट्ठकथारुळ्हमेव गहेतब्बञ्च सद्दतो अत्थापत्तितो वा इध दट्ठब्बं. बुद्धानं आनुभावो अयं, यदिदं पसङ्गागतधम्ममुखेन देसनं आरभित्वा वेनेय्यविनयनं.

अननुसन्धिकाति पुच्छानुसन्धिवसेन अननुसन्धिका. एवन्ति इदानि वुच्चमानाकारेन. एत्थाति एतिस्सा देसनाय. सोति भगवा. तस्साति ब्राह्मणस्स. अनुकम्पायाति असब्बञ्ञू हि सतिपि अनुकम्पाय पुच्छितमत्ते तिट्ठेय्य, तथा जानन्तोपि अननुकम्पको, भगवा पन उभयधम्मपारिपूरिया ‘‘इदं अपुच्छित’’न्ति अपरिहापेत्वा कथेति. समूलन्तिआदिना सङ्खेपेन वुत्तमत्थं विवरन्तो ‘‘तत्था’’तिआदिमाह. तत्थ बीजस्स कसिया मूलभावो नानन्तरियतो तप्पमाणविधानतो चाति आह ‘‘तस्मिं…पे… कत्तब्बतो’’ति. तेन अन्वयतो ब्यतिरेकतो च बीजस्स कसिया मूलभावं विभावेति. कुसलाति इमिना अकुसला ततो अञ्ञथापि करोन्ति, तं पन अप्पमाणन्ति दस्सेति.

तस्साति ब्राह्मणस्स बीजट्ठानियस्स धम्मस्स च उपकारभावतो. धम्मसम्बन्धसमत्थभावतोति तथा वुत्तधम्मस्स फलेन सम्बन्धितुं योजेतुं समत्थभावतो. तपो वुट्ठीति वुत्तवचनं सन्धाय वुत्तं. सङ्खेपतो वुत्तमत्थं पाकटं कातुं ‘‘अयं ही’’तिआदि वुत्तं. कस्सकस्स उपकारस्स बीजस्स अनन्तरं वुट्ठि वुच्चमाना अट्ठाने वुत्ता नाम न होति. कस्मा? बीजस्स वप्पकाले अनुरूपाय वुट्ठिया इच्छितब्बतो, तस्मा अवसाने मज्झे वा वुच्चमानाय धम्मसम्बन्धसमत्थता तस्सा विभाविता न सिया. अत्तनो अविसयेति झानादिउत्तरिमनुस्सधम्मे. पच्छापीति कसिसम्भारकथनतो पच्छापि. वत्तब्बोति एकन्तेन वत्तब्बो. तदनन्तरंयेवाति बीजानन्तरंयेव. वुच्चमाना वुट्ठि समत्था होति, बीजस्स फलेन सम्बन्धने समत्थाति दीपिता होति अनन्तरवचनेनेव तस्सा आसन्नउपकारत्तदीपनतो.

सम्पसादलक्खणाति पसीदितब्बे वत्थुस्मिं सम्मदेव पसीदनलक्खणा. ओकप्पनलक्खणाति सद्धेय्यवत्थुनो एवमेतन्ति पक्खन्दनलक्खणा. मूलबीजन्तिआदीसु मूलमेव बीजं मूलबीजं. एस नयो सेसेसुपि बीजगामस्स अधिप्पेतत्ता. भूतगामो पन मूलं बीजं एतस्साति मूलबीजन्तिआदिना वेदितब्बो. बीजबीजन्ति पञ्चमं पन पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरूहनसमत्थे सारफले निरुळ्हो बीजसद्दो तदत्थसिद्धिया मूलादीसुपि केसुचि पवत्ततीति ततो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘दुक्खदुक्खं रूपरूप’’न्ति च यथा. एवम्पि इमिना अत्थेन इमस्सपि निप्परियायोव बीजभावोति दस्सेन्तो आह ‘‘तं सब्बम्पि…पे… गच्छती’’ति.

इदानि कथञ्चि वत्तब्बे सद्धाय ओपम्मत्ते बीजे सद्धाय बीजभावं विभावेतुं ‘‘तत्थ यथा’’तिआदि आरद्धं. कामं सद्धूपनिसं सीलं, तथापि समाधिस्स विय सब्बेसम्पि अनवज्जधम्मानं आदिमूलभावतो सद्धायपि पतिट्ठा होतीति आह ‘‘हेट्ठा सीलमूलेन पतिट्ठाती’’ति. यस्मा सब्बस्सेव पुग्गलस्स सद्धावसेन समथविपस्सनारम्भो, तस्मा सा ‘‘उपरि समथविपस्सनङ्कुरं उट्ठापेती’’ति वुत्ता. न्ति धञ्ञबीजं. पथविरसं आपोरसन्ति ससम्भारपथवीआपेसु लब्भमानं रसं. गहेत्वाति पच्चयपरम्पराय गहेत्वा. धञ्ञपरिपाकगहणत्थन्ति धञ्ञपरिपाकनिब्बत्तिअत्थं. रसन्ति सद्धासीलमूलहेतुसमथविपस्सनाभावनारसं आदियित्वा. अरियमग्गनाळेनाति अरियमग्गसोतेन अरियफलधञ्ञपरिपाकगहणत्थन्ति अरियफलमेव धनायितब्बतो धञ्ञं तस्स निब्बत्तिअत्थं. धञ्ञनाळं नाम कण्डस्स निस्सयभूतो पच्छिमदेसो, कण्डो तब्भन्तरो तंनिस्सयोयेव दण्डो. पसवो नाम पुप्फं. वुद्धिन्ति अवयवपारिपूरिवसेन वुद्धिं. विरूळ्हिन्ति मूलसन्तानदळ्हताय विरुळ्हतं. वेपुल्लन्ति पत्तनाळादीहि विपुलभावं. खीरं जनेत्वाति तरुणसलाटुकभावप्पत्तिया तण्डुलस्स बीजस्स बीजभूतं खीरं उप्पादेत्वा. एसाति सद्धा. पतिट्ठहित्वाति कम्मपथाकम्मपथसम्मादिट्ठिसहितेन आदितो पवत्तसीलमत्तेन पतिट्ठहित्वा. वुद्धिन्तिआदीसु सुपरिसुद्धाहि सीलचित्तविसुद्धीहि वुद्धिं, दिट्ठिकङ्खावितरणविसुद्धीहि विरूळ्हिं. मग्गामग्गपटिपदाञाणदस्सनविसुद्धीहि वेपुल्लं पत्वा. ञाणदस्सनविसुद्धिखीरन्ति सादुरससुविसुद्धिभावतो ञाणदस्सनविसुद्धिसङ्खातं खीरं जनेत्वा. अनेक…पे… फलन्ति अनेकपटिसम्भिदा-अनेकाभिञ्ञाणपरिपुण्णं अरहत्तफलसीसं निप्फादेति.

बीजकिच्चकरणतोति बीजकिच्चस्स करणतो. यञ्हि तंसदिसस्स विसदिसस्स च अत्तनो फलस्स पतिट्ठापनसम्बन्धननिप्फादनसङ्खातं बीजस्स किच्चं, तस्स करणतो निब्बत्तनतो ‘‘एवं सद्धा बीजकिच्च’’न्ति वुत्तं. इमिना अनञ्ञसाधारणं सद्धाय कुसलधम्मानं बीजभावं दस्सेति. सा चातिआदिना तमेवत्थं समत्थेति. इदानि तत्थ आगमं दस्सेन्तो ‘‘सद्धाजातो’’तिआदिमाह. तेन यथा सप्पुरिसूपनिस्सयस्स सद्धम्मस्सवनस्स च, एवं अनवसेसाय सम्मापटिपत्तिया सद्धा मूलकारणन्ति दस्सेति.

इन्द्रियसंवरो वीरियञ्च अकुसलधम्मे, दुक्करकारिका धुतङ्गञ्च अकुसलधम्मे चेव कायञ्च तपति विबाधतीति तपोति वुच्चति. इन्द्रियसंवरो अधिप्पेतो वीरियस्स धोरय्हभावेन गय्हमानत्ता, इतरेसं वुट्ठिभावस्स अनुयुञ्जमानत्ता. आदि-सद्देन कललङ्गारवुट्ठिआदीनं सङ्गहो. समनुग्गहितन्ति उपगतं. विरुहनामिलायननिप्फत्तिवचनेहि धञ्ञबीजसन्तानस्स विय तेसं वुद्धिया सद्धाबीजसन्तानस्स तपोवुट्ठिया आदिमज्झपरियोसानेसु उपकारतं दस्सेति.

पुरिमपदेसुपीति अपि-सद्देन परपदेसुपीति अत्थो दट्ठब्बो ‘‘हिरी मे ईसा, मनो मे योत्त’’न्ति इच्छितत्ता, ‘‘सति मे’’ति एत्थ मे-सद्दो आनेत्वा योजेतब्बो. उदकम्पि ताव दातब्बं होति नदीतळाकादितो आनेत्वा. वीरियबलीबद्दे चतुब्बिधे योजेत्वा. निच्चकालं अत्थीति वचनसेसो.

सह विपस्सनाय मग्गपञ्ञा अधिप्पेता अमतप्फलाय कसिया अधिप्पेतत्ता. विपस्सना पञ्ञाचाति दुविधापि पञ्ञा उपनिस्सया होति विसिट्ठभावतो. तेनाह ‘‘यथा ही’’तिआदि. पञ्ञाति पकारेहि जानातीति पञ्ञा. पञ्ञवतं पञ्ञा पुरतो होति योनिसोमनसिकारस्स विसेसपच्चयभावतो, सहजाताधिपतीसु च उक्कट्ठभावतो. सिरीति सोभग्गं. सतं धम्मा सद्धादयो, अन्वायिकाति अनुगामिनो. ईसाबद्धा होतीति हिरिसङ्खातईसाय बद्धा होति , पञ्ञाय कदाचि अप्पयोगतो मनोसीसेन समाधि इध वुत्तोति आह ‘‘मनोसङ्खातस्स समाधियोत्तस्सा’’ति. समं उपनेत्वा बन्धित्वा बद्धरज्जुकत्ता समाधियोत्तं. एकतो गमनन्ति लीनच्चारद्धसङ्खातं एकपस्सतो गमनं वारेति. मज्झिमाय विपस्सनावीथिया पटिपादनतो कायादीसु सुभसुखनिच्चत्तभावविगमने पञ्ञाय विसेसपच्चया सतीति वुत्तं – ‘‘सतियुत्ता पञ्ञा’’ति तस्सा सतिविप्पयोगासब्भावतो. सन्ततिघनादीनं अयं विसेसो – पुरिमपच्छिमानं धम्मानं निरन्तरताय एकीभूतानं विय पवत्ति सन्ततिघनता, एकसमूहवसेन एकीभूतानमिव पवत्ति समूहघनता, दुब्बिञ्ञेय्यकिच्चभेदवसेन एकीभूतानमिव पवत्ति. किच्चघनता, एकारम्मणवसेन एकीभूतानमिव पवत्ति आरम्मणघनता. सब्बेसं, सब्बानि वा किलेसानं मूलसन्तानकानि सब्ब…पे… सन्तानकानि. अनुप्पयोगो हि अत्थो. पदालेतीति भिन्दति समुच्छिन्दति. सा च खो ‘‘पदालेती’’ति वुत्ता लोकुत्तराव पञ्ञा अनुसयप्पहानस्स अधिप्पेतत्ता. सन्ततिघनादिभेदना पन लोकियापि होति विपस्सनावसेन घनविनिब्भोगस्स निप्फादनतो. तेनाह ‘‘इतरा पन लोकिकापि सिया’’ति.

हिरीयतीति लज्जति, जिगुच्छतीति अत्थो. तस्मा ‘‘पापकेहि धम्मेही’’ति निस्सक्कवचनं दट्ठब्बं, हेतुम्हि वा करणवचनं. ओत्तप्पम्पि गहितमेव, न हि लज्जनं निब्भयं पापभयं वा अलज्जनं अत्थीति. रुक्खलट्ठीति रुक्खदण्डो. तेन पदेसेन कसनतो विसेसतो नङ्गलन्ति वुच्चतीति आह ‘‘ईसा युगनङ्गलं धारेती’’ति. कामं पञ्ञारहिता हिरी अत्थि, हिरिरहिता पन पञ्ञा नत्थेवाति आह ‘‘हिरि…पे… अभावतो’’ति. सन्धिट्ठाने कम्पनाभावतो अचलं. थिरभावेन असिथिलं. हिरिपटिबद्धपञ्ञा पटिपक्खवसेन च असिथिलभावेन च अचला असिथिलाति आह ‘‘अब्बोकिण्णा अहिरिकेना’’ति. नाळिया मिनमानपुरिसो विय आरम्मणं मुनाति परिच्छेदतो जानातीति मनो. मनोसीसेनाति मनसो अपदेसेन. तंसम्पयुत्तोति इमिना कुन्तसहचरणतो पुरिसो कुन्तो विय मनसहचरणसमाधि ‘‘मनो’’ति वुत्तोति दस्सेति. सारथिनाति कस्सकेन. सो हि इध बलीबद्दानं सारणतो पाचनतो ‘‘सारथी’’ति अधिप्पेतो. एकाबन्धनन्ति एकाबद्धकरणं. सककिच्चेति सककिच्चेन युत्ते. तेन हि ईसादीसु यथारहं बन्धित्वा एकाबद्धेसु कतेसु नङ्गलेसु किच्चं इज्झति, नो अञ्ञथाति तं ‘‘सककिच्चे पटिपादेती’’ति वुत्तं. अविक्खेपसभावेनाति अत्तनो अविक्खेपसभावेन . बन्धित्वाति सहजातादिपच्चयभावेन अत्तना सम्बन्धित्वा. सककिच्चेति हिरीआदीहि यथासकं कत्तब्बे किच्चे.

चिरकतादिमत्थन्ति चिरभासितम्पि अत्थं. सरति अनुस्सरति कायादिं असुभादितो निज्झायति. फालेतीति पदालेति. पाजेन्ति गमेन्तीति तं पाजनं. इध इमस्मिं सुत्ते ‘‘पाचन’’न्ति वुत्तं ज-कारस्स च-कारं कत्वा. फालपाचनन्ति इममत्थं दस्सेतुं ‘‘यथा हि ब्राह्मण…पे… सती’’ति वुत्तं. इदानि तमत्थं वित्थारतो दस्सेन्तो ‘‘तत्थ यथा’’तिआदिमाह. नङ्गलं अनुरक्खति भिज्जनफालनतो. पुरतो चस्स गच्छतीति अस्स नङ्गलस्स कस्सने भूमिया विलिखने पुरतो गच्छति पुब्बङ्गमा होति. गतियोति पवत्तियो. समन्वेसमानाति सरणवसेन गवेसमाना. आरम्मणे वा कायादिके उपट्ठापयमाना असुभादिवसेन पञ्ञानङ्गलं रक्खति. सभावासभावूपगमे फालो विय नङ्गलस्स ‘‘आरक्खा’’ति वुत्ता ‘‘सब्बानत्थतो सति रक्खती’’ति कत्वा. तथा हेसा आरक्खपच्चुपट्ठाना. चिरकतचिरभासितानं असम्मुस्सनवसेन सति पञ्ञानङ्गलस्स पुरतो होतीति वत्वा तस्स पुरतोभावं दस्सेतुं ‘‘सति…पे… नो पमुट्ठे’’ति आह. सतिपरिचितेति सतिया पट्ठापिते. ‘‘उपट्ठापिते’’तिपि पाठो, अयमेवत्थो. संसीदितुं न देतीति सकिच्चकिरियाय संसीदनं कातुं न देति. कोसज्जसङ्खातं संसीदनं कोसज्जसंसीदनं.

पातिमोक्खसंवरसीलं वुत्तं कायिकवाचसिकसंयमस्स कथितत्ता. आहारे उदरे यतोति परिभुञ्जितब्बआहारे संयतभावदस्सनेन परिभुञ्जितब्बताय चतूसुपि पच्चयेसु संयतभावो दीपितोति आह ‘‘आहारमुखेना’’तिआदि. संयतभावो चेत्थ पच्चयहेतु अनेसनाभावोति वुत्तं ‘‘निरुपक्किलेसोति अत्थो’’ति. भोजनसद्दो आहारपरिभोगे निरुळ्होति कत्वा वुत्तं ‘‘भोजने मत्तञ्ञुतामुखेना’’ति. परिभुञ्जनट्ठेन पन भोजनसद्दमुखेनाति वुत्ते अधिप्पेतत्थो लब्भतेव. तेनाति कायगुत्तातिआदिवचनेन. न विलुम्पन्तीति ‘‘दीपेती’’ति पदं आनेत्वा सम्बन्धो.

द्वीहाकारेहीति अदिट्ठादीनं अदिट्ठादिवसेन दिट्ठादीनञ्च दिट्ठादिवसेनाति एवं द्विप्पकारेहि. अविसंवादनं अवितथकथनं. छेदनं मूलप्पदेसे निकन्तनं. लुननं यत्थ कत्थचि छेदनं. उप्पाटनं उम्मूलनं. असितेनाति दत्तेन, लायितेनाति अत्थो. विसंवादनसङ्खातानं तिणानं, अट्ठन्नं अनरियवोहारानन्ति अत्थो. यथाभूतञाणन्ति नाम रूपपरिच्छेदकञाणं. सच्चन्ति वेदितब्बं अविपरीतवुत्तिकत्ता ‘‘छेदकं’’ छिन्दनकं. निद्दानन्ति निद्दायकं. इदमेव सच्चं मोघमञ्ञन्ति दिट्ठि ‘‘दिट्ठिसच्च’’न्ति वुच्चति. द्वीसु विकप्पेसूति भावकत्तुसाधनवसेन द्वीसु विकप्पेसु. ‘‘निद्दान’’न्ति उपयोगवसेनेव अत्थो.

सीलमेव ‘‘सोरच्च’’न्ति वुत्तं ‘‘पाणातिपातादीहि सुट्ठु ओरतस्स कम्म’’न्ति कत्वा. सङ्खारदुक्खादीनं अभावतो सुन्दरभावतो सुन्दरे निब्बाने आरम्मणकरणवसेन रतत्ता सुरतो, अरहा. तस्स भावो सोरच्चं, अरहत्तं. अप्पमोचनमेव अच्चन्ताय पमोचनं न होति.

यदग्गेन विपस्सनाय पञ्ञाय तंसहगतवीरियस्स च नङ्गलधोरय्हता, तथापवत्तकुसलभावनाय च कसिभावो च, तदग्गेन ततो पुरेतरं पवत्तपञ्ञावीरियपारमीनं नङ्गलधोरय्हता, तथापवत्तकुसलभावनाय च कसिभावो वेदितब्बोति दस्सेन्तो ‘‘यथा ही’’तिआदिमाह. धुरं वहतीति धोरय्हं. यथावुत्तं घनन्ति अस्मिमानादिभेदं घनं. वहितब्बा आदिभूता धुरा एतेसं अत्थीति धुरा, पुरिमधुरवाहका. तंमूलका अपरं धुरं वहन्ता धोरय्हा. धुरा च धोरय्हा च धुरधोरय्हं एकत्तवसेन. वहन्तन्ति कसनेन पवत्तन्तं.

कामयोगादीहि योगेहि खेमत्ता अनुपद्दवत्ता. तं निब्बानं अधिकिच्च उद्दिस्स. वाहीयति विपस्सनाय सहगतं. अभिमुखं वाहीयति मग्गपरियापन्नं. खेत्तकोटिन्ति खेत्तमरियादं. दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च. ओळारिकेति उपरिमग्गवज्झे उपादाय वुत्तं, अञ्ञथा दस्सनपहातब्बापि दुतियमग्गवज्झेहि ओळारिकाति. अणुसहगतेति अणुभूते. इदं हेट्ठिममग्गवज्झे उपादाय वुत्तं. सब्बकिलेसे अवसिट्ठसब्बकिलेसे पजहन्तं अनिवत्तन्तं गच्छति पुन पहातब्बताय अभावतो. अनिवत्तन्तन्ति न निवत्तन्तं, यथा निवत्तनं न होति, एवं गच्छतीति अत्थो. तेनाह ‘‘निवत्तनरहित’’न्तिआदि. एतं पन तव धुरधोरय्हं.

एवमेसा कसीति यथावुत्तस्स पच्चामसनं. तेनाह ‘‘निगमनं करोन्तो’’ति. वुत्तस्सेव हि अत्थस्स पुन वचनं. पञ्ञानङ्गलेन सतिफालं आकोटेत्वाति पञ्ञासङ्खातेन नङ्गलेन सद्धिं सतिफालस्स एकाबद्धभावकरणेन आकोटेत्वा. कट्ठाति एत्थ ‘‘कसी’’ति पदं आनेत्वा सम्बन्धितब्बं ‘‘कट्ठा कसी’’ति. कम्मपरियोसानन्ति यथावुत्तकसिकम्मस्स परियोसानभूतं. यदिपि पुब्बे ‘‘पञ्ञा मे युगनङ्गल’’न्तिआदिना अत्तुद्देसिकवसेनायं अमतप्फला कसि दस्सिता, महाकारुणिकस्स पन भगवतो देसना सब्बस्सपि सत्तनिकायस्स साधारणा एवाति दस्सेन्तो ‘‘सा खो पनेसा’’तिआदिमाह.

दिवसेयेवाति तंदिवसे एव. आदिमाहाति एत्थ आदि-सद्देन कथापरियोसाने पाठपदेसो गहितोति तदञ्ञं ‘‘एवं वुत्ते’’तिआदिपाठं सन्धाय ‘‘ततो परञ्चा’’ति आह.

कसिभारद्वाजसुत्तवण्णना निट्ठिता.

२. उदयसुत्तवण्णना

१९८. एतं वुत्तन्ति ‘‘ओदनेन पूरेसी’’ति एतं वचनं वुत्तं. ‘‘गहेतुं समत्थो नाम नाहोसीति भगवतो अधिट्ठानबलेना’’ति वदन्ति. तं ब्राह्मणं विनेतुकामताय किर भगवा तथा अकासि.

उपारम्भभयेनाति परूपवादभयेन. अवत्वाव निवत्तो ‘‘अब्भागतोपि पासण्डो वाचामत्तेनपि न पूजेतब्बो’’ति ब्राह्मणधम्मे वुत्तत्ता. पक्कन्तोति ब्राह्मणस्स धम्मं अवत्वा पक्कन्तो ब्राह्मणस्स न ताव ञाणं परिपक्कन्ति. एतं वचनं…पे… मगमासि ‘‘पुनप्पुनञ्चेव वपन्ति बीज’’न्तिआदिना धम्मं कथेतुं अवस्सं आकङ्खन्तो. पकारतो कस्सतीति पकट्ठको, रसतण्हाय पकट्ठोति अत्थो. तेनाह ‘‘रसगिद्धो’’ति.

‘‘पुनप्पुनञ्चेव वपन्ति बीज’’न्ति इमं देसनं आरभीति सम्बन्धो. बीजन्ति च इति-सद्दो निदस्सनत्थो वा. तेन अवयवेन समुदायं निदस्सेति. ओसक्कसीति सङ्कोचसि. वुत्तन्ति वपनं कतं. तस्मा वुत्तं ‘‘अलमेत्तावता’’ति. ‘‘वस्सित्वा’’ति वुट्ठिं पवत्तेत्वा.

देसना…पे… दस्सेति ब्राह्मणेन वुत्तं अयुत्तवचनं परिवट्टेन्तोपि दिवसे दिवसे भिक्खाचरिया नाम भिक्खूनं कायगता वुत्तीति. खीरं हत्थेन नयन्तीति वा खीरनिका. किलमतीति तंतंकिच्चकरणवसेन खिज्जति. फन्दतीति अनत्थसमायोगवसेन विप्फन्दति. अपुनब्भवायाति आयतिं अनुप्पत्तिया. मग्गो नामाति उपायो नाम निब्बानं, तस्मिं लद्धे पुनब्भवाभावतो. ‘‘पुनप्पुन’’न्ति वचनं उपादाय बीजवपनादयो पुनप्पुनधम्मा नाम जाताति आह ‘‘सोळस पुनप्पुनधम्मे देसेन्तेना’’ति.

उदयसुत्तवण्णना निट्ठिता.

३. देवहितसुत्तवण्णना

१९९. उदरवातेहीति वातकतविज्झनतोदनादिवसेन अपरापरं वत्तमानेहि उदरवातेहि, तस्स वा विकारेहि. निबद्धुपट्ठाककाले पन धम्मभण्डागारिकोव. अरञ्ञन्ति भगवतो भिक्खूनञ्च वसनट्ठानभूतं तपोवनं. तं निद्धूमं होति उदकतापनस्सपि अकरणतो. तस्माति यस्मा तस्स उण्होदकविक्किणनचरियाय जीविकाकप्पनं होति, तस्मा.

वत्तमेतं तस्स पतिकारत्थं परिकथादीनम्पि कातुं लब्भनतो. इदानि तत्थ कारणम्पि सविसयं दस्सेतुं ‘‘वण्णं ही’’तिआदि वुत्तं. भगवा हि आयस्मतो उपवाणस्स देवहितब्राह्मणस्स तं सम्भावितं भविस्सति तिकिच्छापटियत्तं, ताय च अत्तनो रोगस्स वूपसमनं, तप्पसङ्गेन च देवहितब्राह्मणो मम सन्तिकं आगन्त्वा धम्मस्सवनेन सरणेसु सीलेसु च पतिट्ठहिस्सतीति सब्बमिदं ञत्वा एवं ‘‘इङ्घ मे त्वं, उपवाण, उण्होदकं जानाही’’ति अवोच. आगमनीयप्पटिपदं पुब्बभागप्पटिपदं पुब्बभागप्पटिपत्तिं कथेतुं वट्टति अनुत्तरिमनुस्सधम्मत्ता. सदेवकेन लोकेनाति अनवसेसतो लोकस्स गहणं. फलविसेसाकङ्खाय पूजेतब्बाति पूजनीया, ते एव इध ‘‘पूजनेय्या’’ति वुत्ता. तथा आदरेन पूजेतब्बताय सक्कारिया, आ-कारस्स रस्सत्तं, रि-सद्दस्स च रे-आदेसं कत्वा ‘‘सक्करेय्या’’ति वुत्तं. ‘‘अपचयेय्या’’ति वत्तब्बे य-कारलोपं कत्वा ‘‘अपचेय्या’’ति वुत्तं. तेसन्ति सदेवकेन पूजनेय्यादीनं. हरितुन्ति नेतुं.

एत्तकेनपीति उपसङ्कमनादिना एत्तकेन अप्पमत्तकेनपि कतवत्तेन अयं कित्ति…पे… सोमनस्सजातो.

यजमानस्साति देय्यधम्मं देन्तस्स. दक्खिणाय इज्झनं नाम विपुलफलभावोति आह ‘‘महप्फलो होती’’ति. विदितन्ति पटिविद्धपच्चक्खकतं. आजानातीति वुत्थभवादिं परियादाय जानाति पटिविज्झति. जानित्वाति चत्तारि सच्चानि मग्गपटिपाटिया पटिविज्झित्वा. अग्गप्पत्तताय कतकिच्चतं पत्तो. ब्राह्मणेन अत्तना कतो कारो च भगवतो एव पच्चुपट्ठातीति तं दस्सेन्तो ‘‘इमिना खीणासवे यजनाकारेन यजन्तस्सा’’ति वुत्तं.

देवहितसुत्तवण्णना निट्ठिता.

४. महासालसुत्तवण्णना

२००. यस्मा तस्स ब्राह्मणस्स अनिस्सयस्स जिण्णभावेन विसेसतो कायो लूखो जातो, जिण्णपिलोतिकखण्डेहि सङ्घटितं पावुरणं, तस्मा ‘‘लूखपावुरणो’’ति पदस्स ‘‘जिण्णपावुरणो’’ति अत्थो वुत्तो. पाटियेक्कन्ति पुत्तेसु एकमेको एकमेकाय वाचाय विसुं विसुं.

सम्पुच्छनं नाम इध सम्मन्तनन्ति आह ‘‘सद्धिं मन्तयित्वा’’ति. नन्दिस्सन्ति अभिनन्दिं. अतीतत्थे हि इदं अनागतवचनं. तेनाह ‘‘नन्दिजातो…पे… अहोसि’’न्ति. भुस्सन्ताति निब्भुस्सनवसेन रवन्ता.

वयोगतन्ति पच्छिमवयं उपगतं. सो पन यस्मा पुरिमे द्वे वये अतिक्कमवसेन गतो. पच्छिमं एकदेसतो अतिक्कमनवसेन, तस्मा वुत्तं – ‘‘तयो वये गतं अतिक्कन्तं पच्छिमवये ठित’’न्ति.

निप्परिभोगोति जिण्णभावेन जवपरक्कमहानिया अपरिभोगो न भुञ्जितब्बो. खादना अपनीयतीति यवसं अददन्ता ततो नीहरन्ति नाम. थेरोति वुड्ढो.

अनस्सवाति न वचनकरा. अप्पतिस्साति पतिस्सयरहिता. अवसवत्तिनोति न मय्हं वसेन वत्तनका. सुन्दरतरोति उपत्थम्भकारिभावेन सुन्दरतरो.

पुरतोति उपत्थम्भकभावेन पुरतो कत्वा. उदके पतिट्ठं लभति तत्थ पतिट्ठतो थिरपतिट्ठभावतो. अद्धपतिट्ठो हि दण्डो दण्डधरपुरिसस्स पतिट्ठं लभापेति.

ब्राह्मणियोति अत्तनो ब्राह्मणियो. पाटियेक्कन्ति ‘‘असुकस्स गेहे असुकस्स गेहे’’ति एवं उद्देसिकं कत्वा विसुं विसुं. मा निय्यादेहि, अम्हाकं रुच्चनट्ठानमेवाति तव पुत्तानं गेहेसु यं अम्हाकं रुच्चनट्ठानं. तत्थमेव गमिस्सामाति सब्बेसम्पि एतेसं अनुग्गहं कातुकामो भगवा एवमाह.

ततो पट्ठायाति सोतापत्तिफलपटिलाभतो पट्ठाय. यदत्थं मयं इमस्स ब्राह्मणस्स महासम्पत्तिदानादिना अनुग्गहो कतो, सो चस्स पुत्तपरिजनस्सपि अत्थो सिद्धोति सत्था न सब्बकालं तस्स ब्राह्मणस्स पुत्तानं गेहं अगमासि, ते एव पन कालेन कालं सत्थु सन्तिकं गन्त्वा यथाविभवं सक्कारसम्मानं अकंसूति अधिप्पायो.

महासालसुत्तवण्णना निट्ठिता.

५. मानत्थद्धसुत्तवण्णना

२०१. मानेनथद्धोति ‘‘अयं खो’’तिआदिना पग्गहितेन मानेन थद्धो बज्झितचित्तो थद्धअयोसलाको विय कस्सचिपि अनोनतो. न किञ्चि जानाति लोके पटिसन्थारमत्तस्सपि अजाननतो.

अब्भुतवित्तजाताति सञ्जातअब्भुतवित्ता. वित्तं वित्तीति च तुट्ठिपरियाया. अभूतपुब्बायाति या तस्सा परिसाय वित्ति तदा भूता, सा इतो पुब्बे अभूता. तेनाह ‘‘अभूत…पे… समन्नागता’’ति. अस्स पुग्गलस्साति अनेन पुग्गलेन. अपचिताति परमनिपच्चेन पूजनीयसामञ्ञतो तत्थ अत्तनो पक्खिपनं इध देसनाकोसल्लं.

मानत्थद्धसुत्तवण्णना निट्ठिता.

६. पच्चनीकसुत्तवण्णना

२०२. ‘‘सब्बं सेत’’न्ति केनचि वुत्ते तस्स पच्चनीकं करोन्तस्सेव अस्स ब्राह्मणस्स. विनेत्वाति विनासेत्वा. सुणातीति अत्थोति ‘‘सुणाती’’ति किरियापदं आहरित्वा गाथाय अत्थो वेदितब्बो ‘‘जञ्ञा सुभासित’’न्ति वुत्तत्ता. न हि असुत्वा देसितं जानितुं सक्कोन्ति.

पच्चनीकसुत्तवण्णना निट्ठिता.

७. वनकम्मिकसुत्तवण्णना

२०३. वनकम्मे नियुत्तो, किरियमानेन वनकम्मं एतस्स अत्थीति वनकम्मिको. इमस्मिं वनसण्डेति इमस्मिं एवंमहन्ते वनसण्डे. न मे वनस्मिं करणीयमत्थि यथा, ‘‘ब्राह्मण, तुय्ह’’न्ति अधिप्पायो. इतरं पन यं महाकिलेसवनं, तं मग्गञाणफरसुना समाधिमयसिलायं सुनिसितेन सब्बसो उच्छिन्नमूलं, ततो एव निब्बनथो निक्किलेसगहनो. विवेकाभिरतिया एकको अभिरतो पटिपक्खविगमेन. तेनाह ‘‘अरतिं…पे… जहित्वा’’ति.

वनकम्मिकसुत्तवण्णना निट्ठिता.

८. कट्ठहारसुत्तवण्णना

२०४. धम्मन्तेवासिकाति किञ्चिपि धनं अदत्वा केवलं अन्तेवासिका. तेनाह ‘‘वेय्यावच्चं कत्वा सिप्पुग्गण्हनका’’ति. गम्भीरसभावेति समन्ततो दूरतो गहनसच्छन्नविपुलतररुक्खगच्छलताय च, तदा हिमपिण्डसिन्नभावेन मयूरयानेहि पतिट्ठातुं असक्कुणेय्यताय च गम्भीरभावे.

बहुभेरवेति बहुभयानके. अनिञ्जमानेनाति इत्थम्भूतत्थे करणवचनं. अतिसुन्दरं वताति एवं सन्ते नाम अरञ्ञे एवं निच्चलकायो निसिन्नो झायन्तो अतिविय सुन्दरञ्च झानं झायसीति वदति.

अच्छेररूपन्ति अच्छरियभावं. सेट्ठप्पत्तियाति सेट्ठभावप्पत्तिया.

‘‘लोकाधिपतिसहब्यतं आकङ्खमानो’’ति इमिना ब्राह्मणो लोकाधिपतिसहयोगं पुच्छति, ‘‘कस्मा भव’’न्तिआदिना पन तदञ्ञविसेसाकङ्खं पुच्छतीति आह ‘‘अपरेनपि आकारेन पुच्छती’’ति.

कङ्खाति तण्हा अभिक्खणवसेन पवत्ता. अनेकसभावेसूति रूपादिवसेन अज्झत्तिकादिवसेन एवं नानासभावेसु आरम्मणेसु. अस्सादरागो लोभो अभिज्झाति नानप्पकारा. सेसकिलेसा वा दिट्ठिमानदोसादयो. निच्चकालं अवस्सिता सत्तानं अवस्सयभावत्ता. पजप्पापनवसेनाति पकारेहि तण्हायनवसेन. निरन्ताति अन्तरहिता निरवसेसा.

अनुपगमनोति अनुपादानो. सब्बञ्ञुतञ्ञाणं दीपेति, तस्स हि वसेन एव नानासभावेसु भगवा समन्तचक्खुना पस्सतीति ‘‘सब्बे…पे… दस्सनो’’ति वुच्चति. अरहत्तं सन्धायाह, तञ्हि निप्परियायतो ‘‘अनुत्तर’’न्ति वुच्चति.

कट्ठहारसुत्तवण्णना निट्ठिता.

९. मातुपोसकसुत्तवण्णना

२०५. इतोति मनुस्सत्तभावतो. पटिगन्त्वाति अभिगन्त्वा. सग्गे हि निब्बत्तन्तो कम्मफलेन धम्मतावसेन पटिसन्धिकालतो पट्ठाय अभिरतिवसेन अभिरमति एव नामाति.

मातुपोसकसुत्तवण्णना निट्ठिता.

१०. भिक्खकसुत्तवण्णना

२०६. विरूपं गन्धं पसवतीति विस्सो, दुग्गन्धो. बाहित्वाति अत्तनो सन्तानतो बहिकत्वा नीहरित्वा. तं पन अनवसेसतो पजहनन्ति आह ‘‘अग्गमग्गेन जहित्वा’’ति. सङ्खायति सम्मदेव परिच्छिन्दति एतायाति सङ्खा, ञाणन्ति आह ‘‘सङ्खायाति ञाणेना’’ति. भिन्नकिलेसत्ताति निरुत्तिनयेन भिक्खुसद्दसिद्धिमाह.

भिक्खकसुत्तवण्णना निट्ठिता.

११. सङ्गारवसुत्तवण्णना

२०७. पच्चेतीति पत्तियायति सद्दहति. तथाभूतो च तमत्थं निकामेन्तो नाम होतीति वुत्तं ‘‘इच्छति पत्थेती’’ति. साधु, भन्तेति एत्थ साधु-सद्दो आयाचनत्थो, न अभिनन्दनत्थोति ‘‘आयाचमानो आहा’’ति वत्वा आयाचने कारणं दस्सेन्तो ‘‘थेरस्स किरा’’तिआदिमाह. उदकसुद्धिको न एकंसेन अपायूपगो, लद्धिया पन सावज्जकिलेसभूतभावतो आयाचति. अञ्ञं कारणं अपदिसन्तो ‘‘अपिचा’’तिआदिमाह. फलभूतो अत्थो एतस्साति अत्थवसं, कारणन्ति आह ‘‘अत्थानिसंसं अत्थकारण’’न्ति. पपञ्चसूदनियं पन फलेनेव अरणीयतो अत्थो, कारणन्ति कत्वा ‘‘अत्थो एव अत्थवसो, तस्मा द्वे अत्थवसेति द्वे अत्थे द्वे कारणानी’’ति वुत्तं.

सङ्गारवसुत्तवण्णना निट्ठिता.

१२. खोमदुस्ससुत्तवण्णना

२०८. एवंलद्धनामं पिण्डाय पाविसीति योजना. एवमेवन्ति केनचि अनिमन्तितेन सयमेव उपसङ्कमन्ते. अफासुकधातुकन्ति अयुत्तरूपं. सभाधम्मन्ति सभाय चरितब्बं चारित्तधम्मं. असञ्चालेत्वाति आसनतो अवुट्ठापेत्वा. उजुकमेव आगच्छति लोकग्गनायको भगवा सब्बसत्तुत्तमो अत्तनो उत्तरितरस्स अभावतो लोकस्स अपचितिं न दस्सेति. ये सब्बसो संकिलेसे पजहन्ति, तेव पण्डिते ‘‘सन्तो’’ति दस्सेति ‘‘एते’’तिआदिना.

खोमदुस्ससुत्तवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

ब्राह्मणसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.