📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकाये
निदानवग्ग-अट्ठकथा
१. निदानसंयुत्तं
१. बुद्धवग्गो
१. पटिच्चसमुप्पादसुत्तवण्णना
१. एवं ¶ ¶ ¶ मे सुतन्ति – निदानवग्गे पठमं पटिच्चसमुप्पादसुत्तं. तत्रायं अनुपुब्बपदवण्णना – तत्र खो भगवा भिक्खू आमन्तेसीति, एत्थ तत्राति देसकालपरिदीपनं. तञ्हि ‘‘यं समयं विहरति, तत्र समये, यस्मिञ्च जेतवने विहरति, तत्र जेतवने’’ति दीपेति. भासितब्बयुत्ते वा देसकाले दीपेति. न हि भगवा अयुत्ते देसे काले च धम्मं भासति. ‘‘अकालो ¶ खो ताव बाहिया’’तिआदि (उदा. १०) चेत्थ साधकं. खोति पदपूरणमत्ते, अवधारणे आदिकालत्थे वा निपातो. भगवाति लोकगरुदीपनं. भिक्खूति कथासवनयुत्तपुग्गलवचनं. अपिचेत्थ ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झूपगतोति भिक्खू’’तिआदिना (पारा. ४५; विभ. ५१०) नयेन वचनत्थो वेदितब्बो. आमन्तेसीति आलपि, अभासि, सम्बोधेसि, अयमेत्थ अत्थो. अञ्ञत्र पन ञापनेपि होति. यथाह – ‘‘आमन्तयामि ¶ वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे’’ति. पक्कोसनेपि. यथाह – ‘‘एहि त्वं, भिक्खु, मम वचनेन सारिपुत्तं आमन्तेही’’ति (अ. नि. ९.११). भिक्खवोति आमन्तनाकारदीपनं. तञ्च भिक्खनसीलतादिगुणयोगसिद्धत्ता वुत्तं. भिक्खनसीलतागुणयुत्तोपि ¶ हि भिक्खु, भिक्खनधम्मतागुणयुत्तोपि भिक्खने साधुकारितागुणयुत्तोपीति सद्दविदू मञ्ञन्ति. तेन च तेसं भिक्खनसीलतादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितवुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. ‘‘भिक्खवो’’ति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो अभिमुखे करोन्तो तेनेव कथेतुकम्यतादीपकेन नेसं वचनेन सोतुकम्यतं जनेति, तेनेव च सम्बोधनत्थेन साधुकं मनसिकारेपि नियोजेति. साधुकं मनसिकारायत्ता हि सासनसम्पत्ति.
अपरेसुपि देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभावतो. सब्बपरिससाधारणा हि भगवतो धम्मदेसना, परिसाय जेट्ठा भिक्खू पठमं उप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थुचरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च, आसन्ना तत्थ निसिन्नेसु सत्थुसन्तिकत्ता, सदासन्निहिता सत्थुसन्तिकावचरत्ताति. अपिच ते धम्मदेसनाय भाजनं यथानुसिट्ठं पटिपत्तिसब्भावतो. विसेसतो च एकच्चे भिक्खूयेव सन्धाय अयं देसनापीति एवं आमन्तेसि.
किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेसीति? सतिजननत्थं. भिक्खू अञ्ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्ना होन्ति. ते अनामन्तेत्वा धम्मे देसियमाने ‘‘अयं देसना किंनिदाना किंपच्चया कतमाय अट्ठुप्पत्तिया देसिता’’ति सल्लक्खेतुं असक्कोन्ता दुग्गहितं वा गण्हेय्युं, न वा गण्हेय्युं, तेन नेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति.
भदन्तेति ¶ ¶ गारववचनमेतं, सत्थुनो पटिवचनदानं वा. अपिचेत्थ ‘‘भिक्खवो’’ति वदमानो भगवा भिक्खू आलपति. ‘‘भदन्ते’’ति वदमाना ते भगवन्तं पच्चालपन्ति. तथा हि ‘‘भिक्खवो’’ति भगवा आभासति, ‘‘भदन्ते’’ति ¶ पच्चाभासन्ति. ‘‘भिक्खवो’’ति पटिवचनं दापेति, ‘‘भदन्ते’’ति पटिवचनं देन्ति. ते भिक्खूति ये भगवा आमन्तेसि, ते. भगवतो पच्चस्सोसुन्ति भगवतो आमन्तनं पतिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो. भगवा एतदवोचाति, भगवा एतं इदानि वत्तब्बं सकलसुत्तं अवोच. एत्तावता यं आयस्मता आनन्देन अत्थब्यञ्जनसम्पन्नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकपरिसापदेसप्पटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ता.
इदानि पटिच्चसमुप्पादं वोतिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स संवण्णनाय ओकासो अनुप्पत्तो. सा पनेसा सुत्तवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपं ताव विचारेस्साम. चत्तारो हि सुत्तनिक्खेपा – अत्तज्झासयो, परज्झासयो, पुच्छावसिको, अट्ठुप्पत्तिकोति. तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेति, सेय्यथिदं – दसबलसुत्तन्तहारको चन्दोपम-वीणोपम-सम्मप्पधान-इद्धिपाद-इन्द्रियबल-बोज्झङ्गमग्गङ्ग-सुत्तन्तहारकोति एवमादीनि, तेसं अत्तज्झासयो निक्खेपो.
यानि पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा. यंनूनाहं राहुलं उत्तरिं आसवानं खये विनेय्य’’न्ति (सं. नि. ४.१२१; म. नि. ३.४१६) एवं परेसं अज्झासयं खन्तिं निज्झानक्खमं मनं अभिनीहारं बुज्झनभावञ्च अपेक्खित्वा परज्झासयवसेन कथितानि, सेय्यथिदं ¶ – चूळराहुलोवादसुत्तं, महाराहुलोवादसुत्तं, धम्मचक्कप्पवत्तनं, अनत्तलक्खणसुत्तं, आसीविसोपमसुत्तं, धातुविभङ्गसुत्तन्ति, एवमादीनि, तेसं परज्झासयो निक्खेपो.
भगवन्तं पन उपसङ्कमित्वा चतस्सो परिसा चत्तारो वण्णा नागा सुपण्णा गन्धब्बा असुरा यक्खा महाराजानो तावतिंसादयो देवा महाब्रह्माति एवमादयो ‘‘बोज्झङ्गा बोज्झङ्गाति, भन्ते, वुच्चन्ति – (सं. नि. ५.२०२) नीवरणा नीवरणाति, भन्ते, वुच्चन्ति ¶ – इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा, किंसूध वित्तं पुरिसस्स सेट्ठ’’न्तिआदिना (सं. नि. १.२४६; सु. नि. १८३) नयेन पञ्हं पुच्छन्ति. एवं पुट्ठेन भगवता यानि ¶ कथितानि बोज्झङ्गसंयुत्तादीनि, यानि वा पनञ्ञानिपि देवतासंयुत्त, मारसंयुत्त, ब्रह्मसंयुत्त, सक्कपञ्ह, चूळवेदल्ल, महावेदल्ल, सामञ्ञफलआळवक, सूचिलोम, खरलोमसुत्तादीनि, तेसं पुच्छावसिको निक्खेपो.
यानि पन तानि उप्पन्नं कारणं पटिच्च कथितानि, सेय्यथिदं – धम्मदायादं. चूळसीहनादसुत्तं पुत्तमंसूपमं दारुक्खन्धूपमं अग्गिक्खन्धूपमं फेणपिण्डूपमं पारिच्छत्तकूपमन्ति एवमादीनि, तेसं अट्ठुप्पत्तिको निक्खेपो.
एवमेतेसु चतूसु निक्खेपेसु इमस्स पटिच्चसमुप्पादसुत्तस्स परज्झासयो निक्खेपो. परपुग्गलज्झासयवसेन हिदं भगवता निक्खित्तं. कतमेसं पुग्गलानं अज्झासयवसेनाति? उग्घटितञ्ञूनं. चत्तारो हि पुग्गला उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति. तत्थ यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे ¶ विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो, कल्याणमित्ते सेवतो, भजतो, पयिरुपासतो, अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो, बहुम्पि धारयतो, बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो. इति इमेसु चतूसु पुग्गलेसु उग्घटितञ्ञूपुग्गलानं अज्झासयवसेन इदं सुत्तं निक्खित्तं.
तदा किर पञ्चसता जनपदवासिका भिक्खू सब्बेव एकचरा द्विचरा तिचरा चतुचरा पञ्चचरा सभागवुत्तिनो धुतङ्गधरा आरद्धवीरिया युत्तयोगा विपस्सका सण्हं सुखुमं सुञ्ञतं पच्चयाकारदेसनं पत्थयमाना सायन्हसमये भगवन्तं उपसङ्कमित्वा, वन्दित्वा, रत्तकम्बलसाणिया परिक्खिपमाना विय देसनं पच्चासीसमाना परिवारेत्वा निसीदिंसु. तेसं अज्झासयवसेन भगवा इदं सुत्तं आरभि. यथा हि छेको चित्तकारो अपरिकम्मकतभित्तिं लभित्वा, न आदितोव रूपं समुट्ठापेसि, महामत्तिकलेपादीहि पन भित्तिपरिकम्मं ताव कत्वा ¶ , कतपरिकम्माय ¶ भित्तिया रूपं समुट्ठापेति, कतपरिकम्मं पन भित्तिं लभित्वा, भित्तिपरिकम्मब्यापारं अकत्वा, रङ्गजातानि योजेत्वा, वट्टिकं वा तूलिकं वा आदाय रूपमेव समुट्ठापेति, एवमेव भगवा अकताभिनिवेसं आदिकम्मिककुलपुत्तं लभित्वा नास्स आदितोव अरहत्तपदट्ठानं सण्हं सुखुमं सुञ्ञतं विपस्सनालक्खणं आचिक्खति, सीलसमाधिकम्मस्सकतादिट्ठिसम्पदाय पन योजेन्तो पुब्बभागपटिपदं ताव आचिक्खति. यं सन्धाय वुत्तं –
‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका. यतो खो ते, भिक्खु, सीलञ्च सुविसुद्धं भविस्सति दिट्ठि च उजुका. ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने तिविधेन भावेय्यासि. कतमे चत्तारो? इध ¶ त्वं, भिक्खु, अज्झत्तं वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. बहिद्धा वा काये…पे… अज्झत्तबहिद्धा वा काये…पे… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं तिविधेन भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति (सं. नि. ५.३६९).
एवं आदिकम्मिककुलपुत्तस्स सीलकथाय परिकम्मं कथेत्वा, अरहत्तपदट्ठानं सण्हं सुखुमं सुञ्ञतं विपस्सनालक्खणं आचिक्खति.
परिसुद्धसीलं पन आरद्धवीरियं युत्तयोगं विपस्सकं लभित्वा, नास्स पुब्बभागपटिपदं आचिक्खति, उजुकमेव पन अरहत्तपदट्ठानं सण्हं सुखुमं सुञ्ञतं विपस्सनालक्खणं आचिक्खति. इमे पञ्चसता भिक्खू पुब्बभागपटिपदं परिसोधेत्वा ठिता सुधन्तसुवण्णसदिसा सुपरिमज्जितमणिक्खन्धसन्निभा, एको लोकुत्तरमग्गोव नेसं अनागतो. इति तस्सागमनत्थाय सत्था तेसं अज्झासयं अपेक्खमानो इदं सुत्तं आरभि.
तत्थ ¶ ¶ पटिच्चसमुप्पादन्ति पच्चयाकारं. पच्चयाकारो हि अञ्ञमञ्ञं पटिच्च सहिते धम्मे उप्पादेति. तस्मा पटिच्चसमुप्पादोति वुच्चति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गतो गहेतब्बो.
वोति अयं वो-सद्दो पच्चत्त-उपयोगकरण-सम्पदान-सामिवचन-पदपूरणेसु दिस्सति. ‘‘कच्चि पन वो अनुरुद्धा समग्गा सम्मोदमाना’’तिआदीसु (म. नि. १.३२६; महाव. ४६६) हि पच्चत्ते दिस्सति. ‘‘गच्छथ, भिक्खवे, पणामेमि वो’’तिआदीसु (म. नि. २.१५७) उपयोगे. ‘‘न वो मम सन्तिके वत्थब्ब’’न्तिआदीसु (म. नि. २.१५७) करणे. ‘‘वनपत्थपरियायं वो, भिक्खवे, देसेस्सामी’’तिआदीसु (म. नि. १.१९०) सम्पदाने. ‘‘सब्बेसं वो, सारिपुत्त, सुभासित’’न्तिआदीसु (म. नि. १.३४५) सामिवचने. ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु ¶ (म. नि. १.३५) पदपूरणमत्ते. इध पनायं सम्पदाने दट्ठब्बो. भिक्खवेति पतिस्सवेन अभिमुखीभूतानं पुन आलपनं. देसेस्सामीति देसनापटिजाननं. तं सुणाथाति तं पटिच्चसमुप्पादं तं देसनं मया वुच्चमानं सुणाथ.
साधुकं मनसि करोथाति एत्थ पन साधुकं साधूति एकत्थमेतं. अयञ्च साधुसद्दो आयाचन-सम्पटिच्छन-सम्पहंसन-सुन्दर-दळ्हीकम्मादीसु दिस्सति. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (अ. नि. ४.२५७; सं. नि. ४.६५; ५.३८१) हि आयाचने दिस्सति. ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. ३.८६) सम्पटिच्छने. ‘‘साधु साधु, सारिपुत्ता’’तिआदीसु (दी. नि. ३.३४९) सम्पहंसने.
‘‘साधु धम्मरुची राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमद्दुब्भो, पापस्स अकरणं सुख’’न्ति. –
आदीसु (जा. २.१८.१०१) सुन्दरे. ‘‘तेन हि, ब्राह्मण, साधुकं सुणाही’’तिआदीसु (अ. नि. ५.१९२) साधुकसद्दोयेव दळ्हीकम्मे आणत्तियन्तिपि वुच्चति. इध पनायं एत्थेव दळ्हीकम्मे आणत्तिया च अत्थो वेदितब्बो, सुन्दरत्थेपि वट्टति. दळ्हीकरणत्थेन हि ‘‘दळ्हं ¶ इमं धम्मं सुणाथ, सुग्गहितं गण्हन्ता’’, आणत्तिअत्थेन ‘‘मम आणत्तिया सुणाथ’’ सुन्दरत्थेन ‘‘सुन्दरमिमं भद्दकं धम्मं सुणाथा’’ति ¶ एतं दीपितं होति. मनसि करोथाति आवज्जेथ. समन्नाहरथाति अत्थो. अविक्खित्तचित्ता हुत्वा निसामेथ, चित्ते करोथाति अधिप्पायो.
इदानेत्थ तं सुणाथाति सोतिन्द्रियविक्खेपनिवारणमेतं. साधुकं मनसि करोथाति मनसिकारे दळ्हीकम्मनियोजनेन मनिन्द्रियविक्खेपनिवारणं. पुरिमञ्चेत्थ ब्यञ्जनविपल्लासगाहनिवारणं, पच्छिमं अत्थविपल्लासगाहनिवारणं. पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणूपपरिक्खासु. पुरिमेन च ‘‘सब्यञ्जनो अयं धम्मो, तस्मा सवनीयो’’ति ¶ दीपेति, पच्छिमेन ‘‘सात्थो, तस्मा मनसि कातब्बो’’ति. साधुकपदं वा उभयपदेहि योजेत्वा, ‘‘यस्मा अयं धम्मो धम्मगम्भीरो च देसनागम्भीरो च, तस्मा सुणाथ साधुकं. यस्मा अत्थगम्भीरो च पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोथा’’ति एवं योजना वेदितब्बा. भासिस्सामीति देसेस्सामि. ‘‘तं सुणाथा’’ति एत्थ पटिञ्ञातं देसनं संखित्ततोव न देसेस्सामि, अपिच खो वित्थारतोपि नं भासिस्सामीति वुत्तं होति. सङ्खेपवित्थारवाचकानि हि एतानि पदानि. यथाह वङ्गीसत्थेरो –
‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति;
साळिकायिव निग्घोसो, पटिभानं उदीरयी’’ति. (सं. नि. १.२१४; थेरगा. १२४१);
एवं वुत्ते उस्साहजाता हुत्वा एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसुं सत्थु वचनं सम्पटिच्छिंसु, पटिग्गहेसुन्ति वुत्तं होति.
अथ नेसं भगवा एतदवोच – एतं इदानि वत्तब्बं ‘‘कतमो च, भिक्खवे, पटिच्चसमुप्पादो’’तिआदिं सकलं सुत्तं अवोच. तत्थ कतमो च, भिक्खवे, पटिच्चसमुप्पादोति कथेतुकम्यतापुच्छा. पञ्चविधा हि पुच्छा अदिट्ठजोतनापुच्छा दिट्ठसंसन्दनापुच्छा विमतिच्छेदनापुच्छा अनुमतिपुच्छा कथेतुकम्यतापुच्छाति, तासं इदं नानत्तं –
कतमा ¶ अदिट्ठजोतना पुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२)? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं. तस्स ञाणाय दस्सनाय ¶ तुलनाय तीरणाय विभूताय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा.
कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं. सो अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा.
कतमा विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति विमतिपक्खन्दो द्वेळ्हकजातो – ‘‘एवं नु खो, न नु खो, कथं नु खो’’ति, सो विमतिच्छेदनत्थाय ¶ पञ्हं पुच्छति, अयं विमतिच्छेदनापुच्छा.
कतमा अनुमतिपुच्छा? भगवा भिक्खूनं अनुमतिया पञ्हं पुच्छति – ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति, अनिच्चं, भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति, दुक्खं, भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘‘एतं मम एसोहमस्मि एसो मे अत्ता’’ति, नो हेतं भन्तेति (सं. नि. ३.७९). अयं अनुमतिपुच्छा.
कतमा कथेतुकम्यतापुच्छा? भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति – ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’ति? अयं कथेतुकम्यतापुच्छाति.
तत्थ बुद्धानं पुरिमा तिस्सो पुच्छा नत्थि. कस्मा? बुद्धानञ्हि तीसु अद्धासु किञ्चि सङ्खतं अद्धाविमुत्तं वा असङ्खतं अदिट्ठं अजोतितं अतुलितं अतीरितं अविभूतं अविभावितं नाम नत्थि. तेन नेसं अदिट्ठजोतनापुच्छा नत्थि. यं पन भगवता अत्तनो ञाणेन पटिविद्धं, तस्स अञ्ञेन समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा सद्धिं संसन्दनकिच्चं नत्थि. तेनस्स दिट्ठसंसन्दनापुच्छा नत्थि. यस्मा पनेस अकथंकथी तिण्णविचिकिच्छो ¶ सब्बधम्मेसु विहतसंसयो. तेनस्स विमतिच्छेदनापुच्छा नत्थि. इतरा पन द्वे पुच्छा भगवतो अत्थि. तासु अयं कथेतुकम्यता पुच्छाति वेदितब्बा.
इदानि ताव पुच्छाय पुट्ठं पच्चयाकारं विभजन्तो अविज्जापच्चया, भिक्खवे, सङ्खारातिआदिमाह. एत्थ च यथा नाम ‘‘पितरं कथेस्सामी’’ति आरद्धो ¶ ‘‘तिस्सस्स पिता सोणस्स पिता’’ति पठमतरं पुत्तम्पि कथेति, एवमेव भगवा पच्चयं कथेतुं आरद्धो ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन सङ्खारादीनं पच्चये अविज्जादिधम्मे कथेन्तो पच्चयुप्पन्नम्पि कथेसि. आहारवग्गस्स पन परियोसाने ‘‘पटिच्चसमुप्पादञ्च वो, भिक्खवे, देसेस्सामि ¶ पटिच्चसमुप्पन्ने च धम्मे’’ति (सं. नि. २.२०) उभयं आरभित्वा उभयम्पि कथेसि. इदानि अविज्जापच्चया सङ्खारातिआदीसु पन अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया सङ्खारा सम्भवन्तीति इमिना नयेन अत्थो वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारेन पन सब्बाकारसम्पन्ना अनुलोमपटिच्चसमुप्पादकथा विसुद्धिमग्गे कथिता, तस्मा सा तत्थ कथितवसेनेव गहेतब्बा.
पटिलोमकथायं पन अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवंनिरोधानं पन सङ्खारानं निरोधा विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानियेव होन्तीति दस्सेतुं सङ्खारनिरोधा विञ्ञाणनिरोधोतिआदीनि वत्वा, एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होतीति आह. तत्थ केवलस्साति सकलस्स, सुद्धस्स वा, सत्तविरहितस्साति अत्थो. दुक्खक्खन्धस्साति दुक्खरासिस्स. निरोधो होतीति अनुप्पादो होति. इति भगवा अनुलोमतो द्वादसहि पदेहि वट्टकथं कथेत्वा तमेव वट्टं विनिवट्टेत्वा पटिलोमतो द्वादसहि पदेहि विवट्टं कथेन्तो अरहत्तेन देसनाय कूटं गण्हि. देसनापरियोसाने ते पञ्चसता आरद्धविपस्सका उग्घटितञ्ञूपुग्गला सूरियरस्मिसम्फुट्ठानि परिपाकगतानि पदुमानि विय सच्चानि बुज्झित्वा अरहत्तफले पतिट्ठहिंसु.
इदमवोच भगवाति इदं वट्टविवट्टवसेन सकलसुत्तं भगवा अवोच. अत्तमना ते भिक्खूति तुट्ठचित्ता ते पञ्चसता खीणासवा भिक्खू. भगवतो भासितं अभिनन्दुन्ति करवीकरुतमञ्जुना ¶ कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासतो भगवतो ¶ वचनं अभिनन्दिंसु, अनुमोदिंसु चेव सम्पटिच्छिंसु चाति अत्थो. तेनेतं वुच्चति –
‘‘सुभासितं सुलपितं, साधु साधूति तादिनो;
अनुमोदमाना सिरसा, सम्पटिच्छिंसु भिक्खवो’’ति.
पठमपटिच्चसमुप्पादसुत्तवण्णना निट्ठिता.
२. विभङ्गसुत्तवण्णना
२. दुतियेपि ¶ वुत्तनयेनेव सुत्तनिक्खेपो वेदितब्बो. अयं पन विसेसो – पठमं उग्घटितञ्ञूपुग्गलानं वसेन सङ्खेपतो दस्सितं, इदं विपञ्चितञ्ञूनं वसेन वित्थारतोति. इमस्मिञ्च पन सुत्ते चतस्सो वल्लिहारकपुरिसूपमा वत्तब्बा, ता विसुद्धिमग्गे वुत्ता एव. यथा हि वल्लिहारको पुरिसो वल्लिया अग्गं दिस्वा तदनुसारेन मूलं परियेसन्तो तं दिस्वा वल्लिं मूले छेत्वा आदाय कम्मे उपनेय्य, एवं भगवा वित्थारदेसनं देसेन्तो पटिच्चसमुप्पादस्स अग्गभूता जरामरणा पट्ठाय याव मूलभूतं अविज्जापदं, ताव देसनं आहरित्वा पुन वट्टविवट्टं देसेन्तो निट्ठपेसि.
तत्रायं जरामरणादीनं वित्थारदेसनाय अत्थनिच्छयो – जरामरणनिद्देसे ताव तेसं तेसन्ति अयं सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसोति विञ्ञातब्बो. या देवदत्तस्स जरा, या सोमदत्तस्साति एवञ्हि दिवसम्पि कथेन्तस्स नेव सत्ता परियादानं गच्छन्ति. इमेहि पन द्वीहि पदेहि न कोचि सत्तो अपरियादिन्नो होति. तस्मा वुत्तं, ‘‘अयं सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसो’’ति. तम्हि तम्हीति अयं गतिजातिवसेन अनेकेसं सत्तनिकायानं साधारणनिद्देसो. सत्तनिकायेति साधारणनिद्देसेन निद्दिट्ठस्स सरूपनिदस्सनं. जरा जीरणतातिआदीसु पन जराति सभावनिद्देसो. जीरणताति आकारनिद्देसो. खण्डिच्चन्तिआदयो तयो कालातिक्कमे किच्चनिद्देसा, पच्छिमा द्वे पकतिनिद्देसा. अयञ्हि जराति इमिना पदेन सभावतो दीपिता, तेनस्सायं सभावनिद्देसो ¶ . जीरणताति इमिना आकारतो, तेनस्सायं आकारनिद्देसो. खण्डिच्चन्ति इमिना कालातिक्कमे दन्तनखानं खण्डितभावकरणकिच्चतो. पालिच्चन्ति इमिना केसलोमानं पलितभावकरणकिच्चतो. वलित्तचताति इमिना मंसं ¶ मिलापेत्वा तचवलिभावकरणकिच्चतो दीपिता. तेनस्सा इमे खण्डिच्चन्तिआदयो तयो कालातिक्कमे किच्चनिद्देसा. तेहि इमेसं विकारानं दस्सनवसेन ¶ पाकटीभूता पाकटजरा दस्सिता. यथेव हि उदकस्स वा वातस्स वा अग्गिनो वा तिणरुक्खादीनं संभग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीसु खण्डिच्चादिवसेन गतमग्गो पाकटो, चक्खुं उम्मीलेत्वापि गय्हति न च खण्डिच्चादीनेव जरा. न हि जरा चक्खुविञ्ञेय्या होति.
आयुनो संहानि इन्द्रियानं परिपाकोति इमेहि पन पदेहि कालातिक्कमेयेव अभिब्यत्ताय आयुक्खय-चक्खादिइन्द्रिय-परिपाकसञ्ञिताय पकतिया दीपिता. तेनस्सिमे पच्छिमा द्वे पकतिनिद्देसाति वेदितब्बा. तत्थ यस्मा जरं पत्तस्स आयु हायति, तस्मा जरा ‘‘आयुनो संहानी’’ति फलूपचारेन वुत्ता. यस्मा च दहरकाले सुप्पसन्नानि सुखुमम्पि अत्तनो विसयं सुखेनेव गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुळितानि अविसदानि, ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा ‘‘इन्द्रियानं परिपाको’’ति फलूपचारेनेव वुत्ता.
सा पनायं एवं निद्दिट्ठा सब्बापि जरा पाकटा पटिच्छन्नाति दुविधा होति. तत्थ दन्तादीसु खण्डादिभावदस्सनतो रूपधम्मेसु जरा पाकटजरा नाम, अरूपधम्मेसु पन जरा तादिसस्स विकारस्स अदस्सनतो पटिच्छन्नजरा नाम. तत्थ य्वायं खण्डादिभावो दिस्सति, सो तादिसानं दन्तादीनं सुविञ्ञेय्यत्ता वण्णोयेव, तं चक्खुना दिस्वा मनोद्वारेन चिन्तेत्वा ‘‘इमे दन्ता जराय पहटा’’ति जरं जानाति उदकट्ठाने बद्धानि गोसीसादीनि ओलोकेत्वा हेट्ठा उदकस्स अत्थिभावं जाननं विय. पुन ¶ अवीचि सवीचीति एवम्पि दुविधा होति. तत्थ मणि-कनक-रजत-पवाळचन्दसूरियादीनं विय मन्ददसकादीसु पाणीनं विय च पुप्फफलपल्लवादीसु च अपाणीनं विय अन्तरन्तरा वण्णविसेसादीनं दुविञ्ञेय्यत्ता जरा अवीचिजरा नाम, निरन्तरजराति अत्थो. ततो अञ्ञेसु पन यथावुत्तेसु अन्तरन्तरा वण्णविसेसादीनं सुविञ्ञेय्यत्ता जरा सवीचिजरा नामाति वेदितब्बा.
इतो परं तेसं तेसन्तिआदि वुत्तनयेनेव वेदितब्बं. चुति चवनतातिआदीसु पन चुतीति चवनकवसेन वुच्चति, एकचतुपञ्चक्खन्धसामञ्ञवचनमेतं. चवनताति भाववचनेन लक्खणनिदस्सनं ¶ . भेदोति चुतिक्खन्धानं ¶ भङ्गुप्पत्तिपरिदीपनं. अन्तरधानन्ति घटस्सेव भिन्नस्स भिन्नानं चुतिक्खन्धानं येन केनचि परियायेन ठानाभावपरिदीपनं. मच्चु मरणन्ति मच्चुसङ्खातं मरणं, तेन समुच्छेदमरणादीनि निसेधेति. कालो नाम अन्तको, तस्स किरिया कालकिरिया. एवं तेन लोकसम्मुतिया मरणं दीपेति.
इदानि परमत्थेन दीपेतुं खन्धानं भेदोतिआदिमाह. परमत्थेन हि खन्धायेव भिज्जन्ति, न सत्तो नाम कोचि मरति. खन्धेसु पन भिज्जमानेसु सत्तो मरति, भिन्नेसु मतोति वोहारो होति. एत्थ च चतुपञ्चवोकारवसेन खन्धानं भेदो, एकवोकारवसेन कळेवरस्स निक्खेपो. चतुवोकारवसेन च खन्धानं भेदो, सेसद्वयवसेन कळेवरस्स निक्खेपो वेदितब्बो. कस्मा? भवद्वयेपि रूपकायसङ्खातस्स कळेवरस्स सब्भावतो. अथ वा यस्मा चातुमहाराजिकादीसु खन्धा भिज्जन्तेव, न किञ्चि निक्खिपति, तस्मा तेसं वसेन खन्धानं भेदो, मनुस्सादीसु कळेवरस्स निक्खेपो. एत्थ च कळेवरस्स निक्खेपकारणतो मरणं ‘‘कळेवरस्स निक्खेपो’’ति वुत्तन्ति एवमत्थो दट्ठब्बो. इति अयञ्च जरा इदञ्च मरणं, इदं वुच्चति, भिक्खवेति इदं उभयम्पि एकतो कत्वा जरामरणन्ति कथीयति.
जातिनिद्देसे ¶ जाति सञ्जातीतिआदीसु जायनट्ठेन जाति, सा अपरिपुण्णायतनवसेन युत्ता. सञ्जायनट्ठेन सञ्जाति, सा परिपुण्णायतनवसेन युत्ता. ओक्कमनट्ठेन ओक्कन्ति, सा अण्डजजलाबुजवसेन युत्ता. ते हि अण्डकोसञ्च वत्थिकोसञ्च ओक्कमन्ता पविसन्ता विय पटिसन्धिं गण्हन्ति. अभिनिब्बत्तनट्ठेन अभिनिब्बत्ति, सा संसेदजओपपातिकवसेन युत्ता. ते हि पाकटायेव हुत्वा निब्बत्तन्ति. अयं ताव वोहारदेसना.
इदानि परमत्थदेसना होति. खन्धायेव हि परमत्थतो पातुभवन्ति, न सत्तो. तत्थ च खन्धानन्ति एकवोकारभवे एकस्स, चतुवोकारभवे चतुन्नं, पञ्चवोकारभवे पञ्चन्नम्पि गहणं वेदितब्बं. पातुभावोति उप्पत्ति. आयतनानन्ति एत्थ तत्र तत्र उप्पज्जमानायतनवसेन सङ्गहो वेदितब्बो. पटिलाभोति सन्ततियं पातुभावोयेव. पातुभवन्तानेव ¶ हि तानि पटिलद्धानि नाम होन्ति. अयं वुच्चति, भिक्खवे, जातीति इमिना पदेन वोहारतो परमत्थतो च देसिताय जातिया निगमनं करोतीति.
भवनिद्देसे ¶ कामभवोति कम्मभवो च उपपत्तिभवो च. तत्थ कम्मभवो नाम कामभवूपगकम्ममेव. तञ्हि तत्थ उपपत्तिभवस्स कारणत्ता ‘‘सुखो बुद्धानं उप्पादो (ध. प. १९४) दुक्खो पापस्स उच्चयो’’तिआदीनि (ध. प. ११७) विय फलवोहारेन भवोति वुत्तं. उपपत्तिभवो नाम तेन कम्मेन निब्बत्तं उपादिण्णक्खन्धपञ्चकं. तञ्हि तत्थ भवतीति कत्वा भवोति वुत्तं. सब्बथापि इदं कम्मञ्च उपपत्तिञ्च उभयम्पेतमिध ‘‘कामभवो’’ति वुत्तं. एस नयो रूपारूपभवेसूति.
उपादाननिद्देसे कामुपादानन्तिआदीसु वत्थुकामं उपादियन्ति एतेन, सयं वा तं उपादियतीति कामुपादानं, कामो च सो उपादानञ्चाति कामुपादानं. उपादानन्ति दळ्हग्गहणं वुच्चति. दळ्हत्थो हि एत्थ उपसद्दो उपायासउपकट्ठादीसु विय. पञ्चकामगुणिकरागस्सेतं अधिवचनं. अयमेत्थ सङ्खेपो. वित्थारतो पनेतं, ‘‘तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो’’ति (ध. स. १२२०; विभ. ९३८) वुत्तनयेनेव वेदितब्बं.
तथा ¶ दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानं. अथ वा दिट्ठिं उपादियति, उपादियन्ति वा एतेन दिट्ठिन्ति दिट्ठुपादानं. उपादियति हि पुरिमदिट्ठिं उत्तरदिट्ठि, उपादियन्ति च ताय दिट्ठिं. यथाह – ‘‘सस्सतो अत्ता च लोको च इदमेव सच्चं मोघमञ्ञ’’न्तिआदि (म. नि. ३.२७). सीलब्बतुपादानअत्तवादुपादानवज्जस्स सब्बदिट्ठिगतस्सेतं अधिवचनं. अयमेत्थ सङ्खेपो, वित्थारतो पनेतं, ‘‘तत्थ कतमं दिट्ठुपादानं? नत्थि दिन्न’’न्ति (ध. स. १२२१) वुत्तनयेनेव वेदितब्बं.
तथा सीलब्बतमुपादियन्ति एतेन, सयं वा तं उपादियति, सीलब्बतञ्च ¶ तं उपादानञ्चाति वा सीलब्बतुपादानं. गोसीलगोवतादीनि हि ‘‘एवं सुद्धी’’ति (ध. स. १२२२; विभ. ९३८) अभिनिवेसतो सयमेव उपादानानीति. अयमेत्थ सङ्खेपो, वित्थारतो पनेतं, ‘‘तत्थ कतमं सीलब्बतुपादानं? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धी’’ति वुत्तनयेनेव वेदितब्बं.
इदानि वदन्ति एतेनाति वादो, उपादियन्ति एतेनाति उपादानं, किं वदन्ति उपादियन्ति वा? अत्तानं. अत्तनो वादुपादानं अत्तवादुपादानं. अत्तवादमत्तमेव वा अत्ताति ¶ उपादियन्ति एतेनाति अत्तवादुपादानं. वीसतिवत्थुकाय सक्कायदिट्ठिया एतं अधिवचनं. अयमेत्थ सङ्खेपो, वित्थारतो पनेतं, ‘‘तत्थ कतमं अत्तवादुपादानं? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी’’ति वुत्तनयेनेव वेदितब्बं.
तण्हानिद्देसे रूपतण्हा…पे… धम्मतण्हाति एतं चक्खुद्वारादीसु जवनवीथिया पवत्ताय तण्हाय ‘‘सेट्ठिपुत्तो ब्राह्मणपुत्तो’’ति एवमादीसु पितितो नामं विय पितिसदिसारम्मणतो नामं. एत्थ च रूपारम्मणा तण्हा, रूपे तण्हाति रूपतण्हा. सा कामरागभावेन रूपं अस्सादेन्ती पवत्तमाना कामतण्हा, सस्सतदिट्ठिसहगतरागभावेन ‘‘रूपं निच्चं धुवं सस्सत’’न्ति एवं अस्सादेन्ती पवत्तमाना भवतण्हा, उच्छेददिट्ठिसहगतरागभावेन ‘‘रूपं उच्छिज्जति विनस्सति पेच्च न भवती’’ति एवं अस्सादेन्ती पवत्तमाना विभवतण्हाति रूपतण्हा एवं तिविधा होति. यथा च रूपतण्हा, तथा सद्दतण्हादयोपीति एवं तानि अट्ठारस तण्हाविचरितानि होन्ति. तानि अज्झत्तरूपादीसु अट्ठारस, बहिद्धारूपादीसु अट्ठारसाति छत्तिंस. इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि ¶ छत्तिंसाति एवं अट्ठसतं तण्हाविचरितानि होन्ति. ‘‘अज्झत्तिकस्स उपादाय अस्मीति होति, इत्थस्मीति होती’’ति (विभ. ९७३) वा एवमादीनि अज्झत्तिकरूपादिनिस्सितानि अट्ठारस, ‘‘बाहिरस्स उपादाय इमिना अस्मीति होति, इमिना इत्थस्मीति होती’’ति (विभ. ९७५) वा एवमादीनि बाहिररूपादिनिस्सितानि अट्ठारसाति ¶ छत्तिंस, इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि छत्तिंसाति एवम्पि अट्ठसतं तण्हाविचरितानि होन्ति. पुन सङ्गहे करियमाने रूपादीसु आरम्मणेसु छळेव तण्हाकाया तिस्सोयेव कामतण्हादयो होन्तीति. एवं –
‘‘निद्देसत्थेन निद्देस, वित्थारा वित्थारस्स च;
पुन सङ्गहतो तण्हा, विञ्ञातब्बा विभाविना’’ति.
वेदनानिद्देसे वेदनाकायाति वेदनासमूहा. चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजावेदनाति एतं ‘‘चक्खुसम्फस्सजावेदना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता’’ति एवं विभङ्गे (विभ. ३४) आगतत्ता चक्खुद्वारादीसु पवत्तानं कुसलाकुसलाब्याकतवेदनानं ‘‘सारिपुत्तो मन्ताणिपुत्तो’’ति एवमादीसु मातितो नामं विय मातिसदिसतो ¶ वत्थुतो नामं. वचनत्थो पनेत्थ – चक्खुसम्फस्सहेतु जाता वेदना चक्खुसम्फस्सजा वेदनाति. एसेव नयो सब्बत्थ. अयं तावेत्थ सब्बसङ्गाहिका कथा. विपाकवसेन पन चक्खुद्वारे द्वे चक्खुविञ्ञाणानि, द्वे मनोधातुयो, तिस्सो मनोविञ्ञाणधातुयोति एताहि सम्पयुत्तवसेन वेदना वेदितब्बा. एसेव नयो सोतद्वारादीसु. मनोद्वारे मनोविञ्ञाणधातुसम्पयुत्ताव.
फस्सनिद्देसे चक्खुसम्फस्सोति चक्खुम्हि सम्फस्सो. एस नयो सब्बत्थ. चक्खुसम्फस्सो…पे… कायसम्फस्सोति एत्तावता च कुसलाकुसलविपाका पञ्चवत्थुका दस फस्सा वुत्ता होन्ति. मनोसम्फस्सोति इमिना सेसबावीसतिलोकियविपाकमनसम्पयुत्ता फस्सा.
सळायतननिद्देसे चक्खायतनन्तिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गे खन्धनिद्देसे चेव आयतननिद्देसे च वुत्तमेव.
नामरूपनिद्देसे ¶ नमनलक्खणं नामं. रुप्पनलक्खणं रूपं. विभजने पनस्स वेदनाति वेदनाक्खन्धो, सञ्ञाति सञ्ञाक्खन्धो, चेतना फस्सो मनसिकारोति सङ्खारक्खन्धो वेदितब्बो. कामञ्च अञ्ञेपि सङ्खारक्खन्धसङ्गहिता धम्मा सन्ति, इमे पन तयो सब्बदुब्बलेसुपि चित्तेसु सन्ति, तस्मा एतेसंयेव ¶ वसेनेत्थ सङ्खारक्खन्धो दस्सितो. चत्तारो च महाभूताति एत्थ चत्तारोति गणनपरिच्छेदो. महाभूताति पथवीआपतेजवायानमेतं अधिवचनं. येन पन कारणेन तानि महाभूतानीति वुच्चन्ति, यो चेत्थ अञ्ञो विनिच्छयनयो, सो सब्बो विसुद्धिमग्गे रूपक्खन्धनिद्देसे वुत्तो. चतुन्नञ्च महाभूतानं उपादायाति एत्थ पन चतुन्नन्ति उपयोगत्थे सामिवचनं, चत्तारि महाभूतानीति वुत्तं होति. उपादायाति उपादियित्वा, गहेत्वाति अत्थो. निस्सायातिपि एके. ‘‘वत्तमान’’न्ति अयञ्चेत्थ पाठसेसो. समूहत्थे वा एतं सामिवचनं, चतुन्नं महाभूतानं समूहं उपादाय वत्तमानं रूपन्ति एत्थ अत्थो वेदितब्बो. एवं सब्बथापि यानि च चत्तारि पथवीआदीनि महाभूतानि, यञ्च चतुन्नं महाभूतानं उपादाय वत्तमानं चक्खायतनादिभेदेन अभिधम्मपाळियमेव वुत्तं तेवीसतिविधं रूपं, तं सब्बम्पि रूपन्ति वेदितब्बं.
विञ्ञाणनिद्देसे ¶ चक्खुविञ्ञाणन्ति चक्खुम्हि विञ्ञाणं, चक्खुतो वा जातं विञ्ञाणन्ति चक्खुविञ्ञाणं. एवं सोतघानजिव्हाकायविञ्ञाणानि. इतरं पन मनोयेव विञ्ञाणन्ति मनोविञ्ञाणं. द्विपञ्चविञ्ञाणवज्जिततेभूमकविपाकचित्तस्सेतं अधिवचनं.
सङ्खारनिद्देसे अभिसङ्खरणलक्खणो सङ्खारो. विभजने पनस्स कायसङ्खारोति कायतो पवत्तसङ्खारो. कायद्वारे चोपनवसेन पवत्तानं कामावचरकुसलतो अट्ठन्नं, अकुसलतो द्वादसन्नन्ति वीसतिया कायसञ्चेतनानमेतं अधिवचनं. वचीसङ्खारोति वचनतो पवत्तसङ्खारो, वचीद्वारे वचनभेदवसेन पवत्तानं वीसतिया एव वचीसञ्चेतनानमेतं अधिवचनं. चित्तसङ्खारोति चित्ततो पवत्तसङ्खारो, कायवचीद्वारे चोपनं अकत्वा रहो निसीदित्वा चिन्तेन्तस्स पवत्तानं लोकियकुसलाकुसलवसेन एकूनतिंसमनोसञ्चेतनानमेतं अधिवचनं.
अविज्जानिद्देसे ¶ दुक्खे अञ्ञाणन्ति दुक्खसच्चे अञ्ञाणं, मोहस्सेतं अधिवचनं. एस नयो दुक्खसमुदये अञ्ञाणन्तिआदीसु. तत्थ चतूहि कारणेहि दुक्खे अञ्ञाणं वेदितब्बं अन्तोगधतो वत्थुतो आरम्मणतो पटिच्छादनतो च. तथा ¶ हि तं दुक्खसच्चपरियापन्नत्ता दुक्खे अन्तोगधं, दुक्खसच्चञ्चस्स निस्सयपच्चयभावेन वत्थु, आरम्मणपच्चयभावेन आरम्मणं, दुक्खसच्चं एतं पटिच्छादेति तस्स याथावलक्खणपटिवेधनिवारणेन ञाणप्पवत्तिया चेत्थ अप्पदानेन.
दुक्खसमुदये अञ्ञाणं तीहि कारणेहि वेदितब्बं वत्थुतो आरम्मणतो पटिच्छादनतो च. निरोधे पटिपदाय च अञ्ञाणं एकेनेव कारणेन वेदितब्बं पटिच्छादनतो. निरोधपटिपदानञ्हि पटिच्छादकमेव अञ्ञाणं तेसं याथावलक्खणपटिवेधनिवारणेन तेसु च ञाणप्पवत्तिया अप्पदानेन. न पन तं तत्थ अन्तोगधं तस्मिं सच्चद्वये अपरियापन्नत्ता, न तस्स तं सच्चद्वयं वत्थु असहजातत्ता, नारम्मणं, तदारब्भ अप्पवत्तनतो. पच्छिमञ्हि सच्चद्वयं गम्भीरत्ता दुद्दसं, न तत्थ अन्धभूतं अञ्ञाणं पवत्तति. पुरिमं पन वचनीयत्तेन सभावलक्खणस्स दुद्दसत्ता गम्भीरं, तत्थ विपल्लासगाहवसेन पवत्तति.
अपिच ‘‘दुक्खे’’ति एत्तावता सङ्गहतो वत्थुतो आरम्मणतो किच्चतो च अविज्जा दीपिता. ‘‘दुक्खसमुदये’’ति एत्तावता वत्थुतो आरम्मणतो किच्चतो च. ‘‘दुक्खनिरोधे दुक्खनिरोधगामिनिया ¶ पटिपदाया’’ति एत्तावता किच्चतो. अविसेसतो पन ‘‘अञ्ञाण’’न्ति एतेन सभावतो निद्दिट्ठाति ञातब्बा.
इति खो, भिक्खवेति एवं खो, भिक्खवे. निरोधो होतीति अनुप्पादो होति. अपिचेत्थ सब्बेहेव तेहि निरोधपदेहि निब्बानं देसितं. निब्बानञ्हि आगम्म ते ते धम्मा निरुज्झन्ति, तस्मा तं तेसं तेसं निरोधोति वुच्चति. इति भगवा इमस्मिं सुत्ते द्वादसहि पदेहि वट्टविवट्टं देसेन्तो अरहत्तनिकूटेनेव देसनं निट्ठपेसि. देसनापरियोसाने वुत्तनयेनेव पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसूति.
विभङ्गसुत्तं दुतियं.
३. पटिपदासुत्तवण्णना
३. ततिये ¶ ¶ मिच्छापटिपदन्ति अयं ताव अनिय्यानिकपटिपदा. ननु च अविज्जापच्चया पुञ्ञाभिसङ्खारोपि अत्थि आनेञ्जाभिसङ्खारोपि, सो कथं मिच्छापटिपदा होतीति. वट्टसीसत्ता. यञ्हि किञ्चि भवत्तयसङ्खातं वट्टं पत्थेत्वा पवत्तितं, अन्तमसो पञ्चाभिञ्ञा अट्ठ वा पन समापत्तियो, सब्बं तं वट्टपक्खियं वट्टसीसन्ति वट्टसीसत्ता मिच्छापटिपदाव होति. यं पन किञ्चि विवट्टं निब्बानं पत्थेत्वा पवत्तितं, अन्तमसो उळुङ्कयागुमत्तदानम्पि पण्णमुट्ठिदानमत्तम्पि, सब्बं तं विवट्टपक्खियं विवट्टनिस्सितं, विवट्टपक्खिकत्ता सम्मापटिपदाव होति. अप्पमत्तकम्पि हि पण्णमुट्ठिमत्तदानकुसलं वा होतु महन्तं वेलामदानादिकुसलं वा, सचे वट्टसम्पत्तिं पत्थेत्वा वट्टनिस्सितवसेन मिच्छा ठपितं होति, वट्टमेव आहरितुं सक्कोति, नो विवट्टं. ‘‘इदं मे दानं आसवक्खयावहं होतू’’ति एवं पन विवट्टं पत्थेन्तेन विवट्टवसेन सम्मा ठपितं अरहत्तम्पि पच्चेकबोधिञाणम्पि सब्बञ्ञुतञ्ञाणम्पि दातुं सक्कोतियेव, न अरहत्तं अप्पत्वा परियोसानं गच्छति. इति अनुलोमवसेन मिच्छापटिपदा, पटिलोमवसेन सम्मापटिपदा देसिताति वेदितब्बा. ननु चेत्थ पटिपदा पुच्छिता, निब्बानं भाजितं, निय्यातनेपि पटिपदाव निय्यातिता. न च निब्बानस्स पटिपदाति नामं, सविपस्सनानं पन चतुन्नं मग्गानमेतं नामं, तस्मा पुच्छानिय्यातनेहि पदभाजनं न समेतीति. नो न समेति, कस्मा? फलेन पटिपदाय दस्सितत्ता. फलेन हेत्थ पटिपदा दस्सिता. ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’ति ¶ एतं निरोधसङ्खातं निब्बानं यस्सा पटिपदाय फलं, अयं वुच्चति, भिक्खवे, सम्मापटिपदाति अयमेत्थ अत्थो. इमस्मिञ्च अत्थे असेसविरागनिरोधाति एत्थ विरागो निरोधस्सेव वेवचनं, असेसविरागा असेसनिरोधाति अयञ्हेत्थ अधिप्पायो. येन वा विरागसङ्खातेन मग्गेन असेसनिरोधो होति, तं दस्सेतुं एतं पदभाजनं वुत्तं. एवञ्हि सति सानुभावा पटिपदा विभत्ता होति. इति इमस्मिम्पि सुत्ते वट्टविवट्टमेव कथितन्ति. ततियं.
४. विपस्सीसुत्तवण्णना
४. चतुत्थे ¶ विपस्सिस्साति तस्स किर बोधिसत्तस्स यथा लोकियमनुस्सानं किञ्चिदेव पस्सन्तानं परित्तकम्माभिनिब्बत्तस्स कम्मजपसादस्स दुब्बलत्ता अक्खीनि विप्फन्दन्ति ¶ , न एवं विप्फन्दिंसु. बलवकम्मनिब्बत्तस्स पन कम्मजपसादस्स बलवत्ता अविप्फन्दन्तेहि अनिमिसेहि एव अक्खीहि पस्सि सेय्यथापि देवा तावतिंसा. तेन वुत्तं – ‘‘अनिमिसन्तो कुमारो पेक्खतीति खो, भिक्खवे, विपस्सिस्स कुमारस्स ‘विपस्सी विपस्सी’त्वेव समञ्ञा उदपादी’’ति (दी. नि. २.४०). अयञ्हेत्थ अधिप्पायो – अन्तरन्तरा निमिसजनितन्धकारविरहेन विसुद्धं पस्सति, विवटेहि वा अक्खीहि पस्सतीति विपस्सी. एत्थ च किञ्चापि पच्छिमभविकानं सब्बबोधिसत्तानं बलवकम्मनिब्बत्तस्स कम्मजपसादस्स बलवत्ता अक्खीनि न विप्फन्दन्ति, सो पन बोधिसत्तो एतेनेव नामं लभि.
अपिच विचेय्य विचेय्य पस्सतीति विपस्सी, विचिनित्वा विचिनित्वा पस्सतीति अत्थो. एकदिवसं किर विनिच्छयट्ठाने निसीदित्वा अत्थे अनुसासन्तस्स रञ्ञो अलङ्कतपटियत्तं महापुरिसं आहरित्वा अङ्के ठपयिंसु. तस्स तं अङ्के कत्वा पलाळयमानस्सेव अमच्चा सामिकं अस्सामिकं अकंसु. बोधिसत्तो अनत्तमनसद्दं निच्छारेसि. राजा ‘‘किमेतं उपधारेथा’’ति आह. उपधारयमाना अञ्ञं अदिस्वा ‘‘अट्टस्स दुब्बिनिच्छितत्ता एवं कतं भविस्सती’’ति पुन सामिकमेव सामिकं कत्वा ‘‘ञत्वा नु खो कुमारो एवं करोती’’ति? वीमंसन्ता पुन सामिकं अस्सामिकमकंसु. पुन बोधिसत्तो तथेव सद्दं निच्छारेसि. अथ राजा ‘‘जानाति महापुरिसो’’ति ततो पट्ठाय अप्पमत्तो अहोसि. तेन वुत्तं ‘‘विचेय्य विचेय्य कुमारो अत्थे पनायति ञायेनाति खो, भिक्खवे, विपस्सिस्स कुमारस्स भिय्योसोमत्ताय ‘विपस्सी विपस्सी’त्वेव समञ्ञा उदपादी’’ति (दी. नि. २.४१).
भगवतोति ¶ भाग्यसम्पन्नस्स. अरहतोति रागादिअरीनं हतत्ता, संसारचक्कस्स वा अरानं हतत्ता, पच्चयानं वा अरहत्ता अरहाति एवं गुणतो उप्पन्ननामधेय्यस्स. सम्मासम्बुद्धस्साति सम्मा नयेन हेतुना सामं ¶ पच्चत्तपुरिसकारेन चत्तारि सच्चानि बुद्धस्स. पुब्बेव सम्बोधाति ¶ सम्बोधो वुच्चति चतूसु मग्गेसु ञाणं, ततो पुब्बेव. बोधिसत्तस्सेव सतोति एत्थ बोधीति ञाणं, बोधिमा सत्तो बोधिसत्तो, ञाणवा पञ्ञवा पण्डितोति अत्थो. पुरिमबुद्धानञ्हि पादमूले अभिनीहारतो पट्ठाय पण्डितोव सो सत्तो, न अन्धबालोति बोधिसत्तो. यथा वा उदकतो उग्गन्त्वा ठितं परिपाकगतं पदुमं सूरियरस्मिसम्फस्सेन अवस्सं बुज्झिस्सतीति बुज्झनकपदुमन्ति वुच्चति, एवं बुद्धानं सन्तिके ब्याकरणस्स लद्धत्ता अवस्सं अनन्तरायेन पारमियो पूरेत्वा बुज्झिस्सतीति बुज्झनकसत्तोतिपि बोधिसत्तो. या च एसा चतुमग्गञाणसङ्खाता बोधि, तं पत्थयमानो पवत्ततीति बोधियं सत्तो आसत्तोतिपि बोधिसत्तो. एवं गुणतो उप्पन्ननामवसेन बोधिसत्तस्सेव सतो. किच्छन्ति दुक्खं. आपन्नोति अनुप्पत्तो. इदं वुत्तं होति – अहो अयं सत्तलोको दुक्खं अनुप्पत्तोति. चवति च उपपज्जति चाति इदं अपरापरं चुतिपटिसन्धिवसेन वुत्तं. निस्सरणन्ति निब्बानं. तञ्हि जरामरणदुक्खतो निस्सटत्ता तस्स निस्सरणन्ति वुच्चति. कुदास्सु नामाति कतरस्मिं नु खो काले.
योनिसो मनसिकाराति उपायमनसिकारेन पथमनसिकारेन. अहु पञ्ञाय अभिसमयोति पञ्ञाय सद्धिं जरामरणकारणस्स अभिसमयो समवायो समायोगो अहोसि, ‘‘जातिपच्चया जरामरण’’न्ति इदं तेन दिट्ठन्ति अत्थो. अथ वा योनिसो मनसिकारा अहु पञ्ञायाति योनिसो मनसिकारेन च पञ्ञाय च अभिसमयो अहु. ‘‘जातिया खो सति जरामरण’’न्ति, एवं जरामरणकारणस्स पटिवेधो अहोसीति अत्थो. एस नयो सब्बत्थ.
इति हिदन्ति एवमिदं. समुदयो समुदयोति एकादससु ठानेसु ¶ सङ्खारादीनं समुदयं सम्पिण्डेत्वा निद्दिसति. पुब्बे अननुस्सुतेसूति ‘‘अविज्जापच्चया सङ्खारानं समुदयो होती’’ति. एवं इतो पुब्बे अननुस्सुतेसु धम्मेसु, चतूसु वा अरियसच्चधम्मेसु. चक्खुन्तिआदीनि ञाणवेवचनानेव. ञाणमेव हेत्थ दस्सनट्ठेन चक्खु, ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा, पटिवेधनट्ठेन विज्जा, ओभासनट्ठेन आलोकोति वुत्तं ¶ . तं पनेतं चतूसु सच्चेसु लोकियलोकुत्तरमिस्सकं ¶ निद्दिट्ठन्ति वेदितब्बं. निरोधवारेपि इमिनाव नयेन अत्थो वेदितब्बो. चतुत्थं.
५-१०. सिखीसुत्तादिवण्णना
५-१०. पञ्चमादीसु सिखिस्स, भिक्खवेतिआदीनं पदानं ‘‘सिखिस्सपि, भिक्खवे’’ति न एवं योजेत्वा अत्थो वेदितब्बो. कस्मा? एकासने अदेसितत्ता. नानाठानेसु हि एतानि देसितानि, अत्थो पन सब्बत्थ सदिसोयेव. सब्बबोधिसत्तानञ्हि बोधिपल्लङ्के निसिन्नानं न अञ्ञो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा आचिक्खति – ‘‘अतीते बोधिसत्ता पच्चयाकारं सम्मसित्वा बुद्धा जाता’’ति. यथा पन पठमकप्पिककाले देवे वुट्ठे उदकस्स गतमग्गेनेव अपरापरं वुट्ठिउदकं गच्छति, एवं तेहि तेहि पुरिमबुद्धेहि गतमग्गेनेव पच्छिमा पच्छिमा गच्छन्ति. सब्बबोधिसत्ता हि आनापानचतुत्थज्झानतो वुट्ठाय पच्चयाकारे ञाणं ओतारेत्वा तं अनुलोमपटिलोमं सम्मसित्वा बुद्धा होन्तीति पटिपाटिया सत्तसु सुत्तेसु बुद्धविपस्सना नाम कथिताति.
बुद्धवग्गो पठमो.
२. आहारवग्गो
१. आहारसुत्तवण्णना
११. आहारवग्गस्स पठमे आहाराति पच्चया. पच्चया हि आहरन्ति अत्तनो फलं, तस्मा आहाराति वुच्चन्ति. भूतानं वा सत्तानन्तिआदीसु भूताति जाता निब्बत्ता. सम्भवेसिनोति ये सम्भवं जातिं निब्बत्तिं एसन्ति गवेसन्ति. तत्थ चतूसु योनीसु अण्डजजलाबुजा सत्ता याव अण्डकोसं वत्थिकोसञ्च ¶ न भिन्दन्ति, ताव सम्भवेसिनो नाम, अण्डकोसं वत्थिकोसञ्च भिन्दित्वा बहि निक्खन्ता भूता नाम. संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसिनो नाम, दुतियचित्तक्खणतो पभुति भूता नाम. येन वा इरियापथेन ¶ जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसिनो नाम, ततो परं भूता नाम. अथ वा भूताति जाता अभिनिब्बत्ता, ये भूता अभिनिब्बत्तायेव, न पुन ¶ भविस्सन्तीति सङ्खं गच्छन्ति, तेसं खीणासवानं एतं अधिवचनं. सम्भवमेसन्तीति सम्भवेसिनो. अप्पहीनभवसंयोजनत्ता आयतिम्पि सम्भवं एसन्तानं सेक्खपुथुज्जनानमेतं अधिवचनं. एवं सब्बथापि इमेहि द्वीहि पदेहि सब्बसत्ते परियादियति. वासद्दो चेत्थ सम्पिण्डनत्थो, तस्मा भूतानञ्च सम्भवेसीनञ्चाति अयमत्थो वेदितब्बो.
ठितियाति ठितत्थं. अनुग्गहायाति अनुग्गहत्थं. वचनभेदोयेव चेस, अत्थो पन द्विन्नम्पि पदानं एकोयेव. अथ वा ठितियाति तस्स तस्स सत्तस्स उप्पन्नधम्मानं अनुप्पबन्धवसेन अविच्छेदाय. अनुग्गहायाति अनुप्पन्नानं उप्पादाय. उभोपि चेतानि ‘‘भूतानं वा ठितिया चेव अनुग्गहाय च, सम्भवेसीनं वा ठितिया चेव अनुग्गहाय चा’’ति एवं उभयत्थ दट्ठब्बानीति.
कबळीकारो आहारोति कबळं कत्वा अज्झोहरितब्बको आहारो, ओदनकुम्मासादिवत्थुकाय ओजायेतं अधिवचनं. ओळारिको वा सुखुमो वाति वत्थुओळारिकताय ओळारिको, सुखुमताय सुखुमो. सभावेन पन सुखुमरूपपरियापन्नत्ता कबळीकारो आहारो सुखुमोव होति. सापि चस्स वत्थुतो ओळारिकता सुखुमता च उपादायुपादाय वेदितब्बा. कुम्भीलानञ्हि आहारं उपादाय मोरानं आहारो सुखुमो. कुम्भीला किर पासाणे गिलन्ति, ते च नेसं कुच्छिप्पत्ता विलीयन्ति. मोरा सप्पविच्छिकादिपाणे खादन्ति. मोरानं पन आहारं उपादाय तरच्छानं आहारो सुखुमो. ते किर तिवस्सछड्डितानि विसाणानि चेव अट्ठीनि च खादन्ति, तानि च नेसं खेळेन तेमितमत्तानेव कन्दमूलं विय मुदुकानि होन्ति. तरच्छानं आहारं उपादाय ¶ हत्थीनं आहारो सुखुमो. ते हि नानारुक्खसाखादयो खादन्ति. हत्थीनं आहारतो गवयगोकण्णमिगादीनं आहारो सुखुमो. ते किर निस्सारानि नानारुक्खपण्णादीनि खादन्ति. तेसम्पि आहारतो गुन्नं आहारो सुखुमो. ते अल्लसुक्खतिणानि खादन्ति. तेसं आहारतो ससानं आहारो सुखुमो. ससानं आहारतो सकुणानं आहारो सुखुमो. सकुणानं आहारतो पच्चन्तवासीनं आहारो सुखुमो. पच्चन्तवासीनं आहारतो गामभोजकानं आहारो ¶ सुखुमो. गामभोजकानं आहारतो राजराजमहामत्तानं आहारो सुखुमो. तेसम्पि आहारतो चक्कवत्तिनो आहारो सुखुमो. चक्कवत्तिनो ¶ आहारतो भुम्मानं देवानं आहारो सुखुमो. भुम्मानं देवानं आहारतो चातुमहाराजिकानं. एवं याव परनिम्मितवसवत्तीनं आहारा वित्थारेतब्बा. तेसं पनाहारो सुखुमोत्वेव निट्ठं पत्तो.
एत्थ च ओळारिके वत्थुस्मिं ओजा परित्ता होति दुब्बला, सुखुमे बलवती. तथा हि एकपत्तपूरम्पि यागुं पीतो मुहुत्तेनेव जिघच्छितो होति यंकिञ्चिदेव खादितुकामो, सप्पिं पन पसतमत्तं पिवित्वा दिवसं अभोत्तुकामो होति. तत्थ वत्थु कम्मजतेजसङ्खातं परिस्सयं विनोदेति, न पन सक्कोति पालेतुं. ओजा पन पालेति, न सक्कोति परिस्सयं विनोदेतुं. द्वे पन एकतो हुत्वा परिस्सयञ्चेव विनोदेन्ति पालेन्ति चाति.
फस्सो दुतियोति चक्खुसम्फस्सादि छब्बिधोपि फस्सो एतेसु चतूसु आहारेसु दुतियो आहारोति वेदितब्बो. देसनानयो एव चेस, तस्मा इमिना नाम कारणेन दुतियो ततियो चाति इदमेत्थ न गवेसितब्बं. मनोसञ्चेतनाति चेतनाव वुच्चति. विञ्ञाणन्ति चित्तं. इति भगवा इमस्मिं ठाने उपादिण्णकअनुपादिण्णकवसेन एकरासिं कत्वा चत्तारो आहारे दस्सेसि. कबळीकाराहारो हि उपादिण्णकोपि अत्थि अनुपादिण्णकोपि, तथा फस्सादयो. तत्थ सप्पादीहि गिलितानं मण्डूकादीनं वसेन उपादिण्णककबळीकाराहारो दट्ठब्बो. मण्डूकादयो हि सप्पादीहि गिलिता अन्तोकुच्छिगतापि किञ्चि कालं जीवन्तियेव. ते याव उपादिण्णकपक्खे तिट्ठन्ति, ताव आहारत्थं न साधेन्ति ¶ . भिज्जित्वा पन अनुपादिण्णकपक्खे ठिता साधेन्ति. तदापि उपादिण्णकाहारोति वुच्चन्तीति. इदं पन आचरियानं न रुच्चतीति अट्ठकथायमेव पटिक्खिपित्वा इदं वुत्तं – इमेसं सत्तानं खादन्तानम्पि अखादन्तानम्पि भुञ्जन्तानम्पि अभुञ्जन्तानम्पि पटिसन्धिचित्तेनेव सहजाता कम्मजा ओजा नाम अत्थि, सा यावपि सत्तमा दिवसा पालेति, अयमेव ¶ उपादिण्णककबळीकाराहारोति वेदितब्बो. तेभूमकविपाकवसेन पन उपादिण्णकफस्सादयो वेदितब्बा, तेभूमककुसलाकुसलकिरियवसेन अनुपादिण्णका. लोकुत्तरा पन रुळ्हीवसेन कथिताति.
एत्थाह – ‘‘यदि पच्चयट्ठो आहारट्ठो, अथ कस्मा अञ्ञेसुपि सत्तानं पच्चयेसु विज्जमानेसु इमेयेव चत्तारो वुत्ता’’ति? वुच्चते – अज्झत्तिकसन्ततिया विसेसपच्चयत्ता. विसेसपच्चयो हि कबळीकाराहारभक्खानं सत्तानं रूपकायस्स कबळीकारो आहारो, नामकाये ¶ वेदनाय फस्सो, विञ्ञाणस्स मनोसञ्चेतना, नामरूपस्स विञ्ञाणं. यथाह – ‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति (सं. नि. ५.१८३), तथा फस्सपच्चया वेदना, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (सं. नि. २.१; विभ. २२५).
को पनेत्थ आहारो किं आहरतीति? कबळीकाराहारो ओजट्ठमकरूपानि आहरति फस्साहारो तिस्सो वेदना, मनोसञ्चेतनाहारो तयो भवे, विञ्ञाणाहारो पटिसन्धिनामरूपन्ति.
कथं? कबळीकाराहारो ताव मुखे ठपितमत्तेयेव अट्ठ रूपानि समुट्ठापेति, दन्तविचुण्णितं पन अज्झोहरियमानं एकेकं सित्थं अट्ठट्ठरूपानि समुट्ठापेतियेव. एवं कबळीकाराहारो ओजट्ठमकरूपानि आहरति. फस्साहारो पन सुखवेदनीयो फस्सो उप्पज्जमानोयेव सुखं वेदनं आहरति, दुक्खवेदनीयो दुक्खं, अदुक्खमसुखवेदनीयो अदुक्खमसुखन्ति एवं सब्बथापि फस्साहारो तिस्सो वेदना आहरति.
मनोसञ्चेतनाहारो कामभवूपगं कम्मं कामभवं आहरति, रूपारूपभवूपगानि तं तं भवं. एवं सब्बथापि मनोसञ्चेतनाहारो तयो भवे आहरति. विञ्ञाणाहारो पन ये ¶ च पटिसन्धिक्खणे तंसम्पयुत्तका तयो खन्धा, यानि च तिसन्ततिवसेन तिंस रूपानि उप्पज्जन्ति, सहजातादिपच्चयनयेन तानि आहरतीति वुच्चति. एवं विञ्ञाणाहारो पटिसन्धिनामरूपं आहरतीति. एत्थ च ‘‘मनोसञ्चेतना तयो भवे आहरती’’ति सासवकुसलाकुसलचेतनाव वुत्ता. ‘‘विञ्ञाणं ¶ पटिसन्धिनामरूपं आहरती’’ति पटिसन्धिविञ्ञाणमेव वुत्तं. अविसेसेन पन तंसम्पयुत्ततंसमुट्ठानधम्मानं आहरणतोपेते ‘‘आहारा’’ति वेदितब्बा.
एतेसु चतूसु आहारेसु कबळीकाराहारो उपत्थम्भेन्तो आहारकिच्चं साधेति, फस्सो फुसन्तोयेव मनोसञ्चेतना आयूहमानाव, विञ्ञाणं विजानन्तमेव. कथं? कबळीकाराहारो हि उपत्थम्भेन्तोयेव कायट्ठपनेन सत्तानं ठितिया होति. कम्मजनितोपि हि अयं कायो कबळीकाराहारेन उपत्थद्धो दसपि वस्सानि वस्ससतम्पि याव आयुपरिमाणा तिट्ठति. यथा किं ¶ ? यथा मातुया जनितोपि दारको धातिया थञ्ञादीनि पायेत्वा पोसियमानो चिरं तिट्ठति, यथा च उपत्थम्भेन उपत्थम्भितं गेहं. वुत्तम्पि चेतं –
‘‘यथा, महाराज, गेहे पपतन्ते अञ्ञेन दारुना उपत्थम्भितं सन्तं एव तं गेहं न पतति. एवमेव खो, महाराज, अयं कायो आहारट्ठितिको आहारं पटिच्च तिट्ठती’’ति.
एवं कबळीकारो आहारो उपत्थम्भेन्तो आहारकिच्चं साधेति.
एवं साधेन्तोपि च कबळीकारो आहारो द्विन्नं रूपसन्ततीनं पच्चयो होति आहारसमुट्ठानस्स च उपादिण्णकस्स च. कम्मजानं अनुपालको हुत्वा पच्चयो होति, आहारसमुट्ठानानं जनको हुत्वाति. फस्सो पन सुखादिवत्थुभूतं आरम्मणं फुसन्तोयेव सुखादिवेदनापवत्तनेन सत्तानं ठितिया ¶ होति. मनोसञ्चेतना कुसलाकुसलकम्मवसेन आयूहमानायेव भवमूलनिप्फादनतो सत्तानं ठितिया होति. विञ्ञाणं विजानन्तमेव नामरूपप्पवत्तनेन सत्तानं ठितिया होतीति.
एवं उपत्थम्भनादिवसेन आहारकिच्चं साधयमानेसु पनेतेसु चत्तारि भयानि दट्ठब्बानि. सेय्यथिदं – कबळीकाराहारे निकन्तियेव भयं, फस्से उपगमनमेव, मनोसञ्चेतनाय आयूहनमेव, विञ्ञाणे अभिनिपातोयेव भयन्ति. किं कारणा? कबळीकाराहारे हि निकन्तिं ¶ कत्वा सीतादीनं पुरक्खता सत्ता आहारत्थाय मुद्दागणनादिकम्मानि करोन्ता अनप्पकं दुक्खं निगच्छन्ति. एकच्चे च इमस्मिं सासने पब्बजित्वापि वेज्जकम्मादिकाय अनेसनाय आहारं परियेसन्ता दिट्ठेव धम्मे गारय्हा होन्ति, सम्परायेपि, ‘‘तस्स सङ्घाटिपि आदित्ता सम्पज्जलिता’’तिआदिना लक्खणसंयुत्ते (सं. नि. २.२१८) वुत्तनयेन समणपेता होन्ति. इमिना ताव कारणेन कबळीकारे आहारे निकन्ति एव भयन्ति वेदितब्बा.
फस्सं उपगच्छन्तापि फस्सस्सादिनो परेसं रक्खितगोपितेसु दारादीसु भण्डेसु अपरज्झन्ति, ते सह भण्डेन भण्डसामिका गहेत्वा खण्डाखण्डिकं वा छिन्दित्वा सङ्कारकूटे छड्डेन्ति ¶ , रञ्ञो वा निय्यादेन्ति. ततो ते राजा विविधा कम्मकारणा कारापेति. कायस्स च भेदा दुग्गति तेसं पाटिकङ्खा होति. इति फस्सस्सादमूलकं दिट्ठधम्मिकम्पि सम्परायिकम्पि भयं सब्बमागतमेव होति. इमिना कारणेन फस्साहारे उपगमनमेव भयन्ति वेदितब्बं.
कुसलाकुसलकम्मायूहने पन तम्मूलकं तीसु भवेसु भयं सब्बं आगतमेव होति. इमिना कारणेन मनोसञ्चेतनाहारे आयूहनमेव भयन्ति वेदितब्बं.
पटिसन्धिविञ्ञाणञ्च यस्मिं यस्मिं ठाने अभिनिपतति, तस्मिं तस्मिं ठाने पटिसन्धिनामरूपं गहेत्वाव निब्बत्तति. तस्मिञ्च निब्बत्ते सब्बभयानि निब्बत्तानियेव होन्ति तम्मूलकत्ताति इमिना कारणेन विञ्ञाणाहारे अभिनिपातोयेव भयन्ति वेदितब्बोति.
किंनिदानातिआदीसु निदानादीनि सब्बानेव कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति, ‘‘हन्द नं गण्हथा’’ति ¶ अप्पेति विय, तस्मा निदानन्ति वुच्चति. यस्मा तं ततो समुदेति जायति पभवति, तस्मा समुदयो जाति पभवोति वुच्चति. अयं पनेत्थ पदत्थो – किंनिदानं एतेसन्ति किंनिदाना. को समुदयो एतेसन्ति किंसमुदया. का जाति एतेसन्ति किंजातिका. को पभवो एतेसन्ति किंपभवा. यस्मा पन तेसं तण्हा यथावुत्तेन अत्थेन निदानञ्चेव समुदयो ¶ च जाति च पभवो च, तस्मा ‘‘तण्हानिदाना’’तिआदिमाह. एवं सब्बपदेसु अत्थो वेदितब्बो.
एत्थ च इमे चत्तारो आहारा तण्हानिदानाति पटिसन्धिं आदिं कत्वा अत्तभावसङ्खातानं आहारानं पुरिमतण्हानं वसेन निदानं वेदितब्बं. कथं? पटिसन्धिक्खणे ताव परिपुण्णायतनानं सत्तानं सत्तसन्ततिवसेन, सेसानं ततो ऊनऊनसन्ततिवसेन उप्पन्नरूपब्भन्तरं जाता ओजा अत्थि, अयं तण्हानिदानो उपादिण्णककबळीकाराहारो. पटिसन्धिचित्तसम्पयुत्ता पन फस्सचेतना सयञ्च चित्तं विञ्ञाणन्ति इमे तण्हानिदाना उपादिण्णक-फस्समनोसञ्चेतना-विञ्ञाणाहाराति एवं ताव पुरिमतण्हानिदाना पटिसन्धिका आहारा. यथा च पटिसन्धिका, एवं ततो परं पठमभवङ्गचित्तक्खणादिनिब्बत्तापि वेदितब्बा.
यस्मा ¶ पन भगवा न केवलं आहारानमेव निदानं जानाति, आहारनिदानभूताय तण्हायपि, तण्हाय निदानानं वेदनादीनम्पि निदानं जानातियेव, तस्मा तण्हा चायं, भिक्खवे, किंनिदानातिआदिना नयेन वट्टं दस्सेत्वा विवट्टं दस्सेसि. इमस्मिञ्च पन ठाने भगवा अतीताभिमुखं देसनं कत्वा अतीतेन वट्टं दस्सेति. कथं? आहारवसेन हि अयं अत्तभावो गहितो.
तण्हाति इमस्सत्तभावस्स जनकं कम्मं, वेदनाफस्ससळायतननामरूपविञ्ञाणानि यस्मिं अत्तभावे ठत्वा कम्मं आयूहितं, तं दस्सेतुं वुत्तानि, अविज्जासङ्खारा तस्सत्तभावस्स जनकं कम्मं. इति द्वीसु ठानेसु अत्तभावो, द्वीसु तस्स जनकं कम्मन्ति सङ्खेपेन कम्मञ्चेव कम्मविपाकञ्चाति, द्वेपि धम्मे दस्सेन्तेन अतीताभिमुखं देसनं कत्वा अतीतेन वट्टं दस्सितं.
तत्रायं ¶ देसना अनागतस्स अदस्सितत्ता अपरिपुण्णाति न दट्ठब्बा. नयतो पन परिपुण्णात्वेव दट्ठब्बा. यथा हि चक्खुमा पुरिसो उदकपिट्ठे निपन्नं सुंसुमारं दिस्वा तस्स परभागं ओलोकेन्तो गीवं पस्सेय्य, ओरतो पिट्ठिं, परियोसाने नङ्गुट्ठमूलं, हेट्ठा कुच्छिं ओलोकेन्तो पन उदकगतं अग्गनङ्गुट्ठञ्चेव चत्तारो च हत्थपादे न पस्सेय्य, सो न एत्तावता ‘‘अपरिपुण्णो सुंसुमारो’’ति गण्हाति, नयतो पन परिपुण्णोत्वेव गण्हाति, एवंसम्पदमिदं वेदितब्बं.
उदकपिट्ठे ¶ निपन्नसुंसुमारो विय हि तेभूमकवट्टं. तीरे ठितो चक्खुमा पुरिसो विय योगावचरो. तेन पुरिसेन उदकपिट्ठे सुंसुमारस्स दिट्ठकालो विय योगिना आहारवसेन इमस्सत्तभावस्स दिट्ठकालो. परतो गीवाय दिट्ठकालो विय इमस्सत्तभावस्स जनिकाय तण्हाय दिट्ठकालो. पिट्ठिया दिट्ठकालो विय यस्मिं अत्तभावे तण्हासङ्खातं कम्मं कतं, वेदनादिवसेन तस्स दिट्ठकालो. नङ्गुट्ठमूलस्स दिट्ठकालो विय तस्सत्तभावस्स जनकानं अविज्जासङ्खारानं दिट्ठकालो. हेट्ठा कुच्छिं ओलोकेन्तस्स पन अग्गनङ्गुट्ठञ्चेव चत्तारो च हत्थपादे अदिस्वापि ‘‘अपरिपुण्णो सुंसुमारो’’ति अगहेत्वा नयतो परिपुण्णोत्वेव गहणं विय यत्थ यत्थ पच्चयवट्टं पाळियं न आगतं, तत्थ तत्थ ‘‘देसना अपरिपुण्णा’’ति अगहेत्वा नयतो परिपुण्णात्वेव गहणं वेदितब्बं. तत्थ च आहारतण्हानं अन्तरे एको सन्धि, तण्हावेदनानं ¶ अन्तरे एको, विञ्ञाणसङ्खारानं अन्तरे एकोति एवं तिसन्धिचतुसङ्खेपमेव वट्टं दस्सितन्ति. पठमं.
२. मोळियफग्गुनसुत्तवण्णना
१२. दुतिये सम्भवेसीनं वा अनुग्गहायाति इमस्मिंयेव ठाने भगवा देसनं निट्ठापेसि. कस्मा? दिट्ठिगतिकस्स निसिन्नत्ता. तस्सञ्हि परिसति मोळियफग्गुनो नाम भिक्खु दिट्ठिगतिको निसिन्नो. अथ सत्था चिन्तेसि – ‘‘अयं उट्ठहित्वा मं पञ्हं पुच्छिस्सति, अथस्साहं विस्सज्जेस्सामी’’ति पुच्छाय ओकासदानत्थं देसनं निट्ठापेसि. मोळियफग्गुनोति ¶ मोळीति चूळा वुच्चति. यथाह –
‘‘छेत्वान मोळिं वरगन्धवासितं
वेहायसं उक्खिपि सक्यपुङ्गवो;
रतनचङ्कोटवरेन वासवो,
सहस्सनेत्तो सिरसा पटिग्गही’’ति.
सा तस्स गिहिकाले महन्ता अहोसि. तेनस्स ‘‘मोळियफग्गुनो’’ति सङ्खा उदपादि. पब्बजितम्पि नं तेनेव नामेन सञ्जानन्ति. एतदवोचाति देसनानुसन्धिं घटेन्तो एतं ‘‘को नु खो, भन्ते, विञ्ञाणाहारं ¶ आहारेती’’ति वचनं अवोच. तस्सत्थो – भन्ते, को नाम सो, यो एतं विञ्ञाणाहारं खादति वा भुञ्जति वाति?
कस्मा पनायं इतरे तयो आहारे अपुच्छित्वा इममेव पुच्छतीति? जानामीति लद्धिया. सो हि महन्ते पिण्डे कत्वाव कबळीकाराहारं भुञ्जन्ते पस्सति, तेनस्स तं जानामीति लद्धि. तित्तिरवट्टकमोरकुक्कुटादयो पन मातुसम्फस्सेन यापेन्ते दिस्वा ‘‘एते फस्साहारेन यापेन्ती’’ति तस्स लद्धि. कच्छपा पन अत्तनो उतुसमये महासमुद्दतो निक्खमित्वा समुद्दतीरे वालिकन्तरे अण्डानि ठपेत्वा वालिकाय पटिच्छादेत्वा महासमुद्दमेव ओतरन्ति. तानि मातुअनुस्सरणवसेन न पूतीनि होन्ति. तानि मनोसञ्चेतनाहारेन यापेन्तीति तस्स लद्धि. किञ्चापि थेरस्स अयं लद्धि, न पन एताय लद्धिया इमं पञ्हं पुच्छति ¶ . दिट्ठिगतिको हि उम्मत्तकसदिसो. यथा उम्मत्तको पच्छिं गहेत्वा अन्तरवीथिं ओतिण्णो गोमयम्पि पासाणम्पि गूथम्पि खज्जखण्डम्पि तं तं मनापम्पि अमनापम्पि गहेत्वा पच्छियं पक्खिपति. एवमेव दिट्ठिगतिको युत्तम्पि अयुत्तम्पि पुच्छति. सो ‘‘कस्मा इमं पुच्छसी’’ति न निग्गहेतब्बो, पुच्छितपुच्छितट्ठाने पन गहणमेव ¶ निसेधेतब्बं. तेनेव नं भगवा ‘‘कस्मा एवं पुच्छसी’’ति अवत्वा गहितगाहमेव तस्स मोचेतुं नो कल्लो पञ्होतिआदिमाह.
तत्थ नो कल्लोति अयुत्तो. आहारेतीति अहं न वदामीति अहं कोचि सत्तो वा पुग्गलो वा आहारेतीति न वदामि. आहारेतीति चाहं वदेय्यन्ति यदि अहं आहारेतीति वदेय्यं. तत्रस्स कल्लो पञ्होति तस्मिं मया एवं वुत्ते अयं पञ्हो युत्तो भवेय्य. किस्स नु खो, भन्ते, विञ्ञाणाहारोति, भन्ते, अयं विञ्ञाणाहारो कतमस्स धम्मस्स पच्चयोति अत्थो. तत्र कल्लं वेय्याकरणन्ति तस्मिं एवं पुच्छिते पञ्हे इमं वेय्याकरणं युत्तं ‘‘विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया पच्चयो’’ति. एत्थ च विञ्ञाणाहारोति पटिसन्धिचित्तं. आयतिं पुनब्भवाभिनिब्बत्तीति तेनेव विञ्ञाणेन सहुप्पन्ननामरूपं. तस्मिं भूते सति सळायतनन्ति तस्मिं पुनब्भवाभिनिब्बत्तिसङ्खाते नामरूपे जाते सति सळायतनं होतीति अत्थो.
सळायतनपच्चया ¶ फस्सोति इधापि भगवा उत्तरि पञ्हस्स ओकासं देन्तो देसनं निट्ठापेसि. दिट्ठिगतिको हि नवपुच्छं उप्पादेतुं न सक्कोति, निद्दिट्ठं निद्दिट्ठंयेव पन गण्हित्वा पुच्छति, तेनस्स भगवा ओकासं अदासि. अत्थो पनस्स सब्बपदेसु वुत्तनयेनेव गहेतब्बो. ‘‘को नु खो, भन्ते, भवती’’ति कस्मा न पुच्छति? दिट्ठिगतिकस्स हि सत्तो नाम भूतो निब्बत्तोयेवाति लद्धि, तस्मा अत्तनो लद्धिविरुद्धं इदन्ति न पुच्छति. अपिच इदप्पच्चया इदं इदप्पच्चया इदन्ति बहूसु ठानेसु कथितत्ता सञ्ञत्तिं उपगतो, तेनापि न पुच्छति. सत्थापि ‘‘इमस्स बहुं पुच्छन्तस्सापि तित्ति नत्थि, तुच्छपुच्छमेव पुच्छती’’ति इतो पट्ठाय देसनं एकाबद्धं कत्वा देसेसि. छन्नं त्वेवाति यतो पट्ठाय देसनारुळ्हं, तमेव गहेत्वा देसनं विवट्टेन्तो एवमाह. इमस्मिं पन सुत्ते विञ्ञाणनामरूपानं अन्तरे एको सन्धि, वेदनातण्हानं अन्तरे एको, भवजातीनं अन्तरे एकोति. दुतियं.
३. समणब्राह्मणसुत्तवण्णना
१३. ततिये ¶ समणा वा ब्राह्मणा वाति सच्चानि पटिविज्झितुं असमत्था बाहिरकसमणब्राह्मणा. जरामरणं नप्पजानन्तीतिआदीसु जरामरणं न जानन्ति दुक्खसच्चवसेन ¶ , जरामरणसमुदयं न जानन्ति सह तण्हाय जाति जरामरणस्स समुदयोति समुदयसच्चवसेन, जरामरणनिरोधं न जानन्ति निरोधसच्चवसेन, पटिपदं न जानन्ति मग्गसच्चवसेन. जातिं न जानन्ति दुक्खसच्चवसेन, जातिसमुदयं न जानन्ति सह तण्हाय भवो जातिसमुदयोति समुदयसच्चवसेन. एवं सह तण्हाय समुदयं योजेत्वा सब्बपदेसु चतुसच्चवसेन अत्थो वेदितब्बो. सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वाति एत्थ अरियमग्गो सामञ्ञञ्चेव ब्रह्मञ्ञञ्च. उभयत्थापि पन अत्थो नाम अरियफलं वेदितब्बं. इति भगवा इमस्मिं सुत्ते एकादससु ठानेसु चत्तारि सच्चानि कथेसीति. ततियं.
४. दुतियसमणब्राह्मणसुत्तवण्णना
१४. चतुत्थे ¶ इमे धम्मे कतमे धम्मेति एत्तकं पपञ्चं कत्वा कथितं, देसनं पटिविज्झितुं समत्थानं पुग्गलानं अज्झासयेन इमे धम्मे नप्पजानन्तीतिआदि वुत्तं. सेसं पुरिमसदिसमेव. चतुत्थं.
५. कच्चानगोत्तसुत्तवण्णना
१५. पञ्चमे सम्मादिट्ठि सम्मादिट्ठीति यं पण्डिता देवमनुस्सा तेसु तेसु ठानेसु सम्मादस्सनं वदन्ति, सब्बम्पि तं द्वीहि पदेहि सङ्खिपित्वा पुच्छति. द्वयनिस्सितोति द्वे कोट्ठासे निस्सितो. येभुय्येनाति इमिना ठपेत्वा अरियपुग्गले सेसमहाजनं दस्सेति. अत्थितन्ति सस्सतं. नत्थितन्ति उच्छेदं. लोकसमुदयन्ति लोको नाम सङ्खारलोको, तस्स निब्बत्ति. सम्मप्पञ्ञाय पस्सतोति सम्मापञ्ञा नाम सविपस्सना मग्गपञ्ञा, ताय पस्सन्तस्साति अत्थो. या लोके नत्थिताति सङ्खारलोके निब्बत्तेसु धम्मेसु पञ्ञायन्तेस्वेव या नत्थीति उच्छेददिट्ठि उप्पज्जेय्य, सा न होतीति अत्थो. लोकनिरोधन्ति सङ्खारानं भङ्गं. या ¶ लोके अत्थिताति सङ्खारलोके भिज्जमानेसु धम्मेसु पञ्ञायन्तेस्वेव या अत्थीति सस्सतदिट्ठि उप्पज्जेय्य ¶ , सा न होतीति अत्थो.
अपिच लोकसमुदयन्ति अनुलोमपच्चयाकारं. लोकनिरोधन्ति पटिलोमपच्चयाकारं. लोकनिस्सये पस्सन्तस्सापि हि पच्चयानं अनुच्छेदेन पच्चयुप्पन्नस्स अनुच्छेदं पस्सतो या नत्थीति उच्छेददिट्ठि उप्पज्जेय्य, सा न होति. पच्चयनिरोधं पस्सन्तस्सापि पच्चयनिरोधेन पच्चयुप्पन्ननिरोधं पस्सतो या अत्थीति सस्सतदिट्ठि उप्पज्जेय्य, सा न होतीति अयम्पेत्थ अत्थो.
उपयुपादानाभिनिवेसविनिबन्धोति उपयेहि च उपादानेहि च अभिनिवेसेहि च विनिबन्धो. तत्थ उपयाति द्वे उपया तण्हुपयो च दिट्ठुपयो च. उपादानादीसुपि एसेव नयो. तण्हादिट्ठियो हि यस्मा अहं ममन्तिआदीहि आकारेहि तेभूमकधम्मे उपेन्ति उपगच्छन्ति, तस्मा उपयाति ¶ वुच्चन्ति. यस्मा पन ते धम्मे उपादियन्ति चेव अभिनिविसन्ति च, तस्मा उपादानाति च अभिनिवेसाति च वुच्चन्ति. ताहि चायं लोको विनिबन्धो. तेनाह ‘‘उपयुपादानाभिनिवेसविनिबन्धो’’ति.
तञ्चायन्ति तञ्च उपयुपादानं अयं अरियसावको. चेतसो अधिट्ठानन्ति चित्तस्स पतिट्ठानभूतं. अभिनिवेसानुसयन्ति अभिनिवेसभूतञ्च अनुसयभूतञ्च. तण्हादिट्ठीसु हि अकुसलचित्तं पतिट्ठाति, ता च तस्मिं अभिनिविसन्ति चेव अनुसेन्ति च, तस्मा तदुभयं चेतसो अधिट्ठानं अभिनिवेसानुसयन्ति च आह. न उपेतीति न उपगच्छति. न उपादियतीति न गण्हाति. नाधिट्ठातीति न अधिट्ठाति, किन्ति? अत्ता मेति. दुक्खमेवाति पञ्चुपादानक्खन्धमत्तमेव. न कङ्खतीति ‘‘दुक्खमेव उप्पज्जति, दुक्खं निरुज्झति, न अञ्ञो एत्थ सत्तो नाम अत्थी’’ति कङ्खं न करोति. न विचिकिच्छतीति न विचिकिच्छं उप्पादेति.
अपरप्पच्चयाति न परप्पच्चयेन, अञ्ञस्स अपत्तियायेत्वा अत्तपच्चक्खञाणमेवस्स एत्थ होतीति. एत्तावता ¶ खो, कच्चान, सम्मादिट्ठि होतीति एवं सत्तसञ्ञाय पहीनत्ता एत्तकेन सम्मादस्सनं नाम होतीति मिस्सकसम्मादिट्ठिं आह. अयमेको अन्तोति एस एको निकूटन्तो ¶ लामकन्तो पठमकं सस्सतं. अयं दुतियोति एस दुतियो सब्बं नत्थीति उप्पज्जनकदिट्ठिसङ्खातो निकूटन्तो लामकन्तो दुतियको उच्छेदोति अत्थो. सेसमेत्थ उत्तानमेवाति. पञ्चमं.
६. धम्मकथिकसुत्तवण्णना
१६. छट्ठे निब्बिदायाति निब्बिन्दनत्थाय. विरागायाति विरज्जनत्थाय. निरोधायाति निरुज्झनत्थाय. पटिपन्नो होतीति एत्थ सीलतो पट्ठाय याव अरहत्तमग्गा पटिपन्नोति वेदितब्बो. धम्मानुधम्मप्पटिपन्नोति लोकुत्तरस्स निब्बानधम्मस्स अनुधम्मभूतं पटिपदं पटिपन्नो. अनुधम्मभूतन्ति अनुरूपसभावभूतं. निब्बिदा विरागा निरोधाति निब्बिदाय चेव विरागेन च निरोधेन च. अनुपादा विमुत्तोति चतूहि उपादानेहि किञ्चि धम्मं अनुपादियित्वा विमुत्तो. दिट्ठधम्मनिब्बानप्पत्तोति दिट्ठेव धम्मे निब्बानप्पत्तो. अलं वचनायाति, एवं वत्तब्बतं अरहति, युत्तो अनुच्छविकोति अत्थो ¶ . एवमेत्थ एकेन नयेन धम्मकथिकस्स पुच्छा कथिता, द्वीहि तं विसेसेत्वा सेक्खासेक्खभूमियो निद्दिट्ठाति. छट्ठं.
७. अचेलकस्सपसुत्तवण्णना
१७. सत्तमे अचेलो कस्सपोति लिङ्गेन अचेलो निच्चेलो, नामेन कस्सपो. दूरतोवाति महता भिक्खुसङ्घेन परिवुतं आगच्छन्तं दूरतो एव अद्दस. किञ्चिदेव देसन्ति किञ्चिदेव कारणं. ओकासन्ति पञ्हब्याकरणस्स खणं कालं. अन्तरघरन्ति ‘‘न पल्लत्थिकाय अन्तरघरे निसीदिस्सामी’’ति एत्थ अन्तोनिवेसनं अन्तरघरं. ‘‘ओक्खित्तचक्खु अन्तरघरे गमिस्सामी’’ति एत्थ इन्दखीलतो पट्ठाय अन्तोगामो. इधापि अयमेव अधिप्पेतो. यदाकङ्खसीति ¶ यं इच्छसि.
कस्मा पन भगवा कथेतुकामो यावततियं पटिक्खिपीति? गारवजननत्थं. दिट्ठिगतिका हि खिप्पं कथियमाने गारवं न करोन्ति, ‘‘समणं गोतमं उपसङ्कमितुम्पि पुच्छितुम्पि सुकरं, पुच्छितमत्तेयेव कथेती’’ति वचनम्पि न सद्दहन्ति. द्वे तयो वारे पटिक्खित्ते पन गारवं करोन्ति, ‘‘समणं गोतमं उपसङ्कमितुम्पि पञ्हं पुच्छितुम्पि दुक्कर’’न्ति ¶ यावततियं याचिते कथियमानं सुस्सूसन्ति सद्दहन्ति. इति भगवा ‘‘अयं सुस्सूसिस्सति सद्दहिस्सती’’ति यावततियं याचापेत्वा कथेसि. अपिच यथा भिसक्को तेलं वा फाणितं वा पचन्तो मुदुपाकखरपाकानं पाककालं आगमयमानो पाककालं अनतिक्कमित्वाव ओतारेति. एवं भगवा सत्तानं ञाणपरिपाकं आगमयमानो ‘‘एत्तकेन कालेन इमस्स ञाणं परिपाकं गमिस्सती’’ति ञत्वाव यावततियं याचापेसि.
मा हेवं, कस्सपाति, कस्सप, मा एवं भणि. सयंकतं दुक्खन्ति हि वत्तुं न वट्टति, अत्ता नाम कोचि दुक्खस्स कारको नत्थीति दीपेति. परतोपि एसेव नयो. अधिच्चसमुप्पन्नन्ति अकारणेन यदिच्छाय उप्पन्नं. इति पुट्ठो समानोति कस्मा एवमाह? एवं किरस्स अहोसि – ‘‘अयं ‘सयंकतं दुक्ख’न्तिआदिना पुट्ठो ‘मा हेव’न्ति वदति, ‘नत्थी’ति पुट्ठो ‘अत्थी’ति वदति. ‘भवं गोतमो दुक्खं न जानाति न पस्सती’ति पुट्ठो ‘जानामि ख्वाह’न्ति वदति. किञ्चि नु खो मया विरज्झित्वा पुच्छितो’’ति मूलतो ¶ पट्ठाय अत्तनो पुच्छमेव सोधेन्तो एवमाह. आचिक्खतु च मे, भन्ते, भगवाति इध सत्थरि सञ्जातगारवो ‘‘भव’’न्ति अवत्वा ‘‘भगवा’’ति वदति.
सो करोतीतिआदि, ‘‘सयंकतं दुक्ख’’न्ति लद्धिया पटिसेधनत्थं वुत्तं. एत्थ च सतोति इदं भुम्मत्थे सामिवचनं, तस्मा एवमत्थो दट्ठब्बो – सो करोति सो पटिसंवेदयतीति खो, कस्सप, आदिम्हियेव एवं सति पच्छा सयंकतं दुक्खन्ति अयं लद्धि होति. एत्थ च दुक्खन्ति वट्टदुक्खं अधिप्पेतं. इति वदन्ति एतस्स पुरिमेन आदिसद्देन अनन्तरेन च सस्सतसद्देन ¶ सम्बन्धो होति. ‘‘दीपेति गण्हाती’’ति अयं पनेत्थ पाठसेसो. इदञ्हि वुत्तं होति – इति एवं वदन्तो आदितोव सस्सतं दीपेति, सस्सतं गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, कारकञ्च वेदकञ्च एकमेव गण्हन्तं एतं सस्सतं उपगच्छतीति अत्थो.
अञ्ञो करोतीतिआदि पन ‘‘परंकतं दुक्ख’’न्ति लद्धिया पटिसेधनत्थं वुत्तं. ‘‘आदितो सतो’’ति इदं पन इधापि आहरितब्बं. अयञ्हेत्थ अत्थो – अञ्ञो करोति अञ्ञो पटिसंवेदियतीति खो पन, कस्सप, आदिम्हियेव एवं सति, पच्छा ‘‘कारको इधेव उच्छिज्जति, तेन कतं अञ्ञो पटिसंवेदियती’’ति एवं उप्पन्नाय उच्छेददिट्ठिया सद्धिं सम्पयुत्ताय ¶ वेदनाय अभितुन्नस्स विद्धस्स सतो ‘‘परंकतं दुक्ख’’न्ति अयं लद्धि होतीति. इति वदन्तिआदि वुत्तनयेनेव योजेतब्बं. तत्रायं योजना – एवञ्च वदन्तो आदितोव उच्छेदं दीपेति, उच्छेदं गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, एतं उच्छेदं उपगच्छतीति अत्थो.
एते तेति ये सस्सतुच्छेदसङ्खाते उभो अन्ते (अनुपगम्म तथागतो धम्मं देसेति, एते ते, कस्सप, उभो अन्ते) अनुपगम्म पहाय अनल्लीयित्वा मज्झेन तथागतो धम्मं देसेति, मज्झिमाय पटिपदाय ठितो देसेतीति अत्थो. कतरं धम्मन्ति चे? यदिदं अविज्जापच्चया सङ्खाराति. एत्थ हि कारणतो फलं, कारणनिरोधेन चस्स निरोधो दीपितो, न कोचि कारको वा वेदको वा ¶ निद्दिट्ठो. एत्तावता सेसपञ्हा पटिसेधिता होन्ति. उभो अन्ते अनुपगम्माति इमिना हि ततियपञ्हो पटिक्खित्तो. अविज्जापच्चया सङ्खाराति इमिना अधिच्चसमुप्पन्नता चेव अजाननञ्च पटिक्खित्तन्ति वेदितब्बं.
लभेय्यन्ति इदं सो भगवतो सन्तिके भिक्खुभावं पत्थयमानो आह. अथ भगवा योनेन खन्धके तित्थियपरिवासो (महाव. ८६) पञ्ञत्तो, यं अञ्ञतित्थियपुब्बो सामणेरभूमियं ठितो ‘‘अहं, भन्ते, इत्थन्नामो अञ्ञतित्थियपुब्बो ¶ इमस्मिं धम्मविनये आकङ्खामि उपसम्पदं. स्वाहं, भन्ते, सङ्घं चत्तारो मासे परिवासं याचामी’’तिआदिना नयेन समादियित्वा परिवसति, तं सन्धाय यो खो, कस्सप, अञ्ञतित्थियपुब्बोतिआदिमाह. तत्थ पब्बज्जन्ति वचनसिलिट्ठतावसेन वुत्तं. अपरिवसित्वायेव हि पब्बज्जं लभति. उपसम्पदत्थिकेन पन नातिकालेन गामप्पवेसनादीनि अट्ठ वत्तानि पूरेन्तेन परिवसितब्बं. आरद्धचित्ताति अट्ठवत्तपूरणेन तुट्ठचित्ता. अयमेत्थ सङ्खेपो, वित्थारतो पनेस तित्थियपरिवासो समन्तपासादिकाय विनयट्ठकथाय पब्बज्जक्खन्धकवण्णनायं (महाव. अट्ठ. ८६) वुत्तनयेनेव वेदितब्बो.
अपिच मयाति अयमेत्थ पाठो, अञ्ञत्थ पन ‘‘अपिच मेत्था’’ति. पुग्गलवेमत्तता विदिताति पुग्गलनानत्तं विदितं. ‘‘अयं पुग्गलो परिवासारहो, अयं न परिवासारहो’’ति इदं मय्हं पाकटन्ति दस्सेति. ततो कस्सपो चिन्तेसि – ‘‘अहो अच्छरियं बुद्धसासनं, यत्थ एवं घंसित्वा कोट्टेत्वा युत्तमेव गण्हन्ति, अयुत्तं छड्डेन्ती’’ति. ततो सुट्ठुतरं पब्बज्जाय सञ्जातुस्साहो ¶ सचे, भन्तेतिआदिमाह. अथ भगवा तस्स तिब्बच्छन्दतं विदित्वा ‘‘न कस्सपो परिवासं अरहती’’ति अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘गच्छ, भिक्खु, कस्सपं नहापेत्वा पब्बाजेत्वा आनेही’’ति. सो तथा कत्वा तं पब्बाजेत्वा भगवतो सन्तिकं अगमासि. भगवा गणे निसीदित्वा उपसम्पादेसि. तेन वुत्तं अलत्थ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदन्ति. अचिरूपसम्पन्नोतिआदि सेसं ब्राह्मणसंयुत्ते (सं. नि. १.१८७) वुत्तमेवाति. सत्तमं.
८. तिम्बरुकसुत्तवण्णना
१८. अट्ठमे ¶ सा वेदनातिआदि ‘‘सयंकतं सुखदुक्ख’’न्ति लद्धिया निसेधनत्थं वुत्तं. एत्थापि सतोति भुम्मत्थेयेव सामिवचनं. तत्रायं अत्थदीपना – ‘‘सा वेदना, सो वेदियती’’ति खो, तिम्बरुक, आदिम्हियेव एवं सति ‘‘सयंकतं सुखदुक्ख’’न्ति अयं लद्धि होति. एवञ्हि सति वेदनाय एव ¶ वेदना कता होति. एवञ्च वदन्तो इमिस्सा वेदनाय पुब्बेपि अत्थितं अनुजानाति, सस्सतं दीपेति सस्सतं गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, एतं सस्सतं उपगच्छतीति अत्थो. पुरिमञ्हि अत्थं सन्धायेवेतं भगवता वुत्तं भविस्सति, तस्मा अट्ठकथायं तं योजेत्वावस्स अत्थो दीपितो. एवम्पाहं न वदामीति अहं ‘‘सा वेदना, सो वेदियती’’ति एवम्पि न वदामि. ‘‘सयंकतं सुखदुक्ख’’न्ति एवम्पि न वदामीति अत्थो.
अञ्ञा वेदनातिआदि ‘‘परंकतं सुखदुक्ख’’न्ति लद्धिया पटिसेधनत्थं वुत्तं. इधापि अयं अत्थयोजना –‘‘अञ्ञा वेदना अञ्ञो वेदियती’’ति खो, तिम्बरुक, आदिम्हियेव एवं सति पच्छा या पुरिमपक्खे कारकवेदना, सा उच्छिन्ना. ताय पन कतं अञ्ञो वेदियतीति एवं उप्पन्नाय उच्छेददिट्ठिया सद्धिं सम्पयुत्ताय वेदनाय अभितुन्नस्स सतो ‘‘परंकतं सुखदुक्ख’’न्ति अयं लद्धि होति. एवञ्च वदन्तो कारको उच्छिन्नो, अञ्ञेन पटिसन्धि गहिताति उच्छेदं दीपेति, उच्छेदं गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, एतं उच्छेदं उपगच्छतीति अत्थो. इधापि हि इमानि पदानि अट्ठकथायं आहरित्वा योजितानेव. इमस्मिं सुत्ते वेदनासुखदुक्खं कथितं. तञ्च खो विपाकसुखदुक्खमेव वट्टतीति वुत्तं. अट्ठमं.
९. बालपण्डितसुत्तवण्णना
१९. नवमे ¶ अविज्जानीवरणस्साति अविज्जाय निवारितस्स. एवमयं कायो समुदागतोति एवं अविज्जाय निवारितत्ता तण्हाय च सम्पयुत्तत्तायेव अयं कायो निब्बत्तो. अयञ्चेव कायोति अयञ्चस्स अत्तनो सविञ्ञाणको कायो. बहिद्धा च नामरूपन्ति बहिद्धा च परेसं सविञ्ञाणको कायो. अत्तनो च परस्स च पञ्चहि ¶ खन्धेहि छहि आयतनेहि चापि अयं अत्थो दीपेतब्बोव. इत्थेतं द्वयन्ति एवमेतं द्वयं. द्वयं पटिच्च फस्सोति अञ्ञत्थ चक्खुरूपादीनि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अज्झत्तिकबाहिरानि ¶ आयतनानि. महाद्वयं नाम किरेतं. सळेवायतनानीति सळेव फस्सायतनानि फस्सकारणानि. येहि फुट्ठोति येहि कारणभूतेहि आयतनेहि उप्पन्नेन फस्सेन फुट्ठो. अञ्ञतरेनाति एत्थ परिपुण्णवसेन अञ्ञतरता वेदितब्बा. तत्राति तस्मिं बालपण्डितानं कायनिब्बत्तनादिम्हि. को अधिप्पयासोति को अधिकपयोगो.
भगवंमूलकाति भगवा मूलं एतेसन्ति भगवंमूलका. इदं वुत्तं होति – इमे, भन्ते, अम्हाकं धम्मा पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता, तस्मिं परिनिब्बुते एकं बुद्धन्तरं अञ्ञो समणो वा ब्राह्मणो वा इमे धम्मे उप्पादेतुं समत्थो नाम नाहोसि, भगवता पन नो इमे धम्मा उप्पादिता. भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामाति एवं भगवंमूलका नो, भन्ते, धम्माति. भगवंनेत्तिकाति भगवा हि धम्मानं नेता विनेता अनुनेता, यथासभावतो पाटियेक्कं पाटियेक्कं नामं गहेत्वा दस्सेताति धम्मा भगवंनेत्तिका नाम होन्ति. भगवंपटिसरणाति चतुभूमकधम्मा सब्बञ्ञुतञ्ञाणस्स आपाथं आगच्छमाना भगवति पटिसरन्ति नामाति भगवंपटिसरणा. पटिसरन्तीति समोसरन्ति. अपिच महाबोधिमण्डे निसिन्नस्स भगवतो पटिवेधवसेन फस्सो आगच्छति ‘‘अहं भगवा किन्नामो’’ति? त्वं फुसनट्ठेन फस्सो नाम. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं आगच्छति ‘‘अहं भगवा किन्नाम’’न्ति, त्वं विजाननट्ठेन विञ्ञाणं नामाति एवं चतुभूमकधम्मानं यथासभावतो पाटियेक्कं पाटियेक्कं नामं गण्हन्तो भगवा धम्मे पटिसरतीति भगवंपटिसरणा. भगवन्तंयेव पटिभातूति भगवतोव एतस्स भासितस्स अत्थो उपट्ठातु, तुम्हेयेव नो कथेत्वा देथाति अत्थो.
सा ¶ चेव अविज्जाति एत्थ किञ्चापि सा अविज्जा च तण्हा च कम्मं जवापेत्वा पटिसन्धिं आकड्ढित्वा निरुद्धा, यथा पन अज्जापि यं हिय्यो भेसज्जं पीतं, तदेव भोजनं भुञ्जाति सरिक्खकत्तेन तदेवाति वुच्चति, एवमिधापि ¶ सा चेव अविज्जा सा च तण्हाति इदम्पि सरिक्खकत्तेन वुत्तं. ब्रह्मचरियन्ति ¶ मग्गब्रह्मचरियं. दुक्खक्खयायाति वट्टदुक्खस्स खयत्थाय. कायूपगो होतीति अञ्ञं पटिसन्धिकायं उपगन्ता होति. यदिदं ब्रह्मचरियवासोति यो अयं मग्गब्रह्मचरियवासो, अयं बालतो पण्डितस्स विसेसोति दस्सेति. इति इमस्मिं सुत्ते सब्बोपि सपटिसन्धिको पुथुज्जनो ‘‘बालो’’ति, अप्पटिसन्धिको खीणासवो ‘‘पण्डितो’’ति वुत्तो. सोतापन्नसकदागामिअनागामिनो पन ‘‘पण्डिता’’ति वा ‘‘बाला’’ति वा न वत्तब्बा, भजमाना पन पण्डितपक्खं भजन्ति. नवमं.
१०. पच्चयसुत्तवण्णना
२०. दसमे पटिच्चसमुप्पादञ्च वो भिक्खवे, देसेस्सामि पटिच्चसमुप्पन्ने च धम्मेति सत्था इमस्मिं सुत्ते पच्चये च पच्चयनिब्बत्ते च सभावधम्मे देसेस्सामीति उभयं आरभि. उप्पादा वा तथागतानन्ति तथागतानं उप्पादेपि, बुद्धेसु उप्पन्नेसु अनुप्पन्नेसुपि जातिपच्चया जरामरणं, जातियेव जरामरणस्स पच्चयो. ठिताव सा धातूति ठितोव सो पच्चयसभावो, न कदाचि जाति जरामरणस्स पच्चयो न होति. धम्मट्ठितता धम्मनियामताति इमेहिपि द्वीहि पच्चयमेव कथेति. पच्चयेन हि पच्चयुप्पन्ना धम्मा तिट्ठन्ति, तस्मा पच्चयोव ‘‘धम्मट्ठितता’’ति वुच्चति. पच्चयो धम्मे नियमेति, तस्मा ‘‘धम्मनियामता’’ति वुच्चति. इदप्पच्चयताति इमेसं जरामरणादीनं पच्चया इदप्पच्चया, इदप्पच्चयाव इदप्पच्चयता. तन्ति तं पच्चयं. अभिसम्बुज्झतीति ञाणेन अभिसम्बुज्झति. अभिसमेतीति ञाणेन अभिसमागच्छति. आचिक्खतीति कथेति. देसेतीति दस्सेति. पञ्ञापेतीति जानापेति. पट्ठपेतीति ञाणमुखे ठपेति. विवरतीति विवरित्वा दस्सेति. विभजतीति विभागतो दस्सेति. उत्तानीकरोतीति पाकटं करोति. पस्सथाति चाहाति पस्सथ इति च वदति. किन्ति? जातिपच्चया, भिक्खवे, जरामरणन्तिआदि.
इति ¶ खो, भिक्खवेति एवं खो, भिक्खवे. या तत्राति या तेसु ‘‘जातिपच्चया जरामरण’’न्तिआदीसु. तथतातिआदीनि पच्चयाकारस्सेव वेवचनानि. सो तेहि तेहि पच्चयेहि ¶ अनूनाधिकेहेव तस्स तस्स धम्मस्स सम्भवतो तथताति, सामग्गिं उपगतेसु पच्चयेसु मुहुत्तम्पि ततो निब्बत्तानं धम्मानं असम्भवाभावतो अवितथताति, अञ्ञधम्मपच्चयेहि ¶ अञ्ञधम्मानुप्पत्तितो अनञ्ञथताति, जरामरणादीनं पच्चयतो वा पच्चयसमूहतो वा इदप्पच्चयताति वुत्तो. तत्रायं वचनत्थो – इमेसं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयानं वा समूहो इदप्पच्चयता. लक्खणं पनेत्थ सद्दसत्थतो वेदितब्बं.
अनिच्चन्ति हुत्वा अभावट्ठेन अनिच्चं. एत्थ च अनिच्चन्ति न जरामरणं अनिच्चं, अनिच्चसभावानं पन खन्धानं जरामरणत्ता अनिच्चं नाम जातं. सङ्खतादीसुपि एसेव नयो. एत्थ च सङ्खतन्ति पच्चयेहि समागन्त्वा कतं. पटिच्चसमुप्पन्नन्ति पच्चये निस्साय उप्पन्नं. खयधम्मन्ति खयसभावं. वयधम्मन्ति विगच्छनकसभावं. विरागधम्मन्ति विरज्जनकसभावं. निरोधधम्मन्ति निरुज्झनकसभावं. जातियापि वुत्तनयेनेव अनिच्चता वेदितब्बा. जनकपच्चयानं वा किच्चानुभावक्खणे दिट्ठत्ता एकेन परियायेनेत्थ अनिच्चातिआदीनि युज्जन्तियेव. भवादयो अनिच्चादिसभावायेव.
सम्मप्पञ्ञायाति सविपस्सनाय मग्गपञ्ञाय. पुब्बन्तन्ति पुरिमं अतीतन्ति अत्थो. अहोसिं नु खोतिआदीसु ‘‘अहोसिं नु खो ननु खो’’ति सस्सताकारञ्च अधिच्चसमुप्पत्तिआकारञ्च निस्साय अतीते अत्तनो विज्जमानतञ्च अविज्जमानतञ्च कङ्खति. किं कारणन्ति न वत्तब्बं, उम्मत्तको विय बालपुथुज्जनो यथा वा तथा वा पवत्तति. किं नु खो अहोसिन्ति जातिलिङ्गुपपत्तियो निस्साय ‘‘खत्तियो नु खो अहोसिं, ब्राह्मणवेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं अञ्ञतरो’’ति कङ्खति. कथं नु खोति ¶ सण्ठानाकारं निस्साय ‘‘दीघो नु खो अहोसिं रस्सओदातकण्हपमाणिकअप्पमाणिकादीनं अञ्ञतरो’’ति कङ्खति. केचि पन ‘‘इस्सरनिम्मानादीनि निस्साय ‘केन नु खो कारणेन अहोसि’न्ति हेतुतो कङ्खती’’ति वदन्ति. किं हुत्वा किं अहोसिन्ति जातिआदीनि निस्साय ‘‘खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे… देवो हुत्वा मनुस्सो’’ति अत्तनो परम्परं कङ्खति. सब्बत्थेव पन अद्धानन्ति कालाधिवचनमेतं. अपरन्तन्ति अनागतं अन्तं. भविस्सामि नु खो ननु खोति सस्सताकारञ्च उच्छेदाकारञ्च निस्साय अनागते अत्तनो विज्जमानतञ्च अविज्जमानतञ्च कङ्खति. सेसमेत्थ वुत्तनयमेव.
एतरहि ¶ ¶ वा पच्चुप्पन्नं अद्धानन्ति इदानि वा पटिसन्धिमादिं कत्वा चुतिपरियन्तं सब्बम्पि वत्तमानकालं गहेत्वा. अज्झत्तं कथंकथी भविस्सतीति अत्तनो खन्धेसु विचिकिच्छी भविस्सति. अहं नु खोस्मीति अत्तनो अत्थिभावं कङ्खति. युत्तं पनेतन्ति? युत्तं अयुत्तन्ति का एत्थ चिन्ता. अपिचेत्थ इदं वत्थुम्पि उदाहरन्ति – चूळमाताय किर पुत्तो मुण्डो, महामाताय पुत्तो अमुण्डो, तं पुत्तं मुण्डेसुं, सो उट्ठाय ‘‘अहं नु खो चूळमाताय पुत्तो’’ति चिन्तेसि. एवं अहं नु खोस्मीति कङ्खा होति. नो नु खोस्मीति अत्तनो नत्थिभावं कङ्खति. तत्रापि इदं वत्थु – एको किर मच्छे गण्हन्तो उदके चिरट्ठानेन सीतिभूतं अत्तनो ऊरुं मच्छोति चिन्तेत्वा पहरि. अपरो सुसानपस्से खेत्तं रक्खन्तो भीतो सङ्कुटितो सयि, सो पटिबुज्झित्वा अत्तनो जण्णुकानि द्वे यक्खाति चिन्तेत्वा पहरि. एवं नो नु खोस्मीति कङ्खति.
किं नु खोस्मीति खत्तियोव समानो अत्तनो खत्तियभावं कङ्खति. एसेव नयो सेसेसुपि. देवो पन समानो देवभावं अजानन्तो नाम नत्थि, सोपि पन ‘‘अहं रूपी नु खो अरूपी नु खो’’तिआदिना नयेन कङ्खति. खत्तियादयो कस्मा न जानन्तीति चे? अपच्चक्खा ¶ तेसं तत्थ तत्थ कुले उप्पत्ति. गहट्ठापि च पोत्थलिकादयो पब्बजितसञ्ञिनो, पब्बजितापि ‘‘कुप्पं नु खो मे कम्म’’न्तिआदिना नयेन गहट्ठसञ्ञिनो. मनुस्सापि च राजानो विय अत्तनि देवसञ्ञिनो होन्ति. कथं नु खोस्मीति वुत्तनयमेव. केवलञ्हेत्थ अब्भन्तरे जीवो नाम अत्थीति गहेत्वा तस्स सण्ठानाकारं निस्साय ‘‘दीघो नु खोस्मि रस्सचतुरस्सछळंसअट्ठंससोळसंसादीनं अञ्ञतरप्पकारो’’ति कङ्खन्तो कथं नु खोस्मीति? कङ्खतीति वेदितब्बो. सरीरसण्ठानं पन पच्चुप्पन्नं अजानन्तो नाम नत्थि. कुतो आगतो सो कुहिं गामी भविस्सतीति अत्तभावस्स आगतिगतिट्ठानं कङ्खन्तो एवं कङ्खति. अरियसावकस्साति इध सोतापन्नो अधिप्पेतो, इतरेपि पन तयो अवारितायेवाति. दसमं.
आहारवग्गो दुतियो.
३. दसबलवग्गो
१. दसबलसुत्तवण्णना
२१. दसबलवग्गस्स ¶ ¶ पठमं दुतियस्सेव सङ्खेपो.
२. दुतियदसबलसुत्तवण्णना
२२. दुतियं भगवता अत्तनो अज्झासयस्स वसेन वुत्तं. तत्थ दसबलसमन्नागतोति दसहि बलेहि समन्नागतो. बलञ्च नामेतं दुविधं कायबलञ्च ञाणबलञ्च. तेसु तथागतस्स कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि –
‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति.(म. नि. अट्ठ. १.१४८; विभ. अट्ठ. ७६०); –
इमानि दस हत्थिकुलानि. तत्थ काळावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो. यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं ¶ गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं, तं एकस्स तथागतस्स. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं. ‘‘दसबलसमन्नागतो’’ति एत्थ पन एतं सङ्गहं न गच्छति. एतञ्हि बाहिरकं लामकं तिरच्छानगतानं सीहादीनम्पि होति. एतञ्हि निस्साय दुक्खपरिञ्ञा वा समुदयप्पहानं वा मग्गभावना वा फलसच्छिकिरिया वा ¶ नत्थि. अञ्ञं पन दससु ठानेसु अकम्पनत्थेन उपत्थम्भनत्थेन च दसविधं ञाणबलं नाम अत्थि. तं सन्धाय वुत्तं ‘‘दसबलसमन्नागतो’’ति.
कतमं ¶ पन तन्ति? ठानाट्ठानादीनं यथाभूतं जाननं. सेय्यथिदं – ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो जाननं एकं, अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो यथाभूतं विपाकजाननं एकं, सब्बत्थगामिनिपटिपदाजाननं एकं, अनेकधातुनानाधातुलोकजाननं एकं, परसत्तानं परपुग्गलानं नानाधिमुत्तिकताजाननं एकं, तेसंयेव इन्द्रियपरोपरियत्तजाननं एकं, झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानजाननं एकं, पुब्बेनिवासजाननं एकं, सत्तानं चुतूपपातजाननं एकं, आसवक्खयजाननं एकन्ति. अभिधम्मे पन –
‘‘इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति ¶ , परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’ति.
आदिना (विभ. ७६०) नयेन वित्थारतो आगतानेव. अत्थवण्णनापि नेसं विभङ्गट्ठकथायञ्चेव (विभ. अट्ठ. ७६०) पपञ्चसूदनिया च मज्झिमट्ठकथाय (म. नि. अट्ठ. १.१४८) सब्बाकारतो वुत्ता. सा तत्थ वुत्तनयेनेव गहेतब्बा.
चतूहि च वेसारज्जेहीति एत्थ सारज्जपटिपक्खं वेसारज्जं, चतूसु ठानेसु वेसारज्जभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामं. कतमेसु चतूसु? ‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’’तिआदीसु चोदनावत्थूसु. तत्रायं पाळि –
‘‘चत्तारिमानि, भिक्खवे, तथागतस्स वेसारज्जानि…पे…. कतमानि चत्तारि? ‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’ति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन ¶ पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि. एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. ‘खीणासवस्स ते पटिजानतो ¶ इमे आसवा अपरिक्खीणा’ति तत्र वत मं…पे… ‘ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायाया’ति तत्र वत मं…पे… ‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति तत्र वत मं समणो वा ब्राह्मणो वा…पे… वेसारज्जप्पत्तो विहरामी’’ति (अ. नि. ४.८).
आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो, वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो, सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि असम्पकम्पियो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अवट्ठानं (म. नि. १.१५०). इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन ¶ समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानो च तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति, अत्तनि आरोपेति. तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति.
परिसासूति ‘‘अट्ठ खो इमा, सारिपुत्त, परिसा. कतमा अट्ठ? खत्तियपरिसा ब्राह्मणपरिसा गहपतिपरिसा समणपरिसा चातुमहाराजिकपरिसा तावतिंसपरिसा मारपरिसा ब्रह्मपरिसा’’ति, इमासु अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो चेव हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं ¶ नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो, ‘‘इति रूप’’न्तिआदिना ¶ नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति.
ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं, विसुद्धस्स धम्मचक्कस्सेतं अधिवचनं. तं पन धम्मचक्कं दुविधं होति पटिवेधञाणञ्च देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करतो वा पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं ¶ , फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञासिकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं बुद्धानंयेव ओरसञाणं.
इदानि यं इमिना ञाणेन समन्नागतो सीहनादं नदति, तं दस्सेतुं इति रूपन्तिआदिमाह. तत्थ इति रूपन्ति इदं रूपं एत्तकं रूपं, इतो उद्धं रूपं नत्थीति रुप्पनसभावञ्चेव भूतुपादायभेदञ्च आदिं कत्वा लक्खणरसपच्चुपट्ठानपदट्ठानवसेन अनवसेसरूपपरिग्गहो वुत्तो. इति रूपस्स समुदयोति इमिना एवं परिग्गहितस्स रूपस्स समुदयो वुत्तो. तत्थ इतीति एवं समुदयो होतीति अत्थो. तस्स वित्थारो ‘‘अविज्जासमुदया रूपसमुदयो तण्हासमुदया, कम्मसमुदया आहारसमुदया रूपसमुदयोति निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सती’’ति (पटि. म. १.५०) एवं वेदितब्बो. अत्थङ्गमेपि ‘‘अविज्जानिरोधा रूपनिरोधो…पे… विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स निरोधं पस्सती’’ति अयं वित्थारो.
इति वेदनातिआदीसुपि अयं वेदना एत्तका वेदना, इतो उद्धं वेदना नत्थि, अयं सञ्ञा, इमे सङ्खारा, इदं विञ्ञाणं एत्तकं विञ्ञाणं ¶ , इतो उद्धं विञ्ञाणं नत्थीति वेदयितसञ्जाननअभिसङ्खरणविजाननसभावञ्चेव सुखादिरूपसञ्ञादिफस्सादिचक्खुविञ्ञाणादिभेदञ्च आदिं कत्वा लक्खणरसपच्चुपट्ठानपदट्ठानवसेन अनवसेसवेदनासञ्ञासङ्खारविञ्ञाणपरिग्गहो ¶ वुत्तो. इति वेदनाय समुदयोतिआदीहि पन एवं परिग्गहितानं वेदनासञ्ञासङ्खारविञ्ञाणानं समुदयो वुत्तो. तत्रापि इतीति एवं समुदयो होतीति अत्थो. तेसम्पि वित्थारो ‘‘अविज्जासमुदया वेदनासमुदयो’’ति (पटि. म. १.५०) रूपे वुत्तनयेनेव वेदितब्बो. अयं पन विसेसो – तीसु खन्धेसु ‘‘आहारसमुदया’’ति अवत्वा ‘‘फस्ससमुदया’’ति वत्तब्बं, विञ्ञाणक्खन्धे ‘‘नामरूपसमुदया’’ति. अत्थङ्गमपदम्पि तेसंयेव वसेन योजेतब्बं. अयमेत्थ सङ्खेपो. वित्थारतो पन उदयब्बयविनिच्छयो सब्बाकारपरिपूरो विसुद्धिमग्गे वुत्तो.
इमस्मिं ¶ सति इदं होतीति अयम्पि अपरो सीहनादो. तस्सत्थो – इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जति. इमस्मिं असति इदं न होतीति इमस्मिं अविज्जादिके पच्चये असति इदं सङ्खारादिकं फलं न होति. इमस्स निरोधा इदं निरुज्झतीति इमस्स अविज्जादिकस्स पच्चयस्स निरोधा इदं सङ्खारादिकं फलं निरुज्झति. इदानि यथा तं होति चेव निरुज्झति च, तं वित्थारतो दस्सेतुं यदिदं अविज्जापच्चया सङ्खारातिआदिमाह.
एवं स्वाक्खातोति एवं पञ्चक्खन्धविभजनादिवसेन सुट्ठु अक्खातो कथितो. धम्मोति पञ्चक्खन्धपच्चयाकारधम्मो. उत्तानोति अनिकुज्जितो. विवटोति विवरित्वा ठपितो. पकासितोति दीपितो जोतितो. छिन्नपिलोतिकोति पिलोतिका वुच्चति छिन्नं भिन्नं तत्थ तत्थ सिब्बितगण्ठितं जिण्णवत्थं, तं यस्स नत्थीति अट्ठहत्थं नवहत्थं वा अहतसाटकं निवत्थो, सो छिन्नपिलोतिको नाम. अयम्पि धम्मो तादिसो. न हेत्थ कोहञ्ञादिवसेन छिन्नभिन्नसिब्बितगण्ठितभावो अत्थि. अपिच खुद्दकसाटकोपि पिलोतिकाति वुच्चति, सा यस्स नत्थि, अट्ठनवहत्थो महापटो अत्थि, सोपि छिन्नपिलोतिको, अपगतपिलोतिकोति अत्थो. तादिसो अयं धम्मो. यथा हि चतुहत्थं साटकं ¶ गहेत्वा परिग्गहणं करोन्तो पुरिसो इतो चितो च अञ्छन्तो किलमति, एवं बाहिरकसमये पब्बजिता अत्तनो परित्तकं धम्मं ‘‘एवं सति एवं भविस्सती’’ति कप्पेत्वा कप्पेत्वा वड्ढेन्ता किलमन्ति. यथा पन अट्ठहत्थनवहत्थेन परिग्गहणं करोन्तो यथारुचि पारुपति न किलमति, नत्थि तत्थ अञ्छित्वा वड्ढनकिच्चं; एवं इमस्मिम्पि धम्मे कप्पेत्वा कप्पेत्वा विभजनकिच्चं नत्थि, तेहि तेहि कारणेहि मयाव अयं धम्मो सुविभत्तो सुवित्थारितोति इदम्पि सन्धाय ‘‘छिन्नपिलोतिको’’ति आह. अपिच ¶ कचवरोपि ¶ पिलोतिकाति वुच्चति, इमस्मिञ्च सासने समणकचवरं नाम पतिट्ठातुं न लभति. तेनेवाह –
‘‘कारण्डवं निद्धमथ, कसम्बुं अपकस्सथ;
ततो पलापे वाहेथ, अस्समणे समणमानिने.
‘‘निद्धमित्वान पापिच्छे, पापआचारगोचरे;
सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;
ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’ति. (अ. नि. ८.१०);
इति समणकचवरस्स छिन्नत्तापि अयं धम्मो छिन्नपिलोतिको नाम होति.
अलमेवाति युत्तमेव. सद्धापब्बजितेनाति सद्धाय पब्बजितेन. कुलपुत्तेनाति द्वे कुलपुत्ता आचारकुलपुत्तो जातिकुलपुत्तो च. तत्थ यो यतो कुतोचि कुला पब्बजित्वा सीलादयो पञ्च धम्मक्खन्धे पूरेति, अयं आचारकुलपुत्तो नाम. यो पन यसकुलपुत्तादयो विय जातिसम्पन्नकुला पब्बजितो, अयं जातिकुलपुत्तो नाम. तेसु इध आचारकुलपुत्तो अधिप्पेतो. सचे पन जातिकुलपुत्तो आचारवा होति, अयं उत्तमोयेव. एवरूपेन कुलपुत्तेन. वीरियं आरभितुन्ति चतुरङ्गसमन्नागतं वीरियं कातुं. इदानिस्स चतुरङ्गं दस्सेन्तो कामं तचो चातिआदिमाह. एत्थ हि तचो एकं अङ्गं, न्हारु एकं, अट्ठि एकं, मंसलोहितं एकन्ति. इदञ्च पन चतुरङ्गसमन्नागतं वीरियं अधिट्ठहन्तेन नवसु ठानेसु समाधातब्बं पुरेभत्ते पच्छाभत्ते पुरिमयामे मज्झिमयामे पच्छिमयामे गमने ठाने निसज्जाय सयनेति.
दुक्खं ¶ , भिक्खवे, कुसीतो विहरतीति इमस्मिं सासने यो कुसीतो पुग्गलो, सो दुक्खं विहरति. बाहिरसमये पन यो कुसीतो, सो सुखं विहरति. वोकिण्णोति मिस्सीभूतो. सदत्थन्ति सोभनं वा अत्थं सकं वा अत्थं, उभयेनापि अरहत्तमेव अधिप्पेतं. परिहापेतीति हापेति न पापुणाति. कुसीतपुग्गलस्स हि छ द्वारानि अगुत्तानि होन्ति, तीणि कम्मानि अपरिसुद्धानि, आजीवट्ठमकं सीलं अपरियोदातं, भिन्नाजीवो कुलूपको होति. सो सब्रह्मचारीनं अक्खिम्हि पतितरजं विय उपघातकरो ¶ हुत्वा दुक्खं विहरति, पीठमद्दनो चेव ¶ होति लण्डपूरको च, सत्थु अज्झासयं गहेतुं न सक्कोति, दुल्लभं खणं विराधेति, तेन भुत्तो रट्ठपिण्डोपि न महप्फलो होति.
आरद्धवीरियो च खो, भिक्खवेति आरद्धवीरियो पुग्गलो इमस्मिंयेव सासने सुखं विहरति. बाहिरसमये पन यो आरद्धवीरियो, सो दुक्खं विहरति. पविवित्तोति विवित्तो वियुत्तो हुत्वा. सदत्थं परिपूरेतीति अरहत्तं पापुणाति. आरद्धवीरियस्स हि छ द्वारानि सुगुत्तानि होन्ति, तीणि कम्मानि परिसुद्धानि, आजीवट्ठमकं सीलं परियोदातं सब्रह्मचारीनं अक्खिम्हि सुसीतलञ्जनं विय धातुगतचन्दनं विय च मनापो हुत्वा सुखं विहरति, सत्थु अज्झासयं गहेतुं सक्कोति. सत्था हि –
‘‘चिरं जीव महावीर, कप्पं तिट्ठ महामुनी’’ति –
एवं गोतमिया वन्दितो, ‘‘न खो, गोतमि, तथागता एवं वन्दितब्बा’’ति पटिक्खिपित्वा ताय याचितो वन्दितब्बाकारं आचिक्खन्तो एवमाह –
‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;
समग्गे सावके पस्स, एसा बुद्धान वन्दना’’ति. (अप. थेरी २.२.१७१);
एवं आरद्धवीरियो सत्थु अज्झासयं गहेतुं सक्कोति, दुल्लभं खणं न विराधेति. तस्स हि बुद्धुप्पादो धम्मदेसना सङ्घसुप्पटिपत्ति सफला होति सउद्रया, रट्ठपिण्डोपि तेन भुत्तो महप्फलो होति.
हीनेन ¶ अग्गस्साति हीनाय सद्धाय हीनेन वीरियेन हीनाय सतिया हीनेन समाधिना हीनाय पञ्ञाय अग्गसङ्खातस्स अरहत्तस्स पत्ति नाम न होति. अग्गेन च खोति अग्गेहि सद्धादीहि अग्गस्स अरहत्तस्स पत्ति होति. मण्डपेय्यन्ति पसन्नट्ठेन मण्डं, पातब्बट्ठेन पेय्यं. यञ्हि पिवित्वा अन्तरवीथियं पतितो विसञ्ञी अत्तनो साटकादीनम्पि अस्सामिको होति, तं ¶ पसन्नम्पि न पातब्बं, मय्हं पन सासनं ¶ एवं पसन्नञ्च पातब्बञ्चाति दस्सेन्तो ‘‘मण्डपेय्य’’न्ति आह.
तत्थ तिविधो मण्डो – देसनामण्डो, पटिग्गहमण्डो, ब्रह्मचरियमण्डोति. कतमो देसनामण्डो? चतुन्नं अरियसच्चानं आचिक्खना देसना पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, चतुन्नं सतिपट्ठानानं…पे… अरियस्स अट्ठङ्गिकस्स मग्गस्स आचिक्खना…पे… उत्तानीकम्मं, अयं देसनामण्डो. कतमो पटिग्गहमण्डो? भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा ये वा पनञ्ञेपि केचि विञ्ञातारो, अयं पटिग्गहमण्डो. कतमो ब्रह्मचरियमण्डो? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि, अयं ब्रह्मचरियमण्डो. अपिच अधिमोक्खमण्डो सद्धिन्द्रियं, अस्सद्धियं कसटो, अस्सद्धियं कसटं छड्डेत्वा सद्धिन्द्रियस्स अधिमोक्खमण्डं पिवतीति मण्डपेय्यन्तिआदिनापि (पटि. म. १.२३८) नयेनेत्थ अत्थो वेदितब्बो. सत्था सम्मुखीभूतोति इदमेत्थ कारणवचनं. यस्मा सत्था सम्मुखीभूतो, तस्मा वीरियसम्पयोगं कत्वा पिवथ एतं मण्डं. बाहिरकञ्हि भेसज्जमण्डम्पि वेज्जस्स असम्मुखा पिवन्तानं पमाणं वा उग्गमनं वा निग्गमनं वा न जानामाति आसङ्का होति. वेज्जसम्मुखा पन ‘‘वेज्जो जानिस्सती’’ति निरासङ्का पिवन्ति. एवमेव अम्हाकं धम्मस्सामि सत्था सम्मुखीभूतोति वीरियं कत्वा पिवथाति मण्डपाने नेसं नियोजेन्तो तस्मातिह, भिक्खवेतिआदिमाह. तत्थ सफलाति सानिसंसा. सउद्रयाति सवड्ढि. इदानि नियोजनानुरूपं सिक्खितब्बतं निद्दिसन्तो अत्तत्थं वा हि, भिक्खवेतिआदिमाह. तत्थ अत्तत्थन्ति अत्तनो अत्थभूतं अरहत्तं. अप्पमादेन सम्पादेतुन्ति अप्पमादेन सब्बकिच्चानि कातुं. परत्थन्ति पच्चयदायकानं महप्फलानिसंसं. सेसं सब्बत्थ उत्तानमेवाति. दुतियं.
३. उपनिससुत्तवण्णना
२३. ततिये ¶ ¶ ‘‘जानतो अह’’न्तिआदीसु जानतोति जानन्तस्स. पस्सतोति पस्सन्तस्स. द्वेपि पदानि एकत्थानि, ब्यञ्जनमेव नानं. एवं सन्तेपि ‘‘जानतो’’ति ञाणलक्खणं उपादाय पुग्गलं निद्दिसति. जाननलक्खणञ्हि ञाणं. ‘‘पस्सतो’’ति ञाणप्पभावं उपादाय. पस्सनप्पभावञ्हि ञाणं, ञाणसमङ्गीपुग्गलो चक्खुमा विय चक्खुना रूपानि ¶ , ञाणेन विवटे धम्मे पस्सति. आसवानं खयन्ति एत्थ आसवानं पहानं असमुप्पादो खीणाकारो नत्थिभावोति अयम्पि आसवक्खयोति वुच्चति, भङ्गोपि मग्गफलनिब्बानानिपि. ‘‘आसवानं खया अनासवं चेतोविमुत्ति’’न्तिआदीसु (म. नि. १.४३८; विभ. ८३१) हि खीणाकारो आसवक्खयोति वुच्चति. ‘‘यो आसवानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधान’’न्ति (विभ. ३५४) एत्थ भङ्गो.
‘‘सेक्खस्स सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति. (इतिवु. ६२); –
एत्थ मग्गो. सो हि आसवे खेपेन्तो वूपसमेन्तो उप्पज्जति, तस्मा आसवानं खयोति वुत्तो. ‘‘आसवानं खया समणो होती’’ति एत्थ फलं. तञ्हि आसवानं खीणन्ते उप्पज्जति, तस्मा आसवानं खयोति वुत्तं.
‘‘आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति; (ध. प. २५३) –
एत्थ निब्बानं. तञ्हि आगम्म आसवा खीयन्ति, तस्मा आसवानं खयोति वुत्तं. इध पन मग्गफलानि अधिप्पेतानि. नो अजानतो नो अपस्सतोति यो पन न जानाति न पस्सति, तस्स नो वदामीति अत्थो. एतेन ये अजानतो अपस्सतोपि संसारादीहियेव सुद्धिं वदन्ति, ते पटिक्खित्ता होन्ति. पुरिमेन पदद्वयेन उपायो वुत्तो, इमिना अनुपायं पटिसेधेति.
इदानि ¶ यं जानतो आसवानं खयो होति, तं दस्सेतुकामो किञ्च, भिक्खवे, जानतोति पुच्छं आरभि. तत्थ जानना बहुविधा. दब्बजातिको एव हि कोचि भिक्खु छत्तं कातुं जानाति, कोचि चीवरादीनं अञ्ञतरं, तस्स ईदिसानि कम्मानि वत्तसीसे ठत्वा करोन्तस्स सा ¶ जानना सग्गमग्गफलानं पदट्ठानं न होतीति न वत्तब्बं. यो पन सासने पब्बजित्वा वेज्जकम्मादीनि कातुं जानाति, तस्सेवं जानतो आसवा वड्ढन्तियेव. तस्मा यं जानतो पस्सतो च आसवानं खयो होति, तदेव दस्सेन्तो इति रूपन्तिआदिमाह. एवं खो, भिक्खवे, जानतोति एवं पञ्चन्नं खन्धानं उदयब्बयं जानन्तस्स. आसवानं खयो होतीति आसवानं खयन्ते जातत्ता ‘‘आसवानं खयो’’ति लद्धनामं अरहत्तं होति.
एवं अरहत्तनिकूटेन ¶ देसनं निट्ठपेत्वा इदानि खीणासवस्स आगमनीयं पुब्बभागपटिपदं दस्सेतुं यम्पिस्स तं, भिक्खवेतिआदिमाह. तत्थ खयस्मिं खयेञाणन्ति आसवक्खयसङ्खाते अरहत्तफले पटिलद्धे सति पच्चवेक्खणञाणं. तञ्हि अरहत्तफलसङ्खाते खयस्मिं पठमवारं उप्पन्ने पच्छा उप्पन्नत्ता खयेञाणन्ति वुच्चति. सउपनिसन्ति सकारणं सप्पच्चयं. विमुत्तीति अरहत्तफलविमुत्ति. सा हिस्स उपनिस्सयपच्चयेन पच्चयो होति. एवं इतो परेसुपि लब्भमानवसेन पच्चयभावो वेदितब्बो.
विरागोति मग्गो. सो हि किलेसे विराजेन्तो खेपेन्तो उप्पन्नो, तस्मा विरागोति वुच्चति. निब्बिदाति निब्बिदाञाणं. एतेन बलवविपस्सनं दस्सेति. बलवविपस्सनाति भयतूपट्ठाने ञाणं आदीनवानुपस्सने ञाणं मुञ्चितुकम्यताञाणं सङ्खारुपेक्खाञाणन्ति चतुन्नं ञाणानं अधिवचनं. यथाभूतञाणदस्सनन्ति यथासभावजाननसङ्खातं दस्सनं. एतेन तरुणविपस्सनं दस्सेति. तरुणविपस्सना हि बलवविपस्सनाय पच्चयो होति. तरुणविपस्सनाति सङ्खारपरिच्छेदे ञाणं कङ्खावितरणे ञाणं सम्मसने ञाणं मग्गामग्गे ञाणन्ति चतुन्नं ञाणानं अधिवचनं. समाधीति ¶ पादकज्झानसमाधि. सो हि तरुणविपस्सनाय पच्चयो होति. सुखन्ति अप्पनाय पुब्बभागसुखं. तञ्हि पादकज्झानस्स पच्चयो होति. पस्सद्धीति दरथपटिप्पस्सद्धि. सा हि अप्पनापुब्बभागस्स सुखस्स पच्चयो होति. पीतीति बलवपीति. सा हि दरथपटिप्पस्सद्धिया पच्चयो होति. पामोज्जन्ति दुब्बलपीति. सा हि बलवपीतिया पच्चयो होति. सद्धाति अपरापरं उप्पज्जनसद्धा. सा हि दुब्बलपीतिया पच्चयो होति. दुक्खन्ति वट्टदुक्खं. तञ्हि अपरापरसद्धाय पच्चयो होति. जातीति सविकारा खन्धजाति ¶ . सा हि वट्टदुक्खस्स पच्चयो होति. भवोति कम्मभवो. (सो हि सविकाराय जातिया पच्चयो होति.) एतेनुपायेन सेसपदानिपि वेदितब्बानि.
थुल्लफुसितकेति महाफुसितके. पब्बतकन्दरपदरसाखाति एत्थ कन्दरं नाम ‘क’न्तिलद्धनामेन उदकेन दारितो उदकभिन्नो पब्बतपदेसो, यो ‘‘नितम्बो’’तिपि ‘‘नदीकुञ्छो’’तिपि वुच्चति. पदरं नाम अट्ठमासे देवे अवस्सन्ते फलितो भूमिप्पदेसो. साखाति कुसुम्भगामिनियो खुद्दकमातिकायो. कुसोब्भाति खुद्दकआवाटा. महासोब्भाति महाआवाटा. कुन्नदियोति खुद्दकनदियो. महानदियोति गङ्गायमुनादिका महासरिता. एवमेव खो ¶ , भिक्खवे, अविज्जूपनिसा सङ्खारातिआदीसु अविज्जा पब्बतोति दट्ठब्बा. अभिसङ्खारा मेघोति, विञ्ञाणादिवट्टं कन्दरादयोति, विमुत्ति सागरोति.
यथा पब्बतमत्थके ¶ देवो वस्सित्वा पब्बतकन्दरादीनि पूरेन्तो अनुपुब्बेन महासमुद्दं सागरं पूरेति, एवं अविज्जापब्बतमत्थके ताव अभिसङ्खारमेघस्स वस्सनं वेदितब्बं. अस्सुतवा हि बालपुथुज्जनो अविज्जाय अञ्ञाणी हुत्वा तण्हाय अभिलासं कत्वा कुसलाकुसलकम्मं आयूहति, तं कुसलाकुसलकम्मं पटिसन्धिविञ्ञाणस्स पच्चयो होति, पटिसन्धिविञ्ञाणादीनि नामरूपादीनं. इति पब्बतमत्थके वुट्ठदेवस्स कन्दरादयो पूरेत्वा महासमुद्दं आहच्च ठितकालो विय अविज्जापब्बतमत्थके वुट्ठस्स अभिसङ्खारमेघस्स परम्परपच्चयताय अनुपुब्बेन विञ्ञाणादिवट्टं पूरेत्वा ठितकालो. बुद्धवचनं पन पाळियं अगहितम्पि ‘‘इध तथागतो लोके उप्पज्जति, अगारस्मा अनगारियं पब्बजती’’ति इमाय पाळिया वसेन गहितमेवाति वेदितब्बं. या हि तस्स कुलगेहे निब्बत्ति, सा कम्मभवपच्चया सविकारा जाति नाम. सो बुद्धानं वा बुद्धसावकानं वा सम्मुखीभावं आगम्म वट्टदोसदीपकं लक्खणाहटं धम्मकथं सुत्वा वट्टवसेन पीळितो होति, एवमस्स सविकारा खन्धजाति वट्टदुक्खस्स पच्चयो होति. सो वट्टदुक्खेन पीळितो अपरापरं सद्धं जनेत्वा अगारस्मा अनगारियं पब्बजति, एवमस्स वट्टदुक्खं अपरापरसद्धाय पच्चयो होति. सो पब्बज्जामत्तेनेव असन्तुट्ठो ऊनपञ्चवस्सकाले निस्सयं ¶ गहेत्वा वत्तपटिपत्तिं पूरेन्तो द्वेमातिका पगुणं कत्वा कम्माकम्मं उग्गहेत्वा याव अरहत्ता निज्जटं कत्वा कम्मट्ठानं गहेत्वा अरञ्ञे वसन्तो पथवीकसिणादीसु कम्मं आरभति, तस्स कम्मट्ठानं निस्साय दुब्बलपीति उप्पज्जति. तदस्स सद्धूपनिसं पामोज्जं, तं बलवपीतिया पच्चयो होति. बलवपीति दरथपटिप्पस्सद्धिया, सा अप्पनापुब्बभागसुखस्स, तं सुखं पादकज्झानसमाधिस्स. सो समाधिना चित्तकल्लतं जनेत्वा तरुणविपस्सनाय कम्मं करोति. इच्चस्स पादकज्झानसमाधि तरुणविपस्सनाय पच्चयो होति, तरुणविपस्सना बलवविपस्सनाय, बलवविपस्सना मग्गस्स, मग्गो फलविमुत्तिया, फलविमुत्ति पच्चवेक्खणञाणस्साति ¶ . एवं देवस्स अनुपुब्बेन सागरं पूरेत्वा ठितकालो विय खीणासवस्स विमुत्तिसागरं पूरेत्वा ठितकालो वेदितब्बोति. ततियं.
४. अञ्ञतित्थियसुत्तवण्णना
२४. चतुत्थे ¶ पाविसीति पविट्ठो. सो च न ताव पविट्ठो, ‘‘पविसिस्सामी’’ति निक्खन्तत्ता पन एवं वुत्तो. यथा किं? यथा ‘‘गामं गमिस्सामी’’ति निक्खन्तपुरिसो तं गामं अप्पत्तोपि ‘‘कहं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. अतिप्पगोति तदा किर थेरस्स अतिप्पगोयेव निक्खन्तदिवसो अहोसि, अतिप्पगोयेव निक्खन्तभिक्खू बोधियङ्गणे चेतियङ्गणे निवासनपारुपनट्ठानेति इमेसु ठानेसु याव भिक्खाचारवेला होति, ताव पपञ्चं करोन्ति. थेरस्स पन ‘‘याव भिक्खाचारवेला होति, ताव परिब्बाजकेहि सद्धिं एकद्वेकथावारे करिस्सामी’’ति चिन्तयतो यंनूनाहन्ति एतदहोसि. परिब्बाजकानं आरामोति सो किर आरामो दक्खिणद्वारस्स च वेळुवनस्स च अन्तरा अहोसि. इधाति इमेसु चतूसु वादेसु. किंवादी किमक्खायीति किं वदति किं आचिक्खति, किं एत्थ समणस्स गोतमस्स दस्सनन्ति पुच्छन्ति. धम्मस्स चानुधम्मं ब्याकरेय्यामाति, भोता गोतमेन यं वुत्तं कारणं, तस्स अनुकारणं कथेय्याम. सहधम्मिको वादानुपातोति परेहि वुत्तकारणेन सकारणो हुत्वा समणस्स गोतमस्स वादानुपातो वादप्पवत्ति विञ्ञूहि गरहितब्बं कारणं कोचि अप्पमत्तकोपि कथं नागच्छेय्य? इदं वुत्तं होति – कथं सब्बाकारेनपि समणस्स गोतमस्स वादे गारय्हं कारणं न भवेय्याति?
इति ¶ वदन्ति फस्सपच्चया दुक्खन्ति एवं वदन्तोति अत्थो. तत्राति तेसु चतूसु वादेसु. ते वत अञ्ञत्र फस्साति इदं ‘‘तदपि फस्सपच्चया’’ति पटिञ्ञाय साधकवचनं. यस्मा हि न विना फस्सेन दुक्खपटिसंवेदना अत्थि, तस्मा जानितब्बमेतं यथा ‘‘तदपि फस्सपच्चया’’ति अयमेत्थ अधिप्पायो.
साधु ¶ , साधु, आनन्दाति अयं साधुकारो सारिपुत्तत्थेरस्स दिन्नो, आनन्दत्थेरेन पन सद्धिं भगवा आमन्तेसि. एकमिदाहन्ति एत्थ इधाति निपातमत्तं, एकं समयन्ति अत्थो. इदं वचनं ‘‘न केवलं सारिपुत्तोव राजगहं पविट्ठो, अहम्पि पाविसिं. न केवलञ्च तस्सेवायं वितक्को उप्पन्नो, मय्हम्पि उप्पज्जि. न केवलञ्च तस्सेव सा तित्थियेहि सद्धिं कथा जाता, मय्हम्पि जातपुब्बा’’ति दस्सनत्थं वुत्तं.
अच्छरियं ¶ अब्भुतन्ति उभयम्पेतं विम्हयदीपनमेव. वचनत्थो पनेत्थ अच्छरं पहरितुं युत्तन्ति अच्छरियं. अभूतपुब्बं भूतन्ति अब्भुतं. एकेन पदेनाति ‘‘फस्सपच्चया दुक्ख’’न्ति इमिना एकेन पदेन. एतेन हि सब्बवादानं पटिक्खेपत्थो वुत्तो. एसेवत्थोति एसोयेव फस्सपच्चया दुक्खन्ति पटिच्चसमुप्पादत्थो. तञ्ञेवेत्थ पटिभातूति तञ्ञेवेत्थ उपट्ठातु. इदानि थेरो जरामरणादिकाय पटिच्चसमुप्पादकथाय तं अत्थगम्भीरञ्चेव गम्भीरावभासञ्च करोन्तो सचे मं, भन्तेतिआदिं वत्वा यंमूलका कथा उप्पन्ना, तदेव पदं गहेत्वा विवट्टं दस्सेन्तो छन्नंत्वेवातिआदिमाह. सेसं उत्तानमेवाति. चतुत्थं.
५. भूमिजसुत्तवण्णना
२५-२६. पञ्चमे भूमिजोति तस्स थेरस्स नामं. सेसमिधापि पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – यस्मा इदं सुखदुक्खं न केवलं फस्सपच्चया उप्पज्जति, कायेनपि करियमानं करीयति, वाचायपि मनसापि, अत्तनापि करियमानं करीयति, परेनपि करियमानं करीयति, सम्पजानेनपि करियमानं करीयति, असम्पजानेनपि, तस्मा तस्स अपरम्पि पच्चयविसेसं दस्सेतुं काये वा हानन्द, सतीतिआदिमाह. कायसञ्चेतनाहेतूति कायद्वारे उप्पन्नचेतनाहेतु. वचीसञ्चेतनामनोसञ्चेतनासुपि ¶ एसेव नयो. एत्थ च कायद्वारे कामावचरकुसलाकुसलवसेन ¶ वीसति चेतना लब्भन्ति, तथा वचीद्वारे. मनोद्वारे नवहि रूपारूपचेतनाहि सद्धिं एकूनतिंसाति तीसु द्वारेसु एकूनसत्तति चेतना होन्ति, तप्पच्चयं विपाकसुखदुक्खं दस्सितं. अविज्जापच्चया चाति इदं तापि चेतना अविज्जापच्चया होन्तीति दस्सनत्थं वुत्तं. यस्मा पन तं यथावुत्तचेतनाभेदं कायसङ्खारञ्चेव वचीसङ्खारञ्च मनोसङ्खारञ्च परेहि अनुस्साहितो सामं असङ्खारिकचित्तेन करोति, परेहि कारियमानो ससङ्खारिकचित्तेनापि करोति, ‘‘इदं नाम कम्मं करोति, तस्स एवरूपो नाम विपाको भविस्सती’’ति, एवं कम्मञ्च विपाकञ्च जानन्तोपि करोति, मातापितूसु चेतियवन्दनादीनि करोन्तेसु अनुकरोन्ता दारका विय केवलं कम्ममेव जानन्तो ‘‘इमस्स पन कम्मस्स अयं विपाको’’ति विपाकं अजानन्तोपि करोति, तस्मा तं दस्सेतुं सामं वा तं, आनन्द, कायसङ्खारं अभिसङ्खरोतीतिआदि वुत्तं.
इमेसु, आनन्द, धम्मेसूति ये इमे ‘‘सामं वा तं, आनन्द, कायसङ्खार’’न्तिआदीसु चतूसु ¶ ठानेसु वुत्ता छसत्तति द्वेसता चेतनाधम्मा, इमेसु धम्मेसु अविज्जा उपनिस्सयकोटिया अनुपतिता. सब्बेपि हि ते ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थेव सङ्गहं गच्छन्ति. इदानि विवट्टं दस्सेन्तो अविज्जाय त्वेवातिआदिमाह. सो कायो न होतीति यस्मिं काये सति कायसञ्चेतनापच्चयं अज्झत्तं सुखदुक्खं उप्पज्जति, सो कायो न होति. वाचामनेसुपि एसेव नयो. अपिच कायोति चेतनाकायो, वाचापि चेतनावाचा, मनोपि कम्ममनोयेव. द्वारकायो वा कायो. वाचामनेसुपि एसेव नयो. खीणासवो चेतियं वन्दति, धम्मं भणति, कम्मट्ठानं मनसि करोति, कथमस्स कायादयो न होन्तीति? अविपाकत्ता. खीणासवेन हि कतं कम्मं नेव कुसलं होति नाकुसलं. अविपाकं हुत्वा किरियामत्ते तिट्ठति, तेनस्स ते कायादयो न होन्तीति वुत्तं.
खेत्तं तं न होतीतिआदीसुपि विरुहनट्ठेन तं खेत्तं न होति, पतिट्ठानट्ठेन वत्थु न होति, पच्चयट्ठेन आयतनं ¶ न होति, कारणट्ठेन अधिकरणं न होति. सञ्चेतनामूलकञ्हि अज्झत्तं सुखदुक्खं ¶ उप्पज्जेय्य, सा सञ्चेतना एतेसं विरुहनादीनं अत्थानं अभावेन तस्स सुखदुक्खस्स नेव खेत्तं, न वत्थु न आयतनं, न अधिकरणं होतीति. इमस्मिं सुत्ते वेदनादीसु सुखदुक्खमेव कथितं, तञ्च खो विपाकमेवाति. पञ्चमं.
छट्ठं उपवाणसुत्तं उत्तानमेव. एत्थ पन वट्टदुक्खमेव कथितन्ति. छट्ठं.
७. पच्चयसुत्तवण्णना
२७-२८. सत्तमे पटिपाटिया वुत्तेसु परियोसानपदं गहेत्वा कतमञ्च, भिक्खवे, जरामरणन्तिआदि वुत्तं. एवं पच्चयं पजानातीति एवं दुक्खसच्चवसेन पच्चयं जानाति. पच्चयसमुदयादयोपि समुदयसच्चादीनंयेव वसेन वेदितब्बा. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो. दस्सनसम्पन्नोति तस्सेव वेवचनं. आगतो इमं सद्धम्मन्ति मग्गसद्धम्मं आगतो. पस्सतीति मग्गसद्धम्ममेव पस्सति. सेक्खेन ञाणेनाति मग्गञाणेनेव. सेक्खाय विज्जायाति मग्गविज्जाय एव. धम्मसोतं समापन्नोति मग्गसङ्खातमेव धम्मसोतं समापन्नो. अरियोति पुथुज्जनभूमिं अतिक्कन्तो. निब्बेधिकपञ्ञोति निब्बेधिकपञ्ञाय समन्नागतो. अमतद्वारं आहच्च ¶ तिट्ठतीति अमतं नाम निब्बानं, तस्स द्वारं अरियमग्गं आहच्च तिट्ठतीति. अट्ठमं उत्तानमेव. सत्तमअट्ठमानि.
९. समणब्राह्मणसुत्तवण्णना
२९-३०. नवमं अक्खरभाणकानं भिक्खूनं अज्झासयेन वुत्तं. ते हि परीति उपसग्गं पक्खिपित्वा वुच्चमाने पटिविज्झितुं सक्कोन्ति. नवमं.
दसमे ¶ सब्बं उत्तानमेव. इमेसु द्वीसु सुत्तेसु चतुसच्चपटिवेधोव कथितो. दसमं.
दसबलवग्गो ततियो.
४. कळारखत्तियवग्गो
१. भूतसुत्तवण्णना
३१. कळारखत्तियवग्गस्स ¶ पठमे अजितपञ्हेति अजितमाणवेन पुच्छितपञ्हे. सङ्खातधम्मासेति सङ्खातधम्मा वुच्चन्ति ञातधम्मा तुलितधम्मा तीरितधम्मा. सेक्खाति सत्त सेक्खा. पुथूति तेयेव सत्त जने सन्धाय पुथूति वुत्तं. इधाति इमस्मिं सासने. निपकोति नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतत्ता निपको, त्वं पण्डितो पब्रूहीति याचति. इरियन्ति वुत्तिं आचारं गोचरं विहारं पटिपत्तिं. मारिसाति भगवन्तं आलपति. सेक्खानञ्च सङ्खातधम्मानञ्च खीणासवानञ्च पटिपत्तिं मया पुच्छितो पण्डित, मारिस, मय्हं कथेहीति अयमेत्थ सङ्खेपत्थो.
तुण्ही अहोसीति कस्मा याव ततियं पुट्ठो तुण्ही अहोसि? किं पञ्हे कङ्खति, उदाहु अज्झासयेति? अज्झासये कङ्खति, नो पञ्हे. एवं किरस्स अहोसि – ‘‘सत्था मं सेक्खासेक्खानं आगमनीयपटिपदं कथापेतुकामो; सा च खन्धवसेन धातुवसेन आयतनवसेन पच्चयाकारवसेनाति ¶ बहूहि कारणेहि सक्का कथेतुं. कथं कथेन्तो नु खो सत्थु अज्झासयं गहेत्वा कथेतुं सक्खिस्सामी’’ति? अथ सत्था चिन्तेसि – ‘‘ठपेत्वा मं अञ्ञो पत्तं आदाय चरन्तो सावको नाम पञ्ञाय सारिपुत्तसमो नत्थि. अयम्पि मया पञ्हं पुट्ठो याव ततियं तुण्ही एव. पञ्हे नु खो कङ्खति, उदाहु अज्झासये’’ति. अथ ‘‘अज्झासये’’ति ञत्वा पञ्हकथनत्थाय ¶ नयं ददमानो भूतमिदन्ति, सारिपुत्त, पस्ससीति आह.
तत्थ भूतन्ति जातं निब्बत्तं, खन्धपञ्चकस्सेतं नामं. इति सत्था ‘‘पञ्चक्खन्धवसेन, सारिपुत्त, इमं पञ्हं कथेही’’ति थेरस्स नयं देति. सहनयदानेन पन थेरस्स तीरे ठितपुरिसस्स विवटो एकङ्गणो महासमुद्दो विय नयसतेन नयसहस्सेन पञ्हब्याकरणं उपट्ठासि. अथ नं ब्याकरोन्तो भूतमिदन्ति, भन्तेतिआदिमाह. तत्थ भूतमिदन्ति इदं निब्बत्तं खन्धपञ्चकं. सम्मप्पञ्ञाय पस्सतीति सह विपस्सनाय मग्गपञ्ञाय सम्मा पस्सति. पटिपन्नो होतीति सीलतो पट्ठाय याव अरहत्तमग्गा निब्बिदादीनं ¶ अत्थाय पटिपन्नो होति. तदाहारसम्भवन्ति इदं कस्मा आरभि? एतं खन्धपञ्चकं आहारं पटिच्च ठितं, तस्मा तं आहारसम्भवं नाम कत्वा दस्सेतुं इदं आरभि. इति इमिनापि परियायेन सेक्खपटिपदा कथिता होति. तदाहारनिरोधाति तेसं आहारानं निरोधेन. इदं कस्मा आरभि? तञ्हि खन्धपञ्चकं आहारनिरोधा निरुज्झति, तस्मा तं आहारनिरोधसम्भवं नाम कत्वा दस्सेतुं इदं आरभि. इति इमिनापि परियायेन सेक्खस्सेव पटिपदा कथिता. निब्बिदाति आदीनि सब्बानि कारणवचनानीति वेदितब्बानि. अनुपादा विमुत्तोति चतूहि उपादानेहि कञ्चि धम्मं अगहेत्वा विमुत्तो. साधु साधूति इमिना थेरस्स ब्याकरणं सम्पहंसेत्वा सयम्पि तथेव ब्याकरोन्तो पुन ‘‘भूतमिद’’न्तिआदिमाहाति. पठमं.
२. कळारसुत्तवण्णना
३२. दुतिये कळारखत्तियोति तस्स थेरस्स नामं. दन्ता पनस्स कळारा विसमसण्ठाना, तस्मा ‘‘कळारो’’ति वुच्चति. हीनायावत्तोति हीनस्स गिहिभावस्स अत्थाय निवत्तो. अस्सासमलत्थाति अस्सासं अवस्सयं पतिट्ठं न हि नून अलत्थ, तयो मग्गे तीणि च फलानि नून नालत्थाति दीपेति. यदि हि तानि लभेय्य, न सिक्खं पच्चक्खाय हीनायावत्तेय्याति ¶ अयं थेरस्स अधिप्पायो. न ख्वाहं, आवुसोति अहं खो, आवुसो, ‘‘अस्सासं ¶ पत्तो, न पत्तो’’ति न कङ्खामि. थेरस्स हि सावकपारमीञाणं अवस्सयो, तस्मा सो न कङ्खति. आयतिं पनावुसोति इमिना ‘‘आयतिं पटिसन्धि तुम्हाकं उग्घाटिता, न उग्घाटिता’’ति अरहत्तप्पत्तिं पुच्छति. न ख्वाहं, आवुसो, विचिकिच्छामीति इमिना थेरो तत्थ विचिकिच्छाभावं दीपेति.
येन भगवा तेनुपसङ्कमीति ‘‘इमं सुतकारणं भगवतो आरोचेस्सामी’’ति उपसङ्कमि. अञ्ञा ब्याकताति अरहत्तं ब्याकतं. खीणा जातीति न थेरेन एवं ब्याकता, अयं पन थेरो तुट्ठो पसन्नो एवं पदब्यञ्जनानि आरोपेत्वा आह. अञ्ञतरं भिक्खुं आमन्तेसीति तं सुत्वा सत्था चिन्तेसि – ‘‘सारिपुत्तो धीरो गम्भीरो. न सो केनचि कारणेन एवं ब्याकरिस्सति. संखित्तेन पन पञ्हो ब्याकतो ¶ भविस्सति. पक्कोसापेत्वा नं पञ्हं ब्याकरापेस्सामी’’ति अञ्ञतरं भिक्खुं आमन्तेसि.
सचे तं सारिपुत्ताति इदं भगवा ‘‘न एस अत्तनो धम्मताय अञ्ञं ब्याकरिस्सति, पञ्हमेतं पुच्छिस्सामि, तं कथेन्तोव अञ्ञं ब्याकरिस्सती’’ति अञ्ञं ब्याकरापेतुं एवं पुच्छि. यंनिदानावुसो, जातीति, आवुसो, अयं जाति नाम यंपच्चया, तस्स पच्चयस्स खया खीणस्मिं जातिया पच्चये जातिसङ्खातं फलं खीणन्ति विदितं. इधापि च थेरो पञ्हे अकङ्खित्वा अज्झासये कङ्खति. एवं किरस्स अहोसि – ‘‘अञ्ञा नाम तण्हा खीणा, उपादानं खीणं, भवो खीणो, पच्चयो खीणो, किलेसा खीणातिआदीहि बहूहि कारणेहि सक्का ब्याकातुं, कथं कथेन्तो पन सत्थु अज्झासयं गहेतुं सक्खिस्सामी’’ति.
किञ्चापि एवं अज्झासये कङ्खति, पञ्हं पन अट्ठपेत्वाव पच्चयाकारवसेन ब्याकासि. सत्थापि पच्चयाकारवसेनेव ब्याकरापेतुकामो, तस्मा एस ब्याकरोन्तोव अज्झासयं गण्हि. तावदेव ‘‘गहितो मे सत्थु अज्झासयो’’ति अञ्ञासि. अथस्स नयसतेन नयसहस्सेन पञ्हब्याकरणं उपट्ठासि. यस्मा पन भगवा उत्तरि पञ्हं पुच्छति, तस्मा तेन तं ब्याकरणं अनुमोदितन्ति वेदितब्बं.
कथं ¶ जानतो पन तेति इदं कस्मा आरभि? सविसये सीहनादं नदापेतुं. थेरो किर सूकरनिखातलेणद्वारे दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्ते कथियमाने तालवण्टं गहेत्वा ¶ सत्थारं बीजयमानो ठितो तिस्सो वेदना परिग्गहेत्वा सावकपारमीञाणं अधिगतो, अयमस्स सविसयो. इमस्मिं सविसये ठितो सीहनादं नदिस्सतीति नं सन्धाय सत्था इदं पञ्हं पुच्छि. अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा. यदनिच्चं तं दुक्खन्ति एत्थ किञ्चापि सुखा वेदना ठितिसुखा विपरिणामदुक्खा, दुक्खा वेदना ठितिदुक्खा विपरिणामसुखा, अदुक्खमसुखा ञाणसुखा अञ्ञाणदुक्खा, विपरिणामकोटिया पन सब्बाव दुक्खा नाम जाता. विदितन्ति यस्मा एवं वेदनात्तयं दुक्खन्ति विदितं, तस्मा या तत्थ तण्हा, सा न उपट्ठासीति दस्सेति.
साधु ¶ साधूति थेरस्स वेदनापरिच्छेदजानने सम्पहंसनं. थेरो हि वेदना एकाति वा द्वे तिस्सो चतस्सोति वा अवुत्तेपि वुत्तनयेन तासं तिस्सोति परिच्छेदं अञ्ञासि, तेन तं भगवा सम्पहंसन्तो एवमाह. दुक्खस्मिन्ति इदं भगवा इमिना अधिप्पायेन आह – ‘‘सारिपुत्त, यं तया ‘इमिना कारणेन वेदनासु तण्हा न उपट्ठासी’ति ब्याकतं, तं सुब्याकतं. ‘तिस्सो वेदना’ति विभजन्तेन पन ते अतिप्पपञ्चो कतो, तं ‘दुक्खस्मि’न्ति ब्याकरोन्तेनपि हि ते सुब्याकतमेव भवेय्य. यंकिञ्चि वेदयितं, तं दुक्खन्ति ञातमत्तेपि हि वेदनासु तण्हा न तिट्ठति’’.
कथं विमोक्खाति कतरा विमोक्खा, कतरेन विमोक्खेन तया अञ्ञा ब्याकताति अत्थो? अज्झत्तं विमोक्खाति अज्झत्तविमोक्खेन, अज्झत्तसङ्खारे परिग्गहेत्वा पत्तअरहत्तेनाति अत्थो. तत्थ चतुक्कं वेदितब्बं – अज्झत्तं अभिनिवेसो अज्झत्तं वुट्ठानं, अज्झत्तं अभिनिवेसो बहिद्धा वुट्ठानं, बहिद्धा अभिनिवेसो बहिद्धा वुट्ठानं, बहिद्धा अभिनिवेसो अज्झत्तं ¶ वुट्ठानन्ति. अज्झत्तञ्हि अभिनिवेसित्वा बहिद्धाधम्मापि दट्ठब्बायेव, बहिद्धा अभिनिवेसित्वा अज्झत्तधम्मापि. तस्मा कोचि भिक्खु अज्झत्तं सङ्खारेसु ञाणं ओतारेत्वा ते ववत्थपेत्वा बहिद्धा ओतारेति, बहिद्धापि परिग्गहेत्वा पुन अज्झत्तं ओतारेति, तस्स अज्झत्त सङ्खारे सम्मसनकाले मग्गवुट्ठानं होति. इति अज्झत्तं अभिनिवेसो अज्झत्तं वुट्ठानं नाम. कोचि अज्झत्तं सङ्खारेसु ञाणं ओतारेत्वा ते ववत्थपेत्वा बहिद्धा ओतारेति, तस्स बहिद्धा सङ्खारे सम्मसनकाले मग्गवुट्ठानं ¶ होति. इति अज्झत्तं अभिनिवेसो बहिद्धा वुट्ठानं नाम. कोचि बहिद्धा सङ्खारेसु ञाणं ओतारेत्वा, ते ववत्थपेत्वा अज्झत्तं ओतारेति, अज्झत्तम्पि परिग्गहेत्वा पुन बहिद्धा ओतारेति, तस्स बहिद्धा सङ्खारे सम्मसनकाले मग्गवुट्ठानं होति. इति बहिद्धा अभिनिवेसो बहिद्धा वुट्ठानं नाम. कोचि बहिद्धा सङ्खारेसु ञाणं ओतारेत्वा ते ववत्थपेत्वा अज्झत्तं ओतारेति, तस्स अज्झत्तसङ्खारे सम्मसनकाले मग्गवुट्ठानं होति. इति बहिद्धा अभिनिवेसो अज्झत्तं वुट्ठानं नाम. तत्र थेरो ‘‘अज्झत्तसङ्खारे परिग्गहेत्वा तेसं ववत्थानकाले मग्गवुट्ठानेन अरहत्तं पत्तोस्मी’’ति दस्सेन्तो अज्झत्तं विमोक्खा ख्वाहं, आवुसोति आह.
सब्बुपादानक्खयाति ¶ सब्बेसं चतुन्नम्पि उपादानानं खयेन. तथा सतो विहरामीति तेनाकारेन सतिया समन्नागतो विहरामि. यथा सतं विहरन्तन्ति येनाकारेन मं सतिया समन्नागतं विहरन्तं. आसवा नानुस्सवन्तीति चक्खुतो रूपे सवन्ति आसवन्ति सन्दन्ति पवत्तन्तीति एवं छहि द्वारेहि छसु आरम्मणेसु सवनधम्मा कामासवादयो आसवा नानुस्सवन्ति नानुप्पवड्ढन्ति, यथा मे न उप्पज्जन्तीति अत्थो. अत्तानञ्च नावजानामीति अत्तानञ्च न अवजानामि. इमिना ओमानपहानं कथितं. एवञ्हि सति पजानना पसन्ना होति.
समणेनाति बुद्धसमणेन. तेस्वाहं न कङ्खामीति तेसु अहं ‘‘कतरो कामासवो, कतरो भवासवो, कतरो दिट्ठासवो, कतरो अविज्जासवो’’ति एवं सरूपभेदतोपि, ‘‘चत्तारो ¶ आसवा’’ति एवं गणनपरिच्छेदतोपि न कङ्खामि. ते मे पहीनाति न विचिकिच्छामीति ते मय्हं पहीनाति विचिकिच्छं न उप्पादेमि. इदं भगवा ‘‘एवं ब्याकरोन्तेनपि तया सुब्याकतं भवेय्य ‘अज्झत्तं विमोक्खा ख्वाहं, आवुसो’तिआदीनि पन ते वदन्तेन अतिप्पपञ्चो कतो’’ति दस्सेन्तो आह.
उट्ठायासना विहारं पाविसीति पञ्ञत्तवरबुद्धासनतो उट्ठहित्वा विहारं अन्तोमहागन्धकुटिं पाविसि असम्भिन्नाय एव परिसाय. कस्मा? बुद्धा हि अनिट्ठिताय देसनाय असम्भिन्नाय परिसाय उट्ठायासना गन्धकुटिं पविसन्ता पुग्गलथोमनत्थं वा पविसन्ति धम्मथोमनत्थं वा. तत्थ पुग्गलथोमनत्थं पविसन्तो सत्था एवं चिन्तेसि – ‘‘इमं मया संखित्तेन उद्देसं उद्दिट्ठं वित्थारेन च अविभत्तं धम्मपटिग्गाहका भिक्खू उग्गहेत्वा आनन्दं वा कच्चायनं वा उपसङ्कमित्वा पुच्छिस्सन्ति, ते मय्हं ञाणेन संसन्देत्वा कथेस्सन्ति, ततोपि धम्मपटिग्गाहका पुन मं पुच्छिस्सन्ति. तेसमहं ‘सुकथितं, भिक्खवे, आनन्देन, सुकथितं कच्चायनेन, मं चेपि तुम्हे एतमत्थं ¶ पुच्छेय्याथ, अहम्पि नं एवमेव ब्याकरेय्य’न्ति एवं ते पुग्गले थोमेस्सामि. ततो तेसु गारवं जनेत्वा भिक्खू उपसङ्कमिस्सन्ति, तेपि भिक्खू अत्थे च धम्मे च नियोजेस्सन्ति, ते तेहि नियोजिता तिस्सो सिक्खा परिपूरेत्वा दुक्खस्सन्तं करिस्सन्ती’’ति.
अथ ¶ वा पनस्स एवं होति – ‘‘एस मयि पक्कन्ते अत्तनो आनुभावं करिस्सति, अथ नं अहम्पि तथेव थोमेस्सामि, तं मम थोमनं सुत्वा गारवजाता भिक्खू इमं उपसङ्कमितब्बं, वचनञ्चस्स सोतब्बं सद्धातब्बं मञ्ञिस्सन्ति, तं तेसं भविस्सति दीघरत्तं हिताय सुखाया’’ति धम्मथोमनत्थं पविसन्तो एवं चिन्तेसि यथा धम्मदायादसुत्ते चिन्तेसि. तत्र हिस्स एवं अहोसि – ‘‘मयि विहारं पविट्ठे आमिसदायादं गरहन्तो धम्मदायादञ्च थोमेन्तो इमिस्संयेव परिसति निसिन्नो सारिपुत्तो धम्मं देसेस्सति, एवं द्विन्नम्पि अम्हाकं एकज्झासयाय मतिया देसिता अयं देसना अग्गा च गरुका च भविस्सति पासाणच्छत्तसदिसा’’ति.
इध ¶ पन आयस्मन्तं सारिपुत्तं उक्कंसेत्वा पकासेत्वा ठपेतुकामो पुग्गलथोमनत्थं उट्ठायासना विहारं पाविसि. ईदिसेसु ठानेसु भगवा निसिन्नासनेयेव अन्तरहितो चित्तगतिया विहारं पविसतीति वेदितब्बो. यदि हि कायगतिया गच्छेय्य, सब्बा परिसा भगवन्तं परिवारेत्वा गच्छेय्य, सा एकवारं भिन्ना पुन दुस्सन्निपाता भवेय्याति भगवा अदिस्समानेन कायेन चित्तगतिया एव पाविसि.
एवं पविट्ठे पन भगवति भगवतो अधिप्पायानुरूपमेव सीहनादं नदितुकामो तत्र खो आयस्मा सारिपुत्तो अचिरपक्कन्तस्स भगवतो भिक्खू आमन्तेसि. पुब्बे अप्पटिसंविदितन्ति इदं नाम पुच्छिस्सतीति पुब्बे मया अविदितं अञ्ञातं. पठमं पञ्हन्ति, ‘‘सचे तं, सारिपुत्त, एवं पुच्छेय्युं कथं जानता पन तया, आवुसो सारिपुत्त, कथं पस्सता अञ्ञा ब्याकता खीणा जाती’’ति इमं पठमं पञ्हं. दन्धायितत्तन्ति सत्थु आसयजाननत्थं दन्धभावो असीघता. पठमं पञ्हं अनुमोदीति, ‘‘जाति पनावुसो सारिपुत्त, किंनिदाना’’ति इमं दुतियं पञ्हं पुच्छन्तो, ‘‘यंनिदानावुसो, जाती’’ति एवं विस्सज्जितं पठमं पञ्हं अनुमोदि.
एतदहोसीति भगवता अनुमोदिते नयसतेन नयसहस्सेन पञ्हस्स एकङ्गणिकभावेन पाकटीभूतत्ता ¶ एतं अहोसि. दिवसम्पाहं भगवतो एतमत्थं ब्याकरेय्यन्ति सकलदिवसम्पि अहं भगवतो एतं पटिच्चसमुप्पादत्थं ¶ पुट्ठो सकलदिवसम्पि अञ्ञमञ्ञेहि पदब्यञ्जनेहि ब्याकरेय्यं. येन भगवा तेनुपसङ्कमीति एवं किरस्स अहोसि – ‘‘थेरो उळारसीहनादं नदति, सुकारणं एतं, दसबलस्स नं आरोचेस्सामी’’ति. तस्मा येन भगवा तेनुपसङ्कमि.
सा हि भिक्खु सारिपुत्तस्स धम्मधातूति एत्थ धम्मधातूति पच्चयाकारस्स विवटभावदस्सनसमत्थं सावकपारमीञाणं. सावकानञ्हि सावकपारमीञाणं सब्बञ्ञुतञ्ञाणगतिकमेव ¶ होति. यथा बुद्धानं अतीतानागतपच्चुप्पन्ना धम्मा सब्बञ्ञुतञ्ञाणस्स पाकटा होन्ति, एवं थेरस्स सावकपारमीञाणं सब्बेपि सावकञाणस्स गोचरधम्मे जानातीति. दुतियं.
३. ञाणवत्थुसुत्तवण्णना
३३. ततिये तं सुणाथाति तं ञाणवत्थुदेसनं सुणाथ. ञाणवत्थूनीति चेत्थ ञाणमेव ञाणवत्थूति वेदितब्बं. जरामरणे ञाणन्तिआदीसु चतूसु पठमं सवनमयञाणं सम्मसनञाणं पटिवेधञाणं पच्चवेक्खणञाणन्ति चतुब्बिधं वट्टति, तथा दुतियं. ततियं पन ठपेत्वा सम्मसनञाणं तिविधमेव होति, तथा चतुत्थं. लोकुत्तरधम्मेसु हि सम्मसनं नाम नत्थि. जातिया ञाणन्तिआदीसुपि एसेव नयो. इमिना धम्मेनाति इमिना चतुसच्चधम्मेन वा मग्गञाणधम्मेन वा.
दिट्ठेनातिआदीसु दिट्ठेनाति ञाणचक्खुना दिट्ठेन. विदितेनाति पञ्ञाय विदितेन. अकालिकेनाति किञ्चि कालं अनतिक्कमित्वा पटिवेधानन्तरंयेव फलदायकेन. पत्तेनाति अधिगतेन. परियोगाळ्हेनाति परियोगाहितेन पञ्ञाय अनुपविट्ठेन. अतीतानागते नयं नेतीति ‘‘ये खो केची’’तिआदिना नयेन अतीते च अनागते च नयं नेति. एत्थ च न चतुसच्चधम्मेन वा मग्गञाणधम्मेन वा सक्का अतीतानागते नयं नेतुं, चतुसच्चे पन मग्गञाणेन पटिविद्धे परतो पच्चवेक्खणञाणं नाम होति. तेन नयं नेतीति वेदितब्बा. अब्भञ्ञंसूति अभिअञ्ञंसु जानिंसु. सेय्यथापाहं, एतरहीति यथा अहं एतरहि चतुसच्चवसेन जानामि. अन्वये ञाणन्ति अनुअये ञाणं, धम्मञाणस्स अनुगमने ञाणं, पच्चवेक्खणञाणस्सेतं ¶ नामं. धम्मे ञाणन्ति मग्गञाणं. इमस्मिं सुत्ते खीणासवस्स सेक्खभूमि कथिता होति. ततियं.
४. दुतियञाणवत्थुसुत्तवण्णना
३४. चतुत्थे ¶ ¶ सत्तसत्तरीति सत्त च सत्तरि च. ब्यञ्जनभाणका किर ते भिक्खू, बहुब्यञ्जनं कत्वा वुच्चमाने पटिविज्झितुं सक्कोन्ति, तस्मा तेसं अज्झासयेन इदं सुत्तं वुत्तं. धम्मट्ठितिञाणन्ति पच्चयाकारे ञाणं. पच्चयाकारो हि धम्मानं पवत्तिट्ठितिकारणत्ता धम्मट्ठितीति वुच्चति, एत्थ ञाणं धम्मट्ठितिञाणं, एतस्सेव छब्बिधस्स ञाणस्सेतं अधिवचनं. खयधम्मन्ति खयगमनसभावं. वयधम्मन्ति वयगमनसभावं. विरागधम्मन्ति विरज्जनसभावं. निरोधधम्मन्ति निरुज्झनसभावं. सत्तसत्तरीति एकेकस्मिं सत्त सत्त कत्वा एकादससु पदेसु सत्तसत्तरि. इमस्मिं सुत्ते विपस्सनापटिविपस्सना कथिता. चतुत्थं.
५. अविज्जापच्चयसुत्तवण्णना
३५. पञ्चमे समुदयो होतीति सत्था इधेव देसनं ओसापेसि. किंकारणाति? दिट्ठिगतिकस्स ओकासदानत्थं. तस्सञ्हि परिसति उपारम्भचित्तो दिट्ठिगतिको अत्थि, सो पञ्हं पुच्छिस्सति, अथस्साहं विस्सज्जेस्सामीति तस्स ओकासदानत्थं देसनं ओसापेसि. नो कल्लो पञ्होति अयुत्तो पञ्हो. दुप्पञ्हो एसोति अत्थो. ननु च ‘‘कतमं नु खो, भन्ते, जरामरण’’न्ति? इदं सुपुच्छितन्ति. किञ्चापि सुपुच्छितं, यथा पन सतसहस्सग्घनिके सुवण्णथाले वड्ढितस्स सुभोजनस्स मत्थके आमलकमत्तेपि गूथपिण्डे ठपिते सब्बं भोजनं दुब्भोजनं होति छड्डेतब्बं, एवमेव ‘‘कस्स च पनिदं जरामरण’’न्ति? इमिना सत्तूपलद्धिवादपदेन गूथपिण्डेन तं भोजनं दुब्भोजनं विय अयम्पि सब्बो दुप्पञ्होव जातोति.
ब्रह्मचरियवासोति अरियमग्गवासो. तं जीवं तं सरीरन्ति यस्स हि अयं दिट्ठि, सो ‘‘जीवे उच्छिज्जमाने सरीरं उच्छिज्जति, सरीरे उच्छिज्जन्ते जीवितं उच्छिज्जती’’ति गण्हाति. एवं ¶ गण्हतो सा दिट्ठि ‘‘सत्तो उच्छिज्जती’’ति गहितत्ता उच्छेददिट्ठि नाम होति ¶ . सचे पन सङ्खाराव उप्पज्जन्ति चेव निरुज्झन्ति चाति गण्हेय्य, सासनावचरा सम्मादिट्ठि नाम भवेय्य. अरियमग्गो च नामेसो वट्टं निरोधेन्तो वट्टं समुच्छिन्दन्तो उप्पज्जति ¶ , तदेव तं वट्टं उच्छेददिट्ठिया गहिताकारस्स सम्भवे सति विनाव मग्गभावनाय निरुज्झतीति मग्गभावना निरत्थका होति. तेन वुत्तं ‘‘ब्रह्मचरियवासो न होती’’ति.
दुतियनये अञ्ञं जीवं अञ्ञं सरीरन्ति यस्स अयं दिट्ठि, सो ‘‘सरीरं इधेव उच्छिज्जति, न जीवितं, जीवितं पन पञ्जरतो सकुणो विय यथासुखं गच्छती’’ति गण्हाति. एवं गण्हतो सा दिट्ठि ‘‘इमस्मा लोका जीवितं परलोकं गत’’न्ति गहितत्ता सस्सतदिट्ठि नाम होति. अयञ्च अरियमग्गो तेभूमकवट्टं विवट्टेन्तो उप्पज्जति, सो एकसङ्खारेपि निच्चे धुवे सस्सते सति उप्पन्नोपि वट्टं विवट्टेतुं न सक्कोतीति मग्गभावना निरत्थका होति. तेन वुत्तं ‘‘अञ्ञं जीवं अञ्ञं सरीरन्ति वा भिक्खु दिट्ठिया सति ब्रह्मचरियवासो न होती’’ति.
विसूकायिकानीतिआदि सब्बं मिच्छादिट्ठिवेवचनमेव. सा हि सम्मादिट्ठिया विनिविज्झनट्ठेन विसूकमिव अत्तानं आवरणतो विसूकायिकं, सम्मादिट्ठिं अननुवत्तित्वा तस्सा विरोधेन पवत्तनतो विसेवितं, कदाचि उच्छेदस्स कदाचि सस्सतस्स गहणतो विरूपं फन्दितं विप्फन्दितन्ति वुच्चति. तालावत्थुकतानीति तालवत्थु विय कतानि, पुन अविरुहणट्ठेन मत्थकच्छिन्नतालो विय समूलं तालं उद्धरित्वा तस्स पतिट्ठितट्ठानं विय च कतानीति अत्थो. अनभावंकतानीति अनुअभावं कतानीति. पञ्चमं.
६. दुतियअविज्जापच्चयसुत्तवण्णना
३६. छट्ठे ¶ इति वा, भिक्खवे, यो वदेय्याति तस्सं परिसति दिट्ठिगतिको पञ्हं पुच्छितुकामो अत्थि, सो पन अविसारदधातुको उट्ठाय दसबलं पुच्छितुं न सक्कोति, तस्मा तस्स अज्झासयेन सयमेव पुच्छित्वा विस्सज्जेन्तो सत्था एवमाह. छट्ठं.
७. नतुम्हसुत्तवण्णना
३७. सत्तमे ¶ ¶ न तुम्हाकन्ति अत्तनि हि सति अत्तनियं नाम होति. अत्तायेव च नत्थि, तस्मा ‘‘न तुम्हाक’’न्ति आह. नपि अञ्ञेसन्ति अञ्ञो नाम परेसं अत्ता, तस्मिं सति अञ्ञेसं नाम सिया, सोपि नत्थि, तस्मा ‘‘नपि अञ्ञेस’’न्ति आह. पुराणमिदं, भिक्खवे, कम्मन्ति नयिदं पुराणकम्ममेव, पुराणकम्मनिब्बत्तो पनेस कायो, तस्मा पच्चयवोहारेन एवं वुत्तो. अभिसङ्खतन्तिआदि कम्मवोहारस्सेव वसेन पुरिमलिङ्गसभागताय वुत्तं, अयं पनेत्थ अत्थो – अभिसङ्खतन्ति पच्चयेहि कतोति दट्ठब्बो. अभिसञ्चेतयितन्ति चेतनावत्थुको चेतनामूलकोति दट्ठब्बो. वेदनियन्ति वेदनियवत्थूति दट्ठब्बो. सत्तमं.
८. चेतनासुत्तवण्णना
३८. अट्ठमे यञ्च, भिक्खवे, चेतेतीति यं चेतनं चेतेति, पवत्तेतीति अत्थो. यञ्च पकप्पेतीति यं पकप्पनं पकप्पेति, पवत्तेतिच्चेव अत्थो. यञ्च अनुसेतीति यञ्च अनुसयं अनुसेति, पवत्तेतिच्चेव अत्थो. एत्थ च चेतेतीति तेभूमककुसलाकुसलचेतना गहिता, पकप्पेतीति अट्ठसु लोभसहगतचित्तेसु तण्हादिट्ठिकप्पा गहिता, अनुसेतीति द्वादसन्नं चेतनानं सहजातकोटिया चेव उपनिस्सयकोटिया च अनुसयो गहितो. आरम्मणमेतं होतीति (चेतनादिधम्मजाते सति कम्मविञ्ञाणस्स उप्पत्तिया अवारितत्ता) एतं चेतनादिधम्मजातं पच्चयो होति. पच्चयो हि इध आरम्मणन्ति ¶ अधिप्पेता. विञ्ञाणस्स ठितियाति कम्मविञ्ञाणस्स ठितत्थं. आरम्मणे सतीति तस्मिं पच्चये सति. पतिट्ठा विञ्ञाणस्स होतीति तस्स कम्मविञ्ञाणस्स पतिट्ठा होति. तस्मिं पतिट्ठिते विञ्ञाणेति तस्मिं कम्मविञ्ञाणे पतिट्ठिते. विरूळ्हेति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थताय निब्बत्तमूले जाते. पुनब्भवाभिनिब्बत्तीति पुनब्भवसङ्खाता अभिनिब्बत्ति.
नो ¶ चे, भिक्खवे, चेतेतीति इमिना तेभूमकचेतनाय अप्पवत्तनक्खणो वुत्तो. नो चे पकप्पेतीति इमिना तण्हादिट्ठिकप्पानं अप्पवत्तनक्खणो. अथ चे अनुसेतीति इमिना तेभूमकविपाकेसु परित्तकिरियासु रूपेति एत्थ अप्पहीनकोटिया अनुसयो गहितो. आरम्मणमेतं ¶ होतीति अनुसये सति कम्मविञ्ञाणस्स उप्पत्तिया अवारितत्ता एतं अनुसयजातं पच्चयोव होति.
नो चेव चेतेतीतिआदीसु पठमपदे तेभूमककुसलाकुसलचेतना निवत्ता, दुतियपदे अट्ठसु चित्तेसु तण्हादिट्ठियो, ततियपदे वुत्तप्पकारेसु धम्मेसु यो अप्पहीनकोटिया अनुसयितो अनुसयो, सो निवत्तो.
अपिचेत्थ असम्मोहत्थं चेतेति पकप्पेति अनुसेति, चेतेति न पकप्पेति अनुसेति, न चेतेति न पकप्पेति अनुसेति, न चेतेति न पकप्पेति न अनुसेतीति इदम्पि चतुक्कं वेदितब्बं. तत्थ पठमनये धम्मपरिच्छेदो दस्सितो. दुतियनये चेतेतीति तेभूमककुसलचेतना चेव चतस्सो च अकुसलचेतना गहिता. न पकप्पेतीति अट्ठसु चित्तेसु तण्हादिट्ठियो निवत्ता. अनुसेतीति तेभूमककुसले उपनिस्सयकोटिया, चतूसु अकुसलचेतनासु सहजातकोटिया चेव उपनिस्सयकोटिया च अनुसयो गहितो. ततियनये न चेतेतीति तेभूमककुसलाकुसलं निवत्तं, न पकप्पेतीति अट्ठसु चित्तेसु तण्हादिट्ठियो निवत्ता, अनुसेतीति सुत्ते आगतं वारेत्वा तेभूमककुसलाकुसलविपाककिरियारूपेसु अप्पहीनकोटिया उपनिस्सयो गहितो. चतुत्थनयो पुरिमसदिसोव.
तदप्पतिट्ठितेति तस्मिं अप्पतिट्ठिते. अविरूळ्हेति कम्मं जवापेत्वा ¶ पटिसन्धिआकड्ढनसमत्थताय अनिब्बत्तमूले. एत्थ पन किं कथितन्ति? अरहत्तमग्गस्स किच्चं, खीणासवस्स किच्चकरणन्तिपि नवलोकुत्तरधम्मातिपि वत्तुं वट्टति. एत्थ च विञ्ञाणस्स चेव आयतिं पुनब्भवस्स च अन्तरे एको सन्धि, वेदनातण्हानमन्तरे एको, भवजातीनमन्तरे एकोति. अट्ठमं.
९. दुतियचेतनासुत्तवण्णना
३९. नवमे ¶ विञ्ञाणनामरूपानं अन्तरे एको सन्धि, वेदनातण्हानमन्तरे एको, भवजातीनमन्तरे एकोति. नवमं.
१०. ततियचेतनासुत्तवण्णना
४०. दसमे ¶ नतीति तण्हा. सा हि पियरूपेसु रूपादीसु नमनट्ठेन ‘‘नती’’ति वुच्चति. आगति गति होतीति आगतिम्हि गति होति, आगते पच्चुपट्ठिते कम्मे वा कम्मनिमित्ते वा गहिनिमित्ते वा पटिसन्धिवसेन विञ्ञाणस्स गति होति. चुतूपपातोति एवं विञ्ञाणस्स आगते पटिसन्धिविसये गतिया सति इतो चवनसङ्खाता चुति, तत्थूपपत्तिसङ्खातो उपपातोति अयं चुतूपपातो नाम होति. एवं इमस्मिं सुत्ते नतिया च आगतिगतिया च अन्तरे एकोव सन्धि कथितोति. दसमं.
कळारखत्तियवग्गो चतुत्थो.
५. गहपतिवग्गो
१. पञ्चवेरभयसुत्तवण्णना
४१. गहपतिवग्गस्स पठमे यतोति यदा. भयानि वेरानीति भयवेरचेतनायो. सोतापत्तियङ्गेहीति दुविधं सोतापत्तिया अङ्गं, (सोतापत्तिया च अङ्गं,) यं पुब्बभागे सोतापत्तिपटिलाभाय संवत्तति, ‘‘सप्पुरिससंसेवो सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मप्पटिपत्ती’’ति (दी. नि. ३.३११) एवं आगतं, पटिलद्धगुणस्स च सोतापत्तिं पत्वा ठितस्स अङ्गं, यं सोतापन्नस्स ¶ अङ्गन्तिपि वुच्चति, बुद्धे अवेच्चप्पसादादीनं एतं अधिवचनं. इदमिध अधिप्पेतं. अरियोति निद्दोसो निरुपारम्भो. ञायोति पटिच्चसमुप्पन्नं ञत्वा ठितञाणम्पि पटिच्चसमुप्पादोपि. यथाह – ‘‘ञायो वुच्चति पटिच्चसमुप्पादो, अरियोपि अट्ठङ्गिको मग्गो ञायो’’ति. पञ्ञायाति अपरापरं उप्पन्नाय विपस्सनापञ्ञाय. सुदिट्ठो होतीति अपरापरं उप्पज्जित्वा दस्सनवसेन सुट्ठु दिट्ठो.
खीणनिरयोतिआदीसु ¶ आयतिं तत्थ अनुप्पज्जनताय खीणो निरयो मय्हन्ति सो अहं खीणनिरयो. एस नयो सब्बत्थ. सोतापन्नोति मग्गसोतं आपन्नो. अविनिपातधम्मोति न विनिपातसभावो ¶ . नियतोति पठममग्गसङ्खातेन सम्मत्तनियामेन नियतो. सम्बोधिपरायनोति उत्तरिमग्गत्तयसङ्खातो सम्बोधि परं अयनं मय्हन्ति सोहं सम्बोधिपरायनो, तं सम्बोधिं अवस्सं अभिसम्बुज्झनकोति अत्थो.
पाणातिपातपच्चयाति पाणातिपातकम्मकारणा. भयं वेरन्ति अत्थतो एकं. वेरञ्च नामेतं दुविधं होति बाहिरं अज्झत्तिकन्ति. एकेन हि एकस्स पिता मारितो होति, सो चिन्तेसि ‘‘एतेन किर मे पिता मारितो, अहम्पि तंयेव मारेस्सामी’’ति निसितं सत्थं आदाय चरति. या तस्स अब्भन्तरे उप्पन्नवेरचेतना, इदं बाहिरं वेरं नाम. या पन इतरस्स ‘‘अयं किर मं मारेस्सामीति चरति, अहमेव नं पठमतरं मारेस्सामी’’ति चेतना उप्पज्जति, इदं अज्झत्तिकं वेरं नाम. इदं ताव उभयम्पि दिट्ठधम्मिकमेव. या पन तं निरये उप्पन्नं दिस्वा ‘‘एतं पहरिस्सामी’’ति जलितं अयमुग्गरं गण्हतो निरयपालस्स चेतना उप्पज्जति, इदमस्स सम्परायिकं बाहिरवेरं. या चस्स ‘‘अयं निद्दोसं मं पहरिस्सामीति आगच्छति, अहमेव नं पठमतरं पहरिस्सामी’’ति चेतना उप्पज्जति, इदमस्स सम्परायिकं अज्झत्तवेरं. यं पनेतं बाहिरवेरं, तं अट्ठकथायं ‘‘पुग्गलवेर’’न्ति वुत्तं. दुक्खं दोमनस्सन्ति अत्थतो एकमेव. यथा चेत्थ, एवं सेसपदेसुपि ‘‘इमिना मम भण्डं हटं ¶ , मय्हं दारेसु चारित्तं आपन्नं, मुसा वत्वा अत्थो भग्गो, सुरामदमत्तेन इदं नाम कत’’न्तिआदिना नयेन वेरुप्पत्ति वेदितब्बा. अवेच्चप्पसादेनाति अधिगतेन अचलप्पसादेन. अरियकन्तेहीति पञ्चहि सीलेहि. तानि हि अरियानं कन्तानि पियानि. भवन्तरगतापि अरिया तानि न विजहन्ति, तस्मा ‘‘अरियकन्तानी’’ति वुच्चन्ति. सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे अनुस्सतिनिद्देसे वुत्तमेव. पठमं.
२. दुतियपञ्चवेरभयसुत्तवण्णना
४२. दुतिये भिक्खूनं कथितभावमत्तमेव विसेसो. दुतियं.
३. दुक्खसुत्तवण्णना
४३. ततिये ¶ दुक्खस्साति वट्टदुक्खस्स. समुदयन्ति द्वे समुदया खणिकसमुदयो च पच्चयसमुदयो ¶ च. पच्चयसमुदयं पस्सन्तोपि भिक्खु खणिकसमुदयं पस्सति, खणिकसमुदयं पस्सन्तोपि पच्चयसमुदयं पस्सति. अत्थङ्गमोपि अच्चन्तत्थङ्गमो भेदत्थङ्गमोति दुविधो. अच्चन्तत्थङ्गमं पस्सन्तोपि भेदत्थङ्गमं पस्सति, भेदत्थङ्गमं पस्सन्तोपि अच्चन्तत्थङ्गमं पस्सति. देसेस्सामीति इदं वट्टदुक्खस्स समुदयअत्थङ्गमं निब्बत्तिभेदं नाम देसेस्सामि, तं सुणाथाति अत्थो. पटिच्चाति निस्सयवसेन चेव आरम्मणवसेन च पच्चयं कत्वा. तिण्णं सङ्गति फस्सोति तिण्णं सङ्गतिया फस्सो. अयं खो, भिक्खवे, दुक्खस्स समुदयोति अयं वट्टदुक्खस्स निब्बत्ति नाम. अत्थङ्गमोति भेदो. एवञ्हि वट्टदुक्खं भिन्नं होति अप्पटिसन्धियं. ततियं.
४. लोकसुत्तवण्णना
४४. चतुत्थे लोकस्साति सङ्खारलोकस्स. अयमेत्थ विसेसो. चतुत्थं.
५. ञातिकसुत्तवण्णना
४५. पञ्चमे ¶ ञातिकेति द्विन्नं ञातकानं गामे. गिञ्जकावसथेति इट्ठकाहि कते महापासादे. धम्मपरियायन्ति धम्मकारणं. उपस्सुतीति उपस्सुतिट्ठानं, यं ठानं उपगतेन सक्का होति भगवतो सद्दं सोतुं, तत्थ ठितोति अत्थो. सो किर गन्धकुटिपरिवेणसम्मज्जनत्थं आगतो अत्तनो कम्मं पहाय भगवतो धम्मघोसं सुणन्तो अट्ठासि. अद्दसाति तदा किर भगवतो आदितोव पच्चयाकारं मनसिकरोन्तस्स ‘‘इदं इमिना पच्चयेन होति, इदं इमिना’’ति आवज्जतो याव भवग्गा एकङ्गणं अहोसि, सत्था मनसिकारं पहाय वचसा सज्झायं करोन्तो यथानुसन्धिना देसनं निट्ठपेत्वा, ‘‘अपि नु खो इमं धम्मपरियायं कोचि अस्सोसी’’ति आवज्जेन्तो तं भिक्खुमद्दस. तेन वुत्तं ‘‘अद्दसा खो भगवा’’ति.
अस्सोसि ¶ नोति अस्सोसि नु. अथ वा अस्सोसि नोति अम्हाकं भासन्तानं अस्सोसीति. उग्गण्हाहीतिआदीसु सुत्वा तुण्हीभूतोव पगुणं करोन्तो उग्गण्हाति नाम. पदानुपदं घटेत्वा वाचाय परिचितं करोन्तो परियापुणाति नाम. उभयथापि पगुणं आधारप्पत्तं करोन्तो धारेति नाम. अत्थसंहितोति कारणनिस्सितो. आदिब्रह्मचरियकोति मग्गब्रह्मचरियस्स ¶ आदि पतिट्ठानभूतो. इति तीसुपि इमेसु सुत्तेसु वट्टविवट्टमेव कथितं. पञ्चमं.
६. अञ्ञतरब्राह्मणसुत्तवण्णना
४६. छट्ठे अञ्ञतरोति नामवसेन अपाकटो अञ्ञतरो ब्राह्मणो. छट्ठं.
७. जाणुस्सोणिसुत्तवण्णना
४७. सत्तमे जाणुस्सोणीति ठानन्तरवसेन एवंलद्धनामो असीतिकोटिविभवो महापुरोहितो. सत्तमं.
८. लोकायतिकसुत्तवण्णना
४८. अट्ठमे ¶ लोकायतिकोति वितण्डसत्थे लोकायते कतपरिचयो. जेट्ठमेतं लोकायतन्ति पठमं लोकायतं. लोकायतन्ति च लोकस्सेव आयतं, बालपुथुज्जनलोकस्स आयतं, महन्तं गम्भीरन्ति उपधारितब्बं परित्तं भावं दिट्ठिगतं. एकत्तन्ति एकसभावं, निच्चसभावमेवाति पुच्छति. पुथुत्तन्ति पुरिमसभावेन नानासभावं, देवमनुस्सादिभावेन पठमं हुत्वा पच्छा न होतीति उच्छेदं सन्धाय पुच्छति. एवमेत्थ ‘‘सब्बमत्थि, सब्बमेकत्त’’न्ति इमा द्वेपि सस्सतदिट्ठियो, ‘‘सब्बं नत्थि, सब्बं पुथुत्त’’न्ति इमा द्वे उच्छेददिट्ठियोति वेदितब्बा. अट्ठमं.
९. अरियसावकसुत्तवण्णना
४९. नवमे किं नु खोति संसयुप्पत्तिआकारदस्सनं. समुदयतीति उप्पज्जति. नवमं.
१०. दुतियअरियसावकसुत्तवण्णना
५०. दसमे ¶ ¶ द्वेपि नया एकतो वुत्ता. इदमेव पुरिमेन नानत्तं, सेसं तादिसमेवाति. दसमं.
गहपतिवग्गो पञ्चमो.
६. दुक्खवग्गो
१. परिवीमंसनसुत्तवण्णना
५१. दुक्खवग्गस्स पठमे परिवीमंसमानोति उपपरिक्खमानो. जरामरणन्ति कस्मा जरामरणं एकमेव ‘‘अनेकविधं नानप्पकारक’’न्ति वत्वा गहितन्ति चे? तस्मिं गहिते सब्बदुक्खस्स गहितत्ता. यथा हि चूळाय गहिते पुरिसे सो पुरिसो ¶ गहितोव होति, एवं जरामरणे गहिते सब्बदुक्खं गहितमेव होति. तस्मा ‘‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जती’’ति न्हत्वा ठितं पुरिसं विय सब्बदुक्खं दस्सेत्वा तं चूळाय गण्हन्तो विय जरामरणं गण्हि.
जरामरणनिरोधसारुप्पगामिनीति जरामरणनिरोधस्स सारुप्पभावेन निक्किलेसताय परिसुद्धताय सदिसाव हुत्वा गामिनीति अत्थो. तथा पटिपन्नो च होतीति यथा तं पटिपन्नोति वुच्चति, एवं पटिपन्नो होति. अनुधम्मचारीति निब्बानधम्मं अनुगतं पटिपत्तिधम्मं चरति, पूरेतीति अत्थो. दुक्खक्खयाय पटिपन्नोति सीलं आदिं कत्वा जरामरणदुक्खस्स निरोधत्थाय पटिपन्नो. सङ्खारनिरोधायाति सङ्खारदुक्खस्स निरोधत्थाय. एत्तावता याव अरहत्ता देसना कथिता.
इदानि अरहत्तफलपच्चवेक्खणं सततविहारञ्च दस्सेत्वा देसना निवत्तेतब्बा सिया, तथा अकत्वा अविज्जागतोति इदं कस्मा गण्हातीति? खीणासवस्स समतिक्कन्तवट्टदुक्खदस्सनत्थं ¶ . अपिच पुन वट्टं आरभित्वा विवट्टे कथियमाने बुज्झनकसत्तो चेत्थ अत्थि, तस्स अज्झासयवसेनापि इदं गण्हातीति वेदितब्बो. तत्थ अविज्जागतोति अविज्जाय ¶ गतो उपगतो समन्नागतो. पुरिसपुग्गलोति पुरिसोयेव पुग्गलो. उभयेनापि सम्मुतिकथं कथेति. बुद्धानञ्हि सम्मुतिकथा परमत्थकथाति द्वे कथा होन्ति. तत्थ ‘‘सत्तो नरो पुरिसो पुग्गलो तिस्सो नागो’’ति एवं पवत्ता सम्मुतिकथा नाम. ‘‘खन्धा धातुयो आयतनानी’’ति एवं पवत्ता परमत्थकथा नाम. परमत्थं कथेन्तापि सम्मुतिं अमुञ्चित्वा कथेन्ति. ते सम्मुतिं कथेन्तापि परमत्थं कथेन्तापि सच्चमेव कथेन्ति. तेनेव वुत्तं –
‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;
सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति;
सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं;
परमत्थवचनं सच्चं, धम्मानं भूतलक्खण’’न्ति.
पुञ्ञं ¶ चे सङ्खारन्ति तेरसचेतनाभेदं पुञ्ञाभिसङ्खारं. अभिसङ्खरोतीति करोति. पुञ्ञूपगं होति विञ्ञाणन्ति कम्मविञ्ञाणं कम्मपुञ्ञेन उपगतं सम्पयुत्तं होति, विपाकविञ्ञाणं विपाकपुञ्ञेन. अपुञ्ञं चे सङ्खारन्ति द्वादसचेतनाभेदं अपुञ्ञाभिसङ्खारं अभिसङ्खरोति. आनेञ्जं चे सङ्खारन्ति चतुचेतनाभेदं आनेञ्जाभिसङ्खारं. आनेञ्जूपगं होति विञ्ञाणन्ति कम्मानेञ्जेन कम्मविञ्ञाणं, विपाकानेञ्जेन विपाकविञ्ञाणं उपगतं होति. एत्थ च तिविधस्स कम्माभिसङ्खारस्स गहितत्ता द्वादसपदिको पच्चयाकारो गहितोव होति. एत्तावता वट्टं दस्सितं.
इदानि विवट्टं दस्सेन्तो यतो खो, भिक्खवेतिआदिमाह. तत्थ अविज्जाति चतूसु सच्चेसु अञ्ञाणं. विज्जाति अरहत्तमग्गञाणं. एत्थ च पठममेव अविज्जाय पहीनाय विज्जा उप्पज्जति. यथा पन चतुरङ्गेपि तमे रत्तिं पदीपुज्जलेन अन्धकारो पहीयति, एवं विज्जुप्पादा अविज्जाय पहानं वेदितब्बं. न किञ्चि लोके उपादियतीति लोके किञ्चि धम्मं न गण्हाति न परामसति. अनुपादियं न परितस्सतीति अनुपादियन्तो अगण्हन्तो नेव तण्हापरितस्सनाय, न भयपरितस्सनाय परितस्सति, न तण्हायति न भायतीति अत्थो. पच्चत्तञ्ञेवाति सयमेव अत्तनाव परिनिब्बायति, न अञ्ञस्स आनुभावेन.
सो ¶ ¶ सुखं चे वेदनन्ति इदं कस्मा आरभि? खीणासवस्स पच्चवेक्खणञाणं दस्सेत्वा सततविहारं दस्सेतुं आरभि. अनज्झोसिताति तण्हाय गिलित्वा परिनिट्ठपेत्वा अगहिता. अथ दुक्खवेदना कस्मा वुत्ता, किं तम्पि अभिनन्दन्तो अत्थीति? आम अत्थि. सुखं अभिनन्दन्तोयेव हि दुक्खं अभिनन्दति नाम दुक्खं पत्वा सुखं पत्थनतो सुखस्स च विपरिणामदुक्खतोति. कायपरियन्तिकन्ति कायपरिच्छिन्नं, याव पञ्चद्वारकायो पवत्तति, ताव पवत्तं पञ्चद्वारिकवेदनन्ति अत्थो. जीवितपरियन्तिकन्ति जीवितपरिच्छिन्नं ¶ . याव जीवितं पवत्तति, ताव पवत्तं मनोद्वारिकवेदनन्ति अत्थो.
तत्थ पञ्चद्वारिकवेदना पच्छा उप्पज्जित्वा पठमं निरुज्झति, मनोद्वारिकवेदना पठमं उप्पज्जित्वा पच्छा निरुज्झति. सा हि पटिसन्धिक्खणे वत्थुरूपस्मिंयेव पतिट्ठाति. पञ्चद्वारिका पवत्ते पञ्चद्वारवसेन पवत्तमाना पठमवये वीसतिवस्सकाले रज्जनदुस्सनमुय्हनवसेन अधिमत्ता बलवती होति, पण्णासवस्सकाले ठिता होति, सट्ठिवस्सकालतो पट्ठाय परिहायमाना असीतिनवुतिवस्सकाले मन्दा होति. तदा हि सत्ता ‘‘चिररत्तं एकतो निसीदिम्हा निपज्जिम्हा’’ति वदन्तेपि ‘‘न सञ्जानामा’’ति वदन्ति. अधिमत्तानिपि रूपादिआरम्मणानि ‘‘न पस्साम न सुणाम’’, ‘‘सुगन्धं दुग्गन्धं वा सादुं असादुं वा थद्धं मुदुकन्ति वा न जानामा’’ति वदन्ति. इति नेसं पञ्चद्वारिकवेदना भग्गा होति, मनोद्वारिकाव पवत्तति. सापि अनुपुब्बेन परिहायमाना मरणसमये हदयकोटिंयेव निस्साय पवत्तति. याव पनेसा पवत्तति, ताव सत्तो जीवतीति वुच्चति. यदा नप्पवत्तति, तदा मतो निरुद्धोति वुच्चति.
स्वायमत्थो वापिया दीपेतब्बो –
यथा हि पुरिसो पञ्चउदकमग्गसम्पन्नं वापिं करेय्य, पठमं देवे वुट्ठे पञ्चहि उदकमग्गेहि उदकं पविसित्वा अन्तोवापियं आवाटे पूरेय्य, पुनप्पुनं देवे वस्सन्ते उदकमग्गे पूरेत्वा गावुतड्ढयोजनमत्तं ओत्थरित्वा उदकं तिट्ठेय्य ततो ततो विस्सन्दमानं, अथ निद्धमनतुम्बे विवरित्वा खेत्तेसु कम्मे करियमाने उदकं निक्खमन्तं, सस्सपाककाले (उदकं निक्खमन्तं,) उदकं परिहीनं ‘‘मच्छे गण्हामा’’ति वत्तब्बतं आपज्जेय्य, ततो ¶ कतिपाहेन आवाटेसुयेव उदकं सण्ठहेय्य. याव पन तं आवाटेसु होति, ताव ‘‘महावापियं ¶ उदकं अत्थी’’ति सङ्खं गच्छति. यदा पन तत्थ छिज्जति, तदा ‘‘वापियं उदकं नत्थी’’ति वुच्चति, एवंसम्पदमिदं वेदितब्बं.
पठमं ¶ देवे वस्सन्ते पञ्चहि मग्गेहि उदके पविसन्ते आवाटानं पूरणकालो विय हि पठममेव पटिसन्धिक्खणे मनोद्वारिकवेदनाय वत्थुरूपे पतिट्ठितकालो, पुनप्पुनं देवे वस्सन्ते पञ्चन्नं मग्गानं पूरितकालो विय पवत्ते पञ्चद्वारिकवेदनाय पवत्तिकालो, गावुतड्ढयोजनमत्तं अज्झोत्थरणं विय पठमवये वीसतिवस्सकाले रज्जनादिवसेन तस्सा अधिमत्तबलवभावो, याव वापितो उदकं न निग्गच्छति, ताव पूराय वापिया ठितकालो विय पञ्ञासवस्सकाले तस्सा ठितकालो, निद्धमनतुम्बेसु विवटेसु कम्मन्ते करियमाने उदकस्स निक्खमनकालो विय सट्ठिवस्सकालतो पट्ठाय तस्सा परिहानि, उदके भट्ठे उदकमग्गेसु परित्तोदकस्स ठितकालो विय असीतिनवुतिवस्सकाले पञ्चद्वारिकवेदनाय मन्दकालो, आवाटेसुयेव उदकस्स पतिट्ठानकालो विय हदयवत्थुकोटिं निस्साय मनोद्वारिकवेदनाय पवत्तिकालो, आवाटेसु परित्तेपि उदके सति ‘‘वापियं उदकं अत्थी’’ति वत्तब्बकालो विय याव सा पवत्तति, ताव ‘‘सत्तो जीवती’’ति वुच्चति. यथा पन आवाटेसु उदके छिन्ने ‘‘नत्थि वापियं उदक’’न्ति वुच्चति, एवं मनोद्वारिकवेदनाय अप्पवत्तमानाय ‘‘सत्तो मतो’’ति वुच्चति. इमं वेदनं सन्धाय वुत्तं ‘‘जीवितपरियन्तिकं वेदनं वेदियमानो’’ति.
कायस्स भेदाति कायस्स भेदेन. जीवितपरियादाना उद्धन्ति जीवितक्खयतो उद्धं. इधेवाति पटिसन्धिवसेन परतो अगन्त्वा इधेव. सीतीभविस्सन्तीति पवत्तिविप्फन्ददरथरहितानि सीतानि अप्पवत्तनधम्मानि भविस्सन्ति. सरीरानीति धातुसरीरानि. अवसिस्सन्तीति अवसिट्ठानि भविस्सन्ति.
कुम्भकारपाकाति कुम्भकारस्स भाजनपचनट्ठानतो. पटिसिस्सेय्याति ठपेय्य. कपल्लानीति सह मुखवट्टिया एकाबद्धानि कुम्भकपल्लानि. अवसिस्सेय्युन्ति ¶ ¶ तिट्ठेय्युं. एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – आदित्तकुम्भकारपाको विय हि तयो भवा दट्ठब्बा, कुम्भकारो विय योगावचरो, पाकतो कुम्भकारभाजनानं नीहरणदण्डको विय अरहत्तमग्गञाणं, समो भूमिभागो विय असङ्खतं निब्बानतलं, दण्डकेन उण्हकुम्भं आकड्ढित्वा ¶ समे भूमिभागे कुम्भस्स ठपितकालो विय आरद्धविपस्सकस्स रूपसत्तकं अरूपसत्तकं विपस्सन्तस्स कम्मट्ठाने च पगुणे विभूते उपट्ठहमाने तथारूपं उतुसप्पायादिं लभित्वा एकासने निसिन्नस्स विपस्सनं वड्ढेत्वा अग्गफलं अरहत्तं पत्वा चतूहि अपायेहि अत्तभावं उद्धरित्वा फलसमापत्तिवसेन असङ्खते निब्बानतले ठितकालो दट्ठब्बो. खीणासवो पन उण्हकुम्भो विय अरहत्तप्पत्तदिवसेयेव न परिनिब्बाति, सासनप्पवेणिं पन घटयमानो पण्णाससट्ठिवस्सानि ठत्वा चरिमकचित्तप्पत्तिया उपादिण्णकक्खन्धभेदा अनुपादिसेसाय निब्बानधातुया परिनिब्बाति. अथस्स कुम्भस्स विय कपल्लानि अनुपादिण्णकसरीरानेव अवसिस्सन्तीति. सरीरानि अवसिस्सन्तीति पजानातीति इदं पन खीणासवस्स अनुयोगारोपनत्थं वुत्तं.
विञ्ञाणं पञ्ञायेथाति पटिसन्धिविञ्ञाणं पञ्ञायेथ. साधु साधूति थेरानं ब्याकरणं सम्पहंसति. एवमेतन्ति यदेतं तिविधे अभिसङ्खारे असति पटिसन्धिविञ्ञाणस्स अप्पञ्ञाणन्तिआदि, एवमेव एतं. अधिमुच्चथाति सन्निट्ठानसङ्खातं अधिमोक्खं पटिलभथ. एसेवन्तो दुक्खस्साति अयमेव वट्टदुक्खस्स अन्तो अयं परिच्छेदो, यदिदं निब्बानन्ति. पठमं.
२. उपादानसुत्तवण्णना
५२. दुतिये उपादानियेसूति चतुन्नं उपादानानं पच्चयेसु तेभूमकधम्मेसु. अस्सादानुपस्सिनोति अस्सादं अनुपस्सन्तस्स. तत्राति तस्मिं अग्गिक्खन्धे. तदाहारोति तंपच्चयो. तदुपादानोति तस्सेव वेवचनं. एवमेव ¶ खोति एत्थ अग्गिक्खन्धो विय हि तयो भवा, तेभूमकवट्टन्तिपि एतदेव, अग्गिजग्गकपुरिसो विय वट्टनिस्सितो बालपुथुज्जनो, सुक्खतिणगोमयादिपक्खिपनं विय अस्सादानुपस्सिनो पुथुज्जनस्स ¶ तण्हादिवसेन छहि द्वारेहि कुसलाकुसलकम्मकरणं. तिणगोमयादीसु खीणेसु पुनप्पुनं तेसं पक्खिपनेन अग्गिक्खन्धस्स वड्ढनं विय बालपुथुज्जनस्स उट्ठाय समुट्ठाय यथावुत्तकम्मायूहनेन अपरापरं वट्टदुक्खनिब्बत्तनं.
न कालेन कालं सुक्खानि चेव तिणानि पक्खिपेय्याति तञ्हि कोचि अत्थकामो एवं वदेय्य ¶ – ‘‘भो कस्मा उट्ठाय समुट्ठाय कलापे बन्धित्वा सुक्खतिणकट्ठानं पच्छियञ्च पूरेत्वा सुक्खगोमयानि पक्खिपन्तो एतं अग्गिं जालेसि? अपि नु ते अत्थि इतोनिदानं काचि वड्ढीति? वंसागतमेतं भो अम्हाकं, इतोनिदानं पन मे अवड्ढियेव, कुतो वड्ढि? अहञ्हि इमं अग्गिं जग्गन्तो नेव न्हायितुं न भुञ्जितुं न निपज्जितुं लभामीति. तेन हि भो किं ते इमिना निरत्थकेन अग्गिजालनेन? एहि त्वं एतानि आभतानि तिणादीनि एत्थ निक्खिप, तानि सयमेव झायिस्सन्ति, त्वं पन असुकस्मिं ठाने सीतोदका पोक्खरणी अत्थि, तत्थ न्हत्वा, मालागन्धविलेपनेहि अत्तानं मण्डेत्वा सुनिवत्थो सुपारुतोव पादुकाहि नगरं पविसित्वा पासादवरमारुय्ह वातपानं विवरित्वा महावीथियं विरोचमानो निसीद एकग्गो सुखसमप्पितो हुत्वा, तत्थ ते निसिन्नस्स तिणादीनं खयेन सयमेव अयं अग्गि अप्पण्णत्तिभावं गमिस्सती’’ति. सो तथा करेय्य. तथेव च तत्थ निसिन्नस्स सो अग्गि उपादानक्खयेन अप्पण्णत्तिभावं गच्छेय्य. इदं सन्धायेतं ‘‘न कालेन काल’’न्तिआदि वुत्तं.
एवमेव खोति एत्थ पन इदं ओपम्मसंसन्दनं – चत्तालीसाय कट्ठवाहानं जलमानो महाअग्गिक्खन्धो विय हि तेभूमकवट्टं दट्ठब्बं, अग्गिजग्गनकपुरिसो विय वट्टसन्निस्सितको योगावचरो, अत्थकामो पुरिसो विय सम्मासम्बुद्धो, तेन पुरिसेन तस्स दिन्नओवादो विय तथागतेन ¶ ‘‘एहि त्वं, भिक्खु, तेभूमकधम्मेसु निब्बिन्द, एवं वट्टदुक्खा मुच्चिस्ससी’’ति तस्स तेभूमकधम्मेसु कम्मट्ठानस्स कथितकालो, तस्स पुरिसस्स यथानुसिट्ठं पटिपज्जित्वा पासादे निसिन्नकालो विय योगिनो ¶ सुगतोवादं सम्पटिच्छित्वा सुञ्ञागारं पविट्ठस्स तेभूमकधम्मेसु विपस्सनं पट्ठपेत्वा अनुक्कमेन यथानुरूपं आहारसप्पायादिं लभित्वा, एकासने निसिन्नस्स अग्गफले पतिट्ठितकालो, तस्स न्हानविलेपनादीहि सुधोतमण्डितकायत्ता तस्मिं निसिन्नस्स एकग्गसुखसमप्पितकालो विय योगिनो अरियमग्गपोक्खरणियं मग्गञाणोदकेन सुन्हातसुधोतकिलेसमलस्स हिरोत्तप्पसाटके निवासेत्वा सीलविलेपनानुलित्तस्स अरहत्तमण्डनेन अत्तभावं मण्डेत्वा विमुत्तिपुप्फदामं पिळन्धित्वा इद्धिपादपादुका आरुय्ह निब्बाननगरं पविसित्वा धम्मपासादं आरुय्ह सतिपट्ठानमहावीथियं विरोचमानस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा निसिन्नकालो. तस्स पन पुरिसस्स तस्मिं निसिन्नस्स तिणादीनं खयेन अग्गिक्खन्धस्स अप्पण्णत्तिगमनकालो विय खीणासवस्स यावतायुकं ठत्वा उपादिण्णकक्खन्धभेदेन अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स महावट्टवूपसमो दट्ठब्बो. दुतियं.
३. संयोजनसुत्तवण्णना
५३. ततिये ¶ संयोजनियेसूति दसन्नं संयोजनानं पच्चयेसु. झायेय्याति जलेय्य. तेलं आसिञ्चेय्य वट्टिं उपसंहरेय्याति दीपपटिजग्गनत्थं तेलभाजनञ्च महन्तञ्च वट्टिकपालं गहेत्वा समीपे निच्चं ठितोव तेले खीणे तेलं आसिञ्चेय्य, वट्टिया खीणाय वट्टिं उपसंहरेय्य. सेसमेत्थ सद्धिं ओपम्मसंसन्दनेन पुरिमनयेनेव वेदितब्बं. ततियं.
४. दुतियसंयोजनसुत्तवण्णना
५४. चतुत्थे उपमं पठमं कत्वा पच्छा अत्थो वुत्तो. सेसं तादिसमेव. चतुत्थं.
५. महारुक्खसुत्तवण्णना
५५. पञ्चमे ¶ उद्धं ओजं अभिहरन्तीति पथवीरसञ्च आपोरसञ्च उपरि आरोपेन्ति. ओजाय आरोपितत्ता हत्थसतुब्बेधस्स रुक्खस्स अङ्कुरग्गेसु बिन्दुबिन्दूनि विय हुत्वा सिनेहो तिट्ठति. इदं पनेत्थ ओपम्मसंसन्दनं ¶ – महारुक्खो विय हि तेभूमकवट्टं, मूलानि विय आयतनानि, मूलेहि ओजाय आरोहनं विय छहि द्वारेहि कम्मारोहनं, ओजाय अभिरुळ्हत्ता महारुक्खस्स यावकप्पट्ठानं विय वट्टनिस्सितबालपुथुज्जनस्स छहि द्वारेहि कम्मं आयूहन्तस्स अपरापरं वट्टस्स वड्ढनवसेन दीघरत्तं ठानं.
कुद्दालपिटकन्ति कुद्दालञ्चेव पच्छिभाजनञ्च. खण्डाखण्डिकं छिन्देय्याति खुद्दकमहन्तानि खण्डाखण्डानि करोन्तो छिन्देय्य. इदं पनेत्थ ओपम्मसंसन्दनं – इधापि हि महारुक्खो विय तेभूमकवट्टं, रुक्खं नासेतुकामो पुरिसो विय योगावचरो, कुद्दालो विय ञाणं, पच्छि विय समाधि, रुक्खच्छेदनफरसु विय ञाणं, रुक्खस्स मूले छिन्नकालो विय योगिनो आचरियसन्तिके कम्मट्ठानं गहेत्वा मनसिकरोन्तस्स पञ्ञा, खण्डाखण्डिकं छिन्दनकालो विय सङ्खेपतो चतुन्नं महाभूतानं मनसिकारो, फालनं विय द्वेचत्तालीसाय कोट्ठासेसु वित्थारमनसिकारो, सकलिकं सकलिकं करणकालो विय उपादारूपस्स चेव रूपक्खन्धारम्मणस्स विञ्ञाणस्स चाति इमेसं वसेन नामरूपपरिग्गहो, मूलानं उपच्छेदनं विय तस्सेव नामरूपस्स पच्चयपरियेसनं, वातातपे ¶ विसोसेत्वा अग्गिना डहनकालो विय अनुपुब्बेन विपस्सनं वड्ढेत्वा अञ्ञतरं सप्पायं लभित्वा कम्मट्ठाने विभूते उपट्ठहमाने एकपल्लङ्के निसिन्नस्स समणधम्मं करोन्तस्स अग्गफलप्पत्ति, मसिकरणं विय अरहत्तप्पत्तदिवसेयेव अपरिनिब्बायन्तस्स यावतायुकं ठित कालो, महावाते ओपुननं नदिया पवाहनं विय च उपादिण्णकक्खन्धभेदेन अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स वट्टवूपसमो वेदितब्बो. पञ्चमं.
६. दुतियमहारुक्खसुत्तवण्णना
५६. छट्ठेपि ¶ उपमं पठमं वत्वा पच्छा अत्थो वुत्तो, इदमेव नानत्तं. छट्ठं.
७. तरुणरुक्खसुत्तवण्णना
५७-५९. सत्तमे ¶ तरुणोति अजातफलो. पलिमज्जेय्याति सोधेय्य. पंसुं ददेय्याति थद्धफरुसपंसुं हरित्वा मुदुगोमयचुण्णमिस्सं मधुरपंसुं पक्खिपेय्य. वुद्धिन्ति वुद्धिं आपज्जित्वा पुप्फूपगो पुप्फं, फलूपगो फलं गण्हेय्य. इदं पनेत्थ ओपम्मसंसन्दनं – तरुणरुक्खो विय हि तेभूमकवट्टं, रुक्खजग्गको पुरिसो विय वट्टनिस्सितो पुथुज्जनो, मूलफलसन्तानादीनि विय तीहि द्वारेहि कुसलाकुसलकम्मायूहनं, रुक्खस्स वुड्ढिआपज्जनं विय पुथुज्जनस्स तीहि द्वारेहि कम्मं आयूहतो अपरापरं वट्टप्पवत्ति. विवट्टं वुत्तनयेनेव वेदितब्बं. अट्ठमनवमानि उत्तानत्थानेव. सत्तमादीनि.
१०. निदानसुत्तवण्णना
६०. दसमे कुरूसु विहरतीति कुरूति एवं बहुवचनवसेन लद्धवोहारे जनपदे विहरति. कम्मासधम्मं नाम कुरूनं निगमोति एवंनामको कुरूनं निगमो, तं गोचरगामं कत्वाति अत्थो. आयस्माति पियवचनमेतं गरुवचनमेतं. आनन्दोति ¶ तस्स थेरस्स नामं. एकमन्तं निसीदीति छ निसज्जदोसे विवज्जेन्तो दक्खिणजाणुमण्डलस्स अभिमुखट्ठाने छब्बण्णानं बुद्धरस्मीनं अन्तो पविसित्वा पसन्नलाखारसं विगाहन्तो विय सुवण्णपटं पारुपन्तो ¶ विय रत्तकम्बलवितानमज्झं पविसन्तो विय धम्मभण्डागारिको आयस्मा आनन्दो निसीदि. तेन वुत्तं ‘‘एकमन्तं निसीदी’’ति.
काय पन वेलाय केन कारणेन अयमायस्मा भगवन्तं उपसङ्कमन्तोति? सायन्हवेलाय पच्चयाकारपञ्हं पुच्छनकारणेन. तं दिवसं किर अयमायस्मा कुलसङ्गहत्थाय घरद्वारे घरद्वारे सहस्सभण्डिकं निक्खिपन्तो विय कम्मासधम्मं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो सत्थु वत्तं दस्सेत्वा सत्थरि गन्धकुटिं पविट्ठे सत्थारं वन्दित्वा अत्तनो दिवाट्ठानं गन्त्वा अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं पटिसम्मज्जित्वा चम्मक्खण्डं पञ्ञपेत्वा उदकतुम्बतो उदकेन हत्थपादे ¶ सीतलं कत्वा पल्लङ्कं आभुजित्वा निसिन्नो सोतापत्तिफलसमापत्तिं समापज्जित्वा. अथ परिच्छिन्नकालवसेन समापत्तितो वुट्ठाय पच्चयाकारे ञाणं ओतारेसि. सो ‘‘अविज्जापच्चया सङ्खारा’’तिआदितो पट्ठाय अन्तं, अन्ततो पट्ठाय आदिं, उभयन्ततो पट्ठाय मज्झं, मज्झतो पट्ठाय उभो अन्ते पापेन्तो तिक्खत्तुं द्वादसपदं पच्चयाकारं सम्मसि. तस्सेवं सम्मसन्तस्स पच्चयाकारो विभूतो हुत्वा उत्तानकुत्तानको विय उपट्ठासि. ततो चिन्तेसि – ‘‘अयं पच्चयाकारो सब्बबुद्धेहि गम्भीरो चेव गम्भीरावभासो चाति कथितो, मय्हं खो पन पदेसञाणे ठितस्स सावकस्स सतो उत्तानो विय विभूतो पाकटो हुत्वा उपट्ठाति, मय्हंयेव नु खो एस उत्तानको विय उपट्ठाति, उदाहु अञ्ञेसम्पीति अत्तनो उपट्ठानकारणं सत्थु आरोचेस्सामी’’ति निसिन्नट्ठानतो उट्ठाय चम्मक्खण्डं पप्फोटेत्वा आदाय सायन्हसमये भगवन्तं उपसङ्कमि. तेन वुत्तं – ‘‘सायन्हवेलायं पच्चयाकारपञ्हं पुच्छनकारणेन उपसङ्कमन्तो’’ति.
याव गम्भीरोति एत्थ यावसद्दो पमाणातिक्कमे. अतिक्कम्म पमाणं गम्भीरो, अतिगम्भीरोति अत्थो. गम्भीरावभासोति ¶ गम्भीरोव हुत्वा अवभासति, दिस्सतीति अत्थो. एकञ्हि उत्तानमेव गम्भीरावभासं होति पूतिपण्णरसवसेन काळवण्णं पुराणउदकं विय. तञ्हि जाणुप्पमाणम्पि सतपोरिसं विय दिस्सति. एकं गम्भीरं उत्तानावभासं होति मणिभासं विप्पसन्नउदकं विय. तञ्हि सतपोरिसम्पि जाणुप्पमाणं विय खायति. एकं उत्तानं उत्तानावभासं होति पातिआदीसु उदकं विय. एकं गम्भीरं गम्भीरावभासं होति सिनेरुपादकमहासमुद्दे उदकं विय. एवं उदकमेव चत्तारि नामानि लभति. पटिच्चसमुप्पादे पनेतं नत्थि. अयञ्हि गम्भीरो च गम्भीरावभासो चाति एकमेव नामं लभति ¶ . एवरूपो समानोपि अथ च पन मे उत्तानकुत्तानको विय खायति, तदिदं अच्छरियं, भन्ते, अब्भुतं, भन्तेति एवं अत्तनो विम्हयं पकासेन्तो पञ्हं पुच्छित्वा तुण्हीभूतो निसीदि.
भगवा ¶ तस्स वचनं सुत्वा ‘‘आनन्दो भवग्गगहणाय हत्थं पसारेन्तो विय सिनेरुं भिन्दित्वा मिञ्जं नीहरितुं वायममानो विय विना नावाय महासमुद्दं तरितुकामो विय पथविं परिवत्तेत्वा पथवोजं गहेतुं वायममानो विय बुद्धविसयं पञ्हं अत्तनो उत्तानुत्तानन्ति वदति, हन्दस्स गम्भीरभावं आचिक्खामी’’ति चिन्तेत्वा मा हेवन्तिआदिमाह.
तत्थ मा हेवन्ति ह-कारो निपातमत्तं, एवं मा भणीति अत्थो. ‘‘मा हेव’’न्ति च इदं वचनं भगवा आयस्मन्तं आनन्दं उस्सादेन्तोपि भणति अपसादेन्तोपि. तत्थ उस्सादेन्तोपीति, आनन्द, त्वं महापञ्ञो विसदञाणो, तेन ते गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय खायति, अञ्ञेसं पनेस उत्तानकोति न सल्लक्खेतब्बो, गम्भीरोयेव च सो गम्भीरावभासो च.
तत्थ चतस्सो उपमा वदन्ति – छ मासे सुभोजनरसपुट्ठस्स किर कतयोगस्स महामल्लस्स समज्जसमये कतमल्लपासाणपरिचयस्स युद्धभूमिं गच्छन्तस्स अन्तरा मल्लपासाणं दस्सेसुं. सो ‘‘किं एत’’न्ति आह. मल्लपासाणोति. आहरथ नन्ति. ‘‘उक्खिपितुं न ¶ सक्कोमा’’ति वुत्ते सयं गन्त्वा ‘‘कुहिं इमस्स भारियट्ठान’’न्ति वत्वा द्वीहि हत्थेहि द्वे पासाणे उक्खिपित्वा कीळागुळे विय खिपित्वा अगमासि. तत्थ मल्लस्स मल्लपासाणो लहुकोति न अञ्ञेसम्पि लहुकोति वत्तब्बो. छ मासे सुभोजनरसपुट्ठो मल्लो विय हि कप्पसतसहस्सं अभिनीहारसम्पन्नो आयस्मा आनन्दो. यथा मल्लस्स महाबलताय मल्लपासाणो लहुको, एवं थेरस्स महापञ्ञताय पटिच्चसमुप्पादो उत्तानोति वत्तब्बो, सो अञ्ञेसं उत्तानोति न वत्तब्बो.
महासमुद्दे च तिमि नाम महामच्छो द्वियोजनसतिको, तिमिङ्गलो तियोजनसतिको, तिमिरपिङ्गलो पञ्चयोजनसतिको, आनन्दो तिमिनन्दो अज्झारोहो महातिमीति इमे चत्तारो योजनसहस्सिका. तत्थ तिमिरपिङ्गलेनेव दीपेन्ति. तस्स किर दक्खिणकण्णं चालेन्तस्स पञ्चयोजनसते ¶ पदेसे उदकं चलति, तथा वामकण्णं, तथा नङ्गुट्ठं, तथा सीसं. द्वे पन कण्णे चालेत्वा नङ्गुट्ठेन ¶ पहरित्वा सीसं अपरापरं कत्वा कीळितुं आरद्धस्स सत्तट्ठयोजनसते ठाने भाजने पक्खिपित्वा उद्धने आरोपितं विय उदकं पक्कुथति. योजनसतमत्ते पदेसे उदकं पिट्ठिं छादेतुं न सक्कोति. सो एवं वदेय्य – ‘‘अयं महासमुद्दो गम्भीरोति वदन्ति, कुतस्स गम्भीरता, मयं पिट्ठिमत्तच्छादनम्पि उदकं न लभामा’’ति. तत्थ कायूपपन्नस्स तिमिरपिङ्गलस्स महासमुद्दो उत्तानोति अञ्ञेसञ्च खुद्दकमच्छानं उत्तानोति न वत्तब्बो, एवमेव ञाणूपपन्नस्स थेरस्स पटिच्चसमुप्पादो उत्तानोति अञ्ञेसम्पि उत्तानोति न वत्तब्बो. सुपण्णराजा च दियड्ढयोजनसतिको होति. तस्स दक्खिणपक्खो पञ्ञासयोजनिको होति, तथा वामपक्खो, पिञ्छवट्टि च सट्ठियोजनिका, गीवा तिंसयोजनिका, मुखं नवयोजनं, पादा द्वादसयोजनिका, तस्मिं सुपण्णवातं ¶ दस्सेतुं आरद्धे सत्तट्ठयोजनसतं ठानं नप्पहोति. सो एवं वदेय्य – ‘‘अयं आकासो अनन्तोति वदन्ति, कुतस्स अनन्तता, मयं पक्खवातप्पत्थरणोकासम्पि न लभामा’’ति. तत्थ कायूपपन्नस्स सुपण्णरञ्ञो आकासो परित्तोति अञ्ञेसञ्च खुद्दकपक्खीनं परित्तोति न वत्तब्बो, एवमेव ञाणूपपन्नस्स थेरस्स पटिच्चसमुप्पादो उत्तानोति अञ्ञेसम्पि उत्तानोति न वत्तब्बो.
राहु असुरिन्दो पन पादन्ततो याव केसन्ता योजनानं चत्तारि सहस्सानि अट्ठ च सतानि होन्ति. तस्स द्विन्नं बाहानं अन्तरे द्वादसयोजनसतिकं, बहलत्तेन छयोजनसतिकं, हत्थपादतलानि तियोजनसतिकानि, तथा मुखं, एकङ्गुलिपब्बं पञ्ञासयोजनं, तथा भमुकन्तरं, नलाटं तियोजनसतिकं, सीसं नवयोजनसतिकं. तस्स महासमुद्दं ओतिण्णस्स गम्भीरं उदकं जाणुप्पमाणं होति. सो एवं वदेय्य – ‘‘अयं महासमुद्दो गम्भीरोति वदन्ति. कुतस्स गम्भीरता? मयं जाणुप्पटिच्छादनमत्तम्पि उदकं न लभामा’’ति. तत्थ कायूपपन्नस्स राहुनो महासमुद्दो उत्तानोति अञ्ञेसञ्च उत्तानोति न वत्तब्बो. एवमेव ञाणूपपन्नस्स थेरस्स पटिच्चसमुप्पादो उत्तानोति ¶ अञ्ञेसम्पि उत्तानोति न वत्तब्बो. एतमत्थं सन्धाय भगवा मा हेवं, आनन्द, मा हेवं, आनन्दाति आह.
थेरस्स हि चतूहि कारणेहि गम्भीरो पटिच्चसमुप्पादो उत्तानोति उपट्ठासि. कतमेहि चतूहि? पुब्बूपनिस्सयसम्पत्तिया तित्थवासेन सोतापन्नताय बहुस्सुतभावेनाति.
इतो ¶ किर सतसहस्सिमे कप्पे पदुमुत्तरो नाम सत्था लोके उप्पज्जि. तस्स हंसवती नाम नगरं अहोसि, आनन्दो नाम राजा पिता, सुमेधा नाम देवी माता, बोधिसत्तो उत्तरकुमारो नाम अहोसि. सो पुत्तस्स जातदिवसे महाभिनिक्खमनं निक्खम्म पब्बजित्वा पधानमनुयुत्तो अनुक्कमेन सब्बञ्ञुतं पत्वा, ‘‘अनेकजातिसंसार’’न्ति उदानं उदानेत्वा सत्ताहं बोधिपल्लङ्के वीतिनामेत्वा ‘‘पथवियं पादं ठपेस्सामी’’ति पादं अभिनीहरि. अथ पथविं भिन्दित्वा ¶ महन्तं पदुमं उट्ठासि. तस्स धुरपत्तानि नवुतिहत्थानि, केसरं तिंसहत्थं, कण्णिका द्वादसहत्था, नवघटप्पमाणा रेणु अहोसि.
सत्था पन उब्बेधतो अट्ठपञ्ञासहत्थो अहोसि, तस्स उभिन्नं बाहानमन्तरं अट्ठारसहत्थं, नलाटं पञ्चहत्थं, हत्थपादा एकादसहत्था. तस्स एकादसहत्थेन पादेन द्वादसहत्थाय कण्णिकाय अक्कन्तमत्ताय नवघटप्पमाणा रेणु उट्ठाय अट्ठपञ्ञासहत्थं पदेसं उग्गन्त्वा ओकिण्णमनोसिलाचुण्णं विय पच्चोकिण्णं. तदुपादाय भगवा ‘‘पदुमुत्तरो’’त्वेव पञ्ञायित्थ. तस्स देविलो च सुजातो च द्वे अग्गसावका अहेसुं, अमिता च असमा च द्वे अग्गसाविका, सुमनो नाम उपट्ठाको. पदुमुत्तरो भगवा पितुसङ्गहं कुरुमानो भिक्खुसतसहस्सपरिवारो हंसवतिया राजधानिया वसति.
कनिट्ठभाता पनस्स सुमनकुमारो नाम. तस्स राजा हंसवतितो वीसयोजनसते भोगं अदासि. सो कदाचि आगन्त्वा पितरञ्च सत्थारञ्च पस्सति. अथेकदिवसं पच्चन्तो कुपितो. सुमनो रञ्ञो सासनं पेसेसि. राजा ‘‘त्वं मया, तात, कस्मा ठपितो’’ति पटिपेसेसि. सो चोरे वूपसमेत्वा ‘‘उपसन्तो, देव, जनपदो’’ति रञ्ञो पेसेसि. राजा तुट्ठो ‘‘सीघं मम पुत्तो आगच्छतू’’ति आह. तस्स ¶ सहस्समत्ता अमच्चा होन्ति. सो तेहि सद्धिं अन्तरामग्गे मन्तेसि – ‘‘मय्हं पिता तुट्ठो सचे मे वरं देति, किं गण्हामी’’ति? अथ नं एकच्चे ‘‘हत्थिं गण्हथ, अस्सं गण्हथ, जनपदं गण्हथ, सत्तरतनानि गण्हथा’’ति आहंसु. अपरे ‘‘तुम्हे पथविस्सरस्स पुत्ता, न तुम्हाकं धनं दुल्लभं, लद्धम्पि चेतं सब्बं पहाय गमनीयं, पुञ्ञमेव एकं आदाय गमनीयं, तस्मा देवे वरं ददमाने तेमासं पदुमुत्तरं भगवन्तं उपट्ठातुं वरं गण्हथा’’ति. सो ‘‘तुम्हे मय्हं कल्याणमित्ता नाम, ममेतं चित्तं ¶ नत्थि, तुम्हेहि पन उप्पादितं, एवं करिस्सामी’’ति, गन्त्वा पितरं वन्दित्वा पितरा आलिङ्गेत्वा, मत्थके चुम्बित्वा ‘‘वरं ते, पुत्त, देमी’’ति वुत्ते ‘‘इच्छामहं, महाराज, भगवन्तं तेमासं ¶ चतूहि पच्चयेहि उपट्ठहन्तो जीवितं अवञ्झं कातुं, इदं मे वरं देही’’ति आह. न सक्का, तात, अञ्ञं वरेहीति. देव, खत्तियानं नाम द्वेकथा नत्थि, एतमेव मे देहि, न ममञ्ञेन अत्थोति. तात, बुद्धानं नाम चित्तं दुज्जानं, सचे भगवा न इच्छिस्सति, मया दिन्नम्पि किं भविस्सतीति? ‘‘साधु, देव, अहं भगवतो चित्तं जानिस्सामी’’ति विहारं गतो.
तेन च समयेन भत्तकिच्चं निट्ठापेत्वा भगवा गन्धकुटिं पविट्ठो होति. सो मण्डलमाळे सन्निसिन्नानं भिक्खूनं सन्तिकं अगमासि. ते नं आहंसु – ‘‘राजपुत्त कस्मा आगतोसी’’ति? भगवन्तं दस्सनाय, दस्सेथ मे भगवन्तन्ति. ‘‘न मयं, राजपुत्त, इच्छितिच्छितक्खणे सत्थारं दट्ठुं लभामा’’ति. को पन, भन्ते, लभतीति? सुमनत्थेरो नाम राजपुत्ताति. सो ‘‘कुहिं भन्ते थेरो’’ति? थेरस्स निसिन्नट्ठानं पुच्छित्वा गन्त्वा वन्दित्वा – ‘‘इच्छामहं, भन्ते, भगवन्तं पस्सितुं, दस्सेथ मे भगवन्त’’न्ति आह. थेरो ‘‘एहि, राजपुत्ता’’ति तं गहेत्वा गन्धकुटिपरिवेणे ठपेत्वा गन्धकुटिं आरुहि. अथ नं भगवा ‘‘सुमन, कस्मा आगतोसी’’ति आह. राजपुत्तो, भन्ते, भगवन्तं दस्सनाय आगतोति. तेन हि भिक्खु आसनं पञ्ञपेहीति. थेरो आसनं पञ्ञपेसि. निसीदि भगवा पञ्ञत्ते आसने. राजपुत्तो भगवन्तं वन्दित्वा पटिसन्थारं अकासि, ‘‘कदा आगतोसि राजपुत्ता’’ति? भन्ते, तुम्हेसु गन्धकुटिं पविट्ठेसु, भिक्खू पन ‘‘न मयं इच्छितिच्छितक्खणे भगवन्तं दट्ठुं लभामा’’ति मं थेरस्स सन्तिकं पाहेसुं, थेरो पन एकवचनेनेव दस्सेसि, थेरो, भन्ते, तुम्हाकं ¶ सासने ¶ वल्लभो मञ्ञेति. आम, राजकुमार, वल्लभो एस भिक्खु मय्हं सासनेति. भन्ते, बुद्धानं सासने किं कत्वा वल्लभो होतीति? दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा, कुमाराति. भगवा अहम्पि थेरो विय बुद्धसासने वल्लभो होतुकामो, तेमासं मे वस्सावासं अधिवासेथाति. भगवा, ‘‘अत्थि नु खो गतेन अत्थो’’ति ओलोकेत्वा ‘‘अत्थी’’ति दिस्वा ‘‘सुञ्ञागारे खो, राजकुमार, तथागता अभिरमन्ती’’ति आह. कुमारो ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति वत्वा – ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति पटिञ्ञं गहेत्वा पितु सन्तिकं गन्त्वा, ‘‘दिन्ना मे, देव, भगवता पटिञ्ञा, मया पहिते तुम्हे भगवन्तं पेसेय्याथा’’ति पितरं वन्दित्वा निक्खमित्वा योजने योजने विहारं कारेत्वा वीसयोजनसतं अद्धानं गतो. गन्त्वा अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनस्स नाम कुटुम्बिकस्स ¶ उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्जेत्वा विहारं कारेसि. तत्थ भगवतो गन्धकुटिं, सेसभिक्खूनञ्च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारापेत्वा पाकारपरिक्खेपं द्वारकोट्ठकञ्च निट्ठापेत्वा पितु सन्तिकं पेसेसि ‘‘निट्ठितं मय्हं किच्चं, सत्थारं पहिणथा’’ति.
राजा भगवन्तं भोजेत्वा ‘‘भगवा सुमनस्स किच्चं निट्ठितं, तुम्हाकं आगमनं पच्चासीसती’’ति. भगवा सतसहस्सभिक्खुपरिवारो योजने योजने विहारेसु वसमानो अगमासि. कुमारो ‘‘सत्था आगच्छती’’ति सुत्वा योजनं पच्चुग्गन्त्वा गन्धमालादीहि पूजयमानो विहारं पवेसेत्वा –
‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितं;
सोभनं नाम उय्यानं पटिग्गण्ह, महामुनी’’ति. –
विहारं निय्यातेसि. सो वस्सूपनायिकदिवसे दानं दत्वा अत्तनो पुत्तदारे च अमच्चे च पक्कोसापेत्वा आह –‘‘सत्था अम्हाकं सन्तिकं दूरतो आगतो, बुद्धा च नाम धम्मगरुनोव, नामिसगरुका. तस्मा अहं इमं तेमासं द्वे साटके ¶ निवासेत्वा दस सीलानि समादियित्वा इधेव ¶ वसिस्सामि, तुम्हे खीणासवसतसहस्सस्स इमिनाव नीहारेन तेमासं दानं ददेय्याथा’’ति.
सो सुमनत्थेरस्स वसनट्ठानसभागेयेव ठाने वसन्तो यं थेरो भगवतो वत्तं करोति, तं सब्बं दिस्वा, ‘‘इमस्मिं ठाने एकन्तवल्लभो एस थेरो, एतस्सेव ठानन्तरं पत्थेतुं वट्टती’’ति चिन्तेत्वा, उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं दत्वा सत्तमे दिवसे भिक्खूसतसहस्सस्स पादमूले तिचीवरं ठपेत्वा भगवन्तं वन्दित्वा, ‘‘भन्ते, यदेतं मया मग्गे योजनन्तरिकविहारकारापनतो पट्ठाय पुञ्ञं कतं, तं नेव सक्कसम्पत्तिं, न मारब्रह्मसम्पत्तिं पत्थयन्तेन, बुद्धस्स पन उपट्ठाकभावं पत्थेन्तेन कतं. तस्मा अहम्पि भगवा अनागते सुमनत्थेरो विय एकस्स बुद्धस्स उपट्ठाको होमी’’ति पञ्चपतिट्ठितेन पतित्वा वन्दित्वा निपन्नो. भगवा ‘‘महन्तं कुलपुत्तस्स चित्तं, इज्झिस्सति नु खो, नो’’ति ओलोकेन्तो ¶ , ‘‘अनागते इतो सतसहस्सिमे कप्पे गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्सेव उपट्ठाको भविस्सती’’ति ञत्वा –
‘‘इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा’’ति. –
आह. कुमारो सुत्वा ‘‘बुद्धा नाम अद्वेज्झकथा होन्ती’’ति दुतियदिवसेयेव तस्स भगवतो पत्तचीवरं गहेत्वा पिट्ठितो पिट्ठितो गच्छन्तो विय अहोसि. सो तस्मिं बुद्धुप्पादे वस्ससतसहस्सं दानं दत्वा सग्गे निब्बत्तित्वा कस्सपबुद्धकालेपि पिण्डाय चरतो थेरस्स पत्तग्गहणत्थं उत्तरिसाटकं दत्वा पूजं अकासि. पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठन्नं पच्चेकबुद्धानं पण्णसालायो कारेत्वा मणिआधारके उपट्ठपेत्वा चतूहि पच्चयेहि दसवस्ससहस्सानि उपट्ठानं अकासि. एतानि पाकटट्ठानानि.
कप्पसतसहस्सं पन दानं ददमानोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ¶ ततो चुतो अमितोदनसक्कस्स गेहे पटिसन्धिं गहेत्वा अनुपुब्बेन कताभिनिक्खमनो सम्मासम्बोधिं पत्वा पठमगमनेन कपिलवत्थुं आगन्त्वा ततो निक्खमन्ते भगवति भगवतो परिवारत्थं ¶ राजकुमारेसु पब्बजन्तेसु भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि. एवमेस आयस्मा पुब्बूपनिस्सयसम्पन्नो, तस्सिमाय पुब्बूपनिस्सयसम्पत्तिया गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय उपट्ठासि.
तित्थवासोति पन गरूनं सन्तिके उग्गहणसवनपरिपुच्छनधारणानि वुच्चन्ति. सो थेरस्स अतिविय परिसुद्धो. तेनापिस्सायं गम्भीरोपि उत्तानको विय उपट्ठासि. सोतापन्नानञ्च नाम पच्चयाकारो उत्तानको हुत्वा उपट्ठाति, अयञ्च आयस्मा सोतापन्नो. बहुस्सुतानं चतुहत्थे ओवरके पदीपे जलमाने मञ्चपीठं विय नामरूपपरिच्छेदो पाकटो होति, अयञ्च आयस्मा बहुस्सुतानं अग्गो. इति बाहुसच्चभावेनपिस्स गम्भीरोपि पच्चयाकारो उत्तानको विय उपट्ठासि. पटिच्चसमुप्पादो चतूहि गम्भीरताहि गम्भीरो. सा पनस्स गम्भीरता विसुद्धिमग्गे वित्थारिताव. सा सब्बापि थेरस्स उत्तानका विय उपट्ठासि. तेन ¶ भगवा आयस्मन्तं आनन्दं उस्सादेन्तो मा हेवन्तिआदिमाह. अयञ्हेत्थ अधिप्पायो – आनन्द, त्वं महापञ्ञो विसदञाणो, तेन ते गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय खायति. तस्मा ‘‘मय्हमेव नु खो एस उत्तानको विय हुत्वा उपट्ठाति, उदाहु अञ्ञेसम्पी’’ति मा एवं अवच.
यं पन वुत्तं ‘‘अपसादेन्तो’’ति, तत्थायमधिप्पायो – आनन्द, ‘‘अथ च पन मे उत्तानकुत्तानको विय खायती’’ति मा हेवं अवच. यदि हि ते एस उत्तानकुत्तानको विय खायति, कस्मा त्वं अत्तनो धम्मताय सोतापन्नो नाहोसि, मया दिन्ननये ठत्वा सोतापत्तिमग्गं पटिविज्झि? आनन्द ¶ , इदं निब्बानमेव गम्भीरं, पच्चयाकारो पन उत्तानको जातो, अथ कस्मा ओळारिकं कामरागसंयोजनं पटिघसंयोजनं ओळारिकं कामरागानुसयं पटिघानुसयन्ति इमे चत्तारो किलेसे समुग्घातेत्वा सकदागामिफलं न सच्छिकरोसि, तेयेव अणुसहगते चत्तारो किलेसे समुग्घातेत्वा अनागामिफलं न सच्छिकरोसि, रूपरागादीनि ¶ पञ्च संयोजनानि, मानानुसयं भवरागानुसयं अविज्जानुसयन्ति इमे अट्ठ किलेसे समुग्घातेत्वा अरहत्तं न सच्छिकरोसि? कस्मा वा सतसहस्सकप्पाधिकं एकं असङ्ख्येय्यं पूरितपारमिनो सारिपुत्तमोग्गल्लाना विय सावकपारमीञाणं न पटिविज्झसि, सतसहस्सकप्पाधिकानि द्वे असङ्ख्येय्यानि पूरितपारमिनो पच्चेकबुद्धा विय च पच्चेकबोधिञाणं न पटिविज्झसि? यदि वा ते सब्बथाव एस उत्तानको हुत्वा उपट्ठासि. अथ कस्मा सतसहस्सकप्पाधिकानि चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि पूरितपारमिनो बुद्धा विय सब्बञ्ञुतञ्ञाणं न सच्छिकरोसि? किं अनत्थिकोसि एतेहि विसेसाधिगमेहि? पस्स याव च ते अपरद्धं, त्वं नाम सावकपदेसञाणे ठितो अतिगम्भीरं पच्चयाकारं ‘‘उत्तानको विय मे उपट्ठाती’’ति वदसि. तस्स ते इदं वचनं बुद्धानं कथाय पच्चनीकं होति. तादिसेन नाम भिक्खुना बुद्धानं कथाय पच्चनीकं कथेतब्बन्ति न युत्तमेतं. ननु मय्हं, आनन्द, इमं पच्चयाकारं पटिविज्झितुं वायमन्तस्सेव कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कन्तानि. पच्चयाकारपटिविज्झनत्थाय च पन मे अदिन्नदानं नाम नत्थि, अपूरितपारमी नाम नत्थि. ‘‘अज्ज पच्चयाकारं पटिविज्झिस्सामी’’ति पन मे निरुस्साहं विय मारबलं विधमन्तस्स अयं महापथवी द्वङ्गुलमत्तम्पि नाकम्पि, तथा पठमयामे पुब्बेनिवासं, मज्झिमयामे दिब्बचक्खुं सम्पादेन्तस्स. पच्छिमयामे पन मे बलवपच्चूससमये, ‘‘अविज्जा सङ्खारानं नवहि आकारेहि पच्चयो होती’’ति दिट्ठमत्तेयेव दससहस्सिलोकधातु अयदण्डेन ¶ आकोटितकंसथालो विय विरवसतं विरवसहस्सं मुञ्चमाना वाताहते पदुमिनिपण्णे उदकबिन्दु विय पकम्पित्थ. एवं ¶ गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च, एतस्स, आनन्द, धम्मस्स अननुबोधा…पे… नातिवत्ततीति.
एतस्स धम्मस्साति एतस्स पच्चयधम्मस्स. अननुबोधाति ञातपरिञ्ञावसेन अननुबुज्झना. अप्पटिवेधाति तीरणप्पहानपरिञ्ञावसेन अप्पटिविज्झना. तन्ताकुलकजाताति तन्तं विय आकुलजाता. यथा नाम दुन्निक्खित्तं मूसिकच्छिन्नं पेसकारानं तन्तं तहिं तहिं आकुलं होति, ‘‘इदं अग्गं, इदं मूल’’न्ति अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करं होति. एवमेव सत्ता इमस्मिं पच्चयाकारे खलिता आकुला ब्याकुला होन्ति ¶ , न सक्कोन्ति पच्चयाकारं उजुं कातुं. तत्थ तन्तं पच्चत्तपुरिसकारे ठत्वा सक्कापि भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते अञ्ञो सत्तो अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्थो नाम नत्थि. यथा पन आकुलं तन्तं कञ्जियं दत्वा कोच्छेन पहटं तत्थ तत्थ गुळकजातं होति गण्ठिबद्धं, एवमिमे सत्ता पच्चयेसु पक्खलित्वा पच्चये उजुं कातुं असक्कोन्ता द्वासट्ठिदिट्ठिगतवसेन गुळकजाता होन्ति गण्ठिबद्धा. ये हि केचि दिट्ठियो सन्निस्सिता, सब्बे ते पच्चयं उजुं कातुं असक्कोन्तायेव.
कुलागण्ठिकजाताति कुलागण्ठिकं वुच्चति पेसकारकञ्जियसुत्तं. कुला नाम सकुणिका, तस्सा कुलावकोतिपि एके. यथा हि तदुभयम्पि आकुलं अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करन्ति पुरिमनयेनेव योजेतब्बं.
मुञ्जपब्बजभूताति मुञ्जतिणं विय पब्बजतिणं विय च भूता तादिसा जाता. यथा हि तानि तिणानि कोट्टेत्वा कतरज्जु जिण्णकाले कत्थचि पतितं गहेत्वा तेसं तिणानं ‘‘इदं अग्गं, इदं मूल’’न्ति अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करं, तम्पि पच्चत्तपुरिसकारे ठत्वा सक्का भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते ¶ अञ्ञो सत्तो अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्थो नाम नत्थि, एवमयं पजा पच्चयं उजुं कातुं असक्कोन्ती दिट्ठिगतवसेन गण्ठिकजाता हुत्वा अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति.
तत्थ ¶ अपायोति निरयतिरच्छानयोनिपेत्तिविसयअसुरकाया. सब्बेपि हि ते वड्ढिसङ्खातस्स अयस्स अभावतो ‘‘अपायो’’ति वुच्चति, तथा दुक्खस्स गतिभावतो दुग्गति, सुखसमुस्सयतो विनिपतितत्ता विनिपातो. इतरो पन –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्भोच्छिन्नं वत्तमाना, संसारोति पवुच्चति’’.
तं सब्बम्पि नातिवत्तति नातिक्कमति, अथ खो चुतितो पटिसन्धिं, पटिसन्धितो चुतिन्ति एवं पुनप्पुनं चुतिपटिसन्धियो गण्हमाना तीसु भवेसु चतूसु ¶ योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु महासमुद्दे वातक्खित्ता नावा विय यन्ते युत्तगोणो विय च परिब्भमतियेव. इति सब्बमेतं भगवा आयस्मन्तं आनन्दं अपसादेन्तो आह. सेसमेत्थ वुत्तनयमेवाति. दसमं.
दुक्खवग्गो छट्ठो.
७. महावग्गो
१. अस्सुतवासुत्तवण्णना
६१. महावग्गस्स पठमे अस्सुतवाति खन्धधातुआयतनपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयरहितो. पुथुज्जनोति पुथूनं नानप्पकारानं किलेसादीनं जननादिकारणेहि पुथुज्जनो. वुत्तञ्हेतं – ‘‘पुथु किलेसे जनेन्तीति पुथुज्जना’’ति सब्बं वित्थारेतब्बं. अपिच पुथूनं गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जनो, पुथु वा अयं विसुंयेव सङ्खं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोति पुथुज्जनो. एवमेतेहि ¶ ‘‘अस्सुतवा पुथुज्जनो’’ति द्वीहिपि पदेहि ये ते –
‘‘दुवे ¶ पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;
अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. (महानि. ९४); –
द्वे पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो गहितो. इमस्मिन्ति पच्चुप्पन्नपच्चक्खकायं दस्सेति. चातुमहाभूतिकस्मिन्ति चतुमहाभूतकाये चतुमहाभूतेहि निब्बत्ते चतुमहाभूतमयेति अत्थो. निब्बिन्देय्याति उक्कण्ठेय्य. विरज्जेय्याति न रज्जेय्य. विमुच्चेय्याति मुच्चितुकामो भवेय्य. आचयोति वुड्ढि. अपचयोति परिहानि. आदानन्ति निब्बत्ति. निक्खेपनन्ति भेदो.
तस्माति यस्मा इमे चत्तारो वुड्ढिहानिनिब्बत्तिभेदा पञ्ञायन्ति, तस्मा तंकारणाति अत्थो. इति भगवा चातुमहाभूतिके काये रूपं ¶ परिग्गहेतुं अयुत्तरूपं कत्वा अरूपं परिग्गहेतुं युत्तरूपं करोति. कस्मा? तेसञ्हि भिक्खूनं रूपस्मिं गाहो बलवा अधिमत्तो, तेन तेसं रूपे गाहस्स परिग्गहेतब्बरूपतं दस्सेत्वा निक्कड्ढन्तो अरूपे पतिट्ठापनत्थं एवमाह.
चित्तन्तिआदि सब्बं मनायतनस्सेव नामं. तञ्हि चित्तवत्थुताय चित्तगोचरताय सम्पयुत्तधम्मचित्तताय च चित्तं, मननट्ठेन मनो, विजाननट्ठेन विञ्ञाणन्ति वुच्चति. नालन्ति न समत्थो. अज्झोसितन्ति तण्हाय गिलित्वा परिनिट्ठपेत्वा गहितं. ममायितन्ति तण्हाममत्तेन मम इदन्ति गहितं. परामट्ठन्ति दिट्ठिया परामसित्वा गहितं. एतं ममाति तण्हागाहो, तेन अट्ठसततण्हाविचरितं गहितं होति. एसोहमस्मीति मानगाहो, तेन नव माना गहिता होन्ति. एसो मे अत्ताति दिट्ठिगाहो, तेन द्वासट्ठि दिट्ठियो गहिता होन्ति. तस्माति यस्मा एवं दीघरत्तं गहितं, तस्मा निब्बिन्दितुं न समत्थो.
वरं, भिक्खवेति इदं कस्मा आह? पठमञ्हि तेन रूपं परिग्गहेतुं अयुत्तरूपं कतं, अरूपं युत्तरूपं, अथ ‘‘तेसं भिक्खूनं रूपतो गाहो निक्खमित्वा अरूपं गतो’’ति ञत्वा तं निक्कड्ढितुं इमं देसनं आरभि. तत्थ ¶ अत्ततो उपगच्छेय्याति अत्ताति गण्हेय्य. भिय्योपीति वस्ससततो उद्धम्पि. कस्मा पन भगवा एवमाह? किं अतिरेकवस्ससतं तिट्ठमानं रूपं नाम अत्थि? ननु पठमवये पवत्तं रूपं मज्झिमवयं न पापुणाति, मज्झिमवये पवत्तं पच्छिमवयं, पुरेभत्ते पवत्तं पच्छाभत्तं, पच्छाभत्ते पवत्तं पठमयामं, पठमयामे ¶ पवत्तं मज्झिमयामं, मज्झिमयामे पवत्तं पच्छिमयामं न पापुणाति? तथा गमने पवत्तं ठानं, ठाने पवत्तं निसज्जं, निसज्जाय पवत्तं सयनं न पापुणाति. एकइरियापथेपि पादस्स उद्धरणे पवत्तं अतिहरणं, अतिहरणे पवत्तं वीतिहरणं, वीतिहरणे पवत्तं वोस्सज्जनं, वोस्सज्जने पवत्तं सन्निक्खेपनं, सन्निक्खेपने पवत्तं सन्निरुज्झनं न पापुणाति, तत्थ तत्थेव ओधि ओधि पब्बं पब्बं हुत्वा तत्तकपाले पक्खित्ततिला विय पटपटायन्ता सङ्खारा भिज्जन्तीति? सच्चमेतं. यथा पन पदीपस्स जलतो जाता तं तं वट्टिप्पदेसं अनतिक्कमित्वा तत्थ तत्थेव भिज्जति, अथ च पन पवेणिसम्बन्धवसेन सब्बरत्तिं जलितो पदीपोति ¶ वुच्चति, एवमिधापि पवेणिवसेन अयम्पि कायो एवं चिरट्ठितिको विय कत्वा दस्सितो.
रत्तिया च दिवसस्स चाति रत्तिम्हि च दिवसे च. भुम्मत्थे हेतं सामिवचनं. अञ्ञदेव उप्पज्जति, अञ्ञं निरुज्झतीति यं रत्तिं उप्पज्जति च निरुज्झति च, ततो अञ्ञदेव दिवा उप्पज्जति च निरुज्झति चाति अत्थो. अञ्ञं उप्पज्जति, अनुप्पन्नमेव अञ्ञं निरुज्झतीति एवं पन अत्थो न गहेतब्बो. ‘‘रत्तिया च दिवसस्स चा’’ति इदं पुरिमपवेणितो परित्तकं पवेणिं गहेत्वा पवेणिवसेनेव वुत्तं, एकरत्तिं पन एकदिवसं वा एकमेव चित्तं ठातुं समत्थं नाम नत्थि. एकस्मिञ्हि अच्छराक्खणे अनेकानि चित्तकोटिसतसहस्सानि उप्पज्जन्ति. वुत्तम्पि चेतं मिलिन्दपञ्हे –
‘‘वाहसतं खो, महाराज ¶ , वीहीनं, अड्ढचूळञ्च वाहा, वीहिसत्तम्बणानि, द्वे च तुम्बा, एकच्छराक्खणे पवत्तस्स चित्तस्स एत्तका वीही लक्खं ठपीयमाना परिक्खयं परियादानं गच्छेय्यु’’न्ति.
पवनेति महावने. तं मुञ्चित्वा अञ्ञं गण्हाति, तं मुञ्चित्वा अञ्ञं गण्हातीति इमिना न सो गण्हितब्बसाखं अलभित्वा भूमिं ओतरति. अथ खो तस्मिं महावने विचरन्तो तं तं साखं गण्हन्तोयेव चरतीति अयमत्थो दस्सितो.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – अरञ्ञमहावनं विय हि आरम्मणवनं वेदितब्बं. तस्मिं वने विचरणमक्कटो विय आरम्मणवने उप्पज्जनकचित्तं. साखागहणं विय ¶ आरम्मणे लुब्भनं. यथा सो अरञ्ञे विचरन्तो मक्कटो तं तं साखं पहाय तं तं साखं गण्हाति, एवमिदं आरम्मणवने विचरन्तं चित्तम्पि कदाचि रूपारम्मणं गहेत्वा उप्पज्जति, कदाचि सद्दादीसु अञ्ञतरं, कदाचि अतीतं, कदाचि अनागतं वा पच्चुप्पन्नं वा, तथा कदाचि अज्झत्तं, कदाचि बाहिरं. यथा च सो अरञ्ञे विचरन्तो मक्कटो साखं अलभित्वा ओरुय्ह भूमियं निसिन्नोति न वत्तब्बो, एकं पन पण्णसाखं ¶ गहेत्वाव निसीदति, एवमेव आरम्मणवने विचरन्तं चित्तम्पि एकं ओलुब्भारम्मणं अलभित्वा उप्पन्नन्ति न वत्तब्बं, एकजातियं पन आरम्मणं गहेत्वाव उप्पज्जतीति वेदितब्बं. एत्तावता च पन भगवता रूपतो नीहरित्वा अरूपे गाहो पतिट्ठापितो, अरूपतो नीहरित्वा रूपे.
इदानि तं उभयतो निक्कड्ढितुकामो तत्र, भिक्खवे, सुतवा अरियसावकोति देसनं आरभि. अयं पनत्थो आसीविसदट्ठूपमाय दीपेतब्बो – एको किर पुरिसो आसीविसेन दट्ठो, अथस्स विसं हरिस्सामीति छेको भिसक्को आगन्त्वा वमनं कारेत्वा हेट्ठा गरुळो, उपरि नागोति मन्तं परिवत्तेत्वा विसं उपरि आरोपेसि. सो याव अक्खिप्पदेसा आरुळ्हभावं ञत्वा ‘‘इतो परं अभिरुहितुं न दस्सामि, दट्ठट्ठानेयेव ठपेस्सामी’’ति ¶ उपरि गरुळो, हेट्ठा नागोति मन्तं परिवत्तेत्वा कण्णे धुमेत्वा दण्डकेन पहरित्वा विसं ओतारेत्वा दट्ठट्ठानेयेव ठपेसि. तत्रस्स ठितभावं ञत्वा अगदलेपेन विसं निम्मथेत्वा न्हापेत्वा ‘‘सुखी होही’’ति वत्वा येनकामं पक्कामि.
तत्थ आसीविसेन दट्ठस्स काये विसपतिट्ठानं विय इमेसं भिक्खूनं रूपे अधिमत्तगाहकालो, छेको भिसक्को विय तथागतो, मन्तं परिवत्तेत्वा उपरि विसस्स आरोपितकालो विय तथागतेन तेसं भिक्खूनं रूपतो गाहं नीहरित्वा अरूपे पतिट्ठापितकालो, याव अक्खिप्पदेसा आरुळ्हविसस्स उपरि अभिरुहितुं अदत्वा पुन मन्तबलेन ओतारेत्वा दट्ठट्ठानेयेव ठपनं विय सत्थारा तेसं भिक्खूनं अरूपतो गाहं नीहरित्वा रूपे पतिट्ठापितकालो. दट्ठट्ठाने ठितस्स विसस्स अगदलेपेन निम्मथनं विय उभयतो गाहं नीहरणत्थाय इमिस्सा देसनाय आरद्धकालो वेदितब्बो. तत्थ निब्बिन्दं विरज्जतीति इमिना मग्गो कथितो, विरागा विमुच्चतीति फलं, विमुत्तस्मिन्तिआदिना पच्चवेक्खणा. पठमं.
२. दुतियअस्सुतवासुत्तवण्णना
६२. दुतिये ¶ सुखवेदनियन्ति सुखवेदनाय पच्चयं. फस्सन्ति चक्खुसम्फस्सादिं. ननु च चक्खुसम्फस्सो सुखवेदनाय पच्चयो न होतीति? सहजातपच्चयेन न होति, उपनिस्सयपच्चयेन पन जवनवेदनाय होति ¶ , तं सन्धायेतं वुत्तं. सोतसम्फस्सादीसुपि एसेव नयो. तज्जन्ति तज्जातिकं तस्सारुप्पं, तस्स फस्सस्स अनुरूपन्ति अत्थो. दुक्खवेदनियन्तिआदि वुत्तनयेनेव वेदितब्बं. सङ्घट्टनसमोधानाति सङ्घट्टनेन चेव समोधानेन च, सङ्घट्टनसम्पिण्डनेनाति अत्थो. उस्माति उण्हाकारो. तेजो अभिनिब्बत्ततीति अग्गिचुण्णो निक्खमतीति न गहेतब्बं, उस्माकारस्सेव पन एतं वेवचनं. तत्थ द्विन्नं कट्ठानन्ति द्विन्नं अरणीनं. तत्थ अधोअरणी विय वत्थु, उत्तरारणी विय आरम्मणं, सङ्घट्टनं विय फस्सो, उस्माधातु विय वेदना. दुतियं.
३. पुत्तमंसूपमसुत्तवण्णना
६३. ततिये ¶ चत्तारोमे, भिक्खवे, आहारातिआदि वुत्तनयमेव. यस्मा पनस्स अट्ठुप्पत्तिको निक्खेपो, तस्मा तं दस्सेत्वावेत्थ अनुपुब्बपदवण्णनं करिस्सामि. कतराय पन इदं अट्ठुप्पत्तिया निक्खित्तन्ति? लाभसक्कारेन. भगवतो किर महालाभसक्कारो उप्पज्जि, यथा तं चत्तारो असङ्ख्येय्ये पूरितदानपारमीसञ्चयस्स. सब्बदिसासु हिस्स यमकमहामेघो वुट्ठहित्वा महोघं विय सब्बपारमियो ‘‘एकस्मिं अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय लाभसक्कारमहोघं निब्बत्तयिंसु. ततो ततो अन्नपानयानवत्थमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा, ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो नरासभो पुरिससीहो’’ति? भगवन्तं परियेसन्ति. सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुप्पवत्तन्ति च अन्धकविन्दब्राह्मणादयो विय. सब्बं खन्धके तेसु तेसु सुत्तेसु च आगतनयेन वेदितब्बं.
यथा भगवतो, एवं भिक्खुसङ्घस्सापि. वुत्तञ्चेतं –
‘‘तेन ¶ खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवर-पिण्डपात-सेनासन-गिलान-पच्चय-भेसज्ज-परिक्खारानं. भिक्खुसङ्घोपि खो सक्कतो होति…पे… परिक्खारान’’न्ति (उदा. १४; सं. नि. २.७०).
तथा ¶ ‘‘यावता खो, चुन्द, एतरहि सङ्घो वा गणो वा लोके उप्पन्नो, नाहं, चुन्द, अञ्ञं एकसङ्घम्पि समनुपस्सामि एवं लाभग्गयसग्गपत्तं यथरिवायं, चुन्द, भिक्खुसङ्घो’’ति (दी. नि. ३.१७६).
स्वायं भगवतो च सङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकं विय अप्पमेय्यो अहोसि. अथ सत्था रहोगतो चिन्तेसि – ‘‘महालाभसक्कारो अतीतबुद्धानम्पि एवरूपो अहोसि, अनागतानम्पि एवरूपो भविस्सति ¶ . किं नु खो भिक्खू आहारपरिग्गाहकेन सतिसम्पजञ्ञेन समन्नागता मज्झत्ता निच्छन्दरागा हुत्वा आहारं परिभुञ्जितुं सक्कोन्ति, न सक्कोन्ती’’ति?
सो अद्दस एकच्चे अधुना पब्बजिते कुलपुत्ते अपच्चवेक्खित्वा आहारं परिभुञ्जमाने. दिस्वानस्स एतदहोसि – ‘‘मया कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेन्तेन न चीवरादिहेतु पूरिता, उत्तमफलस्स पन अरहत्तस्सत्थाय पूरिता. इमेपि भिक्खू मम सन्तिके पब्बजन्ता न चीवरादिहेतु पब्बजिता, अरहत्तस्सेव पन अत्थाय पब्बजिता. ते इदानि असारमेव सारं अनत्थमेव च अत्थं करोन्ती’’ति एवमस्स धम्मसंवेगो उदपादि. ततो चिन्तेसि – ‘‘सचे पञ्चमं पाराजिकं पञ्ञपेतुं सक्का अभविस्स, अपच्चवेक्खिताहारपरिभोगो पञ्चमं पाराजिकं कत्वा पञ्ञपेतब्बो भवेय्य. न पन सक्का एवं कातुं, धुवपटिसेवनट्ठानञ्हेतं सत्तानं. यथा पन कथिते पञ्चमं पाराजिकं विय नं पस्सिस्सन्ति. एवं धम्मादासं संवरं मरियादं ठपेस्सामि, यं आवज्जित्वा आवज्जित्वा अनागते भिक्खू चत्तारो पच्चये पच्चवेक्खित्वा परिभुञ्जिस्सन्ती’’ति. इमाय अट्ठुप्पत्तिया इमं पुत्तमंसूपमसुत्तन्तं निक्खिपि. तत्थ चत्तारोमे, भिक्खवे, आहारातिआदि हेट्ठा वुत्तत्थमेव.
चत्तारो ¶ पन आहारे वित्थारेत्वा इदानि तेसु आदीनवं दस्सेतुं कथञ्च, भिक्खवे, कबळीकारो आहारो दट्ठब्बोतिआदिमाह? तत्थ जायम्पतिकाति जाया चेव पति च. परित्तं सम्बलन्ति पुटभत्तसत्तुमोदकादीनं अञ्ञतरं अप्पमत्तकं पाथेय्यं. कन्तारमग्गन्ति कन्तारभूतं मग्गं, कन्तारे वा मग्गं. कन्तारन्ति चोरकन्तारं वाळकन्तारं अमनुस्सकन्तारं निरुदककन्तारं अप्पभक्खकन्तारन्ति पञ्चविधं. तेसु यत्थ चोरभयं अत्थि ¶ , तं चोरकन्तारं. यत्थ सीहब्यग्घादयो वाळा अत्थि, तं वाळकन्तारं. यत्थ बलवामुखयक्खिनिआदीनं अमनुस्सानं वसेन भयं अत्थि, तं अमनुस्सकन्तारं. यत्थ पातुं वा न्हायितुं वा उदकं नत्थि, तं निरुदककन्तारं. यत्थ खादितब्बं वा भुञ्जितब्बं वा अन्तमसो कन्दमूलादिमत्तम्पि ¶ नत्थि, तं अप्पभक्खकन्तारं नाम. यत्थ पनेतं पञ्चविधम्पि भयं अत्थि, तं कन्तारमेव. तं पनेतं एकाहद्वीहतीहादिवसेन नित्थरितब्बम्पि अत्थि, न तं इध अधिप्पेतं. इध पन निरुदकं अप्पभक्खं योजनसतिककन्तारं अधिप्पेतं. एवरूपे कन्तारे मग्गं. पटिपज्जेय्युन्ति छातकभयेन चेव रोगभयेन च राजभयेन च उपद्दुता पटिपज्जेय्युं ‘‘एतं कन्तारं नित्थरित्वा धम्मिकस्स रञ्ञो निरुपद्दवे रट्ठे सुखं वसिस्सामा’’ति मञ्ञमाना.
एकपुत्तकोति उक्खिपित्वा गहितो अनुकम्पितब्बयुत्तो अथिरसरीरो एकपुत्तको. वल्लूरञ्च सोण्डिकञ्चाति घनघनट्ठानतो गहेत्वा वल्लूरं, अट्ठिनिस्सितसिरानिस्सितट्ठानानि गहेत्वा सूलमंसञ्चाति अत्थो. पटिपिसेय्युन्ति पहरेय्युं. कहं एकपुत्तकाति अयं तेसं परिदेवनाकारो.
अयं पनेत्थ भूतमत्थं कत्वा आदितो पट्ठाय सङ्खेपतो अत्थवण्णना – द्वे किर जायम्पतिका पुत्तं गहेत्वा परित्तेन पाथेय्येन योजनसतिकं कन्तारमग्गं पटिपज्जिंसु. तेसं पञ्ञासयोजनानि गन्त्वा पाथेय्यं निट्ठासि, ते खुप्पिपासातुरा विरळच्छायायं निसीदिंसु. ततो पुरिसो भरियं आह – ‘‘भद्दे इतो समन्ता पञ्ञासयोजनानि गामो वा निगमो वा नत्थि. तस्मा यं तं पुरिसेन कातब्बं बहुम्पि कसिगोरक्खादिकम्मं, न दानि सक्का तं मया कातुं, एहि मं मारेत्वा उपड्ढमंसं खादित्वा उपड्ढं पाथेय्यं कत्वा पुत्तेन सद्धिं कन्तारं नित्थराही’’ति. पुन सापि तं आह – ‘‘सामि मया दानि यं तं इत्थिया कातब्बं बहुम्पि सुत्तकन्तनादिकम्मं, तं कातुं न सक्का, एहि मं मारेत्वा उपड्ढमंसं खादित्वा उपड्ढं पाथेय्यं कत्वा पुत्तेन सद्धिं कन्तारं नित्थराही’’ति. पुन सोपि तं आह – ‘‘भद्दे मातुगाममरणेन द्विन्नं ¶ मरणं पञ्ञायति ¶ . न हि मन्दो कुमारो मातरा विना ¶ जीवितुं सक्कोति. यदि पन मयं जीवाम. पुन दारकं लभेय्याम. हन्द दानि पुत्तकं मारेत्वा, मंसं गहेत्वा कन्तारं नित्थरामा’’ति. ततो माता पुत्तमाह – ‘‘तात, पितुसन्तिकं गच्छा’’ति, सो अगमासि. अथस्स पिता, ‘‘मया ‘पुत्तकं पोसेस्सामी’ति कसिगोरक्खादीहि अनप्पकं दुक्खमनुभूतं, न सक्कोमि अहं पुत्तं मारेतुं, त्वंयेव तव पुत्तं मारेही’’ति वत्वा, ‘‘तात मातुसन्तिकं गच्छा’’ति आह. सो अगमासि. अथस्स मातापि, ‘‘मया पुत्तं पत्थेन्तिया गोवतकुक्कुरवतदेवतायाचनादीहिपि ताव अनप्पकं दुक्खमनुभूतं, को पन वादो कुच्छिना परिहरन्तिया? न सक्कोमि अहं पुत्तं मारेतु’’न्ति वत्वा ‘‘तात, पितुसन्तिकमेव गच्छा’’ति आह. एवं सो द्विन्नमन्तरा गच्छन्तोयेव मतो. ते तं दिस्वा परिदेवित्वा वुत्तनयेन मंसानि गहेत्वा खादन्ता पक्कमिंसु.
तेसं सो पुत्तमंसाहारो नवहि कारणेहि पटिकूलत्ता नेव दवाय होति, न मदाय, न मण्डनाय, न विभूसनाय, केवलं कन्तारनित्थरणत्थायेव होति. कतमेहि नवहि कारणेहि पटिकूलोति चे? सजातिमंसताय ञातिमंसताय पुत्तमंसताय पियपुत्तमंसताय तरुणमंसताय आमकमंसताय अभोगमंसताय अलोणताय अधूपिततायाति. एवञ्हि ते नवहि कारणेहि पटिकूलं तं पुत्तमंसं खादन्ता न सारत्ता गिद्धमानसा हुत्वा खादिंसु, मज्झत्तभावेयेव पन निच्छन्दरागपरिभोगे ठिता खादिंसु. न अट्ठिन्हारुचम्मनिस्सितट्ठानानि अपनेत्वा थूलथूलं वरमंसमेव खादिंसु, हत्थसम्पत्तं मंसमेव पन खादिंसु. न यावदत्थं कण्ठप्पमाणं कत्वा खादिंसु, थोकं थोकं पन एकदिवसं यापनमत्तमेव खादिंसु. न अञ्ञमञ्ञं मच्छरायन्ता खादिंसु, विगतमच्छेरमलेन पन परिसुद्धेनेव चेतसा खादिंसु. न अञ्ञं किञ्चि मिगमंसं वा मोरमंसादीनं वा अञ्ञतरं खादामाति सम्मूळ्हा खादिंसु, पियपुत्तमंसभावं पन जानन्ताव ¶ खादिंसु. न ‘‘अहो वत मयं पुनपि एवरूपं पुत्तमंसं खादेय्यामा’’ति पत्थनं कत्वा खादिंसु, पत्थनं पन वीतिवत्ताव हुत्वा खादिंसु. न ‘‘एत्तकं कन्तारे खादित्वा अवसिट्ठं कन्तारं अतिक्कम्म लोणम्बिलादीहि योजेत्वा खादिस्सामा’’ति सन्निधिं अकंसु, कन्तारपरियोसाने पन ‘‘पुरे महाजनो पस्सती’’ति भूमियं वा निखणिंसु, अग्गिना ¶ वा झापयिंसु. न ‘‘कोचि अञ्ञो अम्हे विय एवरूपं पुत्तमंसं खादितुं न लभती’’ति मानं वा दप्पं वा अकंसु, निहतमाना पन निहतदप्पा हुत्वा खादिंसु. ‘‘किं इमिना अलोणेन अनम्बिलेन अधूपितेन दुग्गन्धेना’’ति न हीळेत्वा खादिंसु, हीळनं पन वीतिवत्ता हुत्वा खादिंसु ¶ . न ‘‘तुय्हं भागो मय्हं भागो तव पुत्तो मम पुत्तो’’ति अञ्ञमञ्ञं अतिमञ्ञिंसु. समग्गा पन सम्मोदमाना हुत्वा खादिंसु. इमं नेसं एवरूपं निच्छन्दरागादिपरिभोगं सम्पस्समानो सत्था भिक्खुसङ्घम्पि तं कारणं अनुजानापेन्तो तं किं मञ्ञथ, भिक्खवे, अपि नु ते दवाय वा आहारं आहारेय्युन्तिआदिमाह. तत्थ दवाय वातिआदीनि विसुद्धिमग्गे (विसुद्धि. १.१८) वित्थारितानेव. कन्तारस्साति नित्तिण्णावसेसस्स कन्तारस्स.
एवमेव खोति नवन्नं पाटिकुल्यानं वसेन पियपुत्तमंससदिसो कत्वा दट्ठब्बोति अत्थो. कतमेसं नवन्नं? गमनपाटिकुल्यतादीनं. गमनपाटिकुल्यतं पच्चवेक्खन्तोपि कबळीकाराहारं परिग्गण्हाति, परियेसनपाटिकुल्यतं पच्चवेक्खन्तोपि, परिभोगनिधानआसयपरिपक्कापरिपक्कसम्मक्खणनिस्सन्दपाटिकुल्यतं पच्चवेक्खन्तोपि, तानि पनेतानि गमनपाटिकुल्यतादीनि विसुद्धिमग्गे (विसुद्धि. १.२९४) आहारपाटिकुल्यतानिद्देसे वित्थारितानेव. इति इमेसं नवन्नं पाटिकुल्यानं वसेन पुत्तमंसूपमं कत्वा आहारो परिभुञ्जितब्बो.
यथा ते जायम्पतिका पाटिकुल्यं पियपुत्तमंसं खादन्ता न सारत्ता गिद्धमानसा हुत्वा खादिंसु, मज्झत्तभावेयेव निच्छन्दरागपरिभोगे ठिता खादिंसु, एवं निच्छन्दरागपरिभोगं कत्वा परिभुञ्जितब्बो. यथा च ते न अट्ठिन्हारुचम्मनिस्सितं अपनेत्वा थूलथूलं वरमंसमेव खादिंसु, हत्थसम्पत्तमेव ¶ पन खादिंसु, एवं सुक्खभत्तमन्दब्यञ्जनादीनि पिट्ठिहत्थेन अपटिक्खिपित्वा वट्टकेन विय कुक्कुटेन विय च ओधिं अदस्सेत्वा ततो ततो सप्पिमंसादिसंसट्ठवरभोजनंयेव विचिनित्वा अभुञ्जन्तेन सीहेन विय सपदानं परिभुञ्जितब्बो.
यथा च ते न यावदत्थं कण्ठप्पमाणं खादिंसु, थोकं थोकं पन एकेकदिवसं यापनमत्तमेव खादिंसु, एवमेव आहरहत्थकादिब्राह्मणानं अञ्ञतरेन विय यावदत्थं उदरावदेहकं अभुञ्जन्तेन चतुन्नं पञ्चन्नं वा ¶ आलोपानं ओकासं ठपेत्वाव धम्मसेनापतिना विय परिभुञ्जितब्बो. सो किर पञ्चचत्तालीस वस्सानि तिट्ठमानो ‘‘पच्छाभत्ते अम्बिलुग्गारसमुट्ठापकं कत्वा एकदिवसम्पि आहारं न आहारेसि’’न्ति वत्वा सीहनादं नदन्तो इमं गाथमाह –
‘‘चत्तारो ¶ पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);
यथा च ते न अञ्ञमञ्ञं मच्छरायन्ता खादिंसु, विगतमलमच्छेरेन पन परिसुद्धेनेव चेतसा खादिंसु, एवमेव पिण्डपातं लभित्वा अमच्छरायित्वा ‘‘इमं सब्बं गण्हन्तस्स सब्बं दस्सामि, उपड्ढं गण्हन्तस्स उपड्ढं, सचे गहितावसेसो भविस्सति, अत्तना परिभुञ्जिस्सामी’’ति सारणीयधम्मे ठितेनेव परिभुञ्जितब्बो. यथा च ते न ‘‘अञ्ञं किञ्चि मयं मिगमंसं वा मोरमंसादीनं वा अञ्ञतरं खादामा’’ति सम्मूळ्हा खादिंसु, पियपुत्तमंसभावं पन जानन्ताव खादिंसु, एवमेव पिण्डपातं लभित्वा ‘‘अहं खादामि भुञ्जामी’’ति अत्तूपलद्धिसम्मोहं अनुप्पादेत्वा ‘‘कबळीकाराहारो न जानाति ‘चातुमहाभूतिककायं वड्ढेमी’ति, कायोपि न जानाति ‘कबळीकाराहारो मं वड्ढेती’’’ति, एवं सम्मोहं पहाय परिभुञ्जितब्बो. सतिसम्पजञ्ञवसेनापि चेस असम्मूळ्हेनेव हुत्वा परिभुञ्जितब्बो.
यथा च ते न ‘‘अहो वत मयं पुनपि एवरूपं पुत्तमंसं खादेय्यामा’’ति पत्थनं कत्वा खादिंसु, पत्थनं पन वीतिवत्ताव हुत्वा खादिंसु, एवमेव पणीतभोजनं ¶ लद्धा ‘अहो वताहं स्वेपि पुनदिवसेपि एवरूपं लभेय्यं’, लूखं वा पन लद्धा ‘‘हिय्यो विय मे अज्ज पणीतभोजनं न लद्ध’’न्ति पत्थनं वा अनुसोचनं वा अकत्वा नित्तण्हेन –
‘‘अतीतं नानुसोचामि, नप्पजप्पामिनागतं;
पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदती’’ति. (जा. २.२२.९०) –
इमं ओवादं अनुस्सरन्तेन ‘‘पच्चुप्पन्नेनेव यापेस्सामी’’ति परिभुञ्जितब्बो.
यथा च ते न ‘‘एत्तकं कन्तारे खादित्वा अवसिट्ठं कन्तारं अतिक्कम्म लोणम्बिलादीहि योजेत्वा खादिस्सामा’’ति सन्निधिं अकंसु, कन्तारपरियोसाने ¶ पन ‘‘पुरे महाजनो पस्सती’’ति भूमियं वा निखणिंसु, अग्गिना वा झापयिंसु, एवमेव –
‘‘अन्नानमथो ¶ पानानं,
खादनीयानं अथोपि वत्थानं;
लद्धा न सन्निधिं कयिरा,
न च परित्तसे तानि अलभमानो’’ति. (सु. नि. ९३०); –
इमं ओवादं अनुस्सरन्तेन चतूसु पच्चयेसु यं यं लभति, ततो ततो अत्तनो यापनमत्तं गहेत्वा, सेसं सब्रह्मचारीनं विस्सज्जेत्वा सन्निधिं परिवज्जन्तेन परिभुञ्जितब्बो. यथा च ते न ‘‘कोचि अञ्ञो अम्हे विय एवरूपं पुत्तमंसं खादितुं न लभती’’ति मानं वा दप्पं वा अकंसु, निहतमाना पन निहतदप्पा हुत्वा खादिंसु, एवमेव पणीतभोजनं लभित्वा ‘‘अहमस्मि लाभी चीवरपिण्डपातादीन’’न्ति न मानो वा दप्पो वा कातब्बो. ‘‘नायं पब्बज्जा चीवरादिहेतु, अरहत्तहेतु पनायं पब्बज्जा’’ति पच्चवेक्खित्वा निहतमानदप्पेनेव परिभुञ्जितब्बो.
यथा च ते ‘‘किं इमिना अलोणेन अनम्बिलेन अधूपितेन दुग्गन्धेना’’ति ¶ हीळेत्वा न खादिंसु, हीळनं पन वीतिवत्ता हुत्वा खादिंसु, एवमेव पिण्डपातं लभित्वा ‘‘किं इमिना अस्सगोणभत्तसदिसेन लूखेन निरसेन, सुवानदोणियं तं पक्खिपथा’’ति एवं पिण्डपातं वा ‘‘को इमं भुञ्जिस्सति, काकसुनखादीनं देही’’ति एवं दायकं वा अहीळेन्तेन –
‘‘स पत्तपाणि विचरन्तो, अमूगो मूगसम्मतो;
अप्पं दानं न हीळेय्य, दातारं नावजानिया’’ति. (सु. नि. ७१८); –
इमं ओवादं अनुस्सरन्तेन परिभुञ्जितब्बो. यथा च ते न ‘‘तुय्हं भागो, मय्हं भागो, तव पुत्तो मम पुत्तो’’ति अञ्ञमञ्ञं अतिमञ्ञिंसु, समग्गा पन, सम्मोदमाना हुत्वा खादिंसु, एवमेवं पिण्डपातं लभित्वा यथा एकच्चो ‘‘को तुम्हादिसानं दस्सति निक्कारणा उम्मारेसु पक्खलन्तानं आहिण्डन्तानं विजातमातापि वो दातब्बं न मञ्ञति, मयं पन ¶ गतगतट्ठाने पणीतानि चीवरादीनि लभामा’’ति सीलवन्ते सब्रह्मचारी अतिमञ्ञति, यं सन्धाय वुत्तं –
‘‘सो ¶ तेन लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो अञ्ञे पेसले भिक्खू अतिमञ्ञति. तञ्हि तस्स, भिक्खवे, मोघपुरिसस्स होति दीघरत्तं अहिताय दुक्खाया’’ति (सं. नि. २.१६१).
एवं कञ्चि अनतिमञ्ञित्वा सब्बेहि सब्रह्मचारीहि सद्धिं समग्गेन सम्मोदमानेन हुत्वा परिभुञ्जितब्बं.
परिञ्ञातेति ञातपरिञ्ञा तीरणपरिञ्ञा पहानपरिञ्ञाति इमाहि तीहि परिञ्ञाहि परिञ्ञाते. कथं? इध भिक्खु ‘‘कबळीकाराहारो नाम अयं सवत्थुकवसेन ओजट्ठमकरूपं होति, ओजट्ठमकरूपं कत्थ पटिहञ्ञति? जिव्हापसादे, जिव्हापसादो किन्निस्सितो? चतुमहाभूतनिस्सितो. इति ओजट्ठमकं जिव्हापसादो तस्स पच्चयानि महाभूतानीति इमे धम्मा रूपक्खन्धो नाम, तं परिग्गण्हतो उप्पन्ना फस्सपञ्चमका धम्मा चत्तारो अरूपक्खन्धा. इति सब्बेपिमे पञ्चक्खन्धा सङ्खेपतो नामरूपमत्तं होती’’ति पजानाति. सो ते धम्मे सरसलक्खणतो ववत्थपेत्वा ¶ तेसं पच्चयं परियेसन्तो अनुलोमपटिलोमं पटिच्चसमुप्पादं पस्सति. एत्तावतानेन कबळीकाराहारमुखेन सप्पच्चयस्स नामरूपस्स याथावतो दिट्ठत्ता कबळीकाराहारो ञातपरिञ्ञाय परिञ्ञातो होति. सो तदेव सप्पच्चयं नामरूपं अनिच्चं दुक्खं अनत्ताति तीणि लक्खणानि आरोपेत्वा सत्तन्नं अनुपस्सनानं वसेन सम्मसति. एत्तावतानेन सो तिलक्खणपटिवेधसम्मसनञाणसङ्खाताय तीरणपरिञ्ञाय परिञ्ञातो होति. तस्मिंयेव नामरूपे छन्दरागावकड्ढनेन अनागामिमग्गेन परिजानता पहानपरिञ्ञाय परिञ्ञातो होतीति.
पञ्चकामगुणिकोति पञ्चकामगुणसम्भवो रागो परिञ्ञातो होति. एत्थ पन तिस्सो परिञ्ञा एकपरिञ्ञा सब्बपरिञ्ञा मूलपरिञ्ञाति. कतमा एकपरिञ्ञा? यो भिक्खु जिव्हाद्वारे एकरसतण्हं परिजानाति, तेन पञ्चकामगुणिको रागो परिञ्ञातोव होतीति. कस्मा? तस्सायेव तत्थ उप्पज्जनतो. सायेव हि तण्हा चक्खुद्वारे उप्पन्ना रूपरागो ¶ नाम होति, सोतद्वारादीसु उप्पन्ना सद्दरागादयो. इति यथा एकस्सेव चोरस्स पञ्चमग्गे हनतो एकस्मिं मग्गे गहेत्वा सीसे छिन्ने पञ्चपि मग्गा खेमा होन्ति, एवं जिव्हाद्वारे रसतण्हाय परिञ्ञाताय पञ्चकामगुणिको रागो परिञ्ञातो होतीति अयं एकपरिञ्ञा नाम.
कतमा ¶ सब्बपरिञ्ञा? पत्ते पक्खित्तपिण्डपातस्मिञ्हि एकस्मिंयेव पञ्चकामगुणिकरागो लब्भति. कथं? परिसुद्धं तावस्स वण्णं ओलोकयतो रूपरागो होति, उण्हे सप्पिम्हि तत्थ आसिञ्चन्ते पटपटाति सद्दो उट्ठहति, तथारूपं खादनीयं वा खादन्तस्स मुरुमुरूति सद्दो उप्पज्जति, तं अस्सादयतो सद्दरागो. जीरकादिवसगन्धं अस्सादेन्तस्स गन्धरागो, सादुरसवसेन रसरागो. मुदुभोजनं फस्सवन्तन्ति अस्सादयतो फोट्ठब्बरागो. इति इमस्मिं आहारे सतिसम्पजञ्ञेन परिग्गहेत्वा निच्छन्दरागपरिभोगेन परिभुत्ते सब्बोपि सो परिञ्ञातो होतीति अयं सब्बपरिञ्ञा नाम.
कतमा मूलपरिञ्ञा? पञ्चकामगुणिकरागस्स हि कबळीकाराहारो मूलं. कस्मा? तस्मिं सति तस्सुप्पत्तितो ¶ . ब्राह्मणतिस्सभये किर द्वादस वस्सानि जायम्पतिकानं उपनिज्झानचित्तं नाम नाहोसि. कस्मा? आहारमन्दताय. भये पन वूपसन्ते योजनसतिको तम्बपण्णिदीपो दारकानं जातमङ्गलेहि एकमङ्गलो अहोसि. इति मूलभूते आहारे परिञ्ञाते पञ्चकामगुणिको रागो परिञ्ञातोव होतीति अयं मूलपरिञ्ञा नाम.
नत्थि तं संयोजनन्ति तेन रागेन सद्धिं पहानेकट्ठताय पहीनत्ता नत्थि. एवमयं देसना याव अनागामिमग्गा कथिता. ‘‘एत्तकेन पन मा वोसानं आपज्जिंसू’’ति एतेसंयेव रूपादीनं वसेन पञ्चसु खन्धेसु विपस्सनं वड्ढेत्वा याव अरहत्ता कथेतुं वट्टतीति. पठमाहारो (निट्ठितो).
दुतिये ¶ निच्चम्माति खुरतो पट्ठाय याव सिङ्गमूला सकलसरीरतो उद्दालितचम्मा किंसुकरासिवण्णा. कस्मा पन अञ्ञं हत्थिअस्सगोणादिउपमं अगहेत्वा निच्चम्मगावूपमा गहिताति? तितिक्खितुं असमत्थभावदीपनत्थं. मातुगामो हि उप्पन्नं दुक्खवेदनं तितिक्खितुं अधिवासेतुं न सक्कोति, एवमेव फस्साहारो अबलो दुब्बलोति दस्सनत्थं सदिसमेव उपमं आहरि. कुट्टन्ति सिलाकुट्टादीनं अञ्ञतरं. कुट्टनिस्सिता पाणा नाम उण्णनाभिसरबूमूसिकादयो. रुक्खनिस्सिताति उच्चालिङ्गपाणकादयो. उदकनिस्सिताति मच्छसुंसुमारादयो. आकासनिस्सिताति डंसमकसकाककुललादयो. खादेय्युन्ति लुञ्चित्वा खादेय्युं. सा तस्मिं तस्मिं ठाने तं तंठानसन्निस्सयमूलिकं पाणखादनभयं सम्पस्समाना नेव अत्तनो ¶ सक्कारसम्मानं, न पिट्ठिपरिकम्मसरीरसम्बाहनउण्होदकानि इच्छति, एवमेव भिक्खु फस्साहारमूलकं किलेसपाणकखादनभयं सम्पस्समानो तेभूमकफस्सेन अनत्थिको होति.
फस्से, भिक्खवे, आहारे परिञ्ञातेति तीहि परिञ्ञाहि परिञ्ञाते. इधापि तिस्सो परिञ्ञा. तत्थ ‘‘फस्सो सङ्खारक्खन्धो ¶ , तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, चित्तं विञ्ञाणक्खन्धो, तेसं वत्थारम्मणानि रूपक्खन्धो’’ति एवं सप्पच्चयस्स नामरूपस्स याथावतो दस्सनं ञातपरिञ्ञा. तत्थेव तिलक्खणं आरोपेत्वा सत्तन्नं अनुपस्सनानं वसेन अनिच्चादितो तुलनं तीरणपरिञ्ञा. तस्मिंयेव पन नामरूपे छन्दरागनिक्कड्ढनो अरहत्तमग्गो पहानपरिञ्ञा. तिस्सो वेदनाति एवं फस्साहारे तीहि परिञ्ञाहि परिञ्ञाते तिस्सो वेदना परिञ्ञाताव होन्ति तम्मूलकत्ता तंसम्पयुत्तत्ता च. इति फस्साहारवसेन देसना याव अरहत्ता कथिता. दुतियाहारो.
ततिये अङ्गारकासूति अङ्गारानं कासु. कासूति रासिपि वुच्चति आवाटोपि.
‘‘अङ्गारकासुं ¶ अपरे फुणन्ति,
नरा रुदन्ता परिदड्ढगत्ता;
भयञ्हि मं विन्दति सूत दिस्वा,
पुच्छामि तं मातलि देवसारथी’’ति. (जा. २.२२.४६२); –
एत्थ रासि ‘‘कासू’’ति वुत्तो.
‘‘किन्नु सन्तरमानोव, कासुं खनसि सारथी’’ति? (जा. २.२२.३). –
एत्थ आवाटो. इधापि अयमेव अधिप्पेतो. साधिकपोरिसाति अतिरेकपोरिसा पञ्चरतनप्पमाणा. वीतच्चिकानं वीतधूमानन्ति एतेनस्स महापरिळाहतं दस्सेति. जालाय वा हि धूमे वा सति वातो समुट्ठाति, परिळाहो महा न होति, तदभावे वाताभावतो परिळाहो महा होति. आरकावस्साति दूरेयेव भवेय्य.
एवमेव ¶ खोति एत्थ इदं ओपम्मसंसन्दनं – अङ्गारकासु विय हि तेभूमकवट्टं दट्ठब्बं. जीवितुकामो पुरिसो विय वट्टनिस्सितो बालपुथुज्जनो. द्वे बलवन्तो पुरिसा विय कुसलाकुसलकम्मं. तेसं तं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढनकालो विय ¶ पुथुज्जनस्स कम्मायूहनकालो. कम्मञ्हि आयूहियमानमेव पटिसन्धिं आकड्ढति नाम. अङ्गारकासुनिदानं दुक्खं विय कम्मनिदानं वट्टदुक्खं वेदितब्बं.
परिञ्ञातेति तीहि परिञ्ञाहि परिञ्ञाते. परिञ्ञायोजना पनेत्थ फस्से वुत्तनयेनेव वेदितब्बा. तिस्सो तण्हाति कामतण्हा भवतण्हा विभवतण्हाति इमा परिञ्ञाता होन्ति. कस्मा? तण्हामूलकत्ता मनोसञ्चेतनाय. न हि हेतुम्हि अप्पहीने फलं पहीयति. इति मनोसञ्चेतनाहारवसेनपि याव अरहत्ता देसना कथिता. ततियाहारो.
चतुत्थे आगुचारिन्ति पापचारिं दोसकारकं. कथं सो पुरिसोति सो पुरिसो कथंभूतो, किं यापेति, न यापेतीति पुच्छति? तथेव देव जीवतीति यथा पुब्बे, इदानिपि तथेव जीवति.
एवमेव ¶ खोति इधापि इदं ओपम्मसंसन्दनं – राजा विय हि कम्मं दट्ठब्बं, आगुचारी पुरिसो विय वट्टसन्निस्सितो बालपुथुज्जनो, तीणि सत्तिसतानि विय पटिसन्धिविञ्ञाणं, आगुचारिं पुरिसं ‘‘तीहि सत्तिसतेहि हनथा’’ति रञ्ञा आणत्तकालो विय कम्मरञ्ञा वट्टसन्निस्सितपुथुज्जनं गहेत्वा पटिसन्धियं पक्खिपनकालो. तत्थ किञ्चापि तीणि सत्तिसतानि विय पटिसन्धिविञ्ञाणं, सत्तीसु पन दुक्खं नत्थि, सत्तीहि पहटवणमूलकं दुक्खं, एवमेव पटिसन्धियम्पि दुक्खं नत्थि, दिन्नाय पन पटिसन्धिया पवत्ते विपाकदुक्खं सत्तिपहटवणमूलकं दुक्खं विय होति.
परिञ्ञातेति तीहेव परिञ्ञाहि परिञ्ञाते. इधापि परिञ्ञायोजना फस्साहारे वुत्तनयेनेव वेदितब्बा. नामरूपन्ति विञ्ञाणपच्चया नामरूपं. विञ्ञाणस्मिञ्हि परिञ्ञाते तं परिञ्ञातमेव होति तम्मूलकत्ता सहुप्पन्नत्ता च. इति विञ्ञाणाहारवसेनपि याव अरहत्ता देसना कथिताति. चतुत्थाहारो. ततियं.
४. अत्थिरागसुत्तवण्णना
६४. चतुत्थे ¶ ¶ रागोतिआदीनि लोभस्सेव नामानि. सो हि रञ्जनवसेन रागो, नन्दनवसेन नन्दी, तण्हायनवसेन तण्हाति वुच्चति. पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हन्ति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थताय पतिट्ठितञ्चेव विरूळ्हञ्च. यत्थाति तेभूमकवट्टे भुम्मं, सब्बत्थ वा पुरिमपुरिमपदे एतं भुम्मं. अत्थि तत्थ सङ्खारानं वुद्धीति इदं इमस्मिं विपाकवट्टे ठितस्स आयतिवट्टहेतुके सङ्खारे सन्धाय वुत्तं. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्तीति यस्मिं ठाने आयतिं पुनब्भवाभिनिब्बत्ति अत्थि.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – रजकचित्तकारा विय हि सहकम्मसम्भारं कम्मं, फलकभित्तिदुस्सपटा विय तेभूमकवट्टं. यथा रजकचित्तकारा परिसुद्धेसु फलकादीसु रूपं समुट्ठापेन्ति, एवमेव ससम्भारककम्मं भवेसु रूपं समुट्ठापेति. तत्थ यथा अकुसलेन चित्तकारेन समुट्ठापितं रूपं विरूपं होति दुस्सण्ठितं अमनापं, एवमेव एकच्चो ¶ कम्मं करोन्तो ञाणविप्पयुत्तेन चित्तेन करोति, तं कम्मं रूपं समुट्ठापेन्तं चक्खादीनं सम्पत्तिं अदत्वा दुब्बण्णं दुस्सण्ठितं मातापितूनम्पि अमनापं रूपं समुट्ठापेति. यथा पन कुसलेन चित्तकारेन समुट्ठापितं रूपं सुरूपं होति सुसण्ठितं मनापं, एवमेव एकच्चो कम्मं करोन्तो ञाणसम्पयुत्तेन चित्तेन करोति, तं कम्मं रूपं समुट्ठापेन्तं चक्खादीनं सम्पत्तिं दत्वा सुवण्णं सुसण्ठितं अलङ्कतपटियत्तं विय रूपं समुट्ठापेति.
एत्थ च आहारं विञ्ञाणेन सद्धिं सङ्खिपित्वा आहारनामरूपानं अन्तरे एको सन्धि, विपाकविधिं नामरूपेन सङ्खिपित्वा नामरूपसङ्खारानं अन्तरे एको सन्धि, सङ्खारानञ्च आयतिभवस्स च अन्तरे एको सन्धीति वेदितब्बो.
कूटागारन्ति एककण्णिकं गाहापेत्वा कतं अगारं. कूटागारसालाति द्वे कण्णिके गहेत्वा कतसाला. एवमेव खोति एत्थ खीणासवस्स कम्मं सूरियरस्मिसमं ¶ वेदितब्बं. सूरियरस्मि पन अत्थि, सा केवलं पतिट्ठाय अभावेन अप्पतिट्ठा नाम जाता, खीणासवस्स कम्मं नत्थिताय एव अप्पतिट्ठं. तस्स हि कायादयो अत्थि, तेहि पन कतकम्मं कुसलाकुसलं ¶ नाम न होति, किरियमत्ते ठत्वा अविपाकं होति. एवमस्स कम्मं नत्थिताय एव अप्पतिट्ठं नाम जातन्ति. चतुत्थं.
५. नगरसुत्तवण्णना
६५. पञ्चमे नामरूपे खो सति विञ्ञाणन्ति एत्थ ‘‘सङ्खारेसु सति विञ्ञाण’’न्ति च ‘‘अविज्जाय सति सङ्खारा’’ति च वत्तब्बं भवेय्य, तदुभयम्पि न वुत्तं. कस्मा? अविज्जासङ्खारा हि ततियो भवो, तेहि सद्धिं अयं विपस्सना न घटीयति. महापुरिसो हि पच्चुप्पन्नपञ्चवोकारवसेन अभिनिविट्ठोति.
ननु च अविज्जासङ्खारेसु अदिट्ठेसु न सक्का बुद्धेन भवितुन्ति. सच्चं न सक्का, इमिना पन ते भवउपादानतण्हावसेन दिट्ठाव. तस्मा यथा नाम गोधं अनुबन्धन्तो पुरिसो तं कूपं पविट्ठं दिस्वा ओतरित्वा पविट्ठट्ठानं खणित्वा गोधं गहेत्वा पक्कमेय्य, न परभागं खनेय्य ¶ , कस्मा? कस्सचि नत्थिताय. एवं महापुरिसोपि गोधं अनुबन्धन्तो पुरिसो विय बोधिपल्लङ्के निसिन्नो जरामरणतो पट्ठाय ‘‘इमस्स अयं पच्चयो, इमस्स अयं पच्चयो’’ति परियेसन्तो याव नामरूपधम्मानं पच्चयं दिस्वा तस्सपि पच्चयं परियेसन्तो विञ्ञाणमेव अद्दस. ततो ‘‘एत्तको पञ्चवोकारभववसेन सम्मसनचारो’’ति विपस्सनं पटिनिवत्तेसि, परतो तुच्छकूपस्स अभिन्नट्ठानं विय अविज्जासङ्खारद्वयं अत्थि, तदेतं हेट्ठा विपस्सनाय गहितत्ता पाटियेक्कं सम्मसनूपगं न होतीति न अग्गहेसि.
पच्चुदावत्ततीति पटिनिवत्तति. कतमं पनेत्थ विञ्ञाणं पच्चुदावत्ततीति? पटिसन्धिविञ्ञाणम्पि विपस्सनाविञ्ञाणम्पि. तत्थ पटिसन्धिविञ्ञाणं पच्चयतो पटिनिवत्तति, विपस्सनाविञ्ञाणं आरम्मणतो. उभयम्पि नामरूपं नातिक्कमति, नामरूपतो परं न गच्छति. एत्तावता जायेथ वातिआदीसु विञ्ञाणे नामरूपस्स पच्चये होन्ते, नामरूपे विञ्ञाणस्स पच्चये होन्ते, द्वीसुपि अञ्ञमञ्ञपच्चयेसु ¶ होन्तेसु एत्तकेन जायेथ वा उपपज्जेथ वा. इतो हि परं किमञ्ञं जायेथ वा उपपज्जेथ वा, ननु एतदेव जायति च उपपज्जति चाति?
एवं ¶ सद्धिं अपरापरचुतिपटिसन्धीहि पञ्च पदानि दस्सेत्वा पुन तं एत्तावताति वुत्तमत्थं निय्यातेन्तो यदिदं नामरूपपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपन्ति वत्वा ततो परं अनुलोमपच्चयाकारवसेन विञ्ञाणपच्चया नामरूपमूलकं आयतिजरामरणं दस्सेतुं नामरूपपच्चया सळायतनन्तिआदिमाह.
अञ्जसन्ति मग्गस्सेव वेवचनं. उद्धापवन्तन्ति आपतो उग्गतत्ता उद्धापन्ति लद्धवोहारेन पाकारवत्थुना समन्नागतं. रमणीयन्ति समन्ता चतुन्नं द्वारानं अब्भन्तरे च नानाभण्डानं सम्पत्तिया रमणीयं. मापेहीति महाजनं पेसेत्वा वासं कारेहि. मापेय्याति वासं कारेय्य. कारेन्तो च पठमं अट्ठारस मनुस्सकोटियो पेसेत्वा ‘‘सम्पुण्ण’’न्ति पुच्छित्वा ‘‘न ताव सम्पुण्ण’’न्ति वुत्ते अपरानि पञ्चकुलानि पेसेय्य. पुन पुच्छित्वा ‘‘न ताव सम्पुण्ण’’न्ति वुत्ते अपरानि पञ्चपञ्ञासकुलानि पेसेय्य. पुन पुच्छित्वा ‘‘न ताव सम्पुण्ण’’न्ति वुत्ते अपरानि तिंस ¶ कुलानि पेसेय्य. पुन पुच्छित्वा ‘‘न ताव सम्पुण्ण’’न्ति वुत्ते अपरं कुलसहस्सं पेसेय्य. पुन पुच्छित्वा ‘‘न ताव सम्पुण्ण’’न्ति वुत्ते अपरानि एकादसनहुतानि कुलानि पेसेय्य. पुन पुच्छित्वा ‘‘न ताव सम्पुण्ण’’न्ति वुत्ते अपरानि चतुरासीतिकुलसहस्सानि पेसेय्य. पुन ‘‘सम्पुण्ण’’न्ति पुच्छिते, ‘‘महाराज, किं वदेसि? महन्तं नगरं असम्बाधं, इमिना नयेन कुलानि पेसेत्वा न सक्का पूरेतुं, भेरिं पन चरापेत्वा ‘अम्हाकं नगरं इमाय च इमाय च सम्पत्तिया सम्पन्नं, ये तत्थ वसितुकामा, यथासुखं गच्छन्तु, इमञ्चिमञ्च परिहारं लभिस्सन्ती’ति नगरस्स चेव वण्णं लोकस्स च परिहारलाभं घोसापेथा’’ति वदेय्य. सो एवं करेय्य. ततो मनुस्सा नगरगुणञ्चेव परिहारलाभञ्च सुत्वा सब्बदिसाहि समोसरित्वा नगरं पूरेय्युं. तं अपरेन समयेन ¶ इद्धञ्चेव अस्स फीतञ्च. तं सन्धाय तदस्स नगरं अपरेन समयेन इद्धञ्चेव फीतञ्चातिआदि वुत्तं.
तत्थ इद्धन्ति समिद्धं सुभिक्खं. फीतन्ति सब्बसम्पत्तीहि पुप्फितं. बाहुजञ्ञन्ति बहूहि ञातब्बं, बहुजनानं हितं वा. ‘‘बहुजन’’न्तिपि पाठो. आकिण्णमनुस्सन्ति मनुस्सेहि आकिण्णं निरन्तरं फुट्ठं. वुड्ढिवेपुल्लप्पत्तन्ति वुड्ढिप्पत्तञ्चेव वेपुल्लप्पत्तञ्च, सेट्ठभावञ्चेव विपुलभावञ्च पत्तं, दससहस्सचक्कवाळे अग्गनगरं जातन्ति अत्थो.
एवमेव ¶ खोति एत्थ इदं ओपम्मसंसन्दनं – अरञ्ञपवने चरमानपुरिसो विय हि दीपङ्करपादमूलतो पट्ठाय पारमियो पूरयमानो महापुरिसो दट्ठब्बो, तस्स पुरिसस्स पुब्बकेहि मनुस्सेहि अनुयातमग्गदस्सनं विय महासत्तस्स अनुपुब्बेन बोधिपल्लङ्के निसिन्नस्स पुब्बभागे अट्ठङ्गिकस्स विपस्सनामग्गस्स दस्सनं, पुरिसस्स तं एकपदिकमग्गं अनुगच्छतो अपरभागे महामग्गदस्सनं विय महासत्तस्स उपरिविपस्सनाय चिण्णन्ते लोकुत्तरमग्गदस्सनं, पुरिसस्स तेनेव मग्गेन गच्छतो पुरतो नगरदस्सनं विय तथागतस्स निब्बाननगरदस्सनं, बहिनगरं पनेत्थ अञ्ञेन दिट्ठं, अञ्ञेन मनुस्सवासं कतं, निब्बाननगरं सत्था सयमेव पस्सि, सयं वासमकासि. तस्स पुरिसस्स चतुन्नं द्वारानं दिट्ठकालो विय तथागतस्स चतुन्नं मग्गानं दिट्ठकालो, तस्स चतूहि द्वारेहि नगरं पविट्ठकालो विय तथागतस्स चतूहि मग्गेहि ¶ निब्बानं पविट्ठकालो, तस्स नगरब्भन्तरे भण्डववत्थानकालो विय तथागतस्स पच्चवेक्खणञाणेन परोपण्णासकुसलधम्मववत्थानकालो. नगरस्स अगारकरणत्थं कुलपरियेसनकालो विय सत्थु फलसमापत्तितो वुट्ठाय वेनेय्यसत्ते वोलोकनकालो, तेन पुरिसेन याचितस्स रञ्ञो एकं महाकुटुम्बिकं दिट्ठकालो विय महाब्रह्मुना याचितस्स भगवतो अञ्ञासिकोण्डञ्ञत्थेरं दिट्ठकालो, रञ्ञो महाकुटुम्बिकं पक्कोसापेत्वा ‘‘नगरवासं करोही’’ति पहितकालो ¶ विय भगवतो एकस्मिं पच्छाभत्ते अट्ठारसयोजनमग्गं गन्त्वा आसाळ्हिपुण्णमदिवसे बाराणसियं इसिपतनं पविसित्वा थेरं कायसक्खिं कत्वा धम्मं देसितकालो, महाकुटुम्बिकेन अट्ठारस पुरिसकोटियो गहेत्वा नगरं अज्झावुट्ठकालो विय तथागतेन धम्मचक्के पवत्तिते थेरस्स अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठितकालो, एवं निब्बाननगरं पठमं आवासितं, ततो सम्पुण्णं नगरन्ति पुच्छित्वा न तावाति वुत्ते पञ्च कुलानि आदिं कत्वा याव चतुरासीतिकुलसहस्सपेसनं विय तथागतस्स पञ्चमदिवसतो पट्ठाय अनत्तलक्खणसुत्तादीनि देसेत्वा पञ्चवग्गिये आदिं कत्वा यसपमुखा पञ्चपण्णास कुलपुत्ता, तिंस भद्दवग्गिया, सहस्सपुराणजटिला, बिम्बिसारपमुखानि एकादसपुरिसनहुतानि, तिरोकुट्टानुमोदने चतुरासीतिसहस्सानीति एत्तकस्स जनस्स अरियमग्गं ओतारेत्वा निब्बाननगरं पेसितकालो, अथ तेन नयेन नगरे अपूरियमाने भेरिं चरापेत्वा नगरस्स वण्णघोसनं कुलानं परिहारलाभघोसनं विय च मासस्स अट्ठ दिवसे तत्थ तत्थ निसीदित्वा धम्मकथिकानं निब्बानवण्णस्स चेव निब्बानप्पत्तानं जातिकन्तारादिनित्थरणानिसंसस्स च घोसनं, ततो सब्बदिसाहि आगन्त्वा मनुस्सानं नगरसमोसरणं विय तत्थ तत्थ धम्मकथं सुत्वा ¶ ततो ततो निक्खमित्वा पब्बज्जं आदिं कत्वा अनुलोमपटिपदं पटिपन्नानं अपरिमाणानं कुलपुत्तानं निब्बानसमोसरणं दट्ठब्बं.
पुराणं मग्गन्ति अरियं अट्ठङ्गिकं मग्गं. अयञ्हि अरियमग्गो पवारणसुत्ते (सं. नि. १.२१५) अवत्तमानकट्ठेन ‘‘अनुप्पन्नमग्गो’’ति वुत्तो, इमस्मिं सुत्ते अवळञ्जनट्ठेन ‘‘पुराणमग्गो’’ति. ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सकलसासनं. इद्धन्ति झानस्सादेन ¶ समिद्धं सुभिक्खं. फीतन्ति अभिञ्ञाभरणेहि पुप्फितं. वित्थारिकन्ति वित्थिण्णं. बाहुजञ्ञन्ति बहुजनविञ्ञेय्यं. याव देवमनुस्सेहि ¶ सुप्पकासितन्ति याव दससहस्सचक्कवाळे देवमनुस्सेहि परिच्छेदो अत्थि, एतस्मिं अन्तरे सुप्पकासितं सुदेसितं तथागतेनाति. पञ्चमं.
६. सम्मससुत्तवण्णना
६६. छट्ठे आमन्तेसीति कस्मा आमन्तेसि? यस्मास्स सुखुमा तिलक्खणाहता धम्मदेसना उपट्ठासि. तस्मिं किर जनपदे मनुस्सा सहेतुका पञ्ञवन्तो. सिनिद्धानि किरेत्थ भोजनानि, तानिसेवतो जनस्स पञ्ञा वड्ढति, ते गम्भीरं तिलक्खणाहतं धम्मकथं पटिविज्झितुं समत्था होन्ति. तेनेव भगवा दीघमज्झिमेसु महासतिपट्ठानानि (दी. नि. २.३७२ आदयो) महानिदानं (दी. नि. २.९५ आदयो), आनेञ्जसप्पायं (म. नि. ३.६६ आदयो), संयुत्तके चूळनिदानादिसुत्तन्ति एवमादीनि अञ्ञानि गम्भीरानि सुत्तानि तत्थेव कथेसि. सम्मसथ नोति सम्मसथ नु. अन्तरं सम्मसन्ति अब्भन्तरं पच्चयसम्मसनं. न सो भिक्खु भगवतो चित्तं आराधेसीति पच्चयाकारवसेन ब्याकारापेतुकामस्स भगवतो तथा अब्याकरित्वा द्वत्तिंसाकारवसेन ब्याकरोन्तो अज्झासयं गहेतुं नासक्खि.
एतदवोचाति देसना यथानुसन्धिं न गता, देसनाय यथानुसन्धिगमनत्थं एतदवोच. तेनहानन्द, सुणाथाति इदं तेपिटके बुद्धवचने असम्भिन्नपदं. अञ्ञत्थ हि एवं वुत्तं नाम नत्थि. उपधिनिदानन्ति खन्धुपधिनिदानं. खन्धपञ्चकञ्हेत्थ उपधीति अधिप्पेतं. उप्पज्जतीति जायति. निविसतीति पुनप्पुनं पवत्तिवसेन पतिट्ठहति.
यं खो लोके पियरूपं सातरूपन्ति यं लोकस्मिं पियसभावञ्चेव मधुरसभावञ्च. चक्खुं लोकेतिआदीसु ¶ लोकस्मिञ्हि चक्खादीसु ममत्तेन अभिनिविट्ठा सत्ता सम्पत्तियं पतिट्ठिता अत्तनो चक्खुं आदासादीसु निमित्तग्गहणानुसारेन विप्पसन्नपञ्चपसादं सुवण्णविमाने उग्घाटितमणिसीहपञ्जरं विय मञ्ञन्ति, सोतं रजतपनाळिकं विय पामङ्गसुत्तं ¶ विय ¶ च मञ्ञन्ति, तुङ्गनासाति लद्धवोहारं घानं वट्टेत्वा ठपितहरितालवट्टिं विय मञ्ञन्ति, जिव्हं रत्तकम्बलपटलं विय मुदुसिनिद्धमधुररसदं मञ्ञन्ति, कायं साललट्ठिं विय सुवण्णतोरणं विय च मञ्ञन्ति, मनं अञ्ञेसं मनेन असदिसं उळारं मञ्ञन्ति.
निच्चतो अद्दक्खुन्ति निच्चन्ति अद्दसंसु. सेसपदेसुपि एसेव नयो. न परिमुच्चिंसु दुक्खस्माति सकलस्मापि वट्टदुक्खा न परिमुच्चिंसु. दक्खिस्सन्तीति पस्सिस्सन्ति. आपानीयकंसोति सरकस्स नामं. यस्मा पनेत्थ आपं पिवन्ति, तस्मा ‘‘आपानीयो’’ति वुच्चति. आपानीयो च सो कंसो चाति आपानीयकंसो. सुरामण्डसरकस्सेतं नामं. ‘‘वण्णसम्पन्नो’’तिआदिवचनतो पन कंसे ठितपानमेव एवं वुत्तं. घम्माभितत्तोति घम्मेन अभितत्तो. घम्मपरेतोति घम्मेन फुट्ठो, अनुगतोति अत्थो. पिवतो हि खो तं छादेस्सतीति पिवन्तस्स तं पानीयं वण्णादिसम्पत्तिया रुच्चिस्सति, सकलसरीरं वा फरित्वा तुट्ठिं उप्पादयमानं ठस्सति. अप्पटिसङ्खाति अपच्चवेक्खित्वा.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – आपानीयकंसो विय हि लोके पियरूपं सातरूपं आरम्मणं दट्ठब्बं, घम्माभितत्तपुरिसो विय वट्टनिस्सितो पुथुज्जनो, आपानीयकंसेन निमन्तनपुरिसो विय लोके पियरूपेन सातरूपेन आरम्मणेन निमन्तकजनो, आपानीयकंसे सम्पत्तिञ्च आदीनवञ्च आरोचेन्तो आपानकमनुस्सो विय आचरियुपज्झायादिको कल्याणमित्तो. यथेव हि तस्स पुरिसस्स अपलोकितमनुस्सो आपानीयकंसे गुणञ्च आदीनवञ्च आरोचेति, एवमेव आचरियो वा उपज्झायो वा भिक्खुनो पञ्चसु कामगुणेसु अस्सादञ्च निस्सरणञ्च कथेति.
तत्थ यथा आपानीयकंसम्हि गुणे च आदीनवे च आरोचिते सो ¶ पुरिसो पियवण्णादिसम्पदायमेव सञ्जातवेगो ‘‘सचे मरणं भविस्सति, पच्छा जानिस्सामी’’ति सहसा अप्पटिसङ्खाय तं पिवित्वा मरणं वा मरणमत्तं वा दुक्खं निगच्छति, एवमेव, भिक्खु, ‘‘पञ्चसु कामगुणेसु दस्सनादिवसेन उप्पन्नसोमनस्समत्तमेव अस्सादो, आदीनवो पन ¶ दिट्ठधम्मिकसम्परायिको बहु नानप्पकारो, अप्पस्सादा कामा बहुदुक्खा बहुपायासा’’ति ¶ एवं आचरियुपज्झायेहि आनिसंसञ्च आदीनवञ्च कथेत्वा – ‘‘समणपटिपदं पटिपज्ज, इन्द्रियेसु गुत्तद्वारो भव भोजने मत्तञ्ञू जागरियं अनुयुत्तो’’ति एवं ओवदितोपि अस्सादबद्धचित्तताय ‘‘सचे वुत्तप्पकारो आदीनवो भविस्सति, पच्छा जानिस्सामी’’ति आचरियुपज्झाये अपसादेत्वा उद्देसपरिपुच्छादीनि चेव वत्तपटिपत्तिञ्च पहाय लोकामिसकथं कथेन्तो कामे परिभुञ्जितुकामताय सिक्खं पच्चक्खाय हीनायावत्तति. ततो दुच्चरितानि पूरेन्तो सन्धिच्छेदनादिकाले ‘‘चोरो अय’’न्ति गहेत्वा रञ्ञो दस्सितो इधेव हत्थपादादिछेदनं पत्वा सम्पराये चतूसु अपायेसु महादुक्खं अनुभोति.
पानीयेन वा विनेतुन्ति सीतेन वारिना हरितुं. दधिमण्डकेनाति दधिमण्डनमत्तेन. भट्ठलोणिकायाति सलोणेन सत्तुपानीयेन. लोणसोवीरकेनाति सब्बधञ्ञफलकळीरादीनि पक्खिपित्वा लोणसोवीरकं नाम करोन्ति, तेन.
ओपम्मसंसन्दनं पनेत्थ – घम्माभितत्तपुरिसो विय वट्टसन्निस्सितकाले योगावचरो दट्ठब्बो, तस्स पुरिसस्स पटिसङ्खा आपानीयकंसं पहाय पानीयादीहि पिपासस्स विनोदनं विय भिक्खुनो आचरियुपज्झायानं ओवादे ठत्वा छद्वारादीनि परिग्गहेत्वा अनुक्कमेन विपस्सनं वड्ढेन्तस्स अरहत्तफलाधिगमो, पानीयादीनि चत्तारि पानानि विय हि चत्तारो मग्गा, तेसु अञ्ञतरं पिवित्वा सुरापिपासितं विनोदेत्वा सुखिनो येन कामं गमनं विय खीणासवस्स चतुमग्गपानं पिवित्वा तण्हं विनोदेत्वा अगतपुब्बं निब्बानदिसं गमनकालो वेदितब्बो. छट्ठं.
७. नळकलापीसुत्तवण्णना
६७. सत्तमे ¶ किन्नु खो, आवुसोति कस्मा पुच्छति? ‘‘एवं पुट्ठो कथं नु खो ब्याकरेय्या’’ति. थेरस्स अज्झासयजाननत्थं. अपिच अतीते द्वे अग्गसावका इमं पञ्हं विनिच्छयिंसूति अनागते भिक्खू जानिस्सन्तीतिपि पुच्छति. इदानेव खो मयन्ति इदं थेरो यस्स नामरूपस्स विञ्ञाणं पच्चयोति वुत्तं, तदेव नामरूपं विञ्ञाणस्स पच्चयोति ¶ वुत्तत्ता आह ¶ . नळकलापियोति इध पन अयकलापादिवसेन उपमं अनाहरित्वा विञ्ञाणनामरूपानं अबलदुब्बलभावदस्सनत्थं अयं उपमा आभता.
निरोधो होतीति एत्तके ठाने पच्चयुप्पन्नपञ्चवोकारभववसेन देसना कथिता. छत्तिंसाय वत्थूहीति हेट्ठा विस्सज्जितेसु द्वादससु पदेसु एकेकस्मिं तिण्णं तिण्णं वसेन छत्तिंसाय कारणेहि. एत्थ च पठमो धम्मकथिकगुणो, दुतिया पटिपत्ति, ततियं पटिपत्तिफलं. तत्थ पठमनयेन देसनासम्पत्ति कथिता, दुतियेन सेक्खभूमि, ततियेन असेक्खभूमीति. सत्तमं.
८. कोसम्बिसुत्तवण्णना
६८. अट्ठमे अञ्ञत्रेवाति एकच्चो हि परस्स सद्दहित्वा यं एस भणति, तं भूतन्ति गण्हाति. अपरस्स निसीदित्वा चिन्तेन्तस्स यं कारणं रुच्चति, सो ‘‘अत्थि एत’’न्ति रुचिया गण्हाति. एको ‘‘चिरकालतो पट्ठाय एवं अनुस्सवो अत्थि, भूतमेत’’न्ति अनुस्सवेन गण्हाति. अञ्ञस्स वितक्कयतो एकं कारणं उपट्ठाति, सो ‘‘अत्थेत’’न्ति आकारपरिवितक्केन गण्हाति. अपरस्स चिन्तयतो एका दिट्ठि उप्पज्जति, यायस्स तं कारणं निज्झायन्तस्स खमति, सो ‘‘अत्थेत’’न्ति दिट्ठिनिज्झानक्खन्तिया गण्हाति. थेरो पन पञ्चपि एतानि कारणानि पटिक्खिपित्वा पच्चक्खञाणेन पटिविद्धभावं पुच्छन्तो अञ्ञत्रेव, आवुसो मुसिल, सद्धायातिआदिमाह. तत्थ अञ्ञत्रेवाति सद्धादीनि कारणानि ठपेत्वा, विना एतेहि ¶ कारणेहीति अत्थो. भवनिरोधो निब्बानन्ति पञ्चक्खन्धनिरोधो निब्बानं.
तुण्ही अहोसीति थेरो खीणासवो, अहं पन खीणासवोति वा न वाति वा अवत्वा तुण्हीयेव अहोसि. आयस्मा नारदो आयस्मन्तं पविट्ठं एतदवोचाति कस्मा अवोच? सो किर चिन्तेसि – ‘‘भवनिरोधो निब्बानं नामाति सेखेहिपि जानितब्बो पञ्हो एस, अयं पन थेरो इमं थेरं असेखभूमिया कारेति, इमं ठानं जानापेस्सामी’’ति एतं अवोच.
सम्मप्पञ्ञाय ¶ सुदिट्ठन्ति सह विपस्सनाय मग्गपञ्ञाय सुट्ठु दिट्ठं. न चम्हि अरहन्ति अनागामिमग्गे ठितत्ता अरहं न होमीति दीपेति. यं पनस्स इदानि ‘‘भवनिरोधो निब्बान’’न्ति ¶ ञाणं, तं एकूनवीसतिया पच्चवेक्खणञाणेहि विमुत्तं पच्चवेक्खणञाणं. उदपानोति वीसतिंसहत्थगम्भीरो पानीयकूपो. उदकवारकोति उदकउस्सिञ्चनवारको. उदकन्ति हि खो ञाणं अस्साति तीरे ठितस्स ओलोकयतो एवं ञाणं भवेय्य. न च कायेन फुसित्वाति उदकं पन नीहरित्वा कायेन फुसित्वा विहरितुं न सक्कुणेय्य. उदपाने उदकदस्सनं विय हि अनागामिनो निब्बानदस्सनं, घम्माभितत्तपुरिसो विय अनागामी, उदकवारको विय अरहत्तमग्गो, यथा घम्माभितत्तपुरिसो उदपाने उदकं पस्सति. एवं अनागामी पच्चवेक्खणञाणेन ‘‘उपरि अरहत्तफलसमयो नाम अत्थी’’ति जानाति. यथा पन सो पुरिसो उदकवारकस्स नत्थिताय उदकं नीहरित्वा कायेन फुसितुं न लभति, एवं अनागामी अरहत्तमग्गस्स नत्थिताय निब्बानं आरम्मणं कत्वा अरहत्तफलसमापत्तिं अप्पेत्वा निसीदितुं न लभति. अट्ठमं.
९. उपयन्तिसुत्तवण्णना
६९. नवमे ¶ उपयन्तोति उदकवड्ढनसमये उपरि गच्छन्तो. महानदियोति गङ्गायमुनादिका महासरितायो. उपयापेतीति उपरि यापेति, वड्ढेति पूरेतीति अत्थो. अविज्जा उपयन्तीति अविज्जा उपरि गच्छन्ती सङ्खारानं पच्चयो भवितुं सक्कुणन्ती. सङ्खारे उपयापेतीति सङ्खारे उपरि यापेति वड्ढेति. एवं सब्बपदेसु अत्थो वेदितब्बो. अपयन्तोति अपगच्छन्तो ओसरन्तो. अविज्जा अपयन्तीति अविज्जा अपगच्छमाना ओसरमाना उपरि सङ्खारानं पच्चयो भवितुं न सक्कुणन्तीति अत्थो. सङ्खारे अपयापेतीति सङ्खारे अपगच्छापेति. एस नयो सब्बपदेसु. नवमं.
१०. सुसिमसुत्तवण्णना
७०. दसमे गरुकतोति सब्बेहि देवमनुस्सेहि पासाणच्छत्तं विय चित्तेन गरुकतो. मानितोति मनेन पियायितो. पूजितोति चतुपच्चयपूजाय ¶ पूजितो. अपचितोति नीचवुत्तिकरणेन अपचितो. सत्थारञ्हि दिस्वा मनुस्सा हत्थिक्खन्धादीहि ओतरन्ति मग्गं देन्ति, अंसकूटतो साटकं अपनेन्ति, आसनतो वुट्ठहन्ति वन्दन्ति. एवं सो तेहि अपचितो नाम होति. सुसिमोति एवंनामको वेदङ्गेसु कुसलो पण्डितपरिब्बाजको. एहि त्वन्ति तेसं किर एतदहोसि ¶ – ‘‘समणो गोतमो न जातिगोत्तादीनि आगम्म लाभग्गप्पत्तो जातो, कविसेट्ठो पनेस उत्तमकविताय सावकानं गन्थं बन्धित्वा देति, तं ते उग्गण्हित्वा उपट्ठाकानं उपनिसिन्नकथम्पि अनुमोदनम्पि सरभञ्ञम्पीति एवमादीनि कथेन्ति, ते तेसं पसन्ना लाभं उपसंहरन्ति. सचे मयं यं समणो गोतमो जानाति, ततो थोकं जानेय्याम, अत्तनो समयं तत्थ पक्खिपित्वा ¶ मयम्पि उपट्ठाकानं कथेय्याम, ततो एतेहि लाभितरा भवेय्याम. को नु खो समणस्स गोतमस्स सन्तिके पब्बजित्वा खिप्पमेव उग्गण्हितुं सक्खिस्सती’’ति. ते एवं चिन्तेत्वा ‘‘सुसिमो पटिबलो’’ति दिस्वा तं उपसङ्कमित्वा एवमाहंसु.
येनायस्मा आनन्दो तेनुपसङ्कमीति कस्मा उपसङ्कमि? एवं किरस्स अहोसि, ‘‘कस्स नु खो सन्तिकं गन्त्वा अहं इमं धम्मं खिप्पं लद्धुं सक्खिस्सामी’’ति? ततो चिन्तेसि – ‘‘समणो गोतमो गरु तेजुस्सदो नियममनुयुत्तो, न सक्का अकाले उपसङ्कमितुं, अञ्ञेपि बहू खत्तियादयो समणं गोतमं उपसङ्कमन्ति, तस्मिम्पि समये न सक्का उपसङ्कमितुं. सावकेसुपिस्स सारिपुत्तो महापञ्ञो विपस्सनालक्खणम्हि एतदग्गे ठपितो, महामोग्गल्लानो समाधिलक्खणस्मिं एतदग्गे ठपितो, महाकस्सपो धुतङ्गधरेसु अनुरुद्धो दिब्बचक्खुकेसु, पुण्णो मन्ताणिपुत्तो धम्मकथिकेसु, उपालित्थेरो विनयधरेसु एतदग्गे ठपितो, अयं पन आनन्दो बहुस्सुतो तिपिटकधरो, सत्थापिस्स तत्थ तत्थ कथितं धम्मं आहरित्वा कथेति, पञ्चसु ठानेसु एतदग्गे ठपितो, अट्ठन्नं वरानं लाभी, चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो, तस्स समीपं गतो खिप्पं धम्मं लद्धुं सक्खिस्सामी’’ति. तस्मा येनायस्मा आनन्दो तेनुपसङ्कमि.
येन ¶ भगवा तेनुपसङ्कमीति कस्मा सयं अपब्बाजेत्वा उपसङ्कमि? एवं किरस्स अहोसि – ‘‘अयं तित्थियसमये पाटियेक्को ‘अहं सत्था’ति पटिजानन्तो चरति, पब्बजित्वा सासनस्स अलाभायपि परिसक्केय्य. न खो पनस्साहं अज्झासयं आजानामि, सत्था जानिस्सती’’ति. तस्मा तं आदाय येन भगवा तेनुपसङ्कमि. तेनहानन्द, सुसिमं पब्बाजेथाति सत्था किर चिन्तेसि – ‘‘अयं परिब्बाजको तित्थियसमये ‘अहं पाटियेक्को सत्था’ति पटिजानमानो चरति, ‘इध मग्गब्रह्मचरियं चरितुं इच्छामी’ति किर वदति. किं नु खो मयि पसन्नो, उदाहु मय्हं सावकेसु, उदाहु मय्हं वा मम सावकानं वा धम्मकथाय पसन्नो’’ति? अथस्स एकट्ठानेपि पसादाभावं ¶ ञत्वा, ‘‘अयं मम सासने धम्मं थेनेस्सामीति पब्बजति. इतिस्स आगमनं अपरिसुद्धं; निप्फत्ति नु खो कीदिसा’’ति? ओलोकेन्तो ‘‘किञ्चापि ¶ ‘धम्मं थेनेस्सामी’ति पब्बजति, कतिपाहेनेव पन घटेत्वा अरहत्तं गण्हिस्सती’’ति ञत्वा ‘‘तेनहानन्द, सुसिमं पब्बाजेथा’’ति आह.
अञ्ञा ब्याकता होतीति ते किर भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा तेमासं वस्सं वसन्ता तस्मिंयेव अन्तोतेमासे घटेन्ता वायमन्ता अरहत्तं पटिलभिंसु. ते ‘‘पटिलद्धगुणं सत्थु आरोचेस्सामा’’ति पवारितपवारणा सेनासनं संसामेत्वा सत्थु सन्तिकं आगन्त्वा अत्तनो पटिलद्धगुणं आरोचेसुं. तं सन्धायेतं वुत्तं. अञ्ञाति अरहत्तस्स नामं. ब्याकताति आरोचिता. अस्सोसीति सो किर ओहितसोतो हुत्वा तेसं तेसं भिक्खूनं ठितट्ठानं गच्छति तं तं कथं सुणितुकामो. येन ते भिक्खू तेनुपसङ्कमीति कस्मा उपसङ्कमि? तं किरस्स पवत्तिं सुत्वा एतदहोसि – ‘‘अञ्ञा नाम इमस्मिं सासने परमप्पमाणं सारभूता आचरियमुट्ठि मञ्ञे भविस्सति, पुच्छित्वा नं जानिस्सामी’’ति. तस्मा उपसङ्कमि.
अनेकविहितन्ति अनेकविधं. इद्धिविधन्ति इद्धिकोट्ठासं. आविभावं तिरोभावन्ति आविभावं गहेत्वा तिरोभावं, तिरोभावं गहेत्वा आविभावं कातुं सक्कोथाति पुच्छति. तिरोकुट्टन्ति परकुट्टं. इतरपदद्वयेपि ¶ एसेव नयो. उम्मुज्जनिमुज्जन्ति उम्मुज्जनञ्च निमुज्जनञ्च. पल्लङ्केनाति पल्लङ्कबन्धनेन. कमथाति निसीदितुं वा गन्तुं वा सक्कोथाति पुच्छति? पक्खी सकुणोति पक्खयुत्तो सकुणो. अयमेत्थ सङ्खेपो, वित्थारतो पन इमस्स इद्धिविधस्स, इतो परेसं दिब्बसोतादीनञ्च वण्णनानयो विसुद्धिमग्गे वुत्तनयेन वेदितब्बोति.
सन्ता विमोक्खाति अङ्गसन्तताय चेव आरम्मणसन्तताय च सन्ता आरुप्पविमोक्खा. कायेन फुसित्वाति नामकायेन फुसित्वा पटिलभित्वा. पञ्ञाविमुत्ता खो मयं, आवुसोति, आवुसो, मयं निज्झानका ¶ सुक्खविपस्सका पञ्ञामत्तेनेव विमुत्ताति दस्सेति. आजानेय्यासि वा त्वं, आवुसो सुसिम, न वा त्वं आजानेय्यासीति कस्मा एवमाहंसु? एवं किर नेसं अहोसि – ‘‘मयं इमस्स अज्झासयं गहेत्वा कथेतुं न सक्खिस्साम, दसबलं पन पुच्छित्वा निक्कङ्खो भविस्सती’’ति. धम्मट्ठितिञाणन्ति विपस्सनाञाणं, तं पठमतरं उप्पज्जति. निब्बाने ञाणन्ति विपस्सनाय चिण्णन्ते पवत्तमग्गञाणं, तं पच्छा उप्पज्जति. तस्मा भगवा एवमाह.
आजानेय्यासि वातिआदि कस्मा वुत्तं? विनापि समाधिं एवं ञाणुप्पत्तिदस्सनत्थं. इदञ्हि ¶ वुत्तं होति – सुसिम, मग्गो वा फलं वा न समाधिनिस्सन्दो, न समाधिआनिसंसो, न समाधिस्स निप्फत्ति, विपस्सनाय पनेसो निस्सन्दो, विपस्सनाय आनिसंसो, विपस्सनाय निप्फत्ति, तस्मा जानेय्यासि वा त्वं, न वा त्वं जानेय्यासि, अथ खो धम्मट्ठितिञाणं पुब्बे, पच्छा निब्बाने ञाणन्ति.
इदानिस्स पटिवेधभब्बतं ञत्वा तेपरिवट्टं धम्मदेसनं देसेन्तो तं किं मञ्ञसि, सुसिम? रूपं निच्चं वा अनिच्चं वातिआदिमाह? ते परिवट्टदेसनावसाने पन थेरो अरहत्तं पत्तो. इदानिस्स अनुयोगं आरोपेन्तो जातिपच्चया जरामरणन्ति, सुसिम, पस्ससीतिआदिमाह. अपि पन त्वं, सुसिमाति इदं कस्मा आरभि? निज्झानकानं सुक्खविपस्सकभिक्खूनं पाकटकरणत्थं. अयञ्हेत्थ अधिप्पायो – न केवलं त्वमेव निज्झानको सुक्खविपस्सको, एतेपि भिक्खू एवरूपायेवाति. सेसं सब्बत्थ पाकटमेवाति. दसमं.
महावग्गो सत्तमो.
८. समणब्राह्मणवग्गो
१. जरामरणसुत्तादिवण्णना
७१-७२. समणब्राह्मणवग्गे ¶ जरामरणादीसु एकेकपदवसेन एकेकं कत्वा एकादस सुत्तानि वुत्तानि, तानि उत्तानत्थानेवाति.
समणब्राह्मणवग्गो अट्ठमो.
९. अन्तरपेय्यालं
१. सत्थुसुत्तादिवण्णना
७३. इतो ¶ ¶ परं ‘‘सत्था परियेसितब्बो’’तिआदिनयप्पवत्ता द्वादस अन्तरपेय्यालवग्गा नाम होन्ति. ते सब्बेपि तथा तथा बुज्झनकानं वेनेय्यपुग्गलानं अज्झासयवसेन वुत्ता. तत्थ सत्थाति बुद्धो वा होतु सावको वा, यं निस्साय मग्गञाणं लभति, अयं सत्था नाम, सो परियेसितब्बो. सिक्खा करणीयाति तिविधापि सिक्खा कातब्बा. योगादीसु योगोति पयोगो. छन्दोति कत्तुकम्यताकुसलच्छन्दो. उस्सोळ्हीति सब्बसहं अधिमत्तवीरियं. अप्पटिवानीति अनिवत्तना. आतप्पन्ति किलेसतापनवीरियमेव. सातच्चन्ति सततकिरियं. सतीति जरामरणादिवसेन चतुसच्चपरिग्गाहिका सति. सम्पजञ्ञन्ति तादिसमेव ञाणं. अप्पमादोति सच्चभावनाय अप्पमादो. सेसं सब्बत्थ उत्तानमेवाति.
अन्तरपेय्यालो नवमो.
निदानसंयुत्तवण्णना निट्ठिता.