📜

९. वनसंयुत्तं

१. विवेकसुत्तवण्णना

२२१. संवेजेतुकामाति अत्थतो संवेगं उप्पादेतुकामा. तथाभूता नं किलेससङ्गणिकादितो विवेचेतुकामा नाम होतीति वुत्तं ‘‘विवेकं पटिपज्जापेतुकामा’’ति. बाहिरेसूति गोचरज्झत्ततो बहिभूतेसु. पुथुत्तारम्मणेसूति रूपादिनानारम्मणेसु. चरतीति पवत्तति. त्वं जनोति त्वं अत्तनो किलेसेहि जननतो विसुं जातो तादिसे एव अञ्ञस्मिं जने इमं अयोनिसोमनसिकारवसेन पवत्तमानं छन्दरागं विनयस्सु विनोदेहि. सतं तं सारयामसेति निय्यानिकसासने पब्बजित्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञवासेन च सतिमन्तं पण्डितं तं मयम्पि यथाउप्पन्नं वितक्कं विनोदनाय सारयाम, सतं वा सप्पुरिसानं किलेसविगमनधम्मं पटिपज्जित्वा वसन्तं तं सारयाम वट्टदुक्खं. पातालन्ति मोहपातालं किलेसरजो, तदेव ‘‘पाताल’’न्ति वुत्तं. मा अवहरीति हेट्ठा दुग्गतिसोतं मा उपनेसि. सितन्ति सम्बन्धं. तेनाह ‘‘सरीरलग्ग’’न्ति. विवेकमापन्नोति किलेसविवेकं समथविपस्सनाभावनमापन्नो. उत्तमवीरियन्ति उस्सोळ्हिलक्खणप्पत्तं वीरियं, चतुब्बिधं समप्पधानवीरियं वा सम्पत्तं. पग्गय्हाति आरोपेत्वा. परमविवेकन्ति परमं समुच्छेदविवेकं.

विवेकसुत्तवण्णना निट्ठिता.

२. उपट्ठानसुत्तवण्णना

२२२. कायदरथो होतियेव नियमेन, न चित्तदरथो तस्स मग्गेनेव समुग्घाटितत्ता.

जरातुरोति जराभिभवनेन आतुरोयेव. पदद्वयेपि एसेव नयो. उपरिट्ठताय परितो दीघपुथुलताय अतिविय विज्झतीति सत्तिसल्लग्गहणं. एवं हिस्स तण्हासल्लस्स सदिसता. अविज्जाय पन सम्मोहापादनेन दुक्खापादनेन च विससदिसता. रुप्पतोति विकारं आपादियमानस्स पीळियमानस्साति अत्थोति आह ‘‘घट्टियमानस्सा’’ति.

पब्बजितन्ति ससन्तानतो पब्बजितं वा रागादिमलतो पब्बजितं वा. तस्माति यस्मा थेरस्सेवेतं वचनं, तस्मा अयं इदानि वुच्चमानो एत्थ गाथाय अत्थो. देवताय हीतिआदि वुत्तस्सेव अत्थस्स पाकटकरणं. एत्थाति सेसगाथासु. अत्थस्स वुत्तनयत्ता ‘‘अनुत्तानपदवण्णना’’ति आह. विनयाति हेतुम्हि निस्सक्कवचनन्ति तस्स हेतुम्हि करणवचनेन अत्थमाह ‘‘विनयेना’’ति. तथा ‘‘समतिक्कमा’’ति एत्थापि. परमपरिसुद्धं संकिलेससमुच्छिन्दनतो. आरद्धवीरियन्ति सम्भावितवीरियं. सम्भावनञ्चस्स पग्गण्हनं परिपूरणञ्चाति आह ‘‘पग्गहितवीरियं परिपुण्णवीरिय’’न्ति.

उपट्ठानसुत्तवण्णना निट्ठिता.

३. कस्सपगोत्तसुत्तवण्णना

२२३. छेतन्ति मिगानं जीवितं छेतं. तेनाह ‘‘मिगलुद्दक’’न्ति. रोहितमिगन्ति लोहितवण्णं खुद्दकमिगं, ‘‘महारोहितमिग’’न्ति केचि. सत्थु सन्तिके कम्मट्ठानं गहेत्वा तस्स जनपदस्स सुलभभिक्खताय तत्थ गन्त्वा विहरतीति इममत्थं सन्धाय ‘‘पठमसुत्ते वुत्तनयेनेवा’’ति वुत्तं. अयं पन थेरो पञ्चाभिञ्ञो विपस्सनाकम्मिको. ठत्वाति पदानुबन्धनवसेन गमनं उपच्छिन्दित्वा थेरस्स आसन्नट्ठाने ठत्वा. तस्स वचनं सोतुं आरद्धो. अङ्गुट्ठकं जालापेसीति अधिट्ठानबलेन दण्डदीपिकं विय अत्तनो अङ्गुट्ठकं जालापेसि. अक्खीहिपि पस्सति अङ्गुट्ठकं जालमानं. कण्णेहिपि सुणाति तेन वुच्चमानं धम्मं एकदेसेन. चित्तं पनस्स धावतीति सम्बन्धो. एतस्सपीति लुद्दकस्सपि.

अप्पपञ्ञन्ति एत्थ अप्प-सद्दो ‘‘अप्पहरिते’’तिआदीसु विय अभावत्थोति आह ‘‘निप्पञ्ञ’’न्ति. कारणजाननसमत्थेनाति इमिना कारणेन सत्तानं सुखं, इमिना दुक्खन्ति एवं समाचरमानेन कारणं जानितुं समत्थेन कम्मस्सकतञाणसम्पयुत्तचित्तेनाति अत्थो. सुणातीति केवलं सवनमत्तवसेन सुणाति, न तदत्थवसेन. तेनाह ‘‘अत्थमस्स न जानाती’’ति. कारणरूपानीति सभावकारणानि. किं मे इमिनाति? ‘‘इदं पपञ्च’’न्ति पहाय. वीरियं पग्गय्हाति चतुब्बिधं सम्मप्पधानं वीरियं पग्गण्हित्वा.

कस्सपगोत्तसुत्तवण्णना निट्ठिता.

४. सम्बहुलसुत्तवण्णना

२२४. सम्बहुलाति सुत्तन्तनयेन सम्बहुला. सुत्तन्ते सज्झायिंसूति सुत्तन्तिका. विनयं धारेन्तीति विनयधरा. युञ्जन्तीति वासधुरे योगं करोन्ति. घटेन्तीति तत्थ वायामं करोन्ति. करोन्तानंयेव अरुणो उग्गच्छतीति सम्बन्धो.

कोमेति किं इमे? तेनाह ‘‘कहं इमे’’ति? वज्जिभूमिं वज्जिरट्ठं गताति वज्जिभूमिया. तेनाह ‘‘वज्जिरट्ठाभिमुखा गता’’ति. नत्थि एतेसं निकेभं निबद्धनिवासट्ठानन्ति अनिकेता तेनाह ‘‘अगेहा’’ति. उतु एव सप्पायं, उतुवसेन वा कायचित्तानं कल्लत्ता सप्पायं. एस नयो सेसेसुपि.

सम्बहुलसुत्तवण्णना निट्ठिता.

५. आनन्दसुत्तवण्णना

२२५. अतिवेलन्ति अतिबहुकालं. भिक्खुना नाम उपगतानं उपनिसिन्नकथामत्तं वत्वा गन्थधुरेहि वासधुरेहि वा युत्तपयुत्तचित्तेन भवितब्बं, नातिवेलं तेसं सञ्ञत्तिबहुलेन. थेरो पन तदा केनचि कारणेन बहुवेलं गिहिसञ्ञत्तिबहुलो अहोसि, तं सन्धाय वुत्तं ‘‘अतिवेल’’न्तिआदि. इदानि तमत्थं विभावेतुं ‘‘भगवती’’तिआदि वुत्तं. न्ति तं तादिसं सञ्ञापनं सन्धाय एतं ‘‘अतिवेलं गिहिसञ्ञत्तिबहुलो’’ति वचनं वुत्तं. भिक्खुसङ्घस्स कथं सुत्वाति सङ्घस्स मज्झे निसीदित्वा थेरेन कथितत्ता वुत्तं. सत्थुसासनन्ति पिटकत्तयं वदति.

पसक्कियाति उपसक्कित्वा गन्त्वा. तं पन तत्थ अज्झोगाहनं होतीति आह ‘‘पविसित्वा’’ति. सङ्खारदुक्खतो निब्बिन्नहदयस्स सब्बसङ्खारविनिस्सटं निब्बानं याथावतो पच्चवेक्खन्तस्स सम्मदेव समस्सासकरं हुत्वा उपट्ठहन्तं तं उपरि अधिगमाय उस्सुक्कं करोन्तो निब्बानं हदये निक्खिपति नामाति आह – ‘‘निब्बानं…पे… ओपेति नामा’’ति. निब्बानं…पे… आरम्मणतो ओपेति नामाति आनेत्वा सम्बन्धो. अत्थविरहिता ‘‘बिळिबिळी’’ति पवत्तकिरिया बिळिका, अयं पन गिहिसञ्ञत्तिकथा थेरस्स अत्तनो सामञ्ञत्थअसाधनतो देवताय बिळिका वियाति बिळिबिळिकाति वुत्ता.

आनन्दसुत्तवण्णना निट्ठिता.

६. अनुरुद्धसुत्तवण्णना

२२६. अनन्तरेअत्तभावेति अतीतानन्तरे देवत्तभावे. थेरो हि तावतिंसदेवलोका चवित्वा इधूपपन्नो. अग्गमहेसीति काचि परिचारिका देवधीता चित्तपणिधानमत्तेन इदानिपि देवकाये भविस्सति उपचितकुसलधम्मत्ताति मञ्ञमाना तस्मिं वत्तमानं विय कथेन्ती ‘‘सोभसी’’ति आह. एवं अतीतम्पिस्स दिब्बसोतं पच्चुप्पन्नं विय मञ्ञेय्य नातिचिरकालत्ताति दस्सेन्तो ‘‘पुब्बेपि सोभसी’’ति आह. सुगतिनिरयादिदुग्गतिया वसेन दुग्गता एतरहीति अधिप्पायो. पटिपत्तिदुग्गतिया कामेसु सम्मुच्छितभावतो.

पतिट्ठहन्तोति निविसन्तो. अट्ठहि कारणेहीति चिरकालपरिभावनाय विरुळ्हमूलेहि अयोनिसोमनसिकारादिपच्चयमूलकेहि वुच्चमानेहि अट्ठहि कारणेहि. रत्तो रागवसेनाति सभावतो सङ्कप्पतो च यथासमीहिते इट्ठाकारे सक्काये सञ्जातरागवसा रत्तो गिद्धो गधितो. पतिट्ठातीति ओरुय्ह तिट्ठति. दुट्ठो दोसवसेनाति सभावतो सङ्कप्पतो च यथासमीहिते अनिट्ठाकारे सक्काये सञ्जातदोसवसेन दुट्ठो रुपितचित्तो. मूळ्हो मोहवसेनाति असमपेक्खनेन मूळ्हो मुय्हनवसेन. विनिबद्धोति अहंकारेन विसेसतो निबन्धनतो मानवत्थुस्मिं बन्धितो. मानवसेनाति तेन तेन मञ्ञनाकारेन. परामट्ठोति धम्मसभावं निच्चादिवसेन परतो आमट्ठो. दिट्ठिवसेनाति मिच्छादस्सनवसेन. थामगतोति रागादिकिलेसवसेन थामं थिरभावं उपगतो. अनुसयवसेनाति मग्गेन अप्पहीनताय अनु अनु सन्ताने सयनवसेन. अप्पहीनट्ठो हि तेसं अनुसयट्ठो. अनिट्ठङ्गतोति संसयितो. विक्खेपगतोति विक्खित्तभावं उपगतो. उद्धच्चवसेनाति चित्तस्स उद्धतभाववसेन. तापीति तापि देवकञ्ञायो. एवं पतिट्ठितावाति यथावुत्तनयेन रत्तभावादिना सक्कायस्मिं पतिट्ठिता एव. नरदेवानन्ति पुरिसभूतदेवानं.

पटिगन्तुन्ति अपेक्खावसेन ततो अपगन्तुं अपेक्खं विस्सज्जेतुं. दुस्सन्तन्ति दसन्तं, ‘‘वत्थ’’न्ति केचि. सूचिं योजेत्वाति सिब्बनसुत्तेन सूचिं योजेत्वा पासे च पवेसेत्वा. मनापकाये देवनिकाये जाता मनापकायिका. तेसं पभावं दस्सेतुं ‘‘मनसा’’तिआदि वुत्तं. समज्जन्ति संहितं. गमनभावन्ति गमनज्झासयं. विक्खीणोति विच्छिन्दनवसेन खीणो. देवतानं उत्तरिमनुस्सधम्मारोचने दोसो नत्थीति तासं पुन अनागमनत्थं अरहत्तं ब्याकासि.

अनुरुद्धसुत्तवण्णना निट्ठिता.

७. नागदत्तसुत्तवण्णना

२२७. अतिकालेनाति अतिविय पुब्बण्हकालेन, कालस्सेवाति अत्थो. कोटिसम्मुञ्जनियाति सम्मुञ्जनिकोटिया, सम्मुञ्जनिया एकदेसेनेवाति अत्थो. इमिना सम्मज्जने अमनापकारितं दस्सेति. मज्झन्हिके वीतिवत्तेति गिहिसंसग्गवसेन कालं वीतिनामेन्तो मज्झन्हे बहुवीतिवत्ते. अञ्ञेहि भिक्खूहीति नातिकालं पविट्ठेहि. निस्सक्कवचनञ्चेतं. भायामि नागदत्तन्ति तस्स पटिपत्तिं भायितब्बं कत्वा देवता वदन्ती पटिपत्तियं नियोजेति. सुप्पगब्भन्ति कायपागब्बियादीहि अतिविय समन्नागतं.

नागदत्तसुत्तवण्णना निट्ठिता.

८. कुलघरणीसुत्तवण्णना

२२८. ओगाहप्पत्तोति विस्सासवसेन अनुप्पवेसं पत्तो. अञ्ञतरं कुलन्ति तस्मिं कुले जायम्पतिं सन्धाय वदति. ‘‘बहूपकारं मे एतं कुलं चिरं सप्पायाहारदानादिना; तस्मा इधाहं अग्गदक्खिणेय्यो जातो; इमेसंयेव देय्यधम्मपटिग्गण्हनेन पुञ्ञं वड्ढेस्सामी’’ति चिन्तेसि. तेनाह ‘‘अञ्ञत्थ गन्त्वा किं करिस्सामी’’तिआदि. साति देवता. उभोपेतेति तं भिक्खुञ्च घरणिञ्च सन्धाय वदति. पटिगाधप्पत्ताति पटिगाधं पत्ता अञ्ञमञ्ञस्मिं पतिट्ठितविस्सासेन.

विस्समप्पत्तिवसेन सन्तिट्ठन्ति एत्थाति सण्ठानं, विस्समनट्ठानं. समागन्त्वाति सन्निपतित्वा. पटिञ्ञूदाहरणेहि मन्तयतीति मन्तनं, ञापकं कारणं. पटिलोमसद्दाति पटिलोमभावेन पतितत्ता असच्चविभावना पटिकूलसद्दा. तेन कारणेनाति तेन कारणपटिरूपकेन मिच्छावचनेन. न मङ्कुहोतब्बं अकारकभावतो. सद्देन परितस्सतीति परेहि अत्तनि पयुत्तमिच्छासद्दमत्तेन परितस्सनसीलो. वतं न सम्पज्जतीति यथासमादिन्नवतं लहुचित्तताय न पारिपूरिं गच्छति. सम्पन्नवतोति परिपुण्णसीलादिवतगुणो

कुलघरणीसुत्तवण्णना निट्ठिता.

९. वज्जिपुत्तसुत्तवण्णना

२२९. वज्जिरट्ठे राजपुत्तोति वज्जिरट्ठे जातसंवद्धो वज्जिराजपुत्तो. सब्बरत्तिचारोति छणसम्पत्तिया इतो चितो चरन्तेहि अनुभवितब्बनक्खत्तमहो. तेनाह ‘‘कत्तिकनक्खत्तं घोसेत्वा’’ तिआदि. एकाबद्धं होतीति यस्मा चातुमहाराजिकदेवा तस्मिं दिवसे नक्खत्तं घोसेत्वा अत्तनो पुञ्ञानुभावसिद्धाय दिब्बसम्पत्तिया महन्तं नक्खत्तकीळासुखं अनुभवन्ति, तस्मा तं तेहि एकाबद्धं विय होति. भेरिआदितूरियानन्ति भेरिमुदिङ्गसङ्खपणववीणादितूरियानं. ताळितानन्ति आरद्धलयानुरूपं पहटानं. वीणादीनन्ति वीणावेणुगोमुखीआदीनं. वादितानन्ति यथारद्धमुच्छनानुरूपं सङ्घट्टितानं. अभासीति तेन सद्देन आकड्ढियमानहदयो अयोनिसो उम्मुज्जित्वा ‘‘महती वत मे जानी’’ति अनुत्थुनन्तो अभासि. छड्डितदारुकं वियाति वने छड्डितनिरत्थककळिङ्गरं विय. लामकतरोति निहीनतरो. देवता पठमप्पितं आणिं पटाणिया नीहरन्ती विय तेन भिक्खुना वुत्तमत्थं अपनेन्ती ‘‘तस्स ते बहुका पिहयन्ती’’ति अवोचाति वुत्तन्ति दस्सेन्तो ‘‘थेरो’’तिआदिमाह. सग्गं गच्छन्तानं यथा नेरयिका पिहयन्ति, एवं सम्मापटिपन्नस्स तुय्हं बहू पिहयन्ति, तस्मा त्वं ‘‘पापियो’’ति अत्तानं मा मञ्ञित्थाति अधिप्पायो.

वज्जिपुत्तसुत्तवण्णना निट्ठिता.

१०. सज्झायसुत्तवण्णना

२३०. निस्सरणपरियत्तिवसेनाति अद्धा इमं परियत्तिं निस्साय वट्टदुक्खतो निस्सरितुं लब्भाति एवं निस्सरणपरियत्तिवसेन. सज्झायनतोति विमुत्तायतनसीसे ठत्वा सज्झायनतो. इदानि तस्स निस्सरणपरियत्तिवसेन सज्झायनकरणं, पटिपत्तिवसेन वत्तपटिवत्तकरणं, विपस्सनाभावनञ्च दस्सेतुं ‘‘सो किरा’’तिआदि वुत्तं. अरहत्तं पत्तदिवसे पटिपत्तिकित्तनाय पुरिमदिवसेसुपि तथा पटिपज्जि, विपस्सनं पन उस्सुक्कापेतुं नासक्खीति दस्सेति. कालं अतिवत्तेतीति इदं ‘‘सङ्कसायती’’ति पदस्स अत्थवचनं. थेरस्साति सज्झायकत्थेरस्स.

धम्मपदानीति सीलादिधम्मक्खन्धदीपकानि पदानि. तेनाह ‘‘सब्बम्पि बुद्धवचनं अधिप्पेत’’न्ति. न गण्हासि उद्देसन्ति अधिप्पायो. पाळियं ‘‘भिक्खूहि संवसन्तो’’ति इमिना तेसं धम्मस्सवनत्थायपि धम्मो परियापुणितब्बोति दस्सेति. विरज्जति एतेनाति विरागो, अरियमग्गो. जानित्वाति परिञ्ञाभिसमयवसेन दिट्ठसुतादिं याथावतो जानित्वा पटिविज्झित्वा. विस्सज्जनन्ति पहानं. न बुद्धवचनस्स विस्सज्जनं. भण्डागारिकपरियत्तियापि अनुञ्ञातत्ता पगेव निस्सरणत्थाय, तत्थ पन मत्ता जानितब्बाति दस्सेन्तो ‘‘एत्तावता’’तिआदिमाह.

सज्झायसुत्तवण्णना निट्ठिता.

११. अकुसलवितक्कसुत्तवण्णना

२३१. अकुसलेवितक्केति अकोसल्लसम्भूतट्ठेन अकुसले मिच्छावितक्के. योनि वुच्चति उपायो, तस्मा असुभादिके सुभादिवसेन मनसिकारो अयोनिसोमनसिकारोति आह ‘‘अनुपायमनसिकारेना’’ति. पासादिककम्मट्ठानन्ति पसादावहं बुद्धानुस्सतिआदिकम्मट्ठानं. बलवपीतिञ्च सुखञ्चाति नीवरणविक्खम्भनतो बलवन्तं उपचारज्झानसहगतं पीतिञ्च सुखञ्च.

अकुसलवितक्कसुत्तवण्णना निट्ठिता.

१२. मज्झन्हिकसुत्तवण्णना

२३२. नन्दनवग्गेति नन्दनवग्गवण्णनायं तत्थ इधापि गाथाय विसेसाभावतो. यदि एवं कस्मा तत्थ सङ्गीतं इध गहितन्ति? देवतापटिसंयुत्ततं उपादाय देवतासंयुत्ते सङ्गहितम्पि अट्ठुप्पत्तिया पटिसंयुत्तत्ता इध गहितं.

मज्झन्हिकसुत्तवण्णना निट्ठिता.

१३. पाकतिन्द्रियसुत्तवण्णना

२३३. तेरसमे यं वत्तब्बं, तं वित्थारितमेवाति योजना. जन्तुदेवपुत्तसुत्तेति जन्तुदेवपुत्तसुत्तसंवण्णनाय. ‘‘तत्थ सङ्गीतं इधापी’’तिआदि अनन्तरसुत्तवण्णनायं वुत्तनयमेव.

पाकतिन्द्रियसुत्तवण्णना निट्ठिता.

१४. गन्धत्थेनसुत्तवण्णना

२३४. गन्धारम्मणंउपनिज्झायतीति गन्धसङ्खातं आरम्मणं उपेच्च निज्झायति, रूपारम्मणेन विय विञ्ञाणेन रूपं, गन्धारम्मणेन तं उपेच्च निज्झायति पच्चक्खतो, याथावतो सभावतो पटिविज्झतीति अत्थो. उपसिङ्घिस्सतीति तण्हावसेन उपगन्त्वा सिङ्घिस्सति.

एकङ्गमेतंथेय्यानन्ति आरम्मणवसेन थेय्यवत्थूसु विभजियमानेसु एकमङ्गमेतं गन्धारम्मणन्ति आह ‘‘थेनितब्बान’’न्तिआदि. ओजापेक्खाय थेय्याय पवत्तमानाय धम्मारम्मणतापि तस्सा सिया, सा पन न मधुरा थेय्यकता चाति ‘‘पञ्चकोट्ठासान’’न्ति वुत्तं. कामञ्च तं गन्धारम्मणं केनचि परिग्गहितं न होतीति आदियितुं सक्का, सत्थारा पन अननुञ्ञातत्ता न युत्तो तस्स परिभोगो. यं पन तेन भिक्खुना वुत्तं ‘‘न हरामि न भञ्जामी’’ति, तस्सपि अयमेव परिहारो. वण्णीयति फलं एतेनाति वण्णं, कारणन्ति वुत्तं ‘‘वण्णेनाति कारणेना’’ति.

तस्मिन्ति तस्मिं भिक्खुस्मिं. आकिण्णकम्मन्तोति तण्हादिट्ठिआदिवसेन अकुसलकम्मन्तो दिट्ठिमोहतण्हादिवसेन आदितो पट्ठाय कुसलकम्मानं पटिक्खेपनतो. दिट्ठिवसेन च कथिनकक्खळखरिगतत्ता ‘‘अखीणकम्मन्तो कक्खळकम्मन्तो’’ति वुत्तं.

आकिण्णलुद्दोति आकिण्णो हुत्वा कक्खळो. तेनाह ‘‘बहुपापो’’तिआदि. मक्खितोति लित्तो. न्ति देवताचोदनं. तस्माति अतिक्कम्म ठितत्ता‘‘त्वञ्चारहामि वत्तवे’’ति एवमाह.

गवेसन्तस्स अत्तनो सन्ताने उप्पादनवसेन परियेसन्तस्स. अनेकयोजनायामवित्थारं गगनतलं ब्यापेत्वा उप्पन्नवलाहककूटप्पमाणं विय. सुद्धोति सीलेन परिसुद्धो अयन्ति जानासि. सुगतिन्ति सुन्दरनिब्बत्तिं. तेन निब्बानस्सपि सङ्गहो सिद्धो.

गन्धत्थेनसुत्तवण्णना निट्ठिता.

सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

वनसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.